Jataka: I. Ekanipata
Based on the ed. by V. Fausböll: The Jātaka together with its commentary,
being tales of the anterior births of Gotama Buddha.
For the first time edited in the original Pāli, Vol. I,
London : Pali Text Society 1877.
(Reprinted 1962)




Input by the Dhammakaya Foundation, Thailand, 1989-1996
[GRETIL-Version vom 13.3.2015]


NOTICE
This file is (C) Copyright the Pali Text Society and the Dhammakaya Foundation, 2015.
This work is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License.

These files are provided by courtesy of the Pali Text Society for
scholarly purposes only.
In principle they represent a digital edition (without revision or
correction) of the printed editions of the complete set of Pali
canonical texts published by the PTS. While they have been subject to a
process of checking, it should not be assumed that there is no
divergence from the printed editions and it is strongly recommended that
they are checked against the printed editions before quoting.





ANNOTATED VERSION IN PTS LAYOUT





STRUCTURE OF REFERENCES (added):

A. Verses in the Nidānakathā (introduction):
JaNi_nnn = JaNi_verse number

B. Verses in the Jātakas:
1. Reference at the beginning of Jātaka verses:
Ja_n,n.nn(=nnn).nn = Ja_Nipāta,Vagga[in Nipātas I-VIII only!].Jātaka in that Nipāta/Vagga(=running Jātaka number).Verse

2. Reference at the end of Jātaka verses:
Ja_n:nnn = Ja_Nipāta:running verse number


EXAMPLE:
In Nipāta III, the 10th Jātaka of the 5th Vagga
is the altogether 300th Jātaka (counted from Nipāta I, Vagga 1, Jātaka 1).
Accordingly, the 3rd verse of this Jātaka is introduced with the reference:
"Ja_III,5.10(=300).3:"
[Nipātas IXff. having no Vagga division, the Nipāta number is followed by
a full-stop (not a comma, as after Vagga numbers) and the number of the Jātaka,
e.g. "Ja_IX.2(=428).2:"]

Counted from the beginning of Nipāta III, the 3rd verse of Ja_III,5.10
is the altogether 150th verse in that Nipāta, as indicated by the additional reference
at the end of that same verse:
"Ja_III:150"





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








Jātaka with Commentary Vol. I

[page 001]
1
             NAMO TASSA BHAGAVATO ARAHATO SAMMĀSAMBUDDHASSA.
  JaNi_1:  Jātikoṭisahassehi pamāṇarahitaṃ hitaṃ
           lokassa lokanāthena kataṃ yena Mahesinā

  JaNi_2:  Tassa pāde namassitvā katvā Dhammassa c'; añjalim
           Saṃghañ ca patimānetvā sabbasammānabhājanaṃ

  JaNi_3:  {Namassanādino1} assa puññassa Ratanattaye
           pavattassānubhāvena bhetvā2 sabbe upaddave

  JaNi_4:  Taṃ taṃ kāraṇam āgamma desitāni jutīmatā
           Apaṇṇakādīni purā jātakāni Mahesinā

  JaNi_5:  Yāni yesu ciraṃ Satthā lokanittharaṇatthiko3
           anante bodhisambhāre paripācesi4 nāyako

  JaNi_6:  Tāni sabbāni ekajjhaṃ āropentehi saṃgahaṃ5
           Jātakaṃ nāma saṃgītaṃ6 dhammasaṃgāhakehi7 yaṃ

  JaNi_7:  Buddhavaṃsassa etassa icchantena ciraṭṭhitiṃ
           yācito abhigantvāna therena Atthadassinā

  JaNi_8:  Asaṃsaṭṭhavihārena sadā saddhivihārinā
           tath'; eva Buddhamittena santacittena viññunā

  JaNi_9:  Mahiṃsāsakavaṃsamhi sambhūtena nayaññunā
           Buddhadevena ca tathā bhikkhunā suddhabuddhinā

  JaNi_10:  Mahāpurisacariyānaṃ ānubhāvaṃ acintiyaṃ
           tassa vijjotayantassa Jātakass'; Atthavaṇṇanaṃ

  JaNi_11:  Mahāvihāravāsīnaṃ vācanāmagganissitaṃ
           bhāsissaṃ8, bhāsato tam me sādhu gaṇhantu sādhavo.


--------------------------------------------------------------------------
1 Ck namassanādino?
2 Ck hetvā, Cv hatvā.
3 Ck -nittaraṇa-, Cs -nittaraṇa- corrected to -nittharaṇa-.
4 Ck paripāceti.
5 Cs saṅgahaṃ.
6 Cs saṅgītaṃ.
7 Cs -saṅgāhakehi.
8 Cs bhāsissam.

[page 002]
2 Tīṇi Nidānāni.
Sā panāyaṃ Jātakassa Atthavaṇṇanā Dūrenidānaṃ Avidūrenidānaṃ San-
tikenidānan ti imāni tīṇi nidānāni dassetvā vaṇṇiyamānā ye naṃ suṇanti
tehi samudāgamato paṭṭhāya viññātattā1 yasmā suṭṭhu viññātā nāma
hoti tasmā taṃ tīṇi nidānāni dassetvā vaṇṇayisāma. Tattha ādito tāva
tesaṃ nidānānaṃ paricchedo veditabbo. Dīpaṃkarapādamūlasmiṃ hi
katābhinīhārassa Mahāsattassa yāva Vessantarattabhāvā cavitvā Tusita-
pure nibbatti tāva pavatto kathāmaggo Dūrenidānaṃ nāma. Tusita-
bhavanato pana cavitvā yāva bodhimaṇḍe sabbaññutappatti tāva pavatto
kathāmaggo Avidūrenidānaṃ nāma. Santikenidānaṃ pana tesu
tesu ṭhānesu viharato tasmim tasmim yeva ṭhāne labbhatīti. Tatr'
idaṃ Dūrenidānaṃ nāma:
I. Dūrenidāna.
     Ito kira kappasatasahassādhikānaṃ catunnaṃ asaṃkheyyānaṃ
matthake Amaravatī nāma nagaraṃ ahosi. Tattha Sumedho nāma brāh-
maṇo paṭivasati ubhato sujāto mātito ca pitito2 ca saṃsuddhagahaṇiko
yāva sattamā kulaparivaṭṭā akkhitto anupakkuṭṭho jātivādena abhirūpo
dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato. So
aññaṃ kammaṃ akatvā brāhmaṇasippam eva uggaṇhi. Tassa dahara-
kāle yeva mātāpitaro kālam akaṃsu. Ath'; assa rāsivaḍḍhako amacco
ayapotthakaṃ3 āharitvā suvaṇṇarajatamaṇimuttādibharite gabbhe vi-
varitvā "ettakaṃ4 te kumāra mātusantakaṃ ettakaṃ pitusantakaṃ
ettakaṃ ayyakapayyakānan" ti yāva sattamā kulaparivaṭṭā dhanaṃ
ācikkhitvā "etaṃ paṭijaggāhīti" āha. Sumedhapaṇḍito cintesi: "imaṃ
dhanaṃ saṃharitvā mayhaṃ pitupitāmahādayo paralokaṃ gacchantā
ekaṃ kahāpaṇam pi gahetvā na gatā, mayā pana gahetvā gamana-
kāraṇaṃ kātuṃ vaṭṭatīti" rañño ārocetvā nagare bheriñ5 carāpetvā
mahājanassa dānaṃ datvā tāpasapabbajjaṃ pabbaji. Imassa pan'; atthassa
āvibhāvatthaṃ imasmiṃ ṭhāne Sumedhakathā kathetabbā. Sā pan'
esā kiñc'; āpi Buddhavaṃse nirantaraṃ āgatā yeva gāthābandhanena
pana āgatattā na suṭṭhu pākaṭā, tasmā taṃ antarantarā gāthābandha-
dīpakehi vacanehi saddhiṃ kathessāma. Kappasatasahassādhikānaṃ
hi catunnaṃ asaṃkheyyānaṃ matthake dasahi saddehi avivittaṃ Ama-
ravatīti ca Amaran ti ca laddhanāmaṃ nagaraṃ ahosi; yaṃ sandhāya
Buddhavaṃse vuttaṃ:

--------------------------------------------------------------------------
1 Cs Cv seem to have viññānattā and Ck {viññānatthā "I. Cfr. Dhp.
p.116."}                                                    
2 Ck pītito.
3 so all three MSS.
4 Cv ettakan.
5 Cs bheriṃ.

[page 003]
Sumedhakathā. 3
  JaNi_12:  Kappe ca1 satasahasse ca caturo ca asaṃkhiye
         Amaraṃ nāma nagaraṃ dassaneyyaṃ manoramaṃ
         dasahi saddehi avivittaṃ annapānasamāyutan ti.

     Tattha dasahi saddehi avivittan ti hatthisaddena assasaddena rathasaddena
bherisaddena muṭiṅgasaddena vīṇāsaddena2 gītasaddena sammasaddena saṃkha-
saddena tāḷasaddena3 "asanātha4 pivatha khādathā" 'ti dasamena saddenā 'ti
imehi dasahi saddehi avivittaṃ5 ahosi. Tesaṃ pana saddānaṃ ekadesam
eva gahetvā
  JaNi_13:  Hatthisaddaṃ assasaddaṃ bherisaṃkharathāni ca
         khādatha pivatha c'-eva annapānena ghositan ti

Buddhavaṃse vuttagāthaṃ vatvā
  JaNi_14:  Nagaraṃ sabbaṅgasampannaṃ sabbakammamupāgataṃ
         sattaratanasampannam nānājanasamākulaṃ
         samiddhaṃ devanagaraṃ va āvāsaṃ puññakamminaṃ.

  JaNi_15:  Nagare Amaravatiyā Sumedho nāma brāhmaṇo
         anekakoṭisannicayo pahūtadhanadhaññava6

  JaNi_16:  Ajjhāyako mantadharo tiṇṇaṃ7 vedāna pāragū8
         lakkhaṇe itihāse ca sadhamme pāramim gato ti

vuttaṃ hi. Ath'; ekadivasaṃ so Sumedhapaṇḍito {uparipāsādavaratale}
rahogato hutvā pallaṃkaṃ ābhujitvā nisinno cintesi: "punabbhave
paṇḍita paṭisandhigahaṇaṃ nāma dukkhaṃ tathā nibbattanibbattaṭṭhāne
sarīrabhedanaṃ, ahañ ca jātidhammo jarādhammo vyādhidhammo ma-
raṇadhammo, evaṃbhūtena mayā ajātiṃ ajaraṃ avyādhiṃ adukkham
asukhaṃ sītalaṃ Amatamahānibbānaṃ pariyesituṃ vaṭṭati, avassam
bhavato muñcitvā nibbānagāminā ekena maggena bhavitabban" ti; tena
vuttaṃ:
  JaNi_17:  "Rahogato nisīditvā evaṃ9 cintes'; ahan tadā:
         'dukkho punabbhavo nāma sarīrassa ca bhedanaṃ.

  JaNi_18:  Jātidhammo jarādhammo vyādhidhammo c'; ahan tadā
         ajaraṃ amaraṃ khemaṃ pariyesissāmi Nibbutiṃ.

  JaNi_19:  Yan nūn'; imaṃ pūtikāyaṃ nānākuṇapapūritaṃ.10
         chaḍḍayitvāna11 gaccheyyaṃ anapekho anatthiko.


--------------------------------------------------------------------------
1 Cv omits ca.
2 Ck Cs vīṇa-.
3 Cs tāla-.
4 Cs asnātha.
5 Cv vivittaṃ.
6 Cs Cv pahuta-.
7 Ck tiṇṇa, Cv tiṇṇa corrected to tiṇṇaṃ.
8 Ck Cs pāragu.
9 Cs evañ.
10 all three MSS. -kunapa-.
11 Ck chaḍḍhayitvāna, Cs jaḍḍhayitvāna.

[page 004]
4 Maggo Nibbānagāmī.
  JaNi_20:  Atthi hehiti so maggo, na so sakkā na hetuye,1.
         pariyesissāmi taṃ maggaṃ. bhavato parimuttiyā'; ti.

Tato uttarim pi evaṃ cintesi: "yathā hi loke dukkhassa paṭipakkha-
bhūtaṃ sukhaṃ nāma atthi evaṃ bhave sati tappaṭipakkhena vibha-
venāpi bhavitabbaṃ, yathā ca uṇhe sati tassa vūpasamabhūtaṃ sītam
pi atthi evaṃ rāgādīnaṃ2 vūpasamena Nibbānenāpi bhavitabbaṃ. yathā
ca pāpakassa lāmakassa dhammassa paṭipakkhabhūto kalyāṇo anavajja-
dhammo pi atthi yeva evam eva pāpikāya jātiyā sati sabbajātikhe-
panato ajātisaṃkhātena Nibbānenapi bhavitabbam evā" 'ti; tena vuttaṃ:
  JaNi_21:  ‘Yathāpi dukkhe vijjante sukhaṃ nāma pi vijjati
         evaṃ bhave vijjamāne vibhavo pi icchitabbako.

  JaNi_22:  Yathāpi uṇhe vijjante aparaṃ vijjati sītalaṃ.
         evaṃ tividhaggi vijjante Nibbānaṃ icchitabbakaṃ.

  JaNi_23:  Yathāpi pāpe vijjante kalyāṇaṃ pi3 vijjati
         evam eva jāti vijjante4 ajātiṃ pi icchitabbakan'; ti.

Aparam pi cintesi: "yathā nāma gūtharāsimhi nimuggena purisena
dūrato pañcavaṇṇapadumasañchannaṃ mahātaḷākaṃ disvā ‘katarena
nu kho maggena ettha gantabban'; ti taṃ taḷākaṃ gavesituṃ yuttaṃ
yaṃ tassa agavesanaṃ na so taḷākassa doso evaṃ kilesamaladhovane
Amatamahānibbānataḷāke vijjante tassa agavesanaṃ na Amatanibbāna-
mahātaḷākassa doso, yathā ca corehi samparivārito puriso palāyanamagge
vijjamāne pi sace na palāyati na so maggassa doso purisass'; eva doso
evam eva kilesehi parivāretvā gahitassa purisassa vijjamāne yeva nibbāna-
gāmimhi sive magge maggassa agavesanaṃ nāma na maggassa doso
puggalass'; eva doso, yathā ca vyādhipīḷito puriso vijamāne vyādhi-
tikicchake vejje sace taṃ vejjaṃ gavesitvā vyādhin5 na tikicchāpeti
na so vejjassa doso evam eva yo kilesavyādhipīḷito kilesavūpasama-
maggakovidaṃ vijjamānam eva ācariyaṃ na gavesati tass'; eva doso na
kilesavināsakassa ācariyassā" 'ti; tena vuttaṃ:
  JaNi_24:  ‘Yathā gūthagato puriso taḷākaṃ disvāna pūritaṃ
         na gavesati taṃ taḷākaṃ na doso taḷākassa so

  JaNi_25:  Evaṃ kilesamaladhove vijjante Amatantale6
         na gavesati taṃ taḷākaṃ na doso Amatantale.7


--------------------------------------------------------------------------
1 Cv hetuyo.
2 Cs rāgādinaṃ.
3 Cs kalyāṇam pi corrected to kalyāṇam api.
4 Cv evaṃ jātimhi vijjante.
5 Cs vyādhiṃ.
6 Cv -taḷe.
7 Ck Cv -taḷe.

[page 005]
Maggo Nibbānagāmī. 5
  JaNi_26:  Yathā arīhi1 pariruddho vijjante gamane pathe
         na palāyati so puriso na doso añjasassa so

  JaNi_27:  Evaṃ kilesapariruddho vijjamāne sive pathe
         na gavesati taṃ maggaṃ na doso sivamañjase.

  JaNi_28:  Yathāpi vyādhito puriso vijjamāne tikicchake
         na tikicchāpeti taṃ vyādhim na so doso tikicchake

  JaNi_29:  Evaṃ kilesavyādhīhi dukkhito patipīḷito
         na gavesati taṃ ācariyaṃ na so doso vināyake'; ti.

Aparam pi cintesi: "yathā maṇḍanakajātiko puriso kaṇṭhe āsattaṃ
kuṇapaṃ2 chaḍḍetvā sukhaṃ gacchati evaṃ mayāpi imaṃ pūtikāyaṃ
chaḍḍetvā anapekhena Nibbānanagaraṃ pāvisitabbaṃ3, yathā ca nara-
nāriyo ukkārabhūmiyaṃ uccārapassāvaṃ katvā na taṃ ucchaṅgena vā
ādāya dasantena vā veṭhetvā gacchanti jigucchamānā pana anapekhā va
chaḍḍetvā gacchanti evaṃ mayāpi imaṃ pūtikāyaṃ anapekhena
chaḍḍetvā Amataṃ4 Nibbānanagaraṃ pavisituṃ vaṭṭati, yathā ca navikā
nāma jajjaraṃ nāvaṃ anapekhā chaḍḍetvā gacchanti evaṃ aham pi
imaṃ navahi vaṇamukhehi paggharantaṃ kāyaṃ chaḍḍetvā anapekho
Nibbānanagaraṃ pavisissāmi, yathā ca puriso nānāratanāni ādāya corehi
saddhim maggaṃ gacchanto attano ratananāsabhayena te chaḍḍetvā
khemaṃ maggaṃ gaṇhāti evaṃ ayam pi karajakāyo ratanavilopaka-
corasadiso, sac'; āhaṃ ettha taṇhaṃ karissāmi ariyamaggakusaladham-
maratanam me nassissati, tasmā mayā imaṃ corasadisaṃ kāyaṃ chaḍ-
ḍetvā Nibbānanagaraṃ pavisituṃ vaṭṭatīti"; tena vuttaṃ:
  JaNi_30:  "Yathāpi kuṇapaṃ5 puriso kaṇṭhe baddhaṃ jigucchiya
         mocayitvāna gaccheyya sukhī serī sayaṃvasī

  JaNi_31:  Tath'; ev'; imaṃ pūtikāyaṃ nānākuṇapasañcayaṃ6
         chaḍḍayitvāna gaccheyyaṃ anapekho anatthiko.

  JaNi_32:  Yathā uccāraṭṭhānamhi karīsan naranāriyo
         chaḍḍayitvāna gacchanti anapekhā anatthikā

  JaNi_33:  Evam eva7 imaṃ kāyaṃ nānākuṇapapūritaṃ8
         chaḍḍayitvāna gacchissaṃ vaccaṃ katvā yathā kuṭiṃ.

  JaNi_34:  Yathāpi jajjaraṃ nāvaṃ paluggaṃ9 udakagāhiniṃ10
         sāmī chaḍḍetvā gacchanti anapekhā anatthikā


--------------------------------------------------------------------------
1 Cs aribhi.
2 Ck Cv kunapaṃ, Cs kunapaṃ corrected to kuṇapaṃ.
3 Cv pāvisi- corrected to pavisi-.
4 Ck amata.
5 Cs Cv kunapaṃ.
6 Ck Cs -kunapa-.
7 Ck evam evāha, Cs evam evāhaṃ.
8 Cs -kunapa- corrected to -kuṇapa-.
9 Cs paḷuggaṃ.
10 Cv -gāhiṇiṃ.

[page 006]
6 Isipabbajjā.
  JaNi_35:  Evam eva imaṃ kāyaṃ navacchiddaṃ dhuvassavaṃ
         chaḍḍayitvāna gacchissaṃ chinnaṃ1 nāvaṃ va sāmikā.

  JaNi_36:  Yathāpi puriso corehi gacchanto bhaṇḍam ādiya
         bhaṇḍacchedabhayaṃ disvā chaḍḍayitvāna gacchati

  JaNi_37:  Evam eva ayaṃ kāyo mahācorasamo2 viya,
         Pahāy'; imaṃ gamissāmi kusalacchedanābhayā"'; ti.

Evam Sumedhapaṇḍito nānāvidhāhi upamāhi imaṃ nekkhammūpasaṃ-
hitaṃ atthaṃ cintetvā sakanivesane aparimitaṃ bhogakkhandhaṃ heṭṭhā-
vuttanayena kapaṇaddhikādīnaṃ3 vissajjetvā mahādānaṃ datvā vatthu-
kāme ca kilesakāme ca pahāya Amaranagarato nikkhamitvā ekako va
Himavante Dhammakaṃ nāma pabbataṃ nissāya assamaṃ katvā paṇṇa-
sālañ ca caṃkamañ ca māpetvā pañcahi nīvaraṇadosehi vivajjitaṃ
"evaṃ samāhite citte" ti ādinā nayena vuttehi aṭṭhahi kāraṇaguṇehi
samupetaṃ abhiññāsaṃkhātaṃ balaṃ āharituṃ tasmiṃ assamapade
navadosasamannāgataṃ sāṭakaṃ pajahitvā dvādasaguṇasamannāgataṃ
vākacīraṃ nivāsetvā isipabbajjaṃ pabbaji; evaṃ pabbajito aṭṭhadosa-
samākiṇṇaṃ taṃ paṇṇasālaṃ pahāya dasaguṇasamannāgataṃ rukkha-
mūlaṃ upagantvā sabbaṃ dhaññavikatiṃ pahāya pavattaphalabhojano hu-
tvā nisajjaṭṭhānacaṃkamavasen'; eva padhānaṃ padahanto sattāhabbhan-
tare yeva aṭṭhannaṃ samāpattīnaṃ pañcannañ ca abhiññanaṃ lābhī
ahosi, evan4 taṃ yathāpatthitaṃ abhiññābalaṃ pāpuṇi; tena vuttaṃ:
  JaNi_38:  "Evāhaṃ cintayitvāna nekakoṭisataṃ dhanaṃ
         nāthānāthānaṃ datvāna Himavantaṃ upāgamiṃ.

  JaNi_39:  Himavantassa avidūre Dhammako nāma pabbato
         assamo sukato mayhaṃ paṇṇasālā sumāpitā.

  JaNi_40:  Caṃkamaṃ tattha māpesiṃ5 pañcadosavivajjitaṃ
         aṭṭhaguṇasamūpetaṃ,6 abhiññābalam āhariṃ.

  JaNi_41:  Sāṭakaṃ pajahim tattha navadosamupāgataṃ,
         vākacīraṃ nivāsesiṃ dvādasaguṇamupāgataṃ.

  JaNi_42:  Aṭṭhadosasamākiṇṇaṃ pajahiṃ paṇṇasālakaṃ.
         upāgamiṃ rukkhamūlaṃ guṇe dasah'; upāgataṃ,

  JaNi_43:  Vāpitaṃ ropitaṃ dhaññaṃ pajahiṃ niravasesato,
         anekaguṇasampannaṃ pavattaphalam ādiyiṃ.


--------------------------------------------------------------------------
1 Cv chinnaṃ corrected to jinnaṃ, Cs jinnaṃ corrected to jiṇṇaṃ.
2 Cv mahācorabhaṭo.
3 Cs kapaṇaddhikādinaṃ, Ck kapaniddhikādīnaṃ, Cv kapanaddhikādīnaṃ.
4 Cs evaṃ.
5 Cv māpetvā.
6 so all three MSS.

[page 007]
Abhiññābalaṃ. 7
  JaNi_44:  Tattha-ppadhānaṃ padahiṃ nipajjaṭṭhānacaṃkame,
         abbhantaramhi sattāhe abhiññābala pāpuṇin" ti.

Imāya pana pāḷiyā1 Sumedhapaṇḍitena assamapaṇṇasālacaṃkamā sahatthā māpitā
viya vuttā, ayaṃ, pan'; ettha attho: Mahāsattaṃ "Himavantaṃ ajjhogahetvā ajja
Dhammakapabbataṃ pavisissatīti" disvā Sakkena2 Vissakammadevaputtaṃ āman-
tetvā "tāta ayaṃ Sumedhapaṇḍito ‘pabbajissāmīti'; nikkhanto, etassa vasanaṭṭhā-
naṃ māpehīti". So tassa vacanaṃ sampaṭicchitvā ramaṇīyaṃ assamaṃ supaṇṇa-
sālaṃ manoramaṃ caṃkamaṃ māpesi. Bhagavā pana tadā attano puññanubhā-
vena nipphannaṃ taṃ assamapadaṃ sandhāya "Sāriputta tasmiṃ Dhammakapabbate
         Assamo sukato mayhaṃ paṇṇasālā sumāpitā,
         caṃkamaṃ tattha māpesiṃ pañcadosavivajjitan" ti
āha. Tattha sukato mayhan ti sukato mayā, paṇṇasālā sumāpitā ti
paṇṇacchadanasālāpi me sumāpitā ahosi; pañcadosavivajjitan ti pañc'; ime
caṃkamanadosā nāma3: thadhavisamatā antorukkhatā gahanacchannatā4 atisam-
bādhatā atvisālatā ti, thaddhavisamabhūmibhāgasmim hi caṃkame caṃkamantassa
pādā rujanti phoṭā uṭṭhahanti cittaṃ ekaggataṃ na labhati kammaṭṭhānaṃ vipajjati,
mudusamatale pana phāsuvihāraṃ āgamma kammaṭṭhānaṃ sampajjati5, tasmā
thaddhavisamabhūmibhāgatā eko doso ti veditabbo, caṃkamassa anto majjhe vā
koṭiyaṃ vā rukkhe sati pamādam āgamma caṃkamantassa nalāṭaṃ vā sīsaṃ vā
paṭihaññatīti antorukkhatā dutiyo doso, tiṇalatādigahanacchanne6 caṃkame caṃ-
kamanto andhakārāvelāyaṃ uragādike pāṇe akkamitvā vā māreti tehi vā daṭṭho
dukkhaṃ āpajjatīti gahanacchannatā tatiyo doso, atisambādhe caṃkame āyāmato
ratanike vā aḍḍharatanike vā caṃkame7 caṃkamantassa paricchede pakkhalitvā
nakhāpi aṅguliyo pi bhijjantīti atisambādhatā catuttho doso, ativisāle caṃkame
caṃkamantassa cittaṃ vidhāvati ekaggataṃ na labhatīti ativisālatā pañcamo doso,
puthulato pana diyaddharatanaṃ dvīsu passesu ratanamattaṃ8 anucaṃkamanaṃ
dīghato saṭṭhihatthaṃ mudutalaṃ9 samavippakiṇṇavālukaṃ caṃkamanaṃ vaṭṭati,
Cetiyagirimhi dīpappasādaka-Mahindattherassa caṃkamanaṃ viya tādisaṃ ahosi,
tenāha: caṃkamaṃ tattha māpesiṃ pañcadosavivajjitan ti, aṭṭhaguṇasamū-
petan ti aṭṭhahī samaṇasukhehi upetaṃ, aṭṭh'; imāni samaṇasukhāni nāma:
dhanadhaññapariggahābhāvo anavajjapiṇḍapātapariyesanabhāvo nibbutapiṇḍaṃ
bhuñjanabhāvo10 raṭṭhaṃ pīḷetvā dhanasāraṃ vā sīsakahāpaṇādīni vā gaṇhantesu
rājakulesu raṭṭhakilesābhāvo upakaraṇesu nicchandarāgabhāvo coravilope nibbhaya-
bhāvo rājarājamahāmattehi asaṃsaṭṭhabhāvo catusu disāsu appaṭihatabhāvo, idaṃ

--------------------------------------------------------------------------
1 Ck pāliyā, Cs pāliyā corrected to pāḷiyā.
2 Cv Sakko.
3 Cv omits nāma.
4 Cs gahana- corrected to gahaṇa-.
5 Cv sammajjati, Cs sammajjati corrected to sampajjati.
6 Cs -gahaṇa-.
7 Cv omits caṃkame.
8 Ck Cv ratanamatta.
9 Cv mudutala.
10 so all three MSS.

[page 008]
8 Abhiññābalaṃ.
vuttaṃ hoti: yathā tasmiṃ assame vasantena sakkā honti imāni aṭṭha sukhāni
vindituṃ evam aṭṭhaguṇasamupetaṃ1 taṃ assamaṃ māpesin ti; abhiññā-
balam āharin ti pacchā tasmiṃ assame vasanto kasiṇaparikammaṃ katvā
abhiññānañ ca samāpattīnañ ca uppādanatthāya aniccato dukkhato vipassanaṃ
ārabhitvā2 thāmappattaṃ vipassanābalaṃ āhariṃ3, yathā tasmiṃ vasanto taṃ
balaṃ āharituṃ sakkomi4 evaṃ taṃ assamaṃ tassa abhiññatthāya vipassanā-
balassa anucchavikaṃ katvā māpesin ti attho; sāṭakaṃ pajahiṃ tattha na-
vadosamupāgatan ti etthāyaṃ ānupubbikathā5: tadā kira kuṭileṇacaṃkamādi-
patimaṇḍitaṃ6 pupphūpagaphalūpagarukkhasañchannaṃ ramaṇīyaṃ madhura-
salilāsayaṃ apagatavāḷamigabhiṃsanakasakuṇaṃ pavivekakkhamaṃ assamaṃ mā-
petvā alaṃkatacaṃkamassa ubhosu antesu ālambanaphalakaṃ saṃvidhāya nisīda-
natthāya caṃkamavemajjhe samatalaṃ muggavaṇṇasilaṃ māpetvā anto paṇṇa-
sālāyaṃ jaṭāmaṇḍalaṃ vākacīraṃ tidaṇḍakuṇḍikādike tāpasaparikkhāre maṇ-
ḍape pānīyakuṭapānīyasaṃkhapānīyasarāvāni7 aggisālāyaṃ aṅgārakapalladāruādīnīti8
evam yaṃ yaṃ pabbajitānaṃ upakārāya saṃvattati taṃ sabbaṃ māpetvā paṇṇa-
sāladhittiyaṃ "ye keci pabbajitukāmā ime parikkhāre gahetvā pabbajantū" 'ti
akkharāni chinditvā devalokam eva gate Vissakamme devaputte Sumedhapaṇḍito
Himavantapāde girikandarānusārena attano nivāsānurūpaṃ phāsukaṭṭhānaṃ olo-
kento nadīnivattane vissakammanimmitaṃ sakkadattiyaṃ ramaṇīyaṃ assamaṃ
disvā caṃkamanakotiṃ gantvā padavalañjaṃ9 apassanto "dhuvaṃ pabbajitā dhura-
gāme bhikkhaṃ pariyesitvā kilantarūpā āgantvā paṇṇasālaṃ pavisitvā nisinnā bha-
vissantīti" cintetvā thokaṃ āgametvā "‘ativiya cirāyantīti'; jānissāmīti" paṇṇasā-
lakuṭidvāraṃ10 vivaritvā anto pavisitvā ito c'; ito ca olokento mahābhittiyaṃ akkha-
rāni vācetvā "mayhaṃ kappiyaparikkhārā ete, ime gahetvā pabbajissāmīti" attanā
nivatthapārutaṃ sāṭakayugaṃ pajahi, tenāha: sāṭakaṃ pajahiṃ tatthā ti, evaṃ
paviṭṭho ahaṃ Sāriputta tassaṃ paṇṇasālāyaṃ sāṭakaṃ pajahiṃ navadosa-
mupāgatan ti sāṭakaṃ pajahanto nava dose disvā pajahin ti dīpeti, tāpasa-
pabbajjaṃ pabbajitānaṃ hi sāṭakasmiṃ nava dosā upaṭṭhahanti: mahagghabhāvo
eko doso, parapaṭibaddhatāya uppajjanabhāvo eko, paribhogena lahuṃ kilissa-
nabhāvo eko kiliṭṭho ca dhovitabbo ca rajitabbo ca hoti, paribhogena jīra-
ṇabhāvo eko jiṇṇassa hi tunnaṃ vā aggaladānaṃ11 vā kātabbaṃ hoti, puna
pariyesanāya durabhisambhavabhāvo eko, tāpasapabbajjāya asāruppabhāvo eko,
paccatthikānaṃ sādhāraṇabhāvo eko yathā hi naṃ12 paccatthikā na gaṇhanti
tathā gopetabbaṃ hoti, paribhuñjantassa vibhūsanaṭṭhānabhāvo eko, gahetvā
carantassa khandhabhāramahicchabhāvo eko ti; vākacīraṃ nivāsesin ti tadā
ahaṃ Sāriputta ime nava dose disvā sāṭakaṃ pahāya vākacīraṃ nivāsesiṃ, muñ-

--------------------------------------------------------------------------
1 Cs Cv samūpetaṃ.
2 Cv āharitvā.
3 Ck Cs āhari.
4 Cs sakkoti.
5 Cv ānupubbakathā, Ck anupubbakathā.
6 Cs kuṭilena-.
7 Ck Cv -kūṭa-
8 Cs Cv aṃgāra-.
9 Ck Cv padavaḷañjaṃ.
10 Cs -sālā-, Ck -sālā- corrected to -sāla-.
11 Ck Cv aggaḷa-.
12 Cv taṃ.

[page 009]
Abhiññābalaṃ. 9
jatiṇaṃ hīrahīraṃ katvā ganthetvā1 kataṃ vākacīraṃ nivāsanapārupanatthāya2
ādiyin ti attho, dvādasaguṇamupāgatan ti dvādasahi ānisaṃsehi samannā-
gataṃ, vākacīrasmiṃ hi dvādasa ānisaṃsā: appagghaṃ sundaraṃ kappiyan ti
ayan3 tāva eko ānisaṃso, sahatthā kātuṃ sakkā ti ayaṃ tatiyo, paribhogena
sanikaṃ4 kilissati dhoviyamāne5 pi papañco n'; atthīti ayaṃ dutiyo, paribhogena
jiṇṇe pi sibbitabbābhāvo catuttho, puna pariyesantassa sukhena karaṇabhāvo
pañcamo, tāpasapabbajjāya sāruppabhāvo chaṭṭho, paccatthikānaṃ nirūpabho-
gabhāvo6 sattamo, paribhuñjantassa vibhūsanaṭṭhānābhāvo aṭṭhamo, dhāraṇa-
sallahukabhāvo navamo, cīvarapaccaye appicchabhāvo dasamo, vākuppattiyā dham-
mikānavajjabhāvo ekādasamo, vākacīre naṭṭhe pi anapekkhabhāvo dvādasamo ti;
aṭṭhadosasamākiṇṇaṃ pajahiṃ paṇṇasālakan ti kathaṃ pajahi, so
kira varasāṭakayugaṃ omuñcanto cīvaravaṃse laggitaṃ anojapupphadāmasadisaṃ
rattaṃ vākacīraṃ gahetvā nivāsetvā tass'; upari aparaṃ suvaṇṇavaṇṇaṃ vākacī-
raṃ paridahitvā punnāgapupphasantharasadisaṃ sakhuraṃ ajinacammaṃ ekaṃsaṃ
katvā jaṭāmaṇḍalaṃ paṭimuñcitvā cūḷāya saddhiṃ niccalabhāvakaraṇatthaṃ sā-
rasūciṃ7 pavesetvā muttajālasadisāya sikkāya pavālavaṇṇaṃ8 kuṇḍikaṃ odahitvā
tīsu ṭhānesu vaṃkaṃ kājaṃ ādāya ekissā kājakoṭiyā kuṇḍikaṃ ekissā aṃkusa-
pacchiṃ tidaṇḍakādīni olambetvā khāribhāraṃ aṃse katvā dakkhiṇena hatthena
kattaradaṇḍaṃ gahetvā paṇṇasālato nikkhamitvā saṭṭhihatthamahācaṃkame apa-
rāparaṃ caṃkamanto attano vesaṃ oloketvā "mayhaṃ mano matthakaṃ patto,
sobhati vata me pabbajjā, Buddhapaccekabuddhādīhi sabbehi vīrapurisehi vaṇṇitā
thomitā ayaṃ pabbajjā nāma, pahīnaṃ me gihibandhanaṃ, nikkhanto 'smi9
nekkhammaṃ10 laddhā me uttamapabbajjā, karissāmi samaṇadhammaṃ, labhissāmi
maggaphalasukhan" ti ussāhajāto khārikājaṃ otāretvā caṃkamavemajjhe mug-
gavaṇṇasilāpaṭṭe suvaṇṇapaṭimā viya nisinno divasabhāgaṃ vītināmetvā sāyaṇha-
samayaṃ paṇṇasālaṃ pavisitvā bidalamañcakapasse kaṭṭhattharikāya nipanno
sarīraṃ utuṃ gāhāpetvā balavapaccūse pabujjhitvā attano āgamanaṃ āvajjesi:
"ahaṃ gharāvāse ādīnavaṃ disvā amitabhogaṃ anantaṃ yasaṃ pahāya araññaṃ
pavisitvā nekkhammagavesako hutvā pabbajito, ito dāni paṭṭhaya pamādacāraṃ
carituṃ na vaṭṭati, pavivekaṃ hi pahāya vicarantaṃ micchāvitakkamakkhikā
khādanti, idāni mayā vivekam anubrūhetuṃ vaṭṭati, ahaṃ hi gharāvāsaṃ pali-
bodhato disvā nikkhanto, ayañ ca manāpā paṇṇasālā, beluvapakkavaṇṇaparibhaṇḍa-
katā bhūmi, rajatavaṇṇā setabhittiyo, kapotapādavaṇṇaṃ paṇṇacchadanaṃ, vi-
cittattharakavaṇṇabidalamañcako, nivāsaphāsukaṃ vasanaṭṭhānaṃ, etto atirekatarā
viya me gehasampadā paññayatīti" paṇṇasālāya dose vicinanto aṭṭha dose passi,
paṇṇasālāparibhogasmim hi aṭṭha ādīnavā: mahāsambhārena dabbasambhāre sam-
odhānetvā karaṇapariyesanabhāvo eko ādīnavo, tiṇapaṇṇamattikāsu patitāsu

--------------------------------------------------------------------------
1 Ck gantetvā, Cs gantetvā corrected to ganthetvā.
2 Ck -pārūpana-.
3 Cv ayaṃ.
4 Cv saṇikaṃ.
5 Ck Cv dhopiyamāne.
6 Ck -bhogābhāvo.
7 Ck Cs -suciṃ.
8 Ck pavāḷavaṇṇa, Cv pavāḷavaṇṇaṃ.
9 Cv smiṃ.
10 Ck Cv nekkhamma.

[page 010]
10 Dīpaṃkaro Buddho.
tāsaṃ punappuna ṭhapetabbatāya nibaddhajagganabhāvo dutiyo, "senāsanan1
nāma mahallakassa pāpuṇāti, avelāya vuṭṭhāpiyamānassa cittekaggatā na hotīti"
uṭṭhāpanīyabhāvo2 tatiyo, sītuṇhapaṭighātena kāyassa sukhumālakaraṇabhāvo ca-
tuṭṭho, "gehaṃ3 paviṭṭhena yaṃ kiñci pāpaṃ sakkā kātun" ti garahapaṭicchāda-
nabhāvo pañcamo, "mayhan" ti pariggahakaraṇaṃ chaṭṭho, "gehassa atthibhāvo
nāma sadutiyakavāso" ti sattamo, ūkamaṃkuṇagharagoḷikādīnaṃ sādhāraṇa-
tāya bahusādhāraṇabhāvo aṭṭhamo, iti ime aṭṭhādīnave disvā Mahāsatto paṇṇa-
sālaṃ4 pajahi, tenāha: aṭṭhadosasamākiṇṇaṃ pajahiṃ paṇṇasālakan ti; upā-
gamiṃ rukkhamūlaṃ guṇe dasah'; upāgatan ti "channaṃ paṭikkhipitvā
dasahi guṇehi upetaṃ rukkhamūlaṃ upagato 'smīti" vadati, tatr'; ime dasa guṇā:
appasamārambhatā eko guṇo, "upagamanamattakam eva hi tattha hotīti" appa-
jagganatā5 dutiyo, "taṃ hi sammaṭṭham pi asammaṭṭham pi paribhogaphāsukaṃ
hoti yeva" anuṭṭhāpanīyabhāvo6 tatiyo, "garahaṃ na paṭicchādeti, tattha hi pāpaṃ
karonto lajjatīti" garahāya apaṭicchannabhāvo catuttho, "abbhokāsavāso viya
kāyaṃ na santhambhetīti" kāyassa asanthambhanabhāvo pañcamo, pariggha-
karaṇabhāvo chaṭṭho, gehālayapaṭikkhepo sattamo, bahusādhāraṇagehe viya "paṭi-
jaggissāmi7 naṃ8 nikkhamathā" ti nīharaṇakābhāvo aṭṭhamo, vasantassa sappī-
tikabhāvo navamo, rukkhamūlasenāsanassa gatagataṭṭhāne sulabhatāya anapekkha-
bhāvo dasamo ti, "ime dasa guṇe disvā rukkhamūlaṃ upagato 'smīti" vadati;
imāni ettakāni kāraṇāni sallakkhetvā Mahāsatto punadivase bhikkhāya pāvisi,
ath'; assa sampattagāme manussā mahantena ussāhena bhikkhaṃ adaṃsu, so
bhattakiccaṃ niṭṭhapetvā assamaṃ āgamma nisīditvā cintesi: "nāhaṃ ‘āhāraṃ
labhāmīti'; pabbajito, siniddhāhāro nām'; esa mānamadapurisamade vaḍḍheti, āhā-
ramūlakassa ca dukkhassa anto n'; atthi, yan nūnāhaṃ vāpitaṃ ropitaṃ dhañña-
nibbattaṃ āhāraṃ jahitvā pavattaphalabhojano bhaveyyan" ti; so tato paṭṭhāya
tathā katvā ghaṭanto vāyamanto sattāhabbhantare yeva aṭṭha samāpattiyo pañca
abhiñña nibbattesi, tena vuttaṃ:
         Vāpitaṃ ropitaṃ dhaññaṃ pajahiṃ niravasesato,
         anekaguṇasampannaṃ pavattaphalam ādiyiṃ,
         Tattha-ppadhānaṃ padahiṃ nisajjaṭṭhānacaṃkame.
         abbhantaramhi sattāhe abhiññābala pāpuṇin ti.
Evam abhiññābalaṃ patvā Sumedhatāpase samāpattisukhena vītinā-
mente Dīpaṃkaro9 nāma Satthā loke udapādi. Tassa paṭisandhi-
jātibodhidhammacakkappavattanesu sakalāpi dasasahassīlokadhātu saṃ-

--------------------------------------------------------------------------
1 Cs senāsanan corrected to senāsanaṃ.
2 all three MSS. uṭṭhāpaniya-.
3 Cv gahaṃ corrected to garahaṃ.
4 Ck paṇṇasālam.
5 Ck -jaggantā, Cv -janatā.
6 Ck anuṭṭhāpaniya-.
7 Cv paṭijaggissāmiṃ corrected to -ssāmi.
8 Cv omits naṃ.
9 Cv dīpaṅkaro.

[page 011]
Dīpaṃkaro Buddho. 11
kampi sampakampi sampavedhi mahāviravaṃ viravi, dvattiṃsa pubbani-
mittāni pāturahaṃsu. Sumedhatāpaso samāpattisukhena vītināmento
n'; eva taṃ saddam assosi na tāni nimittāni addasa; tena vuttaṃ:
  JaNi_45:  "Evaṃ me siddhippattassa vasībhūtassa sāsane
         Dīpaṃkaro nāma Jino uppajji lokanāyako.

  JaNi_46:  Uppajjante ca jāyante bujjhante dhammadesane
         caturo nimitte nāddasaṃ1 jhānaratisamappito" ti.

Tasmiṃ kāle Dīpaṃkaradasabalo catuhi khīṇāsavasatasahassehi pari-
vuto anupubbena cārikaṃ caramāno Rammakaṃ nāma nagaraṃ patvā
Sudassanamahāvihāre paṭivasati. Rammanagaravāsino "Dīpaṃkaro kira
samaṇissaro paramābhisambodhiṃ patvā pavattavaradhammacakko anu-
pubbena cārikaṃ caramāno Rammanagaraṃ patvā Sudassanamahāvi-
hāre paṭivasatīti" sutvā sappinavanītādīni c'; eva bhesajjāni vatthacchā-
danāni ca gāhāpetvā gandhamālādihatthā yena Buddho yena Dhammo
yena Saṃgho tanninnā tappoṇā tappabbhārā hutvā Satthāraṃ upa-
saṃkamitvā vanditvā gandhādīhi pūjetvā ekamantaṃ nisinnā, dham-
madesanaṃ sutvā svātanāya nimantetvā uṭṭhāyāsanā pakkamiṃsu. Te
punadivase mahādānaṃ sajjetvā nagaraṃ alaṃkaritvā Dasabalassa
āgamanamaggaṃ alaṃkarontā udakabinnaṭṭhānesu paṃsuṃ2 pakkhi-
pitvā samaṃ bhūmitalaṃ katvā rajatapaṭṭavaṇṇaṃ vālukaṃ ākiranti,
lājāni c'; eva pupphāni ca vikiranti, nānāvirāgehi vatthehi dhaja-
paṭāke ussāpenti, kadaliyo c'; eva puṇṇaghaṭapantiyo ca patiṭṭhāpenti.
Tasmiṃ kāle Sumedhatāpaso attano assamapadā uggantvā tesaṃ ma-
nussānaṃ uparibhāgena ākāsena gacchanto te haṭṭhatuṭṭhe manusse
disvā "kin nu kho kāraṇan" ti ākāsato oruyha ekamantaṃ ṭhito
manusse pucchi: "hambho kassa tumhe imaṃ maggaṃ alaṃkarothā"
'ti; tena vuttaṃ:
  JaNi_47:  "Paccantadesavisaye nimantetvā Tathāgataṃ
         tassa āgamanaṃmaggaṃ3 sodhenti tuṭṭhamānasā

  JaNi_48:  Ahan tena samayena nikkhamitvā sakassamā
         dhunanto vākacīrāni gacchāmi ambare tadā.

  JaNi_49:  Vedajātaṃ janaṃ disvā tuṭṭhahaṭṭhaṃ pamoditaṃ
         orohitvāna gaganā manusse pucchi tāvade:


--------------------------------------------------------------------------
1 Ck Cs nāddasāsiṃ.
2 Ck Cs paṃsu.
3 so all three MSS.

[page 012]
12 Dīpaṃkaro Buddho.
  JaNi_50:  ‘Tuṭṭhahaṭṭho pamodito vedajāto mahājano,
         kassa sodhīyatī1 maggo añjasaṃ vaṭumāyanan"'; ti.

Manussā āhaṃsu: "bhante Sumedha na tvaṃ jānāsi: ‘Dīpaṃkarada-
sabalo sammāsambodhiṃ patvā pavattavaradhammacakko cārikaṃ ca-
ramāno amhākaṃ nagaraṃ patvā Sudassanamahāvihāre paṭivasati,
mayan2 taṃ Bhagavantaṃ nimantayimha, tass'; etaṃ Buddhassa Bha-
gavato āgamanamaggaṃ alaṃkaromā"'; 'ti. Sumedhatāpaso cintesi:
"‘Buddho'; ti kho ghosamattam pi loke dullabhaṃ pag eva Buddhup-
pādo, mayāpi imehi manussehi saddhiṃ Dasabalassa maggaṃ alaṃ-
karituṃ vaṭṭatīti". So te manusse āha: "sace bho tumhe etaṃ maggaṃ
Buddhassa alaṃkarotha mayham pi ekaṃ okāsaṃ detha, aham pi tum-
hehi saddhiṃ maggaṃ alaṃkarissāmīti". Te "sādhū" 'ti sampaṭicchi-
tvā "Sumedhatāpaso iddhimā" ti jānantā udakabhinnokāsaṃ sallak-
khetvā" tvaṃ imaṃ ṭhānaṃ alaṃkarohīti" adaṃsu. Sumedho buddhā
rammaṇaṃ pītiṃ3 gahetvā cintesi: "ahaṃ imaṃ okāsaṃ iddhiyā alaṃ-
karituṃ pahomi, evaṃ alaṃkato pana maṃ na paritosessati, ajja mayā
kāyaveyyāvaccaṃ kātuṃ vaṭṭatīti" paṃsuṃ āharitvā tasmiṃ padese
pakkhipi. Tassa tasmiṃ padese analaṃkate yeva Dīpaṃkaro Dasa-
balo mahānubhāvānaṃ chaḷabhiññakhīṇāsavānaṃ catuhi satasahassehi pa-
rivuto devatāsu dibbamālagandhādīhi4 pūjayantesu5 dibbasaṃgītesu pa-
vattantesu6 manussehi7 mānusakagandhehi c'; eva mālādīhi ca pūja-
yantesu8 anantāya Buddhalīhāya Manosilātale vijambhamāno sīho viya
taṃ alaṃkatapaṭiyattamaggaṃ paṭipajji. Sumedhatāpaso akkhīni um-
mīletvā alaṃkatamaggena āgacchantassa Dasabalassa dvattiṃsamahā-
purisalakkhaṇapatimaṇḍitaṃ asītiyā anubyañjanehi anubyañjitaṃ; byā-
mappabhāya10 samparivāritaṃ maṇivaṇṇagaganatale nānappakārā11 vijjul-
latā viya āveḷāveḷabhūtā c'; eva yugaḷayugaḷabhūtā ca chabbaṇṇagha-
nabuddharasmiyo12 vissajjentaṃ rūpaggappattaṃ attabhāvaṃ oloketvā
"ajja mayā Dasabalassa jīvitapariccāgaṃ kātuṃ vaṭṭatīti" "mā Bhagavā
kalale akkami, maṇiphalakasetuṃ pana akkamanto viya saddhiṃ catuhi
khīṇāsavasatasahassehi mama piṭṭhiṃ maddamāno gacchatu, taṃ me
bhavissati dīgharattaṃ hitāya sukhāyā" 'ti kese mocetvā ajinajaṭāvā-

--------------------------------------------------------------------------
1 Cs sodhīyati.
2 Cs mayaṃ.
3 Cs buddhorammaṇaṃ pītiṃ, Cv buddhārammanapītiṃ.
4 Cs -gandhādisu, Ck gandhādīsu.
5 Cv pūjayantīsu.
6 Cv pavattīyamānesu.
7 so all three MSS.! instead of manussesu?
8 Cv pūjiyamānesu.
9 Cs anuvyañjitaṃ.
10 Cs vyāma-.
11 Cs -karā, Cv -kāra.
12 Ck -ghaṇa-.

[page 013]
Buddhabhāvāya Abhinīhāro. 13
kacīrāni kāḷavaṇṇe1 kalale pattharitvā maṇiphalakasetuṃ viya kalala-
piṭṭhe nipajji; tena vuttaṃ:
  JaNi_51:  "Te me puṭṭhā vyākariṃsu: ‘Buddho loke anuttaro
         Dīpaṃkaro nāma Jino uppajji lokanāyako,
         tassa sodhīyatī2 maggo añjasaṃ vaṭumāyanaṃ'.

  JaNi_52:  ‘Buddho'; ti mama sutvāna pīti uppajji tāvade,
         ‘Buddho Buddho'; ti kathayanto somanassaṃ pavedayiṃ. 3

  JaNi_53:  Tattha ṭhatvā vicintesiṃ tuṭṭho saṃviggamānaso:
         ‘idha bījāni ropissaṃ, khaṇo ve mā upaccagā,

  JaNi_54:  Yadi Buddhassa sodhetha ekokāsaṃ dadātha me,
         aham pi sodhayissāmi añjasaṃ vaṭumāyanaṃ'.

  JaNi_55:  Adaṃsu te mam'; okāsaṃ sodhetuṃ añjasaṃ tadā.
         ‘Buddho Buddho'; ti cintento maggaṃ sodhem'; ahan tadā.

  JaNi_56:  Aniṭṭhite mam'; okāse Dīpaṃkaro mahāmuni
         {catūhisatasahassehi4} chaḷabhiññehi tādihi5
         khīṇāsavehi vimalehi paṭipajji añjasaṃ6 Jino.

  JaNi_57:  Paccuggamanā vattanti, vajjanti bheriyo bahū7,
         āmoditā naramarū sādhukāraṃ pavattayuṃ.

  JaNi_58:  Devā manusse passanti manussāpi ca devatā,
         ubho pi te pañjalikā anuyanti Tathāgataṃ.

  JaNi_59:  Devā dibbehi turiyehi manussā mānusakehi ca
         ubho pi te vajjayantā8 anuyanti Tathāgataṃ.

  JaNi_60:  Dibbaṃ mandāravaṃ pupphaṃ padumaṃ pāricchattakaṃ
         disodisaṃ okiranti ākāsanabhagatā9 marū.

  JaNi_61:  Campakaṃ salaḷaṃ nīpaṃ nāgapunnāgaketakaṃ
         disodisaṃ ukkhipanti bhūmitalagatā narā.

  JaNi_62:  Kese muñcitv'; ahaṃ tattha vākacīrañ ca cammakaṃ
         kalale pattharitvāna avakujjo nipajj'; ahaṃ.

  JaNi_63:  ‘Akkamitvāna maṃ Buddho saha sissehi gacchatu,
         mā10 kalale akkamittho, hitāya me bhavissatīti"'

so kalalapiṭṭhe nipannako va puna akkhīni ummīletvā Dīpaṃkaradasa-
balassa Buddhasiriṃ sampassamāno evaṃ cintesi: "sace ahaṃ iccheyyaṃ
sabbakilese jhāpetvā saṃghanavako hutvā Rammanagaraṃ paviseyyaṃ,

--------------------------------------------------------------------------
1 Ck Cs kāla-.
2 Cs Cv sodhīyati.
3 Ck pavedayaṃ.
4 so all three MSS.
5 Ck tādīhi, Cv tādisi.
6 Cs añjasañ.
7 Ck Cs bahu.
8 Ck vejjayantā.
9 Cv ākāsatalagatā.
10 Ck Cs add naṃ.

[page 014]
14 Aṭṭhadhammā.
aññātakavesena pana me kilese jhāpetvā Nibbānapattiyā1 kiccaṃ
n'; atthi, yan nūnāhaṃ Dīpaṃkaradasabalo viya paramābhisambodhiṃ patvā
dhammanāvaṃ āropetvā mahājanaṃ Saṃsārasāgarā uttāretvā pacchā
parinibbāyeyyaṃ, idaṃ mayhaṃ patirūpan" ti. Tato aṭṭha dhamme sam-
obhānetvā Buddhabhāvāya abhinīhāraṃ katvā nipajji; tena vuttaṃ:
  JaNi_64:  "Puthaviyaṃ2 nipannassa evam me āsi cetaso:
         ‘icchamāno ahaṃ ajja kilese jhāpaye mama.

  JaNi_65:  Kim me aññātavesena dhammaṃsacchikaten'; idha,
         sabbaññutaṃ3 pāpuṇitvā Buddho hessaṃ sadevake.

  JaNi_66:  Kim me ekena tiṇṇena purisena thāmadassinā,
         sabbaññutaṃ4 pāpuṇitvā santāressaṃ sadevake.

  JaNi_67:  Iminā me adhikārena purisena thāmadassinā
         sabbaññutaṃ pāpuṇāmi tāremi janataṃ bahuṃ.

  JaNi_68:  Saṃsārasotaṃ chinditvā viddhaṃsitvā tayo bhave
         dhammanāvaṃ samāruyha santāressaṃ sadevake"'; ti,

yasmā pana Buddhattaṃ patthentassa
  JaNi_69:  Manussattaṃ liṅgasampatti hetu Satthāradassanaṃ
         pabbajjā guṇasampatti adhikāro ca chandatā
         aṭṭhadhammasamodhānā abhinīhāro samijjhati.

Manussatthabhāvasmiṃ yeva hi ṭhatvā Buddhattaṃ patthentassa patthanā samijjhati
nāgassa vā suppaṇṇassa vā devatāya vā patthanā no samijjhati, manussattabhāve
pi purisaliṅge ṭhitass'; eva patthanā samijjhati itthiyā vā paṇḍakanapuṃsakaubhato-
byañjanakānaṃ5 vā no samijjhati, purisassa pi tasmiṃ attabhāve arahattappattiyā
hetusampannass'; eva patthanā samijjhati no itarassa, hetusampannena pi sace
jīvamānakabuddhass'; eva santikā patthentassa patthanā samijjhati parinibbute
Buddhe cetiyasantike vā bodhimūle vā patthentassa na samijjhati, Buddhānaṃ
santike patthentassāpi pabbajjāliṅge ṭhitass'; eva samijjhati no gihiliṅge ṭhitassa,
pabbajitassāpi pañcābhiññassa aṭṭhasamāpattilābhino yeva samijjhati na imāya
guṇasampattiyā virahitassa, guṇasampannenāpi yena attano jīvitaṃ Buddhānaṃ
pariccattaṃ hoti tassa iminā adhikārena adhikārasampannass'; eva samijjhati na
itarassa, adhikārasampannassāpi yassa Buddhakāradhammānaṃ atthāya mahanto
chando ca mahanto ussāho ca vāyāmo ca pariyeṭṭhi6 tass'; eva samijjhati na ita-
rassa, tatth'; idaṃ chandamahantatāya opammaṃ: sace hi evam assa "yo sakala-
cakkavāḷagabbhaṃ ekodakībhūtaṃ attano bāhubalena pataritvā pāraṃ gantuṃ

--------------------------------------------------------------------------
1 Cv nibbānappattiyā.
2 Cv puthuviyaṃ.
3 Ck sabbaññūtaṃ, Cv sabbaññutam.
4 Cv sabbaññutam.
5 Cs -vyañjana-.
6 Cv pariyeṭṭhī.

[page 015]
Gotamo nāma Buddho. 15
samattho so Buddhattaṃ pāpuṇāti, yo vā pana sakalacakkavālagabbhaṃ veḷugum-
basañchannaṃ viyūhitvā madditvā padasā gacchanto pāraṃ gantuṃ samattho so
Buddhattaṃ pāpuṇāti, yo vā pana sakalacakkavāḷagabbhaṃ sattiyo ākoṭetvā ni-
rantaraṃ sattithalasamākiṇṇaṃ padasā akkamamāno pāraṃ gantuṃ samattho so
Buddhattaṃ pāpuṇāti, yo vā pana sakalacakkavāḷagabbhaṃ vītaccikaṃgārabharitaṃ
pādehi maddamāno pāraṃ gantuṃ samattho so Buddhattaṃ pāpuṇātīti" yo etesu
ekam pi attano dukkaraṃ na maññati "ahaṃ etam pi taritvā vā gantvā vā pāraṃ
gahessāmīti" evaṃ mahantena chandena ca ussābena ca vāyāmena ca pariyeṭṭhiyā
ca samannāgato hoti tassa patthanā samijjhati na itarassa. Sumedhatāpaso
pana ime aṭṭha dhamme samodhānetvā Buddhabhāvāya abhinīhāraṃ katvā nipajji.
Dīpaṃkaro pi Bhagavā āgantvā Sumedhatāpasassa sīsabhāge ṭhatvā
maṇisīhapañjaraṃ1 ugghāṭento viya pañcavaṇṇapasādasampannāni ak-
khīni ummīletvā kalalapiṭṭhe nipannaṃ Sumedhatāpasaṃ disva "ayaṃ
tāpaso Buddhattāya2 abhinīhāraṃ katvā nipanno, ijjhissati nu kho imassa
patthanā udāhu no" ti anāgataṃ saññāṇaṃ pesetvā upadhārento "ito
kappasatasahassādhikāni cattāri asaṃkheyyāni atikkamitvā Gotamo nāma
Buddho bhavissatīti" ñatvā ṭhitako va parisamajjhe vyākāsi: "Passatha
no tumhe imaṃ uggatapaṃ3 tāpasaṃ kalalapiṭṭhe nipannan" ti. "Evaṃ
bhante". "Ayaṃ Buddhattāya4 abhinīhāraṃ katvā nipanno, samijjhis-
sati imassa patthanā, ito kappasatasahassādhikānaṃ catunnaṃ asaṃ-
kheyyānaṃ matthake Gotamo nāma Buddho bhavissati, tasmiṃ pan'
assa attabhāve Kapilavatthu5 nāma nagaraṃ nivāso bhavissati, Māyā
nāma devī6 mātā, Suddhodano nāma rājā pitā, aggasāvako Upatisso
nāma thero, dutiyasāvako Kolito nāma, Buddhupaṭṭhāko Ānando nāma,
aggasāvikā Khemā nāma therī7, dutiyasāvikā Uppalavaṇṇā8 nāma
therī9 bhavissati, paripakkañāṇo mahābhinikkhamanaṃ katvā mahā-
padhānaṃ padahitvā nigrodhamūle pāyāsam paṭiggahetvā Nerañjarāya
tīre paribhuñjitvā bodhimaṇḍaṃ āruyha assattharukkhamūle abhisam-
bujjhissatīti"; tena vuttaṃ:
  JaNi_70:  "Dīpaṃkaro10 lokavidū11 āhutīnaṃ paṭiggaho
         ussīsake maṃ ṭhatvāna idaṃ vacanam abravi12:

  JaNi_71:  ‘Passatha imaṃ tāpasaṃ jaṭilaṃ uggatāpanaṃ,
         aparimeyye ito kappe Buddho loke bhavissati.


--------------------------------------------------------------------------
1 Cs Cv mani-.
2 Cs buddhatthāya.
3 Cs uggatapan.
4 Cs buddhattāya corrected to buddhatthāya.
5 Cv kapilavattuṃ.
6 Cs devi.
7 Ck Cs theri.
8 all three MSS. uppalavaṇṇa.
9 Cs theri.
10 Cv dīpaṅkaro.
11 Ck Cs lokavidu.
12 Cv -bruvī.

[page 016]
16 Nimittāni.
  JaNi_72:  Aho Kapilavhayā rammā nikkhamitvā Tathāgato
         padhānaṃ padahitvāna katvā dukkarakāriyaṃ

  JaNi_73:  Ajapālarukkhamūle nisīditvā Tathāgato
         tattha pāyasam aggayha Nerañjaram upehiti.

  JaNi_74:  Nerañjarāya tīre pāyāsaṃ ādāya so Jino
         paṭiyattavaramaggena bodhimūlamhi ehiti.

  JaNi_75:  Tato padakkhiṇaṃ katvā bodhimaṇḍaṃ anuttaro
         assatthassa mūle bujjhissati mahāyaso.

  JaNi_76:  Imassa janikā mātā Māyā nāma bhavissati,
         pitā Suddhodano nāma, ayaṃ hessati Gotamo.

  JaNi_77:  Anāsavā vītarāgā santacittā samāhitā
         Kolito Upatisso ca aggā hessanti sāvakā.

  JaNi_78:  Ānando nām'; upaṭṭhāko upaṭṭhissati taṃ Jinaṃ,
         Khemā Uppalavaṇṇā ca aggā hessanti sāvikā

  JaNi_79:  Anāsavā vītarāgā santacittā samāhitā.
         Bodhi tassa Bhagavato ‘Assattho'; ti pavuccati"'1.

Sumedhatāpaso "mayhaṃ kira patthanā samijjhissatīti" somanas-
sappatto ahosi. Mahājano Dīpaṃkaradasabalassa vacanaṃ sutvā "Su-
medhatāpaso kira Buddhabījaṃ Buddhaṃkuro" ti haṭṭhatuṭṭho ahosi.
Evaṃ c'; assa ahosi: "yathā nāma puriso nadiṃ taranto ujukena titthena
uttarituṃ asakkonto heṭṭhātitthena uttarati evam evaṃ2 mayaṃ Dī-
paṃkaradasabalassa sāsane maggaphalaṃ alabhamānā anāgate yadā
tvaṃ Buddho bhavissasi3 tadā tava sammukhā maggaphalaṃ sacchikātuṃ
samatthā bhaveyyāmā" 'ti patthanaṃ ṭhapayiṃsu. Dīpaṃkaradasabalo
pi Bodhisattaṃ pasaṃsitvā aṭṭhahi pupphamuṭṭhīhi pūjetvā padakkhiṇaṃ
katvā pakkāmi. Te pi catusatasahassasaṃkhā khīṇāsavā Boḍhisattaṃ
gandhehi ca mālehi4 ca pūjetvā padakkhiṇaṃ katvā pakkamiṃsu.
Devamanussā pana tath'; eva pūjetvā vanditvā pakkantā. Bodhisatto
sabbesaṃ paṭikkantakāle sayanā vuṭṭhāya "pāramiyo vicinissāmīti" pup-
pharāsimatthake pallaṃkaṃ ābhujitvā5 nisīdi. Evaṃ nisinne Bodhi-
satte sakaladasasahassacakkavāḷe devatā sannipatitvā sādhukāraṃ katvā
"ayya Sumedhatāpasa porāṇakabodhisattānaṃ pallaṃkaṃ ābhujitvā6
‘pāramiyo vicinissāmā'; 'ti nisinnakāle yāni pubbanimittāni nāma paññā-
yanti tāni sabbāni pi ajja pātubhūtāni, nissaṃsayena tvaṃ Buddho

--------------------------------------------------------------------------
1 Ck pavuccatīti.
2 so all three MSS.
3 Ck Cv bhavissati.
4 Cv mālāhi.
5 Ck ābhuñjitvā.
6 Cv ābhuñjitvā.

[page 017]
Nimittāni. 17
bhavissasi, mayam etaṃ jānāma: yass'; etāni nimittāni paññāyanti ekan-
tena1 so Buddho hoti, tvaṃ attano viriyaṃ daḷhaṃ katvā paggaṇhā"
ti Bodhisattaṃ nānappakārehi thutīhi abhitthuniṃsu2; tena vuttaṃ:
  JaNi_80:  "Idaṃ sutvāna vacanaṃ asamassa Mahesino
         āmoditā3 naramarū: ‘Buddhabījaṃkuro ayaṃ'.

  JaNi_81:  Ukkuṭṭhisaddā vattanti appoṭhenti hasanti4 ca
         katañjalī namassanti dasasahassī5 sadevakā.

  JaNi_82:  ‘Yad'; imassa Lokanāthassa virajjhissāma sāsanaṃ
         anāgatamhi addhāne hessāma sammukhā imaṃ.

  JaNi_83:  Yathā manussā nadiṃ tarantā paṭititthaṃ virajjhiya
         heṭṭhātitthe gahetvāna uttaranti mahānadiṃ

  JaNi_84:  Evam evaṃ6 mayaṃ sabbe yadi muñcem'; imaṃ Jinaṃ
         anāgatamhi addhāne hessāma sammukhā imaṃ'.

  JaNi_85:  Dīpaṃkaro Lokavidū7 āhutīnaṃ paṭiggaho
         mama kammaṃ pakittetvā dakkhiṇaṃ8 padam uddhari9.

  JaNi_86:  Ye tattha āsuṃ Jinaputtā sabbe padakkhiṇam akaṃsu maṃ,
         narā nāgā ca gandhabbā abhivādetvāna pakkamuṃ.

  JaNi_87:  Dassanam me atikkante sasaṃghe Lokanāyake
         haṭṭho haṭṭhena cittena āsanā vuṭṭhahiṃ tadā.

  JaNi_88:  Sukhena sukhito homi pāmujjena10 pamodito,
         pītiyā ca abhissanno11 pallaṃkaṃ ābhujiṃ tadā.

  JaNi_89:  Pallaṃkena nisīditvā evaṃ cintes'; ahan tadā:
         ‘vasībhūto ahaṃ jhāne abhiññāsu pāramiṃ gato,

  JaNi_90:  Sahassikamhi12 lokamhi isayo n'; atthi me samā,
         asamo iddhidhammesu alabhiṃ īdisaṃ sukhaṃ'.

  JaNi_91:  Pallaṃkābhujane13 mayhaṃ dasasahassādhivāsino14
         mahānādaṃ pavattesuṃ: ‘dhuvaṃ15 Buddho bhavissasi.

  JaNi_92:  Yaṃ pubbe Bodhisattānaṃ pallaṃkavaramābhuje
         nimittāni padissanti tāni ajja padissare.

  JaNi_93:  Sītaṃ vyapagataṃ hoti uṇhañ ca upasammati,
         tāni ajja padissanti, dhuvaṃ Buddho bhavissasi.

  JaNi_94:  Dasasahassilokadhātu16 nissaddā hoti nirākulā,
         tāni ajja padissanti, dhuvaṃ Buddho bhavissasi.


--------------------------------------------------------------------------
1 Ck Cv ekattena.
2 Ck Cs abhitthutiṃsu.
3 Ck Cv amoditā, Cs āmodinā?
4 Ck sahanti, Cs sahanti corrected to hasanti.
5 Ck Cs dasasahassi.
6 so all three MSS.
7 Cs -vidu.
8 Cv dakkhiṇa.
9 Ck uddharī, Cv uddhariṃ.
10 Cs pāmojjena.
11 Ck Cv abhissanto.
12 Cv sāh-.
13 Cs -bhuñjane.
14 Cv tidasassādhivāsino.
15 Cv tuvaṃ.
16 Cv dasasahassī-.

[page 018]
18 Nimittāni.
  JaNi_95:  Mahāvātā na vāyanti, na sandanti savantiyo,
         tāni ajja padissanti, dhuvaṃ Buddho bhavissasi.

  JaNi_96:  Thalajā dakajā pupphā sabbe pupphanti tāvade,
         te p'; ajja pupphitā sabbe, dhuvaṃ Buddho bhavissasi.

  JaNi_97:  Latā vā yadivā rukkhā phalabhārā honti tāvade,
         te p'; ajja phalitā sabbe, dhuvaṃ Buddho bhavissasi.

  JaNi_98:  ākāsaṭṭhā ca bhummaṭṭhā ratanā jotanti tāvade,
         te p'; ajja ratanā jotanti, dhuvaṃ Buddho bhavissasi.

  JaNi_99:  Mānusakā ca dibbā ca turiyā vajjanti tāvade,
         te p'; ajj'; ubho abhiravanti, dhuvaṃ Buddho bhavissasi.

  JaNi_100:  Vicittapupphā gaganā abhivassanti tāvade,
         te p'; ajja padissanti, dhuvaṃ Buddho bhavissasi.

  JaNi_101:  Mahāsamuddo ābhujati, dasasahassī pakampati,
         te p'; ajj'; ubho abhiravanti, dhuvaṃ Buddho bhavissasi.

  JaNi_102:  Niraye pi dasasahassī1 aggī2 nibbāyi tāvade,
         te p'; ajja nibbutā3 aggī4, dhuvaṃ Buddho bhavissasi.

  JaNi_103:  Vimalo hoti suriyo, sabbe dissanti tārakā,
         te pi ajja padissanti, dhuvaṃ Buddho bhavissasi.

  JaNi_104:  Anovaṭṭena udakena mahiyā ubbhijje tāvade,
         taṃ p'; ajj'; ubbhijjate mahiyā, dhuvaṃ Buddho Bhavissasi.

  JaNi_105:  Tārāgaṇā virocanti nakkhattaṃ gaganamaṇḍale
         visākhā candimāyuttā, dhuvaṃ Buddho bhavissasi.

  JaNi_106:  Bilāsayā darīsayā nikkhamanti sakāsayā,
         te p'; ajja āsayā chuddhā, dhuvaṃ Buddho bhavissasi.

  JaNi_107:  Na hoti arati sattānaṃ, santuṭṭhā honti tāvade,
         te p'; ajja sabbe santuṭṭhā, dhuvaṃ Buddho bhavissasi.

  JaNi_108:  Rogā tad'; ūpasammanti jighacchā ca vinassati,
         tāni ajja padissanti, dhuvaṃ Buddho bhavissasi.

  JaNi_109:  Rāgo tadā tanu5 hoti, doso moho pi nassati,
         te p'; ajja vigatā sabbe, dhuvaṃ Buddho bhavissasi.

  JaNi_110:  Bhayaṃ tadā na bhavati, ajja p'; etaṃ padissati,
         tena liṅgena jānāma: dhuvaṃ Buddho bhavissasi.

  JaNi_111:  Rajo n'; uddhaṃsati6 uddhaṃ, ajja p'; etaṃ padissati,
         tena liṅgena jānāma: dhuvaṃ Buddho bhavissasi.

  JaNi_112:  Aniṭṭhagandho pakkamati, dibbagandho pavāyati,
         so p'; ajja vāyatī gandho, dhuvaṃ Buddho bhavissasi.


--------------------------------------------------------------------------
1 Cs dasasahassi.
2 Ck Cs aggi.
3 Cv nibbuto.
4 Ck Cs aggi.
5 Cv tanū.
6 Cv -satī.

[page 019]
Buddhakārakadhammā. 19
  JaNi_113:  Sabbe devā padissanti ṭhapayitvā arūpino,
         te p'; ajja sabbe dissanti, dhuvaṃ Buddho bhavissasi.

  JaNi_114:  Yāvātā nirayā nāma sabbe dissanti tāvade,
         te p'; ajja sabbe dissanti, dhuvaṃ Buddho bhavissasi.

  JaNi_115:  Kuḍḍā kavāṭā selā ca na hont'; āvaraṇan1 tadā,
         ākāsabhūtā te p'; ajja, dhuvaṃ Buddho bhavissasi.

  JaNi_116:  Cutī ca upapattī2 ca khaṇe tasmiṃ3 na vijjati,
         tāni ajja padissanti, dhuvaṃ Buddho bhavissasi.

  JaNi_117:  Daḷhaṃ paggaṇha viriyaṃ, mā nivatta abhikkama,
         mayaṃ p'; etaṃ vijānāma: dhuvaṃ Buddho bhavissasīti"'.

Bodhisatto Dīpaṃkaradasabalassa ca dasasahassacakkavāḷe devatānañ
ca4 vacanaṃ sutvā bhiyyosomattāya sañjātussāho hutvā cintesi: "Buddhā
nāma amoghavacanā, n'; atthi Buddhānaṃ kathāya aññathattaṃ, yathā hi
ākāse khittaleḍḍussa patanaṃ jātassa maraṇaṃ aruṇe uggate suriyass'
uṭṭhānaṃ āsayā nikkhantasīhassa sīhanādanadanaṃ garugabbhāya itthiyā
bhāramocanaṃ dhuvaṃ avassabhāvi evam evaṃ5 Buddhānaṃ vacanaṃ
nāma dhuvaṃ amoghaṃ, addhā ahaṃ Buddho bhavissāmīti"; tena vuttaṃ:
  JaNi_118:  "Buddhassa vacanaṃ sutvā dasahassīna6 c'; ūbhayaṃ
         tuṭṭhahaṭṭho pamudito evaṃ cintes'; ahan tadā:

  JaNi_119:  ‘Advejjhavacanā Buddhā, amoghavacanā Jinā,
         vitathaṃ n'; atthi Buddhānaṃ, dhuvaṃ Buddho bhavām'; ahaṃ.

  JaNi_120:  Yathā khittaṃ nabhe leḍḍu dhuvaṃ patati bhūmiyaṃ
         tath'; eva Buddhaseṭṭhānaṃ vacanaṃ dhuvasassataṃ.

  JaNi_121:  Yathāpi sabbasattānaṃ maraṇaṃ dhuvasassataṃ
         tath'; eva Buddhaseṭṭhānaṃ vacanaṃ dhuvasassataṃ.

  JaNi_122:  Yathā rattikkhaye patte suriyass'; uggamanaṃ dhuvaṃ
         tath'; eva Buddhaseṭṭhānaṃ vacanaṃ dhuvasassataṃ.

  JaNi_123:  Yathā nikkhantasayanassa sīhassa nadanaṃ dhuvaṃ
         tath'; eva Buddhaseṭṭhānaṃ vacanaṃ dhuvasassataṃ.

  JaNi_124:  Yathā āpannasattānaṃ bhāramoropanaṃ7 dhuvaṃ
         tath'; eva Buddhaseṭṭhānaṃ vacanaṃ dhuvasassatan"'; ti.

So "dhuv'; āhaṃ Buddho bhavissāmīti" evaṃ katasanniṭṭhāno buddha-
kārake dhamme upadhāretuṃ "kahan nu kho Buddhakārakadhammā,

--------------------------------------------------------------------------
1 Ck hontāvāraṇan, Cv hontācaranan.
2 Ck uppatti, Cv Cs uppattī.
3 Cv khantesmiṃ.
4 Ck Cs devatānaṃ ca, Cv -naṃ ca corrected to -nañca.
5 so all three MSS.
6 Ck dasasahassina.
7 Ck bhāravoropanaṃ?

[page 020]
20 Dānapāramī. Sīlapāramī.
kiṃ uddhaṃ udāhu adho disāsu vidisāsū" 'ti anukkamena sakaladham-
madhātuṃ vicinanto porāṇakabodhisattehi āsevitanisevitaṃ paṭhamaṃ
dānapāramiṃ disvā evaṃ attānaṃ ovadi: "Sumedhapaṇḍita tvaṃ ito
paṭṭhāya paṭhamaṃ dānapāramiṃ pūreyyāsi, yathā hi nikkujjito
udakumbho nissesaṃ katvā udakaṃ vamati yeva na paccāharati evam
evaṃ dhanaṃ vā yasaṃ vā puttadāraṃ vā aṅgapaccaṅgaṃ vā anoloketvā
sampattayācakānaṃ sabbaṃ icchiticchitaṃ nissesaṃ katvā dadamāno
bodhirukkhamūle nisīditvā Buddho bhavissasīti" paṭhamaṃ dānapāramiṃ
daḷhaṃ katvā adhiṭṭhāsi; tena vuttaṃ:
  JaNi_125:  "Handa buddhakare dhamme vicināmi ito c'; ito
         uddhaṃ adho dasadisā yāvatā dhammadhātuyā.

  JaNi_126:  Vicinanto tadā dakkhiṃ paṭhamaṃ dānapāramiṃ
         pubbakehi Mahesīhi anuciṇṇaṃ mahāpathaṃ.

  JaNi_127:  ‘Imaṃ tvaṃ paṭhamaṃ tāva daḷhaṃ katvā samādiya
         dānapāramitaṃ gaccha yadi bodhiṃ pattum icchasi.

  JaNi_128:  Yathāpi kumbho sampuṇṇo yassa kassaci adhokato
         vamate udakaṃ nissesaṃ na tattha parirakkhati

  JaNi_129:  Tath'; eva yācake disvā hīnamukkaṭṭhamajjhime
         dadāhi dānaṃ nissesaṃ kumbho viya adhokato"'; ti.

Ath'; assa "na ettakeh'; eva Buddhakārakadhammehi bhavitabban" ti
uttarim pi upadhārayato dutiyaṃ sīlapāramiṃ disvā etad ahosi:
"Sumedhapaṇḍita tvaṃ ito paṭṭhāya sīlapāramiṃ pūreyyāsi, yathā
hi camaramigo nāma jīvitam pi anoloketvā attano vālam eva rakkhati
evaṃ tvam pi ito paṭṭhāya jīvitam pi anoloketvā sīlam eva rakkhanto
Buddho bhavissasīti'; dutiyaṃ sīlapāramiṃ daḷham katvā adhiṭṭhāsi;
tena vuttaṃ:
  JaNi_130:  "Na h'; ete ettakā yeva Buddhadhammā bhavissare,
         aññe pi vicinissāmi ye dhammā bodhipācanā.

  JaNi_131:  Vicinanto tadā dakkhiṃ dutiyaṃ sīlapāramiṃ
         pubbakehi Mahesīhi āsevitanisevitaṃ.

  JaNi_132:  ‘Imaṃ tvaṃ dutiyaṃ tāva daḷhaṃ katvā samādiya
         sīlapāramitaṃ gaccha yadi bodhiṃ pattum icchasi.

  JaNi_133:  Yathāpi camarī vālaṃ kismici1 pativilaggitaṃ
         upeti maraṇaṃ tattha na vikopeti vāladhiṃ (Cfr. AElian 16, 11.)


--------------------------------------------------------------------------
1 Cv kismiṃ.

[page 021]
Nekkhammapāramī. Paññāpāramī. 21
  JaNi_134:  Tath'; eva catusu bhūmīsu1 sīlāni paripūriya2
         parirakkha3 sabbadā sīlaṃ camarī viya vāladhin"'; ti.

Ath'; assa "na ettakeh'; eva Buddhakārakadhammehi bhavitabban" ti
uttarim pi upadhārayato tatiyaṃ nekkhammapāramiṃ disvā etad ahosi:
"Sumedhapaṇḍita tvaṃ ito paṭṭhāya nekkhammapāramiṃ pūrey-
yāsi, yathā hi ciram pi bandhanāgāre vasamāno puriso na tattha
sinehaṃ karoti atha kho ukkaṇṭhati yeva avasitukāmo hoti evam eva
tvaṃ sabbabhave bandhanāgārasadise katvā sabbabhave ukkaṇṭhito
muñcitukāmo hutvā nekkhammābhimukho va hohi, evaṃ Buddho bha-
vissasīti" tatiyaṃ nekkhammapāramiṃ daḷhaṃ katvā adhiṭṭhāsi; tena
vuttam:
  JaNi_135:  "Na h'; ete ettakā yeva Buddhadhammā bhavissare,
         aññe pi vicinissāmi ye dhammā bodhipācanā.

  JaNi_136:  Vicinanto tadā dakkhim tatiyaṃ nekkhammapāramiṃ
         pubbakehi Mahesīhi āsevitanisevitaṃ.

  JaNi_137:  ‘Imaṃ tvaṃ tatiyaṃ tāva daḷhaṃ katvā samādiya
         nekkhamme pāramiṃ gaccha yadi bodhiṃ pattum icchasi.

  JaNi_138:  Yathā andughare puriso ciravuttho dukhaddito
         na tattha rāgaṃ abhijaneti muttiṃ yeva gavesati

  JaNi_139:  Tath'; eva tvaṃ sabbabhave passa andughare viya,
         nekkhammābhimukho hohi bhavato parimuttiyā"'; ti.

Ath'; assa "na ettakeh'; eva Buddhakārakadhammehi bhavitabban" ti
uttarim pi upadhārayato catutthaṃ paññāpāramiṃ disvā etad ahosi:
"Sumedhapaṇḍita tvaṃ ito paṭṭhāya paññāpāramiṃ pi pūreyyāsi,
hīnamajjhimukkaṭṭhesu kiñci4 avajjetvā sabbe pi paṇḍite upasaṃkamitvā
pañhaṃ puccheyyāsi, yathā hi piṇḍacāriko bhikkhu hīnādibhedesu
kulesu kiñci avajjetvā paṭipāṭiyā piṇḍāya caranto khippaṃ yāpanaṃ
labhati evaṃ tvam pi sabbapaṇḍite upasaṃkamitvā pañhaṃ pucchanto
Buddho bhavissasīti" catutthaṃ paññāpāramiṃ daḷhaṃ katvā adhiṭṭhāsi;
tena vuttam:
  JaNi_140:  "Na h'; ete ettakā yeva Buddhadhammā bhavissare,
         aññe pi vicinissāmi ye dhammā bodhipācanā.

  JaNi_141:  Vicinanto tadā dakkhiṃ catutthaṃ paññāpāramiṃ
         pubbakehi Mahesīhi āsevitanisevitaṃ.

  JaNi_142:  ‘Imaṃ tvaṃ catutthaṃ tāva daḷhaṃ katvā samādiya
         paññāpāramitaṃ gaccha yadi bodhiṃ pattum icchasi.


--------------------------------------------------------------------------
1 Cv bhūmisu.
2 Ck Cv paripūraya.
3 Cv parirakkhe.
4 so all three MSS.

[page 022]
22 Viriyapāramī. Khantipāramī.
  JaNi_143:  Yathāpi1 bhikkhu bhikkhanto hīnamukkaṭṭhamajjhime
         kulāni na vivajjento evaṃ labhati yāpanaṃ

  JaNi_144:  Tath'; eva tvaṃ sabbakāle paripucchanto budhaṃ janaṃ
         paññāpāramitaṃ gantvā sambodhiṃ pāpuṇissasīti"'

Ath'; assa "na ettakeh'; eva Buddhakārakadhammehi bhavitabban" ti
uttarim pi upadhārayato pañcamaṃ viriyapāramiṃ disvā etad ahosi:
"Sumedhapaṇḍita tvaṃ ito paṭṭhāya viriyapāramiṃ pūreyyāsi,
yathā sīho migarājā sabbairiyāpathesu daḷhaviriyo hoti evaṃ tvaṃ
sabbabhavesu sabbairiyāpathesu daḷhaviriyo anolīnaviriyo samāno Buddho
bhavissasīti" pañcamaṃ viriyapāramiṃ daḷhaṃ katvā adhiṭṭhāsi; tena
vuttaṃ:
  JaNi_145:  "Na h'; ete ettakā yeva Buddhadhammā bhavissare,
         aññe pi vicinissāmi ye dhammā bodhipācanā.

  JaNi_146:  Vicinanto tadā dakkhiṃ pañcamaṃ viriyapāramiṃ
         pubbakehi Mahesīhi āsevitanisevitaṃ.

  JaNi_147:  ‘Imaṃ tvaṃ pañcamaṃ tāva daḷhaṃ katvā samādiya
         viriyapāramitaṃ gaccha yadi bodhiṃ pattum icchasi.

  JaNi_148:  Yathāpi sīho migarājā nisajjaṭṭhānacaṃkame
         alīnaviriyo hoti paggahītamano sadā

  JaNi_149:  Tath'; eva tvam pi sabbabhave paggaṇha viriyaṃ daḷhaṃ,
         viriyapāramitaṃ gantvā sambodhiṃ pāpuṇissasīti"'

Ath'; assa "na ettakeh'; eva Buddhakārakadhammehi bhavitabban" ti
uttarim pi upadhārayato chaṭṭhaṃ2 khantipāramiṃ disvā etad ahosi:
"Sumedhapaṇḍita tvaṃ ito paṭṭhāya khantipāramiṃ pūreyyāsi,
sammānane pi avamānane pi khamo va bhaveyyāsi, yathāpi paṭhaviyaṃ
nāma sucim pi pakkhipanti asucim pi na tena paṭhavi3 sinehaṃ na
paṭighaṃ karoti khamati sahati adhivāseti yeva evam evaṃ tvam pi
sammānanāvamānanesu khamo va samāno Buddho bhavissasīti" chaṭṭhaṃ
khantipāramiṃ daḷhaṃ katvā adhiṭṭhāsi; tena vuttaṃ:
  JaNi_150:  "Na h'; ete ettakā yeva Buddhadhammā bhavissare,
         aññe pi vicinissāmi ye dhammā bodhipācanā.

  JaNi_151:  Vicinanto tadā dakkhiṃ chaṭṭhamaṃ khantipāramiṃ
         pubbakehi Mahesīhi āsevitanisevitaṃ.

  JaNi_152:  ‘Imaṃ tvaṃ chaṭṭhamaṃ tāva daḷhaṃ katvā samādiya
         tattha advejjhamānaso sambodhiṃ pāpuṇissasi.


--------------------------------------------------------------------------
1 Ck Cs yathā.
2 Cv chaṭṭha corrected to chaṭṭhamaṃ.
3 so all three MSS.

[page 023]
Saccapāramī. Adhiṭṭhānapāramī. 23
  JaNi_153:  Yathāpi paṭhavī nāma sucim pi asucim pi ca
         sabbaṃ sahati nikkhepaṃ na karoti paṭighaṃ dayaṃ

  JaNi_154:  Tath'; eva tvam pi sabbesaṃ sammānāvamānakkhamo
         Khantipāramitaṃ gantvā sambodhiṃ pāpuṇissasīti"'.

Ath'; assa "na ettakeh'; eva Buddhakārakadhammehi bhavitabban" ti
uttarim pi upadhārayato sattamaṃ saccapāramiṃ disvā etad ahosi:
"Sumedhapaṇḍita tvaṃ ito paṭṭhāya saccapāramiṃ pi1 pūreyyāsi,
asaniyā matthake2 patamānāya pi dhanādīnaṃ atthāya chandādīnaṃ
vasena sampajānamusāvādaṃ nāma mā akāsi, yathā hi osadhitārakā3
nāma sabbautusu4 attano gamanavīthiṃ jahitvā aññāya vīthiyā na
gacchati sakavīthiyā va gacchati evam evaṃ tvam pi saccaṃ5 pahāya
musāvādaṃ nāma akaronto yeva Buddho bhavissasīti" sattamaṃ sacca-
pāramiṃ daḷhaṃ katvā adhiṭṭhāsi: tena vuttaṃ:
  JaNi_155:  "Na h'; ete ettakā yeva Buddhadhammā bhavissare,
         aññe pi vicinissāmi ye dhammā bodhipācanā.

  JaNi_156:  Vicinanto tadā dakkhiṃ sa tamaṃ saccapāramiṃ
         pubbakehi Mahesīhi āsevitaṃsevitaṃ.

  JaNi_157:  ‘Imaṃ tvaṃ sattamaṃ tāva daḷhaṃ katvā samādiya
         tattha advejjhavacano sambodhiṃ pāpuṇissasi.

  JaNi_158:  Yathāpi osadhī nāma tulābhūtā6 sadevake
         samaye utupasse7 vā na vokkamati vīthito

  JaNi_159:  Tath'; eva tvam pi saccesu mā vokkami vīthito,
         saccapāramitaṃ gantvā sambodhiṃ pāpuṇissasīti"'.

Ath'; assa "na ettakeh'; eva Buddhakārakadhammehi bhavitabban" ti
uttarim pi upadhārayato aṭṭhamaṃ adhiṭṭhānapāramiṃ disvā etad ahosi:
"Sumedhapaṇḍita tvaṃ ito paṭṭhāya adhiṭṭhānapāramim pi pūreyyāsi,
yaṃ adhiṭṭhāsi tasmiṃ adhiṭṭhāne niccalo bhaveyyāsi, yathā hi pabbato
nāma sabbadisāsu pi vāte paharante pi na kampati na calati attano
ṭhāne yeva tiṭṭhati evam evaṃ tvam pi attano adhiṭṭhāne niccalo
honto8 va Buddho bhavissasīti" aṭṭhamaṃ adhiṭṭhānapāramiṃ daḷhaṃ
katvā adhiṭṭhāsi; tena vuttaṃ:
  JaNi_160:  "Na h'; ete ettakā yeva Buddhadhammā bhavissare.
         aññe pi vicinissāmi ye dhammā bodhipācanā.


--------------------------------------------------------------------------
1 Ck saccapāramiṃ.
2 Cv mattake, Cs mattake corrected to matthake.
3 Ck osadhikārakā.
4 so all three MSS.
5 Cs saccam.
6 Ck tulabhūtā.
7 Cs utuvasse.
8 Cs bhonto.

[page 024]
24 Mettāpāramī. Upekkhāpāramī.
  JaNi_161:  Vicinanto tadā dakkhiṃ aṭṭhamaṃ adhiṭṭhānapāramiṃ
         pubbakehi Mahesīhi āsevitanisevitaṃ.

  JaNi_162:  ‘Imaṃ tvaṃ aṭṭhamaṃ tāva daḷhaṃ katvā samādiya
         tattha tvaṃ acalo hutvā sambodhiṃ pāpuṇissasi.

  JaNi_163:  Yathāpi pabbato selo acalo suppatiṭṭhito
         na kampati bhusavātehi sakaṭṭhāne va tiṭṭhati

  JaNi_164:  Tath'; eva tvam pi adhiṭṭhāne sabbadā acalo bhava,
         adhiṭṭhānapāramiṃ gantvā sambodhiṃ pāpuṇissasīti"'.

Ath'; assa "na ettakeh'; eva Buddhakārakadhammehi bhavitabban" ti
uttarim pi upadhārayato navamaṃ mettāpāramiṃ disvā etad ahosi:
"Sumedhapaṇḍita tvaṃ ito paṭṭhāya mettāpāramiṃ pūreyyāsi, hitesu
pi ahitesu pi ekacitto bhaveyyāsi, yathāpi udakaṃ nāma pāpajanassa
pi kalyāṇajjanassa pi sītabhāvaṃ ekasadisaṃ katvā pharati evam evaṃ1
tvaṃ sabbasattesu mettacittena ekacitto honto2 Buddho bhavissasīti"
navamaṃ mettāpāramiṃ daḷhaṃ katvā adhiṭṭhāsi; tena vuttaṃ:
  JaNi_165:  "Na h'; ete ettakā yeva Buddhadhammā bhavissare,
         aññe pi vicinissāmi ye dhammā bodhipācanā.

  JaNi_166:  Vicinanto tadā dakkhiṃ navamaṃ mettāpāramiṃ
         pubbakehi mahesīhi āsevitanisevitaṃ.

  JaNi_167:  ‘Imaṃ tvaṃ navamaṃ tāva daḷhaṃ katvā samādiya
         mettāya asamo hohi3 yadi bodhiṃ4 pattum icchasi.

  JaNi_168:  Yathāpi udakaṃ nāma kalyāṇe pāpake jane
         samaṃ pharati5 sītena pavāheti rajomalaṃ

  JaNi_169:  Tath'; eva tvam pi ahitahite samaṃ mettāya bhāvaya,
         mettāpāramitaṃ gantvā sambodhiṃ pāpuṇissasīti"'.

Ath'; assa "na ettakeh'; eva Buddhakārakadhammehi bhavitabban" ti
uttarim pi upadhārayato dasamaṃ upekkhāpāramiṃ disvā etad ahosi:
"Sumedhapaṇḍita tvaṃ ito paṭṭhāya upekkhāpāramiṃ pi pūreyyāsi,
sukhe pi dukkhe pi majjhatto va bhaveyyāsi, yathāpi paṭhavī6 nāma
sucim pi asucim pi7 pakkhippamāne majjhattā va hoti evam evaṃ
tvam pi sukhadukkhesu majjhatto va honto8 Buddho bhavissasīti"
dasamaṃ upekkhāpāramiṃ9 daḷhaṃ katvā adhiṭṭhāsi; tena vuttaṃ:

--------------------------------------------------------------------------
1 Ck eva.
2 Ck bhonto? Cs bhonto.
3 Ck Cs hoti.
4 Ck bodhim.
5 Ck parati Cv harati.
6 Ck paṭhavi, Cs Cv paṭhaviṃ.
7 so all three MSS., instead of sucimhi asucimhi?
8 Cs bhonto.
9 Ck Cs upekhā-.

[page 025]
pāramiyo. 25
  JaNi_170:  "Na h'; ete ettakā yeva Buddhadhammā bhavissare,
         aññe pi {vicinissāmi} ye dhammā bodhipācanā.

  JaNi_171:  Vicinanto tadā dakkhiṃ dasamaṃ upekhāpāramiṃ1
         pubbakehi Mahesīhi āsevitanisevitaṃ.

  JaNi_172:  ‘Imaṃ tvaṃ dasamaṃ tāva daḷhaṃ katvā samādiya
         tulābhūto daḷho hutvā sambodhiṃ pāpuṇissasi.

  JaNi_173:  Yathāpi paṭhavī nāma nikkhittaṃ asuciṃ suciṃ
         upekkhati2 ubho p'; ete kopānunayavajjitā

  JaNi_174:  Tath'; eva tvam pi sukhadukkhe tulābhūto sadā bhava,
         upekkhāpāramitaṃ3 gantvā sambodhiṃ pāpuṇissasīti"'.

Tato cintesi: "Imasmiṃ loke Bodhisattehi pūretabbā bodhiparipācanā
Buddhakārakadhammā ettakā yeva, dasa pāramiyo ṭhapetvā aññe n'; atthi,
imāpi dasa pāramiyo uddhaṃ ākāse pi n'; atthi, heṭṭhā paṭhaviyam pi
puratthimādisu4 disāsu pi n'; atthi, mayhaṃ yeva pana hadayamaṃsantare
patiṭṭhitā" ti. Evaṃ tāsaṃ hadaye patiṭṭhitabhāvaṃ disvā sabbāpi
daḷhaṃ katvā adhiṭṭhāya punappuna sammasanto anulomapaṭilomaṃ
sammasati, pariyante gahetvā ādiṃ pāpeti, ādimhi gahetvā pariyante
ṭhapeti, majjhe gahetvā ubhato osāpeti, ubhatokoṭisu5 gahetvā majjhe
osāpeti6, aṅgapariccāgo pāramiyo nāma bāhirabhāṇḍapariccāgo upapāra-
miyo nāma jīvitapariccāgo paramatthapāramiyo nāmā 'ti dasa pāramiyo
dasa upapāramiyo dasa paramatthapāramiyo ti yamakatelaṃ vinivaṭṭento7
viya Mahāmeruṃ manthaṃ8 katvā cakkavālamahāsamuddaṃ āluḷento9
viya ca sammasi. Tassa dasa pāramiyo sammasantassa sammasantassa
dhammatejena catunahutādhikāni dve yojanasatasahassāni bahalā ayaṃ
mahāpaṭhavī10 hatthinā akkantanaḷakalāpo11 viya pīḷiyamānaṃ ucchu-
yantaṃ viya mahāviravaṃ viravamānā saṃkampi sampakampi sampavedhi,
kulālacakkaṃ viya telayantacakkaṃ viya ca paribbhami; tena vuttaṃ:
  JaNi_175:  "‘Ettakā yeva te loke ye dhammā bodhipācanā,
         tat'; uddhaṃ n'; atthi aññatra, daḷhaṃ tattha patiṭṭhaha'.

  JaNi_176:  Ime dhamme sammasato sabhāvasarasalakkhaṇe
         dhammatejena vasudhā dasasahassī pakampatha.

  JaNi_177:  Calatī12 ravatī puthavī13 ucchuyantaṃ va pīḷitaṃ,
         telayante yathā cakkaṃ evaṃ kampati medinīti".


--------------------------------------------------------------------------
1 so all three MSS.
2 so all three MSS.
3 so all three MSS.
4 Cv puratthimādi.
5 so all three MSS.
6 Ck obhāseti.
7 Cs vinivaddhento, Ck vinivaddhento?
8 Ck mattha, Cs matthaṃ, Cv matthaṃ corrected to manthaṃ.
9 Ck āluḷanto, Cs ālulento.
10 Ck paṭhavī, Cs mahāpaṭhavi.
11 Cs -nala-.
12 Cs calati.
13 Cs puthavi.

[page 026]
26 Paṭhavikampanaṃ.
Mahāpaṭhaviyā kampamānāya Rammanagaravāsino saṇṭhātuṃ asakkontā
yugantavātamhā1 hatā mahāsālā2 viya mucchitamucchitā papatiṃsu,
ghaṭādīni kulālabhājanāni pavaṭṭantāni3 aññamaññaṃ paharantāni
cuṇṇavicuṇṇāni ahesuṃ. Mahājano bhītatasito Satthāraṃ upasaṃkamitvā
"kin nu kho Bhagavā nāgāvaṭṭo4 ayaṃ bhūtayakkhadevatāsu
aññatarāvaṭṭo5 ti, na hi mayaṃ etaṃ jānāma, api ca kho sabbo pi
ayaṃ mahājano upadduto, kin nu kho imassa lokassa pāpakaṃ
bhavissati udāhu kalyāṇaṃ, kathetha no etaṃ kāraṇan" ti āha. Satthā
tesaṃ kathaṃ sutvā "tumhe mā bhāyatha mā cintayitta, n'; atthi vo
itonidānaṃ bhayaṃ, yo so mayā ajja Sumedhapaṇḍito ‘anāgate Gotamo
nāma Buddho bhavissasīti'6 vyākato so idāni pāramiyo sammasati,
tassa pāramiyo sammasantassa viloḷentassa7 dhammatejena sakala-
dasasahassilokadhātu8 ekappahārena kampati c'; eva ravati cā" 'ti āha;
tena vuttaṃ:
  JaNi_178:  "Yāvatā parisā āsi Buddhassa parivesane
         pavedhamānā sā tattha mucchitā seti bhūmiyā.

  JaNi_179:  Ghaṭānekasahassāni kumbhīnañ ca satā bahū
         sañcuṇṇamathitā tattha aññamaññ'; ūpaghaṭṭitā9.

  JaNi_180:  Ubbiggā tasitā bhītā bhantā vyādhitamānasā
         mahājanā samāgamma10 Dīpaṃkaram upāgamuṃ.

  JaNi_181:  ‘Kim bhavissati lokassa kalyāṇaṃ atha pāpakaṃ,
         sabbo upadduto loko, taṃ vinodehi cakkhumā'.

  JaNi_182:  Tesaṃ sadā11 saññapesi Dīpaṃkaro Mahāmuni12.
         ‘vissatthā hotha mā bhātha imasmiṃ puthavikampane,

  JaNi_183:  Yam ahaṃ ajja vyākāsiṃ ‘Buddho loke bhavissati'
         eso sammasatī dhammaṃ pubbakaṃ jinasevitaṃ.

  JaNi_184:  Tassa sammasato dhammaṃ Buddhabhūmiṃ asesato
         tenāyaṃ kampitā {pathavī} dasasahassī sadevake ti"'.

Mahājano Tathāgatassa vacanaṃ sutvā haṭṭhatuṭṭho mālāgandhavile-
panaṃ ādāya Rammanagarā nikkhamitvā Bodhisattaṃ upasaṃkamitvā
mālādīhi pūjetvā vanditvā padakkhiṇaṃ katvā Rammanagaram eva
pāvisi. Bodhisatto pi dasa pāramiyo sammasitvā viriyaṃ daḷhaṃ katvā
adhiṭṭhāya nisinnāsanā vuṭṭhāsi: tena vuttaṃ:

--------------------------------------------------------------------------
1 so all three MSS.
2 Cs sālā corrected to mahāsālā.
3 Ck Cs pavaddhantāni.
4 Ck Cs nāgāvaddho.
5 Ck Cs -vaddho.
6 Ck bhavissasītīti, Cv bhavissatīti.
7 Ck Cs vilolentassa.
8 Ck Cs -sahassī-.
9 Ck Cv upaghaṭṭitā?
10 Cs Cv yamāgamma.
11 Cs tadā, Cv sadā corrected to tadā.
12 Ck Cs mahāmunī.

[page 027]
Thuti. 27
  JaNi_185:  "Buddhassa vacanaṃ sutvā mano nibbāyi tāvade,
         sabbe maṃ upasaṃkamma puna pi maṃ abhivandiyuṃ1.

  JaNi_186:  Samādiyitvā Buddhaguṇaṃ daḷhaṃ katvāna mānasaṃ
         Dīpaṃkaraṃ namassitvā va2 āsanā vuṭṭhahiṃ tadā" ti.

Atha Bodhisattaṃ āsanā vuṭṭhahantaṃ sakaladasasahassacakkavāḷe3
devatā sannipatitvā dibbehi mālāgandhehi pūjetvā "ayya Sumedha-
tāpasa4 tayā ajja Dīpaṃkaradasabalassa pādamūle mahatī patthanā
patthitā, sā te anantarāyena samijjhatu, mā te bhayaṃ vā cham-
bhitattaṃ vā ahosi, sarīre appamattako pi rogo mā uppajji, khippaṃ
pāpamiyo pūretvā sammāsambodhiṃ paṭivijjha, yathā pupphūpaga-
phalūpagā rukkhā samaye pupphanti c'; eva phalanti ca tath'; eva tvam
pi samayaṃ anatikkamitvā khippaṃ bodhim uttamaṃ phusassū" 'ti ādīni
thutimaṅgalāni payirudāhaṃsu, evaṃ payirudāhitvā attano attano
devaṭṭhānaṃ eva5 agamaṃsu. Bodhisatto pi devatāhi abhitthuto "ahaṃ
dasapāramiyo pūretvā kappasatasahassādhikānaṃ6 catunnaṃ asaṃkhey-
yānaṃ matthake Buddho bhavissāmīti" viriyaṃ; daḷhaṃ katvā adhiṭṭhāya
nabhaṃ abbhuggantvā Himavantam eva agamāsi; tena vuttaṃ:
  JaNi_187:  "Dibbaṃ mānusakaṃ pupphaṃ devā mānusakā ubho
         samokiranti pupphehi vuṭṭhahantassa āsanā.

  JaNi_188:  Vedayanti ca te sotthiṃ devā mānusakā ubho:
         ‘mahantaṃ patthitaṃ tuyhaṃ taṃ labhassu yathicchitaṃ.

  JaNi_189:  Sabbītiyo vivajjantu, sabbarogo vinassatu,
         mā te bhavatu antarāyo, phusa khippaṃ bodhim uttamaṃ.

  JaNi_190:  Yathāpi samaye patte pupphanti pupphino dumā
         tath'; eva tvaṃ mahāvīra Buddhañāṇena pupphasi.

  JaNi_191:  Yathā ye keci Sambuddhā pūrayaṃ dasapāramiṃ7
         tath'; eva tvaṃ mahārīra pūrehi8 dasapāramiṃ9.

  JaNi_192:  Yathā ye keci Sambuddhā bodhimaṇḍamhi bujjhare
         tath'; eva tvaṃ mahāvīra bujjhassu Jinabodhiyaṃ..

  JaNi_193:  Yathā ye keci Sambuddhā dhammacakkaṃ pavattayuṃ
         tath'; eva tvaṃ mahāvīra dhammacakkaṃ pavattaya.

  JaNi_194:  Puṇṇamāse yathā cando parisuddho virocati
         tath'; eva tvaṃ puṇṇamano viroca dasasahassiyaṃ.


--------------------------------------------------------------------------
1 so all three MSS.
2 Cv omits va.
3 Cv -cakkavāle.
4 Cv Sumedha.
5 Ck devaṭṭhānaṃ omitting eva.
6 Ck -sahassādhikaṃ, Cs -sahassādhikaṃ corrected to -sahassādhikānaṃ.
7 Cv dasapāramī.
8 Cs pūresi.
9 Cv dasapāramī.

[page 028]
28 Dīpaṃkaro.
  JaNi_195:  Rāhumutto yathā suriyo tāpena1 atirocati
         tath'; eva lokaṃ muñcitvā viroca siriyā tuvaṃ.

  JaNi_196:  Yathā yā kāci nadiyo osaranti mahodadhiṃ
         evaṃ sadevakā lokā osarantu tav'; antikaṃ'.

  JaNi_197:  Tehi thutippasattho so dasa dhamme samādiya
         te dhamme paripūrento pavanaṃ pāvisī tadā" ti

Sumedhakathā niṭṭhitā.
     Rammanagaravāsino pi kho nagaram pavisitvā buddhapamukahassa
bhikkhusaṃghassa mahādānaṃ adaṃsu. Satthā tesaṃ dhammaṃ desetvā
mahājanaṃ saraṇādisu2 patiṭṭhāpetvā Rammanagaramhā nikkhamitvā
tato uddhaṃ pi yāvatāyukaṃ tiṭṭhanto sabbaṃ Buddhakiccaṃ3 katvā
anukkamena anupādisesāya Nibbānadhātuyā parinibbāyi. Tattha yaṃ
vattabbaṃ taṃ sabbaṃ Buddhavaṃse vuttanayen'; eva veditabbaṃ,
vuttaṃ hi tattha:
  JaNi_198:  "Tadā te bhojayitvāna sasaṃghaṃ Lokanāyakaṃ
         upagañchuṃ saraṇaṃ tassa Dīpaṃkarassa Satthuno.

  JaNi_199:  Saraṇāgāmane kañci4 nivesesi Tathāgato
         kañci5 pañcasu sīlesu sīle dasavidhe paraṃ.

  JaNi_200:  Kassaci deti sāmaññaṃ caturo phalamuttame,
         Kassaci asame dhamme deti so paṭisambhidā.

  JaNi_201:  Kassacī varasamāpattiyo6 aṭṭha deti Narāsabho,
         tisso kassaci vijjāyo chaḷabhiññā pavecchati.

  JaNi_202:  Tena yogena janakāyaṃ ovadati Mahāmuni,
         tena vitthārikaṃ āsi Lokanāthassa sāsanaṃ.

  JaNi_203:  Mahāhanu usabhakkhandho Dīpaṃkarasanāmako
         bahū7 jane tārayati parimoceti duggatiṃ.

  JaNi_204:  Bodhaneyyaṃ janaṃ disvā satasahasse pi8 yojane
         khaṇena upagantvāna bodheti taṃ Mahāmuni.

  JaNi_205:  Paṭhamābhisamaye9 Buddho koṭisatam abodhayi,
         dutiyābhisamaye10 Nātho satasahassaṃ abodhayi11.

  JaNi_206:  Yadā devabhavanaṃhi Buddho dhammam adesayi
         navutikoṭisahassānaṃ tatiyābhisamayo ahu.


--------------------------------------------------------------------------
1 Cs tapena.
2 so all three MSS.
3 Cs sabbabuddhakiccaṃ, Cv sabbaṃ kiccaṃ.
4 Ck Cs kiñci.
5 Cs kiñci corrected to kañci.
6 so all three MSS.
7 Ck Cs bahu.
8 Cv hi.
9 Cs -samayo.
10 Cs -samayo, Cv -samayo corrected to -samaye.
11 Ck abodhayī.

[page 029]
Dīpaṃkaro. 29
  JaNi_207:  Sannipātā tayo āsuṃ Dīpaṃkarassa Satthuno:
         koṭisatasahassānaṃ paṭhamo āsi samāgamo.

  JaNi_208:  Puna Nāradakūṭamhi pavivekagate Jine
         Khīṇāsavā vītamalā samiṃsu satakoṭiyo.

  JaNi_209:  Yadā vasī1 Mahāvīro Sudassanasiluccaye2
         navutikoṭisahassehi pavāresi tadā Muni.

  JaNi_210:  Ahaṃ tena samayena jaṭilo uggatāpano
         antalikkhamhi caraṇo pañcābhiññāsu pāragū3.

  JaNi_211:  Dasavīsaṃsahassānaṃ dhammābhisamayo ahu,
         ekadvinnaṃ abhisamayo gaṇanāto4 asaṃkhiyā.

  JaNi_212:  Vitthārikaṃ bāhujaññaṃ iddhaṃ pītaṃ5 ahū6 tadā
         Dīpaṃkarassa Bhagavato sāsanaṃ suvisodhitaṃ.

  JaNi_213:  Cattāri satasahassāni chaḷabhiññā mahiddhikā
         Dīpaṃkaraṃ Lokaviduṃ parivārenti sabbadā.

  JaNi_214:  Ye keci tena samayena jahanti mānusam bhavaṃ
         appattamānasā sekhā garahitā va bhavanti te.

  JaNi_215:  Supupphitaṃ pāvacanaṃ arahantehi tādihi
         khīṇāsavehi vimalehi upasobhati sadevake.

  JaNi_216:  Nagaraṃ Rammavatī nāma, Sumedho nāma khattiyo,
         Sumedhā7 {nāma} janiyā Dīpaṃkarassa Satthuno.

  JaNi_217:  Sumaṅgalo8 ca Tisso ca ahesuṃ aggasāvakā,
         Sāgato nām'; upaṭṭhāko9 Dīpaṃkarassa Satthuno.

  JaNi_218:  Nandā c'; eva Sunandā ca ahesuṃ aggasāvikā,
         bodhi tassa Bhagavato Pipphalīti pavuccati.

  JaNi_219:  Asītihatthamubbedho Dīpaṃkaro Mahāmuni
         sobhati dīparukkho va sālarājā va phullito

  JaNi_220:  Satasahassaṃ vassāni āyuṃ tassa Mahesino,
         tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ.

  JaNi_221:  Jotayitvāna saddhammaṃ santāretvā mahājanaṃ
         Jalitvā aggikkhandho va nibbuto so sasāvako.

  JaNi_222:  Sā ca iddhī10 so ca yaso11 tāni ca pādesu cakkaratanāni12
         sabbaṃ samantarahitaṃ, nanu rittā sabbasaṃkharā13" 'ti.


--------------------------------------------------------------------------
1 Cv vasi.
2 Cs -siḷuccaye.
3 Cs Cv pāragu.
4 Cs gaṇanātho corrected to gaṇanāto, Cv gaṇanātho.
5 Cv Cs pītaṃ corrected to phītaṃ.
6 Cs ahu.
7 Cs Cv sumedha.
8 Ck Cv sumaṃgalo.
9 Cs nāmūpaṭṭhāko.
10 Cs iddhi.
11 Cs so ca so, Cv ce yaso corrected to so ca yaso.
12 so all three MSS.
13 Cs -saṃkhārā, Ck -saṃkarā.

[page 030]
30 Koṇḍañño. Vijitāvī.
  JaNi_223:  "Dīpaṃkarassa aparena1 koṇḍañño nāma Nāyako
         anantatejo amitayaso appameyyo durāsodo".

Dīpaṃkarassa pana Bhagavato aparabhāge ekaṃ asaṃkheyyaṃ
atikkamitvā Koṇḍañño nāma Satthā udapādi. Tassāpi tayo sā-
vakasannipātā ahesuṃ, paṭhamasannipāte koṭisatasahassaṃ, dutiye
koṭisahassaṃ, tatiye navutikoṭiyo. Tadā Bodhisatto Vijitāvī nāma
cakkavattī2 hutvā koṭisatasahassasaṃkhassa buddhapamukhassa
bhikkhusaṃghassa mahādānaṃ adāsi. Satthā Bodhisattaṃ "Buddho
bhavissasīti" vyākaritvā dhammaṃ desesi. So Satthu dhammakathaṃ
sutvā rajjaṃ niyyādetvā pabbaji. So tīṇi3 Piṭakāni uggahetvā aṭṭha
samāpattiyo pañca ca abhiññāyo uppādetvā aparihīnajjhāno4 Brahmaloke
nibbatti. Koṇḍaññabuddhassa pana Rammavatī nāma nagaraṃ, Sunando
nāma khattiyo pitā, Sujātā nāma devī mātā, Bhaddo ca Subhaddo ca
dve aggasāvakā, Anuruddho nāma upaṭṭhāko, Tissā ca Upatissā ca
aggasāvikā, Sālakalyāṇi5 bodhi, aṭṭhāsītihatthubbedhaṃ sarīraṃ, vassa-
satasahassaṃ āyuppamāṇaṃ ahosi. Tassa aparabhāge ekaṃ asaṃkheyyaṃ
atikkamitvā ekasmiṃ yeva kappe cattāro Buddhā nibbattiṃsu: Maṅgalo6
Sumano Revato Sobhito ti. Maṅgalassa Bhagavato tayo sāvakasannipātā
ahesuṃ, tesu7 paṭhamasannipāte8 koṭisatasahassaṃ bhikkhū ahesuṃ,
dutiye koṭisahassaṃ, tatiye navutikoṭiyo. Vemātikabhātā kir'; assa
Ānandakumāro navutikoṭisaṃkhāya parisāya saddhiṃ dhammasavanatthāya
Satthu santikaṃ agamāsi9. Satthā tassa ānupubbikathaṃ10 kathesi,
so saddhiṃ parisāya saha11 paṭisambhidāhi arahattaṃ pāpuṇi. Sat-
thā tesaṃ kulaputtānaṃ pubbacaritaṃ olokento iddhimayapattacīvarassa
upanissayaṃ disvā dakkhiṇahatthaṃ pasāretvā "etha bhikkhavo" ti
āha. Sabbe taṃ khaṇaṃ yeva iddhimayapattacīvaradharā saṭṭhi-
vassatherā viya ākappasampannā hutvā Satthāraṃ vanditvā pari-
vārayiṃsu. Ayam assa tatiyo sāvakasannipāto ahosi. Yathā pana
aññesaṃ Buddhānaṃ samantā asītihatthappamāṇā yeva sarīrappabhā
ahosi na evaṃ, tassa pana Bhagavato sarīrapabhā niccakālaṃ
dasasahassilokadhātuṃ12 pharitvā aṭṭhāsi. Rukkhapaṭhavipabbata-
samuddādayo antamaso ukkhaliyādīni upādāya suvaṇṇapattapariyonaddhā
viya ahesuṃ. Āyuppamāṇaṃ pan'; assa navutivassasahassāni ahosi.
Ettakaṃ kālaṃ candasuriyādayo attano pabhāya virocituṃ na sakkhiṃsu,
rattindivaṃparicchedo na paññāyittha, divā suriyālokena viya sattā

--------------------------------------------------------------------------
1 apareṇa corrected to aparena.
2 Ck Cv cakkavatti.
3 Ck tīni, Cv tīni corrected to tīṇi.
4 Cv -hīṇa-.
5 so all three MSS.
6 Ck Cv maṃgalo.
7 Cs tesu corrected to te, Cv te corrected to tesu.
8 Cs -pātesu.
9 Cs āgamāsi.
10 Cs anupubbikathaṃ.
11 Cs sahā.
12 Cv dasasahassī.

[page 031]
Maṅgalo Kharadāṭhiko. 31
niccaṃ Buddhāloken'; eva vicariṃsu, sāyaṃ pupphanakusumānaṃ pāto
va ravanasakuṇādīnañ ca vasena loko rattindivaṃparicchedaṃ1 sallak-
khesi. "Kim pana aññesaṃ Buddhānaṃ ayam ānubhāvo n'; atthīti"
no n'; atthi, te hi pi ākaṃkhamānā dasasahassī2 vā lokadhātuṃ tato
vā bhiyyo ābhāya phareyyuṃ, Maṅgalassa3 pana Bhagavato
pubbapatthanāvasena aññesaṃ vyāmappabhā viya sarīrappabhā niccam
eva dasasahassilokadhātuṃ4 pharitvā aṭṭhāsi. So kira Bodhisattacariyakāle
vessantarasadise attabhāve ṭhito saputtadāro vaṃkapabbatasadise pabbate
vasi. Ath'; eko Kharadāṭhiko nāma yakkho Mahāpurisassa dānajjhā-
sayataṃ5 sutvā brāhmaṇavaṇṇena upasaṃkamitvā Mahāsattaṃ dve
dārake yāci. Mahāsatto "dadāmi brāhmaṇassa puttake" ti haṭṭha-
pahaṭṭho udakapariyantaṃ paṭhaviṃ kampento dve pi dārake adāsi.
Yakkho caṃkamanakoṭiyaṃ ālambanaphalakaṃ nissāya ṭhatvā passantass'
eva Mahāsattassa mūlakalāpaṃ viya dārake khādi. Mahāpurisassa
yakkhaṃ oloketvā {mukhaṃvivaṭamatte} aggijālā viya lohitadhāraṃ
uggiramānaṃ tassa mukhaṃ disvāpi kesaggamattam pi domanassaṃ
na uppajji6, "sudinnaṃ vata me dānan" ti cintayato pan'; assa sarīre
mahantaṃ pītisomanassaṃ udapādi. So "imassa me nissandena anāgate
iminā va nīhārena rasmiyo nikkhamantū" 'ti patthanaṃ akāsi. Tassa
taṃ paṭṭhanaṃ nissāya Buddhabhūtassa sarirato rasmiyo nikkhamitvā
ettakaṃ ṭhānaṃ phariṃsu. Aparam pi 'ssa pubbacaritaṃ atthi: so
kira Bodhisattakāle ekassa Buddhassa cetiyaṃ disvā "imassa Buddhassa
mayā jīvitaṃ pariccajituṃ vaṭṭatīti" daṇḍakadīpikāveṭhananiyāmena
sakalasarīraṃ veṭhāpetvā ratanamakulaṃ satasahassagghaṇakaṃ7
suvaṇṇapātiṃ sappissa pūrāpetvā tattha sahassaṃ vaṭṭiyo8 jāletvā taṃ
sīsenādāya sakalasarīraṃ9 jālāpetvā cetiyaṃ padakkhiṇaṃ karonto
sakalarattiṃ vītināmesi, evaṃ yāva aruṇuggamanā vāyamantassa pi
'ssa lomakūpamattam pi usumaṃ na gaṇhi, padumagabbhaṃ paviṭṭha-
kālo viya ahosi, dhammo hi nām'; esa attānaṃ rakkhantaṃ rakkhati;
tenāhā Bhagavā:
  JaNi_224:  "Dhammo have rakkhati dhammacāriṃ,
         dhammo suciṇṇo10 sukham āvahāti,
         esānisaṃso dhamme11 suciṇṇe12:
         na duggatiṃ gacchati dhammacārīti" (Dhp. p. 126)


--------------------------------------------------------------------------
1 Ck Cv rattindivaparicchedaṃ.
2 Ck Cs dasasahassi.
3 Cs Cv maṃgalassa.
4 Ck Cv dasasahassī-.
5 Cs -sayanaṃ.
6 Ck Cs upajji.
7 all three MSS. satasahassagghanakaṃ.
8 Cs vaddhiyo.
9 Ck omits jāletvā -- sakalasarīraṃ.
10 Ck Cv sucinno.
11 Ck dhammo, Cv dhammo corrected to dhamme.
12 Ck sucinno

[page 032]
32 Suruci.
imassāpi kammassa nissandena tassa Bhagavato sarīrobhāso dasa-
sahassilokadhātuṃ1 pharitvā aṭṭhāsi. Tadā amhākaṃ Bodhisatto Suruci
nāma brāhmaṇo hutvā Satthāraṃ "nimantessāmīti" upasaṃkamitvā
madhuradhammakathaṃ sutvā "sve mayhaṃ bhikkhaṃ gaṇhatha
bhante'; ti āha. "Brāhmaṇa kittakehi te bhikkhūhi attho" ti.
"Kittakā pana vo bhante parivārabhikkhū" ti āha. Tadā Satthu
paṭhamasannipāto yeva hoti, tasmā "koṭisatasahassan" ti āha. "Bhante
sabbehi pi saddhiṃ mayhaṃ gehe bhikkhaṃ gaṇhathā" 'ti. Satthā
adhivāsesi. Brāhmaṇo svātanāya nimantetvā gehaṃ gacchanto cintesi:
"ahaṃ ettakānaṃ bhikkhūnaṃ yāgubhattavatthādīni dātuṃ nona
sakkomi, nisīdanaṭṭhānaṃ pana kathaṃ bhavissatīti". Tassa sā cintā
caturāsītiyojanasahassamatthake ṭhitassa devarañño Paṇḍukambalasilā-
sanassa uṇhabhāvaṃ janesi. Sakko "ko nu kho maṃ imasmā ṭhānā
cāvetukāmo" ti dibbacakkhunā olokento Mahāpurisaṃ disvā "Suruci-
brāhmaṇo buddhapamukhaṃ bhikkhusaṃghaṃ nimantetvā nisīdanaṭṭhā-
natthāya cintesi, mayāpi tattha gantvā puññakoṭṭhāsaṃ gahetuṃ
vaṭṭatīti" vaḍḍhakivaṇṇaṃ nimminitvā2 vāsipharasuhattho Mahāsattassa
purato pātur ahosi, "atthi nu kho kassaci bhatiyā kattabban" ti āha.
Mahāpuriso disvā "kiṃ kammaṃ karissasīti" āha. "Mama ajānanasippaṃ
nāma n'; atthi, gehaṃ vā maṇḍapaṃ vā yo yaṃ kāreti tassa taṃ
kātuṃ jānāmīti". "Tena hi mayhaṃ kammaṃ atthīti". "Kiṃ ayyā"
'ti "Svātanāya me koṭisatasahassabhikkhū nimantitā, tesaṃ nisīdana-
maṇḍapaṃ karissasīti". "Ahaṃ nāma kareyyaṃ sace me bhatiṃ
dātuṃ sakkhissathā" 'ti. "Sakkhissāmi tātā" 'ti. "Sādhu karissāmīti"
gantvā ekaṃ padesaṃ olokesi. Dvādasaterasayojanappamāṇo padeso
kasiṇamaṇḍalaṃ3 viya samatalo ahosi. So "ettake ṭhāme sattaratanamayo
maṇḍapo uṭṭhahatū" 'ti cintetvā olokesi, tāvad eva puthaviṃ4 bhinditvā
maṇḍapo uṭṭhahi. Tassa sovaṇṇamayesu thambhesu rajatamayā ghaṭakā
ahesuṃ, rajatamayesu sovaṇṇamayā, maṇitthambhesu pāvālamayā5,
pavālatthambhesu6 maṇimayā, sattaratanamayesu sattaratanamayā va7
ghaṭakā ahesuṃ. Tato "maṇḍapassa antarantare kiṃkiṇikajālaṃ
olambatū" 'ti olokesi. Saha olokanen'; eva jālaṃ olambi yassa
mandavāteritassa pañcaṅgikass'; eva turiyassa madhurasaddo niggacchati,
dibbasaṅgītivattanakālo8 viya hoti. "Antarā9 gandhadāmamāladāmāni
olambantū" 'ti cintesi, dāmāni olambiṃsu. "Koṭisatasahassasaṃkhānaṃ

--------------------------------------------------------------------------
1 Cv dasasahassī-.
2 Cv nimmiṇitvā.
3 Ck kasina-
4 Ck Cv puthuviṃ corrected to puthaviṃ.
5 Ck Cv pavāḷa-.
6 Cv pavāḷa-.
7 Cs ca.
8 Cv -saṃgīti-.
9 Cs antarantarā.

[page 033]
Suruci. 33
bhikkhūnaṃ āsanāni ca ādhārakāni ca paṭhaviṃ bhinditvā uṭṭhahantū"
'ti cintesi, tāvad eva uṭṭhahiṃsu. "Koṇe koṇe ekekā udakacāṭiyo
uṭṭhahantū" 'ti cintesi, udakacāṭiyo uṭṭhahiṃsu. Ettakaṃ māpetvā
brāhmaṇassa santikaṃ gantvā "ehi ayya, tava maṇḍapaṃ oloketvā
mayhaṃ bhatiṃ dehīti" āha. Mahāpuriso gantvā maṇḍapaṃ olokesi,
olokentass'; eva sakalasarīraṃ pañcavaṇṇāya pītiyā nirantaraṃ phuṭaṃ
ahosi. Ath'; assa maṇḍapaṃ oloketvā etad ahosi: "nāyaṃ maṇḍapo
manussabhūtena kato, mayhaṃ pana ajjhāsayaṃ mayhaṃ guṇaṃ
āgamma addhā Sakkabhavanaṃ uṇhaṃ ahosi, tato Sakkena devaraññā
ayaṃ maṇḍapo kārito bhavissati, na kho pana1 me yuttaṃ evarūpe
maṇḍape ekadivasaṃ yeva dānaṃ dātuṃ sattāhaṃ dassāmīti" cintesi.
Bāhirakadānam2 hi kittakam pi samānaṃ Bodhisattānaṃ tuṭṭhiṃ3 kātuṃ
na sakkoti, alaṃkatasīsam4 pana chinditvā añjitākkhīni uppāṭetvā
hadayamaṃsaṃ vā ubbattetvā dinnakāle Bodhisattānaṃ cāgaṃ nissāya
tuṭṭhi nāma hoti. Amhākam pi hi Bodhisattassa Sivijātake devasikaṃ
pañcakahāpaṇammaṇāni vissajjetvā catusu dvāresu majjhe nagare dānaṃ
dentassa taṃ dānaṃ cāgatuṭṭhiṃ uppādetuṃ nāsakkhi, yadā pan'; assa
brāhmaṇavaṇṇena āgantvā Sakko devarājā akkhīni yāci tadā nāni uppāṭetvā
dadamānass'; eva hāso uppajji, kesaggamattaṃ pi cittaṃ2 aññathattaṃ
nāhosi. Evaṃ dānaṃ nissāya Bodhisattānaṃ titti nāma n'; atthi. Tasmā
so pi Mahāpuriso "sattāhaṃ mayā koṭisatasahassasaṃkhānaṃ bhikkhūnaṃ
dānaṃ dātuṃ vaṭṭatīti" cintetvā tasmiṃ maṇḍape nisīdāpetvā sattāhaṃ
gavapānaṃ nāma dānaṃ adāsi. Gavapānan ti mahante mahante kolambe5
khīrassa pūretvā uddhane āropetvā ghanapākapakke khīre thoke taṇḍule pakkhipitvā
pakkaṃ madhusakkaracuṇṇasappīhi abhisaṃkhaṭabhojanaṃ vuccati. Manussā
yeva pana parivisituṃ nāsakkhiṃsu, devāpi ekantarikā hutvā parivis-
iṃsu6. Dvādasaterasayojanappamāṇaṭṭhānam pi bhikkhū gaṇhituṃ
na-ppahosi yeva, te pana bhikkhū attano attano ānubhāvena nisīdiṃsu.
Pariyosānadivase sabbabhikkhūnaṃ pattāni dhovāpetvā bhesajjatthāya
sappinavanītamadhuphāṇitādīni7 pūretvā ticīvarehi saddhiṃ adāsi.
Saṃghanavakabhikkhunā laddhacīvarasāṭakā satasahassagghanakā2
ahesuṃ. Satthā anumodanaṃ karonto "ayaṃ puriso evarūpaṃ
mahādānaṃ adāsi, ko nu kho bhavissatīti" upadhārento "anāgate
kappasatasahassādhikānaṃ dvinnaṃ asaṃkheyyānaṃ matthake Gotamo
nāma Buddho bhavissatīti disvā Mahāpurisaṃ āmantetvā "tvaṃ

--------------------------------------------------------------------------
1 Ck omits pana.
2 so all three MSS.
3 Ck Cv tuṭṭhi.
4 Cs alaṃkatasīsaṃ.
5 Ck koḷambe.
6 Ck pavisiṃsu.
7 Ck -ppānitā-, Cv -pphāṇitā-, Cs -pphānitā- corrected to -phānitā-.

[page 034]
34 Sumano. Atulo.
ettakaṃ nāma kālaṃ atikkamitvā Gotamo nāma Buddho bhavissasīti"
vyākāsi. Mahāpuriso vyākaraṇaṃ sutvā "ahaṃ kira Buddho bhavissāmi,
ko me gharāvāsena attho, pabbajissāmīti" cintetvā tathārūpaṃ sampattiṃ
kheḷapiṇḍaṃ viya pahāya Satthu santike pabbaji, pabbajitvā
Buddhavacanaṃ uggaṇhetvā1 abhiññā ca samāpattiyo ca nibbattetvā
āyupariyosāne Brahmaloke nibbatti. Maṅgalassa2 pana Bhagavato
nagaraṃ Uttaraṃ nāma ahosi, pitāpi Uttaro nāma khattiyo, mātāpi
Uttarā nāma, Sudevo ca Dhammasena ca dve aggasāvakā, Pālito nāma
upaṭṭhāko, Sīvalī ca Asokā ca dve aggasāvikā, Nāgarukkho bodhi,
aṭṭhāsītihatthubbedhaṃ sarīraṃ ahosi. Navutivassasahassāni ṭhatvā
parinibbute pana tasmiṃ ekappahāren'; eva dasacakkavāḷasahassāni
ekandhakārāni ahesuṃ, sabbacakkavāḷesu manussānaṃ mahantaṃ
ārodanaparidevanaṃ ahosi.
  JaNi_225:  "Koṇḍaññassa aparena3 Maṅgalo4 nāma nāyako
         tamaṃ loke nihantvāna dhammokkam abhidhārayīti".

Evaṃ dasasahassilokadhātuṃ5 andhakāraṃ katvā parinibbutassa
Bhagavato aparabhāge Sumano nāma Satthā udapādi. Tassāpi tayo
sāvakasannipātā, paṭhamasannipāte koṭisatasahassaṃ bhikkhū ahesuṃ,
dutiye Kañcanapabbatamhi6 navutikoṭisatasahassāni, tatiye asītikoṭi-
satasahassāni. Tadā Mahāsatto Atulo nāma nāgarājā ahosi mahiddhiko
mahānubhāvo. So "Buddho uppanno'; ti sutvā ñātisaṃghaparivuto
nāgabhavanā nikkhamitvā koṭisatasahassabhikkhuparivārassa tassa
Bhagavato dibbaturiyehi upahāraṃ kāretvā mahādānaṃ datvā paccekaṃ
dussayugāni datvā saraṇesu patiṭṭhāsi. So pi naṃ Satthā "anāgate
Buddho bhavissasīti7" vyākāsi. Tassa Bhagavato nagaraṃ8 Khemaṃ
nāma ahosi, Sudatto nāma rājā pitā, Sirimā nāma mātā, Saraṇo ca
Bhāvitatto ca aggasāvakā, Udeno nām'; upaṭṭhāko, Soṇā ca Upasoṇā
ca aggasāvikā, Nāgarukkho9 ca10 bodhi, navutihatthubbedhaṃ sarīraṃ,
navuti yeva vassasahassāni āyuppamāṇaṃ ahosīti.
  JaNi_226:  "Maṅgalassa11 aparena12 Sumano nāma nāyako
         sabbadhammehi asamo sabbasattānam uttamo".


--------------------------------------------------------------------------
1 Cv uggahetvā.
2 Ck maṃgalassa.
3 Cs apareṇa.
4 Ck Cv maṃgalo.
5 Ck Cv dasasahassī-.
6 Ck -pabbatampi, Cv -pabbatampi corrected to -pabbatamhi.
7 Ck Cv bhavissatīti.
8 Cs naṅgaraṃ.
9 Cs nāṅgarukkho.
10 Cv va.
11 Ck Cv maṃgalassa.
12 Cs apareṇa.

[page 035]
Revato. Atidevo. Sobhito. Ajito. 35
Tassa aparabhāge Revato nāma Satthā udapādi. Tassāpi1 tayo
sāvakasannipātā, paṭhamasannipāte gaṇanā nāma n'; atthi, dutiye koṭi-
satasahassaṃ bhikkhū ahesuṃ, tathā tatiye. Tadā Bodhisatto Atidevo
nāma brāhmaṇo hutvā Satthu dhammadesanaṃ sutvā saraṇesu patiṭṭhāya
sirasi añjaliṃ ṭhapetvā tassa Satthuno kilesappahāne vaṇṇaṃ vatvā
uttarāsaṃgena pūjaṃ akāsi. So pi naṃ2 "Buddho bhavissasīti"
vyākāsi. Tassa pana Bhagavato nagaraṃ Sudhaññavatī3 nāma ahosi,
pitā Vipulo nāma khattiyo, mātā Vipulā nāma, Varuṇo ca Brahmadevo
ca aggasāvakā, Sambhavo nāma upaṭṭhāko, Bhaddā ca Subhaddā ca
aggasāvikā, Nāgarukkho4 ca5 bodhi, sarīraṃ asītihatthubbedhaṃ ahosi,
āyaṃ6 saṭṭhivassasahassānīti.
  JaNi_227:  "Sumanassa aparena7 Revato nāma nāyako
         anūpamo8 asadiso atulo uttamo Jino" ti.

Tassa aparabhāge Sobhito nāma Satthā udapādi. Tassāpi tayo
sāvakasannipātā, paṭhamasannipāte koṭisataṃ bhikkhū ahesuṃ, dutiye
navutikoṭiyo, tatiye asītikoṭiyo. Tadā Bodhisatto Ajito9 nāma brāhmaṇo
hutvā Satthu dhammadesanaṃ sutvā saraṇesu patiṭṭhāya buddha-
pamukhassa bhikkhusaṃghassa mahādānaṃ adāsi. So pi naṃ "Buddho
bhavissasīti10" vyākāsi. Tassa pana Bhagavato nagaraṃ Sudhammaṃ
nāma ahosi, pitā Sudhammo nāma rājā, mātāpi Sudhammā nāma,
Asamo ca Sunetto ca aggasāvakā, Anomo nāma upaṭṭhāko, Nakulā
ca Sujātā ca aggasāvikā, Nāgarukkho4 ca11 bodhi, aṭṭhapaññāsa-
hatthubbedhaṃ12 sarīraṃ ahosi, navutivassasahassāni āyuppamāṇan ti.
  JaNi_228:  "Revatassa aparena13 Sobhito nāma nāyako
         samāhito santacitto asamo appaṭipuggalo" ti.

Tassa aparabhāge ekaṃ asaṃkheyyaṃ atikkamitvā ekasmiṃ kappe
tayo Buddhā nibbattiṃsu: Anomadassī14 Padumo Nārado ti. Ano-
madassissa Bhagavato tayo sāvakasannipātā, paṭhame aṭṭha bhikkhu-
satasahassāni ahesuṃ, dutiye satta, tatiye cha. Tadā Bodhisatto eko
yakkhasenāpati15 ahosi mahiddhiko mahānubhāvo anekakoṭi.

--------------------------------------------------------------------------
1 Cv tassapi.
2 Cv taṃ.
3 Ck dhaññavatī.
4 Cs nāṅgarukkho.
5 Ck Cv va.
6 Cv āyu.
7 Cs apareṇa.
8 Cs anupamo.
9 Cs ajino?
10 Ck Cs bhavissatīti.
11 Cs Cv va.
12 Ck Cv -paṇṇāsa-, Cs -pannāsa-.
13 Cs apareṇa.
14 Cs anomadassi.
15 Ck Cv -senāpatī.

[page 036]
36 Anomadassī. Yakkhasenāpati. Padumo Sīho.
satasahassānaṃ yakkhānaṃ adhipati. So "Buddho uppanno" ti sutvā
āgantvā Buddhapamukhassa saṃghassa mahādānaṃ adāsi. Satthāpi
naṃ "anāgate Buddho bhavissasīti" vyākāsi. Anomadassissa pana
Bhagavato Candavatī1 nāma nagaraṃ2 ahosi, Yasavā nāma rājā pitā,
Yasodharā nāma mātā, Nisabho ca Anomo ca aggasāvakā, Varuṇo
nāma upaṭṭhāko, Sundarī ca Sumanā ca aggasāvikā, Ajjunarukkho
bodhi, sarīraṃ aṭṭhapaññāsahatthubbedhaṃ ahosi, vassasatasahassaṃ
āyū3 'ti.
  JaNi_229:  "Sobhitassa aparena4 Sambuddho dipaduttamo
         Anomadassī5 amitayaso tejasī6 duratikkamo" ti.

Tassa aparabhāge Padumo nāma Satthā udapādi. Tassāpi tayo
sāvakasannipātā, paṭhamasannipāte koṭisatasahassaṃ bhikkhū7 ahesuṃ,
dutiye tīṇi8 satasahassāni, tatiye agāmake araññe mahāvanasaṇḍavāsīnaṃ
bhikkhūnaṃ9 dve satasahassāni. Tadā Tathāgate tasmiṃ vanasaṇḍe
vasante Bodhisatto sīho hutvā Satthāraṃ nirodhasamāpattiṃ samāpannaṃ
disvā pasannacitto vanditvā padakkhiṇaṃ katvā pītisomanassajāto
tikkhattuṃ sīhanādaṃ naditvā sattāhaṃ buddhārammaṇaṃ10 pītiṃ
avijahitvā pītisukhen'; eva gocarāya apakkamitvā jīvitapariccāgaṃ katvā
payirupāsamāno aṭṭhāsi. Satthā sattāhaccayena nirodhā vuṭṭhito sīhaṃ
oloketvā "bhikkhusaṃghe pi cittaṃ pasādetvā saṃghaṃ vandissatīti"
"bhikkhusaṃgho āgacchatū" 'ti cintesi. Bhikkhū tāvad eva āgamiṃsu.
Sīho saṃghe cittaṃ pasādesi. Satthā tassa manaṃ oloketvā "anāgate
Buddho bhavissatīti" vyākāsi. Padumassa pana Bhagavato Campakaṃ
nāma nagaraṃ11 ahosi, Padumo nāma rājā pitā, mātāpi Asamā nāma,
Sālo ca Upasālo ca aggasāvakā, Varuṇo nām'; upaṭṭhāko, Rāmā ca
Uparāmā12 ca aggasāvikā, Soṇarukkho13 nāma bodhi, aṭṭhapaññāsa-
hatthubbedhaṃ14 sarīraṃ ahosi, āyuṃ15 vassasatasahassan ti.
  JaNi_230:  "Anomadassissa aparena Sambuddho dipaduttamo
         Padumo nāma nāmena asamo appaṭipuggalo" ti.

Tassa aparabhāge Nārado nāma Satthā udapādi. Tassāpi tayo
sāvakasannipātā, paṭhamasannipāte koṭisatasahassabhikkhū ahesuṃ,

--------------------------------------------------------------------------
1 Ck candavati.
2 Cs nañgaraṃ.
3 Cs āyu.
4 Cs apareṇa.
5 Cs anomadassi.
6 Cs tejasi.
7 all three MSS. bhikkhu.
8 Cs tīni, Cv tīni corrected to tīṇi.
9 Cs bhikkhunaṃ.
10 Ck Cv buddhārammaṇā.
11 Cs naṅgaraṃ.
12 Cs Surāmā, Ck omits uparāmā ca.
13 Cs sona-
14 Cs Cv pannāsa-, Ck paṇṇāsa-.
15 Cv āyu.

[page 037]
Nārado. Isi. Padumuttaro. Jaṭilo. Sumedho. Uttaro. 37
dutiye navutikoṭisatasahassāni, tatiye asītikoṭisatasahassāni. Tadā
Bodhisatto isipabbajjaṃ pabbajitvā pañcasu abhiññāsu aṭṭhasu ca
samāpattīsu1 vasī hutvā buddhapamukhassa saṃghassa mahādānaṃ
datvā lohitacandanena pūjaṃ akāsi. So pi taṃ2 "anāgate Buddho
bhavissasīti" vyākāsi. Tassa Bhagavato Dhaññavatī nāma nagaraṃ
ahosi, Sumedho nāma khattiyo pitā, Anomā nāma mātā, Bhaddasālo
ca Jitamitto2 ca aggasāvakā, Vāseṭṭho nām'; upaṭṭhāko, Uttarā ca
Phagguṇī3 ca aggasāvikā, Mahāsoṇarukkho4 nāma bodhi, sarīraṃ
aṭṭhāsītihatthubbedhaṃ ahosi, navutivassasahassāni āyū 'ti5.
  JaNi_231:  "Padumassa aparena Sambuddho dipaduttamo
         Nārado nāma nāmena asamo appaṭipuggalo" ti.

Nāradabuddhassa aparabhāge ito satasahassakappamatthake ekasmiṃ
kappe eko va6 Padumuttarabuddho nāma udapādi. Tassāpi tayo
sāvakasannipātā, paṭhame koṭisatasahassaṃ bhikkhū ahesuṃ, dutiye
Vebhārapabbate navutikoṭisahassāni, tatiye asītikoṭisahassāni. Tadā
Bodhisatto Jaṭilo nāma Māhāraṭṭhiyo hutvā buddhapamukhassa
saṃghassa cīvaradānaṃ adāsi. So pi naṃ "anāgate Buddho bhavissasīti"
vyākāsi. Padumuttarassa pana Bhagavato kāle titthiyā nāhesuṃ,
sabbe devamanussā Buddham eva saraṇaṃ agamaṃsu. Tassa nagaraṃ7
Haṃsavatī8 nāma ahosi, pitā Ānando nāma khattiyo, mātā Sujātā
nāma, Devalo ca Sujāto ca aggasāvakā, Sumano nāma upaṭṭhāko,
Amitā ca Asamā ca aggasāvikā, Sālarukkho ca9 bodhi, sarīraṃ
aṭṭhāsītihatthubbedhaṃ ahosi, sarīrappabhā samantato dvādasa yojanāni
gaṇhi, vassasatasahassaṃ āyuṃ10
  JaNi_232:  "Nāradassa aparena Sambuddho dipaduttamo
         Padumuttaro nāma Jino akkhobbho sāgarūpamo" ti.

Tassa aparabhāge tiṃsakappasahassāni atikkamitvā Sumedho ca Sujāto
cā 'ti ekasmiṃ kappe dve Buddhā nibbattiṃsu. Sumedhassāpi tayo
sāvakasannipātā, paṭhamasannipāte Sudassananagare11 koṭisataṃ
khīṇāsavā ahesuṃ, dutiye navutikoṭiyo, tatiye asītikoṭiyo. Tadā
Bodhisatto Uttaro nāma māṇavo12 hutvā nidahitvā ṭhapitaṃ yeva

--------------------------------------------------------------------------
1 Cs samāpattisu, Ck samāpatti.
2 so all three MSS.
3 Ck phaggunī.
4 Cs -sona-.
5 Ck Cs āyuti.
6 Cv omits va.
7 Cs naṅgaraṃ.
8 Cs haṃsavati.
9 Cs Cv va.
10 Cv āyu.
11 Cs -naṅgare.
12 Cs mānavo.

[page 038]
38 Sujāto. Cakkavattirājā. Piyadassī. Kassapo.
asītikoṭidhanaṃ vissajjetvā buddhapamukhassa saṃghassa mahādānaṃ
datvā dhammaṃ sutvā saraṇesu patiṭṭhāya nikkhamitvā pabbaji. So
pi naṃ "anāgate Buddho bhavissasīti" vyākāsi. Sumedhassa Bhagavato
Sudassanaṃ nāma nagaraṃ1 ahosi, Sudatto nāma rājā pitā, matāpi
Sudattā nāma, Saraṇo ca Sabbakāmo ca dve aggasāvakā, Sāgaro
nāma upaṭṭhāko, Rāmā ca Surāmā ca dve aggasāvikā, Mahānīparukkho
bodhi, sarīraṃ aṭṭhāsītihatthubbedhaṃ ahosi, āyu2 navutivassasahassāni.
  JaNi_233:  "Padumuttarassa aparena Sumedho nāma nāyako
         durāsado uggatejo sabbalokuttamo munīti".

Tassa aparabhāge Sujāto nāma Satthā udapādi. Tassāpi tayo
sāvakasannipātā, paṭhamasannipāte saṭṭhibhikkhusahassāni ahesuṃ,
dutiye paññāsaṃ3, tatiye cattārīsaṃ4. Tadā Bodhisatto cakkavattirājā5
hutvā "Buddho uppanno" ti sutvā upasaṃkamitvā dhammaṃ sutvā
buddhapamukhassa saṃghassa saddhiṃ sattahi ratanehi catumahādīpa-
rajjaṃ datvā Satthu santike pabbaji. Sakalaraṭṭhavāsino raṭṭhuppādaṃ
gahetvā ārāmikakiccaṃ sādhentā buddhapamukhassa saṃghassa niccaṃ
mahādānaṃ adaṃsu. So pi naṃ Satthā vyākāsi. Tassa Bhagavato
nagaraṃ6 Sumaṅgalaṃ7 nāma ahosi, Uggato8 nāma rājā pitā, Pabhāvatī
nāma mātā, Sudassano ca Deva ca aggasāvakā, Nārado nāma upaṭṭhāko,
Nāgā ca Nāgasamālā ca aggasāvikā, Mahāveḷurukkho bodhi, so kira
mandachiddo ghanakkhandho uparimahāsākhāhi morapiñjakalāpo9 viya
virocittha. Tassa Bhagavato sarīraṃ paññāsahatthubbedham10 ahosi,
āyuṃ11 navutivassasahassānīti.
  JaNi_234:  "Tatth'; eva Maṇḍakappamhi Sujāto nāma nāyako
         sīhahan'; usabhakkhandho appameyyo durāsado" ti.

Tassa aparabhāge ito aṭṭhārasakappasatamatthake ekasmiṃ kappe
Piyadassī Atthadassī Dhammadassīti tayo Buddhā nibbattiṃsu.
Piyadassissa pi12 tayo sāvakasannipātā, paṭhame koṭisatasahassaṃ
bhikkhū ahesuṃ, dutiye navutikoṭiyo, tatiye asītikoṭiyo ti. Tadā
Bodhisatto Kassapo nāma māṇavo13 tiṇṇaṃ vedānaṃ pāraṃ gato va
hutvā Satthu dhammadesanaṃ sutvā koṭisatasahassadhanapariccāgena

--------------------------------------------------------------------------
1 Cs naṅgaraṃ.
2 so all three MSS.
3 Cs paṃñāsaṃ.
4 Ck Cs cattārisaṃ.
5 Cv cakkavattīrājā.
6 Cs naṅgaraṃ.
7 Ck Cv sumaṃgalaṃ.
8 Cs upaggato.
9 Cs -kalāpā.
10 all three MSS. paṇṇāsa-.
11 Cv āyu.
12 Cv piyadassissāpi.
13 Cs Cv mānavo.

[page 039]
Atthadassī. Susīmo. Dhammadassī. Sakko. 39
saṃghārāmaṃ kāretvā saraṇesu ca sīlesu ca patiṭṭhāsi. Atha naṃ
Satthā "aṭṭhārasakappasataccayena Buddho bhavissasīti'; vyākāsi.
Tassa Bhagavato Anomaṃ nāma nagaraṃ1 ahosi, pitā Sudinno nāma
rājā, mātā Candā nāma, Pālito ca Sabbadassī ca aggasāvakā, Sobhito
nām'; upaṭṭhāko, Sujātā ca Dhammadinnā ca aggasāvikā, Piyaṅgurukko2
bodhi, sarīraṃ asītihatthubbedhaṃ ahosi, navutivassasahassāni āyū3 'ti.
  JaNi_235:  "Sujātassa aparena4 sayambhū5 lokanāyako
         durāsado asamasamo Piyadassī mahāyaso" ti.

Tassa aparabhāge Atthadassī nāma Satthā udapādi. Tassāpi tayo
sāvakasannipātā, paṭhame aṭṭhanavutibhikkhusatasahassāni ahesuṃ,
dutiye aṭṭhāsītisatasahassāni, tathā tatiye. Tadā Bodhisatto Susīmo
nāma mahiddhikatāpaso hutvā devalokato mandāravapupphachattaṃ
āharitvā Satthāraṃ pūjesi. So pi naṃ vyākāsi. Tassa Bhagavato
Sobhitaṃ nāma nagaraṃ6 ahosi, Sāgaro nāma rājā pitā, Sudassanā nāma
mātā, Santo ca Upasanto ca aggasāvakā, Abhayo nām'; upaṭṭhāko,
Dhammā ca Sudhammā ca aggasāvikā, Campakarukkho bodhi, sarīraṃ
asītihatthubbedhaṃ ahosi, sarīrappabhā samantato sabbakālaṃ yojana-
mattaṃ pharitvā aṭṭhāsi, āyuṃ vassasatasahassānīti7.
  JaNi_236:  "Tatth'; eva Maṇḍakappamhi Atthadassī narāsabho
         mahātamaṃ nihantvāna patto sambodhim uttaman" ti.

Tassa aparabhāge Dhammadassī nāma Satthā udapādi. Tassāpi tayo
sāvakasannipātā, paṭhame koṭisataṃ bhikkhū ahesuṃ, dutiye sattatikoṭiyo,
tatiye asītikoṭiyo. Tadā Bodhisatto Sakko devarājā hutvā
dibbagandhapupphehi ca dibbaturiyehi ca pūjaṃ akāsi. So pi naṃ8
vyākāsi. Tassa Bhagavato Saraṇaṃ9 nāma nagaraṃ ahosi, pitā
Saraṇo nāma rājā, mātā Sunandā nāma, Padumo ca Phussadevo ca
aggasāvakā, Sunetto nām'; upaṭṭhāko, Khemā ca Sabbanāmā ca
aggasāvikā, Rattakuravakarukkho bodhi, bimbijālo ti pi vuccati. Sa-
rīraṃ pan'; assa asītihatthubbedhaṃ ahosi, vassasatasahassaṃ āyū 'ti.
  JaNi_237:  "Tatth'; eva Maṇḍakappamhi Dhammadassī mahāyaso
         tamandhakāraṃ vidhametvā atirocati sadevake" ti.


--------------------------------------------------------------------------
1 Cs anomanāmanaṅgaraṃ.
2 Ck Cv piyaṃgu-.
3 Cs āyu.
4 Ck apareṇa.
5 Cs sayambhu.
6 Cs naṅgaraṃ.
7 Cv -sahassanti.
8 Cv taṃ.
9 Ck Cv saraṇan.

[page 040]
40 Siddhattho. Maṅgalo. Tisso. Sujāto. Phusso. Vijitāvī.
Tassa aparabhāge ito catunavutikappamatthake ekasmiṃ kappe eko
va Siddhattho nāma Buddho udapādi. Tassāpi tayo sāvakasannipātā,
paṭhamasannipāte koṭisatasahassaṃ bhikkhū ahesuṃ, dutiye navutikoṭiyo,
tatiye asītikoṭiyo. Tadā Bodhisatto uggatejo abhiññābalasampanno
Maṅgalo1 nāma tāpaso hutvā mahājambuphalaṃ āharitvā Tathāgatassa
adāsi. Satthā taṃ phalaṃ paribhuñjitvā "catunavutikappamatthake
Buddho bhavissasīti" Bodhisattaṃ vyākāsi. Tassa Bhagavato nagaraṃ2
Vebhāraṃ nāma ahosi, pitā Jayaseno nāma rājā, mātā Suphassā nāma,
Sambalo ca Sumitto ca aggasāvakā, Revato nāma upaṭṭhāko, Sīvalī
ca Surāmā ca aggasāvikā, Kaṇikārarukkho3 bodhi, sarīraṃ saṭṭhi-
hatthubbedhaṃ ahosi, vassasatasahassaṃ āyū 'ti.
  JaNi_238:  "Dhammadassissa aparena4 Siddhattho nāma nāyako
         nihanitvā tamaṃ sabbaṃ suriyo v'; abbhuggato5 yathā" ti.

Tassa aparabhāge ito dvānavutikappamatthake Tisso Phusso ti
ekasmiṃ kappe dve Buddhā nibbattiṃsu. Tissassa Bhagavato tayo
sāvakasannipātā, paṭhamasannipāte bhikkhūnaṃ koṭisataṃ ahosi, dutiye
navutikoṭiyo, tatiye asītikoṭiyo. Tadā Bodhisatto māhābhogo mahāyaso
Sujāto nāma khattiyo hutvā isipabbajjaṃ pabbajitvā mahiddhikabhāvaṃ
patvā "Buddho uppanno" ti sutvā dibbaṃ mandāravapadumaṃ
pāricchattakapupphāni ādāya catuparisamajjhe gacchantaṃ Tathāgataṃ
pūjesi, ākāse pupphavitānaṃ akāsi. So pi naṃ Satthā "ito dvenavutikappe
Buddho bhavissasīti" vyākāsi. Tassa Bhagavato Khemaṃ nāma
nagaraṃ ahosi, pitā Janasandho nāma khattiyo, mātā Padumā nāma,
Brahmadevo ca Udayo ca aggasāvakā, Sambhavo nāma upaṭṭhāko,
Phussā ca Sudattā ca aggasāvikā, Asanarukkho bodhi, sarīraṃ
saṭṭhihatthubbedhaṃ ahosi, vassasatasahassaṃ āyū 'ti.
  JaNi_239:  "Siddhatthassa aparena6 asamo appaṭipuggalo
         anantasīlo amitayaso Tisso lokagganāyako" ti.

Tassa aparabhāge Phusso nāma Satthā udapādi. Tassāpi tayo
sāvakasannipātā, paṭhamasannipāte saṭṭhiṃ7 bhikkhusatasahassāni,
dutiye paññāsa8, tatiye dvattiṃsa. Tadā Bodhisatto Vijitāvī nāma
khattiyo hutvā mahārajjaṃ9 pahāya Satthu santike pabbajitvā tīṇi10

--------------------------------------------------------------------------
1 Ck Cv maṃgalo.
2 Cs naṅgaraṃ.
3 Cs Cv kanikāra-.
4 Cs apareṇa.
5 Cs vabbhugato.
6 Cs apareṇa.
7 Cv saṭṭhi.
8 Ck Cs paṇṇāsa, Cv pannāsa.
9 Cs Cv mahārajjam.
10 Ck Cs tīni.

[page 041]
Vipassī. Atulo. Sikhī. Arindamo. 41
piṭakāni uggahetvā mahājanassa dhammakathaṃ kathesi sīlapāramiñ
ca pūresi. So pi naṃ Buddho tath'; eva vyākāsi. Tassa Bhagavato
kāsi1 nāma nagaraṃ2 ahosi, Jayaseno nāma rājā pitā, Sirimā nāma
mātā, Surakkhito ca Dhammaseno ca aggasāvakā, Sabhiyo nāma
upaṭṭhāko, Cālā ca Upacālā aggasāvikā, Āmalakarukkho bodhi, sarīraṃ
aṭṭhapaññāsahatthubbedhaṃ3 ahosi, navutivassasahassāni āyū 'ti.
  JaNi_240:  "Tatth'; eva Maṇḍakappamhi ahū4 Satthā anuttaro
         anūpamo5 asamasamo Phusso lokagganāyako" ti.

Tassa aparabhāge ito ekanavutikappe Vipassī nāma Bhagavā udapādi
Tassāpi tayo sāvakasannipātā, paṭhamasannipāte aṭṭhasaṭṭhiṃ6
bhikkhusatasahassaṃ ahosi, dutiye ekasatasahassaṃ, tatiye asītisahassāni.
Tadā Bodhisatto mahiddhiko mahānubhāvo Atulo nāma nāgarājā hutvā
sattaratanakhacitaṃ sovaṇṇamayapīṭhaṃ Bhagavato adāsi. So pi taṃ7
"ito ekanavutikappe Buddho bhavissasīti8" vyākāsi. Tassa Bhagavato
Bandhumatī nāma nagaraṃ9 ahosi, Bandhumā nāma rājā pitā,
Bandhumatī nāma mātā, Khaṇḍo ca Tisso ca aggasāvakā, Asoko nāma
upaṭṭhāko, Candā ca Candamittā ca aggasāvikā, Pāṭalirukkho bodhi,
sarīraṃ asītihatthubbedhaṃ ahosi, sarīrappabbā sadā sattayojanāni
pharitvā10 aṭṭhāsi, asītivassasahassāni āyū 'ti.
  JaNi_241:  "Phussassa aparena Sambuddho dipaduttamo
         Vipassī nāma nāmena loke uppajji cakkhumā" ti.

Tassa aparabhāge ito ekatiṃsakappe Sikhī ca Vessabhū cā 'ti dve Buddhā
ahesuṃ. Sikhissāpi tayo sāvakasannipātā, paṭhamasannipāte bhikkhu-
satasahassaṃ ahosi, dutiye asītisahassāni, tatiye sattati. Tadā Bodhisatto
Arindamo nāma rājā hutvā buddhapamukhassa saṃghassa sacīvaraṃ11
mahādānaṃ pavattetvā sattaratanapatimaṇḍitaṃ hatthiratanaṃ datvā
hatthipamāṇaṃ katvā kappiyabhaṇḍaṃ adāsi. So pi naṃ12 "ito eka-
tiṃse kappe Buddho bhavissasīti'; vyākāsi. Tassa pana Bhagavato
Aruṇavatī nāma nagaraṃ ahosi, Aruṇo nāma khattiyo pitā, Pabhāvatī
nāma mātā, Abhibhū ca Sambhavo ca aggasāvakā, Khemaṃkaro nāma
upaṭṭhāko, Makhilā ca Padumā ca aggasāvikā, Puṇḍarīkarukkho bodhi,

--------------------------------------------------------------------------
1 so all three MSS.
2 Cs nāṅgaraṃ.
3 Cs Cv -pannāsa-, Ck paṇṇāsa.
4 Ck āhū, Cs ahu.
5 Cs anupamo.
6 Cv -satthī.
7 Ck nam?
8 Ck bhavissatīti.
9 Cs naṅgaraṃ.
10 Ck paritvā.
11 Ck cīvaraṃ.
12 Ck Cv taṃ.

[page 042]
42 Vessabhū. Sudassano. Kakusandho. Khemo.
sarīraṃ sattatiṃsahatthubbedhaṃ ahosi, sarīrappabhā yojanattayaṃ
pharitvā aṭṭhāsi, sattatiṃsavassasahassāni āyū 'ti.
  JaNi_242:  "Vipassissa aparena Sambuddho dipaduttamo
         Sikhīsavhayo1 nāma Jino asamo appaṭipuggalo" ti.

Tassa aparabhāge Vessabhū nāma Satthā udapādi. Tassāpi tayo
sāvakasannipātā, paṭhamasannipāte asītibhikkhusatasahassāni ahesuṃ,
dutiye sattati, tatiye saṭṭhi. Tadā Bodhisatto Sudassano nāma rājā
hutvā buddhapamukhassa saṃghassa sacīvaraṃ mahādānaṃ datvā tassa
santike pabbajitvā ācāraguṇasampanno Buddharatane cittikārapītibahulo
ahosi. So pi naṃ Bhagavā "ito ekatiṃsakappe Buddho bhavissasīti"
vyākāsi. Tassa pana Bhagavato Anopamaṃ nāma nagaraṃ ahosi,
Suppatīto nāma rājā pitā, Yasavatī nāma mātā, Soṇo ca Uttaro ca
aggasāvakā, Upasanto nāma upaṭṭhāko, Dāmā ca Samālā ca aggasāvikā,
Sālarukkho bodhi, sarīraṃ saṭṭhihatthubbedhaṃ ahosi, saṭṭhivassa-
sahassāni āyū 'ti
  JaNi_243:  "Tatth'; eva Maṇḍakappamhi asamo appaṭipuggalo
         Vessabhū nāma nāmena loke uppajji so Jino" ti.

Tassa aparabhāge imasmiṃ kappe cattāro Buddhā nibbattā: Kakusandho
Koṇāgamano Kassapo amhākaṃ Bhagavā ti, Kakusandhassa Bhagavato
eko sannipāto2, tattha cattālīsaṃ3 bhikkhusahassāni ahesuṃ. Tadā
Bodhisatto Khemo nāma rājā hutvā buddhapamukhassa saṃghassa
sapattacīvaraṃ4 mahādānañ5 c'; eva añjanāni bhesajjāni c'; eva datvā
Satthu dhammadesanaṃ sutvā pabbaji. So pi naṃ Satthā vyākāsi.
Kakusandhassa pana Bhagavato Khemaṃ nāma nagaraṃ ahosi,
Aggidatto nāma brāhmaṇo pitā, Visākhā nāma brāhmaṇī mātā,
Vidhūro6 ca Sañjīvo ca aggasāvakā, Buddhijo nāma upaṭṭhāko, Sāmā
ca Campakā ca aggasāvikā, Mahāsirīsarukkho bodhi sarīraṃ
cattālīsahatthubbedhaṃ ahosi, cattālisaṃ vassasahassāni āyū 'ti.
  JaNi_244:  "Vessabhussa aparena7 Sambuddho dipaduttamo
         Kakusandho nāma nāmena appameyyo durāsado" ti.


--------------------------------------------------------------------------
1 Cv sikhīsavhayo corrected to sikhivhayo.
2 Cv sāvakasannipāto, Cs sannipāto corrected to sāvakasannipāto.
3 Ck cattālisaṃ.
4 Ck pattacīvaraṃ.
5 Ck mahādānaṃ.
6 Cs Cv vidhuro.
7 Cs apareṇa.

[page 043]
Koṇāgamano. Pabbato. Kassapo. Jotipālo. 43
Tassa aparabhāge Koṇāgamano1 nāma Satthā udapādi. Tassāpi eko
sāvakasannipāto, tattha tiṃsabhikkhusahassāni ahesuṃ. Tadā Bodhisatto
Pabbato nāma rājā hutvā amaccagaṇaparivuto Satthu santikaṃ gantvā
dhammadesanaṃ sutvā buddhapamukhaṃ bhikkhusaṃghaṃ nimantetvā
mahādānaṃ pavattetvā pattuṇṇacīnapaṭṭaṃ2 koseyyaṃ kambalaṃ
dukūlāni3 c'; eva suvaṇṇapaṭṭakañ4 ca datvā Satthu santike pabbaji.
So pi naṃ5 vyākāsi. Tassa Bhagavato Sobhavatī nāma nagaraṃ6
ahosi, Yaññadatto nāma brāhmaṇo pitā, Uttarā nāma brāhmaṇī mātā,
Bhiyyoso7 ca Uttaro ca aggasāvakā, Sotthijo nāma upaṭṭhāko, Samuddā
ca Uttarā ca aggasāvikā, Udumbararukkho bodhi, sarīraṃ vīsatihatthub-
bedhaṃ8 ahosi, tiṃsavassasahassaṃ āyū 'ti.
  JaNi_245:  "Kakusandhassa aparena9 Sambuddho dipaduttamo
         Koṇāgamano10 nāma Jino lokajeṭṭho narāsabho" ti.

Tassa aparabhāge Kassapo nāma Satthā loke udapādi. Tassāpi eko
sāvakasannipāto, tatthā vīsatibhikkhusahassāni ahesuṃ. Tadā Bo-
dhisatto Jotipālo nāma māṇavo11 hutvā tiṇṇaṃ vedānaṃ pāragū
bhūmiyañ ca antalikkhe ca pākaṭo Ghaṭīkārassa kumbhakārassa
mitto ahosi. So12 tena saddhiṃ Satthāraṃ upasaṃkamitvā dhammakathaṃ
sutvā pabbajitvā āraddhaviriyo tīṇi piṭakāni uggahetvā vattāvatta-
sampattiyā Buddhasāsanaṃ sobhesi. So pi naṃ Satthā vyākāsi. Tassa
Bhagavato jātanagaraṃ Bārāṇasī nāma ahosi, Brahmadatto nāma
brāhmaṇo pitā, Dhanavatī nāma brāhmaṇī mātā, Tisso ca Bhāradvājo
ca aggasāvakā, Sabbamitto nāma upaṭṭhāko, Anuḷā13 ca Uruveḷā ca
aggasāvikā, Nigrodharukkho bodhi, sarīraṃ vīsatihatthubbedhaṃ ahosi,
vīsativassasahassāni āyū 'ti.
  JaNi_246:  "Koṇāgamanassa aparena14 Sambuddho dipaduttamo
         Kassapo nāma so Jino dhammarājā pabhaṃkaro" ti.

Yasmiṃ pana kappe Dīpaṃkaradasabalo udapādi tasmiṃ aññe pi tayo
Buddhā ahesuṃ. Tesaṃ santikā Bodhisattassa vyākaraṇaṃ n'; atthi,

--------------------------------------------------------------------------
1 Ck Cs konāgamano, Cv koṇāgamaṇo.
2 Ck -paddhaṃ, Cs pattuṇṇaṃ cīṇapaddhaṃ.
3 Ck Cs dukulāni.
4 Ck -paṭṭhakañ, Cs -paddhakañ.
5 Cs taṃ.
6 Cs naṅgaraṃ.
7 Cv yaso.
8 Ck tiṃsatihatthubbedhaṃ.
9 Cs apareṇa.
10 Ck konāgamano, Cs konāgamanā.
11 Ck Cs mānavo.
12 Ck omits so.
13 Cs anulā
14 Cs apareṇa.

[page 044]
44 Sabbe Buddhā. Ānisaṃsā.
tasmā te idha na dassitā, Aṭṭhakathāyaṃ pana tamhā kappā paṭṭhāya
sabbe Buddhe dassetuṃ idaṃ vuttaṃ:
  JaNi_247:  "Taṇhaṃkaro Medhaṃkaro atho pi Saraṇaṃkaro
         Dīpaṃkaro ca sambuddho Koṇḍañño dipaduttamo.

  JaNi_248:  Maṅgalo1 ca Sumano ca Revato Sobhito muni
         Anomadassī Padumo Nārado Padumuttaro.

  JaNi_249:  Sumedho ca Sujāto ca Piyadassī mahāyaso
         Atthadassī Dhammadassī Siddhattho lokanāyako.

  JaNi_250:  Tisso Phusso ca sambuddho Vipassī Sikhi Vessabhū
         Kakusandho Koṇāgamano Kassapo cāpi nāyako.

  JaNi_251:  Ete ahesuṃ Sambuddhā vītarāgā samāhitā2
         sataraṃsīva uppannā mahātamavinodanā,
         Jalitvā aggikkhandhā3 va nibbutā te sasāvakā" ti.

Tattha amhākaṃ Bodhisatto Dīpaṃkarādīnaṃ catuvīsatiyā Buddhānaṃ
santike adhikāraṃ karonto kappasatasahassādhikāni cattāri asaṃkheyyāni
āgato. Kassapassa pana Bhagavato orabhāge ṭhapetvā imaṃ
Sammāsambuddhaṃ añño Buddho nāma n'; atthi. Iti Dīpaṃkarādīnaṃ
catuvīsatiyā Buddhānaṃ santike laddhavyākaraṇo pana Bodhisatto.
Yena pana tena
           Manussattaṃ liṅgasampatti hetu Satthāradassanaṃ
           pabbajjā guṇasampatti adhikāro ca chandatā
           aṭṭhadhammasamodhānā abhinīhāro samijjhatīti
ime aṭṭhadhamme samodhānetvā Dīpaṃkarapādamūle katābhinīhārena4
"handa buddhakare dhamme vicināmi ito c'; ito" ti ussāhaṃ katvā
"vicinanto tadā dakkhiṃ paṭhamaṃ dānapāramin" ti dānapāramitādayo
buddhakārakadhammā diṭṭhā ne5 pūrento yeva Vessantarattabhāvā
āgami, āgacchanto va6 ye te katābhinīhārānaṃ Bodhisattānaṃ
ānisaṃsā saṃvaṇṇitā:
  JaNi_252:  "Evaṃ sabbaṅgasampannā bodhiyā niyatā narā
         saṃsaraṃ dīghaṃ addhānaṃ kappakoṭisatehi pi

  JaNi_253:  Avicimhi na uppajjanti, tathā lokantaresu ca,
         nijjhāmataṇhā khuppipāsā na honti kālakañjakā,
         na honti khuddakā pāṇā uppajjantāpi duggatiṃ,


--------------------------------------------------------------------------
1 Ck Cv maṃgalo.
2 Cs mahāyasā.
3 Cs aggikkhandho.
4 Cs -hāreṇa, Cv -hārona.
5 Cv te.
6 so all three MSS.

[page 045]
Dānapāramī. Sīlapāramī. Nekkhammapāramī. 45
  JaNi_254:  Jāyamānā manussesu jaccandhā na bhavanti te,
         sotavekalyatā n'; atthi, na bhavanti mūgapakkhikā,

  JaNi_255:  Itthibhāvaṃ na gacchanti, ubhatovyañjanapaṇḍakā
         na bhavanti pariyāpannā bodhiyā niyatā narā,

  JaNi_256:  Muttā ānantarīkehi1 sabbattha suddhagocarā
         micchādiṭṭhiṃ na sevanti kammakiriyadassanā,

  JaNi_257:  Vasamānāpi saggesu asaññaṃ2 na uppajjare,
         suddhāvāsesu devesu hetu nāma na vijjati,

  JaNi_258:  Nekkhammaninnā sappurisā visaṃyuttā bhavābhave
         caranti lokatthacariyāyo pūrentā sabbapāramīti"

te ānisaṃse adhigantvā va āgato. Pāramiyo pūrentassa c'; assa
Akittibrāhmaṇakāle Saṃkhabrāhmaṇakāle Dhanañjayarājakāle Mahāsu-
dassanakāle Mahāgovindakāle Nimimahārājakāle Candakumārakāle
Visayhaseṭṭhikāle Sivirājakāle Vessantarakāle ti dānapāramitāya
pūritattabhāvānaṃ3 parimāṇaṃ n'; atthi. Ekantena pan'; assa
Sasapaṇḍitajātake
  JaNi_259:  "Bhikkhāya upagataṃ disvā sakattānaṃ4 pariccajiṃ,
         dānena me samo n'; atthi, esā me dānapāramīti"

evaṃ attapariccāgaṃ karontassa dānapāramitā paramatthapāramī nāma
jātā. Tathā Sīlavanāgarājakāle Campeyyanāgarājakāle Bhūridattanāga-
rājakāle Chaddantanāgarājakāle Jayaddisarājassa5 putta-Alīnasattu-
kumāra-kāle ti sīlapāramitāya pūritattabhāvānaṃ parimāṇaṃ nāma n'
atthi. Ekantena pan'; assa Saṃkhapālajātake
  JaNi_260:  "Sūlehi pi6 vijjhayanto koṭṭayante8 pi9 sattihi
         Bhojaputte na kuppāmi, {esā} me sīlapāramīti"

evaṃ attapariccāgaṃ karontassa sīlapāramitā paramatthapāramī nāma
jātā. Tathā Somanassakumārakāle Hatthipālakumārakāle Ayoghara-
paṇḍitakāle ti mahārajjaṃ pahāya nekkhammapāramitāya pūritattabhā-
vānaṃ parimāṇaṃ nāma n'; atthi. Ekantena pana Cūlasutasomajātake10

--------------------------------------------------------------------------
1 Cv -rikehi.
2 Ck Cs asaṃñaṃ.
3 Ck pūritatthabhāvānaṃ corrected to pūritatthabhāvanaṃ,
Cv pūjitattabhāvānaṃ corrected to pūritatta-.
4 Cs sakkantānaṃ corrected to sakattānaṃ.
5 Cs jayaddinarājassa, Ck jayaddiya-.
6 Ck Cv omit pi.
7 so all three MSS., instead of vijjhayante?
8 Cs koṇḍayante, Cv koṭṭayanto.
9 Ck omits pi.
10 Ck cūḷa-.

[page 046]
46 Paññāpāramī. Viriyapāramī. Khantipāramī. Saccapāramī.
  JaNi_261:  "Mahārajjaṃ hatthagataṃ kheḷapiṇḍam1 va chaḍḍayiṃ,
         cajato na hoti laganaṃ, esā me nekkhammapāramīti"

evaṃ nissaṅgatāya2 rajjaṃ chaḍḍetvā nikkhamantassa nekkhamma-
pāramī paramatthapāramī nāma jātā. Tathā Vidhūrapaṇḍitakāle3
Mahāgovindapaṇḍitakāle Kuddālapaṇḍitakāle Arakapaṇḍitakāle Bo-
dhiparibbājakakāle Mahosadhapaṇḍitakāle ti paññāpāramiyā4 pūritatta-
bhāvānaṃ parimāṇaṃ nāma n'; atthi. Ekantena pan'; assa Sattubhatta-
jātake Senakapaṇḍitakāle
  JaNi_262:  "Paññāya5 pavicinanto 'haṃ6 brāhmaṇaṃ mocayiṃ dukhā,
         paññāya5 me samo n'; atthi, esā me paññāpāramīti7"

antobhastagataṃ sappaṃ dassentassa paññāpāramī7 paramatthapāramī
nāma jātā. Tathā viriyapāramitādīnam pi pūritattabhāvānaṃ parimāṇaṃ
nāma n'; atthi. Ekantena pan'; assa Mahājanakajātake
  JaNi_263:  "Atīradassī jalamajjhe hatā sabbe va mānusā,
         cittassa aññathā n'; atthi, esā me viriyapāramīti"

evaṃ mahāsamuddaṃ tarantassa viriyapāramī paramatthapāramī nāma
jātā. Khantivādajātake
  JaNi_264:  "Acetanaṃ va koṭṭente8 tiṇhena pharasunā mama
         Kāsirāje na kuppāmi, esā me khantipāramīti"

evaṃ acetanābhāvena viya mahādukkhaṃ adhivāsentassa khantipāramī
paramatthapāramī nāma jātā. Mahāsutasomajātake
  JaNi_265:  "Saccavācaṃ anurakkhanto cajitvā mama jīvitaṃ
         mocayiṃ ekasataṃ khattiye, paramatthasaccapāramīti9"

evaṃ jīvitaṃ cajitvā saccam anurakkhantassa saccapāramī paramattha-
pāramī nāma jātā. Mūgapakkhajātake
  JaNi_266:  "Mātāpitā na me dessā, na pi me dessaṃ mahāyasaṃ,
         sabbaññutaṃ piyaṃ mayhaṃ, tasmā vatam adhiṭṭhahin" ti


--------------------------------------------------------------------------
1 Ck Cs khela-.
2 Cv nissaṃgatāya.
3 Cs Cv vidhura-.
4 Cs paṃñā-.
5 Cs paṃñāya.
6 Cs omits haṃ.
7 Cs Ck paṃñā-.
8 Cs koṇḍente.
9 Cs paramatthaṃ saccapāramīti, Ck paramatthapāramīti.

[page 047]
Adhiṭṭhānapāramī. Mettāpāramī. Upekhāpāramī. 47
evaṃ jīvitam1 pi cajitvā vataṃ adhiṭṭhahantassa adhiṭṭhānapāramī
paramatthapāramī nāma jātā. Ekarājajātake
  JaNi_267:  "Na maṃ koci uttasati, na pi 'haṃ bhāyāmi2 kassaci,
         mettābalen'; upatthaddho ramāmi pavane sadā" ti

evaṃ jīvitam pi anavaloketvā mettāyantassa mettāpāramī paramattha-
pāramī nāma jātā. Lomahaṃsajātake
  JaNi_268:  "Susāne seyyaṃ kappemi chavaṭṭhikaṃ upadhāy'; ahaṃ,
         gomaṇḍalā upagantvā rūpaṃ dassent'; anappakan" ti

evaṃ gāmadārakesu niṭṭhubhanādīhi c'; eva mālāgandhūpahārādīhi ca
sukhadukkhaṃ uppādentesu pi upekhaṃ anaṭivattassa upekhāpāramī
paramatthapāramī nāma jātā. Ayam ettha saṃkhepo, vitthārato pan'
esa attho Cariyāpiṭakato gahetabbo. Evaṃ pāramiyo pūretvā
Vessantarattabhāve3 ṭhito
  JaNi_269:  "Acetanāyaṃ puthavī4 aviññāya {sukhaṃdukhaṃ,}
         sāpi dānabalā mayhaṃ sattakkhattuṃ pakampathā" 'ti

evaṃ mahāpaṭhavikampanāni5 mahāpuññāni karitvā āyupariyosāne tato
cuto Tusitabhavane nibbatti. Iti Dīpaṃkarapādamūlato paṭṭhāya yāva
ayaṃ Tusitapure nibbatti ettakaṃ ṭhānaṃ Dūrenidānaṃ nāmā 'ti
veditabbaṃ.
II. Avidūrenidāna.
     Tusitapure vasante yeva pana Bodhisatte Buddhahalāhalaṃ6 nāma
udapādi. Lokasmiṃ7 hi tīṇi halāhalāni uppajjanti: Kappahalāhalaṃ
Buddhahalāhalaṃ Cakkavattihalāhalan ti. Tattha vassasatasahassassa
accayena kappuṭṭhānaṃ bhavissatīti Lokabyūhā nāma kāmāvacaradevā
muttasirā vikiṇṇakesā rudammukhā assūni hatthehi puñjamānā
rattavatthanivatthā ativiya virūpavesadhārino8 hutvā manussapathe
vicarantā evaṃ ārocenti: "mārisā9, ito vassasatasahassassa accayena
kappuṭṭhānaṃ bhavissati, ayaṃ loke vinassissati, mahāsamuddo pi

--------------------------------------------------------------------------
1 Cs jīvitaṃ.
2 Cv bhayāmi.
3 Ck Cv vessantarabhāve.
4 Ck Cv puthavi, Cs paṭhavī.
5 Cs mahāpaṭhavī.
6 so all three MSS. instead of -kolāhalaṃ?
7 Cv tassāpi lokasmiṃ.
8 Cs -dhāriṇo.
9 Cs mārisā mārisā, Ck mārisa.

[page 048]
48 Tīṇi Halāhalāmi. Kālo.
sussisati, ayañ ca mahāpaṭhavī1 Sineru ca pabbatarājā uḍḍayhissanti
vinassissanti, yāva Brahmalokā lokavināso bhavissatīti2 mettaṃ mārisā
bhāvetha, karuṇaṃ muditaṃ upekkhaṃ mārisā bhāvetha, mātaraṃ
upaṭṭhahatha pitaraṃ upaṭṭhahatha, kule jeṭṭhāpacāyino hothā" 'ti.
Idaṃ Kappahalāhalaṃ nāma. Vassasahassassa accayena pana
sabbaññu-Buddho loke uppajjissatīti lokapāladevatā: "ito mārisā
vassasahassassa accayena Buddho loke uppajjissatīti" ugghosentā3
āhiṇḍanti. Idaṃ Buddhahalāhalaṃ nāma. Vassasatassa pana
accayena cakkavattirājā uppajjissatīti devatā yeva: "ito mārisā
vassasataccayena cakkavattiko4 rājā loke uppajjissatīti" ugghosentiyo
āhiṇḍanti. Idaṃ Cakkavattihalāhalaṃ nāma. Imāni tīṇi
halāhalāni mahantāni honti. Tesu Buddhahalāhalasaddaṃ sutvā
sakaladasasahassacakkavāle5 devatā ekato sannipatitvā "asuko nāma
satto Buddho bhavissatīti" ñatvā taṃ upasaṃkamitvā āyācanti,
āyācamānā ca pubbanimittesu uppannesu āyācanti. Tadā pana sabbāpi
tā ekekacakkavāle5 Cātummahārāja-Sakka-Suyāma-Santusita-
Paranimmitavasavatti-Mahābrahmehi saddhiṃ ekacakkavāle5 sannipatitvā
Tusitabhavane Bodhisattassa santikaṃ gantvā "mārisā6, tumhehi dasapā-
ramiyo pūrentehi na Sakkasampattiṃ na Māra-Brahma-Cakkavatti-
sampattiṃ7 patthentehi pūritā lokanittharaṇatthāya8 pana sabbaññutaṃ9
patthentehi pūritā, so vo dāni kālo mārisa Buddhattāya10, samayo
mārisa Buddhattāyā10" 'ti yāciṃsu. Atha Mahāsatto devatānaṃ
paṭiññaṃ11 adatvā va kāladīpadesakulajanettiāyuparicchedavasena
pañcamahāvilokanan nāma vilokesi. Tattha "kālo nu kho" ti12 "akālo
nu kho" ti paṭhamaṃ kālaṃ vilokesi. Tattha vassasatasahassato
uddhaṃ vaḍḍhitāayukālo kālo nāma na hoti, kasmā? tadā hi sattānaṃ
jātijarāmaraṇāni na paññāyanti13, Buddhānañ ca dhammadesanā
tilakkhaṇamuttā nāma n'; atthi, tesaṃ aniccadukkhamanattā ti
kathentānaṃ "kin nām'; etaṃ kathentīti" n'; eva sotabbaṃ na
saddhātabbaṃ maññanti14, tato abhisamayo na hoti, tasmiṃ asati
aniyyānikaṃ sāsanaṃ hoti, tasmā so akālo. Vassasatato ūnāayukālo15
pi kālo na hoti, kasmā? tadā sattā ussannakilesā honti, ussannakilesānañ
ca dinno ovādo ovādaṭṭhāne na tiṭṭhati udake daṇḍarāji16 viya khippaṃ

--------------------------------------------------------------------------
1 Ck -paṭhavi.
2 Cv bhavissati.
3 Cs ugghosento.
4 Ck cakkavatti.
5 Cv -vāḷe.
6 so all three MSS.
7 Ck na māra na brahma na cakkavattisampattiṃ, Cs nā māra ṇa
brahma na cakkavattisampattiṃ.
8 Cs nittarana-.
9 Cv sabbaññūtaṃ.
10 Ck Cs buddhatthāya.
11 Ck Cs paṭiṃñaṃ.
12 Cs omits ti.
13 Cs paṃñāyanti.
14 Cs maṃñanti.
15 Cs -ayakālo.
16 Ck -rājī.

[page 049]
Dīpo. Okāso. Kulaṃ. Mātā. Āyuṃ. 49
vigacchati, tasmā so pi akālo. Vassasatasahassato pana paṭṭhāya
heṭṭhā vassasatato paṭṭhāya uddhaṃ āyukālo kālo nāma, tadā ca
vassasatakālo, atha Mahāsatto nibbattitabbakālo1 ti passi. Tato
dīpaṃ vilokento saparivāre cattāro dīpe oloketvā "tīsu dīpesu Buddhā
na nibbattanti, Jambudīpe yeva nibbattantīti" dīpaṃ passi. Tato
"Jambudīpo nāma mahā, dasayojanasahassaparimāṇaṃ2, katarasmiṃ
nu kho padese Buddhā nibbattantīti" okāsaṃ vilokento Majjhimadesaṃ
passi. Majjhimadeso nāma "puratthimadisāya Kajaṅgalan nāma nigamo
tassa aparena Mahāsālo tatoparaṃ paccantimā janapadā orato majjhe,
pubbadakkhiṇāya disāya Salalavatī nāma nadī tatoparaṃ paccantimā
janapadā orato majjhe, dakkhiṇāya disāya Setakaṇṇikan3 nāma nigamo
tatoparaṃ paccantimā janapadā orato majjhe, pacchimāya disāya
Thūṇan4 nāma brāhmaṇagāmo tatoparaṃ paccantimā janapadā orato
majjhe, uttarāya disāya Usīraddhajo nāma pabbato tatoparaṃ paccan-
timā janapadā orato majjhe" ti evaṃ Vinaye vutto padeso. So
āyāmato tīṇi yojanasatāni vitthārato aḍḍhatiyāni parikkhepato
navayojanasatānīti. Etasmiṃ padese Buddhā Paccekabuddhā aggasāvakā
mahāsāvakā asīti mahāsāvakā cakkavattirājā aññe ca mahesakkhā5
khattiyabrāhmaṇagahapatimahāsālā uppajjanti. "Idaṃ c'; ettha
Kapilavatthukaṃ nāma nagaraṃ, tattha mayā nibbattitabban" ti
niṭṭhaṃ agamāsi. Tato kulaṃ vilokento "Buddhā nāma vessakule
vā suddakule vā na nibbattanti, lokasammate pana khattiyakule vā
brāhmaṇakule vā ti dvīsu yeva kulesu nibbattanti, idāni ca khattiyakulaṃ
lokasammataṃ, tattha nibbattissāmi, Suddhodano nāma rājā me pitā
bhavissatīti" kulaṃ passi. Tato mātaraṃ vilokento "Buddhamātā
nāma lolā surādhuttā na hoti, kappasatasahassaṃ pana pūritapāramī,
jātito paṭṭhāya akhaṇḍapañcasīlā yeva hoti, ayañ ca Mahāmāyā nāma
devī edisā, ayañ ca me mātā bhavissatīti, kittakaṃ pan'; assā6
āyun" ti dasannaṃ māsānaṃ upari satta divasāni passi. Iti imaṃ
pañcamahāvilokanaṃ viloketvā "kālo me mārisa7 Buddhabhāvāyā" 'ti
devatānaṃ saṅgahaṃ karonto paṭiññaṃ8 datvā "gacchatha tumhe" ti
tā devatā uyyojetvā Tusitadevatāhi parivuto Tusitapure Nandanavanaṃ
pāvisi. Sabbadevalokesu hi Nandanavanaṃ atthi yeva. Tatra naṃ
devatā "ito cuto sugatiṃ gacchā" 'ti9 pubbe katakusalakammokāsaṃ

--------------------------------------------------------------------------
1 Ck nibbattitabbo kālo.
2 Ck Cs -parimānaṃ.
3 Cs setakannikan.
4 Cv thuṇan.
5 Ck Cs mahesakkā.
6 Cs panassa.
7 so all three MSS.
8 Cs paṭiṃñaṃ.
9 Ck Cv ito cuto sugatiṃ gacchati, Cs ito cuto sugatiṃ gaccha ito cuto
sugatiṃ gacchātu corrected to -- gacchāti.

[page 050]
50 Mahāmāyāya supinaṃ.
sārayamānā vicaranti. So evaṃ devatāhi kusalaṃ sārayamānāhi parivuto
tattha vicaranto cavitvā Mahāmāyāya deviyā kucchismiṃ paṭisandhiṃ
gaṇhi. Tassāvibhāvatthaṃ1 ayaṃ anupubbakathā: Tadā kira Kapi-
lavatthunagare2 āsāḷhinakkhattaṃ3 ghuṭṭhaṃ ahosi. Mahājano nakkhattaṃ
kīḷati4. Mahāmāyā devī pure puṇṇamāya sattamadivasato paṭṭhāya
vigatasurāpānaṃ5 mālāgandhavibhūtisampannaṃ6 nakkhattakīḷaṃ7
anubhavamānā sattamadivase pāto va uṭṭhāya gandhodakena nahāyitvā
cattāri satasahassāni vissajjetvā mahādānaṃ datvā sabbālaṃkāravibhūsitā
varabhojanaṃ bhuñjitvā uposathaṅgāni8 adhiṭṭhāya alaṃkatapaṭiyattaṃ
sirigabbhaṃ pavisitvā sirisayane nipannā niddaṃ okkamamānā imaṃ
supinaṃ addasa: Cattāro kira naṃ mahārājāno sayanen'; eva saddhiṃ
ukkhipitvā Himavantaṃ netvā saṭṭhiyojanike Manosilātale sattayojanikassa
mahāsālarukkhassa heṭṭhā ṭhapetvā ekamantaṃ aṭṭhaṃsu. Atha nesaṃ
deviyo āgantvā deviṃ Anotattadahaṃ netvā manussamalaharaṇatthaṃ
nahāpetvā dibbavatthaṃ nivāsāpetvā gandhehi vilimpāpetvā dibbapupphāni
pilandhāpetvā9-tato avidūre Rajatapabbato, tassa anto kanakavimānaṃ
atthi-tattha pācīnasīsakaṃ dibbasayanaṃ paññāpetvā10 nipajjāpesuṃ.
Atha Bodhisatto setavaravāraṇo hutvā-tato avidūre eko
Suvaṇṇapabbato-tattha caritvā tato oruyha Rajatapabbataṃ
abhirūhitvā11 uttaradisato āgamma {rajatadāmavaṇṇāya} soṇḍāya
setapadumaṃ gahetvā koñcanādaṃ naditvā kanakavimānaṃ pavisitvā
mātusayanaṃ tikkhattuṃ padakkhiṇaṃ katvā dakkhiṇapassaṃ tāḷetvā12
kucchiṃ paviṭṭhasadiso ahosi. Evaṃ uttarasāḷhanakkhattena13 paṭisan-
dhiṃ gaṇhi. Punadivase pabuddhā devī taṃ supinaṃ rañño ārocesi.
Rājā catusaṭṭhimatte brāhmaṇapāmokkhe pakkosāpetvā14 haritupattāya15
lājādīhi katamaṅgalasakkārāya16 bhūmiyā mahārahāni āsanāni
paññāpetvā tattha nisinnānaṃ brāhmaṇānaṃ sappimadhusakkarābhi-
saṃkhatassa varapāyāsassa suvaṇṇarajatapātiyo pūretvā suvaṇṇa-
rajatapātīhi yeva paṭikujjetvā17 adāsi aññehi18 ca ahatavatthakapila-
gāvidānādīhi19 te santappesi. Atha tesaṃ sabbakāmehi santappitānaṃ20
supinaṃ ārocāpetvā "kiṃ bhavissatīti" pucchi. Brāhmaṇā āhaṃsu:
"mā cintayi mahārāja, deviyā te kucchimhi21 gabbho patiṭṭhito, so

--------------------------------------------------------------------------
1 Ck tassāvibhāsatthaṃ.
2 Cs -naṅgare.
3 Cs āsālhi-.
4 Ck Cs kīlati.
5 Ck Cs -surāpāna.
6 Cv -gandhavibhūsanasampannaṃ.
7 Cs -khīlaṃ.
8 Ck uposathaggāni.
9 Cv piḷandhāpetvā.
10 Ck Cs paṃñāpetvā.
11 Ck Cs abhiruhitvā.
12 Ck tāletvā, Cs phāletvā.
13 so all three MSS.
14 Cs pakkhosāpetvā.
15 Cs bharitupannāya corrected to bharitupattāya, Cv haritupalittāya,
read haritapattāya ?.
16 Cv -maṃgala-.
17 Ck patikujjhetvā.
18 Ck aṃñehi.
19 Cs āhata-
20 Cv santappikānaṃ.
21 Ck kucchismiṃ.

[page 051]
Dvattiṃsa pubbanimittāni. 51
ca kho purisagabbho na itthigabbho, putto te bhavissati, so sace
agāraṃ ajjhāvasissati rājā bhavissati cakkavattī1, sace agārā nikkhamma
pabbajissati Buddho bhavissati loke vivattacchaddo" ti. Bodhisattassa
pana mātukucchimhi paṭisandhigahaṇakkhaṇe2 ekappahāren'; eva
sakaladasasahassī lokadhātu saṃkampi sampakampi sampavedhi.
Dvattiṃsa pubbanimittāni pātur ahiṃsu: dasasu cakkavālasahas-
sesu3 appamāṇo obhāso phari, tassa taṃ siriṃ daṭṭhukāmā viya andhā
cakkhūni paṭilabhiṃsu, badhirā saddaṃ suṇiṃsu4, mūgā samālapiṃsu,
khujjā ujugattā ahesum, paṅgalā padasā gamanaṃ paṭilabhiṃsu,
bandhanagatā sabbasattā andubandhanādīhi mucciṃsu5, sabbanarakesu
aggi nibbāyi, pittivisaye khuppipāsā vūpasami, tiracchānānaṃ bhayaṃ
nāhosi, sabbasattānaṃ rogo vūpasami, sabbasattā piyaṃvadā ahesuṃ,
madhurenākārena assā hasiṃsu6 vāraṇā gajjiṃsu, sabbaturiyāni
sakasakaninnādaṃ muñciṃsu aghaṭṭitāni7 yeva, manussānaṃ hatthupagā-
dīni8 ābharaṇāni viraviṃsu, sabbadisā vippasannā ahesum, sattānaṃ
sukhaṃ uppādayamāno mudu sītalo vāto vāyi, akālamegho vassi,
paṭhavito pi udakaṃ ubbhijjitvā vissandi, pakkhino ākāsagamanaṃ
vijahiṃsu, nadiyo assandamānā9 aṭṭhaṃsu, mahāsamudde madhuraṃ
udakaṃ ahosi, sabbatthakam eva pañcavaṇṇehi padumehi sañchannatalo
ahosi, thalajajalajādīni10 sabbapupphāni pupphiṃsu, rukkhānaṃ
khandhesu khandhapadumāni sākhāsu sākhāpadumāni latāsu latāpadumāni
pupphiṃsu, thale silātalāni bhinditvā uparūpari satta satta11 hutvā
daṇḍapadumāni nāma nikkhamiṃsu, ākāse olambakapadumāni nāma
nibbattiṃsu, samantato pupphavassaṃ vassiṃsu12, ākāse dibbaturiyāni vaj-
jiṃsu, sakaladasasahassī13 lokadhātu vaṭṭetvā vissaṭṭhamālāguḷaṃ14 viya
uppīḷetvā15 baddhamālākalāpo viya alaṃkatapaṭiyattaṃ mālāsanaṃ viya
ca ekamālāmālinī16 vipphurantavālavījanī pupphadhūpagandhaparivāsitā17
paramasobhaggappattā ahosi. Evaṃ gahitapaṭisandhikassa Bodhisattassa
paṭisandhito paṭṭhāya Bodhisattassa c'; eva Bodhisattamātuyā ca
upaddavanivāraṇatthaṃ khaggahatthā cattāro devaputtā ārakkhaṃ
gaṇhiṃsu. Bodhisattamātu purisesu rāgacittaṃ n'; uppajji, lābhaggayasag-
gappattā ca ahosi sukhinī18 akilantakāyā, Bodhisattañ ca anto-

--------------------------------------------------------------------------
1 Ck Cs cakkavatti.
2 Ck Cs -gaṇhana-.
3 Ck cakkavāḷa-.
4 Cs Cv suniṃsu.
5 Ck samucciṃsu.
6 Cv hesiṃsu.
7 Ck aghaṭṭhitāni.
8 Cv hatthūpagādīni, Cs hatthupagādīni corrected to hatthupagatādīni,
Ck hatthupagādini.
9 Cs Cv asandamānā.
10 Ck -jādīhi.
11 Cs sattā.
12 Cv vassi.
13 Ck -sahassi.
14 Ck visaṭṭha-, Cs Cv vissaṭṭhamālāgulaṃ.
15 Ck upīletvā, Cs uppīletvā.
16 Cs ekaekamālīni.
17 Ck -parivāritā.
18 Ck sukhuni, Cs sukhīni.

[page 052]
52 Bodhisattamātu dhammatā. Sālasākhā. Cattāro Mahābrahmāno.
kucchigataṃ vippasanne maṇiratane āvutapaṇḍusuttaṃ viya passati.
Yasmā ca Bodhisattena vasitakucchi nāma cetiyagabbhasadisā na sakkā
hoti aññena1 āvasituṃ vā paribhuñjituṃ vā tasmā Bodhisattamātā
sattāhajāte Bodhisatte kālaṃ katvā Tusitapure nibbattati. Yathā ca
aññā2 itthiyo dasamāse appatvāpi atikkamitvāpi nisinnāpi nipannāpi
vijāyanti na evaṃ Bodhisattamātā, sā pana Bodhisattaṃ dasamāse
kucchinā pariharitvā ṭhitā va vijāyati, ayaṃ Bodhisattamātu dhammatā.
Mahāmāyāpi devī pattena telaṃ viya dasamāse kucchiyā Bodhisattaṃ
pariharitvā paripuṇṇagabbhā ñātigharaṃ gantukāmā Suddhodanama-
hārājassa ārocesi: "icchām'; ahaṃ deva kulasantakaṃ Devadahanagaraṃ
gantun" ti. Rājā "sādhū" 'ti sampaṭicchitvā Kapilavatthuto yāva De
vadahanagarā maggaṃ samaṃ kāretvā kadalipuṇṇaghaṭadhajapaṭākādīhi3
alaṃkārāpetvā deviṃ sovaṇṇasivikāya nisīdāpetvā amaccasahassena
ukkhipāpetvā mahantena parivārena pesesi. Dvinnaṃ pana nagarā-
naṃ antare ubhayanagaravāsīnam4 pi Lumbinivanaṃ5 nāma maṅ-
galasālavanaṃ atthi. Tasmiṃ samaye mūlato paṭṭhāya yāva aggasākhā
sabbaṃ ekaphāliphullaṃ6 ahosi, sākhantarehi c'; eva pupphantarehi ca
pañcavaṇṇabhamaragaṇā nānappakārā ca sakuṇasaṃghā madhurassarena
vikūjantā vicaranti. Sakalaṃ Lumbinivanaṃ7 cittalatāvanasadisaṃ
mahānubhāvassa rañño susajjitāapānamaṇḍalaṃ viya ahosi. Deviyā
taṃ disvā sālavanakīḷaṃ kīḷitukāmatā8 udapādi. Amaccā deviṃ
gahetvā sālavanaṃ pavisiṃsu. Sā maṅgalasālamūlaṃ gantvā sālasā-
khāyaṃ gaṇhitukāmā ahosi. Sālasākhā suseditavettaggaṃ viya
onamitvā deviyā hatthapathaṃ upagañchi9. Sā hatthaṃ pasāretvā
sākhaṃ aggahesi. Tāvad eva c'; assā10 kammajavātā caliṃsu. Ath'
assā sāṇim parikkhipitvā mahājano paṭikkami. Sālasākhaṃ gahetvā
tiṭṭhamānāya eva c'; assā gabbhavuṭṭhānaṃ ahosi. Taṃ khaṇaṃ yeva
cattāro pi suddhacittā Mahābrahmāno11 suvaṇṇajālaṃ ādāya sampattā
tena suvaṇṇajālena Bodhisattaṃ sampaṭicchitvā mātu purato ṭhapetvā
"attamanā devi12 hohi, mahesakkho te putto uppanno'; ti āhaṃsu.
Yathā pana aññe sattā mātukucchito nikkhamantā paṭikkūlena13
asucinā makkhitā nikkhamanti na evaṃ14 Bodhisatto. Bodhisatto

--------------------------------------------------------------------------
1 Ck Cs aṃñena.
2 Ck Cs aṃñā.
3 Cv kadalī-.
4 Ck Cs -vāsinam.
5 Ck Cv lumbinī-.
6 Ck ekaphālipullaṃ, Cs ekapāliphullaṃ.
7 Cs Cv ḷumbinī-.
8 Ck sālavanaṃ kīlitu-, Cs sālavanakīliṃ kīlitu-.
9 Cs upagañji.
10 Ck tāvadevassā, Cv tāvadevavassā.
11 Cs mahābrāhmaṇo, Cv mahābrāhmaṇo corrected to mahābrahmāṇo.
12 Cv devī.
13 Ck paṭikulena.
14 Ck taṃ evaṃ, Cs na eva.

[page 053]
Dve udakadhārā. Sattapadavītihāro. Sīhanādo. Mahosadho. 53
pana dhammāsanato otaranto dhammakathiko viya nisseṇito1 otaranto
puriso viya ca dve ca hatthe dve ca pāde pasāretvā ṭhitako
mātukucchisambhavena kenaci asucinā amakkhito suddho visado
kāsikavatthe nikkhittamaṇiratanaṃ viya jotanto2 mātukucchito nikkhami.
Evaṃ sante pi Bodhisattassa ca Bodhisattamātuyā ca sakkāratthaṃ
ākāsato dve udakadhārā nikkhamitvā Bodhisattassa ca mātu c'; assa
sarīre utuṃ gāhāpesuṃ. Atha naṃ suvaṇṇajālena paṭiggahetvā
ṭhitānaṃ Brahmānaṃ hatthato cattāro mahārājāno maṅgalasammatāya
sukhasamphassāya ajinappaveṇiyā gaṇhiṃsu, tesaṃ hatthato manussā
dukūlacumbaṭakena, manussānaṃ hatthato {muñcitvā3} paṭhaviyaṃ
patiṭṭhāya puratthimadisaṃ olokesi. Anekāni cakkavālasahassāni4
ekaṅgaṇāni5 ahesum. Tattha devamanussā gandhamālādīhi pūjayamānā
"Mahāpurisa idha tumhehi sadiso añño n'; atthi, kut'; ettha uttaritaro"
ti āhaṃsu. Evaṃ catasso disā ca catasso anudisā ca heṭṭhā6 uparīti
dasa pi disā anuviloketvā7 attano sadisaṃ adisvā "ayaṃ uttarā8 disā" ti
sattapadavītihārena agamāsi Mahābrahmunā setacchattaṃ dhāriyamāno
Suyāmena vālavījaniṃ aññehi ca devatāhi sesarājakakudhabhaṇḍahatthāhi
anugammamāno, tato sattamapade ṭhito "aggo 'ham asmi lokassā" 'ti
ādikaṃ āsabhiṃ vācaṃ nicchārento sīhanādaṃ nadi9. Bodhisatto hi
tīsu attabhāvesu mātukucchito nikkhantamatto eva vācaṃ nicchāresi
Mahosadhattabhāve Vessantarattabhāve imasmiṃ attabhāve ti. Ma-
hosadhattabhāve kir'; assa mātukucchito nikkhamantass'; eva Sakko
devarājā āgantvā candanasāraṃ hatthe ṭhapetvā gato. So taṃ muṭ-
ṭhiyaṃ katvā va nikkhanto. Atha naṃ mātā "tāta kiṃ gahetvā āgato
sīti" pucchi. "Osadhaṃ ammā" 'ti. Iti osadhaṃ gahetvā āgatattā
osadhadārako t'; ev'; assa nāmaṃ akaṃsu. Taṃ osadhaṃ gahetvā
cāṭiyaṃ pakkhipiṃsu. Āgatāgatānaṃ andhabadhirādīnaṃ10 tad eva
sabbarogavūpasamāya bhesajjaṃ ahosi. Tato "mahantaṃ idaṃ
osadhaṃ11, mahantaṃ idaṃ osadhan" ti uppannavacanaṃ upādāya
Mahosadho t'; ev'; assa nāmaṃ jātaṃ. Vessantarattabhāve pana mātu-
kucchito nikkhamanto dakkhiṇahatthaṃ pasāretvā va "atthi nu kho
amma kiñci gehasmiṃ, dānaṃ dassāmīti" vadanto nikkhami. Ath'
assa mātā "sadhane kule nibbatto si tātā" 'ti puttassa hatthaṃ

--------------------------------------------------------------------------
1 Ck Cs nissenito.
2 Cs jotento.
3 Ck Cs muñcitvā.
4 Cv cakkavāḷā-.
5 Ck ekaṃganāni, Cs ekaṅganāni.
6 Cs evaṃ disā ca catasso catasso anudisā heṭṭhā, Cv evaṃ catasso disā
ca catasso anudisā heṭṭhā.
7 Cs anuloketvā.
8 Ck uttara.
9 Cv nadī.
10 Ck andhabadhirānaṃ.
11 Ck omits mahantaṃ idaṃ osadhaṃ.

[page 054]
54 Satta sahajātā. Kāḷadevalo tāpaso. Paṭhamaṃ vandanaṃ.
attano hatthatale katvā sahassatthavikaṃ ṭhapāpesi. Imasmiṃ pana
attabhāve imaṃ sīhanādaṃ nadīti. Evaṃ Bodhisatto tīsu attabhāvesu
mātukucchito nikkhantamatto va vācaṃ nicchāresi. Yathā ca
paṭisandhikkhaṇe jātikkhaṇe pi 'ssa dvattiṃsa pubbanimittāni pātur
ahiṃsu1. Yasmiṃ pana samaye amhākaṃ Bodhisatto2 Lumbinivane3
jāto4 tasmiṃ yeva samaye Rāhulamātā devī5 Channo amacco Kāḷudāyi6
amacco Kanthako assarājā Mahābodhi rukkho cattāro nidhikumbhiyo
ca jātā, tattha ekā gāvutappamāṇā ekā addhayojanappamāṇā7 ekā
tigāvutappamāṇa ekā yojanappamāṇā ahosīti ime satta sahajātā nāma.
Ubhayanagaravāsino Bodhisattaṃ gahetvā Kapilavatthunagaram eva
agamaṃsu. Taṃ divasaṃ yeva ca "Kapilavatthunagare Suddhodana-
mahārājassa putto jāto, ayaṃ kumāro bodhitale nisīditvā Buddho
bhavissatīti" Tāvatiṃsabhavane8 haṭṭhatuṭṭhā devasaṃghā celukkhepādīni9
pavattentā kīḷiṃsu10. Tasmiṃ samaye Suddhodanamahārājassa
kulūpako11 aṭṭhasamāpattilābhī12 Kāḷadevalo13 nāma tāpaso bhattakiccaṃ
katvā divāvihāratthāya Tāvatiṃsabhavanaṃ gantvā tattha divāvihāraṃ
nisinno tā devatā disvā "kiṃkāraṇā tumhe evaṃ tuṭṭhamānasā
kīḷatha14, mayhaṃ p'; etaṃ kāraṇaṃ kathethā" 'ti pucchi. Devatā
āhaṃsu: "mārisa ‘Suddhodanarañño putto jāto, so bodhitale nisīditvā
Buddho hutvā dhammacakkaṃ pavattessati, tassa anantaṃ Buddhalīḷhaṃ
daṭṭhuṃ dhammañ ca sotuṃ lacchāmā'; 'ti iminā, kāraṇena tuṭṭh'
amhā" 'ti. Tāpaso tāsaṃ vacanaṃ sutvā khippaṃ devalokato oruyha
rājanivesanaṃ pavisitvā paññattāsane nisinno "putto kira te mahārāja
jāto, passissāmi nan" ti āha. Rājā alaṃkatapaṭiyattaṃ kumāraṃ
ānāpetvā15 tāpasaṃ vandāpetuṃ abhihari. Bodhisattassa pādā
parivattitvā tāpasassa jaṭāsu patiṭṭhahiṃsu. Bodhisattassa hi ten'
attabhāvena vanditabbayuttako añño nāma n'; atthi, sace hi ajānantā
Bodhisattassa sīsaṃ tāpasassa pādamūle ṭhapeyyuṃ sattadhā assa
muddhaṃ16 phaleyya17. Tāpaso "na me attānaṃ nāsetuṃ yuttan"
ti uṭṭhāyāsanā Bodhisattassa añjalim paggahesi. Rājā taṃ acchariyaṃ
disvā attano puttaṃ vandi. Tāpaso atīte cattālīsa kappe anāgate
cattālīsā 'ti asīti kappe anussarati. Bodhisattassa lakkhaṇasampattiṃ
disvā "bhavissati nu kho Buddho udāhu no" ti āvajjitvā upadhārento
"nissaṃsayaṃ Buddho bhavissatīti" ñatvā "acchariyapuriso ayan" ti

--------------------------------------------------------------------------
1 Cv pāturahaṃsu.
2 Ck bodhisatte.
3 Cs Cv ḷumbinīvane.
4 Ck Cs jāte.
5 Cs devi.
6 Ck kāludāyi.
7 Cv aḍḍha-.
8 Cv -bhavanato.
9 Cs ceḷu-.
10 Ck kiḷiṃsu, Cs Cv kīliṃsu.
11 Ck kuḷūpako.
12 Ck Cv -lābhi.
13 Cs kāla-.
14 Cs kīlatha.
15 Ck anāpetvā, Cs āṇāpetvā.
16 Cv muddhā.
17 Cs pāleyya.

[page 055]
Nālakadārako. 55
sitaṃ akāsi. Tato "ahaṃ imaṃ Buddhabhūtaṃ daṭṭhuṃ labhissāmi
nu kho"1 ti upadhārento "na labhissāmi, antarā yeva kālaṃ katvā
Buddhasatena pi Buddhasahassena pi gantvā bodhetum asakkuneyyo2
Arūpabhave3 nibbattissāmīti" disvā "evarūpaṃ nāma acchariyapurisaṃ
Buddhabhūtaṃ daṭṭhuṃ na labhissāmīti4, mahatī5 vata me jāni6
bhavissatīti" parodi. Manussā disvā "amhākaṃ ayyo idān'; eva
hasitvā puna rodituṃ upaṭṭhito, kin nu kho bhante amhākaṃ
ayyaputtassa koci antarāyo bhavissatīti" pucchiṃsu. "N'; atth'; etassa
antarāyo, nissaṃsayena Buddho bhavissatīti". "Atha kasmā paroditthā"
'ti. "‘Evarūpaṃ purisaṃ Buddhabhūtaṃ daṭṭhuṃ na labhissāmi, ma-
hatī7 vata me jāni8 bhavissatīti'; attānaṃ anusocanto rodāmīti" āha.
Tato "kin nu kho me ñātakesu koci etaṃ Buddhabhūtaṃ daṭṭhuṃ
labhissati na labhissatīti" upadhārento bhāgineyyaṃ Nālakadārakaṃ
addasa. So bhaginiyā gehaṃ gantvā "kahaṃ te putto Nālako" ti.
"Gehe ayya". "Pakkosāhi9 nan" ti. Attano santikaṃ āgataṃ āha:
"Tāta Suddhodanamahārājassa kule putto jāto Buddhaṃkuro, esa
pañcatiṃsa vassāni atikkamitvā Buddho bhavissatīti10, tvaṃ etaṃ
daṭṭhuṃ labhissasīti, ajj'; eva pabbajāhīti". Sattāsītikoṭidhane kule
nibbatto dārako "na maṃ mātulo anatthe niyojessatīti" cintetvā tāvad
eva antarāpaṇato11 kāsāvāni c'; eva mattikāpattañ ca āharāpetvā
kesamassum ohāretvā kāsāyāni vatthāni acchādetvā "yo loke
uttamapuggalo taṃ uddissa mayhaṃ pabbajjā" ti bodhisattābhimukhaṃ
añjalim12 paggayha pañcapatiṭṭhitena vanditvā pattaṃ thavikāya
pakkhipitvā aṃsakūṭe olambetvā Himavantaṃ pavisitvā samaṇadham-
maṃ akāsi. So paramābhisambodhiṃ pattaṃ Tathāgataṃ upasaṃ-
kamitvā Nālakapaṭipadaṃ kathāpetvā puna Himavantaṃ pavisitvā
arahattaṃ patvā ukkaṭṭhapaṭipadaṃ paṭipanno satt'; eva māse āyuṃ
pāletvā ekaṃ Suvaṇṇapabbataṃ nissāya ṭhitako va anupādisesāya
Nibbānadhātuyā parinibbāyi. Bodhisattam pi kho pañcamadivase13
sīsaṃ nahāpetvā14 "nāmagahaṇaṃ gaṇhissāmā" 'ti rājabhavanaṃ
catujātikagandhehi vilimpitvā lājapañcamakāni pupphāni vikiritvā
asambhinnapāyāsaṃ pacāpetvā tiṇṇaṃ vedānaṃ pārage aṭṭhasataṃ
brāhmaṇe nimantetvā rājabhavane nisīdāpetvā subhojanaṃ bhojetvā

--------------------------------------------------------------------------
1 Cs adds no.
2 Cs asakuneyye, Cv asakkuneyye.
3 Cs arūpabhavane.
4 Cs labhissāmi.
5 Ck mahati.
6 Ck jāti.
7 Ck mahati.
8 Ck jāti.
9 Ck pakkosahi.
10 Cs Cv bhavissasīti.
11 Ck Cs antarāpanato.
12 Ck añjaliṃ.
13 Ck pañcadivase.
14 Ck nahāpetvāna.

[page 056]
56 Aṭṭha brāhmaṇā lakkhaṇapaṭiggāhakā.
mahāsakkāraṃ katvā "kin nu kho bhavissatīti" lakkhaṇāni
paṭiggahāpesuṃ1. Tesu
  JaNi_270:  Rāmo Dhajo Lakkhaṇo cāpi Mantī
               Koṇḍañño ca Bhojo Suyāmo Sudatto,
               ete tadā aṭṭha ahesuṃ brāhmaṇā,
               chaḷaṅgavā2 mantaṃ vyākariṃsū ti

ime aṭṭh'; eva brāhmaṇā lakkhaṇapaṭiggāhakā3 ahesuṃ. Paṭisandhi-
gahaṇadivase supino4 pi eteh'; eva paṭiggahīto5. Tesu satta janā
dve aṅguliyo ukkhipitvā dvedhā vyākariṃsu: "imehi lakkhaṇehi
samannāgato agāraṃ ajjhāvasamāno rājā hoti cakkavattī6, pabbajamāno
Buddho" ti sabbaṃ cakkavattirañño {sirivibhavaṃ} ācikkhiṃsu. Tesaṃ
pana sabbadaharo goṭṭato Koṇḍañño nāma māṇavo7 Bodhisattassa
lakkhaṇavaranipphattiṃ oloketvā "etassa agāramajjhe ṭhānakāraṇaṃ
n'; atthi, ekanten'; eva vivattacchaddo Buddho bhavissatīti" ekam eva
aṅguliṃ ukkhipitvā ekaṃsavyākaraṇaṃ vyākāsi. Ayaṃ hi katādhikāro
pacchimabhavikasatto paññāya itare satta jane abhibhavitvā "imehi
lakkhaṇehi samannāgatassa agāramajjhe ṭhānaṃ nāma n'; atthi, asaṃ-
sayaṃ Buddho bhavissatīti" ekam eva gatiṃ addasa, tasmā ekaṃ aṅguliṃ
ukkhipitvā evaṃ vyākāsi. Atha te8 brāhmaṇā attano gharāni gantvā
putte āmantayiṃsu: "tātā9, amhe mahallakā, Suddhodanamahārājassa
puttaṃ sabbaññutaṃ pattaṃ10 mayaṃ sambhaveyyāma vā no vā,
tumhe tasmiṃ kumāre sabbaññutaṃ patte tassa sāsane pabbajeyyāthā"11
ti. Te satta pi janā yāvatāyukaṃ ṭhatvā yathākammaṃ gatā.
Koṇḍañño māṇavo va arogo ahosi. So Mahāsatte buddhim anvāya
mahābhinikkhamanaṃ abhinikkhamitvā anukkamena Uruvelaṃ gantvā
"ramaṇīyo12 vata ayaṃ bhūmibhāgo, alaṃ vat'; edaṃ kulaputtassa
padhānatthikassa padhānāyā" 'ti cittaṃ uppādetvā tattha vāsaṃ
upagato. "Mahāpuriso pabbajito" ti sutvā tesaṃ brāhmaṇānaṃ putte
upasaṃkamitvā evam āha: "Siddhatthakumāro kira pabbajito, so
nissaṃsayaṃ Buddho bhavissati, sace tumhākaṃ pitaro arogā13 assuṃ
ajja nikkhamitvā pabbajeyyuṃ, sace tumhe pi iccheyyātha etha, ahan
taṃ purisaṃ anuppabbajissāmīti". Te sabbe ekacchandā bhavituṃ

--------------------------------------------------------------------------
1 Ck paṭiggahesuṃ.
2 Ck Cs chalaṅgavā.
3 Ck Cs -paṭiggahākā, Cv -paṭiggahakā.
4 Ck Cs supinṭe.
5 Cv paṭiggaṇhiṃsu.
6 Ck Cv cakkavatti.
7 Cs mānavo.
8 Ck ne.
9 Cs tāta.
10 Cs sabbaññutappattaṃ.
11 Ck Cs pabbajeyyathā.
12 Cs ramanīyyo.
13 Ck ārogā.

[page 057]
Pañcavaggiyatherā. Vappamaṅgalaṃ. 57
nāsakkhiṃsu. Tayo janā na pabbajiṃsu. Koṇḍaññabrāhmaṇaṃ
jeṭṭhakaṃ katvā itare cattāro pabbajiṃsu. Te pañca pi janā
Pañcavaggiyatherā nāma jātā. Tadā pana rājā "kiṃ disvā mayhaṃ
putto pabbajissatīti" pucchi. "Cattāri pubbanimittānīti". "Kataraṃ
katarañ cā" 'ti. "Jarājiṇṇaṃ vyādhitaṃ mataṃ pabbajitan" ti. Rājā
"ito paṭṭhāya evarūpānaṃ mama puttassa santikaṃ upasaṃkamituṃ
mā adattha, mayhaṃ puttassa Buddhabhāvena kammaṃ n'; atthi, ahaṃ
mama puttaṃ dvisahassadīpaparivārānaṃ catunnaṃ mahādīpānaṃ
issariyādhipaccaṃ rajjaṃ kārentaṃ chattiṃsayojanaparimaṇḍalāya
parisāya parivutaṃ gaganatale vicaramānaṃ passitukāmo" ti, evañ ca
pana vatvā imesaṃ catuppakārānaṃ purisānaṃ kumārassa cakkhupathe
āgamanaṃ1 nivāraṇatthaṃ catusu disāsu gāvute gāvute ārakkhaṃ
ṭhapesi. Taṃ divasañ ca pana maṅgalaṭṭhāne sannipatitesu asītiyā
ñātikulasahassesu ekeko ekamekaṃ puttaṃ paṭijāni: "ayaṃ Buddho
vā hotu rājā vā, mayaṃ ekamekaṃ2 puttaṃ dassāma, sace pi Buddho
bhavissati khattiyasamaṇeh'; eva purakkhataparivārito vicarissati, sace
pi rājā bhavissati khattiyakumāreh'; eva purakkhataparivārito
vicarissatīti". Rājā Bodhisattassa uttamarūpasampannā vigatasabbadosā
dhātiyo paccupaṭṭhāpesi. Bodhisatto anantena parivārena mahantena
sirisobhaggena vaḍḍhati. Ath'; ekadivasaṃ rañño vappamaṅgalaṃ nāma
ahosi. Taṃ divasaṃ sakalanagaraṃ devavimānaṃ viya alaṃkaronti.
Sabbe dāsakammakarādayo ahatavatthanivatthā gandhamālādipatimaṇḍitā
rājakule sannipatani. Rañño kammante naṅgalasahassaṃ3 yojīyati.
Tasmiṃ pana divase ekena ūnaṃ aṭṭhasataṃ saddhiṃ balivaddarasmiyottehi
rajataparikkhatāni4 honti. Rañño ālambananaṅgale5 pana ratta-
suvaṇṇaparikkhataṃ6 hoti. Balivaddānaṃ siṅgarasmipatodāpi suvaṇṇa-
parikkhatā7 va8 honti. Rājā mahāparivārena nikkhamanto puttaṃ
gahetvā agamāsi. Kammantaṭṭhāne eko jamburukkho bahalapalāso
sandacchāyo ahosi. Tassa heṭṭhā kumārassa sayanaṃ paññāpetvā9
upari suvaṇṇatārakhacitaṃ vitānaṃ bandhāpetvā sāṇipākārena10 parik-
khipāpetvā ārakkhaṃ ṭhapetvā rājā sabbālaṃkāraṃ alaṃkaritvā
amaccaparivuto naṅgalakaranaṭṭhānaṃ agamāsi. Tattha rājā suvaṇṇa-
naṅgalaṃ11 gaṇhāti, amaccā ekaūnaṭṭhasataṃ rajatanaṅgalāni, kassakā
sesanaṅgalāni, te12 tāni gahetvā ito c'; ito ca kasanti. Rājā orato
vā pāraṃ gacchati pārato vā oraṃ āgacchati, etasmiṃ13 ṭhāne

--------------------------------------------------------------------------
1 Cs āgamana.
2 Cs ekameka.
3 Cv naṃgala-.
4 Cv parikkhitāni.
5 Cs Cv -naṃgale.
6 Cv -parikkhitaṃ.
7 Cv -parikkhitā, Ck -parikkatā.
8 Ck vā.
9 Cs paṃñāpetvā.
10 Cs sāni-.
11 Cv -naṃgalaṃ.
12 Cv ke.
13 Cs ekasmiṃ.

[page 058]
58 Dutiyaṃ vandanaṃ. Bodhisatto sippaṃ dasseti.
mahāsampattiṃ1 anubhosi2. Bodhisattaṃ parivāretvā nisinnā dhātiyo
"rañño sampattiṃ passissāmā" 'ti antosāṇito3 bahi nikkhantā. Bodhi-
satto ito c'; ito ca olokento kañci adivā vegena uṭṭhāya pallaṃkaṃ
ābhujitvā ānāpāne pariggahetvā paṭhamajjhānaṃ nibbattesi. Dhātiyo
khajjabhojjantare vicaramānā thokaṃ cirāyiṃsu. Sesarukkhānaṃ
chāyā ativattā tassa pana rukkhassa parimaṇḍalā hutvā aṭṭhāsi.
Dhātiyo "ayyaputto ekako" ti vegena sāṇiṃ ukkhipitvā anto pavisamānā
Bodhisattaṃ sayane pallaṃkena nisinnaṃ tañ ca pāṭihāriyaṃ disvā
gantvā rañño ārocesuṃ: "deva kumāro evaṃ nisinno, aññesaṃ
rukkhānaṃ chāyā ativattā jamburukkhassa chāyā parimaṇḍalā ṭhitā4"
ti. Rājā vegenāgantvā pāṭihāriyaṃ disvā "idaṃ te tāta dutiyaṃ
vandanan" ti puttaṃ vandi. Atha anukkamena Bodhisatto soḷasavassa-
padesiko jāto. Rājā Bodhisattassa tiṇṇaṃ utūnaṃ anucchavike tayo
pāsāde kāresi ekaṃ navabhūmakaṃ5 ekaṃ sattabhūmakaṃ5 ekaṃ
pañcabhūmakaṃ5, cattālīsasahassā ca nāṭakiyo upaṭṭhāpesi. Bo-
dhisatto devo viya accharāsaṃghaparivuto alaṃkatanāṭakaparivuto
nippurisehi turiyehi paricāriyamāno6 mahāsampattiṃ anubhavanto
utuvārena utuvārena tesu tesu pāsādesu viharati. Rāhulamātā pan'
assa devī aggamahesī7 ahosi. Tass'; evaṃ mahāsampattiṃ anubhavantassa
ekadivasaṃ ñātisaṃghassa abbhantare ayaṃ kathā udapādi: "Sid-
dhatto kīḷāpasuto8 va vicarati, na kiñci sippaṃ sikkhati, saṅgāme9
paccupaṭṭhite kiṃ karissatīti". Rājā Bodhisattaṃ pakkosāpetvā "tāta
tava ñātakā ‘Siddhattho kiñci sippaṃ asikkhitvā kīḷāpasuto10 va
vicaratīti'; vadanti, ettha kiṃ pattakāle maññasīti11." "Deva mama
sippaṃ sikkhanakiccaṃ n'; atthi, nagare mama sippaṃ dassanatthaṃ
bheriñ carāpetha, ito sattamadivase ñātakānaṃ sippaṃ dassessāmīti."
Rājā tathā akāsi. Bodhisatto akkhaṇavedhivālavedhidhanuggahe12
sannipātāpetvā mahājanassa majjhe aññehi ca dhanuggahehi asādhāraṇaṃ
ñātakānaṃ dvādasavidhaṃ sippaṃ dassesi. Taṃ Sarabhaṅgajātake
āgatanayena veditabbaṃ. Tadāssa ñātisaṃgho nikkaṃkho ahosi.
Ath'; ekadivasaṃ Bodhisatto uyyānabhūmiṃ gantukāmo sārathiṃ āman-
tetvā "rathaṃ yojehīti" āha. So "sādhū" 'ti paṭisuṇitvā13 mahāra-
haṃ uttamarathaṃ sabbālaṃkārena alaṃkaritvā kumudapattavaṇṇe

--------------------------------------------------------------------------
1 Cs Cv mahāsampatti.
2 Cs Cv ahosi.
3 Ck Cs antosānito.
4 Cv parimaṇḍalāṭṭhitā corrected to parimaṇḍalaṭṭhitā.
5 Cv -bhūmikaṃ.
6 Ck parivāriyamāno.
7 Ck Cv aggamahesi.
8 Ck kīḷāpasūto, Cs kīlāpasuto.
9 Ck saṃgāme.
10 Ck kiḷāpasūto, Cs kīlāpasuto.
11 Ck Cs maṃñasīti.
12 Cs vāḷavedhi.
13 Ck Cs paṭisunitvā.

[page 059]
Cattāri pubbanimittāni. 59
cattāro maṅgalasindhave1 yojetvā Bodhisattassa paṭivedesi. Bodhi-
satto devavimānasadisaṃ rathaṃ abhirūhitvā2 uyyānābhimukho agamāsi.
Devatā "Siddhatthakumārassa abhisambujjhanakālo āsanno, pub-
banimittaṃ dassessāmā" 'ti ekaṃ devaputtaṃ jārājajjaraṃ khaṇḍadantaṃ
palitakesaṃ vaṃkaṃ obhaggasarīraṃ daṇḍahatthaṃ pavedhamānaṃ3
katvā dassesuṃ. Taṃ Bodhisatto c'; eva sārathi4 ca passanti. Tato
Bodhisatto sārathiṃ "samma, ko nām'; esa puriso, kesāpi 'ssa na
yathā aññesan" ti Mahāpadāne āgatanayena pucchitvā tassa vacanaṃ
sutvā "dhi-r-atthu vata bho jātiyā yatra hi nāma jātassa jarā
paññāyissatīti" saṃviggahadayo tato va paṭinivattivā pāsādam eva
abhirūhi5. Rājā "kiṃkāraṇā mama putto khippaṃ paṭinivattīti"
pucchi. "Jiṇṇaṃ purisaṃ disvā devā 'ti6, jiṇṇaṃ purisaṃ disvā
pabbajissatīti" āhaṃsu. "Tasmā7 maṃ nāsetha, sīghaṃ puttassa
nāṭakāni sajjetha, sampattiṃ anubhavanto pabbajjāya satiṃ na
karissatīti" vatvā ārakkhaṃ vaḍḍhetvā sabbadisāsu addhayojane
addhayojane ṭhapesi. Pun'; ekadivasaṃ Bodhisatto tath'; eva uyyānaṃ
gacchanto devatāhi nimmitaṃ vyādhitaṃ purisaṃ disvā purimanayen'; eva
pucchitvā saṃviggahadayo nivattitvā pāsādaṃ abhirūhi8. Rājāpi pucchitvā
heṭṭhāvuttanayen'; eva saṃvidahitvā puna vaḍḍhetvā samantato
tigāvutappamāṇe padese ārakkhaṃ ṭhapesi. Aparaṃ pana ekadivasaṃ
Bodhisatto tath'; eva uyyānaṃ gacchanto devatāhi nimmitaṃ kālakataṃ
disvā purimanayen'; eva pucchitvā saṃviggahadayo puna nivattitvā
pāsādaṃ abhirūhi8. Rājāpi pucchitvā heṭṭhāvuttanayen'; eva saṃvidahitvā
puna vaḍḍhetvā samantato yojanappamāṇe padese ārakkhaṃ ṭhapesi.
Aparaṃ pana ekadivasaṃ uyyānaṃ gacchanto tath'; eva devatāhi
nimmitaṃ sunivatthaṃ supārutaṃ pabbajitaṃ disvā "ko nām'; eso
sammā" 'ti sārathiṃ pucchi. Sārathi kiñcāpi Buddhuppādassa abhāvā
pabbajitaṃ vā pabbajitaguṇe vā na jānāti, devānubhāvena pana
"pabbajito nām'; esa devā" 'ti vatvā pabbajjāya guṇe vaṇṇesi. Bo-
dhisatto pabbajjāya ruciṃ uppādetvā taṃ divasaṃ uyyānaṃ agamāsi.
Dīghabhāṇakā panāhu: cattāri nimittāni ekadivasen eva disvā
agamāsīti. Tattha divasabhāgaṃ kīḷitvā maṅgalapokkharaṇiyaṃ
nahāyitvā atthaṃ gate suriye maṅgalasilāpaṭṭe nisīdi attānaṃ
alaṃkārāpetukāmo. Ath'; assa paricārakapurisā9 nānāvaṇṇāni dussāni
nānāppakārā ābharaṇavikatiyo mālāgandhavilepanāni ca ādāya samantā
parivāretvā aṭṭhaṃsu. Tasmiṃ khaṇe Sakkassa nisinnāsanaṃ uṇhaṃ

--------------------------------------------------------------------------
1 Cv maṃgala-.
2 Ck Cs abhiruhitvā.
3 Cs pavedhamānakaṃ.
4 Cs Cv sārathī.
5 Ck Cs abhiruhi.
6 so all three MSS.
7 Cv tasmā corrected to kasmā.
8 Ck Cs abhiruhi.
9 Ck paricārika-

[page 060]
60 Bodhisattassa alaṃkaraṇaṃ. Rāhulo jāto. Kisāgotamī.
ahosi. So "ko nu kho maṃ imamhā ṭhānā cāvetukāmo" ti upadhārento
Bodhisattassa alaṃkaraṇakālaṃ disvā Vissakammaṃ āmantesi: "samma
Vissakamma, Siddhatthakumāro ajja aḍḍharattasamaye mahābhinik-
khamanaṃ1 nikkhamissati, ayam assa pacchimo alaṃkāro, uyyānaṃ
gantvā Mahāpurisaṃ dibbālaṃkārehi alaṃkarohīti". So "sādhū"
'ti paṭisuṇitvā devatānubhāvena taṃ khaṇaṃ yeva upasaṃkamitvā
tass'; eva kappakasadiso hutvā kappakassa hatthato veṭhanadussaṃ
gahetvā Bodhisattassa sīsaṃ veṭhesi. Bodhisatto hatthasamphassen'
eva "nāyaṃ manusso, devaputto eko"2 ti aññāsi3. Veṭhanen'; eva
veṭhitamatte sīsamoliyaṃ maṇiratanākārena dussasahassaṃ abbhug-
gañchi4, puna veṭhentassa dussasahassan5 ti dasakkhattuṃ veṭhentassa
dasadussasahassāni abbhuggacchiṃsu. Sīsaṃ khuddakaṃ dussāni
bahūni kathaṃ abbhuggatānīti na cintetabbaṃ, tesu hi sabbamahantaṃ
sāmalatāpupphappamāṇaṃ avasesāni kutumbakapupphappamāṇāni
ahesuṃ. Bodhisattassa sīsaṃ kiñjakkhagavacchitaṃ6 viya kuyyaka-
pupphaṃ7 ahosi. Ath'; assa sabbālaṃkārapatimaṇḍitassa sabba-
tālāvacaresu8 sakāni sakāni ca paṭibhānāni9 dassayantesu brāhmaṇesu
jaya-nandā-ti-ādi-vacanehi sūtamāghatandhakādīsu10 nānappakārehi
maṅgalavacanathutighosehi11 sambhavantesu12 sabbālaṃkārapatimaṇḍi-
taṃ13 rathavaraṃ abhirūhi14. Tasmiṃ samaye "Rāhulamātā puttaṃ
vijātā" ti sutvā Suddhodanamahārājā "puttassa me tuṭṭhiṃ15 nivedethā"
'ti sāsanam16 pahiṇi. Bodhisatto taṃ sutvā "Rāhulo jāto, bandhanaṃ
jātan" ti āha. Rājā "kiṃ me putto avacā" 'ti pucchitvā taṃ vacanaṃ
sutvā "ito paṭṭhāya me nattu17 Rāhulakumāro yeva nāmaṃ hotū
'ti. Bodhisatto pi kho rathavaraṃ āruyha mahantena yasena
atimanoramena18 sirisobhaggena nagaraṃ pāvisi. Tasmiṃ samaye
Kisāgotamī nāma khattiyakaññā uparipāsādavaratalagatā nagaraṃ
padakkhinaṃ kurumānassa Bodhisattassa rūpasiriṃ disvā pītisomanassajātā
imaṃ udānaṃ udānesi:
  JaNi_271:  "Nibbutā nūna sā mātā,
               nibbuto nūna so pitā,
               nibbutā nūna sā nāri19
               yassāyaṃ20 īdiso patīti." (Dhp. p. 118)


--------------------------------------------------------------------------
1 Ck Cv -nikkhamaṇaṃ.
2 Cv eso.
3 Ck Cs aṃñāsi.
4 Ck Cs abbhuggañji.
5 Cv -sahassaṃ.
6 Ck kiṃjakkha-.
7 Cv kuyyātha- corrected to kuyyāta-.
8 Cv -tāḷā-.
9 Cs paṭibhānādīni.
10 Cs suta- -disu, Cv suta- -tandhakādisu corrected to -khandakādisu.
11 Cv maṃgala-.
12 Cv sambhāventesu.
13 Ck -patimaṇḍita.
14 Ck Cs abhiruhi.
15 Ck Cs tuṭṭhi.
16 Ck sāsanaṃ.
17 Ck Cs nattā.
18 Ck atimanoharena.
19 so all three MSS.
20 Ck yasmāyaṃ.

[page 061]
Nāṭakitthiyo. 61
Bodhisatto taṃ sutvā cintesi: "ayam evaṃ āha, evarūpaṃ attabhāvaṃ
passantiyā mātuhadayaṃ nibbāyati pituhadayaṃ nibbāyati pajā-
patihadayaṃ1 nibbāyatīti2, kasmiṃ nu kho nibbute hadayaṃ
nibbutaṃ3 nāma hotīti. Ath'; assa kilesesu virattamānasassa etad
ahosi: "rāgaggimhi nibbute nibbutaṃ nāma hoti, dosaggimhi mohag-
gimhi nibbute nibbutaṃ nāma hoti, mānadiṭṭhiādisu sabbakilesadarathesu
nibbutesu nibbutaṃ4 nāma hoti, ayaṃ me sussavaṇaṃ5 sāvesi, ahaṃ
hi nibbānaṃ gavesanto carāmi, ajj'; eva mayā gharāvāsaṃ chaḍḍetvā6
nikkhamma pabbajitvā nibbānaṃ gavesituṃ vaṭṭati7, ayaṃ imissā
ācariyabhāgo hotū" 'ti kaṇṭhato omuñcitvā Kisāgotamiyā satasa-
hassagghaṇakaṃ8 muttāhāraṃ pesesi. Sā "Siddhatthakumāro mayi
paṭibaddhacitto hutvā paṇṇākāraṃ pesesīti" somanassajātā ahosi.
Bodhisatto pi mahantena sirisobhaggena attano pāsādaṃ abhirūhitvā9
sirisayane nipajji. Tāvad eva naṃ sabbālaṃkārapatimaṇḍitā nacca-
gītādisu10 susikkhitā devakaññā11 viya rūpappattā itthiyo nānā-
turiyāni gahetvā samparivārayitvā abhiramāpentiyo naccagītavāditāni
payojayiṃsu. Bodhisatto kilesesu virattacittatāya naccādisu12 anabhirato
muhuttaṃ niddaṃ okkami. Tāpi itthiyo "yass'; atthāya mayaṃ
naccādīni payojayema so niddaṃ upagato, idāni kimatthaṃ kilamāmā"
'ti gahitagahitāni turiyāni ajjhottharitvā nipajjiṃsu. Gandhatelapadīpā
jhāyanti. Bodhisatto pabujjhitvā sayanapiṭṭhe pallaṃkena nisinno
addasa tā itthiyo turiyabhaṇḍāni avattharitvā niddāyantiyo ekaccā pag-
gharitakheḷā13 lālākilinnagattā ekaccā dante khādantiyo ekaccā
kākacchantiyo ekaccā vippalapantiyo14 ekaccā vivaṭamukhā ekaccā
apagatavatthā15 pākaṭabhībhacchasambādhaṭṭhānā16. So tāsaṃ taṃ
vippakāraṃ disvā bhiyyosomattāya17 kāmesu viratto ahosi. Tassa
alaṃkatapaṭiyattaṃ sakkabhavanasadisam pi taṃ mahātalaṃ vippavid-
dhanānākuṇapabharitaṃ18 āmakasusānaṃ viya upaṭṭhāsi, tayo bhavā
ādittagehasadisā viya khāyiṃsu, "upaddutaṃ vata bho upassaṭṭhaṃ
vata bho" ti udānaṃ pavatti, ativiya pabbajjāya cittaṃ
nami. So "ajj'; eva mayā mabābhinikkhamanaṃ19 nikkhamituṃ
vaṭṭatīti" sayanā vuṭṭhāya dvārasamīpaṃ gantvā "ko etthā" 'ti āha.

--------------------------------------------------------------------------
1 Ck Cs pajāpatī-.
2 Ck nibbāyati.
3 Ck Cs nibbutā.
4 Ck Cv nibbutan.
5 Ck Cs sussavanaṃ.
6 Ck Cv chaḍḍhetvā.
7 Cs vaddhati.
8 all three MSS. -gghanakaṃ.
9 Ck Cs abhiruhitvā.
10 Ck -tādīsu.
11 Cs -kaṃñā.
12 so all three MSS.
13 Ck Cs -khelā, Cv -kheḷā corrected to -kheḷa.
14 Ck vipphalapantiyo.
15 Cv apagatavattha.
16 Ck -sambandha-.
17 Cs Cv bhīyyo-.
18 Ck vippaṭividdhanānākunapa-.
19 Cv mahābhinikkhamaṇaṃ.

[page 062]
62 Bodhisatto mahābhinikkhamanaṃ nikkhamitukāmo.
Ummāre sīsaṃ katvā nipanno Channo "ahaṃ ayyaputta Channo" ti
āha. "Ahaṃ ajja mahābhinikkhamanaṃ1 nikkhamitukāmo, ekaṃ me
assaṃ kappehīti". So "sādhu devā" 'ti assabhaṇḍakaṃ gahetvā assa-
sālaṃ gantvā gandhatelapadīpesu jalantesu sumanapaṭṭavitānassa2
heṭṭhā ramaṇīye bhūmibhāge ṭhitaṃ Kanthakaṃ assarājānaṃ disvā
"ajja mayā imam eva kappetuṃ vaṭṭatīti3" Kanthakaṃ kappesi. So
kappiyamāno va aññāsi4: "ayaṃ kappanā atigāḷhā, aññesu divasesu
uyyānakīḷādigamane kappanā viya na hoti, mayhaṃ ayyaputto ajja
mahābhinikkhamanaṃ5 nikkhamitukāmo bhavissatīti", tato tuṭṭhamānaso
mahāhasitaṃ hasi6. So saddo sakalanagaraṃ pattharitvā gaccheyya.
Devatā pana taṃ saddaṃ nirumhitvā7 na kassaci sotuṃ adaṃsu.
Bodhisatto pi kho Channaṃ pesetvā va "puttaṃ tāva passissāmīti"
cintetvā nisinnapallaṃkato vuṭṭhāya Rāhulamātāya vasanaṭṭhānaṃ
gantvā gabbhadvāraṃ vivari. Tasmiṃ khaṇe antogabbhe gandhatelap-
padīpo jhāyati. Rāhulamātā sumanamallikādīnaṃ pupphānaṃ ammaṇa-
mattena abhippakiṇṇasayane puttassa matthake hatthaṃ ṭhapetvā
niddāyati. Bodhisatto ummāre pādaṃ ṭhapetvā ṭhitako va oloketvā
"sac'; āhaṃ deviyā hatthaṃ apanetvā mama puttaṃ gaṇhissāmi devī
pabujjhissatīti9, evaṃ me gamanantarāyo bhavissatīti, Buddho hutvā va
āgantvā passissāmīti pāsādatato otari. Yaṃ pana Jātakaṭ-
ṭhakathāya "tadā sattāhajāto Rāhulakumāro hotīti vuttaṃ taṃ
sesaṭṭhakathāsu10 n'; atthi. Tasmā idam eva gahetabbaṃ. Evaṃ
Bodhisatto pāsādatalā otaritvā assasamīpaṃ gantvā evam āha: "tāta
Kanthaka, tvaṃ ajja ekarattiṃ maṃ11 tāraya12, ahaṃ taṃ nissāya
Buddho hutvā sadevakaṃ lokaṃ tāressāmīti", tato ullaṃghitvā
Kanthakassa piṭṭhiṃ abhirūhi13. Kanthako gīvato14 paṭṭhāya āyāmena
aṭṭhārasahattho hoti tadanucchavikena ubbedhena samannāgato thāma-
javasampanno sabbaseto {dhotasaṃkhasadiso}. So sace haseyya15
pādasaddaṃ kareyya vā16 saddo sakalanagaraṃ avatthareyya, tasmā
devatā attano ānubhāvena tassa yathā na koci suṇāti evaṃ hasitaṃ-
saddaṃ sannirumbhitvā17 akkamaṇākkamaṇapadavāre18 hatthatalāni
upanāmesuṃ. Bodhisatto assavarassa piṭṭhivaramajjhagato19 Channaṃ

--------------------------------------------------------------------------
1 Cv mahābhinikkhamaṇaṃ.
2 Cs -paddha-.
3 Cs vaddhatītī.
4 Ck Cs aṃñāsi.
5 Cv mahābhinikkhamaṇaṃ.
6 Cv mahāhesitaṃ hesi, Cs mahāhasitaṃ haṃsito corrected to -haṃsi.
7 Ck Cv nirumbhitvā.
8 Ck padaṃ.
9 Cv pabujjhisāti.
10 Ck sesakaṭṭhakathāsu.
11 Cs man.
12 Ck tārāya, Cv tārāya corrected to tāraya.
13 Ck Cs abhiruhi.
14 so all three MSS.
15 Ck hasseyya, Cv heseyya.
16 Ck Cv omit vā.
17 so all three MSS.
18 Ck akkamanākkamana-, Cs akkamaṇākkamana-.
19 Ck piṭṭhidvāramajjhagato, Cv piṭṭhimajjhagato.

[page 063]
Channo. Kanthako. Māro. 63
assassa vāladhiṃ gāhāpetvā aḍḍharattasamaye mahādvārasamīpaṃ patto.
Tadā pana rājā "evaṃ Bodhisatto yāya kāyaci velāya nagaradvāraṃ
vivaritvā nikkhamituṃ na sakkhissatīti" dvīsu dvārakavāṭesu ekekaṃ1
purisasahassena vivaritabbaṃ kārāpesi. Bodhisatto thāmabalasampanno
hatthigaṇanāya koṭisahassahatthīnaṃ balaṃ dhāreti purisagaṇanāya
dasapurisakoṭisahassassa2. So cintesi: "sace dvāraṃ na avāpurīyati
ajja Kanthakassa piṭṭhe nisinno va vāladhiṃ gahetvā ṭhitena Channena
saddhiṃ yeva Kanthakaṃ ūrūhi3 nippīḷetvā4 aṭṭhārasahatthubbedhaṃ
pākāraṃ uppatitvā atikkamissāmīti". Channo cintesi: "sace dvāraṃ
na vivarīyati ahaṃ ayyaputtaṃ khandhe nisīdāpetvā {Kanthakaṃ} dak-
khiṇahatthena kucchiyaṃ parikkhipanto upakacchantare katvā pākāraṃ
uppatitvā atikkamissāmīti". Kanthako pi cintesi: "sace dvāraṃ na
vivarīyati ahaṃ attano sāmikaṃ piṭṭhiyaṃ yathānisinnam eva Channena
vāladhiṃ gahetvā ṭhitena saddhiṃ yeva ukkhipitvā pākāraṃ uppatitvā
atikkamissāmīti". Sace dvāraṃ na avāpurīyittha yathācintitam eva
tīsu janesu aññataro5 sampādeyya. Dvāre adhivatthā devatā pana
dvāraṃ vivari. Tasmiṃ yeva khaṇe Māro "Bodhisattaṃ nivattessāmīti"
āgantvā ākāse ṭhito āha: "mārisa mā nikkhami, ito te sattame divase
cakkaratanaṃ pātubhavissati, dvisahassaparittadīpaparivārānaṃ catunnaṃ
mahādīpānaṃ rajjaṃ kāressasi, nivatta mārisā" 'ti āha. "Ko si tvan"
ti. "Ahaṃ Vasavattīti", "Māra jānām'; ahaṃ mayhaṃ cakkaratana-
pātubhāvaṃ, anatthiko 'haṃ rajjena, dasasahassilokadhātuṃ6 unnādetvā
Buddho bhavissāmīti" āha. Māro "ito dāni te paṭṭhāya kāmavitakkaṃ
vā vyāpādavitakkaṃ vā vihiṃsāvitakkaṃ vā cintitakāle jānissāmīti"
otārāpekho chāyā viya anapagacchanto7 anubandhi. Bodhisatto pi
hatthagataṃ cakkavattirajjaṃ kheḷapiṇḍaṃ8 viya anapekho chaḍḍetvā9
mahantena sakkārena nagarā nikkhamitvā āsāḷhipuṇṇamāya uttarāsāḷ-
hanakkhatte11 vattamāne nikkhamitvā ca puna nagaraṃ apaloketukāmo
jāto, evañ ca pan'; assa citte uppannamatte yeva "Mahāpurisa na
tayā nivattitvā olokanakammaṃ katan" ti vadamānā viya mahāpaṭhavī12
kulālacakkaṃ viya chijjitvā parivatti. Bodhisatto nagarābhimukho
ṭhatvā nagaraṃ oloketvā tasmiṃ puthavippadese13 Kanthakanivatta-
nacetiyaṭṭhānaṃ dassetvā gantabbamaggābhimukhaṃ14 Kanthakaṃ

--------------------------------------------------------------------------
1 Ck Cv ekeka.
2 Cv dasapurisakoṭisahassānaṃ, Cs koṭisahassassa leaving out dasapurisa.
3 Cs ūruhi.
4 Ck Cs nippīletvā.
5 Ck Cs aṃñataro.
6 Cs Cv dasasahassī-.
7 Ck Cs anupagacchanto.
8 Ck Cs khela-.
9 Ck chaḍḍhetvā.
10 Ck āsālhi-, Cs asāḷhi-.
11 Ck uttarasālhanakkhattena, Cv uttarasāḷhanakkhatte.
12 Ck Cv mahāpaṭhavi.
13 Ck pathavi-.
14 Cs gantabbaṃ maggābhimukhaṃ, Cv gantabbamaggābhimukho.

[page 064]
64 Anomā nāma nadī.
katvā pāyāsi mahantena sakkārena uḷārena sirisobhaggena. Tadā kir'
assa devatā purato saṭṭhiṃ ukkāsahassāni dhārayiṃsu pacchato saṭ-
ṭhiṃ dakkhimapassato saṭṭhiṃ vāmapassato saṭṭhiṃ. Aparā devatā
cakkavāḷamukhavaṭṭiyaṃ1 aparimāṇā ukkā dhārayiṃsu, aparā devatā
ca nāgasupaṇṇādayo2 ca dibbehi gandhehi mālehi cuṇṇehi dhūpehi
pūjayamānā gacchanti, pāricchattakapupphehi c'; eva ghanamegha-
vuṭṭhikāle dhārāhi viya nabhaṃ nirantaraṃ ahosi. Dibbāni saṅgītāni3
pavattanti, samantato aṭṭhaturiyāni saṭṭhituriyānīti aṭṭhasaṭṭhituriyasata-
sahassāni pavajjayiṃsu, samuddakucchiyaṃ meghatthanitakālo viya
Yugandharakucchiyaṃ sāgaranigghosakālo viya vattati. Iminā siriso-
bhaggena gacchanto Bodhisatto ekaratten'; eva tīṇi4 rajjāni atikkamma
tiṃsayojanamatthake Anomānāmanadītīraṃ pāpuṇi. "Kiṃ pana asso
tatoparaṃ gantuṃ na sakkotīti. Nona sakkoti, so hi ekacak-
kavāḷagabbhaṃ5 nābhiyā6 ṭhitacakkassa nemivaṭṭiṃ maddanto viya
antantena7 caritvā pure pātarāsam eva āgantvā attano sampāditaṃ
bhattaṃ bhuñjituṃ samattho. Tadā pana devatānāgasupaṇṇādīhi
ākāse ṭhatvā ossaṭṭhehi gandhamālādīhi yāva ūruppadesā sañchannaṃ
sarīraṃ ākaḍḍhitvā gandhamālājaṭaṃ8 chindantassa atipapañco ahosi,
tasmā tiṃsayojanamattam eva agamāsi. Atha Bodhisatto nadītīre
ṭhatvā Channaṃ pucchi: "kin nāma ayaṃ9 nadīti. "Anomā nāma
devā" 'ti. "Amhākam pi pabbajjā anomā nāma bhavissatīti" paṇhiyā
ghaṭṭento assassa saññaṃ10 adāsi. Asso uppatitvā aṭṭhausabhavit-
thārāya nadiyā pārimatīre aṭṭhāsi. Bodhisatto assapiṭṭhito oruyha
rajatapaṭṭasadise11 vālukāpuline12 ṭhatvā Channaṃ āmantesi: "samma
Channa, tvaṃ mayhaṃ ābharaṇāni c'; eva Kanthakañ ca ādāya gaccha,
ahaṃ pabbajissāmīti". "Aham pi deva pabbajissāmīti". Bodhisatto
"na labbhā tayā pabbajituṃ, gaccha tvan" ti tikkhattuṃ paṭibāhitvā
ābharaṇāni c'; eva Kanthakañ ca paṭicchāpetvā13 cintesi: "ime mayhaṃ
kesā samaṇasāruppā na hontīti, añño Bodhisattassa kese chindituṃ
yuttarūpo n'; atthi, tato sayam eva khaggena chindissāmīti" dakkhiṇa-
hatthena asiṃ gaṇhitvā vāmahatthena moliyā saddhiṃ cūḷaṃ14 gahetvā
chindi. Kesā dvaṅgulamattā15 hutvā dakkhiṇato āvattamānā sīsaṃ
allīyiṃsu, tesaṃ yāvajīvaṃ tad eva pamāṇaṃ ahosi, massuñ ca16
tadanurūpaṃ ahosi. Puna kesamassuohāraṇakiccaṃ nāma nāhosi17.
--------------------------------------------------------------------------
1 Cs -vaḍḍhiyaṃ.
2 Cv nāgā-.
3 Cv saṃgītāni.
4 Cs tīni.
5 Cs cakkavāla-.
6 Cs nābhi.
7 Cs attantena.
8 Cs gandhamāla-.
9 Ck ayan.
10 Cs saṃñaṃ.
11 Cs rajapaddha-.
12 Cs Cv -puḷine.
13 Ck paṭicchādetvā.
14 Ck Cv cūlaṃ.
15 Cv dvaṃgula-.
16 Ck massuṃ ca, Cv massu ca.
17 Ck na hosi, Cv na hosi corrected to nāhosi.

[page 065]
Cūḷāmaṇiveṭhanaṃ. Samaṇaparikkhārā. Kanthako. 65
Bodhisatto saha molinā cūḷaṃ1 gahetvā "sac'; āhaṃ Buddho bhavissāmi
ākāse tiṭṭhatu, no ce bhūmiyaṃ patatū" 'ti antalikkhe khipi, taṃ2
cūḷāmaṇiveṭhanaṃ3 yojanappamāṇaṃ ṭhānaṃ gantvā ākāse aṭṭhāsi.
Sakko devarājā dibbacakkhunā oloketvā yojaniyaratanacaṃgoṭakena4
sampaṭicchitvā Tāvatiṃsabhavane Cūḷāmaṇicetiyan nāma patiṭṭhāpesi5:
  JaNi_272:  "Chetvāna moliṃ varagandhavāsitaṃ
               vehāsayaṃ ukkhipi aggapuggalo,
               sahassanetto sirasā paṭiggahī6
               suvaṇṇacaṃgoṭavarena Vāsavo" ti.

Puna Bodhisatto cintesi: "imāni kāsikavatthāni mayhaṃ na sama-
ṇasāruppānīti". Ath'; assa Kassapabuddhakāle purāṇasahāyako7
Ghaṭīkāro8 Mahābrahmā ekaṃ Buddhantaraṃ jaraṃ appattena mitta-
bhāvena cintesi: "ajja me sahāyako mahābhinikkhamanaṃ9 nikkhanto,
samaṇaparikkhāram assa gahetvā gacchissāmīti".
  JaNi_273:  "Ticīvarañ ca patto ca
               vāsi sūciñ ca bandhanaṃ
               parissāvanena, aṭṭh'; ete
               yuttayogassa bhikkhuno" ti

ime aṭṭha samaṇaparikkhāre āharitvā adāsi. Bodhisatto arahaddhajaṃ
nivāsetvā uttamapabbajjāvesaṃ gaṇhitvā "Channa mama vacanena
mātāpitunnaṃ ārogyaṃ vadehīti" uyyojesi. Channo Bodhisattaṃ
vanditvā padakkhiṇaṃ katvā pakkāmi. Kanthako pana channena
saddhiṃ mantayamānassa Bodhisattassa vacanaṃ suṇanto ṭhatvā
"n'; atth'; idāni mayhaṃ puna sāmino dassanan" ti cakkhupathaṃ
vijahanto sokaṃ10 adhivāsetuṃ asakkonto hadayena phalitena kālaṃ
katvā Tāvatiṃsabhavane Kanthako nāma devaputto hutvā nibbatti.
Channassa paṭhamaṃ eko va soko ahosi, Kanthakassa pana kāla-
kiriyāya11 dutiyena sokena pīḷito12 rodanto paridevanto nagaraṃ
agamāsi. Bodhisatto pi pabbajitvā -- tasmiṃ yeva padese Anūpiyaṃ13
nāma ambavanaṃ atthi, tattha sattāhaṃ pabbajjāsukhena vītināmetvā --

--------------------------------------------------------------------------
1 Ck cūlaṃ.
2 Ck naṃ.
3 Ck Cs cūlā-.
4 so all three MSS.
5 Ck patiṭṭhapesi.
6 Cs paṭiggahi.
7 Ck -sahāyo.
8 Cs ghaṭikāro, Cv ghaṭīkāra.
9 Cs Cv -nikkhamaṇaṃ.
10 Ck Cv sotaṃ.
11 Cv kālakiriyā.
12 Ck Cs pīlito.
13 all three MSS. anupiyaṃ.

[page 066]
66 Bodhisatto pabbajitvā Rājagahaṃ pāvisi.
ekadivasen'; eva tiṃsayojanamaggaṃ padasā gantvā Rājagahaṃ1
pāvisi, pavisitvā sapadānaṃ piṇḍāya cari. Sakalanagaraṃ Bodhisattassa
rūpadassanena Dhanapālakena paviṭṭha-Rājagahaṃ viya Asurindena
paviṭṭha-Devanagaraṃ viya ca saṃkhobhaṃ agamāsi. Rājapurisā
gantvā "deva, evarūpo nāma satto nagare piṇḍāya carati, ‘devo vā
manusso vā nāgo vā supaṇṇo vā ko nām'; eso2'; ti na jānāmā" 'ti
ārocesuṃ. Rājā pāsādatale ṭhatvā Mahāpurisaṃ disvā acchariyabbhuto
jāto purise āṇāpesi: "gacchatha bhaṇe vīmaṃsatha, sace amanusso
bhavissati nagarā nikkhamitvā antaradhāyissati, sace devatā bhavissati
ākāsena gacchissati, sace nāgo bhavissati paṭhaviyaṃ nimujjitvā
gamissati, sace manusso bhavissati yathāladdhaṃ bhikkhaṃ pari-
bhuñjissatīti. Mahāpuriso pi kho missakabhattaṃ saṃharitvā "alaṃ
me3 ettakaṃ yāpanāyā" 'ti ñatvā paviṭṭhadvāren'; eva nagarā
nikkhamitvā Paṇḍavapabbatachāyāya puratthābhimukho nisīditvā āhāraṃ
paribhuñjituṃ āraddho. Ath'; assa antāni parivattitvā mukhena
nikkhamanākārappattāni ahesuṃ. Tato tena attabhāvena evarūpassa
āhārassa cakkhunāpi adiṭṭhapubbatāya tena paṭikkūlāhārena aṭṭiya-
māno4 evaṃ attanā va attānaṃ ovadi: "Siddhattha tvaṃ sulabhānna-
pānakule tivassikagandhasālibhojanaṃ nānaggarasehi bhuñjanaṭṭhāne
nibbattivāpi ekaṃ paṃsukūlikaṃ5 disvā ‘kadā nu kho aham pi evarūpo
hutvā piṇḍāya caritvā bhuñjissāmi, bhavissati6 nu kho me so kālo'; ti
cintetvā nikkhanto, idāni kiṃ nām'; etaṃ karosīti. Evaṃ attanā va
attānaṃ ovaditvā nibbikāro hutvā āhāraṃ paribhuñji. Rājapurisā taṃ
pavattiṃ disvā gantvā rañño ārocesuṃ. Rājā dūtavacanaṃ sutvā
vegena nagarā nikkhamitvā Bodhisattassa santikaṃ gantvā iriyāpathasmiṃ
yeva pasīditvā Bodhisattassa sabbaṃ issariyaṃ niyyādesi. Bodhisatto
"mayhaṃ mahārāja vatthukāmehi vā kilesakāmehi vā attho n'; atthi,
ahaṃ paramābhisambodhiṃ patthayanto nikkhanto" ti. Rājā anekappa-
kāraṃ yācanto pi tassa cittaṃ alabhitvā "addhā tvaṃ Buddho bhavissasi,
Buddhabhūtena pana te paṭhamaṃ mama vijitaṃ āgantabban" ti.
Ayam ettha saṃkhepo, vitthāro pana "pabbajjaṃ kittayissāmi yathā
pabbaji cakkhumā ti imaṃ Pabbajjāsuttaṃ saddhiṃ Aṭṭhakathāya7
oloketvā veditabbo. Bodhisatto pi rañño paṭiññaṃ8 datvā anupubbena
cārikaṃ caramāno Āḷārañ ca Kālāmaṃ Uddakañ ca Rāmaputtaṃ upa-
saṃkamitvā samāpattiyo nibbattetvā "nāyaṃ maggo bodhiyā ti tam

--------------------------------------------------------------------------
1 Cs Cv rājagaham.
2 Cs konāmoso.
3 Ck ce.
4 Cs addhiyamāno.
5 Cs Cv paṃsukulikaṃ.
6 Ck bhavissasīti, Cs Cv bhavissasi.
7 Ck aṭṭhakathāyaṃ, Cs aṭṭhakathāyaṃ corrected to -kathāya.
8 Cs raṃño paṭiṃṅaṃ.

[page 067]
Dukkarakārikā. Pañcavaggiyā bhikkhū. 67
pi samāpattibhāvanaṃ analaṃkaritvā sadevakassa lokassa attano thā-
maviriyasandassanatthaṃ mahāpadhānaṃ padahitukāmo Uruvelaṃ gantvā
"ramaṇīyo1 vatāyaṃ bhūmibhāgo ti tatth'; eva vāsaṃ upagantvā
mahāpadhānaṃ padahi. Te pi Koṇḍañña-pamukhā pañca pabbajitā
gāmanigamarājadhānīsu2 bhikkhāya carantā tattha Bodhisattaṃ sampā-
puniṃsu. Atha naṃ chabbassāni mahāpadhānaṃ padahantaṃ "idāni
Buddho bhavissati idāni Buddho bhavissatīti" pariveṇasammajjanādikāya3
vattapaṭivattāya upaṭṭhahamānā santikāvacarā c'; assa4 ahesuṃ. Bo-
dhisatto pi kho "koṭippattaṃ5 dukkarakārikaṃ karissāmīti"
ekatilataṇḍulādīhi pi vītināmesi, sabbaso pi āhārūpacchedaṃ akāsi,
devatāpi lomakūpehi ojaṃ upasaṃharamānā paṭikkhipi6. Ath'; assa
tāya nirāhāratāya paramakasimānappattakāyassa7 suvaṇṇavaṇṇo kāyo
kāḷavaṇṇo8 ahosi, dvattiṃsa Mahāpurisalakkhaṇāni9 paṭicchannāni
ahesuṃ. App-ekadā appāṇakaṃ10 jhānaṃ jhāyanto mahāvedanāhi
abhitunno visaññībhūto11 caṃkamanakoṭiyaṃ patati12. Atha naṃ
ekaccā devatā "kālakato samaṇo Gotamo" ti vadanti, ekaccā "vihāro
v'; eso arahatan" ti āhaṃsu. Tattha yāsaṃ "kālakato" ti ahosi tā
gantvā Suddhodanamahārājassa ārocesum: "tumhākaṃ putto kālakato"
ti. "Mama putto Buddho hutvā kālakato ahutvā13" ti. "Buddho
bhavituṃ nāsakkhi, padhānabhūmiyaṃ yeva patitvā kālakato" ti.
Idaṃ sutvā rājā "nāhaṃ saddahāmi, mama puttassa bodhiṃ appatvā
kālakiriyā nāma n'; atthīti" paṭikkhipati14. "Kasmā pana rājā na
saddahatīti, Kāḷadevalatāpasassa vandāpanadivase jamburukkhamūle ca
pāṭihāriyānaṃ diṭṭhattā. Puna Bodhisatte15 saññaṃ16 paṭilabhitvā
uṭṭhite tā devatā āgantvā "ārogo17 te mahārāja putto" ti ārocenti.
Rājā "jānām'; ahaṃ puttassa amaraṇabhāvan" ti vadeti. Mahāsattassa
chabbassāni dukkarakāriyaṃ karontassa ākāse gaṇṭhikaraṇakālo viya
ahosi. So "ayaṃ dukkarakārikā nāma bodhāya maggo na hotīti18"
oḷārikaṃ19 āhāraṃ āhāretuṃ gāmanigamesu piṇḍāya caritvā āhāraṃ
āhari. Ath'; assa dvattiṃsa Mahāpurisalakkhaṇāni pākatikāni ahesuṃ,
kāyo suvaṇṇavaṇṇo ahosi. Pañcavaggiyā bhikkhū "ayaṃ chabbassāni
dukkarakārikaṃ karonto pi sabbaññutaṃ paṭivijjhituṃ nāsakkhi, idāni

--------------------------------------------------------------------------
1 Cs ramanīyo.
2 Ck Cv -dhānisu.
3 Ck Cs parivena.
4 Ck Cs cassā.
5 Cs koṭipattaṃ.
6 Cv parikkhipi.
7 Cs -kīsimāna-, Ck Cv -kasīmā-.
8 Ck Cv kālavaṇṇo.
9 Ck -lakkhanāni.
10 Ck Cs appānakaṃ.
11 Ck Cs visaṃñī-.
12 Cs omits this word, Ck patti.
13 so all three MSS.; add vā?
14 Ck paṭikkhipīti.
15 Ck Cs bodhisatto.
16 Ck Cs saṃñaṃ.
17 Ck ārogyo, Cs arogo.
18 Cv hoti.
19 Ck Cv olārikaṃ, Cs olārikaṃ corrected to oḷārikaṃ.

[page 068]
68 Sujātā.
gāmādisu1 piṇḍāya caritvā oḷārikaṃ2 āhāraṃ āhariyamāno kiṃ
sakkhissati, bāhuliko esa padhānavibbhanto, sīsaṃ nahāyitukāmassa3
ussāvabindutakkaṇaṃ viya amhākaṃ etassa santikā visesatakkaṇaṃ4,
kiṃ no iminā" ti Mahāpurisaṃ pahāya attano attano pattacīvaraṃ
gahetvā aṭṭhārasayojanamaggaṃ gantvā5 Isipatanaṃ pavisiṃsu. Tena
kho pana samayena Uruvelāyaṃ Senāninigame6 Senānikuṭimbikassa gehe
nibbattā Sujātā7 nāma dārikā vayappattā ekasmiṃ nigrodharukkhe
patthanaṃ akāsi: "sace samajātikaṃ kulagharaṃ gantvā paṭhamagabbhe
puttaṃ labhissāmi anusaṃvaccharaṃ te satasahassapariccāgena balikam-
maṃ karissāmīti". Tassā sā patthanā samijjhi. Sā Mahāsattassa
dukkarakārikaṃ karontassa chaṭṭhe vasse paripuṇṇe8 Visākhapuṇṇamāya
balikammaṃ9 kātukāmā hutvā puretaraṃ dhenusahassaṃ Laṭṭhimadhu-
kavane carāpetvā tāsaṃ khīraṃ pañca dhenusatāni pāyetvā tāsaṃ
khīraṃ aḍḍhatiyānīti evaṃ yāva soḷasannaṃ dhenūnaṃ khīraṃ aṭṭha
dhenuyo pivanti tāva khīrassa bahalatañ ca madhuratañ ca ojavantatañ10
ca. patthayamānā khīraparivattanaṃ nāma akāsi. Sā Visākhapuṇ-
ṇamadivase pāto va "balikammaṃ karissāmīti" rattiyā paccūsasamayaṃ
paccuṭṭhāya tā aṭṭha dhenuyo duhāpesi. Vacchakā dhenūnaṃ thana-
mūlaṃ nāgamaṃsu. Thanamūle pana navabhājanesu11 upanītamattesu
attano dhammatāya khīradhārā pavattiṃsu. Taṃ acchariyaṃ disvā
Sujātā sahatthen'; eva khīraṃ gahetvā navabhājane pakkhipitvā sahat-
then'; eva aggiṃ katvā pacituṃ ārabhi12. Tasmiṃ pāyāse paccamāne
mahantamahantā bubbulā uṭṭhahitvā13 dakkhiṇāvattā hutvā sañcaranti,
ekaphusitam pi bahi na patati14, uddhanato appamattako pi dhūmo
na uṭṭhahati. Tasmiṃ samaye cattāro lokapālā āgantvā uddhane
ārakkhaṃ gaṇhiṃsu. Mahābrahmā chattaṃ dhāresi. Sakko alātāni15
samānento aggiṃ jālesi. Devatā dvisahassadīpaparivāresu catusu
mahādīpesu devānañ16 ca manussānañ ca upakappanaojaṃ attano
devānubhāvena daṇḍakabaddhaṃ makhupaṭalaṃ pīḷetvā17 madhuṃ
gaṇhamānā viya saṃharitvā tattha pakkhipiṃsu. Aññesu18 hi19 kālesu
devatā kabaḷe kabaḷe ojaṃ pakkhipanti, sambodhidivase ca pana
parinibbānadivase ca ukkhaliyaṃ yeva pakkhipanti. Sujātā ekadivasen'

--------------------------------------------------------------------------
1 Cv gāmanigamādisu.
2 Ck Cv olārikaṃ.
3 Cs nabbāyitukāmossa.
4 Ck Cs -takkanaṃ.
5 Cs gaṃtvā.
6 Ck -nigamo, Cv -nigamā.
7 Ck Sujā.
8 Cs Cv paripuṇṇa.
9 Cv parikammaṃ.
10 Ck ovachantañ, Cs ojavantañ, Cv ovajantatañ corrected to
ojavantatañ.
11 Ck Cv -bhājane.
12 Cs ārabhī.
13 Cv vuṭṭhahitvā.
14 Ck patti, Cs pattī.
15 Cs ālātāni.
16 Cs devatānañ.
17 Ck piletvā, Cs pīletvā.
18 Cs aṃñesu.
19 Ck omits hi.

[page 069]
Bodhisatto rukkhamūle nisinno. 69
eva tattha attano pākaṭāni anekāni acchariyāni disvā Puṇṇadāsiṃ
āmantesi: "amma Puṇṇe ajja amhākaṃ devatā ativiya pasannā, mayā
ettake kāle evarūpaṃ acchariyaṃ nāma na diṭṭhapubbaṃ1, vegena
gantvā devaṭṭhānaṃ paṭijaggāhīti". Sā "sādhu ayye" ti tassā vacanaṃ
sampaṭicchitvā turitaturitā rukkhamūlaṃ agamāsi. Bodhisatto pi kho
tasmiṃ rattibhāge pañca mahāsupine disvā parigaṇhanto "nissaṃ-
sayenāhaṃ Buddho ajja bhavissāmīti" katasanniṭṭhāno tassā rattiyā
accayena katasarīrapaṭijaggano bhikkhācārakālaṃ āgamayamāno pāto
va āgantvā tasmiṃ rukkhamūle nisīdi attano pabhāya sakalarukkhaṃ2
obhāsayamāno. Atha kho sā Puṇṇā āgantvā addasa Bodhisattaṃ
rukkhamūle pācīnalokadhātuṃ olokayamānaṃ nisinnaṃ, sarīrato c'; assa
nikkhantāhi pabhāhi sakalarukkhaṃ suvaṇṇavaṇṇaṃ disvā tassā etad
ahosi: "ajja amhākaṃ devatā rukkhato oruyha sahatthen'; eva
balikammaṃ paṭicchituṃ nisinnā, maññe3" ti ubbegapattā hutvā vegena
gantvā Sujātāya etam atthaṃ ārocesi4. Sujātā tassā vacanaṃ sutvā
tuṭṭhamānasā hutvā "ajja dāni paṭṭhāya mama jeṭṭhadhītuṭṭhāne
tiṭṭhāhīti" dhītu anucchavikaṃ sabbālaṃkāraṃ adāsi. Yasmā pana
Buddhabhāvaṃ pāpuṇanadivase satasahassagghanikaṃ5 suvaṇṇapātiṃ
laddhuṃ vaṭṭati6 tasmā sā "suvaṇṇapātiyaṃ pāyāsaṃ pakkhipissāmīti"
cittaṃ uppādetvā satasahassagghanikaṃ7 suvaṇṇapātiṃ nīharāpetvā
tattha pāyāsaṃ pakkhipitukāmā pakkabhājanaṃ āvajjesi. Sabbo pāyāso
padumapattā udakaṃ viya vinivaṭṭitvā8 pātiyaṃ patiṭṭhāsi, ekapāti-
pūramatto va ahosi. Sā taṃ pātiṃ aññāya suvaṇṇapātiyā paṭikujjetvā9
vasanena veṭhetvā sabbālaṃkārehi attabhāvaṃ alaṃkaritvā taṃ pātiṃ
attano sīse ṭhapetvā mahantena ānubhāvena nigrodhamūlaṃ gantvā
Bodhisattaṃ oloketvā balavasomanassajātā rukkhadevatā ti saññāya10
diṭṭhaṭṭhānato paṭṭhāya onatonatā11 gantvā sīsato thālaṃ otāretvā
vivaritvā suvaṇṇabhiṃkārena gandhapupphavāsitaṃ udakaṃ gahetvā
Bodhisattaṃ upagantvā aṭṭhāsi. Ghaṭīkāramahābrahmunā dinnamattikā-
patto ettakaṃ addhānaṃ Bodhisattaṃ avijahitvā tasmiṃ khaṇe
adassanaṃ gato. Bodhisatto pattaṃ apassanto dakkhiṇahatthaṃ
pasāretvā udakaṃ sampaṭicchi. Sujātā sah'; eva pātiyā pāyāsaṃ
Mahāpurisassa hatthe ṭhapesi. Mahāpuriso Sujātaṃ olokesi. Sā
ākāraṃ sallakkhetvā "ayya mayā tumhākaṃ pariccattaṃ gaṇhitvā
yathāruciṃ gacchathā" 'ti vanditvā "yathā mayhaṃ manoratho

--------------------------------------------------------------------------
1 Ck Cs diṭṭhapubbā.
2 Cs Cv sakalaṃ rukkhaṃ.
3 Cs maṃñe.
4 Cs ārocesī.
5 Cs -gghanikā.
6 Cs vaddhati.
7 so all three MSS.
8 Cs vinivaddhitvā.
9 Ck paṭikucchitvā.
10 Ck Cs saṃñāya.
11 Ck oṇato, Cs onatoṇatā.

[page 070]
70 Bodhisattassa pātī paṭisotaṃ gacchati. Sotthiyo nāma tiṇahārako.
nipphanno1 evaṃ tumhākaṃ pi nippajjatū" 'ti vatvā satasahassag-
ghanikāya2 suvaṇṇapātiyā purāṇapaṇṇaṃ3 viya anapekkhā hutvā
pakkāmi. Bodhisatto pi kho nisinnaṭṭhānā uṭṭhāya rukkhaṃ padak-
khiṇaṃ4 katvā pātiṃ ādāya Nerañjarāya tīraṃ gantvā anekesam5
Bodhisattasahassānaṃ abhisambujjhanadivase otaritvā -- nahānaṭṭhānaṃ
Suppatiṭṭhitatitthaṃ nāma atthi, tassa6 tīre pātiṃ ṭhapetvā otaritvā --
nahātvā anekabuddhasatasahassānaṃ nivāsanaṃ arahaddhajaṃ nivāsetvā
puratthābhimukho nisīditvā ekaṭṭhitālapakkappamāṇe7 ekūnapañ-
ñāsa8 piṇḍe katvā sabbaṃ appodakaṃ madhupāyāsaṃ paribhuñji. So
eva hi 'ssa Buddhabhūtassa sattasattāhaṃ bodhimaṇḍe vasantassa
ekūnapaññāsa9 divasāni āhāro ahosi, ettakaṃ kālaṃ n'; eva añño āhāro
atthi na nahānaṃ na mukhadhovanaṃ na sarīravalañjo10, jhānasukhena
maggasukhena phalasukhen'; eva vītināmesi. Taṃ pana pāyasaṃ
bhuñjitvā suvaṇṇapātiṃ gahetvā "sac'; āhaṃ ajja Buddho bhavituṃ
sakkhissāmi ayaṃ pāti2 paṭisotaṃ gacchatu, no ce sakkhissāmi anu-
sotaṃ gacchatū" 'ti vatvā pakkhipi. Sā sotaṃ chindamānā nadīmajjhaṃ
gantvā majjhamajjhaṭṭhānen'; eva javasampanno asso viya asītihattha-
mattaṭṭhānaṃ paṭisotaṃ gantvā ekasmiṃ āvatte nimujjitvā Kālanāgarāja-
bhavanaṃ gantvā tiṇṇaṃ Buddhānaṃ paribhogapātiyo kili kilīti11
rāvaṃ kārayamānā paharitvā tāsaṃ sabbaheṭṭhimā hutvā aṭṭhāsi,
Kālo nāgarājā taṃ saddaṃ sutvā "hiyyo12 eko Buddho nibbatti,
puna ajja eko nibbatto" ti anekehi padasatehi13 thutiyo vadamāno
aṭṭhāsi. Tassa pana mahāpaṭhaviyā ekayojanatigāvutappamāṇaṃ
nabhaṃ pūretvā ārohanakālo ajja vā hiyyo vā ti sadiso ahosi. Bo-
dhisatto pi nadītīramhi supupphitasālavane divāvihāraṃ katvā sāyaṇ-
hasamaye pupphānaṃ vaṇṭato muñcanakāle devatāhi alaṃkatena
aṭṭhūsabhavitthārena14 maggena sīho va vijambhamāno bodhirukkhābhi-
mukho pāyāsi. Nāgayakkhasupaṇṇādayo dibbehi gandhapupphādīhi
pūjayiṃsu, dibbasaṃgītāni15 pavattayiṃsu, dasasahassīlokadhātu16
ekagandhā ekamālā ekasādhukārā ahosi. Tasmiṃ samaye Sotthiyo
nāma tiṇahārako17 tiṇaṃ ādāya paṭipathe āgacchanto Mahāpurisassa
ākāraṃ ñatvā aṭṭha tiṇamuṭṭhiyo adāsi. Bodhisatto tiṇaṃ gahetvā

--------------------------------------------------------------------------
1 Ck nippanno.
2 so all three MSS.
3 Ck Cs purāna-.
4 Ck Cs padakkhinaṃ.
5 Cv aneka.
6 Cs tassā.
7 Ck -ppamāṇo, Cs -ppamāno.
8 Ck -pannāsa, Cs Cv -paṇṇāsa.
9 Cs -paṃñāsa.
10 Cv -vaḷañjo.
11 Cs kiliti.
12 Cs bhiyyo, Cv bhīyyo corrected to hiyyo.
13 Cs padasantehi.
14 Cs -vitthārena corrected to -vitthāreṇa.
15 Cs -saṅgītāni.
16 Cs -dhātuṃ.
17 Ck tiṇakāreko, Cs tinahāraṃko.

[page 071]
Pallaṃko. Mārasenā. 71
bodhimaṇḍaṃ āruyha dakkhiṇadisābhāge uttarābhimukho aṭṭhāsi.
Tasmiṃ khaṇe dakkhiṇacakkavālaṃ1 osīditvā heṭṭhā avīcisampattaṃ
viya ahosi, uttaracakkavālaṃ2 ullaṃghitvā upari bhavaggappattaṃ viya
ahosi. Bodhisatto "idaṃ sambodhiṃ pāpuṇanaṭṭhānaṃ na bhavissati,
maññe3" ti padakkhiṇaṃ karonto pacchimadisābhāgaṃ gantvā purat-
thābhimukho aṭṭhāsi. Tato pacchimacakkavālaṃ4 osīditvā heṭṭhā avīci-
sampattaṃ viya ahosi, puratthimacakkavālaṃ4 ullaṃghitvā bhavaggap-
pattaṃ viya ahosi, ṭhitaṭhitaṭṭhāne kir'; assa nemivaṭṭapariyante
akkante nābhiyā patiṭṭhitamahāsakaṭacakkaṃ viya mahāpaṭhavī
onatunnatā5 ahosi. Bodhisatto "idam6 pi7 sambodhiṃ8 pāpuṇanaṭ-
ṭhānaṃ na bhavissati, maññe3" ti padakkhiṇaṃ karonto uttaradisābhāgaṃ
gantvā dakkhiṇābhimukho aṭṭhāsi. Tato uttaracakkavālaṃ4 osīditvā
heṭṭhā avīcisampattaṃ viya ahosi, dakkhiṇacakkavālaṃ4 ullaṃghitvā
bhavaggappattaṃ viya ahosi. Bodhisatto "idam pi sambodhipāpuṇanaṭ-
ṭhānaṃ9 na bhavissati, maññe3 ti padakkhiṇaṃ karonto puratthima-
disābhāgaṃ gantvā pacchimābhimukho aṭṭhāsi. Puratthimadisābhāge
pana sabbabuddhānaṃ pallaṃkaṭṭhānaṃ, taṃ n'; eva-cchambhati9 na
kampati. Mahāsatto "idaṃ sabbabuddhānaṃ avijahitācalaṭṭhānaṃ
kilesapañjaraviddhaṃsanaṭṭhānan" ti ñatvā tāni tiṇāni agge gahetvā
cālesi. Tāvad eva cuddasahattho pallaṃko ahosi. Tāni pi kho tiṇāni
tathārūpena saṇṭhānena saṇṭhahiṃsu yathārūpaṃ sukusalo pi cittakāro
vā potthakāro vā ālikhitum pi samattho n'; atthi. Bodhisatto bodhi-
khandhaṃ10 piṭṭhito katvā puratthimābhimukho daḷhamānaso hutvā
"kāmaṃ11 taco ca nahāru12 ca aṭṭhi13 ca avasussatu, upasussatu
sarīre maṃsalohitaṃ, na tv-eva sammāsambodhiṃ appatvā imaṃ
pallaṃkaṃ bhindissāmīti" asanisatasannipātenāpi abhejjarūpaṃ{14}
aparājitapallaṃkaṃ ābhujitvā nisīdi. Tasmiṃ samaye Māro devaputto
"Siddhatthakumāro mayhaṃ vasaṃ atikkamitukāmo, na dāni 'ssa
atikkamituṃ dassāmīti" Mārabalassa santikaṃ gantvā etam atthaṃ
ārocetvā Māraghosanaṃ nāma ghosāpetvā Mārabalaṃ ādāya nikkhami.
Sā Mārasenā Mārassa purato dvādasa yojanāni hoti, dakkhiṇato ca
vāmato ca dvādasa yojanāni, pacchato yāva cakkavālapariyantaṃ15
katvā ṭhitvā, uddhaṃ navayojanubbedhā, yassā unnadantiyā unnādasaddo

--------------------------------------------------------------------------
1 Cv -vāḷaṃ.
2 Cv -vāḷaṃ.
3 Cs maṃñe.
4 Cv -vāḷaṃ.
5 Ck Cs oṇatuṇṇatā.
6 Ck Cv idaṃ.
7 Ck Cv omit pi.
8 Cs sambodhi.
9 so all three MSS.
10 Cs bodhikandhaṃ, Ck bodhikhaṇḍaṃ.
11 Ck kayaṃ.
12 Ck nahārū.
13 Cs Cv aṭṭhī.
14 Ck Cs abhejjarūpa, Cv abhejjarūpa corrected to abhejjarūpaṃ.
15 Ck Cv cakkavāḷa.

[page 072]
72 Ekadevatāpi ṭhātuṃ samattho nāhosi.
yojanasahassato paṭṭhāya paṭhavīudrīyanasaddo1 viya sūyati. Atha
Māro devaputto diyaḍḍhayojanasatikaṃ2 Girimekhalaṃ3 nāma hatthiṃ
abhirūhitvā4 bāhusahassaṃ5 māpetvā nānāvudhāni aggahesi. Avasesāya6
pi Māraparisāya dve jānā ekasadisakaṃ āvudhaṃ na gaṇhiṃsu,
nānappakāravaṇṇā nānāppakāramukhā hutvā Mahāsattaṃ ajjhottha-
ramānā7 āgamiṃsu8. Dasasahassacakkavāle9 devatā pana Mahāsattassa
thutiyo vadamānā aṭṭhaṃsu. Sakko devarājā Vijayuttarasaṃkhaṃ
dhamamāno aṭṭhāsi, so kira saṃkho vīsaṃhatthasatiko hoti, sakiṃ
vātaṃ gāhāpetvā dhamanto10 cattāro māse saddaṃ karitvā nissaddo
hoti. Mahākālanāgarājā11 atirekapadasatena vaṇṇaṃ vadanto aṭṭhāsi.
Mahābrahmā setacchattaṃ dhārayamāno aṭṭhāsi. Mārabale12 pana
bodhimaṇḍaṃ upasaṃkamante upasaṃkamante tesaṃ eko pi ṭhātuṃ
nāsakkhi, sammukhasammukhaṭṭhānen'; eva13 palāyiṃsu. Kālo14
nāgarājā paṭhaviyaṃ nimujjitvā pañcayojanasatikaṃ Mañjerikanāga-
bhavanaṃ gantvā ubhohi hatthehi mukhaṃ pidahitvā nipanno. Sakko
Vijayuttarasaṃkhaṃ piṭṭhiyaṃ katvā cakkavālamukhavaṭṭiyaṃ15 aṭṭhāsi.
Mahābrahmā setacchattaṃ cakkavālakoṭiyam16 ṭhapetvā Brahmalokam
eva agamāsi. Ekadevatāpi ṭhātuṃ samattho nāhosi. Mahāpuriso
ekako va nisīdi. Māro pi attano parisaṃ āha: "tātā, Suddhodana-
puttena Siddhatthena sadiso añño puriso nāma n'; atthi, mayaṃ17
sammukhā yuddhaṃ dātuṃ na sakkhissāma, pacchābhāgena dassāmā"
'ti. Mahāpuriso pi tīṇi passāni oloketvā sabbadevatānaṃ palātattā18
suññā ti19 addasa. Puna uttarapassena Mārabalaṃ ajjhottharamānaṃ20
disvā "ayam ettako jano maṃ ekakaṃ sandhāya mahantaṃ vāyāmaṃ
parakkamaṃ karoti, imasmiṃ ṭhāne mayhaṃ mātāpitā vā bhātā vā añño vā
koci ñātako n'; atthi, imā pana dasa pāramiyo va mayhaṃ dīgharattaṃ
puṭṭhaparijanasadisā, tasmā pāramiyo va phalakaṃ katvā pāramisatthen'
eva paharitvā ayaṃ balakāyo mayā viddhaṃsetuṃ vaṭṭatīti21" dasa
pāramiyo āvajjamāno nisīdi. Atha Māro devaputto "eten'; eva
Siddhatthaṃ palāpessāmīti vātamaṇḍalaṃ samuṭṭhāpesi. Taṃ khaṇaṃ
yeva puratthimādibhedā vātā samuṭṭhahitvā22 aḍḍhayojanadviyojana-

--------------------------------------------------------------------------
1 Cs -udriyana-, Ck -udāyana-.
2 Ck -santikaṃ.
3 Ck -lā.
4 Ck abhiruhitvā.
5 Ck bāhusahassa.
6 Ck asesāya.
7 Cs Cv ajjhottaramānā.
8 Cv agamiṃsu.
9 Cv -cakkavāḷe.
10 Cs dhammāno.
11 Cs Cv mahākāḷa-.
12 Ck Cs mārabalaṃ.
13 Cs -thāneneva.
14 Cs kāḷo.
15 Cv cakkavāḷa-, Cs -mukhavaddhiyaṃ.
16 Ck Cv cakkavāḷa-.
17 Ck mayhaṃ.
18 Cv palātattā corrected to palāyitattā.
19 so all three MSS. instead of suññāni?
20 Cs Cv ajjhottaramānaṃ.
21 Cs vaddhatīti.
22 Cs samuṭṭhāhitvā, Cv samuṭṭhānā hutvā.

[page 073]
Nava vātavassapāsāṇapaharaṇaṅgārakukkuḷavālukakalalandhākāravuṭṭhī. 73
tiyojanappamāṇāni pabbatakūṭāni padāletvā vanagaccharukkādīni ummūle-
tvā samantā gāmanigame cuṇṇavicuṇṇaṃ1 kātuṃ samatthāpi Mahā-
purisassa puññatejena vihatānubhāvā Bodhisattaṃ patvā cīvarakaṇṇa-
mattam pi cāletuṃ nāsakkhiṃsu. Tato "udakena naṃ ajjhottharitvā
māressāmīti" mahāvassaṃ samuṭṭhāpesi, tassānubhāvena uparūpari
satapaṭalasahassapaṭalādibhedā valāhakā uṭṭhahitvā vassiṃsu, vuṭṭhidhārā-
vegena paṭhavi2 chiddā ahosi, vanarukkhādīnaṃ uparibhāgena mahāogho
āgantvā Mahāsattassa cīvare ussāvabinduṭṭhānamattam pi temetuṃ
nāsakkhi. Tato pāsāṇavassaṃ samuṭṭhāpesi, mahantāni mahantāni
pabbatakūṭāni dhūpayantāni pajjalantāni3 ākāsenāgantvā Bodhisattaṃ
patvā dibbamālāguḷabhāvaṃ4 āpajjiṃsu. Tato paharaṇavassaṃ
samuṭṭhāpesi, ekatodhārāubhatodhārāasisattikhurappādayo5 dhūpayantā
pajjalantā ākāsenāgantvā Bodhisattaṃ patvā dibbapupphāni ahesuṃ.
Tato aṅgārakavassaṃ6 samuṭṭhāpesi, kiṃsukavaṇṇā aṅgārā ākāsenā-
gantvā Bodhisattassa pādamūle dibbapupphāni hutvā vikiriṃsu. Tato
kukkuḷavassaṃ7 samuṭṭhāpesi, accuṇho aggivaṇṇo8 kukkuḷo9 ākāsenā-
gantvā Bodhisattassa pādamūle candanacuṇṇaṃ hutvā nipati. Tato
vālukavassaṃ10 samuṭṭhāpesi, atisukhumavālukā dhūpayantā pajjalantā
ākāsenāgantvā Bodhisattassa pādamūle dibbapupphāni hutvā nipatiṃsu.
Tato kalalavassaṃ samuṭṭhāpesi, taṃ kalalaṃ dhūpayantaṃ pajjalantaṃ
ākāsenāgantvā Bodhisattassa pādamūle dibbavilepanaṃ hutvā nipati.
Tato "iminā bhiṃsetvā Siddhatthaṃ palāpessāmīti" andhakāraṃ
samuṭṭhāpesi, taṃ caturaṅgasamannāgataṃ mahātamaṃ hutvā Bo-
dhisattaṃ patvā suriyappabhāvihataṃ viya andhakāraṃ antaradhāyi.
Evaṃ Māro imāhi navahi vātavassapāsāṇapaharaṇaṅgārakukkuḷavālika-
kalalandhakāravuṭṭhīhi11 Bodhisattaṃ palāpetuṃ asakkonto "kiṃ bhaṇe
tiṭṭhatha, imaṃ kumāraṃ gaṇhatha hanatha palāpethā" 'ti parisaṃ
āṇāpetvā12 sayam pi Girimekhalassa hatthino khandhe nisinno
cakkāvudhaṃ13 ādāya Bodhisattaṃ upasaṃkamitvā "Siddhattha,
uṭṭhahatha etasmā pallaṃkā, nāyaṃ tuyhaṃ pāpuṇāti, mayhaṃ eso
pāpuṇātīti" āha. Mahāsatto tassa vacanaṃ sutvā avoca: "Māra,
n'; eva tayā dasa pāramiyo pūritā na upapāramiyo na paramattha-
pāramiyo, na pi pañcamahāpariccāgā pariccattā, na ñānatthacariyā2
na lokatthacariyā na buddhicariyā pūritā14, nāyaṃ pallaṃko tuyhaṃ

--------------------------------------------------------------------------
1 Ck cuṇṇaṃvicuṇṇaṃ.
2 so all three MSS.
3 Cs pajjalaṃtāni.
4 Cs -gula-.
5 Ck -satthi-.
6 Ck aṅgāravassaṃ, Cs aṃgāraka-.
7 Cs kukkula-.
8 Cv aggivaṇṇa.
9 Cs kukkulo.
10 Cs vāḷuka-.
11 -vālika-, so all three MSS.
12 Cs ānāpetvā.
13 Cv Cs cakkāyudhaṃ.
14 Ck Cs puritā.

[page 074]
74 Mahāpaṭhavī sakkhī.
pāpuṇati, mayh'; ev'; eso pāpuṇātīti. Māro kuddho kodhavegaṃ
asahanto Mahāpurisassa cakkāvudhaṃ1 vissajjesi, tan tassa dasa pāramiyo
āvajjentassa uparibhāge mālāvitānaṃ hutvā aṭṭhāsi. Taṃ kira
khuradhāraṃ cakkāvudhaṃ aññadā tena kuddhena vissaṭṭhaṃ ekaghana-
pāsāṇe2 thambhe vaṃsakaḷīre3 viya chindantaṃ gacchati. Idāni pana
tasmiṃ mālāvitānaṃ hutvā ṭhite avasesā Māraparisā "idāni pallaṃkato
vuṭṭhāya palāyissatīti mahantamahantāni selakūṭāni vissajjesuṃ, tāni
pi Mahāpurisassa dasa pāramiyo āvajjentassa mālāguḷabhāvaṃ āpajjitvā4
bhūmiyaṃ patiṃsu. Devatā cakkavāḷamukhavaṭṭiyaṃ5 ṭhitā gīvaṃ
pasāretvā sīsaṃ ukkhipitvā "naṭṭho vata bho Siddhatthakumārassa
rūpaggappatto attabhāvo, kin nu kho karissatīti olokenti. Tato
Mahāpuriso "pāritapāramīnaṃ Bodhisattānaṃ abhisambujjhanadivase
pattapallaṃkaṃ mayhaṃ pāpuṇātīti" vatvā ṭhitaṃ Māraṃ āha:
"Māra tuyhaṃ dānassa dinnabhave ko sakkhīti" āha. Māro "ime
ettakā sakkhino" ti Mārabalābhimukhaṃ hatthaṃ pasāresi. Tasmiṃ
khaṇe Māraparisāya6 "ahaṃ sakkhī7 ahaṃ sakkhīti" pavattasaddo
paṭhavīudrīyanasaddasadiso8 ahosi. Atha Māro Mahāpurisaṃ āha:
"Siddhattha tuyhaṃ dānassa dinnabhāve ko sakkhīti". Mahāpuriso
"tuyhaṃ tāva dānassa dinnabhāve sacetanā sakkhino, mayhaṃ pana
imasmiṃ ṭhāne sacetano koci sakkhī9 nāma n'; atthi, tiṭṭhatu tāva me
avasesattabhāvesu10 dinnadānaṃ, Vessantarattabhāve pana ṭhatvā
sattasatakamahādānassa tāva dinnabhāve ayaṃ acetanāpi ghanamahā-
paṭhavī11 sakkhīti" cīvaragabbhantarato dakkhiṇahatthaṃ abhinīhari-
tvā "Vessantarattabhāve ṭhatvā mayhaṃ sattasatakamahādānassa
dinnabhāve tvaṃ sakkhī na sakkhīti" mahāpaṭhavīabhimukhaṃ12
hatthaṃ pasāresi. mahāpaṭhavī "ahan te tadā sakkhīti" virāvasatena
virāvasahassena virāvasatasahassena mārabalaṃ avattharamānā viya
unnadi. Tato Mahāpurise "dinnan te Siddhattha mahādānaṃ
uttamadānan" ti Vessantaradānaṃ sammasante sammasante diyaḍ-
ḍhayojanasatiko Girimekhalahatthi13 jannukehi14 patiṭṭhāsi. Māraparisā
disāvidisā palāyi, dve ekamaggena gatā nāma n'; atthi, sīsābharaṇāni
c'; eva nivatthavatthāni ca pahāya sammukhasammukhā disāhi yeva
{palāyiṃsu.} Tato devasaṃghā palāyamānaṃ15 Mārabalaṃ disvā
--------------------------------------------------------------------------
1 Cv cakkāyudhaṃ.
2 Ck ekaghanapāsāno, Cs ekaghanapāsāne, Cv ekaghaṇapāsāṇe.
3 Cs -kalīre.
4 Ck apajjitvā, Cs āvajjitvā.
5 Cs cakkavāḷamukhavaddiyaṃ.
6 Ck Cs -parisā.
7 Ck Cs sakkhi.
8 Ck paṭhaviudriyana-, Cs paṭhavīudriyana-,
9 Ck Cs sakkhi.
10 Ck asesa-.
11 Cs -paṭhavi.
12 Cv -paṭhavi-.
13 so all three MSS.
14 Ck Cs jaṇṇukehi.
15 Ck phalāyamāna, Cv palāyamāna corrected to palāyamānaṃ.

[page 075]
Buddhassa jayo. 75
"Mārassa parājayo jāto, Siddhatthakumārassa jayo, jayapūjaṃ karis-
sāmā" 'ti nāgā nāgānaṃ supaṇṇā supaṇṇānaṃ devatā devatānaṃ
brahmāno brahmānaṃ pesetvā gandhamālādihatthā Mahāpurisassa
santikaṃ1 bodhipallaṃkaṃ agamaṃsu. Evaṃ gatesu ca pana tesu
  JaNi_274:  "Jayo hi Buddhassa sirīmato ayaṃ
               Mārassa ca pāpimato parājayo",
               ugghosayuṃ bodhimaṇḍe pamoditā
               jayaṃ tadā nāgagaṇā Mahesino.

  JaNi_275:  "Jayo hi Buddhassa sirīmato ayaṃ
               Mārassa ca pāpimato parājayo",
               ugghosayuṃ bodhimaṇḍe pamoditā
               supaṇṇasaṃghāpi jayaṃ Mahesino.

  JaNi_276:  "Jayo hi Buddhassa sirīmato ayaṃ
               Mārassa ca pāpimato parājayo",
               ugghosayuṃ bodhimaṇḍe pamoditā
               jayaṃ tadā devagaṇā Mahesino.

  JaNi_277:  "Jayo hi Buddhassa sirīmato ayaṃ
               Mārassa ca pāpimato parājayo",
               ugghosayuṃ bodhimaṇḍe pamoditā
               jayaṃ tadā brahmagaṇāpi tādino.

Avasesā dasasu cakkavālasahassesu3 devatā mālāgandhavilepanehi
pūjayamānā nānappakārā thutiyo vadamānā aṭṭhaṃsu. Evaṃ dharamāne
yeva suriye Mahāpuriso Mārabalaṃ vidhametvā cīvarūparipatamānehi2
bodhirukkhaṃkurehi rattapavāḷadalehi4 viya pūjayamāno5 paṭhame
yāme pubbenivāsañāṇaṃ majjhimayāme dibbacakkhuṃ visodhetvā
pacchimayāme paṭiccasamuppāde ñāṇaṃ otāresi. Ath'; assa dvādasapa-
dikaṃ paccayākāraṃ vaṭṭavivaṭṭavasena6 anulomapaṭilomato sam-
masantassa sammasantassa dasasahassilokadhātu7 udakapariyantaṃ
katvā dvādasakkhattuṃ saṃkampi. Mahāpurise8 pana dasasahassiloka-
dhātuṃ7 unnādetvā aruṇuggamanavelāya sabbaññūtañāṇam9 pa-

--------------------------------------------------------------------------
1 Ck Cv santikā.
2 Cs cīvarupari-.
3 Cv cakkavāḷa-.
4 Cs -pavāla-.
5 so all three MSS. instead of pūjiyamāno.
6 Ck Cs vaddhavivaddhavasena.
7 Cs Cv dasasahassī-.
8 Ck mahāpuriso, Cs mahāpuriso corrected to mahāpurise.
9 Cs sabbaṃñūta-?, Cv sabbaññūtaṃ.

[page 076]
76 Sakaladasasahassilokadhātu alaṃkatapaṭiyattā ahosi.
ṭivijjhante sakaladasasahassilokadhātu1 alaṃkatapaṭiyattā ahosi.
Pācīnacakkavālamukhavaṭṭiyaṃ2 ussāpitānaṃ dhajānaṃ paṭākānaṃ
raṃsiyo3 pacchimacakkavālamukhavaṭṭiyaṃ2 paharanti4, tathā
pacchimacakkavālamukhavaṭṭiyaṃ2 ussāpitānaṃ5 pācīnacakkavāla-
mukhavaṭṭiyaṃ2, uttaracakkavālamukhavaṭṭiyaṃ2 ussāpitānaṃ dak-
khiṇacakkavālamukhavaṭṭiyaṃ2, dakkhiṇacakkavālamukhavaṭṭiyaṃ2
{ussāpitānaṃ} uttaracakkavālamukhavaṭṭiyaṃ2 paharanti, paṭhavitale6
ussāpitānaṃ pana dhajānaṃ paṭākānaṃ Brahmalokaṃ āhacca aṭṭhaṃsu,
Brahmaloke baddhānaṃ paṭhavitale6 patiṭṭhahiṃsu, dasasahassa-
cakkavāle7 pupphūpagarukkhā pupphaṃ gaṇhiṃsu, phalūpagarukkhā
phalapiṇḍibhārabharitā ahesuṃ, khandhesu khandhapadumāni pupphiṃsu,
sākhāsu sākhāpadumāni, latāsu latāpadumāni, ākāse olambakapadumāni8,
silātalāni bhinditvā uparūpari9 sattasatta10 hutvā daṇḍakapadumāni
uṭṭhahiṃsu, dasasahassilokadhātu11 vaṭṭetvā12 vissaṭṭhamālāguḷā viya
susanthatapupphasanthāro viya ca ahosi, cakkavālantaresu13 aṭṭhayojana-
sahassalokantarikā sattasuriyappabhāya pi anobhāsitapubbā ekobhāsā
ahesuṃ, caturāsītiyojanasahassagambhīro mahāsamuddo madhurodako
ahosi, nadiyo na-ppavattiṃsu, jaccandhā rūpāni passiṃsu, jātibadhirā
saddaṃ {suṇiṃsu}, jātipīṭhasappī14 padasā gacchiṃsu, andubandhanādīni
chinditvā patiṃsu. Evaṃ aparimāṇena sirivibhavena15 pūjayamāne16
nekappakāresu acchariyadhammesu pātubhūtesu sabbaññūtañāṇaṃ17
paṭivijjhitvā sabbabuddhānaṃ avijahitaṃ udānaṃ udānesi:
  JaNi_278:  "Anekajātisaṃsāraṃ
               sandhāvissaṃ anibbisaṃ
               gahakārakaṃ gavesanto,
               dukkhā jāti punappunaṃ. (Dhpd. v. 153.)

  JaNi_279:  Gahakāraka diṭṭho si,
               puna gehaṃ na kāhasi,
               sabbā te phāsukā bhaggā,
               gahakūṭaṃ visaṃkhitaṃ,
              visaṃkhāragataṃ18 cittaṃ
               taṇhānaṃ khayam ajjhagā" ti. (Dhpd. v. 154.)


--------------------------------------------------------------------------
1 Cs Cv -dasasahassī-.
2 Cv -cakkavāḷa-, Ck -vaddhiyaṃ.
3 Ck Cs omit raṃsiyo.
4 Cs pahāranti.
5 Ck omits ussāpitānaṃ.
6 Cs paṭhavītale.
7 Ck Cv -cakkavāḷe.
8 Cv olambika-.
9 Cs uparupari.
10 Ck Cs sattasattā.
11 Cs Cv dasasahassī-.
12 Cs vaddhetvā.
13 Cs Cv cakkavāḷantaresu.
14 Ck Cs -pīṭhasappi.
15 Ck -vibhāvena.
16 so all three MSS. instead of pūjiyamāno.
17 Ck Cv sabbaññuta-?, Cs sabbaṃñuta-?.
18 Cs visaṃkāraṃgataṃ.

[page 077]
Sattasattāhāni. Animisacetiyaṃ. 77
Iti Tusitapurato paṭṭhāya yāva ayaṃ bodhimaṇḍe sabbaññūtappatti1
ettakaṃ ṭhānaṃ Avidūrenidānaṃ nāmā 'ti veditabbaṃ.
III. Santikenidāna.
     Santikenidānaṃ pana "Bhagavā Sāvatthiyaṃ viharati Jetavane
Anāthapiṇḍikassa ārāme, Vesāliyaṃ viharati Mahāvane kūṭāgārasālāyan"
ti evaṃ "tesu tesu ṭhānesu viharanto tasmiṃ tasmiṃ ṭhāne yeva
labbhatīti" vuttaṃ, kiñc'; āpi evaṃ vuttaṃ atha kho pana tam pi
ādito paṭṭhāya evaṃ veditabbaṃ. Udānaṃ udānetvā nisinnassa hi
Bhagavato etad ahosi: "ahaṃ kappasatasahassādhikāni cattāri asaṃ-
kheyyāni imassa pallaṃkassa kāraṇā sandhāviṃ2, ettakaṃ me kālaṃ
imass'; eva pallaṃkassa kāraṇā alaṃkatasīsaṃ gīvāya chinditvā dinnaṃ,
suañjitāni akkhīni hadayamaṃsaṃ ubbattetvā dinnaṃ, Jālikumāra-
sadisā3 puttā Kaṇhājinakumāri-sadisā dhītaro Maddidevi-sadisā4
bhariyāyo ca paresaṃ dāsatthāya dinnā, ayaṃ me pallaṃko jaya-
pallaṃko varapallaṃko ca, ettha me nisinnassa saṃkappā paripuṇṇā,
na tāva ito vuṭṭhahissāmūti" anekakoṭisatasahassā samāpattiyo samā-
pajjanto sattāhaṃ tatth'; eva nisīdi, yaṃ sandhāya "atho kho Bhagavā
sattāhaṃ ekapallaṃkena5 nisīdi6 vimuttisukhapaṭisaṃvedīti". Ath'
ekaccānaṃ devatānaṃ "ajjāpi nūna Siddhatthassa kattabbakiccaṃ
atthi, pallaṃkasmiṃ hi ālayaṃ na vijahatīti" parivitakko udapādi.
Satthā devatānaṃ vitakkaṃ ñatvā tāsaṃ vitakkaṃ vūpasamanatthaṃ
vehāsaṃ abbhuggantvā yamakapāṭihāriyaṃ dassesi. Mahābodhimaṇḍa-
smiṃ hi katapāṭihāriyañ7 ca ñātisamāgame katapāṭihāriyañ ca
Pāṭikaputtasamāgame8 katapāṭihāriyañ ca sabbaṃ gaṇḍambamūle
yamakapāṭihāriyasadisaṃ ahosi. Evaṃ Satthā iminā pāṭihāriyena
devatānaṃ vitakkaṃ vūpasametvā pallaṃkato īsakaṃ pācīnanissite
uttaradisābhāge ṭhatvā "imasmim vata me pallaṃke sabbañ-
ñūtañāṇaṃ9 paṭividdhan" ti cattāri asaṃkheyyāni kappasata-
sahassañ ca pūritānaṃ pāramīnaṃ phalādhigamaṭṭhānaṃ10 pallaṃ-
kaṃ animisehi akkhīhi olokayamāno sattāhaṃ vītināmesi. Taṃ
ṭhānaṃ Animisacetiyan nāma jātaṃ. Atha pallaṃkassa ca ṭhitaṭ-
ṭhānassa ca antarā caṃkamaṃ māpetvā puratthimapacchimato āyate11

--------------------------------------------------------------------------
1 Ck sabbaññuta-, Cs sabbaṃñuta-, Cv sabbaññūta-?.
2 Ck upasandhāviṃ.
3 Cs jāliyakumāra-.
4 Cs maddidevī-, Cv maddīdevi-.
5 Ck ekapallaṃke.
6 Cv nisīditvā.
7 Cs -pāṭihāriyaṃ, Cv -pāṭihāriyaṃ corrected to -pāṭihāriyañ.
8 Ck pāṭika- corrected to pāṭhika-.
9 Cs sabbaṃñuta-, Cv sabbaññuta-, Ck sabbaññūta-?
10 Ck phalādhigamana-.
11 Cs āyane, Ck āyatane?

[page 078]
78 Ratañcaṃkamacetiyaṃ. Ratanagharacetiyaṃ. Mārassa soḷasa lekhā.
ratanacaṃkame caṃkamanto sattāhaṃ vītināmesi. Taṃ ṭhānaṃ
Ratanacaṃkamacetiyan nāma jātaṃ. Catutthe pana sattāhe bodhito
pacchimuttaradisābhāge devatā Ratanagharaṃ māpayiṃsu. Tattha
pallaṃkena nisīditvā Abhidhammapiṭakaṃ visesato c'; ettha1 anantanayaṃ2
samantapaṭṭhānaṃ vicinanto sattāhaṃ vītināmesi. Abhidhammikā
panāhu: Ratanagharan3 nāma ratanamayaṃ gehaṃ sattannaṃ pakara-
ṇānaṃ4 sammasitaṭṭhānaṃ ratanagharan ti, yasmā pan'; ettha ubho p'
ete pariyāyā yujjanti tasmā ubhayam p'; etaṃ gahetabbam eva. Tato
paṭṭhāya pana taṃ ṭhānaṃ Ratanagharacetiyan nāma jātaṃ. Evaṃ
bodhisamūpe yeva cattāri sattāhāni vītināmetvā pañcame sattāhe
bodhirukkhamūlā yena Ajapālanigrodho ten'; upasaṃkami. Tatrāpi
dhammaṃ vicinanto yeva vimuttisukhañ ca paṭisaṃvedento nisīdi.
Tasmiṃ samaye Māro devaputto "ettakaṃ kālaṃ anubandhanto
otārāpekkho5 pi imassa kiñci khalitaṃ nāddasaṃ, atikkanto dāni esa
mama vasan" ti domanassappatto mahāmagge nisīditvā soḷasa kāraṇāni
cintento bhūmiyaṃ soḷasa lekhā kaḍḍhi: "ahaṃ eso viya dānapāramiṃ
na pūresiṃ, ten'; amhi iminā sadiso na jāto" ti ekaṃ lekhaṃ kaḍḍhi;
tathā "ahaṃ eso viya sīlapāramiṃ nekkhammapāramiṃ paññāpāramiṃ
viriyapāramiṃ khantipāramiṃ saccapāramiṃ adhiṭṭhānapāramiṃ mettā-
pāramiṃ upekhāpāramiṃ na pūresiṃ, ten'; amhi iminā sadiso na jāto"
ti dasamaṃ lekhaṃ kaḍḍhi; "ahaṃ eso viya asādhāraṇassa
indriyaparopariyañāṇassa6 paṭivedhāya upanissayabhūtā dasa pāramiyo
na pūresiṃ, ten'; amhi iminā sadiso na jāto" ti ekādasamaṃ lekhaṃ
kaḍḍhi; tathā "ahaṃ eso viya asādhāraṇassa āsayānusayañāṇassa7
mahākaruṇāsamāpattiñāṇassa8 yamakapāṭihīrañāṇassa9 anāvaraṇa-
ñāṇassa sabbaññūtañāṇassa10 paṭivedhāya upanissayabhūtā dasa pāramiyo
na pūresiṃ, ten'; amhi iminā sadiso na jāto" ti soḷasamaṃ lekhaṃ
kaḍḍhi. Evaṃ imehi kāraṇehi mahāmagge11 soḷasa lekhā ākaḍḍha-
māno nisīdi. Tasmiṃ samaye Taṇhā Aratī Ragā ti tisso Māradhītaro
"pitā no na paññāyati12, kahaṃ nu kho etarahīti" olokayamānā taṃ
domanassappattaṃ bhūmiṃ likhamānaṃ disvā pitu santikaṃ gantvā
"kasmāsi tāta dukkhī13 domanasso" ti pucchiṃsu. "Ammā14, ayaṃ
Mahāsamaṇo mayhaṃ vasaṃ atikkanto, ettakaṃ kālaṃ olokento
otāram assa daṭṭhuṃ nāsakkhiṃ, ten'; amhi dukkhī dummano" ti.

--------------------------------------------------------------------------
1 Cs cetta.
2 Cs anantanayanaṃ.
3 Cs -gharaṃ.
4 Cs pakāraṇānaṃ.
5 Ck Cs otarāpekkho.
6 Ck -ñānassa.
7 Cs -ñānassa.
8 Cs -karuṇa-.
9 Ck -ñānassa.
10 Cs sabbaṃñuta-, Ck sabbaṃñūta-.
11 Cv -maggehi.
12 Ck Cs paṃñāyati.
13 Ck dukkhi.
14 Ck amma.

[page 079]
Māradhītaro. 79
"Yadi evaṃ mā cintayittha, mayaṃ etaṃ attano vase katvā ādāya
āgamissāmā" 'ti. "Na sakkā ammā eso kenaci vase kātuṃ, acalāya
saddhāya1 patiṭṭhito eso puriso" ti. "Tāta mayaṃ itthiyo nāma,
idān'; eva taṃ rāgapāsādīhi bandhitvā ānessāma, tumhe mā cintayitthā"
'ti Bhagavantaṃ upasaṃkamitvā "pāde te Samaṇa paricāremā2" 'ti
āhaṃsu. Bhagavā n'; eva tāsaṃ vacanaṃ manasi akāsi3 na akkhīni4
ummīletvā olokesi, anuttare upadhisaṃkhaye vimuttamānaso vive-
kasukhañ5 ñeva anubhavanto nisīdi. Puna Māradhītaro "uccāvacā kho
purisānaṃ adhippāyā, kesañci kumārikāsu pemaṃ hoti kesañci
paṭhamavaye ṭhitāsu kesañci majjhimavaye ṭhitāsu kesañci pacchi-
mavaye ṭhitāsu, yan nūna mayaṃ nānappakārehi palobheyyāmā" 'ti
ekamekā kumārivaṇṇādivasena sataṃ sataṃ attabhāve abhinimminitvā6
kumāriyo avijātā sakiṃ vijātā duvijātā majjhimitthiyo mahitthiyo ca
hutvā chakkhattuṃ Bhagavantaṃ upasaṃkamitvā "pāde te Samaṇa
paricāremā" 'ti āhaṃsu. Tam pi Bhagavā na manas'; ākāsi yathā
taṃ anuttare7 upadhisaṃkhaye vimutto. Keci8 paṇācariyā vadanti: tā
mahitthibhāvena upagatā disvā Bhagavā evam evaṃ etā khaṇḍa-
dantā palitakesā hontū 'ti adhiṭṭhāsīti, taṃ na gahetabbaṃ, na hi
Satthā evarūpaṃ adhiṭṭhānaṃ karoti, Bhagavā pana "apetha, tumhe
kiṃ disvā evaṃ vāyamatha, evarūpaṃ nāma avītarāgādīnaṃ purato
kātuṃ vaṭṭati9, Tathāgatassa pana rāgo pahīno10 doso pahīno10 moho
pahīno10" ti attano kilesappahānaṃ ārabbha
  JaNi_280:  "Yassa jitaṃ nāvajīyati11
               jitaṃ assa no yāti koci loke
               tam Buddham anantagocaraṃ
               apadaṃ kena padena nessatha; (Dhpd. v. 179.)

  JaNi_281:  Yassa jālinī12 visattikā
               taṇhā n'; atthi kuhiñci netave
               taṃ Buddham anantagocaraṃ
               apadaṃ kena padena nessathā" 'ti (Dhpd. v. 180.)

imā Dhammapade Buddhavagge dve gāthā vadanto dhammaṃ kathesi.
Tā "saccaṃ kira no pitā avoca: ‘Arahaṃ Sugato loke na rāgena

--------------------------------------------------------------------------
1 Ck saddāya, Cv sabbāya.
2 Cs paricārācā.
3 Cs ākāsī.
4 Ck na sakkhītini, Cv na cakkhīni.
5 Cv -sukhañ corrected to -sukhasañ, Cs -sukhaṃ.
6 Cv abhinimmiṇitvā.
7 Ck anuttaro.
8 Cs koci.
9 Cs vaddhati.
10 Cv pahīṇo.
11 Ck nāvajīyatī.
12 Ck Cv jālini.

[page 080]
80 Mucalindo. Tapassu-Bhallukā vāṇijā. Cattāro pattā.
suvānayo"'; ti ādīni vatvā pitu santikaṃ agamaṃsu. Bhagavāpi tattha
sattāhaṃ vītināmetvā Mucalinaṃ agamāsi. Tattha sattāhaṃ vītināme-
tvā vaddalikāya uppannāya sītādipaṭibāhanatthaṃ1 Mucalindena
nāgarājena sattakkhattuṃ bhogehi parikkhitto asambādhaṃ gandha-
kuṭiyaṃ viharanto viya vimuttisukhaṃ paṭisaṃvediyamāno sattāhaṃ
vītināmetvā rājāyatanaṃ upasaṃkami. Tatthāpi vimuttisukhapaṭisaṃ-
vedī2 {yeva} nisīdi. Ettāvatā sattasattāhāni paripuṇṇāni. Etth'; antare3
n'; eva mukhadhovanaṃ na sarīrapaṭijagganaṃ na āhārakiccaṃ ahosi,
jhānasukhena maggasukhena phalasukhen'; eva ca vītināmesi.
Ath'; assa tasmiṃ sattasattāhamatthake ekūnapaññāsatime4 divase
tattha nisinnassa "mukhaṃ dhovissāmīti" cittaṃ udapādi. Sakko
devānaṃ indo agadaharīṭakaṃ5 āharitvā adāsi. Satthā taṃ pari-
bhuñji, ten'; assa sarīravalañjaṃ ahosi. Ath'; assa Sakko yeva nāgalatā-
dantakaṭṭhañ c'; eva mukhadhovanaudakañ ca adāsi. Satthā taṃ dan-
takaṭṭhaṃ khāditvā Anotattadahe udakena mukhaṃ dhovitvā tatth'; eva
rājāyatanamūle nisīdi. Tasmiṃ samaye Tapassu-Bhallukā6 nāma dve
vānijā7 pañcahi sakaṭasatehi Ukkalā janapadā Majjhimadesaṃ gacchantā
attano ñātisālohitāya devatāya sakaṭāni sannirumhitvā8 Satthu āhāra-
sampādane9 ussāhitā manthañ10 ca madhupiṇḍikañ ca ādāya "patigaṇ-
hātu11 no bhante Bhagavā imaṃ āhāraṃ anukampaṃ upādāyā" 'ti
Satthāraṃ upasaṃkamitvā aṭṭhaṃsu. Bhagavā pāyāsaṃ12 paṭiggahaṇa-
divase yeva pattassa antarahitattā "na kho Tathāgatā hatthesu
patigaṇhanti, kimhi nu kho ahaṃ patigaṇheyyan" ti cintesi. Ath'
assa cittaṃ ñatvā catuhi13 disāhi cattāro Mahārājāno indanīlamaṇimaye
patte upanāmesuṃ. Bhagavā te paṭikkhipi. Puna muggavaṇṇaselamaye
cattāro patte upanāmesuṃ. Bhagavā catunnam pi devaputtānaṃ
anukampāya cattāro patte paṭiggahetvā uparūpari14 ṭhapetvā "eko
hotū" 'ti adhiṭṭhahi. Cattāro pi mukhavaṭṭiyaṃ paññāyamānalekhā15
hutvā majjhimena pamāṇena16 ekattaṃ upagamiṃsu. Bhagavā tasmiṃ
paccagghe selamaye patte āhāraṃ patigaṇhitvā paribhuñjitvā anumo-
danaṃ akāsi. Dve bhātaro vāṇijā Buddhañ ca Dhammañ ca saraṇaṃ

--------------------------------------------------------------------------
1 Ck sītāpaṭi-, Cv sītāpaṭi- corrected to sītapaṭi-.
2 Ck vimuttisukhaṃpaṭisaṃvedi, Cv vimuttisukhaṃpaṭisaṃvedi
corrected to -sukhapaṭi-.
3 ettantare.
4 Ck Cs -paṃñāsatime, Cv -paññāsatimeva.
5 so all three MSS.
6 Cv tapassū-.
7 Cs vānijā.
8 Cv sannirumbhitvā.
9 Ck āhāraṃsampādane.
10 Ck Cs matthañ.
11 Cv paṭiggaṇhātu.
12 Cv pāyāsa.
13 so all three MSS.
14 Ck Cs uparupari.
15 Ck Cs paṃñāyamāna-.
16 Cv omits pamāṇena and adds antena ca, Ck panamāṇena corrected to
pamāṇena, Cs pamānena.

[page 081]
Brahmā Sahampati. Pañcavaggiyatherā. 81
gantvā dvevācikaupāsakā ahesuṃ. Atha tesaṃ "ekaṃ no bhante
paricāritabbaṭṭhānaṃ dethā" 'ti vadantānaṃ dakkhiṇahatthena attano
sīsaṃ parāmasitvā kesadhātuyo adāsi. Te attano nagare tā dhātuyo
anto pakkhipitvā cetiyaṃ patiṭṭhāpesuṃ. Sammāsambuddho pi kho
tato uṭṭhāya puna Ajapālanigrodham eva gantvā nigrodhamūle nisīdi.
Ath'; assa tattha nisinnamattass'; eva attanā adhigatassa dhammassa
gambhīrattaṃ paccavekkhantassa Buddhānaṃ āciṇṇo1 "adhigato kho
my-āyaṃ2 dhammo" ti paresaṃ dhammaṃ adesetukammatākārappavatto
vitakko udapādi. Atha Brahmā Sahampati3 "nassati vata bho loko,
vinassati vata bho loko" ti dasahi cakkavālasahassehi Sakka-Suyāma-
Santusita-Sunimmita-Vasavatti-Mahābrahmuno4 ādāya Satthu santikaṃ
gantvā "desetu bhante Bhagavā dhammaṃ, desetu Bhagavā bhante5
dhamman" ti ādinā nayena dhammadesanaṃ āyāci. Satthā tassa
paṭiññaṃ6 datvā "kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyyan"
ti cintento "Āḷāro paṇḍito, so imaṃ dhammaṃ khippaṃ ājānissatīti"
cittaṃ uppādetvā puna olokento tassa sattāhakālakatabhāvaṃ7 ñatvā
Uddakaṃ āvajjesi8. Tassāpi abhidosakālakatabhāvaṃ ñatvā "bahūpa-
kārā9 kho pañcavaggiyā bhikkhū" ti Pañcavaggiye ārabbha manasi-
kāraṃ katvā "kahaṃ nu kho te etarahi viharantīti" āvajjento "Bā-
rāṇasiyaṃ Migadāye" ti ñatvā "tattha gantvā dhammacakkaṃ
pavattessāmīti" katipāhaṃ bodhimaṇḍasamantā10 yeva piṇḍāya caranto
viharitvā "Āsāḷhipuṇṇamāsiyaṃ Bārāṇasiṃ gamissāmīti" cātuddasiyaṃ
paccūsasamaye pabhātāya rattiyā kālass'; eva pattacīvaraṃ ādāya
aṭṭhārasayojanamaggaṃ paṭipanno antarāmagge Upakaṃ11 nāma
ājīvikaṃ disvā tassa attano Buddhabhāvaṃ ācikkhitvā taṃ divasaṃ
yeva sāyaṇhasamaye12 Isipatanaṃ agamāsi. Pañcavaggiyatherā Ta-
thāgataṃ dūrato va āgacchantaṃ disvā "ayaṃ āvuso samaṇo Gotamo
paccayabāhullāya āvattitvā paripuṇṇakāyo phītindriyo13 suvaṇṇavaṇṇo
hutvā āgacchati, imassa abhivādanādīni na karissāma, mahākulappasūto14
kho pan'; esa āsanābhihāraṃ arahati, ten'; assa āsanamattaṃ paññā-
pessāmā15" 'ti katikaṃ akaṃsu. Bhagavā sadevakassa lokassa
cittācāraṃ jānanasamatthena ñāṇena "kin mu kho ime cintayiṃsū" 'ti
āvajjitvā cittaṃ aññāsi16. Atha ne sabbadevamanussesu anodissakavasena

--------------------------------------------------------------------------
1 Cs Cv ācinno.
2 Cs myayaṃ.
3 Cs Cv -patī.
4 Ck -sūyāma-.
5 Cv bhagavā bhante corrected to bhante bhagavā.
6 Ck Cs paṭiṃñaṃ.
7 Ck sattāhaṃ-.
8 Cs avajjesi.
9 Cs bahupakārā.
10 Cv bodhisāmantā.
11 Cs udakaṃ.
12 Ck sāyanha-.
13 Ck thiṇitindriyo corrected to thipitindriyo, Cv phītindriyo
corrected to pītindriyo.
14 Cs -ppasuno.
15 Ck Cs paṃñā-.
16 Ck Cs aṃñāsi.

[page 082]
82 Yasa. Bhaddavaggiyakumārā. Tebhātikajaṭilā
pharaṇasamatthaṃ mettacittaṃ saṃkhipitvā odissakavasena mettacittaṃ
phari. Te Bhagavatā mettacittena phuṭṭhā1 Tathāgate upasaṃka-
mante upasaṃkamante sakāya katikāya2 saṇṭhātuṃ asakkontā
abhivādanapaccuṭṭhānādīni3 sabbakiccāni akaṃsu, Sambuddhabhāvaṃ
pan'; assa ajānamānā kevalaṃ nāmena ca āvusovādena ca samudācaranti.
Atha ne Bhagavā "mā bhikkhave Tathāgataṃ nāmena ca āvusovādena
ca samudācaratha, ahaṃ bhikkhave Tathāgato Sammāsambuddho" ti
attano Buddhabhāvaṃ saññāpetvā4 paññattavarabuddhāsane{5} nisinno
Uttarasāḷhanakkhattayoge vattamāne aṭṭhārasahi6 Brahmakoṭīhi parivuto
Pañcavaggiye there āmantetvā Dhammacakkappavattanasuttaṃ desesi.
Tesu Aññākoṇḍaññathero7 desanānusārena8 ñāṇaṃ pesento suttapariyo-
sāne aṭṭhārasahi Brahmakoṭīhi saddhiṃ sotāpattiphale patiṭṭhāsi.
Satthā tatth'; eva vassaṃ upagantvā punadivase Vappatheraṃ ovadanto
vihāre yeva nisīdi. Sesā cattāro piṇḍāya cariṃsu. Vappathero pub-
baṇhe9 yeva sotāpattiphalaṃ pāpuṇi. Eten'; eva upāyena punadivase
Bhaddiyatheraṃ punadivase Mahānāmatheraṃ punadivase Assajitheran
ti sabbe sotāpattiphale patiṭṭhāpetvā pañcamiyaṃ pakkhassa pañca pi
jane sannipātetvā Anattalakkhaṇasuttantaṃ desesi, desanāpariyosāne
pañca pi therā arahattaphale patiṭṭhahiṃsu. Atha Satthā Yasassa
kulaputtassa upanissayaṃ disvā taṃ rattibhāge nibbijjitvā gehaṃ
pahāya nikkhantaṃ "ehi Yasā" 'ti pakkositvā tasmiṃ yeva rattibhāge
sotāpattiphale10 punadivase arahatte patiṭṭhāpetvā apare pi tassa
sahāyake catupaṇṇāsa jane ehibhikkhupabbajjāya11 pabbājetvā
arahattaṃ12 pāpesi. Evaṃ loke ekasaṭṭhiyā arahantesu jātesu
Satthā vutthavasso13 pavāretvā "caratha14 bhikkhave cārikan" ti
saṭṭhiṃ bhikkhū disāsu pesetvā sayaṃ Uruvelaṃ gacchanto antarā-
magge Kappāsiyavanasaṇḍe tiṃsa jane Bhaddavaggiyakumāre vinesi.
Tesu sabbapacchimako sotāpanno sabbuttamo anāgāmī15 ahosi. Te pi
sabbe ehibhikkhubhāven'; eva pabbājetvā disāsu pesetvā sayaṃ
Uruvelaṃ gantvā aḍḍhuḍḍhāni pāṭihāriyasahassāni dassetvā Uruvelakassa-
pādayo sahassajaṭilaparivāre tebhātikajaṭile vinetvā ehibhikkhubhāven'
eva pabbājetvā Gayāsīse nisīdāpetvā Adittapariyāyadesanāya arahatte16
patiṭṭhāpetvā tena arahantasahassena parivuto "Bimbisārañño dinnaṃ pa-

--------------------------------------------------------------------------
1 Ck Cs puṭṭhā.
2 Cv vatikāya.
3 Cs -paccupaṭṭhānādīni.
4 Ck Cs saṃñāpetvā.
5 Cs paṃñatta-.
6 Cs aṭṭhārasamāsehi.
7 Cs aṃñakoṇḍaṃña-.
8 Cs -sāreṇa.
9 Ck pubbanhe.
10 Ck -phalesu.
11 Ck Cs ehibhikkhu, Cv bhāvena added instead of pabbajjāya.
12 Ck Cs arahatthaṃ.
13 Cs vuttavasso.
14 Cs carata.
15 Ck Cv anāgāmi.
16 Ck Cs arahante.

[page 083]
Uruvelakassapo Tathāgatena damito. 83
ṭiññaṃ1 mocessāmīti" Rājagahanagarūpacāre Laṭṭhivanuyyānaṃ2 agamāsi.
Rājā uyyānapālassa santikā "Satthā āgāto" ti sutvā dvādasanahutehi
brāhmaṇagahapatikehi parivuto Satthāraṃ upasaṃkamitvā cakkavicitta-
talesu suvaṇṇapaṭavitānaṃ viya pabhāsamudayaṃ vissajjentesu2
Tathāgatassa pādesu sirasā nipatitvā ekamantaṃ nisīdi saddhiṃ
parisāya. Atha kho tesaṃ brāhmaṇagahapatikānaṃ etad ahosi: "kin
nu kho Mahāsamaṇo4 Uruvelakassape brahmacariyaṃ carati udāhu
Uruvelakassapo Mahāsamaṇe5" ti. Bhagavā tesaṃ cetasā cetoparivi-
takkam aññāya6 theraṃ gāthāya ajjhabhāsi:
  JaNi_282:  "Kim eva disvā Uruvelavāsi
               pahāsi aggiṃ kisako vadāno,
               pucchāmi taṃ Kassapa etam atthaṃ:
               kathaṃ pahīnaṃ tava aggihuttan" ti.

Thero pi Bhagavato adhippāyaṃ viditvā
  JaNi_283:  Rūpe ca sadde ca atho rase ca
               kāmitthiyo cābhivadanti7 yaññaṃ8,
               etaṃ malan ti upadhīsu ñatvā
               tasmā na yiṭṭhe na hute araṃjin ti

imaṃ gāthaṃ vatvā attano sāvakabhāvappakāsanatthaṃ Tathāga-
tassa pādapiṭṭhe sīsaṃ ṭhapetvā "satthā me bhante Bhagavā,
sāvako 'haṃ asmīti" vatvā ekatālaṃ dvitālaṃ titālan ti yāva
sattatālappamāṇaṃ sattakkhattuṃ vehāsaṃ abbhuggantvā oruyha
Tathāgataṃ vanditvā ekamantaṃ nisīdi. Taṃ pāṭihāriyaṃ disvā
mahājano "aho mahānubhāvā Buddhā, evaṃ thāmagatadiṭṭhiko9 nāma
‘arahā'; ti maññamāno Uruvelakassapo pi diṭṭhijālam bhinditvā
Tathāgatena damito" ti Satthu guṇakathaṃ yeva kathesi. Bhagavā
"nāhaṃ idānim eva Uruvelakassapaṃ damemi, atīte pi esa mayā damito
yevā" 'ti vatvā imissā aṭṭhuppaṭṭiyā Mahānāradakassapajātakaṃ
kathetvā cattāri saccāni pakāsesi. Magadharājā ekādasahi nahutehi
saddhiṃ sotāpattiphale patiṭṭhāsi, ekaṃ nahutaṃ upāsakattaṃ paṭivedesi.

--------------------------------------------------------------------------
1 Ck Cs paṭiṃñaṃ.
2 Cv laṭṭhu-.
3 Cs vissajjantesu.
4 Cs mahāsamaṇe.
5 Ck Cv mahāsamaṇo, Cs mahāsamano corrected to -samaṇo.
6 Cs aṃñāya.
7 Cs cāhivadanti, Cv cābhivadanti corrected to nābhivadanti.
8 Ck Cs yaṃñaṃ, Cv saññaṃ corrected to yaññaṃ.
9 Ck Cv thāmaganadiṭṭhiko.

[page 084]
84 Sakko. Buddhassa paricārako.
Rājā satthu santike nisinno yeva pañca assāsake pavedetvā saraṇaṃ
gantvā svātanāya nimantetvā āsanā vuṭṭhāya Bhagavantaṃ padakkhi-
ṇaṃ katvā pakkāmi. Punadivase yehi ca Bhagavā diṭṭho yehi ca
adiṭṭho sabbe pi Rājagahavāsino aṭṭhārasakoṭisaṃkhā manussā
Tathāgataṃ daṭṭhukāmā pāto va Rājagahato Laṭṭhivanaṃ agamaṃsu.
Tigāvutamaggo na-ppahosi. Sakalalaṭṭhivanuyyānaṃ nirantaraṃ puṭaṃ1
ahosi. Mahājano Dasabalassa rūpaggappattaṃ attabhāvaṃ passanto
tittiṃ kātuṃ nāsakkhi. Vaṇṇabhū2 nām'; esā, evarūpesu hi ṭhānesu
Tathāgatassa lakkhaṇānubyañjanādippabhedā3 sabbāpi rūpakāyasiriṃ4
vaṇṇetabbā. Evaṃ rūpaggappattaṃ Dasabalassa sarīraṃ passamānena
mahājanena nirantaraṃ puṭe5 uyyāne ca magge ca ekabhikkhussāpi
nikkhamanokāso nāhosi. Taṃ divasaṃ kira "Bhagavā chinnabhatto
bhaveyya, taṃ mā ahosīti" Sakkassa nisinnāsanaṃ uṇhākāraṃ dassesi.
So āvajjamāno taṃ kāraṇaṃ ñatvā māṇavakavaṇṇaṃ6 abhinimminitvā7
Buddha-Dhamma-Saṃgha-paṭisaṃyuttathutiyo8 vadamāno Dasabalassa
purato otaritvā devānubhāvena9 okāsaṃ katvā
  JaNi_284:  "Danto dantehi saha purāṇajaṭilehi vippamuttehi10
         siṅgīnikkhasavaṇṇo Rājagahaṃ pavisi Bhagavā.

  JaNi_285/286:  Mutto muttehi --pe--. Tiṇṇo tiṇṇehi --pe--.
  JaNi_287:  Dasāvāso Dasabalo dasadhammavidū11 dasahi c'; upeto
         so dasasataparivāro Rājagaham12 pāvisi Bhagavā" ti

imāhi gāthāhi Satthu vaṇṇaṃ vadamāno purato pāyāsi. Mahājano
māṇavakassa13 rūpasiriṃ disvā "ativiya abhirūpo ayaṃ māṇavako14,
na kho pan'; amhehi diṭṭhapubbo" ti cintetvā "kuto ayaṃ māṇavako15,
kassa vā ayan" ti āha. Taṃ sutvā māṇavo16
  JaNi_288:  Yo dhīro sabbadhī danto Buddho appaṭipuggalo
         arahaṃ sugato loke tassāhaṃ paricārako17" ti

gāthaṃ āha. Satthā Sakkena katokāsaṃ maggaṃ paṭipajjitvā

--------------------------------------------------------------------------
1 Ck puṭhaṃ, Cv puṭhaṃ corrected to puṭaṃ.
2 so all three MSS., instead of vaṇṇabhūmi?
3 Cs lakkhaṇanuvyañjaṇadi-, Cv lakkhaṇānubbyañjanādi-.
4 so all three MSS., instead of -sirī?
5 Cv phuṭe.
6 Cs māna-.
7 Cv abhinimmiṇitvā.
8 Ck -parisaṃyutta-, Cs -paṭisaṃyukta-, Cv -paṭisaṃyutte-.
9 Cs devatānubhāvena.
10 Cv vippamutto vippamuttehi.
11 Cs -vidu.
12 so all three MSS.
13 Cs Cv mānavakassa.
14 Cv mānavako.
15 Cs Cv mānavako.
16 Cv mānavo.
17 Cs parivārako.

[page 085]
Veḷuvanaṃ senāsanaṃ Sāriputto. Moggallāno. 85
bhikkhusahassaparivuto Rājagaham1 pāvisi. Rājā buddhapamukhassa
saṃghassa mahādānaṃ datvā "ahaṃ bhante tīṇi2 ratanāni vinā vattituṃ
na sakkhissāmi, velāya vā avelāya vā Bhagavato santikaṃ āgamissāmi,
Laṭṭhivanuyyānañ ca nāma atidūre idam3 pan'; amhākaṃ Veḷuvanaṃ
nāma uyyānaṃ nātidūre, gamanāgamanasampannaṃ buddhārahaṃ
senāsanaṃ idaṃ me Bhagavā patigaṇhatū1" ti suvaṇṇabhiṃkārena4
pupphagandhavāsitamaṇivaṇṇaudakaṃ ādāya Veḷuvanuyyānaṃ paricca-
janto Dasabalassa hatthe udakaṃ pātesi. Tasmiṃ ārāmapaṭiggahaṇe5
Buddhasāsanassa mūlāni otiṇṇānīti mahāpaṭhavī6 kampi. Jambudīpas-
miṃ7 hi ṭhapetvā Veḷuvanaṃ aññaṃ8 paṭhaviṃ kampetvā gahitasenāsanaṃ
nāma n'; atthi. Tambapaṇṇidīpe pi ṭhapetvā Mahāvihāraṃ aññaṃ
paṭhaviṃ kampetvā gahitasenāsanaṃ nāma n'; atthi. Satthā veḷuvanā-
rāmaṃ paṭiggahetvā rañño anumodanaṃ katvā uṭṭhāyāsanā bhik-
khusaṃghaparivuto Veḷuvanaṃ agamāsi. Tasmiṃ kho pana samaye
Sāriputto ca Moggallāno cā 'ti dve paribbājakā Rājagahaṃ upanissāya
viharanti amataṃ pariyesamānā. Tesu Sāriputto Assajitheraṃ piṇḍāya
paviṭṭhaṃ disvā pasannacitto payirupāsitvā "ye dhammā hetuppabhavā"
ti gāthaṃ sutvā sotāpattiphale patiṭṭhāya sahāyakassa Moggallāna-
paribbājakassāpi tam eva gāthaṃ abhāsi. So pi sotāpattiphale patiṭ-
ṭhahi. Te ubho pi Sañjayaṃ oloketvā attano parisāya saddhiṃ Satthu
santike pabbajiṃsu. Tesu Mahāmoggallāno sattāhena arahattaṃ
pāpuṇi Sāriputtatthero addhamāsena, ubho pi ca ne Satthā aggasāva-
kaṭṭhāne ṭhapesi. Sāriputtattherena arahattapattadivase yeva sāvaka-
sannipātam akāsi. Tathāgate pana tasmiñ9 ñeva Veḷuvanuyyāne
viharante Suddhodanamahārājā "putto kira me chabbassāni dukkara-
kārikaṃ caritvā paramābhisambodhiṃ patvā pavattavaradhammacakko
Rājagahaṃ nissāya Veḷuvane viharatīti" sutvā aññataraṃ10 amaccaṃ
āmantesi: "ehi bhaṇe purisasahassaparivāro Rājagahaṃ gantvā mama
vacanena ‘pitā vo Suddhodanamahārājā daṭṭhukāmo'; ti vatvā puttam
me11 gaṇhitvā ehīti" āha. So "evaṃ devā" 'ti rañño vacanaṃ sirasā
sampaṭicchitvā purisasahassaparivāro khippam eva saṭṭhiyojanamaggaṃ
gantvā Dasabalassa catuparisamajjhe nisīditvā dhammadesanavelāya
vihāraṃ pāvisi. So "tiṭṭhatu tāva rañño12 pahitasāsanan" ti parisante
ṭhito Satthu dhammadesanaṃ sutvā yathāṭhito va saddhiṃ purisasa-

--------------------------------------------------------------------------
1 so all three MSS.
2 Cs tini.
3 Cs idaṃ.
4 Ck suvannabhiṃkārena, Cs suvannabhiṃkāreṇa.
5 Cs -gahane.
6 Ck Cv -paṭhavi.
7 Ck jambudīpasmim.
8 Ck Cs aṃñaṃ.
9 Ck Cs tasmiṃ.
10 Ck Cs aṃñataraṃ.
11 Ck puttameva.
12 Cs raṃño.

[page 086]
86 Rājā puttaṃ daṭṭhuṃ icchati. Kāḷudāyī.
hassena arahattaṃ patvā pabbajjaṃ yāci. Bhagavā "etha bhikkhavo"
ti hatthaṃ pasāresi. Sabbe taṃ khaṇaṃ yeva iddhimayapattacīvaradharā
vassasatikatherā viya ahesuṃ. Arahattaṃ pattakālato paṭṭhāya pana
ariyā nāma majjhattā1 va hontīti rañño pahitasāsanaṃ Dasabalassa
na kathesi. Rājā "n'; eva gatako va2 āgacchati na sāsanaṃ sūyatīti "ehi
bhaṇe tvaṃ gacchā" 'ti ten'; eva niyāmena aññaṃ3 amaccaṃ pesesi.
So pi gantvā purimanayen'; eva saddhiṃ parisāya arahattaṃ patvā
tuṇhī4 ahosi. Rājā eten'; eva niyāmena purisasahassaparivāre nava5
amacce pesesi. Sabbe attano kiccaṃ niṭṭhapetvā tuṇhī bhūtā tatth'
eva vihariṃsu. Rājā sāsanamattakam pi āharitvā ācikkhantaṃ
alabhitvā cintesi: "ettakā janā mayi sinehabhāvena6 sāsanamattam pi
na paccāhariṃsu, ko nu kho me vacanaṃ karissatīti sabbaṃ rāja-
balaṃ olokento Kāḷudāyiṃ addasa. So kira rañño7 sabbatthasādhako
abbhantariko ativissāsiko Bodhisattena saddhiṃ ekadivase jāto sahapaṃ-
sukīḷito8 sahāyo. Atha naṃ rājā āmantesi: "tāta Kāḷudāyi, ahaṃ
mama puttaṃ passitukāmo nava purisasahassāni pesesiṃ, ekapuriso pi
āgantvā sāsanamattaṃ ārocetvāpi n'; atthi, dujjāno kho pana
jīvitantarāyo, ahaṃ jīvamāno va puttaṃ daṭṭhuṃ icchāmi, sakkhissati9
nu kho me puttaṃ dassetun" ti "Sakkhissāmi deva sace pabbajituṃ
labhissāmīti". "Tāta tvam pabbajitvā vā apabbajitvā vā mayhaṃ
puttaṃ dassehīti". So "sādhu devā" 'ti rañño7 sāsanaṃ ādāya
Rājagahaṃ gantvā Satthu dhammadesanavelāya parisapariyante ṭhito
dhammaṃ sutvā saparivāro arahattaphalaṃ patvā ehibhikkhubhāve
patiṭṭhāsi10. Satthā Buddho hutvā paṭhamaṃ antovassaṃ Isipatane
vasitvā vutthavasso11 pavāretvā Uruvelaṃ gantvā tattha tayo māse
vasanto tebhātikajaṭile vinetvā bhikkhusahassaparivāro Phussamāsa-
puṇṇamāya Rājāgahaṃ gantvā dve māse vasi. Ettāvatā Bārāṇasito
nikkhantassa12 pañca māsā jātā. Sakalo hemanto atikkanto,
Udāyittherassa āgatadivasato sattaṭṭhadivasā vītivattā. So Phagguni-
puṇṇamāsiyaṃ13 cintesi: "atikkanto hemanto, vasantasamayo anup-
patto, manussehi sassādīni uddharitvā sammukhaṭṭhāne maggā dinnā,
haritatiṇasañchannā14 paṭhavī, supupphitā vanasaṇḍā, paṭipajjanakkhamā
maggā, kālo Dasabalassa ñātisaṃgaham kātun" ti. Atha Bhagavantaṃ
upasaṃkamitvā

--------------------------------------------------------------------------
1 Cs majjattā.
2 Cv ca.
3 Cs aṃñaṃ.
4 Ck tuṇhi.
5 Ck naca, Cs neva.
6 Cv sinehābhāvena.
7 Cs raṃño.
8 Ck -kīlito.
9 so all three MSS., instead of sakkhissasi?
10 Cv ehibhikkhū patiṭṭhāsi.
11 Cs vuttavasso.
12 Ck Cs nikkhamantassa.
13 Cv phagguṇa-.
14 Ck Cs -sañjanno.

[page 087]
Bhagavā Kapilavatthuṃ agamāsi. Thero piṇḍapātaṃ āhari. 87
  JaNi_289:  "Aṅgārino1 dāni dumā bhadante
               phalesino chadanaṃ vippahāya,
               te accimanto va pabhāsayanti.
              samayo Mahāvīra bhagī rasānaṃ.

  JaNi_290:  Nātisītaṃ nātiuṇhaṃ nātidubbhikkhachātakaṃ2,
         saddalā haritā bhūmi, esa kālo Mahāmunīti"

saṭṭhimattāhi3 gāthāhi Dasabalassa kulanagaragamanatthāya gamana-
vaṇṇaṃ vaṇṇesi. Atha naṃ Satthā "kin nu kho Udāyi madhurassarena
gamanavaṇṇaṃ vaṇṇesīti" āha. "Bhante tumhākaṃ pitā Suddhodana-
mahārājā passitukāmo, karothā ñātakānaṃ saṃgahan4" ti. "Sādhu
Udāyi, karissāmi ñātakānaṃ saṃgahaṃ, bhikkhusaṃghassa ārocehi,
gamiyavattaṃ pūressantīti". "Sādhu bhante ti thero ārocesi.
Bhagavā Aṅga-Magadha-vāsīnaṃ5 kulaputtānaṃ dasahi sahassehi
Kapilavatthuvāsīnaṃ dasahi sahassehīti sabbeh'; eva vīsatisahassehi
khīṇāsavabhikkhūhi parivuto Rājagahā nikkhamitvā divase divase6
yojanaṃ gacchati. "Rājagahato saṭṭhiyojanaṃ Kapilavattuṃ dvīhi7
māsehi pāpuṇissāmīti" aturitacārikaṃ pakkāmi. Thero pi "Bhagavato
nikkhantabhāvaṃ rañño8 ārocessāmīti" vehāsam abbhuggantvā rañño8
nivesane pātur ahosi. Rājā theraṃ disvā tuṭṭhacitto mahārahe pallaṃke
nisīdāpetvā attano paṭiyāditassa nānaggarasabhojanassa pattaṃ pūretvā
adāsi. Thero uṭṭhāya gamanākāraṃ dassesi. "Nisīditvā bhuñjathā"
'ti. "Satthu santikaṃ gantvā bhuñjissāmi mahārājā" 'ti. "Kahaṃ
pana Satthā" ti. "Vīsatibhikkhusahassaparivāro tumhākaṃ dassanatthāya
cārikaṃ nikkhanto mahārājā" 'ti. Rājā tuṭṭhamānaso āha: "tumhe imaṃ
paribhuñjitvā yāva mama putto imaṃ nagaraṃ pāpuṇāti tāv'; assa ito
va piṇḍapātaṃ pariharathā" 'ti. Thero adhivāsesi. Rājā theraṃ
parivisitvā pattaṃ gandhacuṇṇena ubbaṭṭetvā uttamabhojanassa pūretvā
"Tathāgatassa dethā" 'ti therassa hatthe patiṭṭhāpesi. Thero sabbesaṃ
passantānaṃ9 yeva pattaṃ ākāse khipitvā sayam pi vehāsaṃ
abbhuggantvā piṇḍapātaṃ āharitvā Satthu hatthe ṭhapesi. Satthā
taṃ paribhuñji. Eten'; upāyena thero divase divase āhari. Satthāpi
antarāmagge rañño10 yeva piṇḍapātaṃ paribhuñji. Thero pi bhatta-
kiccāvasāne divase divase11 "ajja ettakaṃ Bhagavā āgato, ajja ettakan"

--------------------------------------------------------------------------
1 Cv aṅgārino corrected to agārino.
2 Cs Cv -jātakaṃ.
3 Cs saṭṭhimantāhi.
4 Cs saṅgahan.
5 Cs aṃga-.
6 Cs omits one divase.
7 Ck Cv dīhi.
8 Cs raṃño.
9 Ck pasannānaṃ, Cs passaṃtānaṃ.
10 Cs raṃño.
11 Ck omits one divase.

[page 088]
88 Sākiyā mānajātikā. Bhagavā pāṭihāriyaṃ akāsi.
ti baddhaguṇapaṭisaṃyuttāya ca kathāya sakalarājakulaṃ Satthu
dassanaṃ vinā yeva Satthari sañjātappasādaṃ akāsi. Ten'; eva naṃ
Bhagavā "etadaggaṃ1 bhikkhave mama sāvakānaṃ bhikkhūnaṃ2
kulappasādakānaṃ yadidaṃ Kāḷudāyīti" etadagge ṭhapesi. Sākiyāpi
kho anuppatte Bhagavati "amhākaṃ ñātiseṭṭhaṃ passissāmā" 'ti san-
nipativā Bhagavato vasanaṭṭhānaṃ vīmaṇisamānā "Nigrodhasakkassa
ārāmo ramaṇīyo3" ti sallakkhetvā tattha sabbaṃ paṭijagganavidhiṃ
kāretvā gandhapupphahatthā paccuggamanaṃ karontā sabbālaṃkāra-
patimaṇḍite daharadahare4 nāgaradārake ca dārikāyo ca paṭhamaṃ
pahiṇiṃsu5, tato rājakumāre ca rājakumāriyo ca, tesaṃ anantaraṃ6
sāmaṃ gandhapupphacuṇṇādīhi pūjayamānā Bhagavantaṃ gahetvā Ni-
grodhārāmam eva gagamaṃsu. Tatra Bhagavā vīsatisahassakhīṇāsava-
parivuto paññattavarabuddhāsane nisīdi. Sākiyā nāma mānajātikā
mānatthaddhā. Te "Siddhatthakumāro amhehi daharataro amhākaṃ
kaniṭṭho bhāgineyyo putto nattā" ti cintetvā daharadahare rājakumāre
āhaṃsu: "tumhe vandathā, mayaṃ tumhākaṃ piṭṭhito nisīdissāmā" 'ti
Tesu evaṃ nisinnesu Bhagavā tesaṃ ajjhāsayam oloketvā "na maṃ
ñātayo vandati, handa dāni ne vandāpessāmīti" abhiññāpādakajjhānaṃ7
samāpajjitvā vuṭṭhāya ākāsaṃ abbhuggantvā tesaṃ sīse pādapaṃsuṃ
okiramāno viya Gaṇḍambamūle yamakapāṭihāriyasadisaṃ pāṭihāriyaṃ
akāsi. Rājā taṃ8 acchariyaṃ disvā āha: "Bhagavā tumhākaṃ
jātadivase Kāḷadevalassa vandanatthaṃ upanītānaṃ pāde vo parivattitvā
brāhmaṇassa matthake patiṭṭhite disvāpi ahaṃ tumhe vandiṃ, ayam
me paṭhamavandanā, vappamaṅgaladivase jambucchāyāya sirisayane
nisinnānaṃ vo jambucchāyāya aparivattanaṃ disvāpi pāde vandiṃ, ayaṃ
me dutiyā9 vandanā, idāni imaṃ adiṭṭhapubbaṃ pāṭihāriyaṃ disvāpi
tumhākaṃ pāde vandāmi, ayaṃ me tatiyā vandanā" ti. Rañño10 pana
vandite Bhagavantaṃ avanditvā ṭhātuṃ samattho nāma eko Sākiyo pi
nāhosi, sabbe vandiṃsu yeva. Iti Bhagavā ñātake vandāpetvā ākāsato
otaritvā paññatte11 āsane nisīdi. Nisinne Bhagavati sikhāppatto
ñātisamāgamo ahosi. Sabbe ekaggacittā hutvā nisīdiṃsu. Tato
mahāmegho pokkharavassaṃ vassi, tambavaṇṇaṃ udakaṃ heṭṭhā viravan-
tam gacchati, temitukāmo va temeti, atemitukāmassa sarīre udabindu-
matto pi na patati. Taṃ disvā sabbe acchariyabbhutacittajātā "aho
acchariyaṃ aho abbhutan" ti kathaṃ samuṭṭhāpesuṃ. Satthā "na

--------------------------------------------------------------------------
1 Ck Cv etadaggam.
2 Cs bhikkhunaṃ.
3 Cs rammanīyo.
4 Cv dahare dahare.
5 Cs pahiniṃsu.
6 Cs anaṃtaraṃ.
7 Ck Cs abhiṃñā-.
8 Ck Cs naṃ.
9 Ck dutiya.
10 Cs raṃño.
11 Cs paṃñatte.

[page 089]
Bhagavā Kapilavatthuṃ piṇḍāya carati. 89
idānim eva mayhaṃ ñātisamāgame pokkharavassaṃ vassati, atīte pi
vassīti" imissā aṭṭhuppattiyā Vessantarajātakaṃ kathesi. Dhamma-
desanaṃ sutvā sabbe uṭṭhāya vanditvā pakkamiṃsu, eko pi rājā vā
rājamahāmatto vā "sve amhākaṃ bhikkhaṃ gaṇhathā" 'ti vatvā gato
nāma n'; atthi. Satthā punadivase vīsatisahassabhikkhuparivuto
Kapilavatthuṃ piṇḍāya pāvisi. Taṃ na koci gantvā nimantesi vā
pattaṃ vā aggahesi. Bhagavā indakhīle ṭhito va āvajjesi: "kathan
nu kho pubbabuddhā kulanagare piṇḍāya cariṃsu, kiṃ uppaṭipāṭiyā
issarajjanānam gharāni agamaṃsu1 udāhu sapadānacārikaṃ cariṃsū"
'ti. Tato ekabuddhassāpi uppaṭipāṭiyā gamanaṃ adisvā2 "mayāpi
dāni ayam eva vaṃso ayaṃ me paveṇi3 paggahetabbā, āyatiñ ca me
sāvakāpi mamañ4 ñeva anusikkhantā piṇḍacāriyavattaṃ paripūressantīti"
koṭiyaṃ niviṭṭhagehato paṭṭhāya sapadānaṃ5 piṇḍāya cari. "Ayyo
kira Siddhatthakumāro piṇḍāya caratīti dvibhūmakatibhūmakādisu6
pāsādesu sīhapañjare vivaritvā mahājano dassanavyāvaṭo ahosi.
Rāhulamātāpi devī7 "ayyaputto kira imasmiṃ yeva nagare mahantena
rājānubhāvena suvaṇṇasivikādīhi vicaritvā8 idāni kesamassuṃ ohāretvā
kāsāyavatthavasano kapālahattho piṇḍāya carati, sobhati nu kho" ti
sīhapañjaraṃ vivaritvā olokayamānā Bhagavantaṃ nānāvirāgasamujjalāya
sarīrappabhāya nagaravīthiyo obhāsetvā vyāmappabhāparikkhepasamu-
pabbūḷhāya9 asītānubyañjanāvabhāsitāya10 dvattiṃsamahāpurisalakkhaṇa-
patimaṇḍitāya anopamāya Buddhasiriyā virocamānaṃ disvā
  JaNi_291:  "Siniddhanīlamudukuñcitakeso
               suriyasunimmalatalābhinalāṭo
               yuttatuṅgamudukāyatanāso
               raṃsijālavitato narasīho" ti

evamādikāhi aṭṭhahi narasīhagāthāhi nāma abhitthavitvā "tumhākaṃ
putto piṇḍāya caratīti" rañño11 ārocesi. Rājā saṃviggahadayo hatthena
sāṭakaṃ saṇṭhapento turitaturitaṃ nikkhamitvā vegena gantvā Bhagavato
purato ṭhatvā āha: "kiṃ bhante amhe lajjāpetha, kimatthaṃ piṇḍāya
caratha, kiṃ ‘ettakānaṃ bhikkhūnaṃ na sakkā bhattaṃ laddhun'; ti

--------------------------------------------------------------------------
1 Cs āgamaṃsu.
2 Ck disvā.
3 Cs pameni corrected to paveni, Cv pameṇi corrected to paveṇi.
4 Ck Cs mamaṃ.
5 Cs sapadānam.
6 Cs dibhūmaka-.
7 Cs devi.
8 Cs Ck vivaritvā.
9 Ck byāma--samūpa-, Cs vyāma--samupabbu-, Cv vyāma--samūpabbu-.
10 Cs asītyānubyañjanāvabhāsitāva, Ck asītānubyañjanāvabhāsitāva,
Cv asītānubyañjanāvabhāsitāya.
11 Cs raṃño.

[page 090]
90 Rājavaṃso. Buddhavaṃso. Rājā sotāpattipale patiṭṭhāsi.
saññaṃ1 karitthā" 'ti. "Cārittaṃ etaṃ2 mahārājā amhākan ti.
"Nanu bhante amhākaṃ Mahāsammatakhattiyavaṃso nāma vaṃso,
tattha ca ekakhattiyo pi bhikkhācāro nāma n'; atthīti". "Ayaṃ
mahārāja rājavaṃso nāma tava vaṃso, amhākaṃ pana Dīpaṃkaro3
Koṇḍañño --pe-- Kassapo ti ayaṃ Buddhavaṃso nāma, ete ca aññe ca
anekasahassasaṃkhā Buddhā bhikkhācārā bhikkhācāren'; eva jīvikaṃ
kappesun" ti antaravīthiyaṃ4 ṭhito va
  JaNi_292:  "Uttiṭṭhe na-ppamajjeyya,
               dhammaṃ sucaritaṃ care,
               dhammacārī sukhaṃ seti
               asmiṃ loke paramhi ca" (Dhpd. v. 168.)

imaṃ gātham āha. Gāthāpariyosāne rājā sotāpattiphale patiṭṭhāsi.
  JaNi_293:  "Dhammaṃ care sucaritaṃ,
               na naṃ duccaritaṃ care,
               dhammacārī sukhaṃ seti
               asmiṃ loke paramhi cā" 'ti (Dhpd. v. 169.)

imaṃ pana gāthaṃ sutvā sakadāgāmiphale patiṭṭhāsi. Dhamma-
pālajātakaṃ sutvā anāgāmiphale patiṭṭhāsi. Maraṇasamaye setacchattassa
heṭṭhā sirisayane nipanno yeva arahattaṃ5 pāpuṇi. Araññavāsena6
padhānānuyogakiccaṃ7 rañño8 nāhosi. Sotāpattiphalaṃ sacchikatvā
yeva pana Bhagavato pattaṃ gahetvā saparisaṃ Bhagavantaṃ
mahāpāsādaṃ āropetvā paṇītena khādanīyena bhojanīyena9 parivisi.
Bhattakiccapariyosāne sabbaṃ itthāgāraṃ āgantvā Bhagavantaṃ vandi
ṭhapetvā Rāhulamātaraṃ. Sā pana "gaccha, ayyaputtaṃ vandāhīti"
parijanena vuccamānāpi "sace mayhaṃ guṇo atthi sayam eva me
santikaṃ ayyaputto āgamissati, āgataṃ eva naṃ vandissāmīti" vatvā
na agamāsi. Bhagavā rājānaṃ pattam gāhāpetvā dvīhi aggasāvakehi
saddhiṃ rājadhītāya sirigabbhaṃ gantvā "rājadhītā yathāruciṃ
vandamānā na kiñci vattabbā" ti vatvā paññatte10 āsane nisīdi. Sā
vegena gantvā11 gopphakesu gahetvā pādapiṭṭhiyaṃ sīsaṃ parivattetvā
yathājjhāsayaṃ vandi. Rājā rājadhītāya Bhagavati sinehabahumānā-
diguṇasampattiyo kathesi: "bhante mama dhītā ‘tumhehi kāsāyāni

--------------------------------------------------------------------------
1 Ck Cs saṃñaṃ.
2 Cv evaṃ.
3 Ck Cs dīpaṃkara.
4 Ck antaravīthi.
5 Cv arahattam.
6 Cs araṃña-.
7 Cs padānā-.
8 Cs raṃño.
9 Ck Cs khādaniyena bhojaniyena.
10 Cs paṃñatte.
11 Cs vegenāgantvā.

[page 091]
Bhavavā Nandaṃ pabbājesi. Rāhuḷo dāyajjaṃ yācati. 91
nivatthānīti'; sutvā tato paṭṭhāya kāsāvavatthā jātā, tumhākaṃ
ekabhattikabhāvaṃ sutvā ekabhattikā va jātā, tumhehi mahāsayanassa
chaḍḍitabhāvaṃ1 ñatvā paṭṭikamañcake2 yeva nipannā, tumhākaṃ mālā-
gandhādīhi viratabhāvaṃ ñatvā viratamālāgandhā3 va jātā, attano
ñātakesu ‘mayaṃ paṭijaggissāmā'; 'ti sāsane pesite ekañātikam pi na
olokesi, evaṃ guṇasampannā me Bhagavā dhītā" ti. "Anacchariyaṃ
mahārāja yaṃ idāni tayā rakkhiyamānā rājadhītā paripakke ñaṇe4
attānaṃ rakkheyya, esā pubbe anārakkhā pabbatapāde vicaramānā
aparipakke ñāṇe attānaṃ rakkhīti" vatvā Candakinnarajātakaṃ
kathetvā uṭṭhāyāsanā pakkāmi. Dutiyadivase Nandassa rājākumārassa
abhisekagehappavesanavivāhamaṅgalesu vattamānesu tassa gehaṃ
gantvā kumāraṃ pattaṃ gāhāpetvā pabbājetukāmo maṅgalaṃ vatvā
uṭṭhāyāsanā pakkāmi. Janapadakalyāṇī5 kumāraṃ gacchantaṃ disvā
"tuvaṭaṃ kho ayyaputta āgaccheyyāsīti" vatvā gīvaṃ pasāretvā olokesi.
So pi Bhagavantaṃ "pattaṃ gaṇhathā" 'ti vattuṃ avisahamāno vihā-
raṃ yeva agamāsi. Taṃ anicchamānaṃ yeva Bhagavā pabbājesi. Iti
Bhagavā Kapilapuraṃ gantvā tatiyadivase Nandaṃ pabbājesi, Sattame
divase Rāhulamātā kumāraṃ alaṃkaritvā Bhagavato santikaṃ pesesi:
"Passa tāta etaṃ vīsatisahassasamaṇaparīvutaṃ suvaṇṇavaṇṇaṃ
brahmarūpivaṇṇaṃ6 samaṇaṃ, ayaṃ te pitā, etassa mahantā nidhiyo
ahesuṃ, ty-āssa7 nikkhamanato paṭṭhāya na passāma, gaccha naṃ
dāyajjaṃ yāca: ‘ahaṃ tāta kumāro, abhisekaṃ patvā cakkavattī
bhavissāmi8, dhanena me attho, dhanam me dehi, sāmiko hi putto pitu
santakassā"'; 'ti. Kumāro ca Bhagavato santikaṃ gantvā pitu sinehaṃ
paṭilabhitvā haṭṭhatuṭṭho "sukhā te samaṇa chāyā" ti vatvā aññam9
pi bahuṃ attano anurūpaṃ vadanto10 aṭṭhāsi. Bhagavā katabhatta-
kicco anumodanaṃ katvā uṭṭhāyāsanā pakkāmi. Kumāro pi "dāyajjaṃ
me samaṇa dehi, sāyajjaṃ me samaṇa dehīti" Bhagavantaṃ anubandhi.
Bhagavā kumāraṃ na nivattāpesi. Parijano pi Bhagavatā saddhiṃ
gacchanto nivattetuṃ nāsakkhi. Iti so Bhagavatā saddhiṃ ārāmam
eva agamāsi. Tato Bhagavā cintesi: "yaṃ ayaṃ pitu santakaṃ11
dhanaṃ icchati taṃ vaṭṭānugataṃ12 savighātaṃ, hand'; assa bodhi-
maṇḍe paṭiladdhaṃ sattavidhaṃ ariyadhanaṃ demi, lokuttaradāyajjassa
naṃ13 sāmikaṃ karomīti" āyasmantaṃ Sāriputtaṃ āmantesi "tena hi

--------------------------------------------------------------------------
1 Cs jaḍḍita-, Cv chaḍḍhita-.
2 Cs paddhika, Cv paṭikka-.
3 Cv viratamālāgandhā corrected to -mālagandhā.
4 Ck paripakkañāṇo, Cs paripakkañāṇe.
5 Cs -yāni.
6 Cv -vaṇṇa.
7 Cv tassa.
8 Cv bhavissāma.
9 Cs aṃñaṃ.
10 Cs vadaṃto.
11 Cv santikaṃ.
12 Cs vaddhānugataṃ.
13 Cs taṃ.

[page 092]
92 Sāriputto Rāhulaṃ pabbājeti. Rājā anāgāmī. Anāthapiṇḍiko.
tvaṃ Sāriputta Rāhulakumāraṃ pabbājehīti". Pabbajite pana kumāre
rañño adhimattadukkhaṃ upajji. Taṃ adhivāsetuṃ asakkonto
Bhagavato nivedetvā "sādhu bhante, ayyā1 mātāpitūhi ananuññā aṃ2
puttaṃ na pabbājeyyun" ti varaṃ yāci. Bhagavā tassa taṃ varaṃ
datvā punadivase rājanivesane katapātarāso ekamantaṃ nisinnena
raññā3 "bhante, tumhākaṃ dukkaracārikakāle ekā devatā maṃ
upasaṃkamitvā ‘putto te kālakato'; ti āha, tassā vacanaṃ asaddahanto
‘na mayhaṃ putto bodhiṃ appatvā kālaṃ karotīti'; taṃ paṭikkhipin"
ti vutto4 "idāni kiṃ5 saddahissatha ye tumhe pubbe pi aṭṭhikāni6
dassetvā ‘putto te mato'; ti vutte na saddahitthā" ti imissā
aṭṭhuppattiyā Mahādhammapālajātakaṃ kathesi. Kathāpariyosāne rājā
anāgāmiphale patiṭṭhahi. Iti Bhagavā pitaraṃ tīsu phalesu patiṭṭhāpe-
tvā bhikkhusaṃghaparivuto puna-d-eva Rājagahaṃ gantvā Sītavane
vihāsi. Tasmiṃ samaye Anāthapiṇḍiko gahapati pañcahi sakaṭasatehi
bhaṇḍaṃ ādāya Rājāgahe piyasahāyassa seṭṭhino gehaṃ gantvā tattha
Buddhassa Bhagavato uppannabhāvaṃ sutvā balavapaccūsasamaye
devatānubhāvena vivaṭena dvārena Satthāraṃ upasaṃkamitvā dhammaṃ
sutvā sotāpattiphale patiṭṭhāya dutiyadivase buddhapamukhassa saṃ-
ghassa mahādānaṃ datvā Sāvatthiṃ7 āgamanatthāya Satthu paṭiññaṃ8
gahetvā antarāmagge pañcacattārīsayojanaṭṭhāne satasahassaṃ satasa-
hassaṃ dāpetvā yojanikāya yojanikāya vihāre kāretvā9 Jetavanaṃ
koṭisanthārena aṭṭhārasahiraññakoṭīhi kiṇitvā10 navakammaṃ paṭṭhapesi11.
So majjhe Dasabalassa gandhakuṭiṃ kāresi. Taṃ parivāretvā asīti-
mahātherānaṃ12 pāṭiekkasannivesane13 āvāse ekakuḍḍakadvikuḍḍaka-
haṃsavaṭṭakadīghasālamaṇḍapādivasena sesasenāsanāni14 pokkharaṇiyo
ca15 caṃkamanarattiṭṭhānadivāṭṭhānāni cā ti aṭṭhārasakoṭipariccāgena
ramaṇīye bhūmibhāge manoramaṃ vihāraṃ kārāpetvā Dasabalassa
āgamanatthāya dūtaṃ pesesi. Satthā dūtassa sāsanaṃ sutvā mahā-
bhikkhusaṃghaparivāro Rājagahā nikkhamitvā anupubbena Sāvatthi-
nagaraṃ pāpuṇi. Mahāsetthī16 pi kho vihāramahaṃ sajjetvā Tathā-
gatassa Jetavanaṃ17 pavisanadivase puttaṃ sabbālaṃkārapatimaṇḍitaṃ
katvā alaṃkatapaṭiyatteh'; eva pañcahi kumārasatehi saddhiṃ pesesi.
So saparivāro pañcavaṇṇavatthasamujjalāni pañcadhajasatāni gahetvā

--------------------------------------------------------------------------
1 Cv ayya.
2 Cs ananuyyātaṃ, Ck ananuṃñātaṃ.
3 Cs raṃñā.
4 Cv vutte.
5 Cv sakiṃ.
6 Ck adhiṭṭhakāni.
7 Ck sāvatthiyaṃ.
8 Ck Cs paṭiṃñaṃ.
9 Cv kārāpetvā.
10 Ck kinitvā.
11 Cs paṭṭapesi.
12 Ck Cv -mahāttherānaṃ, Cs -mahattherāṇaṃ.
13 Cv pāṭiyekka-.
14 Cv sasasenāsana.
15 Cs Cv omit ca.
16 Cv -seṭṭhi.
17 Ck jetavanassa.

[page 093]
Bhagavā Jetavanavihāraṃ pāvisi. Vihārānisaṃso. 93
Dasabalassa purato ahosi. Tesaṃ pacchato Mahāsubhaddā-Cūla-
subhaddā1 ti dve seṭṭhidhītaro pañcahi kumārisatehi2 saddhiṃ puṇṇaghaṭe
gahetvā nikkhamiṃsu. Tesaṃ pacchato seṭṭhibhariyā sabbālaṃkāra-
patimanditā pañcahi mātugāmasatehi saddhiṃ puṇṇapātiyo gahetvā
nikkhami. Sabbesaṃ pacchato sayaṃ mahāseṭṭhi3 ahatavatthanivattho
ahatavattheh'; eva pañcahi seṭṭhisatehi saddhiṃ Bhagavantaṃ abbhug-
gañchi4. Bhagavā imaṃ upāsakaparisaṃ purato katvā mahābhikkhu-
saṃghaparivuto attano sarīrappabhāya5 suvaṇṇarasasekapiñjarāni viya
vanantarāni kurumāno anantāya Buddhalīḷhāya6 appaṭisamāya Buddha-
siriyā Jetavanavihāraṃ pāvisi. Atha naṃ Anāthapiṇḍiko pucchi: "kath'
āham bhante imasmiṃ vihāre paṭipajjāmīti". "tena hi gahapati imaṃ
vihāraṃ āgatānāgatassa bhikkhusaṃghassa dehīti". "Sādhu bhante"
ti mahāseṭṭhi3 suvaṇṇabhiṃkāraṃ ādāya Dasabalassa hatthe udakaṃ
pātetvā "imaṃ Jetavanavihāram āgatānāgatassa cātuddisassa buddha-
pamukhassa saṃghassa dammīti" adāsi. Sātthā vihāraṃ paṭiggahetvā
anumodanaṃ karonto
  JaNi_294:  "Sītaṃ uṇhaṃ paṭihanti
               tato vāḷamigāni7 ca
               siriṃsape ca makase ca
               sisire cāpi vuṭṭhiyo.

  JaNi_295:  Tato vātātape ghore
               sañjāte8 paṭihaññati9.
               Leṇattañ ca sukhatthañ ca
               jhāyituñ ca vipassituṃ
               vihāradānaṃ saṃghassa
               aggaṃ Buddhena vaṇṇitaṃ.

  JaNi_296:  Tasmā hi paṇḍito poso
               sampassaṃ attham attano
               vihāre kāraye ramme
               vāsay'; ettha bahussute.

  JaNi_297:  Tesaṃ annañ ca pānañ ca
               vatthasenāsanāni ca
               dadeyya ujubhūtesu
               vippasannena cetasā.


--------------------------------------------------------------------------
1 Cs Cv -cūḷa-.
2 Cs kumārī-.
3 so all three MSS.
4 Cs Cv abbhuggañji.
5 Cs carīra-.
6 Ck Cs -līlhāya
7 Cs vāla-.
8 Cs saṃjāte.
9 Cs paṭihaṃñati.

[page 094]
94 Vihāramaho.
  JaNi_298:  Te tassa dhammaṃ desenti
               sabbadukkhāpanūdanaṃ,
               yaṃ yo dhammaṃ idh'; aññāya1
               parinibbāti anāsavo" ti

vihārānisaṃsaṃ kathesi. Anāthapiṇḍiko dutiyadivasato paṭṭhāya vihā-
ramahaṃ ārabhi. Visākhāya pāsādamaho catuhi3 māsehi niṭṭhito.
Anāthapiṇḍikassa pana vihāramaho navahi māsehi niṭṭhāsi. Vihāramahe
pi aṭṭhāras'; eva2 koṭiyo agamaṃsu, iti imasmiṃ yeva vihāre catupaṇṇā-
sakoṭisaṃkhaṃ dhanaṃ pariccaji. Atīte pana Vipassissa Bhagavato
kāle Punabbasumitto nāma seṭṭhi3 suvaṇṇiṭṭhikasanthārena kiṇitvā4
tasmiṃ yeva ṭhāne yojanappamāṇaṃ saṃghārāmaṃ kāresi. Sikhissa
Bhagavato kāle Sirivaḍḍho nāma seṭṭhi3 suvaṇṇaphālasanthārena3
kiṇitvā6 tasmiṃ yeva ṭhāne tigāvutappamāṇaṃ saṃghārāmaṃ kāresi.
Vessabhussa Bhagavato kāle Sotthiyo nāma seṭṭhi3 suvaṇṇahatthipaḍa-
santhārena kiṇitvā4 tasmiṃ yeva ṭhāne aḍḍhayojanappamāṇaṃ saṃ-
ghārāmaṃ kāresi. kakusandhassa Bhagavato kāle Accuto nāma
seṭṭhi3 suvaṇṇiṭṭhikasanthāren'; eva7 kiṇitvā8 tasmiṃ yeva ṭhāne gāvu-
tappamāṇaṃ saṃghārāmaṃ kāresi. Koṇāgamanassa Bhagavato kāle
Uggo nāma seṭṭhi3 suvaṇṇakacchapasanthārena5 kiṇitvā4 tasmiṃ yeva
ṭhāne aḍḍhagāvutappamāṇaṃ saṃghārāmaṃ kāresi. kassapassa Bha-
gavato kāle Sumaṅgalo9 nāma seṭṭhi3 suvaṇṇiṭṭhikasanthārena kiṇitvā
tasmiṃ yeva ṭhāne soḷasakarīsappamāṇaṃ saṃghārāmaṃ kāresi. Am-
hākaṃ Bhagavato kāle Anāthapiṇḍiko seṭṭhi3 kahāpaṇakoṭisanthārena10
kiṇitvā8 tasmiṃ yeva ṭhāne aṭṭhakarīsappamāṇaṃ saṃghārāmaṃ kāresi.
Idaṃ kira ṭhānaṃ sabbabuddhānaṃ avijahitaṭṭhānam11 eva. Iti mahā-
bodhimaṇḍe sabbaññūtappattito12 yāva mahāparinibbānamañcā yasmiṃ
ṭhāne Bhagavā vihāsi idaṃ Santikenidānaṃ nāma, tassa vasena
sabbajātakāni vaṇṇayissāma.
NIDĀNAKATHĀ
niṭṭhitā.

--------------------------------------------------------------------------
1 Cs idhaṃñāya.
2 Ck aṭṭhārase yeva.
3 so all three MSS.
4 Ck kinitvā
5 Cs -thāreṇa.
6 Cs kinitvā.
7 Cs -thāreṇeva.
8 Ck Cs kinitvā.
9 Cs Cv sumaṃgalo.
10 Cv kahāpana-, Cs kahāpanakoṭisanthārena.
11 Cs avijahītaṃ ṭhānam.
12 Cs sabbaññūtappattiko, Cv sabbaññūppattito.

[page 095]
95
NAMO TASSA
BHAGAVATO ARAHATO SAMMĀSAMBUDDHASSA1.
I. EKANIPĀTA.
1. APAṆṆAKAVAGGA.

                      1. Apaṇṇakajātaka.
Imaṃ tāva Apaṇṇakadhammadesanaṃ Bhagavā Sāvatthiṃ2 upanis-
sāya Jetavanamahāvihāre viharanto kathesi. Kam pana ārabbha
ayaṃ kathā samuṭṭhitā ti. Seṭṭhissa sahāyake pañcasate titthiya-
sāvake3. Ekasmiṃ hi divase Anāthapiṇḍiko seṭṭhi4 attano sahāyake
pañcasate aññatitthiyasāvake5 ādāya bahumālāgandhavilepanañ6 c'; eva
telamadhuphāṇitavatthacchādanāni7 ca gāhāpetvā8 Jetavanaṃ gantvā
Bhagavantaṃ vanditvā mālādīhi9 pūjetvā bhesajjāni c'; eva vatthāni ca
bhikkhusaṃghassa vissajjetvā cha nisajjadose vajjetvā ekamantaṃ
nisīdi. Te pi aññatitthiyasāvakā10 Tathāgataṃ vanditvā Satthu puṇṇa-
candasassirīkaṃ mukhaṃ lakkhaṇānubyañjanapatimaṇḍitaṃ vyāmappa-
bhāparikkhittaṃ11 brahmakāyaṃ āveḷāveḷā12 yamakayamakā13 hutvā nic-
charantiyo14 ghanabuddharasamiyo ca15 olokayamānā Anāthapiṇḍikassa
samīpe yeva nisīdiṃsu. Atha tesaṃ16 Manosilātale sīhanādaṃ nadanto
taruṇasīho viya gajjanto pāvussakamegho viya ca Ākāsagaṅgaṃ17 otā-

--------------------------------------------------------------------------
1 Cs namo buddhāya.
2 Ck Cv sāvatthiyaṃ, Cs sāvatthiṃ corrected to sāvatthiyaṃ.
3 Cs -sāvake ti.
4 so all three MSS.
5 Cs titthiyasāvake, Ck aṃñatitthiya-.
6 Cs -vilepanāni.
7 Ck telamadhuppāṇitaṃ-, Cs sappitelamadhuphanita-.
8 Cs gahāpetvā.
9 Cs mālāgandhādīhi.
10 Ck te pi aṃña-, Cs atha kho te añña-.
11 Cs byāma-.
12 Cv āveḷavelā, Cs avelā avelā corrected to avela avelā.
13 Ck yamakāyamakā.
14 Cs viniccharantiyo.
15 Cs omits ca.
16 Cv nesaṃ.
17 Ck Cv ākāsagaṃgaṃ, Cs ākāsagaṅgā.

[page 096]
96 I. Ekanipāta. 1. Apaṇṇakavagga.
rento viya1 ratanadāmaṃ ganthento viya ca aṭṭhaṅgasamannāgatena
savaṇīyena2 kamanīyena brahmassarena nānānayavicittaṃ madhura-
dhammakathaṃ3 kathesi. Te Satthu dhammadesanaṃ sutvā pasannacittā
vuṭṭhāya4 Dasabalaṃ vanditvā aññatitthiyasaraṇaṃ5 bhinditvā Buddhaṃ
saraṇaṃ agamaṃsu. Te tato paṭṭhāya niccakālaṃ Anāthapiṇḍikena
saddhiṃ gandhamālādihatthā vihāraṃ gantvā dhammaṃ suṇanti dānaṃ
denti sīlaṃ rakkhanti uposathakammaṃ karonti. Atha Bhagavā Sāvat-
thito puna-d-eva Rājagahaṃ agamāsi. Te Tathāgatassa gatakāle taṃ6
saraṇaṃ bhinditvā puna aññatitthiyasaraṇaṃ5 gantvā attano mūlaṭṭhāne
yeva patiṭṭhitā. Bhagavāpi saṭṭaṭṭhamāse7 vītināmetvā puna Jetavanaṃ
agamāsi. Anāthapiṇḍiko puna pi te ādāya Satthu santikaṃ gantvā
Satthāraṃ gandhādīhi8 pūjetvā vanditvā ekamantaṃ nisīdi. Te pi
Bhagavantaṃ vanditvā ekamantaṃ nisīdiṃsu. Atha nesaṃ Tathāgate
cārikaṃ pakkante gahitasaraṇaṃ bhinditvā puna aññatitthiyasaraṇam
eva gahetvā mūle patiṭṭhitabhāvaṃ Bhagavato ārocesi. Bhagavā
aparimitakappakoṭiyo9 nirantaraṃ pavattitavacīsucaritānubhāvena dib-
bagandhagandhitaṃ10 nānāgandhapūritaṃ ratanakaraṇḍakaṃ vivarento viya
mukhapadumaṃ vivaritvā madhurassaraṃ11 nicchārento "saccaṃ kira
tumhe upāsakā tīṇi12 saraṇāni bhinditvā aññatitthiyasaraṇaṃ5 gatā" 'ti
pucchi. Atha tehi paṭicchādetuṃ asakkontehi "saccaṃ Bhagavā" 'ti
vutte Satthā "upāsakā, heṭṭhā avīciṃ upari bhavaggaṃ paricchedaṃ
katvā tiriyaṃ aparimāṇāsu lokadhātūsu13 sīlādiguṇena Buddhena sadiso
nāma n'; atthi, kuto adhikataro, ‘yāvatā bhikkhave sattā apadā vā --pe--14
Tathāgato tesaṃ aggam akkhāyati', ‘yaṃ kiñci vittaṃ idha vā huraṃ
vā --pe--15', ‘aggato ve pasannānan16 ti ādīhi suttehi pakāsite ratanatta-
yaguṇe pakāsetvā17 evaṃ uttamaguṇehi18 samannāgataṃ ratanattaya-
saraṇaṃ19 gatā upāsakā vā upāsikā vā nirayādīsu20 nibbattanakā nāma
n'; atthi, apāyanibbattito pana muccitvā21 devaloke uppajjitvā22 mahā-
sampattiṃ anubhonti23, tasmā tumhehi evarūpaṃ saraṇaṃ bhinditvā
aññatitthiyasaraṇaṃ gacchantehi ayuttaṃ katan24" ti āha. Ettha ca
tīṇi ratanāni mokkhavasena uttamavasena saraṇagatānaṃ apāyesu
nibbattiyā abhāvaṃ25 dīpanatthaṃ imāni suttāni dassetabbāni:

--------------------------------------------------------------------------
1 Cs adds ca.
2 Ck Cs savanīyena.
3 Cs madhurasaraṃ dhammaṃ.
4 Cs uṭṭhāya.
5 Ck aṃña-.
6 Cs omits taṃ.
7 Cs satta aṭṭha māse.
8 Cs gandhamālādīhi.
9 Ck -koṭiye.
10 Ck Cv -ganthitaṃ.
11 Cs madhurasaraṃ.
12 Ck tīni.
13 Ck Cv -dhātusu.
14 Cs apadā vā dipadā vā catuppadā vā.
15 Cs huraṃ vā ti., Cfr. Khud. Pāṭha p. 7.
16 Cs pasannānaṃ.
17 Cs pakāsitvā.
18 Cs -guṇa.
19 Cs ratanattayaṃ saraṇaṃ.
20 Ck Cv -yādisu.
21 Cs muñcitvā.
22 Cs devalokaṃ uppatitvā.
23 Cs anubhavanti.
24 Cs kataṃ.
25 Cs abhāva, Ck abhāvaṃ corrected to abhāva.

[page 097]
1. Apaṇṇakajātaka. (1). 97
                Ye keci Buddhaṃ saraṇaṃ gatā se
                na te gamissanti apāyaṃ1,
                pahāya mānusaṃ dehaṃ
                devakāyaṃ paripūressanti2.
                Ye keci Dhammaṃ --pe--.
                Ye keci Saṃghaṃ --pe--,
                devakāyaṃ paripūressantīti3.
                Bahuṃ ve saraṇaṃ yanti
                pabbatāni vanāni ca --pe--,
                etaṃ saraṇam āgamma
                sabbadukkhā pamuccatīti. (Dhpd. v. 188-192).
Na kevalañ ca nesaṃ Satthā ettakaṃ yeva4 dhammaṃ desesi, api ca
kho "upāsakā Buddhānussatikammaṭṭhānaṃ nāma Dhammānussati --pe--
Saṃghānussatikammaṭṭhānaṃ nāma sotāpattimaggaṃ deti sotāpatti-
phalaṃ deti sakadāgāmimaggaṃ deti sakadāgāmiphalam deti anāgāmi-
maggaṃ deti anāgāmiphalaṃ deti arahattamaggaṃ deti arahattaphalaṃ
detīti" evamādīhi pi nayehi dhammaṃ desetvā "evarupaṃ nāma saraṇaṃ
bhindantehi ayuttaṃ tumhehi katan" ti āha. Ettha ca Buddhānussa-
tikammaṭṭhānādīnaṃ sotāpattimaggādippadānaṃ5 "ekadhammo bhikkhave
bhāvito bahulīkato ekantanibbidāya virāgāya nirodhāya upasamāya
abhiññāya6 sambodhāya nibbānāya saṃvattati, katamo ekadhammo,
Buddhānussatīti" evamādīhi suttehi dīpetabbaṃ. Evaṃ Bhagavā nānāp-
pakārehi upāsake ovaditvā "upāsakā, pubbe pi manussā asaraṇaṃ
saraṇan ti takkagāhena viruddhagāhena gahetvā amanussapariggahīte7
kantāre yakkhabhattaṃ hutvā mahāvināsaṃ pattā, apaṇṇakagāham8
pana ekaṃsagāhaṃ aviruddhagāhaṃ gahitamanussā tasmiṃ yeva
kantāre sotthibhāvaṃ pattā" ti vatvā tuṇhī9 ahosi. Atha kho Anā-
thapiṇḍiko gahapati uṭṭhāyāsanā Bhagavantaṃ vanditvā abhitthavitvā
sirasi10 añjalim11 patiṭṭhāpetvā evam āha: "bhante idāni tāva imesaṃ
upāsakānaṃ uttamasaraṇaṃ12 bhinditvā takkagahaṇaṃ13 amhākaṃ
pākaṭaṃ, pubbe pana amanussapariggahīte kantāre takkikānaṃ vināso
apaṇṇakagāhaṃ gahitamanussānañ ca sotthibhāvo amhākaṃ paṭicchanno

--------------------------------------------------------------------------
1 Cs apāyabhūmiṃ.
2 Ck -ssantī, Cv -ssantīti.
3 Cs paripūrissanti.
4 Cs ettakam eva.
5 Ck sotāpattimaggaṃ dippadānaṃ, Cs -maggādippabhedānaṃ.
6 Ck abhiṃñāya.
7 Ck -parigahīte, Cs manussapariggahite.
8 Cs -gāhaṃ.
9 Ck tuṇhi.
10 Cs sirasmiṃ.
11 Cs añjali.
12 Cs uttamaṃ saraṇaṃ.
13 Cs adds viruddhagahaṇaṃ.

[page 098]
98 I. Ekanipāta. 1. Apaṇṇakavagga.
tumhākam eva pākaṭo, sādhu vata no Bhagavā ākāse puṇṇacandaṃ
uṭṭhāpento viya imaṃ kāraṇaṃ pākaṭaṃ karotū" 'ti. Atha Bhagavā
"mayā kho gahapati aparimitakālaṃ dasa pāramiyo pūretvā lokassa
kaṃkhacchedanattham eva sabbaññūtañāṇaṃ paṭividdhaṃ, sīhavasāya
suvaṇṇanāḷiṃ1 pūrento viya sakkaccaṃ sotaṃ odahitvā suṇāhīti2" seṭṭhino
satuppādaṃ janetvā himagabbhaṃ padāletvā puṇṇacandaṃ nīharanto
viya bhavantarena paṭicchannakāraṇaṃ pākaṭaṃ akāsi:
     Atīte Kāsiraṭṭhe Bārāṇasinagare3 Brahmadatto nāma
rājā ahosi. Tadā Bodhisatto satthavāhakule paṭisandhiṃ
gahetvā4 anupubbena vayappatto pañcahi sakaṭasatehi vaṇijjaṃ5
karonto vicarati. So kadāci pubbantato aparantaṃ gacchati
kadāci aparantato pubbantaṃ. Bārāṇasiyaṃ yeva añño6 pi
satthavāhaputto atthi bālo avyatto anupāyakusalo. Tadā Bodhi-
satto Bārāṇasito mahagghaṃ7 bhaṇḍaṃ gahetvā pañca sakaṭa-
satāni pūretvā gamanasajjāni katvā thāpesi. So pi bālasattha-
vāhaputto tath'; eva pañca sakaṭasatāni pūretvā gamanasajjāni
katvā ṭhapesi. Bodhisatto cintesi: "sace ayaṃ bālasatthavāha-
putto mayā saddhiṃ yeva gamissati sakaṭasahasse8 ca9 ekato
magge10 gacchante maggo pi na-ppahessati11, manussānaṃ
dārūdakādīni12 pi13 balivaddānaṃ tiṇāni pi dullabhāni bhavis-
santi, etena vā mayā vā purato gantuṃ vaṭṭatīti" so taṃ
pakkosāpetvā etam atthaṃ ārocetvā "dvīhi14 amhehi ekato
gantuṃ na sakkā15 ti, kiṃ tvaṃ purato gamissasi16 udāhu
pacchato" ti āha. So cintesi: "mayi purato gacchante bahū17
ānisaṃsā18, maggena abhinnen'; eva gamissāmi, goṇā anāmaṭṭha-
tiṇaṃ khādissanti, manussānaṃ anāmaṭṭhaṃ19 sūpeyyapaṇṇaṃ
bhavissati, pasannaṃ20 udakaṃ, yathāruciṃ agghaṃ ṭhapetvā
bhaṇḍaṃ vikkiṇissāmīti21" so "ahaṃ samma purato gamis-

--------------------------------------------------------------------------
1 Cs -nāliṃ,
2 Cs suṇohīti.
3 Ck bārānasi-, Cv bārāṇasī-.
4 Cs adds dasamāsaccayena mātukucchito nikkhamitvā.
5 Cs vāṇijjaṃ
6 Ck aṃño.
7 Cs mahaggha.
8 Cs sakaṭasahasse corrected to -sahassehi, Ck -sahassehi.
9 va? Cs omits ca.
10 Cs omits magge.
11 Cs napahossati.
12 Ck dārūdakādinam, Cs dārūdakāni.
13 C Cv omit pi.
14 Cv adds pi.
15 Cv sakko.
16 Cs gacchasi.
17 Cs bahu.
18 Cs ānisaṃsaṃ.
19 Cs anāmaṭṭha.
20 Cs pasanna.
21 Cv vikkini-.

[page 099]
1. Apaṇṇakajātaka. (1). 99
sāmīti1". Bodhisatto pi pacchato gamane bahū ānisaṃse addasa,
evaṃ2 hi3 assa ahosi: "purato4 gacchantā5 magge visamaṭṭhānaṃ
samaṃ karissanti, ahaṃ tehi gatamaggena gamissāmi, purato
gatehi balivaddehi pariṇatathaddhatiṇe6 khādite mama goṇā
puna uṭṭhitāni7 madhuratiṇāni8 khādissanti9, gahitapaṇṇaṭṭhānato
uṭṭhitaṃ manussānaṃ sūpeyyapaṇṇaṃ madhuraṃ bhavissati,
anudake10 ṭhāne11 khaṇitvā ete udakaṃ uppādessanti, parehi12
katesu āvāṭesu mayaṃ udakaṃ pivissāma, agghaṭṭhapanaṃ nāma
manussānaṃ jīvitā voropanasadisaṃ, ahaṃ pacchato gantvā
etehi ṭhapitagghen'; eva13 bhaṇḍaṃ vikkiṇissāmīti", atha so
ettake ānisaṃse disvā "samma tvaṃ purato gacchā14" 'ti āha.
"Sādhu sammā" 'ti bālasatthavāho sakaṭāni yojetvā nikkhanto
anupubbena15 manussāvāsaṃ atikkamitvā kantāramukhaṃ pāpuṇi.
Kantāraṃ16 nāma corakantāraṃ vāḷakantāraṃ17 nirudakakan-
tāraṃ18 amanussakantāraṃ appabhakkhakantāran19 ti pañca-
vidhaṃ, tattha corehi adhiṭṭhito maggo corakantāraṃ nāma,
sīhādīhi adhiṭṭhitamaggo vāḷakantāraṃ17 nāma, yattha nahāyituṃ
vā pātuṃ20 vā udakaṃ n'; atthi idaṃ nirudakakantāraṃ18 nāma,
amanussādhiṭṭhitaṃ21 amanussakantāraṃ nāma, mūlakhādanīyā-
divirahitaṃ22 appabhakkhakantāraṃ nāma, imasmiṃ pañcavidhe
kantāre taṃ kantāraṃ nirudakakantārañ18 c'; eva amanussa-
kantārañ ca23. Tasmā so satthavāhaputto sakaṭesu mahanta-
mahantacāṭiyo24 ṭhapetvā25 udakassa pūrāpetvā saṭṭhiyojanikaṃ
kantāraṃ paṭipajji. Ath'; assa kantāramajjhaṃ gatakāle26 kantāre
adhivatthayakkho "imehi gahitaudakaṃ chaḍḍāpetvā27 dubbale
katvā sabbe va ne28 khādissāmīti" sabbasetataruṇabalivadda-

--------------------------------------------------------------------------
1 Cs adds āha.
2 Cs evam.
3 Cs omits hi.
4 Cs ete purato.
5 Cv gacchanto.
6 Cv paritthaddhatiṇe.
7 Ck puṇa vuṭṭhitāni.
8 Ck omits madhura.
9 Ck khāyissanti.
10 Ck Cv anūdake.
11 Cs adds āvāṭaṃ
12 Ck Cv paresuhi.
13 Ck ṭhapitaggho, Cv ṭhapitagghe.
14 Cs gacchāhī.
15 Cs anupubbo.
16 Cs kantāraṃ corrected to kantārā.
17 Ck vāla-.
18 Cs Cv nirūdaka-.
19 Ck -kantāraṃ.
20 Cs pivitum.
21 Cs amanussehi adhiṭṭhitam.
22 Ck Cv -khādaniyā-.
23 Ck ceva.
24 Cs mahantamahantā-.
25 Cs ṭhapāpetvā.
26 Ck kantāramajjhakāle.
27 Ck Cv chaḍḍhāpetvā.
28 Cs sabbe jane.

[page 100]
100 I. Ekanipāta. 1. Apaṇṇakavagga.
yuttaṃ1 manoramaṃ yānakaṃ māpetvā2 dhanukalāpaphalakā-
vudhahatthehi3 dasahi dvādasahi amanussehi parivuto uppala-
kumudāni piḷandhitvā4 allasīso allavattho issarapuriso viya
tasmiṃ yānake nisīditvā kaddamamakkhitehi5 cakkehi paṭipa-
thaṃ agamāsi. Parivāramanussāpi 'ssa purato ca pacchato ca
gacchantā allakesā allavatthā uppalakumudamālā piḷandhitvā4
padumapuṇḍarīkakalāpe gahetvā bhisamuḷālāni6 khādantā uda-
kabindūhi c'; eva kalalena ca paggharantena agamaṃsu. Sat-
thavāhā ca nāma yadā dhuravāto vāyati7 tadā yānake nisī-
ditvā upaṭṭhākaparivutā rajaṃ pariharantā purato gacchanti,
yadā pacchato8 vāyati tadā ten'; eva nayena pacchato gac-
chanti, tadā pana dhuravāto ahosi9, tasmā so satthavāhaputto
purato agamāsi. Yakkho taṃ āgacchantaṃ disvā attano yā-
nakaṃ maggā okkametvā10 "kahaṃ gacchathā" 'ti tena saddhiṃ
paṭisanthāraṃ akāsi. Satthavāho pi attano yānakaṃ maggā
okkamāpetvā10 sakaṭānaṃ gamanokāsaṃ datvā ekamantaṃ
ṭhito11 taṃ yakkhaṃ avoca: "bho, amhe tāva Bārāṇasito
āgacchāma, tumhe pana uppalakumudāni piḷandhitvā paduma-
puṇḍarīkahatthā bhisamuḷālāni12 khādantā kaddamamakkhitā13
udakabindūhi paggharantehi āgacchatha, kin14 nu kho tumhehi15
āgatamagge devo vassati uppalādisañchannāni16 sarāni atthīti"
pucchi. Yakkho tassa kathaṃ sutvā "samma, kiṃ nām'; etaṃ
kathesi, esā nīlavanarāji paññāyati17, tato paṭṭhāya sakalaṃ
araññaṃ ekodakaṃ, nibaddhaṃ18 vassati, kandarā pūrā, tasmiṃ
tasmiṃ19 ṭhāne padumādisañchannāni20 sarānīti21" vatvā paṭipāṭiyā

--------------------------------------------------------------------------
1 Cs sabbasetaṃ-.
2 Cs adds udakakalalamakkhitehi.
3 Cs -vudhādihatthehi.
4 Cs pilandhitvā
5 Ck -makkhite, Cv -makkhite corrected to -makkhitehi.
6 Ck -mulāni, Cs -mūlāni corrected to -mūlālāni.
7 Cv yadādhuravāto purato vāyati, Cs yadā purato vāto vāyati.
8 Cs adds vāto.
9 Cs tadā pana purato vāto ahosi, Cv tadā pana dhuravāto purato ahosi.
10 (1) Ck Cv okkamitvā,
10 (2) Cs okkametvā.
11 Ck yaṃ.
12 Ck -mūḷālāni corrected to -mūḷāni, Cs -mūlāni corrected to -mulālāni.
13 Cs khādantā ca udakakalalamakkhitā.
14 Cs kiṃ.
15 Ck Cv tumhe.
16 Cs uppalasañch- corrected to uppalādisañch-.
17 Ck paṃñāyati.
18 Cs adds devo.
19 Ck Cv -pūrāya tasmiṃ tasmiṃ, Cs -pūrā yasmiṃ.
20 Cs padumasañch-.
21 Cs sarāni atthīti.

[page 101]
1. Apaṇṇakajātaka. (1). 101
gacchantesu sakaṭesu "imāni sakaṭāni ādāya kahaṃ gacchathā"
'ti pucchi. "Asukaṃ janapadaṃ nāmā" 'ti. "Imasmiñ ca
imasmiñ ca sakaṭe kiṃ nāma bhaṇḍan" ti. "Asukañ ca asukañ
cā" 'ti. "Pacchato āgacchantaṃ sakaṭaṃ ativiya garukaṃ
hutvā āgacchati, etasmiṃ kiṃ bhaṇḍan" ti. "Udakaṃ etthā"
'ti. "Parato tāva udakaṃ ānentehi1 vo manāpaṃ2 kataṃ, ito
paṭṭhāya pana udakena kiccaṃ n'; atthi, purato bahuṃ3 udakaṃ,
cāṭiyo4 bhinditvā udakaṃ chaḍḍetvā5 sukhena gacchathā" 'ti
āha, evañ ca pana vatvā "tumhe gacchatha, amhākaṃ papañco
hotīti" thokaṃ gantvā tesaṃ adassanaṃ patvā attano yakkha-
nagaram eva agamāsi. So pi kho6 bālasatthavāho attano bāla-
tāya yakkhassa vacanaṃ gahetvā cāṭiyo bhindāpetvā pasata-
mattam7 pi udakaṃ anavasesetvā sabbaṃ chaḍḍhetvā8 sakaṭāni
pājāpesi9. Purato appamattakam pi udakaṃ nāhosi. Manussā
pānīyam10 alabhantā kilamiṃsu. Te yāva suriyass'; atthagamanā11
gantvā sakaṭāni mocetvā parivattakena ṭhapetvā goṇe cakkesu
bandhiṃsu. N'; eva goṇānaṃ udakaṃ12 ahosi na manussānaṃ
yāgubhattaṃ vā13. Dubbalamanussā tattha tattha nipajjitvā
sayiṃsu. Rattibhāgasamanantare yakkhā yakkhanagarato āgantvā
sabbe pi goṇe ca manusse ca jīvitakkhayaṃ {pāpetvā} maṃsaṃ
khāditvā aṭṭhīni avasesetvā agamaṃsu14. Evaṃ ekaṃ bāla-
satthavāhaputtaṃ nissāya sabbe te vināsaṃ pāpuṇiṃsu, hat-
thaṭṭhikādīni15 disāvidisāvippakiṇṇāni16 ahesuṃ, pañca sakaṭa-
satāni yathāpūritān'; eva aṭṭhaṃsu. Bodhisatto pi kho bāla-
satthavāhaputtassa nikkhantadivasato māsaddhamāsaṃ vītinā-
metvā pañcahi sakaṭasatehi nagarā nikkhamma anupubbena
kantāramukhaṃ pāpuṇi. So tattha udakacāṭiyo pūretvā bahuṃ
udakaṃ ādāya khandhāvāre bheriñ17 carāpetvā manusse sanni-

--------------------------------------------------------------------------
1 Cs āharantehi.
2 Cs amanāpaṃ.
3 Cs bahu.
4 Cs udakacāṭiyo.
5 Cv chaḍḍhetvā.
6 Cs omits kho.
7 Cs -mattaṃ.
8 Cs chaḍḍāpetvā.
9 Ck Cv pajāpesi.
10 Ck pāniyaṃ.
11 Cs suriyatthagamanā.
12 Cs adds vā yāgubhattaṃ vā.
13 Cs omits yāgubhattaṃ vā.
14 Cs agamiṃsu.
15 Cs adds pi.
16 Cs disāvidisāsu vippak-.
17 Cs bheriṃ.

[page 102]
102 I. Ekanipāta. 1. Apaṇṇakavagga.
pātetvā evam āha: "maṃ anāpucchitvā pasatamattam pi udakaṃ
mā valañjayittha, kantāre visarukkhā nāma honti, pattaṃ vā
pupphaṃ vā phalaṃ vā tumhehi pure1 akhāditapubbaṃ maṃ
anāpucchitvā mā khāditthā" 'ti evaṃ manussānaṃ ovādaṃ
datvā pañcahi sakaṭasatehi kantāraṃ paṭipajji. Tasmiṃ kan-
tāramajjhaṃ sampatte so yakkho purimanayen'; eva Bodhisat-
tassa paṭipathe attānaṃ dassesi. Bodhisatto taṃ disvā va
aññāsi2: "imasmiṃ kantāre udakaṃ n'; atthi, nirūdakakantāro3
nām'; esa, ayañ ca nibbhayo rattanetto, chāyāpi 'ssa na pañ-
ñāyati4, nissaṃsayaṃ iminā purato gato bālasatthavāhaputto
sabbaṃ udakaṃ chaḍḍāpetvā5 kilametvā sapariso khādito bha-
vissati, mayhaṃ pana paṇḍitabhāvaṃ upāyakosallaṃ na jānāti,
maññe" ti. Tato naṃ āha: "gacchatha tumhe, mayaṃ vāṇijā6
nāma, aññaṃ7 udakaṃ adisvā gahitaudakaṃ8 na chaḍḍema, diṭ-
ṭhaṭṭhāne pana9 chaḍḍetvā sakaṭāni sallahukāni katvā gamis-
sāmā" 'ti. Yakkho thokaṃ gantvā adassanaṃ upagamma
attano yakkhanagaram eva gato. Yakkhe pana gate manussā
Bodhisattaṃ āhaṃsu: "ayya, ete manussā ‘esā nīlavanarāji
paññāyati, tato paṭṭhāya devo nibaddhaṃ vassatīti'; vatvā
uppalakumudamālamālino10 padumapuṇḍarīkakalāpe ādāya bhisa-
mulālaṃ11 khādantā allavatthā allasīsā udakabindūhi paggha-
rantehi āgatā, udakaṃ chaḍḍetvā lahukehi sakaṭehi khippaṃ
gacchāmā" 'ti. Bodhisatto tesaṃ vacanaṃ12 sutvā sakaṭāni
ṭhapāpetvā sabbamanusse13 sannipātāpetvā "tumhehi ‘imasmiṃ
kantāre saro vā pokkharaṇī14 vā atthīti'; kassaci sutapubban"
ti pucchi. "Na ayyā sutapubban ti15, nirūdakakantāro3
nāma eso16" ti. "Idāni ekacce manussā ‘etāya nīlavanarājiyā
parato devo vassatīti'; vadanti, vuṭṭhivāto nāma kittakaṃ

--------------------------------------------------------------------------
1 Cv pūre.
2 Ck aṃñāsi.
3 so all three MSS.
4 Ck paṃñāyati.
5 Ck Cv chaḍḍhāpetvā.
6 Ck vānijā, Cs vāṇijjā.
7 Ck aṃñaṃ.
8 Cs gahitaṃ-.
9 Cs omits pana.
10 Cs -mālāmālino.
11 Ck -mulālaṃ, Cs -mūlāni corrected to -mūlālāni.
12 Cs kathaṃ.
13 Cs sabbe-.
14 Ck Cs -ṇi.
15 Cv sutapubbanti corrected to sutapubbaṃ.
16 Cs nāmeso.

[page 103]
1. Apaṇṇakajātaka.(1). 103
ṭhānaṃ vāyatīti". "Yojanamattaṃ ayyā" 'ti. "Kacci pana
vo ekassāpi sarīre1 vuṭṭhivāto paharatīti. "N'; atthi ayyā"
'ti. "Meghasīsaṃ nāma kittake ṭhāne paññāyatīti2". "Yojana-
matte3 ayyā" 'ti. "Atthi pana vo kenaci ekam pi meghasīsaṃ
diṭṭhan" ti. "N'; atthi ayyā" 'ti. "Vijjullatā nāma kittake
ṭhāne paññāyatīti2". "Catupañcayojane ayyā" 'ti. "Atthi
pana vo kenaci vijjullatobhāso diṭṭho" ti. "N'; atthi ayyā" 'ti.
"Meghasaddo nāma kittake ṭhāne sūyatīti"4. "Ekadviyojana-
matte ayyā" 'ti5. "Atthi pana vo kenaci meghasaddo suto"
ti. "N'; atthi ayyā" 'ti. "Na ete6 manussā, yakkhā ete, amhe
udakaṃ chaḍḍāpetvā dubbale7 katvā ‘khādissāmā'; 'ti āgatā
bhavissanti, purato gato bālasatthavāhaputto na upāyakusalo,
addhā so etehi udakaṃ chaḍḍāpetvā kilametvā khādito bhavissati,
pañca sakaṭasatāni yathāpūritān'; eva ṭhitāni8 bhavissanti, ajja
mayaṃ tāni passissāma, pasatamattam pi udakaṃ achaḍḍetvā
sīghasīghaṃ9 pājethā10" 'ti pājāpesi. So gacchanto yathā-
pūritān'; eva pañca sakaṭasatāni goṇamanussānañ11 ca hat-
thaṭṭhikādīni disāsu12 vippakiṇṇāni disvā sakaṭāni mocāpetvā
sakaṭaparivattakena khandhāvāraṃ bandhāpetvā kālass'; eva13
manusse ca goṇe ca sāyamāsabhattaṃ {bhojāpetvā} manus-
sānaṃ majjhe goṇe nipajjāpetvā sayaṃ balanāyake gahetvā
khaggahattho tiyāmarattiṃ ārakkhaṃ gahetvā ṭhitako va aruṇaṃ
uṭṭhāpesi. Punadivase pāto va sabbakiccāni niṭṭhāpetvā goṇe
bhojetvā14 dubbalasakaṭāni chaḍḍetvā thirāni gāhāpetvā ap-
pagghaṃ bhaṇḍaṃ chaḍḍāpetvā15 mahagghaṃ16 āropetvā yathā-
dhippetaṃ17 ṭhānaṃ gantvā dviguṇatiguṇena18 mūlena bhaṇḍaṃ
vikkinitvā sabbaṃ19 parisaṃ ādāya puna attano nagaram eva
agamāsi.

--------------------------------------------------------------------------
1 Cs sarīraṃ.
2 Ck paṃñāyatīti.
3 Cs tiyojanamatte.
4 Cs suyyatīti.
5 Cs -matte sūyatīti.
6 Cs ete na.
7 Ck Cv dubbalaṃ.
8 Ck Cv ṭhitā.
9 Cs sīghaṃ.
10 Ck pajethā.
11 Ck goṇāmanu-.
12 Cv disāvidisāsu.
13 Ck sakalasseva, Cs sakālasseva corrected to sakalasseva.
14 Cs bhojāpetvā.
15 Ck chaḍḍhāpetvā.
16 Cs adds bhaṇḍaṃ.
17 Cs -ppeta.
18 Ck diguṇa-.
19 Cs sabba.

[page 104]
104 I. Ekanipāta. 1. Apaṇṇakavagga.
     Satthā imaṃ kathaṃ kathetvā "evaṃ gahapati pubbe takka-
gāhagāhino mahāvināsaṃ pattā, apaṇṇakagāhino1 pana amanussānaṃ
hatthato muñcitvā sotthinā icchitaṭṭhānaṃ gantvā puna sakaṭṭhānam
eva paccāgamiṃsū2" 'ti dve pi vatthūni ghaṭetvā imissā3 apaṇṇa-
kadhammadesanāya4 abhisambuddho hutvā imaṃ gātham āha:

  Ja_I,1.1(=1).1: Apaṇṇakaṃ ṭhānam eke dutiyaṃ āhu takkikā,
                 etad aññāya medhāvī taṃ gaṇhe yad apaṇṇakan ti5. || Ja_I:1 ||


     Tattha apaṇṇakan ti ekaṃsikaṃ aviruddhaṃ niyyānikaṃ, ṭhānan ti
kāraṇaṃ, kāraṇaṃ hi yasmā tadāyattavuttitāya phalaṃ tiṭṭhati nāma tasmā
ṭhānan ti vuccati, "ṭhānañ ca ṭhānato aṭṭhānañ ca aṭṭhānato" ti ādisu c'; assa
payogo veditabbo, iti apaṇṇakaṃ ṭhānan6 ti padadvayenāpi7 ekantahitasukhā-
vahattā8 paṇḍitehi paṭipannaṃ ekaṃsikakāraṇaṃ aviruddhakāraṇaṃ niyyāni-
kakāraṇaṃ9 idan ti dīpeti, ayam ettha saṃkhepo, pabhedato pana tīṇi saraṇā-
gamanāni pañca sīlāni dasa sīlāni pātimokkhasaṃvaro indriyasaṃvaro ājīva-
pārisuddhi paccayapaṭisevanaṃ sabbam10 pi catupārisuddhisīlaṃ indriyesu
guttadvāratā bhojane mattaññūtā11 jāgariyānuyogo jhānaṃ12 vipassanā abhiññā
samāpatti ariyamaggo ariyaphalaṃ sabbam p'; etaṃ apaṇṇakaṭṭhānaṃ apaṇṇaka-
paṭipadā niyyānikapaṭipadā13 ti attho, yasmā ca pana niyyānikapaṭipadāya etaṃ
nāmaṃ tasmā yeva Bhagavā apaṇṇakapaṭipadaṃ desento14 imaṃ suttam āha:
"Tīhi bhikkhave dhammehi samannāgato bhikkhu apaṇṇakapaṭipadaṃ paṭipanno
hoti, yoniso15 c'; assa āraddho hoti āsavānaṃ khayāya, katamehi tīhi: idha
bhikkhave bhikkhu16 indriyesu guttadvāro hoti, bhojane mattaññū17 hoti,
jāgariyaṃ anuyutto hoti, kathañ ca bhikkhave bhikkhu indriyesu guttadvāro
hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī18 hoti
--pe-- evaṃ kho bhikkhave bhikkhu indriyesu guttadvāro hoti, kathañ ca
bhikkhave bhikkhu bhojane mattaññū19 hoti: idha bhikkhave bhikkhu paṭisaṃkhā
yoniso āhāraṃ āhareti20 n'; eva davāya na madāya --pe-- evaṃ kho bhikkhave
bhikkhu bhojane mattaññū21 hoti, kathañ ca bhikkhave bhikkhu22 jāgariyaṃ
anuyutto hoti: idha bhikkhave bhikkhu divasaṃ caṃkamena nisajjāya --pe-- evaṃ
kho bhikkhave bhikkhu jāgariyaṃ anuyutto hotīti", imasmiñ23 cāpi sutte tayo
va dhammā vuttā, ayaṃ pana apaṇṇakapaṭipadā yāva arahattaphalaṃ labbhat'20

--------------------------------------------------------------------------
1 Cs apaṇṇakagāhagāhino.
2 Ck Cv pacchā-, Cs pacchā- corrected to paccā-.
3 Cs imissāya.
4 Ck -dhammaṃdesanāya.
5 Cs taṃ gaṇheyya apaṇṇakaṃ corrected, as it appears, to -dapaṇṇakaṃ.
6 Ck apaṇṇakaṭṭhānan, Cv apaṇṇakaṭṭhānan corrected to apaṇṇakaṃ ṭhānan.
7 Ck Cv add yaṃ.
8 Ck -vahanta, Cv -vahantā.
9 Cv nīyyānika-.
10 Cs sabbaṃ.
11 Ck mattaṃñutā, Cv mattaṃñūtā, Cs mattaññutā.
12 Cs jhāna.
13 Cs niyyānika- corrected to niyyānikā.
14 Cs dassento.
15 Cs viriy.
16 Ck Cv bhikkhū.
17 Ck mattaṃñu, Cv mattaṃñū.
18 Ck -ggāhi.
19 Cv mattaññu.
20 so all three MSS.
21 Ck Cv mattaññu.
22 Cv bhikkhū.
23 Ck Cs imasmiṃ.

[page 105]
1. Apaṇṇakajātaka. (1). 105
eva, tattha arahattaphalam1 pi phalasamāpattivihārassa c'; eva anupādāpari-
nibbānassa ca paṭipadāy'; eva nāmaṃ2 hoti, eke ti ekacce paṇḍitamanussā, tattha
kiñc'; āpi asukā nāmā 'ti niyamo n'; atthi, idaṃ pana saparisaṃ3 Bodhisattaṃ
yeva sandhāya vuttan ti veditabbaṃ; dutiyaṃ āhu takkikā ti, dutiyan ti
paṭhamato apaṇṇakaṭṭhānato niyyānikakāraṇato4 dutiyaṃ takkagāhakāraṇaṃ5
aniyyānikakāraṇaṃ6, āhu takkikā ti ettha pana saddhiṃ purimapadena ayaṃ
yojanā: apaṇṇakaṭṭhānaṃ aviruddhakāraṇaṃ7 niyyānikakāraṇaṃ eke8 bodhisatta-
pamukhā paṇḍitamanussā gaṇhiṃsu, ye pana bālasatthavāhaputtapamukhā9
takkikā āhu te dutiyaṃ sāparādhaṃ anekaṃsikaṭṭhānaṃ aniyyānikakāranaṃ10
aggahesuṃ, tesu ye apaṇṇakaṭṭhānaṃ aggahesuṃ te sukkapaṭipadaṃ paṭipannā11,
ye dutiyaṃ "purato bhavitabbaṃ udakenā" 'ti takkagāhasaṃkhātaṃ aniyyānika-
kāraṇaṃ aggahesum te kaṇhapaṭipadaṃ paṭipannā, tattha sukkapaṭipadā apari-
hānipaṭipadā kaṇhapaṭipadā parihānipaṭipadā, tasmā ye sukkapaṭipadaṃ paṭi-
pannā te aparihīnā sotthibhāvaṃ pattā ye pana kaṇhapaṭipadaṃ paṭipannā
te parihīnā anayavyasanaṃ āpannā ti; imam atthaṃ Bhagavā Anāthapiṇḍikassa
gahapatino vatvā12 uttariṃ idam āha: Etad aññāya13 medhāvī taṃ gaṇhe
yad apaṇṇakan14 ti, tattha etad aññāya13 {medhāvīti} medhā ti15 lad-
dhanāmāya visuddhāya uttamāya paññāya16 samannāgato kulaputto, etaṃ17
apaṇṇakañ c'; eva apaṇṇake cā18 'ti dvīsu atakkagāhatakkagāhasaṃkhātesu ṭhānesu
guṇadosaṃ vuddhihāniṃ atthānatthaṃ ñatvā ti attho, taṃ gaṇhe yad apaṇ-
ṇakan19 ti yaṃ apaṇṇakaṃ ekaṃsikasukkapaṭipaḍāaparihāniyapaṭipadāsaṃ-
khātaṃ niyyānikakāraṇaṃ tad eva gaṇheyya, kasmā: ekaṃsikādibhāvato yeva,
itaraṃ pana20 na gaṇheyya, kasmā: anekaṃsikādibhāvato yeva, ayaṃ hi21
apaṇṇakapaṭipadā nāma sabbesaṃ22 Buddhapaccekabuddhabuddhaputtānaṃ
paṭipadā, sabbabuddhā hi apaṇṇakapaṭipadāyam eva23 ṭhatvā daḷhena viriyena
pāramiyo pūretvā bodhitale Buddhā nāma honti, Paccekabuddhā paccekabodhiṃ
uppādenti, Buddhaputtā sāvakapāramiñāṇaṃ24 paṭivijjhanti.
     Iti Bhagavā tesaṃ upāsakānaṃ "tisso kusalasampattiyo25 cha
kāmasagge Brahmalokasampattiyo ca datvāpi26 pariyosāne arahatta-

--------------------------------------------------------------------------
1 Cs -phalaṃ.
2 Ck Cs nāma.
3 Cv saparisam corrected to saparisa.
4 Ck -karaṇato.
5 Ck Cv -karaṇaṃ, Cs takkāgāhakāraṇaṃ.
6 Ck Cv -kāraṇā.
7 Ck -karaṇaṃ.
8 Ck ete.
9 Cs -vāhapamukhā.
10 Ck -kāraṇā.
11 Ck paṭipanno.
12 Ck vatthā.
13 Ck aṃñāya.
14 Ck gaṇheyyadapaṇṇakan, Cs gaṇheyyāpaṇṇakaṃ corrected, as it
appears, to -dapaṇṇakaṃ.
15 Ck medhāya.
16 Ck paṃñāya.
17 Cv ekaṃ.
18 Ck apaṇṇakaṃceva-, Cv apaṇṇakañceva sapaṇṇake cā corrected to
-sapaṇṇakañcā, Cs apaṇṇakaṃ ceva apaṇṇañcā corrected to
-apaṇṇake ca (in a note appaṇṇakāpaṇṇañcā).
19 Ck taṃ gaṇheyyadapaṇṇakan, Cs taṃ gaṇheyya apaṇṇakan.
20 Ck omits pana.
21 Cs omits hi.
22 Ck Cv sabbesam.
23 Ck apaṇṇakapaṭipadāya ceva, Cs -paṭipadāyayeva.
24 Ck -pāramīñāṇa, Cv -pāramiyoñāṇaṃ.
25 Cv kulasampattiyo.
26 Cs datvā.

[page 106]
106 I. Ekanipāta. 1. Apaṇṇakavagga.
maggadāyikā apaṇṇakapaṭipadā nāma catusu1 apāyesu2 pañcasu ca3
nīcakulesu nibbattidāyikā sapaṇṇakapaṭipaḍā4 nāmā" 'ti imaṃ apaṇ-
ṇakadhammadesanaṃ dassetvā upari cattāri saccāni soḷasahi ākārehi
pakāsesi. Saccapariyosāne sabbe pi te pañcasatā upāsakā sotāpatti-
phale patiṭṭhahiṃsu.
     Satthā imaṃ dhammadesanaṃ āharitvā5 dassetvā dve vatthūni ka-
thetvā anusandhiṃ ghaṭetvā jātakaṃ samodhānetvā dassesi: "Tasmiṃ
samaye bālasatthavāhaputto Devadatto ahosi, tassa parisā Devadatta-
parisā va6, paṇḍitasatthavāhaputtaparisā Buddhaparisā, paṇḍita-
satthavāhaputto pana aham eva ahosin" ti desanaṃ niṭṭhapesi. Apaṇ-
ṇakajātakaṃ

                      2. Vaṇṇupathajātaka.
     Akilāsuno ti. Imaṃ dhammadesanaṃ Bhagavā Sāvatthiyaṃ
viharanto kathesi. Kaṃ ārabbhā 'ti. Ekaṃ ossaṭṭhaviriyaṃ
bhikkhuṃ. Tathāgate kira Sāvatthiyaṃ viharante eko sāvatthi-
vāsī7 kulaputto Jetavanaṃ gantvā Satthu santike dhammadesanaṃ
sutvā pasannacitto kāmesu ādīnavaṃ8 disvā pabbajitvā upasampadāya
pañcavassiko hutvā dve mātikā uggaṇhitvā vipassanācāraṃ sikkhitvā
Satthu santike attano cittaruciyaṃ kammaṭṭhānaṃ gahetvā ekaṃ
araññaṃ9 pavisitvā vassaṃ upagantvā temāsaṃ vāyamanto obhāsamattaṃ
vā nimittamattaṃ vā uppādetuṃ nāsakkhi. Ath'; assa etad ahosi:
"Satthārā cattāro puggalā kathitā, tesu mayā padaparamena
bhavitabbaṃ, n'; atthi maññe10 mayhaṃ imasmiṃ attabhāve maggo11
vā phalaṃ vā, kiṃ karissāmi araññavāsena12, Satthu santikaṃ13 gantvā
rūpaggappattaṃ Buddhasarīraṃ olokento madhuradhammadesanaṃ
suṇanto viharissāmīti" puna Jetavanam eva paccāgamāsi. Atha naṃ
sandiṭṭhā sambhattā āhaṃsu: "āvuso, tvaṃ Satthu santike kammaṭṭhā-
naṃ gahetvā ‘samaṇadhammaṃ karissāmīti'; gato, idāni pana āgantvā
saṃgaṇikāya abhiramamāno carasi, kin nu kho te pabbajitakiccaṃ
matthakaṃ pattaṃ, appaṭisandhiko jāto sīti. "Avuso ahaṃ maggaṃ
vā phalaṃ vā alabhitvā ‘abhabbapuggalena mayā bhavitabban'; ti
viriyaṃ ossajitvā āgato 'mhīti". "Akāraṇaṃ14 te āvuso kataṃ daḷha-
viriyassa Satthu sāsane pabbajitvā viriyaṃ ossajantena, ehi Tathāga-

--------------------------------------------------------------------------
1 so all three MSS.
2 Cv pāyesu.
3 Cs omits ca.
4 Ck sappaṇṇaka-.
5 Cv omits āharitvā.
6 Cv omits va.
7 Ck Cv sāvatthivāsi.
8 Ck Cs ādinavaṃ-.
9 Ck Cv araṃñaṃ.
10 Ck Cv maṃñe.
11 Ck magge, Cs maggaṃ.
12 Ck Cv araṃña-.
13 Ck santikā.
14 Cv akaranaṃ.

[page 107]
2. Vaṇṇupathajātaka. (2). 107
tassa taṃ dassāmā" 'ti taṃ ādāya Satthu santikaṃ agamaṃsu.
Satthā disvā evam āha: "bhikkhave, tumhe etaṃ bhikkhuṃ aniccha-
mānaṃ ādāya āgatā, kiṃ kataṃ iminā" ti. "Bhante ayaṃ bhikkhu
evarūpe niyyānikasāsane pabbajitvā samaṇadhammaṃ karonto viriyaṃ
ossajitvā āgato" ti. Atha naṃ Satthā āha: "saccaṃ kira tayā
bhikkhu viriyaṃ ossaṭṭhaṃ". "Saccaṃ Bhagavā" ti. "Kiṃ pana tvaṃ
bhikkhu evarūpe sāsane pabbajitvā appiccho ti vā santuṭṭho ti vā
pavivitto ti vā āraddhaviriyo ti vā1 evaṃ attānaṃ ajānāpetvā ossaṭṭha-
viriyo bhikkhū ti jānāpesi, nanu tvaṃ pubbe viriyavā ahosi, tayā
ekena kataviriyaṃ nissāya marukantāre2 pañcasu sakaṭasatesu manussā
ca goṇā ca pānīyaṃ3 labhitvā sukhitā jātā, idāni kasmā viriyaṃ
ossajasīti". So bhikkhu ettakena upatthambhito ahosi. Taṃ pana
kathaṃ sutvā bhikkhū4 Bhagavantaṃ yāciṃsu: "bhante idāni iminā
bhikkhunā viriyassa {ossaṭṭhabhāvo} amhākaṃ pākaṭo, pubbe pana etassa
ekassa viriyaṃ nissāya marukantāre goṇamanussānaṃ pānīyaṃ3 labhitvā
sukhitabhāvo paṭicchanno tumhākaṃ sabbaññūtañāṇass'; eva5 pākaṭo,
amhākam p'; etaṃ kāraṇaṃ kathethā" 'ti. "Tena hi bhikkhave
suṇāthā" 'ti Bhagavā tesaṃ bhikkhūnaṃ satuppādaṃ janetvā bhavan-
tarena paṭicchannakāraṇaṃ pākaṭaṃ akāsi:
     Atīte Kāsiraṭṭhe Bārāṇasiyaṃ Brahmadatte rajjaṃ
kārente Bodhisatto satthavāhakule paṭisandhiṃ gahetvā
vayappatto pañcahi sakaṭasatehi vaṇijjaṃ karonto vicarati.
So ekadā saṭṭhiyojanikaṃ marukantāraṃ paṭipajji. Tasmiṃ
kantāre sukhumavālikā muṭṭhinā gahitā hatthe na tiṭṭhati,
suriyuggamanato paṭṭhāya aṅgārarāsi viya uṇhā hoti, na sakkā
akkamituṃ, tasmā taṃ paṭipajjantā dārūdakatelataṇḍulādīni
sakaṭehi ādāya rattim eva gantvā aruṇuggamane6 sakaṭāni
parivattaṃ7 katvā matthake maṇḍapaṃ kāretvā kālass'; eva8
āhārakiccaṃ niṭṭhāpetvā chāyāya nisinnā divasaṃ khepetvā
atthaṃ gate suriye sāyamāsaṃ bhuñjitvā bhūmiyā sītalāya
jātāya sakaṭāni yojetvā gacchanti, samuddagamanasadisam eva
gamanaṃ hoti, thalaniyāmako9 nāma laddhuṃ vaṭṭati, so tāra-

--------------------------------------------------------------------------
1 Ck vā ti.
2 Ck marū-.
3 Cv pāniyaṃ.
4 Ck bhikkhu.
5 Cs Cv sabbaṃñuta-.
6 Ck arunugg-.
7 Cs parivattakaṃ.
8 Cs sakalasseva corrected to kālasseva.
9 Ck -niyyāmako, Cv phalaniyyāmako.

[page 108]
108 I. Ekanipāta. 1. Apaṇṇakavagga.
kasaññāya1 satthaṃ tāreti2. So pi satthavāho tasmiṃ kāle
iminā va niyāmena3 taṃ kantāraṃ gacchanto ekūnasaṭṭhiyojanāni
gantvā "idāni ekaratten'; eva marukantārā nikkhamanaṃ bhavis-
satīti" sāyamāsaṃ bhuñjitvā sabbaṃ dārūdakaṃ khepetvā sakaṭāni
yojetvā pāyāsi. Niyāmako4 purimasakaṭe āsandiṃ santharāpetvā
ākāse tārakā5 olokento "ito pājethā6" 'ti vadamāno nipajji. So
dīgham addhānaṃ aniddāyanabhāvena kilanto niddaṃ okkami,
goṇe7 nivattitvā8 āgatamaggam eva gaṇhante na aññāsi9. Goṇā10
sabbarattiṃ agamaṃsu. Niyāmako4 aruṇuggamanavelāya11 pa-
buddho nakkhattaṃ oloketvā "sakaṭāni nivattetha12 nivattethā"
'ti āha. Sakaṭāni nivattetvā paṭipāṭiṃ karontānaṃ yeva aruṇo
uggamano13. Manussā "hiyyo amhākaṃ niviṭṭhakhandhāvā-
raṭṭhānam ev'; etaṃ, dārūdakam pi no14 khīṇaṃ15, idāni 'mhā
naṭṭhā" ti sakaṭāni mocetvā parivattakena ṭhapetvā matthake
maṇḍapaṃ katvā attano attano sakaṭassa heṭṭhā anusocantā
nipajjiṃsu. Bodhisatto "mayi viriyaṃ ossajante16 sabbe vinas-
sissantīti" pāto sītalavelāyam eva āhiṇḍanto ekaṃ dabbatiṇa-
gacchaṃ disvā "imāni tiṇāni heṭṭhā udakasinehena uṭṭhitāni
bhavissantīti" cintetvā kuddālaṃ gāhāpetvā17 taṃ padesaṃ
khaṇāpesi. Saṭṭhihatthaṭṭhānaṃ khaṇiṃsu. Ettakaṃ ṭhānaṃ
khaṇitvā paharantānaṃ kuddālo heṭṭhā pāsāṇe paṭihaññi18, pa-
haṭamatte sabbe viriyaṃ ossajiṃsu. Bodhisatto pana "imassa
pāsāṇassa heṭṭhā udakena bhavitabban" ti otaritvā pāsāṇe
ṭhito onamitvā19 sotaṃ odahitvā saddaṃ āvajjento heṭṭhā
udakassa pavattanasaddaṃ sutvā uttaritvā cūlūpaṭṭhākaṃ āha:
"tāta, tayā viriye ossaṭṭhe sabbe vinassissāma, tvaṃ viriyaṃ
anossajitvā imaṃ ayakūṭaṃ gahetvā āvātaṃ otaritvā etasmiṃ
pāsāṇe pahāraṃ dehīti20. So tassa vacanaṃ sampaṭicchitvā

--------------------------------------------------------------------------
1 Ck Cv -saṃñāya.
2 Cs tāresi.
3 Ck niyyāmena.
4 Ck Cv niyyāmako.
5 Ck kārakā.
6 Cv ito pājetha ito pājethā.
7 Ck Cv goṇo.
8 Cs nivattetvā.
9 Ck Cv aṃñāsi.
10 Ck goṇo.
11 Ck arunugg-.
12 Cs omits nivattetha.
13 uggato? Cv uggamato, Cs aruṇe uggamanato.
14 Ck ṇo.
15 Cs khīnaṃ.
16 Cs ossajente.
17 Ck gāhapetvā, Cs gāhaṇhāpetvā corrected to gaṇhāpetvā,
Cv gahāpetvā corrected to gāhāpetvā.
18 Ck Cv -haṃñi.
19 Cv oṇamitvā.
20 Cs adds āha.

[page 109]
2. Vaṇupathajātaka. (2). 109
sabbesu viriyaṃ ossajitvā ṭhitesu pi1 viriyaṃ anossajanto otaritvā
pāsāṇe pahāraṃ adāsi. Pāsāṇo majjhe bhijjitvā heṭṭhā patitvā
sotaṃ sannirumhitvā2 aṭṭhāsi. Tālakkhandhappamāṇā3 udaka-
vaṭṭi4 uggañchi5. Sabbe pānīyaṃ pivitvā nahāyiṃsu. Atirekāni
akkhayugādīni phāletvā6 yāgubhattaṃ pacitvā bhuñjitvā7 goṇe
ca bhojetvā suriye atthaṃ gate udakāvāṭasamīpe8 dhajaṃ9
bandhitvā icchitaṭṭhānaṃ agamiṃsu. Te tattha bhaṇḍaṃ
vikkiṇitvā dviguṇaṃ10 catugguṇaṃ bhogaṃ labhitvā attano va-
sanaṭṭhānam eva agamiṃsu. Te tattha yāvatāyukaṃ ṭhatvā
yathākammaṃ gatā. Bodhisatto pi dānādīni puññāni11 katvā
yathākammam eva gato.
     Sammāsambuddho imaṃ dhammadesanaṃ kathetvā abhisambuddho
va imaṃ gāthaṃ kathesi:

  Ja_I,1.2(=2).1: Akilāsuno vaṇṇupathe12 khaṇantā
                 udaṅgaṇe tattha papaṃ avinduṃ,
                 evaṃ muni13 viriyabalūpapanno
                 akilāsu vinde hadayassa santin ti. || Ja_I:2 ||


     Tattha akilāsuno ti nikkosajjā āraddhaviriyā, vaṇṇupathe ti, vaṇṇu
vuccati vālukā, vālukāmagge ti attho, khaṇantā ti bhūmiṃ khaṇamānā14,
udaṅgaṇe ti, ettha uda iti nipāto, aṅgaṇe ti attho, manussānaṃ saṃ-
caraṇaṭṭhāne anāvaṭe15 bhūmibhāge ti attho, tatthā ti tasmiṃ vaṇṇupathe,
papaṃ avindun ti udakaṃ labhiṃsu, udakaṃ16 hi papīyanabhāvena17 papā
ti vuccati, pavaṭṭaṃ18 vā āpaṃ papaṃ, mahodakan ti attho; evan ti opamma-
paṭipādanaṃ19, munīti20, monaṃ vuccati ñāṇaṃ, kāyamoneyyādīsu21 vā añña-
taraṃ22, tena samannāgatattā puggalo munīti20 vuccati, so pan'; esa agāriyamuni
anagāriyamuni sekhamuni asekhamuni paccekamuni munimunīti23 anekavidho,
tattha agāriyamunīti gihī āgataphalo viññātasāsano24, anagāriyamunīti tathārūpo
va pabbajito, sekkhamunīti sattasekhā, asekhamunīti25 khīṇāsavo, paccekamunīti
paccekasambuddho, munimunīti sammāsambuddho, imasmiṃ pan'; atthe sabba-

--------------------------------------------------------------------------
1 Cv omits pi.
2 Cs sannirumbhitvā.
3 Cs -ṇaṃ.
4 Ck Cv udakavaddhi, Cs -vaṭṭi corrected to -vaddhi.
5 Cs uggacchi.
6 Ck pāletvā.
7 Cv adds ṭhito.
8 Ck Cv udakavāṭāsamīpe.
9 Ck dhadhaṃ.
10 Ck Cv diguṇaṃ.
11 Ck Cv puṃñāni.
12 Cs vannu-.
13 Ck muṇi, Cv munī.
14 Cs khaṇantā.
15 Cv anāvace.
16 Ck Cv udakam.
17 Cs papīyana- corrected, as it appears, to pivana-.
18 Cs pavaṭṭaṃ corrected, as it appears, to pavaṭṭhaṃ.
19 Ck -paṭipadānaṃ, Cs -pāṭipādanaṃ.
20 Ck mūnīti.
21 Ck Cv -moṇeyyādisu.
22 Ck Cv aṃñataraṃ.
23 Ck municunīti.
24 Cv viṃñāta-.
25 Ck -mūṇīti.

[page 110]
110 I. Ekanipāta. 1. Apaṇṇakavagga.
saṃgāhikavasena1 moneyyasaṃkhātāya paññāya2 samannāgato munīti veditabbo,
viriyabalūpapanno ti viriyena c'; eva kāyabalañāṇabalena ca3 samannāgato,
akilāsū ti nikkosajjo, kāmaṃ4 taco ca5 nahāru6 ca aṭṭhi7 ca avasussatu
upasussatu8 sarīre maṃsalohitan ti evaṃ vuttena caturaṅgasamannāgatena viriyena
samannāgatattā analaso, vinde hadayassa santin ti cittassa pi hadayarū-
passa pi sītalabhāvakaraṇena santin ti saṃkhaṃ gataṃ jhānavipassanābhiññā-
arahattamaggañāṇasaṃkhātaṃ9 arivadhammaṃ vindati paṭilabhatīti attho. Bha-
gavatā hi: "dukkhaṃ bhikkhave kusīto viharati vokiṇṇo pāpakehi akusalehi
dhammehi mahantañ ca sadatthaṃ parihāpeti, āraddhaviriyo ca10 kho bhikkhave
sukhaṃ viharati pavivitto pāpakehi akusalehi dhammehi mahantañ ca sadatthaṃ
paripūreti11, na bhikkhave hīnena aggassa pattī12 hotīti" evaṃ anekehi suttehi
kusītassa dukkhavihāro āraddhaviriyassa sukhavihāro saṃvaṇṇito, idhāpi āraddha-
viriyassa akatābhinivesassa13 vipassakassa viriyabalena adhigantabbaṃ, tam eva
sukhavihāraṃ dassento "evaṃ muni14 viriyabalūpapanno akilāsu vinde hadayassa
santin" ti āha. Idaṃ vuttaṃ hoti: "yathā te vāṇijā akilāsuno vaṇṇupathe15
khaṇantā udakaṃ labhiṃsu evaṃ imasmim pi16 sāsane akilāsu hutvā vāyamamāno
paṇḍito17 bhikkhu imaṃ jhānādibhedaṃ hadayasantiṃ18 labhati, so tvaṃ bhikkhu
pubbe udakamattassa atthāya viriyaṃ katvā idāni evarūpe maggaphalatthāya19
niyyānikasāsane kasmā viriyaṃ ossajasīti".
     Evaṃ imaṃ dhammadesanaṃ dassetvā cattāri saccāni pakāsesi.
Saccapariyosāne ossaṭṭhaviriyo bhikkhu aggaphale arahatte patiṭṭhāsi.
     Satthā dve vatthūni kathetvā anusandhiṃ ghaṭetvā jātakaṃ
samodhānetvā dassesi: "Tasmiṃ samaye viriyaṃ anossajitvā pāsāṇaṃ
bhinditvā mahājanassa udakadāyako cūlūpaṭṭhāko20 ayaṃ ossaṭṭhaviriyo
bhikkhu ahosi, avasesaparisā idāni Buddhaparisā jātā, satthavāha-
jeṭṭhako pana aham eva ahosin" ti desanaṃ niṭṭhāpesi. Vaṇṇu-
pathajātakaṃ15.
                      3. Serivāṇijajātaka.
     Idha ce hi naṃ virādhesīti. Imam21 pi dhammadesanaṃ
Bhagavā Sāvatthiyaṃ viharanto ekaṃ ossaṭṭhaviriyam eva
bhikkhuṃ ārabbha kathesi. Taṃ hi purimanayen'; eva bhikkhūhi
ānītaṃ Satthā āha: "tvaṃ bhikkhu22 evarūpe maggaphaladāyake

--------------------------------------------------------------------------
1 Ck sabbāhikavasena.
2 Ck Cv paṃñāya.
3 Cs viriyabalūpapanno ti kāyabalena ceva ñānabalena ca.
4 Ck kāman, Cv kāman corrected to kāmaṃ.
5 Ck omits ca.
6 Ck Cv nahārū.
7 Ck Cv aṭṭhī.
8 Cv omits upasussatu.
9 Ck Cv -bhiṃñā-.
10 Cv va.
11 Ck pūreti.
12 so all three MSS.
13 Cv akatādhini-.
14 Cv munī.
15 Cs vannu-.
16 Cv hi.
17 Ck paṇḍite.
18 Ck Cv hadayassa santiṃ.
19 Cv magge-.
20 Cs -ṭṭhāke.
21 Ck Cv idam.
22 Ck bhikkhu tvaṃ.

[page 111]
3. Serivāṇijātaka. (3). 111
sāsane pabbajitvā viriyaṃ ossajanto satasahassagghanikāya1 kañ-
canapātiyā parihīno Serivavāṇijo2 viya ciraṃ socissasīti. Bhikkhū
tassa atthassāvibhāvatthaṃ3 Bhagavantaṃ yāciṃsu. Bhagavā bhavan-
tarena paṭicchannaṃ kāraṇaṃ pākaṭaṃ akāsi:
     Atīte ito pañcame kappe Bodhisatto Serivaraṭṭhe Se-
rivo nāma kacchapuṭavāṇijo4 ahosi. So Serivā nāma ekena
lolakacchapuṭavāṇijena5 saddhiṃ Telavāhaṃ6 nāma nadiṃ utta-
ritvā Andhapuraṃ nāma nagaraṃ pavisanto nagaravīthiyo
bhājetvā attano pattavīthiyā bhaṇḍaṃ vikkiṇanto7 cari. Itaro
attano pattaṃ8 vīthiṃ gaṇhi. Tasmiñ ca nagare ekaṃ seṭṭhi-
kulaṃ parijiṇṇaṃ ahosi, sabbe puttabhātikā ca dhanañ ca
parikkhayaṃ agamāsi. Ekā9 dārikā ayyakāya saddhiṃ avasesā
ahosi. Tā dve pi paresaṃ bhatiṃ katvā jīvanti. Gehe pana
tesaṃ mahāseṭṭhinā paribhuttapubbā suvaṇṇapāti bhājanantare
nikkhittā dīgharattaṃ avalañjiyamānā10 malaggahītā11 ahosi. Tā
tassā suvaṇṇapātibhāvam pi na jānanti. So lolavāṇijo tasmiṃ
samaye "maṇike gaṇhatha12, maṇike gaṇhathā" 'ti vicaranto
gharadvāraṃ pāpuṇi. Sā kumārikā taṃ disvā ayyakaṃ āha:
"amma mayhaṃ ekaṃ pilandhanaṃ13 gaṇhā" 'ti. "Amma
mayaṃ duggatā, kiṃ datvā gaṇhissāmā" 'ti. "Ayaṃ no pāti
atthi14 no ca amhākaṃ upakārā, imaṃ datvā gaṇhā"
'ti. Sā vānijaṃ15 pakkosāpetvā āsane {nisīdāpetvā} taṃ pātiṃ
datvā "ayya imaṃ gahetvā tava bhaginiyā kiñcid eva dehīti"
āha. Vāṇijo16 pātiṃ hatthena gahetvā "suvaṇṇapāti bhavis-
satīti" parivattetvā pātipiṭṭhiyā17 sūciyā lekhaṃ kaḍḍhitvā18
suvaṇṇabhāvaṃ ñatvā19 "imesaṃ kiñci adatvā va imaṃ pātiṃ20
harissāmīti" "ayaṃ kiṃ agghati21, addhamāsako pi 'ssā mūlaṃ

--------------------------------------------------------------------------
1 so all three MSS.
2 Cs serivāṇijo, Ck serivavānijo corrected to serivānijo.
3 Cs tassatthāvibhā-, Cv tassatthassāvi-.
4 Ck Cv -vānijo, Cs adds vohāratthāya gacchanto.
5 Cv -vānijena.
6 Cv kelavāhaṃ, Cs adds in parenthesi tīlavāhaṃ.
7 Ck vikkinanto.
8 Ck pattaṃ corrected to patta.
9 Ck Cv eka.
10 Ck avarijīyamānā corrected to avajīyamānā, Cv avalañjīyamānā.
11 Cs malaggahitā.
12 Ck omits maṇike gaṇhatha.
13 Ck piḷandhanaṃ.
14 Ck Cv anatthi.
15 Ck vānijaṃ.
16 Ck vānijo.
17 Ck Cv pātipiṭṭhiṃ, Cs pātipiṭṭhiyā corrected to pātippiṭṭhiṃ.
18 Cs kaḍḍitvā.
19 Cs jānitvā.
20 Ck pāti.
21 Ck agghiti.

[page 112]
112 I. Ekanipāta. 1. Apaṇṇakavagga.
na hotīti" bhūmiyaṃ khipitvā uṭṭhāyāsanā pakkāmi. Tena1
pavisitvā nikkhantavīthiṃ2 itaro pavisituṃ labbhatīti Bodhi-
satto taṃ vīthiṃ3 pavisitvā "maṇike gaṇhathā" 'ti taṃ eva
gharadvāraṃ pāpuṇi. Puna sā kumārikā tath'; eva ayyakaṃ
āha. Atha naṃ ayyakā "amma, paṭhamaṃ āgatavāṇijo pātiṃ
bhūmiyaṃ4 khipitvā gato, idāni kiṃ datvā gaṇhissāmā" 'ti āha.
"Amma, so vāṇijo pharusavāco, ayaṃ pana piyadassano mu-
dusallāpo, app-eva nāma naṃ gaṇheyyā" 'ti. "Tena hi
pakkosā" 'ti. Sā taṃ pakkosi. Ath'; assa gehaṃ pavisitvā
nisinnassa taṃ pātiṃ adaṃsu. So tassā suvaṇṇapātibhāvaṃ
ñatvā "amma, ayaṃ pāti satasahassaṃ agghati, pāṭiagghanaka-
bhaṇḍam5 mayhaṃ hatthe n'; atthīti" āha. "Ayya, paṭhamaṃ
āgatavāṇijo ‘ayaṃ addhamāsakam pi na agghatīti'; bhūmiyaṃ
khipitvā gato, ayaṃ pana tava puññena suvaṇṇapāti jātā
bhavissatīti mayaṃ imaṃ tuyhaṃ dema, kiñcid eva no datvā
imaṃ gahetvā yāhīti". Bodhisatto tasmiṃ khaṇe hatthagatāni
pañca kahāpaṇasatāni6 pañcasatagghaṇakañ7 ca bhaṇḍaṃ
sabbaṃ datvā "mayhaṃ imaṃ tulañ ca pasibbakañ ca aṭṭha
ca kahāpaṇe8 dethā" 'ti ettakaṃ yācitvā ādāya pakkāmi. So
sīgham eva nadītīraṃ gantvā nāvikassa aṭṭha kahāpaṇe9 datvā
nāvaṃ abhirūhi. Tato lolavāṇijo10 pi puna gehaṃ11 gantvā "āhara-
tha taṃ12 pātiṃ, tumhākaṃ kiñcid eva dassāmīti" āha. Sā taṃ
paribhāsitvā "tvaṃ amhākaṃ satasahassagghanikaṃ13 suvaṇṇa-
pātiṃ addhamāsakagghanikam13 pi na akāsi, tuyhaṃ pana
sāmikasadiso eko dhammikavāṇijo amhākaṃ sahassaṃ datvā
taṃ ādāya gato" ti āha. Taṃ sutvā "tassa satasahassaggha-
nikāya13 hi14 suvaṇṇapātiyā parihīno 'mhi, mahājānikaro vata
me ayan15" ti sañjātabalavasoko satiṃ16 paccupaṭṭhāpetuṃ asak-

--------------------------------------------------------------------------
1 Ck kena, Cv ekena.
2 Ck -vīthi, Cv -vīthī.
3 Cs vīthi.
4 Cs bhūmiṃ.
5 so all three MSS.
6 Cs kahāpana-.
7 Cs Cv -satagghana-.
8 Cs aṭṭha kahāpane ca, Ck Cv aṭṭha ca kahāpane.
9 Cs Cv kahāpane.
10 Ck -vānijo.
11 Ck puṇa gehā.
12 Cs naṃ?
13 so all three MSS.
14 Cs omits hi.
15 Cv ayaṃ.
16 all three MSS. sati.

[page 113]
3. Serivāṇijajātaka. (3). 113
konto visaññī1 hutvā attano hatthagate kahāpaṇe2 c'; eva
bhaṇḍakañ ca gharadvāre yeva vikiritvā nivāsanapārupanam
pahāya3 tulādaṇḍaṃ muggaraṃ katvā ādāya Bodhisattassa
anupadaṃ pakkanto nadītīraṃ gantvā Bodhisattaṃ gacchantaṃ
disvā "ambho4 nāvika5 nāvaṃ nivattehīti" āha. Bodhisatto
"mā nivattayīti6" paṭisedheti. Itarassāpi Bodhisattaṃ gac-
chantaṃ passantassa passantassa balavasoko udapādi. Hadayaṃ
uṇhaṃ ahosi, mukhato lohitaṃ uggañchi, vāpikaddamo viya
hadayaṃ phali. So Bodhisatte āghātaṃ bandhitvā tatth'; eva
jīvitakkhayaṃ pāpuṇi. Idaṃ paṭhamaṃ Devadattassa Bodhi-
satte āghātabandhanaṃ. Bodhisatto dānādīni puññāni karitvā
yathākammaṃ agamāsi.
     Sammāsambuddho imaṃ dhammadesanaṃ kathetvā abhisambuddho
va imaṃ gāthaṃ kathesi:

  Ja_I,1.3(=3).1: Idha ce hi naṃ virādhesi saddhammassa niyāmataṃ
                 ciraṃ tvaṃ anutapessasi Serivāyaṃ va vāṇijo ti. || Ja_I:3 ||


     Tattha idha ce hi naṃ virādhesi saddhammassa niyāmatan ti
imasmiṃ sāsane etaṃ saddhammassa niyāmatāsaṃkhātaṃ7 sotāpattimaggaṃ virādhesi
yadi virādhesi viriyaṃ ossajanto nādhigacchasi na paṭilabhasīti attho, ciraṃ
tvaṃ anutapessasīti evaṃ sante tvaṃ dīgham addhānaṃ socanto pari-
devanto añutapessasi, athavā ossaṭṭhaviriyatāya ariyamaggassa virādhitattā dīgha-
rattaṃ nirayādīsu8 uppanno nānappakārāni dukkhāni anubhavanto anutapessasi
kilamissasīti9, ayam ettha attho; kathaṃ: Serivāyaṃ va vāṇijo10 ti, Serivā
ti evaṃnāmako 'yam, vā 'ti yathā, idaṃ vuttaṃ hoti: yathā pubbe Serivā nāma
vāṇijo satasahassagghanikaṃ11 suvaṇṇapātiṃ labhitvā tassa gahaṇatthāya12 viriyaṃ
akatvā tato parihīno anutappi evam eva tvam13 pi imasmiṃ sāsane paṭiyatta-
suvaṇṇapātisadisaṃ ariyamaggaṃ ossaṭṭhaviriyatāya anadhigacchanto tato
parihīno dīgharattaṃ anutappissasi14, sace pana viriyaṃ na ossajissasi15 paṇḍita-
vāṇijo suvaṇṇapātiṃ viya mama sāsane navavidham pi lokuttaradhammaṃ16
paṭilabhissasīti17.

--------------------------------------------------------------------------
1 Ck Cv visaṃñī.
2 Ck kahāpane.
3 Cs -pārūpanaṃ pahāya.
4 Ck amho.
5 Ck nāvikā.
6 Cs nivattehīti corrected to nivatteyīti.
7 all three MSS. -tā.
8 Cv -disu.
9 Cs kilamessasīti.
10 Ck vānijo.
11 so all three MSS.
12 Ck gahana-.
13 Cs tvaṃ.
14 Cs anutapissasi, Cv anutappissasī corrected to anutapissasī.
15 Cv ossajissasī.
16 Cs lokuttaraṃ-.
17 all three MSS. -ssatīti.

[page 114]
114 I. Ekanipāta. 1. Apaṇṇakavagga.
     Evam assa Satthā arahattena1 kūṭaṃ gaṇhanto imaṃ dhamma-
desanaṃ dassetvā cattāri saccāni pakāsesi. Saccapariyosāne ossaṭṭha-
viriyo bhikkhu aggaphale arahatte2 patiṭṭhāsi.
     Satthāpi dve vatthūni kathetvā anusandhiṃ ghaṭetvā jātakaṃ
samodhānetvā dassesi: "Tadā bālavāṇijo3 Devadatto ahosi, paṇḍitavāṇijo
aham eva ahosin" ti desanaṃ niṭṭhāpesi. Serivāṇijajātakaṃ4.

                      4. Cullakaseṭṭhijātaka.
     Appakena pi medhāvīti. Imaṃ dhammadesanaṃ Bhagavā
Rājagahaṃ upanissāya Jīvakambavane viharanto Cullapantha-
kattheraṃ ārabbha kathesi. Tattha5 Cullapanthakassa tāva nibbatti
kathetabbā. Rājagahe kira dhanaseṭṭhikulassa dhītā attano dāsen'; eva
saddhiṃ santhavaṃ katvā "aññe pi me imaṃ kammaṃ jāneyyun" ti
bhītā evam āha: "amhehi imasmiṃ ṭhāne vasituṃ na sakkā, sace me
mātāpitaro. imaṃ dosaṃ jānissanti khaṇḍākhaṇḍaṃ karissanti, videsaṃ
gantvā vasissāmā" 'ti hatthasāraṃ gahetvā aggadvārena nikkhamitvā
"yattha vā tattha vā aññehi ajānanaṭṭhānaṃ gantvā vasissāmā" 'ti
ubho pi agamaṃsu. Tesaṃ ekasmiṃ ṭhāne vasantānaṃ saṃvāsam
anvāya tassā kucchiyaṃ gabbho patiṭṭhāsi. Sā gabbhaparipākam
āgamma sāmikena saddhiṃ mantesi: "gabbho me paripākaṃ gato,
ñātibandhuvirahite ca ṭhāne gabbhavuṭṭhānaṃ nāma ubhinnam pi
amhākaṃ dukkham eva, kulagehaṃ gacchāmā" 'ti. So "ajja gacchāma,
sve gacchāmā" 'ti6 divase7 atikkāmesi. Sā cintesi: "ayaṃ bālo attano
dosamahantatāya gantuṃ na ussahati, mātāpitaro nāma ekantahitā,
ayaṃ gacchatu vā mā vā mayā gantuṃ vaṭṭatīti"8. Tasmiṃ gehā
nikkhante gehaparikkhāraṃ paṭisāmetvā attano kulagharaṃ gatabhāvaṃ
anantaragehavāsīnaṃ9 ārocetvā maggaṃ paṭipajji. Atha so puriso
gharaṃ āgato taṃ adisvā10 paṭivissake pucchitvā "kulagharaṃ gatā"
ti sutvā vegena anubandhitvā antarāmagge11 sampāpuṇi. Tassāpi
tatth'; eva gabbhavuṭṭhānaṃ ahosi. So "kiṃ idaṃ bhadde" ti pucchi.
"Sāmi, eko putto jāto" ti. "Idāni kiṃ karissāmā" 'ti. "Yass'; atthāya
mayaṃ kulagharaṃ gaccheyyāma taṃ kammaṃ antarā va nipphannaṃ12,
tattha gantvā kiṃ karissāma, nivattāmā" 'ti dve pi ekacittā hutvā
nivattiṃsu. Tassa ca dārakassa panthe jātattā Panthako ti nāmaṃ

--------------------------------------------------------------------------
1 Cs arahatte.
2 Ck arahattaṃ.
3 Ck -vānijo.
4 Ck -vānija-.
5 Cs omits tattha.
6 Ck so ajja gacchāmā ti.
7 Ck divade.
8 Ck Cv vaddhatīti.
9 Cs antarageha-, Ck anantaragehavāsinaṃ.
10 Ck disvā.
11 Ck anantarā-.
12 Cv nippanno.

[page 115]
4. Cullakaseṭṭhijātaka. (4). 115
akaṃsu. Tassā na cirass'; eva aparo pi gabbho patiṭṭhahi. Sabbaṃ
purimanayen'; eva vitthāretabbaṃ. Tassa pi dārakassa panthe jātattā
paṭhamajātassa Mahāpanthako ti nāmaṃ katvā itarassa Cullapanthako ti
nāmaṃ akaṃsu. Te dve pi dārake gahetvā attano vasanaṭṭhānam eva
āgatā. Tesaṃ tattha vasantānaṃ ayaṃ Panthadārako aññe1 dārake2
cullapitā ti ayyako ti ayyakā ti3 vadante4 sutvā mātaraṃ pucchi: "amma
aññe1 dārakā cullapitā ti ayyako ti ayyakā ti5 vadanti, amhākaṃ ñātakā
n'; atthīti". "Āma tāta, tumhākaṃ ettha ñātakā n'; atthi, Rājagaha-
nagare pana6 vo dhanaseṭṭhi7 nāma ayyako, tattha tumhākaṃ bahuñā-
takā" ti. "Kasmā tattha na gacchāma ammā" ti. Sā attano agamanakā-
raṇaṃ8 puttassa kathetvā puttesu punappuna kathentesu sāmikaṃ āha:
"ime dārakā ativiya kilamenti, kiṃ no mātāpitaro disvā maṃsaṃ khā-
dissanti, ehi dārakānaṃ ayyakakulaṃ dassemā" 'ti. "Ahaṃ sammukhā va
ṭhātuṃ na sakkhissāmi, taṃ pana tattha nayissāmīti9". "Sādhu ayya,
yena kenaci nayena dārakānaṃ ayyakakulam10 eva daṭṭhuṃ vaṭṭatīti11".
Dve pi janā dārake ādāya anupubbena Rājagahaṃ12 patvā nagaradvāre13
ekissā sālāya nivāsaṃ kappetvā dārakamātā dve dārake gahetvā14
āgatabhāvaṃ mātāpitunnaṃ ārocāpesi. Te taṃ sāsanaṃ sutvā "saṃsāre
carantānaṃ na putto dhītā15 nāma n'; atthi, te amhākaṃ mahāparā-
dhikā, na sakkā tehi amhākaṃ cakkhupathe ṭhātuṃ, ettakaṃ pana
nāma dhanaṃ gahetvā dve pi janā phāsukaṭṭhānaṃ gantvā jīvantu,
dārake16 pana idha pesentū" ti. Seṭṭhidhītā mātāpitūhi17 pesitaṃ
dhanaṃ gahetvā dārake āgatadūtānaṃ yeva hatthe datvā pesesi.
Dārakā ayyakakule vaḍḍhanti. Tesu Cullapanthako atidaharo, Mahā-
panthako pana ayyakena saddhiṃ Dasabalassa dhammakathaṃ sotuṃ
gacchati. Tassa niccaṃ Satthu sammukhā dhammaṃ suṇantassa
pabbajjāya cittaṃ nami. So ayyakaṃ āha: "sace tumhe sampa-
ṭicchatha ahaṃ pabbajeyyan" ti. "Kiṃ vadesi tāta, mayhaṃ sakalalo-
kassāpi pabbajato tav'; eva18 pabbajjā bhaddikā, sace sakkosi pabbaja
tātā" 'ti sampaṭicchitvā Satthu santikaṃ gato. Satthā "kiṃ mahāseṭṭhi
dārako te laddho" ti. "Āma bhante, ayaṃ dārako mayhaṃ nattā19

--------------------------------------------------------------------------
1 Ck Cv aṃñe.
2 Ck dārako.
3 Cs cullapitāayyakoayyakāti, Cv cullapitātiayyakotiayyakati.
4 Cs vadantesu.
5 Ck cullapitāayyikotiayyikāti, Cs cullapitāayyakoayyakāti,
Cv cullapitātiayyakotiayyakati.
6 Cs omits pana.
7 so all three MSS.
8 Cs āgamana-.
9 Cs na sakkhissāmi tvaṃ pana tattha nayissāmi, Cv na sakkhissāmi
taṃ pana nayissāmīti.
10 Ck ayyakulam.
11 Ck Cv vaddhatīti.
12 Cv -gaham.
13 Ck -dvārena.
14 Cs ādāya.
15 Cs repeats dhītā, Cv na dhītā.
16 Ck dārako.
17 Cv -pituhi.
18 Cs tameva.
19 Ck nattaṃ.

[page 116]
116 I. Ekanipāta. 1. Apaṇṇakavagga.
‘tumhākaṃ santike pabbajāmīti1 āha". Satthā aññataraṃ2 piṇḍa-
cārikaṃ "imaṃ dārakaṃ pabbājehīti" āṇāpesi3. Thero tassa taca-
pañcakakammaṭṭhānaṃ ācikkhitvā pabbājesi. So bahuṃ Buddha-
vacanaṃ uggaṇhitvā paripuṇṇavasso upasampadaṃ labhi, upasampanno
yonisomanasikāre kammaṃ karonto arahattam4 pāpuṇi5. So jhāna-
sukhena maggasukhena ca vītināmento cintesi: "sakkā nu kho imaṃ
sukhaṃ Cullapanthakassa dātun" ti. Tato ayyakaseṭṭhissa santikaṃ
gantvā "mahāseṭṭhi sace tumhe sampaṭicchatha ahaṃ Cullapanthakaṃ
pabbājeyyan" ti āha. "Pabbājetha bhante" ti. Thero Cullapanthaka-
dārakaṃ pabbājetvā dasasu sīlesu patiṭṭhāpesi. Cullapanthakasāmaṇero
pabbajitvā va dandho ahosi.
         Padumaṃ yathā kokanadaṃ sugandhaṃ
         pāto siyā phullam avītagandhaṃ
         Aṅgīrasam passa6 virocamānaṃ
         tapantam ādiccam iv'; antalikkhe ti
imaṃ ekaṃ gātham catuhi7 māsehi gaṇhituṃ nāsakkhi. So kira
Kassapasammāsambuddhakāle pabbajitvā paññavā8 hutvā aññatarassa2
dandhabhikkhuno uddesagahaṇakāle parihāsakeḷiṃ9 akāsi. So bhikkhu
tena parihāsena10 lajjito n'; eva uddesaṃ gaṇhi na sajjhāyam akāsi.
Tena kammenāyaṃ pabbajitvā va11 dandho jāto, gahitagahitaṃ padaṃ
upari upari gaṇhantassa nassati, tassa imam eva gāthaṃ gahetuṃ vāyaman-
tassa cattāro māsā atikkantā. Atha naṃ Mahāpanthako āha: "Panthaka,
tvaṃ imasmiṃ sāsane abhabbo, catuhi7 māsehi ekaṃ gātham pi
gahetuṃ na sakkosi12, pabbajitakiccaṃ pana tvaṃ kathaṃ matthakaṃ
pāpessasi, nikkhama ito vihārā" ti nikkaḍḍhi. Cullapanthako Buddha-
sāsane sinehena gihibhāvaṃ13 na pattheti. Tasmiñ ca kāle Mahā-
panthako bhattuddesako hoti. Jīvako Komārabhacco14 bahuṃ gandha-
mālaṃ ādāya attano ambavanaṃ gantvā Satthāraṃ pūjetvā dhammaṃ
sutvā uṭṭhāyāsanā Dasabalaṃ vanditvā Mahāpanthakaṃ upasaṃkamitvā
"kittakā bhante Satthu santike bhikkhū" ti pucchi. "Pañcamattāni
satānīti." "Sve bhante buddhapamukhāni pañca bhikkhusatāni ādāya
amhākaṃ nivesane bhikkhaṃ gaṇhathā" 'ti. "Upāsaka, Cullapanthako
nāma dandho avirūḷhidhammo15, taṃ ṭhapetvā sesānaṃ nimantaṇaṃ16

--------------------------------------------------------------------------
1 Ck pabbajjāmīti.
2 Ck Cv aṃña-.
3 Cv ānāpesi.
4 Ck arahattaṃ.
5 Ck pāpuni.
6 Ck phassa.
7 so all three MSS.
8 Ck Cv paṃñavā.
9 Ck -keḷaṃ, Cv paribhāsakeliṃ.
10 Cv paribhāsena.
11 Cs omits va.
12 Cs gahetumasakkosi.
13 Ck Cs gihī-.
14 Ck -bhaṇḍo.
15 Cv avirulhi-.
16 Cv nimantanaṃ.

[page 117]
4. Cullakaseṭṭhijātaka. (4). 117
paṭicchāmīti" thero āha. Taṃ sutvā Cullapanthako cintesi: "thero
ettakānaṃ bhikkhūnaṃ nimantaṇaṃ paṭicchanto maṃ bāhiraṃ katvā
paṭicchati, nissaṃsayaṃ mayhaṃ bhātikassa mayi cittaṃ1 bhinnaṃ
bhavissati, kiṃ dāni mayhaṃ iminā sāsanena, gihī hutvā dānādīni
puññāni2 karonto jīvissāmīti" so punadivase pāto va "gihī bhavissā-
mīti" pāyāsi. Satthā paccūsakāle yeva lokaṃ olokento imaṃ kāraṇaṃ
disvā paṭhamataraṃ gantvā Cullapanthakassa gamanamagge dvāra-
koṭṭhake caṃkamanto aṭṭhāsi. Cullapanthako gharā nikkhamanto
Satthāraṃ disvā upasaṃkamitvā vandi. Atha naṃ Satthā "kahaṃ
pana tvaṃ Cullapanthaka imāya velāya gacchasīti" āha. "Bhātā
maṃ bhante nikkaḍḍhati, tenāhaṃ vibbhamituṃ gacchamīti. "Culla-
panthaka, tava pabbajjā nāma mama santakā, bhātarā nikkaḍḍhito
kasmā mama santikaṃ nāgañchi, ehi kin te gihibhāvena3, mama
santike bhavissasīti" Cullapanthakaṃ ādāya gantvā gandhakuṭipamukhe
nisīdāpetvā "Cullapanthaka puratthābhimukho hutvā imaṃ pilotikaṃ
rajoharaṇaṃ rajoharaṇan ti parimajjanto idh'; eva hohīti" iddhiyā
abhisaṃkhaṭaṃ parisuddhaṃ pilotikaṃ datvā kāle ārocite bhikkhu-
saṃghaparivuto Jīvakassa gehaṃ gantvā paññattāsane4 nisīdi. Culla-
panthako5 pi suriyaṃ olokento taṃ6 pilotikakhaṇḍaṃ rajoharaṇaṃ
rajoharaṇan ti parimajjanto nisīdi. Tassa taṃ pilotikakhaṇḍaṃ pari-
majjantassa parimajjantassa kiliṭṭhaṃ ahosi. Tato cintesi: "idaṃ
pilotikakhaṇḍaṃ ativiya7 parisuddhaṃ, imaṃ pana attabhāvaṃ nissāya
purimapakatiṃ vijahitvā evaṃ kiliṭṭhaṃ jātaṃ, aniccā vata saṃkhārā
ti khayavayaṃ paṭṭhapento vipassanaṃ vaḍḍhesi. Satthā Cullapan-
thakassa5 cittaṃ vipassanaṃ8 ārūḷhan ti ñatvā "Cullapanthaka5, tvaṃ
‘etaṃ pilotikakhaṇḍam eva saṃkiliṭṭhaṃ rajarañjitaṃ9 jātan'; ti mā
saññaṃ kari, abbhantare pana10 te rāgarajādayo atthi, te harāhīti
vatvā obhāsaṃ vissajjetvā purato nisinno viya paññāyamānarūpo11
hutvā imā gāthā abhāsi:
         Rāgo rajo na ca pana reṇu12 vuccati,
         rāgass'; etaṃ adhivacanaṃ rajo ti;
         etaṃ rajaṃ vippajahitvā bhikkhavo
         viharanti te vigatarajassa sāsane.

--------------------------------------------------------------------------
1 Cs nissaṃsayaṃ mayi bhātikassa cittaṃ.
2 Ck Cv puṃñāni.
3 Ck Cs gihī-.
4 Cs paññatte āsane, Ck Cv paṃñattāsane.
5 Ck Cv cūla-.
6 Ck tā.
7 Cs ati.
8 Cs vipassanā.
9 Ck rajañjitaṃ corrected to rañjitaṃ.
10 Cs omits pana.
11 Ck Cv paṃñā-.
12 Ck renu.

[page 118]
118 I. Ekanipāta. 1. Apaṇṇakavagga.
         Doso rajo --pe--.
         Moho rajo na ca pana reṇu1 vuccati,
         mohass'; etaṃ adhivacanaṃ rajo ti;
         etaṃ rajaṃ vippajahitvā bhikkhavo
         viharanti te vigatarajassa sāsane ti.
Gāthāpariyosāne Cullapanthako2 saha paṭisambhidāhi arahattam3 pāpuṇi4,
Paṭisambhidāhi yev'; assa tīṇi5 Piṭakāni āgamiṃsu6. So kira pubbe
rājā hutvā nagaraṃ padakkhiṇaṃ karonto7 nalāṭato sede muñcante8
parisuddhena sāṭakena nalāṭantaṃ puñji9. Sāṭako kiliṭṭho ahosi. So
"imaṃ sarīraṃ nissāya evarūpo parisuddho sāṭako pakatiṃ jahitvā
kiliṭṭho jāto, aniccā vata saṃkhāra" ti aniccasaññaṃ10 paṭilabhi, tena
kāraṇen'; assa rajoharaṇam eva paccayo jāto. Jīvako pi kho11 Komāra-
bhacco12 Dasabalassa dakkhiṇodakaṃ upanāmesi. Satthā "nanu Jīvaka
vihāre bhikkhū13 atthīti" hatthena pattaṃ pidahi. Mahāpanthako
"nanu bhante vihāre n'; atthi bhikkhū ti14" āha. Satthā "atthi Jīvakā"
'ti āha. Jīvako "tena hi bhaṇe15 gaccha16, vihāre bhikkhūnaṃ atthi-
bhāvaṃ vā natthibhāvaṃ vā jānāhīti" purisaṃ pesesi. Tasmiṃ khaṇe
Cullapanthako2 "mayhaṃ bhātiko ‘vihāre bhikkhū n'; atthīti'; bhaṇati,
vihāre17 bhikkhūnaṃ atthibhāvam assa pakāsessāmīti" sakalaṃ amba-
vanaṃ bhikkhūnañ ñeva18 pūresi. Ekacce bhikkhū cīvarakammaṃ
karonti, ekacce rajanakammaṃ19, ekacce sajjhāyaṃ karontīti evaṃ
aññamaññaṃ20 asadisaṃ bhikkhusahassaṃ māpesi. So puriso vihāre
bahū bhikkhū disvā nivattivā "ayya sakalaṃ ambavanaṃ bhikkhūhi
paripuṇṇan" ti Jīvakassa ārocesi. Thero pi kho tatth'; eva21
         "Sahassakkhattuṃ attānaṃ nimminitvāna Panthako
         nisīdi ambavane ramme yāva kālappavedanā" ti.
Atha Satthā taṃ purisaṃ āha: "vihāraṃ gantvā ‘Satthā Cullapanthakaṃ22
nāma pakkosatīti'; vadehīti". Tena gantvā tathā vutte "ahaṃ Culla-
panthako22 ahaṃ Cullapanthako23" ti mukhasahassaṃ uṭṭhahi. Puriso
gantvā "sabbe pi kira bhante Cullapanthakā23 yeva nāmā" 'ti āha.
"Tena hi tvaṃ gantvā yo ‘ahaṃ Cullapanthako'22 ti paṭhamaṃ vadati

--------------------------------------------------------------------------
1 Ck renu.
2 Ck Cv cūla-.
3 Cs arahattaṃ.
4 Ck pāpuni.
5 Ck tīni.
6 Ck agamiṃsu.
7 Cs karonte.
8 Cs muccante.
9 Cv puñji corrected to puñchi.
10 Ck Cv -saṃñaṃ.
11 Ck omits kho.
12 Ck -bhaṇḍo corrected to -bhacco? Cv -bhaddho.
13 Cs bhikkhu.
14 Cs vihāre bhikkhū natthīti.
15 Cs bhante.
16 Ck repeats gaccha.
17 Cs adds natthi.
18 Ck Cv bhikkhūnaṃ ñeva.
19 Cs rajatakammaṃ?
20 Cv aṃñamaṃñaṃ.
21 Ck nattheva.
22 Ck cūla-, Cv cūḷa-.
23 Ck Cv cūḷa-.

[page 119]
4. Cullakaseṭṭhijātaka. (4). 119
taṃ hatthe gaṇha, avasesā antaradhāyissantīti". So tathā akāsi.
Tāvad eva sahassamattā bhikkhū antaradhāyiṃsu. Thero gatena
purisena saddhiṃ agamāsi. Satthā bhattakiccapariyosāne Jīvakaṃ
āmantesi: "Jīvaka, Cullapanthakassa1 pattaṃ gaṇha, ayan2 te anu-
modanaṃ karissatīti". Jīvako tathā akāsi. Thero sīhanādaṃ na-
danto3 taruṇasīho viya tīhi Piṭakehi saṃkhobhetvā anumodanaṃ akāsi.
Satthā uṭṭhāyāsanā bhikkhusaṃghaparivāro vihāraṃ gantvā bhikkhūhi
vatte dassite utthāyāsanā gandhakuṭipamukhe ṭhatvā bhikkhusaṃghassa
Sugatovādaṃ datvā kammaṭṭhānaṃ kathetvā bhikkhusaṃghaṃ uyyojetvā
surabhigandhavāsitaṃ4 gandhakuṭiṃ pavisitvā dakkhiṇena passena
sīhaseyyaṃ upagato. Atha sāyaṇhasamaye dhammasabhāyaṃ bhikkhū
ito c'; ito ca samosaritvā rattakambalasāṇiṃ parikkhipantā viya
nisīditvā Satthu guṇakathaṃ ārabhiṃsu: "āvuso; Mahāpanthako Culla-
panthakassa ajjhāsayaṃ ajānanto ‘catuhi5 māsehi ekaṃ gāthaṃ
gaṇhituṃ na sakkoti, dandho ayan'; ti vihārā nikkaḍḍhi, Sammā-
sambuddho pana attano anuttaradhammarājatāya ekasmiṃ yev'; assa
antarabhatte saha paṭisambhidāya6 arahattaṃ adāsi, tīṇi Piṭakāni paṭi-
sambhidāhi yeva āgatāni7, aho Buddhānaṃ balan8 nāma mahantan" ti.
Atha Bhagavā dhammasabhāyaṃ imaṃ kathāpavattiṃ ñatvā "ajja
mayā gantuṃ vaṭṭatīti9" Buddhaseyyāya uṭṭhāya surattadupaṭṭaṃ
nivāsetvā vijjullatā viya kāyabandhanaṃ bandhitvā rattakambalasadi-
saṃ Sugatamahācīvaraṃ pārupitvā10 surabhigandhakuṭito nikkhamma
mattavaravāraṇasīhavikkantavilāsena11 anantāya Buddhalīḷhāya dham-
masabhāyaṃ gantvā alaṃkatamaṇḍapamajjhe supaññattavarabuddhā-
sanaṃ12 abhiruyha chabbaṇṇabuddharasmiyo vissajjento aṇṇavakucchiṃ
obhāsayamāno Yugandharamatthake bālasuriyo viya āsanamajjhe nisīdi.
Sammāsambuddhe pana āgatamatte bhikkhusaṃgho kathaṃ pacchinditvā
tuṇhī ahosi. Satthā mudukena mettacittena parisaṃ oloketvā "ayaṃ
parisā ativiya sobhati, ekassa13 pi hatthakukkuccaṃ vā pādakukkuccaṃ
vā ukkāsitasaddo vā khipitasaddo vā n'; atthi, sabbe p'; ime Buddha-
gāravena sagāravā Buddhatejena tajjitā mayi āyukappam pi akathetvā
nisinne paṭhamaṃ kathaṃ samuṭṭhāpetvā na kathessanti, kathāsamuṭṭhā-
panavattan nāma mayā va jānitabbaṃ, aham eva paṭhamaṃ kathessā-
mīti madhurena brahmassarena bhikkhū āmantetvā "kāya nu 'ttha

--------------------------------------------------------------------------
1 Ck cullapanthassa.
2 Cs ayaṃ.
3 Cs nadantena.
4 Ck sūrabhigandhavāsavāsitaṃ, Cv surabhigandhavāsamāsitaṃ.
5 so all three MSS.
6 Cs paṭisambhidāhi.
7 Ck paṭisambhidāyeva āgatā.
8 Cs balaṃ.
9 Ck vaddhatītī, Cv vaddhātīti.
10 Ck pārūpitvā?
11 Cs mattavāraṇa-.
12 Ck Cv supaṃñatta-.
13 Ck phassa.

[page 120]
120 I. Ekanipāta. 1. Apaṇṇakavagga.
bhikkhave etarahi kathāya sannisinnā, kā ca pana vo antarākathā
vippakatā1 ti āha. "Bhante, na mayaṃ imasmiṃ ṭhāne nisinnā aññaṃ
tiracchānakathaṃ kathema, tumhākaṃ yeva pana guṇe vaṇṇayamānā2
nisinn'; amhā" 'ti, "āvuso, Mahāpanthako Cullapanthakassa ajjhāsayaṃ
ajānanto --pe-- aho Buddhānaṃ balan nāma mahantan" ti. Satthā
bhikkhūnaṃ kathaṃ sutvā "bhikkhave, Cullapanthako maṃ nissāya
idāni tāva dhammesu dhammamahantataṃ patto, pubbe pana maṃ
nissāya bhogesu pi bhogamahantataṃ pāpuṇīti" āha. Bhikkhū tass'
atthassa āvibhāvatthaṃ Bhagavantaṃ yāciṃsu. Bhagavā bhavantarena
paṭicchannaṃ kāraṇaṃ pākaṭaṃ akāsi:
     Atīte Kāsiraṭṭhe Bārāṇasiyaṃ Brahmadatte rajjaṃ
kārente Bodhisatto seṭṭhikule nibbattitvā vayappatto seṭṭhiṭ-
ṭhānaṃ labhitvā Cullakaseṭṭhi3 nāma ahosi. So paṇḍito
vyatto sabbanimittāni jānāti. So ekadivasaṃ rājūpaṭṭhānaṃ
gacchanto antaravīthiyaṃ matamūsikaṃ disvā taṃkhaṇe nak-
khattaṃ samānetvā idam āha: "sakkā4 cakkhumatā kulaputtena
imaṃ unduraṃ gahetvā dārābharaṇaṃ vā3 kātuṃ kammante
ca5 payojetun" ti. Aññataro duggatakulaputto taṃ seṭṭhissa
vacanaṃ sutvā "nāyaṃ ajānitvā6 kathessatīti" mūsikaṃ gahetvā
ekasmiṃ āpaṇe7 biḷālass'; atthāya datvā kākaṇikaṃ8 labhi.
Tāya kākaṇikāya8 phāṇitaṃ9 gahetvā ekena kuṭena pānīyaṃ10
gaṇhi. So araññato11 āgacchante {mālakāre}12 disvā thokaṃ thokaṃ
phāṇitakhaṇḍaṃ13 datvā uluṃkena pānīyaṃ14 adāsi. Te tassa
ekekaṃ pupphamuṭṭhiṃ adaṃsu. So tena pupphamūlena
punadivase pi phāṇitañ15 ca pānīyaghaṭañ ca gahetvā pupphārā-
mam eva gato. Tassa taṃ divasaṃ mālākārā16 aḍḍhocitake17
pupphagacche datvā agamaṃsu. So na cirass'; eva iminā
upāyena aṭṭha kahāpaṇe labhi. Puna ekasmiṃ vātavuṭṭhidivase
rājuyyāne bahū18 sukkhadaṇḍakā ca sākhā ca palāsañ ca
vātena patitaṃ hoti. Uyyānapālo chaḍḍetuṃ19 upāyaṃ na

--------------------------------------------------------------------------
1 Ck vippakathā, Cv vippakathā corrected to vippakatā.
2 Ck vaṇṇāyamanā.
3 so all three MSS.
4 Cs sakkhā.
5 Cv kammantena.
6 Cv ajānetva.
7 Ck Cs āpane.
8 Cs kākani-.
9 Cs phānitaṃ.
10 Ck pāṇīyaṃ, Cv pāṇiyaṃ.
11 Cs aññasotā, Ck Cv araṃñato.
12 Ck Cv mālakāre.
13 Ck Cs phānita-.
14 Ck pāṇīyaṃ.
15 Cs phānitañ.
16 Ck Cv mālakārā.
17 Ck -vitake, Cs -mitake.
18 Ck Cv bahu.
19 Cs jaḍḍetuṃ, Ck chaḍḍhetuṃ.

[page 121]
4. Cullakaseṭṭhijātaka. (4). 121
passati. So tattha gantvā "sace imāni dārupaṇṇāni mayhaṃ
dassasi ahan1 te imāni sabbāni nīharissāmīti" uyyānapālaṃ
āha. So "gaṇha ayyā" 'ti sampaṭicchi. Cullantevāsiko dāra-
kānaṃ keḷimaṇḍalaṃ2 gantvā phāṇitaṃ3 datvā muhuttena sab-
bāni dārupaṇṇāni nīharāpetvā uyyānadvāre rāsiṃ kāresi4. Tadā
rājakumbhakāro rājakulānaṃ bhājanānaṃ pacanatthāya dārūni
pariyesamāno uyyānadvāre tāni disvā tassa hatthato vikkiṇitvā
gaṇhi. Taṃ divasaṃ Cullantevāsiko dāruvikkayena soḷasa
kahāpaṇe cāṭiādīni ca pañca bhājanāṇi5 labhi. So catuvīsatiyā
kahāpaṇesu jātesu "atthi ayaṃ upāyo mayhan" ti nagaradvārato
avidūraṭṭhāne ekaṃ pānīyacāṭiṃ ṭhapetvā pañcasate tiṇahārake
pānīyena upaṭṭhahi. Te āhaṃsu: "tvaṃ samma amhākaṃ
bahūpakāro6, kin7 te karomā" 'ti. So "mayhaṃ kicce uppanne
karissathā" 'ti vatvā ito c'; ito ca8 vicaranto thalapatha-
kammikena ca jalapathakammikena9 ca saddhiṃ mittasanthavaṃ
akāsi. Tassa thalapathakammiko "sve10 imaṃ nagaraṃ assa-
vāṇijako11 pañca assasatāni gahetvā āgamissatīti" ācikkhi. So
tassa vacanaṃ sutvā tiṇahārake āha: "ajja mayhaṃ ekekaṃ
tiṇakalāpaṃ detha, mayā ca tiṇe avikkīte12 attano tiṇaṃ mā
vikkiṇathā" 'ti. Te "sādhū" 'ti sampaṭicchitvā pañca tiṇa-
kalāpasatāni āharitvā tassa ghare pātayiṃsu. Assavāṇijo11
sakalanagare assānaṃ tiṇaṃ13 alabhitvā tassa sahassaṃ datvā
taṃ tiṇaṃ gaṇhi. Tato katipāhaccayena tassa14 jalapatha-
kammikasahāyako ārocesi: "paṭṭanaṃ mahānāvā āgatā" ti.
So "atthi ayaṃ upāyo" ti aṭṭhahi kahāpaṇehi sabbaparivāra-
sampannaṃ15 tāvakālikaṃ16 rathaṃ gahetvā mahantena yasena
nāvāpaṭṭanaṃ gantvā ekaṃ aṅgulimuddikaṃ nāvāya saccakāraṃ
datvā avidūraṭṭhāne sāṇiṃ parikkhipāpetvā nisinno purise
āṇāpesi: "bāhirato vāṇijesu11 āgatesu tatiyena pāṭihārena17

--------------------------------------------------------------------------
1 Cs ahaṃ.
2 Ck keli-, Cv keḷimaṇḍaḷaṃ.
3 Cs phāni-.
4 Ck karesi.
5 Cs omits pañca bhājanāni.
6 Ck Cv bahū upakāro.
7 Cs kiṃ.
8 Cs omits ca.
9 Cs jalakammikena.
10 Cs ssa.
11 Ck -vāni-.
12 Cs Cv avikkite.
13 Ck Cv cāriṃ.
14 Ck Cv ssa.
15 Cs -parivārā-.
16 Cv -kāḷikaṃ.
17 Cs pāṭihāriyena.

[page 122]
122 I. Ekanipāta. 1. Apaṇṇakavagga.
ārocethā" 'ti. "Nāvā āgatā" ti sutvā Bārāṇasito satamattā1
vāṇijā "bhaṇḍaṃ gaṇhāmā" 'ti āgamiṃsu. "Bhaṇḍaṃ tumhe
na labhissatha, asukaṭṭhāne nāma mahāvāṇijena saccakāro
dinno" ti. Te taṃ2 sutvā tassa santikaṃ āgatā. Pādamūlika-
purisā purimasaññāvasena tatiyena pāṭihārena tesaṃ3 āgata-
bhāvaṃ ārocesuṃ. Te satamattāpi4 vāṇijā ekekaṃ sahassaṃ
datvā tena saddhiṃ nāvāya paṭṭikā hutvā puna ekekaṃ sahassaṃ
datvā pattiṃ vissajjāpetvā bhaṇḍaṃ attano santakaṃ akaṃsu.
Cullantevāsiko dve satasahassāni gaṇhitvā Bārāṇasiṃ āgantvā
"kataññunā5 bhavituṃ6 vaṭṭatīti" ekaṃ satasahassaṃ gāhāpetvā7
Cullakaseṭṭhissa samīpaṃ gato. Atha naṃ seṭṭhi8 "kin te tāta
katvā idaṃ dhanaṃ laddhan" ti pucchi. So "tumhe9 kathi-
taupāye ṭhatvā catumāsabbhantaren'; eva laddhan" ti mata-
mūsikaṃ ādiṃ katvā sabbaṃ vatthuṃ kathesi. Cullamahāseṭṭhi8
tassa vacanaṃ sutvā "na dāni evarūpaṃ dārakaṃ parasantakaṃ
kātuṃ vaṭṭatīti10" vayappattaṃ dhītaraṃ datvā sakalakuṭumbassa
sāmikaṃ akāsi11. So seṭṭhino accayena tasmiṃ nagare seṭṭhiṭ-
ṭhānaṃ labhi. Bodhisatto pi yathākammaṃ agamāsi.
     Sammāsambuddho pi imaṃ dhammadesanaṃ kathetvā abhi-
sambuddho va imaṃ gāthaṃ kathesi:

  Ja_I,1.4(=4).1: Appakena pi medhāvī12 pābhatena vicakkhaṇo
                 samuṭṭhāpeti attānaṃ anuṃ aggīva santhaman ti. || Ja_I:4 ||


     Tattha appakena pīti thokenāpi parittakenāpi, medhāvīti paññavā13,
pābhatenā 'ti bhaṇḍamūlena, vicakkhaṇo ti vohārakusalo14, samuṭṭhāpeti
attānan ti mahantaṃ dhanañ ca yasañ ca15 uppādetvā tattha attānaṃ saṇṭha-
peti16 patiṭṭhāpeti, yathā kim: aṇuṃ aggiva santhamaṃ, yathā paṇḍito
puriso parittaṃ aggiṃ anukkamena gomayacuṇṇādīni pakkhipitvā mukhavātena17
dhamanto samuṭṭhāpeti vaḍḍheti mahantaṃ aggikkhandhaṃ karoti evam eva paṇḍito
thokam pi pābhataṃ labhitvā nānāupāyehi payojetvā dhanañ ca yasañ ca18

--------------------------------------------------------------------------
1 Ck sattamattā, Cv sattamattaṃ.
2 Ck saṃ.
3 Cs omits tesaṃ.
4 Cv sakamattāpi.
5 Ck kataññūtā?
6 Cv bhāvituṃ.
7 Cv gahāpetvā.
8 so all three MSS.
9 so all three MSS. instead of tumhehi?
10 Ck Cv vaddhatīti.
11 Ck adāsi, Cv ādāsi.
12 Ck medhāvi.
13 Ck Cv paṃñavā.
14 Ck Cv vohārake kusalo.
15 Cs mahantaṃ dhanasañcayaṃ.
16 Cs saṃṭhapeti.
17 Ck sukhavātena.
18 Cs dhanasañcayañca, Ck omits yasañ ca.

[page 123]
5. Taṇḍulanālijātaka. (5). 123
vaḍḍheti vaḍḍhetvā ca pana tattha attānaṃ patiṭṭhāpeti, tāya eva vā pana
dhanayasamahantatāya attānaṃ samuṭṭhāpeti, abhiññātaṃ1 pākaṭaṃ karotīti attho.
     Iti Bhagavā "bhikkhave, Cullapanthako maṃ nissāya idāni
dhammesu dhammamahantataṃ patto, pubbe pana bhogesu pi bhoga-
mahantataṃ pāpuṇīti".
     Evaṃ imaṃ dhammadesanaṃ dassetvā dve vatthūni kathetvā
anusandhiṃ ghaṭetvā jātakaṃ samodhānesi: "Tadā Cullantevāsiko
Cullapanthako ahosi, Cullakamahāseṭṭhi2 pana aham eva ahosin" ti
desanaṃ niṭṭhapesi. Cullakaseṭṭhijātakaṃ3.

                      5. Taṇḍulanālijātaka.
     Kim agghati taṇḍulanālikā ti. Idaṃ Satthā Jetavane
viharanto Lāḷudāyittheraṃ4 ārabbha kathesi. Tasmiṃ samaye
āyasmā Dabbo Mallaputto saṃghassa bhattuddesako hoti. Tasmiṃ
pāto va salākabhattāni uddisamāne5 Udāyittherassa6 kadāci varabhattaṃ
pāpuṇāti7 kadāci lāmakabhattaṃ. So lāmakabhattassa pattadivase
salākaggaṃ8 ākulaṃ karoti: "kiṃ Dabbo va9 salākaṃ dātuṃ jānāti,
amhe na jānāmā" 'ti10 vadati. Tasmiṃ salākaggaṃ ākulaṃ karonte
"handa dāni tvam eva salākā dehīti" salākapacchiṃ adaṃsu. Tato
paṭṭhāya so saṃghassa salākaṃ adāsi, dadanto pana idaṃ varabhattan
ti vā lāmakabhattan ti vā asukavassagge varabhattaṃ ṭhitaṃ asuka-
vassagge lāmakabhattan ti vā na jānāti, ṭhitikaṃ karonto pi asuka-
vassagge ṭhitikā ti na sallakkheti, bhikkhūnaṃ ṭhitavelāya imasmiṃ
ṭhāne ayaṃ ṭhitikā ṭhitā imasmiṃ ṭhāne11 ayan ti bhūmiyaṃ vā
bhittiyaṃ vā lekhaṃ kaḍḍhati12. Punadivase salākagge bhikkhū
mandatarā vā honti bahutarā vā, tesu mandataresu lekhā heṭṭhā hoti
bahutaresu upari, so ṭhitikaṃ ajānanto lekhāsaññāya13 salākaṃ deti.
Atha naṃ bhikkhū "āvuso Udāyi14 lekhā nāma heṭṭhā vā hoti15 upari
vā, varabhattaṃ pana asukavassagge ṭhitaṃ lāmakabhattaṃ asuka-
vassagge" ti āhaṃsu. So bhikkhū16 paṭippharanto "yadi evaṃ ayaṃ
lekhā kasmā evaṃ ṭhitā, kiṃ ahaṃ tumhākaṃ saddahāmi, imissā
lekhāya saddahāmīti" vadati, Atha naṃ daharā ca sāmaṇerā17 ca "āvuso

--------------------------------------------------------------------------
1 Ck Cv abhiṃñātaṃ.
2 so all three MSS.
3 Ck cullaseṭṭhi-.
4 Ck Cv lāḷudāyitheraṃ, Cs lāludāyittheraṃ.
5 Cs uddisamāno.
6 Ck Cv udāyitherassa.
7 Ck pāpuni.
8 Cs salākabhattaṃ.
9 Ck omits va, Cv dabbaṃ va.
10 Cs adds pi.
11 Cv omits ayaṃ.ṭhāne.
12 Cs kaḍḍheti.
13 Ck Cv -saṃñāya.
14 Cs udāyī.
15 Cs omits hoti.
16 Ck Cs bhikkhu.
17 Ck sāmanerā.

[page 124]
124 I. Ekanipāta. 1. Apaṇṇakavagga.
Lāḷudāyi1, tayi salākā2 dente bhikkhū lābhena parihāyanti, na tvaṃ
dātuṃ anucchaviko, niggaccha ito" ti salākaggato nikkaḍḍhiṃsu.
Tasmiṃ khaṇe salākagge mahantaṃ kolāhalaṃ ahosi. Taṃ sutvā
Satthā Anandattheraṃ3 pucchi: "Ānanda, salākagge mahantaṃ kolā-
halaṃ, kiṃsaddo nām'; eso" ti. Thero Tathāgatassa tam atthaṃ
ārocesi. "Ananda, na idān'; eva Udāyi4 attano bālatāya paresaṃ
lābhahāniṃ karoti, pubbe pi akāsi yevā" 'ti āha. Thero tass'; atthassa
āvibhāvatthaṃ Bhagavantaṃ yāci. Bhagavā bhavantarena paṭicchannaṃ
kāraṇaṃ pākaṭaṃ akāsi:
     Atīte Kāsiraṭṭhe Bārāṇasiyaṃ Brahmadatto rājā ahosi.
Tadā amhākaṃ Bodhisatto tassa agghakārako ahosi,
hatthiassādīni c'; eva maṇisuvaṇṇādīni ca agghāpeti, agghāpetvā
bhaṇḍasāmikānaṃ5 bhaṇḍānurūpam eva mūlaṃ dāpesi. Rājā
pana luddho hoti, so lobhapakatiyā6 evaṃ cintesi: "ayaṃ agghā-
panako evaṃ agghāpento na cirass'; eva mama gehe dhanaṃ
parikkhayaṃ gamissati4, aññaṃ7 agghāpanakaṃ karissāmīti" so
sīhapañjaraṃ ugghāṭetvā rājaṅgaṇaṃ olokento ekaṃ gāmika-
manussaṃ lolabālaṃ rājaṅgaṇena gacchantaṃ disvā "esa mayhaṃ
agghāpanakakammaṃ kātuṃ sakkhissatīti" taṃ pakkosāpetvā
"sakkhissasi bhaṇe amhākaṃ agghāpanakakammaṃ8 kātun" ti
āha. "Sakkhissāmi devā" 'ti. Rājā attano dhanarakkha-
ṇatthāya9 taṃ bālaṃ agghāpanakakamme10 ṭhapesi. Tato
paṭṭhāya so bālo hatthiassādīni agghāpento agghaṃ hāpetvā
yathāruciyā11 katheti, tassa ṭhānantare ṭhitattā yaṃ so katheti
tam eva mūlaṃ hoti. Tasmiṃ kāle uttarāpathato eko assa-
vāṇijo12 pañca assasatāni ānesi. Rājā taṃ purisaṃ pakko-
sāpetvā asse agghāpesi. So pañcannaṃ assasatānaṃ ekaṃ
taṇḍulanālikaṃ13 aggham akāsi, katvā ca pana "assavāṇi-
jassa14 ekaṃ taṇḍulanālikaṃ13 dethā" 'ti vatvā asse assa-

--------------------------------------------------------------------------
1 Cs lāludāyi.
2 Cs salākā corrected to salāke.
3 Ck Cv ānandatheraṃ.
4 so all three MSS. instead of gamessati?
5 Cs sāmikānaṃ.
6 Cs Cv -pakatitāya.
7 Ck aṃñaṃ.
8 Ck agghapanika-, Cv agghāpanika-.
9 Ck Cv -rakkhana-.
10 Ck agghāpaniyakamme, Cv agghāpanīyakamme.
11 Ck -rūciyā.
12 Ck -vānijo.
13 Cv -nāḷikaṃ.
14 Ck -vānijassa.

[page 125]
5. Taṇḍulanālijātaka. (5). 125
sālāyaṃ saṇṭhāpesi. Assavāṇijo1 porāṇakāgghāpanikassa2 san-
tikaṃ gantvā taṃ pavattiṃ ārocetvā "idāni kiṃ kattabban" ti
pucchi. So āha: "tassa purisassa lañcaṃ3 datvā evaṃ puc-
chatha: "‘amhākaṃ tāva assā ekaṃ taṇḍulanālikaṃ4 agghantīti'5
ñātam etaṃ, tumhe pana nissāya taṇḍulanāliyā6 agghaṃ jāni-
tukām'; amha7, sakkhissatha no rañño8 santike ṭhatvā ‘sā taṇḍu-
lanālikā6 idaṃ nāma agghatīti'; vattun tī, sace ‘sakkomīti'; vadati
taṃ gahetvā rañño8 santikaṃ gacchatha, aham pi tattha
āgamissāmīti". Assavāṇijo1 "sādhū" 'ti Bodhisattassa vacanaṃ
sampaṭicchitvā agghāpanikassa lañcaṃ3 datvā tam atthaṃ
ārocāpesi. So lañcaṃ3 labhitvā va "sakkhissāmi taṇḍulanāliṃ
agghāpetun" ti. "Tena hi gacchāma rājakulan" ti taṃ ādāya
rañño8 santikaṃ agamāsi. Bodhisatto pi aññe pi bahuamaccā
agamaṃsu. Assavāṇijo1 rājānaṃ vanditvā "ahaṃ deva pañ-
cannaṃ assasatānaṃ ekaṃ taṇḍulanāliṃ9 agghanabhāvaṃ jāniṃ,
‘sā pana taṇḍulanāli kiṃ agghatīti'; agghāpanikaṃ puccha devā"
'ti. Rājā taṃ pavattiṃ ajānanto "ambho agghāpanika pañca
assasatāni kiṃ agghantīti10" pucchi. "Taṇḍulanāliṃ9 devā" ti.
"Hotu bhaṇe, pañca assasatāni11 tāva taṇḍulanāliṃ12 agghantu, sā
pana kim agghati taṇḍulanālikā13" ti pucchi. So bālapuriso
"Bārāṇasiṃ14 santarabāhiraṃ agghati taṇḍulanālikā15" ti āha.
So kira pubbe rājānaṃ anuvattanto ekaṃ sālitaṇḍulanāliṃ16
assānaṃ agghaṃ17 akāsi, puna vāṇijakassa18 hatthato lañcaṃ3
labhitvā tassā19 taṇḍulanālikāya6 Bārāṇasiṃ santarabāhiraṃ
aggham akāsi. Tadā pana Bārāṇasiyā pākāraparikkhepo dvāda-
sayojaniko hoti, idam assā20 antarabāhiraṃ21 pana tiyojana-
satikaraṭṭhaṃ22, iti so bālo evaṃ mahantaṃ Bārāṇasiṃ23 sān-
tarabāhiraṃ24 taṇḍulanālikāya6 agghaṃ akāsi. Taṃ sutvā amaccā

--------------------------------------------------------------------------
1 Ck -vānijo.
2 Cs porāṇika-.
3 Cs lañjaṃ.
4 Cs -nāliṃ, Cv -nāḷikaṃ.
5 Ck Cv agghatīti, Cs agghatīti corrected to agghantīti.
6 Cv -nāḷi-.
7 Cs jānituṃ kāmamha.
8 Ck Cv raṃño.
9 Ck Cv -nāḷiṃ.
10 Cs agghatīti.
11 Ck Cs -sata.
12 Cv -nāḷiṃ.
13 Ck Cv -nāḷikā.
14 Ck bārāṇasi, Cv bārāṇasi corrected to bārāṇasiṃ.
15 Cv -nāḷikā
16 Cs sāliṃ, Cv -nāḷiṃ.
17 Ck agghiṃ.
18 Ck vāni-.
19 Cs Cv tassa.
20 Cs Cv assa.
21 Ck Cv antaraṃbāhiraṃ.
22 Cv -satikaṃ-.
23 Ck bārāṇasiyaṃ.
24 Cs mahantaṃ sā antaraṃ bāhiraṃ corrected to mahantaṃ bārāṇasiṃ
antarabāhiraṃ, Ck sāntaraṃbāhiraṃ, Cv antaraṃ sabāhiraṃ.

[page 126]
126 I. Ekanipāta. 1. Apaṇṇakavagga.
pāṇiṃ1 paharitvā hasamānā "mayaṃ pubbe paṭhaviñ ca rajjañ
ca anagghan ti saññino2 ahumha, evaṃ mahantaṃ kira sarāja-
kaṃ Bārāṇasirajjaṃ taṇḍulanālimattaṃ3 agghati, aho agghā-
panikassa paññāsampadā4, kahaṃ ettakaṃ kālaṃ agghāpaniko
vihāsi, amhākaṃ rañño5 eva anucchaviko" ti parihāsaṃ akaṃsu.
Tasmiṃ kāle rājā lajjito taṃ bālaṃ nikkaḍḍhāpetvā Bodhi-
sattass'; eva agghāpanikaṭṭhānaṃ adāsi. Bodhisatto pi yathā-
kammaṃ gato.
     Satthā imaṃ dhammadesanaṃ āharitvā dassetvā dve vatthūni
kathetvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi: "Tadā gāmika-
bālāgghāpaniko Lāḷudāyī6 ahosi, paṇḍitāgghāpaniko aham eva
ahosin" ti desanaṃ niṭṭhapesi. Taṇḍulanālijātakaṃ3.

                      6. Devadhammajātaka.
     Hiriottappasampannā ti. Idaṃ Bhagavā Jetavane
viharanto aññataraṃ7 bahubhaṇḍaṃ bhikkhuṃ ārabbha kathesi.
Sāvatthivāsī8 kir'; eko kuṭumbiko9 bhariyāya kālakatāya pabbaji. So
pabbajanto attano pariveṇañ10 ca aggisālañ ca bhaṇḍagabbhañ ca kāretvā
bhaṇḍagabbhaṃ sappitaṇḍulādīhi pūretvā pabbaji, pabbajitvā pana
attano dāse pakkosāpetvā yathārucitaṃ āhāraṃ pacāpetvā bhuñjati,
bahuparikkhāro ca ahosi, rattiṃ aññaṃ11 nivāsanapārupanaṃ12 hoti divā
aññaṃ, vihārapaccante vasati. Tass'; ekadivasaṃ cīvarapaccattharaṇādīni
nīharitvā13 pariveṇe14 pattharitvā sukkhāpentassa sambahulā jānapadā
bhikkhū senāsanacārikaṃ āhiṇḍantā pariveṇaṃ gantvā cīvarādīni
disvā "kass'; imānīti" pucchiṃsu. So "mayhaṃ āvuso" ti āha. "Āvuso
idam pi cīvaraṃ idam pi cīvaraṃ idam pi nivāsanaṃ idam pi nivā-
sanaṃ idam pi15 paccattharaṇaṃ16 sabbaṃ tuyham evā" ti. "Āma
mayham evā" ti. "Āvuso, Bhagavatā tīṇi17 cīvarāni anuññātāni18,
tvaṃ evaṃ appicchassa Buddhassa sāsane pabbajitvā evaṃ bahu-
parikkhāro jāto, ehi taṃ Dasabalassa santikaṃ nessāmā" ti taṃ
ādāya Satthu santikaṃ agamaṃsu. Satthā disvā "kin nu kho bhik-

--------------------------------------------------------------------------
1 Cv pāṇi, Cs pāniṃ.
2 Ck Cv saṃñino.
3 Cv -nāḷi-.
4 Cv paṃñā-.
5 Ck Cv raṃño.
6 Ck Cv -dāyi.
6. Cfr. Dasaratha-j. p. 39.
7 Ck Cv aṃñataraṃ.
8 Ck Cv -vāsi.
9 Cs kuṭimbiko corrected to kuṭumbiko, Ck Cv kuṭumbiyo.
10 Ck parivenañ.
11 Ck Cv aṃñaṃ.
12 Cv omits nivāsana.
13 Cv -ṇādīhi niharitvā.
14 Ck Cv parivene.
15 Ck omits idam pi.
16 Cv sapacca-.
17 Cs ti.
18 Ck Cv anuṃñātāni.

[page 127]
6. Devadhammajātaka. (6). 127
khave anicchamānakaṃ yeva bhikkhuṃ gahetvā1 āgat'; atthā" ti āha.
"Bhante ayaṃ bhikkhu bahubhaṇḍo bahuparikkhāro" ti. "Saccaṃ
kira tvaṃ bhikkhu bahubhaṇḍo" ti. "Saccaṃ Bhagavā" ti. "Kasmā
pana tvaṃ bhikkhu bahubhaṇḍo jāto, nanu ahaṃ appicchatāya san-
tuṭṭhiyā --pe-- pavivekassa viriyārambhassa vaṇṇaṃ vadāmīti". So
Satthu vacanaṃ sutvā kupito "iminā dāni nīhārena carissāmīti"
pārupanaṃ chaḍḍetvā2 parisamajjhe ekacīvaro aṭṭhāsi. Atha naṃ
Satthā upatthambhayamāno "nanu tvaṃ bhikkhu pubbe hirottappa-
gavesako3 dakarakkhasakāle pi hirottappaṃ gavesamāno dvādasa saṃ-
vaccharāni vihāsi, atha kasmā idāni evaṃgaruke Buddhasāsane
pabbajitvā catuparisamajjhe pārupanaṃ chaḍḍetvā2 hirottappaṃ pahāya
ṭhito sīti". So Satthu vacanaṃ sutvā hirottappaṃ paccupaṭṭhāpetvā
taṃ cīvaraṃ pārupitvā Satthāraṃ vanditvā ekamantaṃ nisīdi. Bhikkhū
tass'; atthassa āvibhāvatthaṃ Bhagavantaṃ yāciṃsu. Bhagavā bha-
vantarena paṭicchannaṃ kāraṇaṃ pākaṭaṃ akāsi:
     Atīte Kāsiraṭṭhe Bārāṇasiyaṃ Brahmadatto rājā
ahosi. Tadā Bodhisatto tassa aggamahesiyā kucchismiṃ
paṭisandhiṃ gaṇhi4, tassa nāmagahaṇadivase Mahiṃsā-
sakumāro ti nāmaṃ akaṃsu. Tassa ādhāvitvā paridhāvitvā
vicaraṇakāle rañño5 añño pi putto jāto, tassa Candakumāro
ti nāmaṃ akaṃsu. Tassa pana ādhāvitvā paridhāvitvā vicaraṇa-
kāle Bodhisattamātā kālam akāsi. Rājā aññaṃ6 aggamahe-
siṭṭhāne ṭhāpesi. Sā rañño5 piyā ahosi manāpā. Sā piyasaṃ-
vāsam anvāya ekaṃ puttaṃ vijāyi, Suriyakumāro ti tassa
nāmaṃ akaṃsu. Rājā puttaṃ disvā tuṭṭhacitto "bhadde put-
tassa te7 varaṃ dammīti" āha. Devī varaṃ icchitakāle
gahetabbaṃ katvā ṭhapesi. Sā putte vayappatte rājānaṃ āha:
"devena mayhaṃ puttassa jātakāle varo dinno, puttassa me8
rajjaṃ dehīti". Rājā "mayhaṃ dve puttā aggikkhandhā
viya jalamānā vicaranti, na sakkā tava puttassa rajjaṃ dātun"
ti paṭikkhipitvā taṃ punappuna9 yācamānam eva disvā "ayaṃ

--------------------------------------------------------------------------
1 Ck Cv gaṇhitvā.
2 Cv jaḍḍhetvā.
3 Ck Cv hirottappaṃgavesako.
4 Cs adds in the margin dasamāsaccayena puttaṃ vijāyi.
5 Ck Cv raṃño.
6 Ck Cv aṃñaṃ.
7 Ck ne.
8 Cs Cv add va.
9 Cs punappunaṃ.

[page 128]
128 I. Ekanipāta. 1. Apaṇṇakavagga.
mayhaṃ puttānaṃ pāpakam pi cinteyyā" 'ti putte pakkosā-
petvā āha: "tātā, ahaṃ Suriyakumārassa jātakāle varaṃ
adāsiṃ, idāni 'ssa mātā rajjaṃ yācati, ahaṃ tassa na dātukāmo,
mātugāmo nāma pāpo, tumhākaṃ pāpakam pi cinteyya, tumhe
araññaṃ1 pavisitvā mam'; accayena kulasantake nagare rajjaṃ
kareyyāthā2" 'ti kanditvā roditvā sīse cumbitvā uyyojesi. Te3
pitaraṃ vanditvā pāsādā orohante rājaṅgaṇe4 kīḷamāno5 Suriya-
kumāro pi disvā taṃ kāraṇaṃ ñatvā "aham pi bhātikehi saddhiṃ
gamissāmīti" tehi saddhiṃ yeva nikkhami. Te Himavantaṃ
pavisiṃsu. Bodhisatto maggā okkamma rukkhamūle nisīditvā
Suriyakumāraṃ āmantesi: "tāta Suriya etaṃ saraṃ gantvā
nahātvā ca pivitvā ca paduminipaṇṇehi6 amhākam pi pānīyaṃ
ānehīti". Taṃ pana saraṃ Vessavaṇassa7 santikā ekena8
dakarakkhasena laddhaṃ hoti, Vessavaṇo9 ca taṃ āha: "ṭha-
petvā devadhammajānanake ye aññe10 imaṃ saraṃ otaranti
te khādituṃ labhasi, anotiṇṇe na labhasīti11. Tato paṭṭhāya
so rakkhaso ye taṃ saraṃ otaranti te devadhamme12 pucchitvā
ye na jānanti13 te khādati. Atha kho Suriyakumāro taṃ saraṃ
gantvā avīmaṃsitvā14 va otari. Atha naṃ so rakkhaso gahetvā15
"devadhammaṃ jānāsīti" pucchi. So "devadhammā nāma
Canda-Suriyā" ti āha. Atha naṃ "tvaṃ devadhamme na
jānāsīti" udakaṃ pavesetvā attano vasanaṭṭhāne ṭhapesi. Bo-
dhisatto pi taṃ cirāyantaṃ16 disvā Candakumāraṃ pesesi.
Rakkhaso tam pi gaṇhitvā "devadhamme jānāsīti" pucchi.
"Āma jānāmi, devadhammo nāma17 catasso disā" ti. Rakkhaso
"na tvaṃ devadhamme jānāsīti" tam pi gahetvā tatth'; eva
ṭhapesi. Bodhisatto tasmim pi cirāyante "ekena antarāyena
bhavitabban" ti sayaṃ tattha gantvā dvinnam pi otaraṇa-

--------------------------------------------------------------------------
1 Ck araṃñaṃ, Cv āraṃña.
2 Ck kareyyathā.
3 Ck Cv ne.
4 Ck Cv rājaṃgaṇe.
5 Cs kīla-.
6 Ck -pannehi.
7 Ck Cs -nassa.
8 Ck eko.
9 Ck Cs -no.
10 Ck aṃño, Cv aṃñe.
11 Ck labbhasīti.
12 Ck -dhammesu.
13 Cs jānti.
14 Ck avimaṃsitvā.
15 Cs gantvā.
16 Cs pitaraṃ cirāyantaṃ corrected to pitaṃ aticirāyantaṃ.
17 Cs adds in the margin cattāro dissati.

[page 129]
6. Devadhammajātaka. (6). 129
padavalañjaṃ1 disvā "rakkhasapariggahītena2 iminā sarena
bhavitabban" ti khaggaṃ sannayhitvā3 dhanuṃ gahetvā aṭṭhāsi.
Dakarakkhaso Bodhisattaṃ udakaṃ anotarantaṃ disvā vana-
kammikapuriso4 viya hutvā Bodhisattaṃ āha: "bho purisa,
tvaṃ maggakilanto, kasmā imaṃ saraṃ otaritvā nahātvā5
pivitvā bhisamuḷālaṃ6 khāditvā pupphāni pilandhitvā7 yathā-
sukhaṃ na gacchasīti". Bodhisatto taṃ disvā "eso yakkho
bhavissatīti" ñatvā "tayā me bhātikā gahitā" ti āha. "Āma
mayā" ti. "Kiṃkāraṇā" ti. "Ahaṃ imaṃ saraṃ otiṇṇake
labhāmīti". "Kiṃ pana sabbe va labhasīti8". "Ye deva-
dhamme jānanti te ṭhapetvā avasese labhāmīti". "Atthi pana
te devadhammehi attho" ti. "Ama atthi". "Yadi evaṃ ahan9
te devadhamme kathessāmīti". "Tena hi kathehi, ahaṃ deva-
dhamme sunissāmīti". Bodhisatto "ahaṃ devadhamme ka-
theyyaṃ, kiliṭṭhagatto pan'; amhīti" āha. Yakkho Bodhisattaṃ
nahāpetvā bhojanaṃ bhojetvā pānīyaṃ pāyetvā pupphāni
pilandhāpetvā10 gandhehi vilimpāpetvā alaṃkatamaṇḍapamajjhe
pallaṃkaṃ attharitvā adāsi. Bodhisatto āsane nisīditvā yakkhaṃ
pādamūle nisīdāpetvā "tena hi ohitasoto sakkaccaṃ deva-
dhamme suṇāhīti11" imaṃ gātham āha:

  Ja_I,1.6(=6).1: Hiriottappasampannā sukkadhammasamāhitā
                 santo12 sappurisā loke devadhammā ti vuccare ti. || Ja_I:5 ||


     Tattha hiriottappasampannā ti hiriyā ca ottappena ca samannāgatā,
tesu kāyaduccaritādīhi hirīyatīti hiri, lajjāy'; etaṃ adhivacanaṃ, tehi yeva ottapaṭīti13
ottappaṃ, pāpato ubbegass'; etaṃ adhivacanaṃ, tattha ajjhattasammuṭṭhānā hiri
bahiddhāsamuṭṭhānaṃ ottappaṃ, attādhipateyyā14 hiri lokādhipateyyaṃ ottappaṃ,
lajjāsabhāvasaṇṭhitā hiri bhayasabhāvasaṇṭhitaṃ ottappaṃ, sappatissavalakkhaṇā
hiri vajjabhīrukabhayadassāvīlakkhaṇaṃ15 ottappaṃ; tattha ajjhattasamuṭṭhānaṃ
hiriṃ16 catuhi15 kāraṇehi samuṭṭhāpeti, jātiṃ paccavekkhitvā vayaṃ pacca-

--------------------------------------------------------------------------
1 Ck -vaḷañjaṃ.
2 Ck -parigahītena, Cs -pariggahitena.
3 Ck sannahitvā.
4 Ck vata-, Cs vana-? Cv vanakampika-.
5 Ck nahāyitvā.
6 Cs -mulālaṃ, Ck -mūḷālaṃ.
7 Ck piḷandhitvā.
8 Ck Cs labbhasīti.
9 Cs ahaṃ.
10 Ck piḷandhāpetvā.
11 Ck sunāhīti.
12 Ck satto.
13 Ck ottappatīti.
14 Ck -teyyaṃ, Cs -teyyaṃ corrected to -teyyā.
15 so all three MSS.
16 all three MSS. -nā hiri.

[page 130]
130 I. Ekanipāta. 1. Apaṇṇakavagga.
vekkhitvā sūrabhāvaṃ paccavekkhitvā bāhusaccaṃ paccavekkhitvā, kathaṃ? "pāpa-
karaṇaṃ nām etaṃ na jātisampannānaṃ kammaṃ, hīnajaccānaṃ kevaṭṭādīnaṃ
idaṃ kammaṃ, tādisassa jātisampannassa idaṃ kammaṃ kātuṃ na yuttan" ti
evan1 tāva jātiṃ paccavekkhitvā pāṇātipātādipāpaṃ akaronto hiriṃ samuṭṭhāpeti,
tathā "pāpakaraṇaṃ nām'; etaṃ daharehi kattabbakammaṃ2, tādisassa vaye
ṭhitassa idaṃ kammaṃ3 kātuṃ na yuttan" ti evaṃ vayaṃ paccavekkhitvā pāṇā-
tipātādipāpaṃ akaronto hiriṃ samuṭṭhāpeti, tathā "pāpaṃ nām'; etaṃ dubbala-
jātikānaṃ kammaṃ; tādisassa sūrabhāvasampannassa idaṃ kammaṃ kātuṃ na
yuttan" ti evaṃ sūrabhāvaṃ paccavekkhitvā pāṇātipātādipāpaṃ akaronto hiriṃ
samuṭṭhāpeti, tathā "pāpakammaṃ nām etaṃ andhabālānaṃ kammaṃ na paṇḍi-
tānaṃ, tādisassa paṇḍitassa bahussutassa idaṃ kammaṃ kātuṃ na yuttan" ti
evaṃ bāhusaccaṃ paccavekkhitvā pāṇātipātādipāpaṃ akaronto hiriṃ samuṭṭhāpeti,
evaṃ ajjhattasamuṭṭhānaṃ hiriṃ4 catuhi5 kāraṇehi samuṭṭhāpeti, samuṭṭhāpetvā
ca pana attano citte hiriṃ pavesetvā pāpakammaṃ na karoti, evaṃ hiri ajjhatta-
samuṭṭhānā nāma hoti; kathaṃ ottappaṃ bahiddhāsamuṭṭhānaṃ nāma, "sace
tvaṃ pāpakammaṃ karissasi catusu5 parisāsu garahappatto bhavissasi,
         Garahissanti taṃ viññū asuciṃ nāgariko yathā,
         vivajjito6 sīlavantehi kathaṃ bhikkhu karissatīti7"
paccavekkhanto8 bahiddhāsamuṭṭhitena ottappena pāpakammaṃ na karoti, evaṃ
ottappaṃ bahiddhāsamuṭṭhānaṃ nāma hoti; kathaṃ hiri attādhipateyyā nāma,
idh'; ekacco kulaputto attānaṃ adhipatiṃ jeṭṭhakaṃ katvā "tādisassa saddhā-
pabbajitassa bahussutassa dhutavādissa na yuttaṃ pāpakammaṃ kātun" ti pāpaṃ
na karoti, evaṃ hiri attādhipateyyā nāma hoti'; tenāha Bhagavā: "Yo attānaṃ
yeva adhipatiṃ katvā akusalaṃ pajahati kusalaṃ bhāveti sāvajjaṃ pajahati
anavajjaṃ bhāveti suddham attānaṃ pariharatīti"; kathaṃ ottappaṃ lokādhi-
pateyyaṃ nāma, idh'; ekacco kulaputto lokaṃ adhipatiṃ jeṭṭhakaṃ katvā pāpa-
kammaṃ na karoti, yathāha: "Mahā kho panāyaṃ lokasannivāso, tasmiṃ9 kho
pana lokasannivāse santi samaṇabrāhmaṇā iddhimanto10 dibbacakkhukā para-
cittaviduno11, te dūrato pi passanti āsanne pi12 dissanti, cetasāpi cittaṃ
pajānanti, te pi maṃ evaṃ jānissanti: ‘passatha bho imaṃ kulaputtaṃ, saddhāya
agārasmā anagāriyaṃ pabbajito samāno12 vokiṇṇo14 viharati pāpakehi akusalehi
dhammehīti'15, santi devatā iddhimanto dibbacakkhukā paracittaviduniyo16, tā
dūrato pi passanti āsanne pi17 dissanti, cetasāpi cittaṃ pajānanti, tāpi maṃ18
jānissanti: ‘passatha bho imaṃ kulaputtaṃ, saddhāya agārasmā anagāriyaṃ

--------------------------------------------------------------------------
1 Cs Cv evaṃ.
2 Cs kattabbaṃ kammaṃ.
3 Ck omits kammaṃ.
4 Cs -ṭṭhānā hiri.
5 so all three MSS.
6 Cs vajjito.
7 Cs karissasīti.
8 Ck adds hi.
9 Cs mahan tasmiṃ.
10 Ck iddhimantā.
11 Ck -vidūne, Cv -vidune.
12 Cs adds na.
13 Cs omits samāno.
14 Ck vokiṇṇe.
15 Cs dhammehi.
16 Ck -vidūtiyo.
17 Cs adds na.
18 Cs adds evaṃ.

[page 131]
6. Devadhammajātaka. (6). 131
pabbajito samāno vokiṇṇo1 viharati pāpakehi akusalehi dhammehīti', so lokaṃ
yeva adhipatiṃ karitvā akusalaṃ pajahati kusalam2 bhāveti sāvajjaṃ pajahati
{anavajjaṃ3} bhāveti suddhaṃ attānaṃ pariharatīti", evaṃ ottappaṃ lokādhi-
pateyyaṃ nāma hoti4; lajjāsabhāvasaṇṭhitā hiri {bhayasabhāvasaṇṭhitaṃ5} ottappan
ti, ettha pana lajjā ti lajjanākāro tena sabhāvena saṇṭhitā hirī, bhayan ti
apāyabhayaṃ tena sabhāvena saṇṭhitaṃ ottappaṃ, tadubhayam pi pāpapari-
vajjane pākaṭaṃ hoti, ekacco6 hi yathā nām'; eko kulaputto uccārapassāvādīni
karonto lajjitabbayuttakaṃ7 ekaṃ disvā lajjanākārappatto bhaveyya hiḷīto8 evam
evaṃ ajjhattaṃ lajjidhammaṃ okkametvā pāpakammaṃ na karoti, ekacco9
apāyabhayabhīto hutvā pāpakammaṃ na karoti, tatr'; idaṃ opammaṃ: yathā
hi10 dvīsu ayoguḷesu eko sītalo bhaveyya11 gūthamakkhito eko uṇho āditto
tattha paṇḍito sītalaṃ gūthamakkhitattā jigucchanto na gaṇhāti itaraṃ ḍāhabha-
yena12 tattha sītalassa gūthamakkhitassa jigucchāya agaṇhanaṃ13 viya ajjhattaṃ
lajjidhammaṃ okkametvā14 pāpassa akaraṇaṃ uṇhassa ḍāhabhayena agaṇhanaṃ15
viya apāyabhayena pāpassa akaraṇaṃ veditabbaṃ; sappatissavalakkhaṇā hiri
vajjabhīrukabhayadassāvilakkhaṇaṃ16 ottappan ti, idam pi dvayaṃ pāpapari-
vajjane yeva pākaṭaṃ hoti17, ekacco hi jātimahantapaccavekkhaṇā18 satthu-
mahantapaccavekkhaṇā dāyajjamahantapaccavekkhaṇā sabrahmacārimahantapacca-
vekkhaṇā19 ti catuhi20 kāraṇehi sappatissavalakkhaṇaṃ hiriṃ samuṭṭhāpetvā
pāpaṃ na karoti, ekacco attānuvādabhayaṃ parānuvādabhayaṃ daṇḍabhayaṃ
duggatibhayan21 ti catuhi20 kāraṇehi vajjabhīrukabhayadassāvilakkhaṇaṃ ottappaṃ
samuṭṭhāpetvā pāpaṃ na karoti, tattha jātimahantapaccavekkhaṇādīni c'; eva
attānuvādabhayādīni ca vitthāretvā kathetabbāni, tesaṃ vitthāro Aṅguttaraṭṭha-
kathāya vutto22; sukkadhammasamāhitā ti idam eva23 hirottappaṃ ādiṃ
katvā kattabbā24 kusalā dhammā sukkadhammā nāma, te sabbasaṃgāhikanayena
catubhūmakalokiyalokuttaradhammā, tehi samāhitā samannāgatā ti attho;
santo sappurisā loke ti kāyakammādīnaṃ santatāya santo kataññūkata-
veditāya25 sobhanapurisā26 ti sappurisā, loko ti pana saṃkhāraloko sattaloko
okāsaloko khandhaloko āyatanaloko dhātuloko ti anekavidho, tattha eko loko
sabbe sattā āhāraṭṭhitikā27 --pe-- aṭṭhārasaloko aṭṭhārasa dhātuyo ti, ettha saṃ-
khāraloko vutto, khaṇḍhalokādayo tadantogadhā yeva, ayaṃ loko paraloko
devaloko manussaloko ti ādisu pana sattaloko28 vutto,

--------------------------------------------------------------------------
1 Ck vokiṇo.
2 Ck Cs kusalaṃ.
3 Cs Cv anavajjaṃ.
4 Cs hotīti.
5 Ck Cv -saṇṭhitā.
6 Ck ekacce.
7 Ck Cv lajjitabbakayuttaṃ.
8 Ck hīḷīto, Cv hīḷito, Cs hīlito.
9 Cs adds hi.
10 Cs omits hi.
11 Ck bhaveyyaṃ.
12 Cs dāha-.
13 Cs agahaṇam, Cv agaṇhātaṃ.
14 Ck Cv okkamitvā.
15 Cs agahaṇaṃ.
16 Cs -dassāvī-.
17 Cs omits hoti.
18 Ck -nā.
19 Ck -nā, Cs -cārī-.
20 so all three MSS.
21 Cs -bhayaṃ.
22 Ck vutte.
23 Ck idhameva.
24 Cs kattabba.
25 Ck katavedikāya.
26 Cs sobhaṇa-.
27 Cs āhara-.
28 Ck ādisupantasantaloko.

[page 132]
132 I. Ekanipāta. 1. Apaṇṇakavagga.
         Yāvatā candimasuriyā pariharanti virocanā
         tāva sahassadhā loko ettha te vattatī1 vaso ti
ettha okāsaloko vutto, tesu idha sattaloko adhippeto, sattalokasmiṃ hi yeva
evarūpā sappurisā; te devadhammā ti vuccare, tattha devā ti sammuti-
devā uppattidevā visuddhidevā ti tividhā, tesu Mahāsammatakālato paṭṭhāya
lokena devā ti sammatattā2 rājarājakumārādayo sammutidevā nāma, devaloke
uppannā uppattidevā nāma, khīṇāsavā visuddhidevā nāma, vuttam pi c'; etaṃ:
sammutidevā nāma rājāno deviyo kumārā3, uppattidevā nāma bhummadeve
upādāya tatuttariṃ devā, visuddhidevā nāma Buddhapaccekabuddhakhīṇāsavā ti,
imesaṃ devānaṃ dhammā ti devadhammā ti4, vuccare ti vuccanti, hirottappa-
mūlakā hi kusaladhammā5, kusalasampadāya c'; eva devaloke nibbattiyā ca
visuddhibhāvass'; eva6 kāraṇattā7 kāraṇaṭṭhena tividhānaṃ tesaṃ devānaṃ
dhammā ti devadhammā, tehi devadhammehi samannāgatā puggalāpi devadhammā,
tasmā puggalādhiṭṭhānāya desanāya8 te dhamme dassento santo sappurisā loke
devadhammā ti vuccare ti āha.
     Yakkho imaṃ dhammadesanaṃ sutvā pasanno Bodhisattaṃ
āha: "paṇḍita, ahaṃ tumhākaṃ pasanno, ekaṃ bhātaraṃ demi,
kataraṃ ānemīti". "Kaniṭṭhaṃ9 ānehīti". "Paṇḍita, tvaṃ
kevalaṃ devadhamme jānāsi yeva, na pana tesu vattasīti".
"Kiṃkāraṇā" ti. "Yaṃkāraṇā jeṭṭhaṃ ṭhapetvā kaniṭṭhaṃ10
ānāpento jeṭṭhāpacāyikakammaṃ nāma na karosīti11. "Deva-
dhamme cāhaṃ yakkha jānāmi tesu ca vattāmi, mayaṃ hi
imaṃ araññaṃ12 etaṃ nissāya paviṭṭhā, etassa hi atthāya
amhākaṃ pitaraṃ etassa mātā rajjaṃ yāci, amhākaṃ pana
pitā taṃ13 varaṃ adatvā amhākaṃ anurakkhaṇatthāya14 arañña-
vāsaṃ15 anujāni, so kumāro anivattitvā amhehi saddhiṃ āgato,
‘taṃ araññe eko16 yakkho khādīti'; vutte pi na koci sad-
dahissati, tenāhaṃ garahabhayabhīto17 tam eva ānāpemīti".
"Sādhu sādhu paṇḍita, tvaṃ devadhamme ca jānāsi tesu ca

--------------------------------------------------------------------------
1 Ck vattatīti.
2 Ck sammattā.
3 Cs kumārā corrected to rājakumārā.
4 Cs omits ti.
5 Ck kusalā-.
6 Cs visuddhiyāvasseva corrected to visuddhibhāvassaca.
7 Cv kāraṇantā.
8 Cv omits desanāya.
9 Cs kaniṭṭhaṃ corrected to kaṇiṭṭhaṃ.
10 Cs kaṇitthaṃ.
11 Ck Cv nāma karosīti, Cs nāma karosīti corrected to na karosīti.
12 Ck Cv araṃñaṃ.
13 Cs naṃ.
14 Ck Cv anurakkhana-.
15 Ck Cv araṃña-, Cs araññe-.
16 Ck aṃraṃñaṃñevako corrected to aṃñevako, Cv araṃñe eko.
17 so all three MSS.

[page 133]
6. Devadhammajātaka.(6). 133
vattasīti" pasannacitto yakkho Bodhisattassa sādhukāraṃ datvā
dve pi bhātaro ānetvā adāsi. Atha naṃ Bodhisatto āha:
"samma, tvaṃ pubbe attanā katena pāpakammena paresaṃ
maṃsalohitakhādako1 yakkho hutvā nibbatto, idāni puna pi pāpam
eva2 karosi, idaṃ te pāpakammaṃ nirayādīhi muccituṃ na
dassati, tasmā ito paṭṭhāya pāpaṃ pahāya kusalaṃ karohīti,
asakkhi ca pana taṃ3 dametuṃ. So taṃ yakkhaṃ dametvā
tena4 saṃvihitārakkho5 tatth'; eva vasanto ekadivasaṃ nak-
khattaṃ oloketvā pitu kālakatabhāvaṃ ñatvā yakkhaṃ ādāya
Bārāṇasiṃ gantvā rajjaṃ gahetvā Candakumārassa oparajjaṃ
Suriyakumārassa senāpatiṭṭhānaṃ datvā yakkhassa ramaṇīye
ṭhāne āyatanaṃ kāretvā yathā so aggamālaṃ aggapupphaṃ
aggabhattañ ca labhati tathā akāsi. So dhammena rajjaṃ
kāretvā yathākammaṃ gato.
     Satthā imaṃ dhammadesanaṃ āharitvā dassetvā6 saccāni pakāsesi.
Saccapariyosāne so bhikkhu sotāpattiphale patiṭṭhahi. Sammā-
sambuddho pi dve7 vatthūni kathetvā anusandhiṃ ghaṭetvā jātakaṃ
samodhānesi: "Tadā dakarakkhaso bahubhaṇḍikabhikkhu ahosi, Suriya-
kumāro Ānando, Candakumāro Sāriputto, jeṭṭhakabhātā Mahiṃsāsa-
kumāro aham eva ahosin" ti. Devadhammajātakaṃ.

                      7. Kaṭṭhahārijātaka.
     Putto tyāhaṃ8 mahārājā ti. Idaṃ Satthā Jetavane
viharanto Vāsabhakhattiyāya vatthuṃ ārabbha kathesi. Vatthuṃ
Dvādasanipāte Bhaddasālajātake āvibhavissati. Sā kira Mahānāmassa
Sakkassa dhītā Nāgamuṇḍāya nāma dāsiyā kucchismiṃ jātā Kosala-
rājassa aggamahesi ahosi. Sā9 rañño10 puttaṃ vijāyi. Rājā pan'
assā pacchā dāsibhāvaṃ ñatvā ṭhānaṃ parihāpesi, puttassa Viḍūḍa-
bhassāpi ṭhānaṃ parihāpesi yeva. Ubho pi antonivesane yeva vasanti.
Satthā taṃ kāraṇaṃ ñatvā pubbaṇhasamaye11 pañcasatabhikkhupari-

--------------------------------------------------------------------------
1 Ck Cv maṃsaṃ-.
2 Cs pāpakammeva corrected to pāpakameva.
3 Ck Cv naṃ.
4 Ck te.
5 Ck saṃvihita-.
6 so all three MSS.
7 Cs adds pi.
7 Cfr. Dhpd. p. 216.
8 Ck tyāha, Cv tyāha corrected to tyāhaṃ.
9 Ck omits sā.
10 Ck Cv raṃño.
11 Ck Cv pubbanha-.

[page 134]
134 I. Ekanipāta. 1. Apaṇṇakavagga.
vuto1 rañño2 nivesanaṃ gantvā paññattāsane3 nisīditvā "mahārāja
kahaṃ Vāsabhakhattiyā" ti āha. Rājā taṃ kāraṇaṃ ārocesi. "Mahā-
rāja Vāsabhakhattiyā kassa dhītā" ti. "Mahānāmassa bhante" ti.
"Āgacchamānā kassa āgatā" ti. "Mayhaṃ bhante" ti. "Mahārāja,
esā rañño4 dhītā, rañño2 va āgatā, rājānaṃ yeva5 paṭicca puttaṃ
labhi, so6 putto kiṃkāraṇā pitu santakassa rajjassa sāmiko na hoti,
pubbe rājāno muhuttikāya kaṭṭhahārikāya kucchismiṃ puttaṃ labhitvā
puttassa rajjaṃ adaṃsū" 'ti. Rājā tass'; atthassāvibhāvatthāya Bha-
gavantaṃ yāci. Bhagavā bhavantarena paṭicchannaṃ kāraṇaṃ pā-
kaṭaṃ akāsi:
     Atīte Bārāṇasiyaṃ Brahmadatto rājā mahantena
yasena uyyānaṃ gantvā tattha pupphaphalalobhena vicaranto
uyyānavanasaṇḍe7 gāyitvā gāyitvā8 dārūni9 uddharamānaṃ ekaṃ
itthiṃ disvā paṭibaddhacitto saṃvāsaṃ kappesi. Taṃ khaṇaṃ
yeva Bodhisatto tassā kucchiyaṃ yeva paṭisandhiṃ gaṇhi.
Tāvad eva tassā vajirapūritā viya garukā kucchi10 ahosi. Sā
gabbhassa patiṭṭhitabhāvaṃ ñatvā "gabbho me deva patiṭṭhito"
ti āha. Rājā aṅgulimuddikaṃ datvā "sace dhītā hoti imaṃ
vissajjetvā poseyyāsi, sace putto hoti muddikāya saddhiṃ mama
santikaṃ āneyyāsīti11" vatvā pakkāmi. Sāpi paripākagabbhā12
Bodhisattaṃ vijāyi. Tassa ādhāvitvā paridhāvitvā vicaraṇakāle
keḷimaṇḍale13 kīḷantassa14 evaṃ vattāro15 honti "nippitiken'
amhā16 pahaṭā" ti. Taṃ sutvā Bodhisatto mātu santikaṃ
gantvā "amma ko mayhaṃ pitā" ti pucchi. "Tāta tvaṃ Bā-
rāṇasirañño2 putto" ti. "Amma atthi pana koci sakkhīti."
"Tāta rājā imaṃ muddikaṃ datvā ‘sace dhītā hoti imaṃ vissajjetvā
poseyyāsi, sace puto hoti imāya muddikāya saddhiṃ āneyyāsīti
vatvā gato" ti. "Amma evaṃ sante kasmā maṃ pitu santikaṃ

--------------------------------------------------------------------------
1 Cs dvesata-.
2 Ck Cv raṃño.
3 Ck Cv paṃñattā-.
4 Cv eva sā raṃṇo va corrected to evaṃ sā raṃño va, Ck esā raṃño.
5 Ck yena.
6 Cv labhito.
7 Ck -vanasaṇḍena.
8 Cs omits one gāyitvā.
9 Ck dāruni.
10 Cs has later added ssā.
11 Ck -siti.
12 Cs paripākka- corrected to paripakka-.
13 Cv keḷimaṇḍaḷe, Ck kelimaṇḍale keḷimaṇḍale.
14 Ck kīlantassa.
15 Ck cattāro, Cs vattā corrected to vattāro
16 Cs nippitikenamhi, Ck nippītikenamahā.

[page 135]
7. Kaṭṭhahārijātaka. (7). 135
nānesīti". Sā puttassa ajjhāsayaṃ ñatvā rājadvāraṃ gantvā
rañño1 ārocāpesi rañño1 ca2 pakkosāpitā pavisitvā rājānaṃ
vanditvā "ayaṃ te deva putto" ti āha. Rājā jānanto pi pari-
samajjhe lajjāya "na mayhaṃ putto" ti āha. "Ayan3 te deva
muddikā, imaṃ sañjānāsīti." "Ayam pi mayhaṃ muddikā na
hotīti." "Deva idāni4 ṭhapetvā saccakiriyaṃ añño6 mama
sakkhī6 n'; atthi, sac'; āyaṃ dārako tumhe paṭicca jāto ākāse
tiṭṭhatu, noce bhūmiyaṃ patitvā maratū" 'ti Bodhisattaṃ
pāde gahetvā ākāse khipi. Bodhisatto ākāse pallaṃkaṃ ābhu-
jitvā nisinno madhurassarena pitu dhammaṃ kathento imaṃ
gātham āha:

  Ja_I,1.7(=7).1: Putto ty-āhaṃ mahārāja, tvaṃ maṃ posa janādhipa,
                 aññe7 pi devo poseti kiñca devo sakaṃ pajan ti. || Ja_I:6 ||


     Tattha putto tyāhan ti putto te ahaṃ, puttā ca nām'; ete8 atrajo khettajo
antevāsiko dinnako ti catubbidhā9, tattha attānaṃ paṭicca10 jāto atrajo nāma,
sayanapiṭṭhe pallaṃke ure ti evam ādīsu11 nibbatto khettajo nāma, santike
sippuggahaṇako12 antevasiko nāma, posāvanatthāya dinno dinnako nāma, idha
pana atrajaṃ sandhāya putto ti vuttaṃ, catuhi13 saṅgahavatthūhi janaṃ rañjatīti
rājā, mahanto rājā mahārājā, taṃ āmantento āha: mahārājā ti, tvaṃ maṃ
posa janādhipā ti janādhipa mahājanajeṭṭhaka tvaṃ maṃ posa bharassu
vaḍḍhehi, aññe14 pi devo posetīti aññe15 pi hatthibandhādayo manusse
hatthiassādayo tiracchānagate bahujane ca devo poseti, kiñca devo sakaṃ
pajan ti, ettha pana kiñcā ti garahatthe ca anuggahatthe16 ca nipāto, sakaṃ
pajaṃ attano puttaṃ maṃ devo na posetīti pi17 vadanto garahati nāma, aññe15
bahujane18 posetīti vadanto anugaṇhati19 nāma, iti Bodhisatto garahanto pi
anugaṇhanto20 pi kiñca devo sakaṃ pajan ti āha.
     Rājā Bodhisattassa ākāse nisīditvā evaṃ dhammaṃ desen-
tassa sutvā "ehi tāta, aham eva posessāmi aham eva poses-
sāmīti" hatthaṃ pasāresi. Hatthasahassaṃ pasārayittha21.

--------------------------------------------------------------------------
1 Ck Cv -raṃño.
2 Cv omits ca.
3 Cs ayaṃ.
4 Cs has later added imaṃ.
5 Ck Cv aṃño.
6 Ck Cs sakkhi.
7 Ck aṃñe.
8 Cs namete corrected to nāmesa.
9 Cs catubbidhā corrected to catubbidho.
10 Ck paṭi.
11 Ck Cv ādisu.
12 Ck Cv sippuggaṇhanako.
13 so all three MSS.
14 Ck aṃño, Cv aṃñe.
15 Ck Cv aṃñe.
16 Ck Cv anuggaṇhanatthe.
17 Ck posetītitiji.
18 Cv bahujanā.
19 Cv anuggaṇhati.
20 Cv anuggaṇhanto.
21 pasāriyittha? Ck pasāresiyittha.

[page 136]
136 I. Ekanipāta. 1. Apaṇṇakavagga.
Bodhisatto aññassa1 hatthe anotaritvā rañño2 va hatthe otaritvā
aṃke nisīdi3. Rājā tassa oparajjaṃ datvā mātaraṃ aggamahe-
siṃ akāsi. So pitu accayena Kaṭṭhavāhanarājā4 nāma hutvā
dhammena rajjaṃ kāretvā yathākammaṃ gato.
     Satthā Kosalarañño5 imaṃ dhammadesanaṃ āharitvā dve vatthūni
dassetvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi: "Tadā mātā
Mahāmāyā ahosi, pitā Suddhodanamahārājā, Kaṭṭhavāhanarājā4 aham
eva ahosin" ti6. Kaṭṭhahārijātakaṃ.

                      8. Gāmanijātaka.
     Api ataramānānan ti. Idaṃ Satthā jetavane viharanto
ossaṭṭhaviriyaṃ bhikkhuṃ ārabbha kathesi. Imasmiṃ pana
jātake paccuppannavatthuñ ca atītavatthuñ ca Ekādasanipāte Saṃ-
varajātake āvibhavissati, vatthuṃ hi tasmiñ ca imasmiñ ca ekasadisam
eva, gāthā pana nānā. Gāmanikumāro7 Bodhisattassa ovāde
ṭhatvā bhātikasatassa kaniṭṭho8 pi hutvā bhātikasataparivārito se-
tacchattassa heṭṭhā varapallaṃke9 nisinno attano yasasampattiṃ olo-
ketvā "ayaṃ mayhaṃ yasasampatti amhākaṃ10 ācariyassa santakā
ti tuṭṭho imaṃ udānaṃ udānesi:

  Ja_I,1.8(=8).1: Api ataramānānaṃ phalāsā11 va samijjhati,
                 vipakkabrahmacariyo 'smi, evaṃ jānāhi Gāmanīti12. || Ja_I:7 ||


     Tattha apīti nipātamattaṃ, ataramānānan ti paṇḍitānaṃ ovāde ṭhatvā
aturitvā avegā hitvā13 upāyena kammaṃ karontānaṃ, phalāsā14 va sa-
mijjhatīti yathāpatthitaphale āsā15 tassa phalassa nipphattiyā16 samijjhati
yeva, atha vā phalāsā17 ti āsāphalaṃ, yathāpatthitaṃ18 phalaṃ samijjhati yevā
ti attho, vipakkabrahmacariyo 'smīti ettha cattāri saṅgahavatthūni19
seṭṭhacariyattā brahmacariyaṃ nāma tañ ca tammūlikāya yasasampattiyā paṭi-
laddhattā vipakkan20 nāma, yo vāssa yaso nipphanno21 so pi seṭṭhaṭṭhena
brahmacariyaṃ nāma, tenāha vipakkabrahmacariyo 'smīti, evaṃ jānāhi Gā-

--------------------------------------------------------------------------
1 Ck Cv aṃñassa.
2 Ck Cv raṃño.
3 Ck nisīdī.
4 Cs kaṭṭhavāhaṇa-.
5 Cv -raṃño.
6 Ck omits Satthā...ahosinti.
7 Ck Cv gāmaṇi-.
8 Cs kaṇiṭṭho.
9 Ck Cv varaṃpallaṃke.
10 Cs mayhaṃ.
11 Cs phalasā, Cv phalaṃsā corrected to phalasā.
12 Ck Cv gāmaṇīti.
13 Ck āvegāhitvā, Cs avegāhitvā corrected to avegāyitvā.
14 Cs phalasā.
15 Cs asā.
16 Ck nippattiyā.
17 Cv phalasā.
18 Cs omits yathā.
19 Ck Cv saṃgaha-.
20 Cs vipakkanaṃ, Cv vipakkata corrected to vipakkaṃ.
21 Ck nippanno.

[page 137]
8. Gāmanijātaka. (8). 137
manīti1 katthaci gāmikapuriso2 pi gāmajeṭṭhako pi gāmani3, idha pana sabba-
janajeṭṭhakaṃ attānaṃ sandhāyāha: "ambho Gāmani3 tvaṃ etaṃ kāraṇaṃ
evaṃ4 jānāhi, ācariyaṃ nissāya bhātikasataṃ atikkamitvā idaṃ mahārajjaṃ
patto 'smīti" udānaṃ udānesi.
     Tasmiṃ pana rajjaṃ patte sattaṭṭhadivasaccayena sabbe pi
bhātaro attano vasanaṭṭhānaṃ gatā. Gāmanirājā5 dhammena rajjaṃ
kāretvā yathākammaṃ gato. Bodhisatto pi puññāni6 katvā yathā-
kammaṃ gato.
     Satthā imaṃ dhammadesanaṃ āharitvā dassetvā7 saccāni pakāsesi.
Saccapariyosāne ossaṭṭhaviriyo bhikkhu arahatte patiṭṭhito ti. Satthā
dve vatthūni kathetvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi.
Gāmanijātakaṃ8.

                      9. Makhādevajātaka.
     Uttamaṅgaruhā9 mayhan ti. Idaṃ Satthā Jetavane
viharanto mahānekkhammaṃ ārabbha kathesi. Taṃ heṭṭhā
Nidānakathāyaṃ kathitam eva. Tasmiṃ pana kāle bhikkhū Dasaba-
lassa nekkhammaṃ vaṇṇentā nisīdiṃsu. Atha Satthā dhammasabhaṃ
āgantvā Buddhāsane nisinno bhikkhū āmantesi: "kāya nu 'ttha
bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "bhante na aññāya
kathāya, tumhākaṃ yeva10 pana nekkhammaṃ vaṇṇayamānā nissinn'
amhā" ti "bhikkhave, na Tathāgato etarahi yeva nekkhammaṃ
nikkhanto, pubbe pi nikkhanto yevā" 'ti āha. Bhikkhū tass'; atthassā-
vibhāvatthaṃ11 Bhagavantaṃ yāciṃsu. Bhagavā bhavantarena pa-
ṭicchannaṃ12 kāraṇaṃ pākaṭaṃ akāsi:
     Atīte Videharaṭṭhe Mithilāyaṃ Makhādevo nāma
rājā ahosi dhammiko dhammarājā. So caturāsītivassasahassāni
kumārakīḷaṃ13 tathā oparajjaṃ tathā mahārajjaṃ katvā dīgham
addhānaṃ khepetvā ekadivasaṃ kappakaṃ āmantesi: "yadā
me samma kappaka sirasmiṃ phalitāni passeyyāsi atha me
āroceyyāsīti." Kappako pi14 dīgham addhānaṃ khepetvā eka-

--------------------------------------------------------------------------
1 Cv gāmaṇīti
2 Cv gāmaka-.
3 Ck Cv gāmaṇi.
4 Cv eva.
5 Cv gāmaṇirājā, Ck gāmaṇirāja, Cs gāmanirāja.
6 Ck puṃñāni.
7 so all three MSS.
8 Cv gāmaṇi-.
9 Ck Cv uttamaṃga-.
10 Cs omits yeva.
11 Cs -bhāvatthaṃ corrected to -bhāvatthāya.
12 Cs paṭicchanna.
13 Ck -kīlaṃ.
14 Cs omits pi.

[page 138]
138 I. Ekanipāta. 1. Apaṇṇakavagga.
divasaṃ rañño1 añjanavaṇṇānaṃ kesānaṃ antare ekam eva
phalitaṃ disvā "deva ekan te2 phalitaṃ dissatīti" ārocesi,
"tena hi me sammā taṃ phalitaṃ uddharitvā pāṇimhi ṭha-
pehīti" ca3 vutto suvaṇṇasaṇḍāsena uddharitvā rañño1 pāṇimhi
patiṭṭhāpesi. Tadā rañño1 caturāsītivassasahassāni āyuṃ ava-
siṭṭhaṃ hoti. Evaṃ sante pi phalitaṃ disvā va4 maccurājānaṃ
āgantvā samīpe ṭhitaṃ viya attānaṃ ādittapaṇṇasālaṃ pa-
viṭṭhaṃ viya ca maññamāno5 saṃvegaṃ āpajjitvā6 "bāla Ma-
khādeva yāva phalitass'; uppādā7 va ime kilese jahituṃ nā-
sakkhīti" cintesi8. Tass'; evaṃ phalitapātubhāvaṃ9 āvajjantassa
āvajjantassa antoḍāho uppajji, sarīrā sedā mucciṃsu, sāṭakā
pīḷetvā apanetabbākārappattā ahesuṃ. So "ajj'; eva mayā
nikkhamitvā pabbajituṃ vaṭṭatīti10" kappakassa satasahas-
suṭṭhānaṃ gāmavaraṃ datvā jeṭṭhaputtaṃ pakkosāpetvā "tāta,
mama sīse phalitaṃ11 pātubhūtaṃ, mahallako 'mhi jāto12, bhuttā
kho pana me mānusakā kāmā, idāni dibbakāme pariyesissāmi,
nekkhammakālo13 mayhaṃ, tvaṃ imaṃ rajjaṃ paṭipajja, ahaṃ
pana14 pabbajitvā Makhādevambavanuyyāne15 vasanto samaṇa-
dhammaṃ karissāmīti" āha. Taṃ evaṃ pabbajitukāmaṃ
amaccā upasaṃkamitvā "deva kiṃ tumhākaṃ pabbajjākāraṇan"
ti pucchiṃsu. Rājā phalitaṃ11 hatthena16 gahetvā amaccānaṃ
imaṃ gātham āha:

  Ja_I,1.9(=9).1: Uttamaṃgaruhā mayhaṃ ime jātā vayoharā
                 pātubhūtā devadūtā, pabbajjāsamayo mamā 'ti. || Ja_I:8 ||


     Tattha uttamaṅgaruhā17 ti kesā18, kesā hi sabbesaṃ hatthapādādīnaṃ
aṅgānaṃ uttame sirasmiṃ ruhattā19 uttamaṅgaruhā20 nāmā 'ti vuccanti, ime
jātā vayoharā ti passatha tātā phalitapātubhāvena21 tiṇṇaṃ vayānaṃ

--------------------------------------------------------------------------
1 Ck Cv raṃño.
2 Cs tena.
3 Cs omits ca.
4 Cs omits va.
5 Ck Cv maṃñamāno.
6 Cs has later added cintesi.
7 Cs phali- corrected to pali-.
8 Cs omits cintesi.
9 Cs palita-.
10 Ck Cv vaddhatīti.
11 Cs palitaṃ.
12 Cv pāto.
13 Cs nekkhammaṃkālo.
14 Cs omits pana.
15 Cs makhādevavanuyyāne.
16 Cs hatthe.
17 Ck Cv uttamaṃga-.
18 Ck kesāruhātikesā.
19 Ck rūhattā.
20 Cs Cv uttamaṃga-.
21 Cs palita.

[page 139]
9. Makhādevajātaka. (9). 139
haraṇato ime jātā vayoharā, pātubhūtā ti nibbattā, devadūtā ti, devo ti
maccu, tassa dutā ti devadūtā, siramiṃ hi phalitesu pātubhūtesu maccurājassa
santike ṭhito viya hoti, tasmā phalitāni maccudevassa dūtā ti vuccanti, devā
viya dūtā ti pi devadūtā, yathā hi alaṃkatapaṭiyattāya devatāya ākāse ṭhatvā
"asukadivase marissasīti" vutte taṃ tath'; eva hoti evaṃ sirasmiṃ phalitesu
pātubhūtesu devatāya vyākaraṇasadisam eva hoti, tasmā phalitāni devasadisā
dūtā ti vuccanti, visuddhidevānaṃ dūtā ti pi devadūtā, sabbabodhisattā hi
jiṇṇavyādhimatapabbajite disvā va saṃvegam āpajjitvā nikkhamma pabbajanti,
yathāha:
         Jiṇṇañ ca disvā dukhitañ1 ca vyādhitaṃ
         matañ ca disvā gatam āyusaṃkhayaṃ
         kāsāyavatthaṃ pabbajitañ ca disvā
         tasmā ahaṃ pabbajito 'mhi rājā ti,
iminā pariyāyena phalitāni visuddhidevānaṃ dūtattā devadūtā ti vuccanti,
pabbajjāsamayomaman2 ti gihībhāvato nikkhantaṭṭhena pabbajjā ti laddhanā-
massa samaṇaliṅgagahaṇassa3 kālo mayhan ti dasseti.
     So evaṃ vatvā4 taṃ divasam eva rajjaṃ pahāya isipab-
bajjaṃ pabbajitvā tasmiñ5 ñeva Makhādevambavane viharanto
caturāsītivassasahassāni cattāro brahmavihāre bhāvetvā apa-
rihīnajjhāne ṭhito kālaṃ katvā Brahmaloke nibbattitvā puna
tato cuto Mithilāyaṃ yeva Nimi nāma rājā hutvā ossakka-
mānaṃ6 attano vaṃsaṃ ghaṭetvā tatth'; eva ambavane pabbajitvā
brahmavihāre bhāvetvā puna brahmalokūpago va ahosi.
     Satthāpi "na bhikkhave Tathāgato idān'; eva mahābhinikkhamanaṃ
nikkhanto, pubbe pi nikkhanto yevā" 'ti imaṃ dhammadesanaṃ āha-
ritvā dassetvā cattāri saccāni pakāsesi. Keci sotāpannā ahesuṃ, keci
sakadāgāmino, keci anāgāmino. Iti Bhagavā imāni dve vatthūni ka-
thetvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi: "Tadā kappako
Ānando ahosi, putto Rāhulo, Makhādevarājā pana aham evā ti.
Makhādevajātakaṃ.

--------------------------------------------------------------------------
1 Cv dukkhitañ.
2 Cs maman corrected to mamā.
3 Cv -gahanassa.
4 Ck Cv vattā.
5 Ck Cv tasmiṃ.
6 sic! Cv ossakkanāmaṃ.

[page 140]
140 I. Ekanipāta. 1. Apaṇṇakavagga.

                      10. Sukhavihārijātaka.
     Yañ ca aññe1 na rakkhantīti. Idaṃ Satthā Anūpiyana-
garaṃ2 nissāya Anūpiyambavane2 viharanto sukhavihāriṃ Bhaddi-
yattheraṃ3 ārabbha kathesi. Sukhavihārī4 Bhaddiyatthero5 cha-
khattiyasamāgame6 Upāli-sattamo pabbajito. Tesu Bhaddiyatthero5
ca Kimbilatthero7 ca Bhagutthero ca Upālitthero ca arahattaṃ pattā,
Ānandatthero sotāpanno jāto, Anuruddhatthero dibbacakkhuko, Deva-
datto jhānalābhī8 jāto. Channaṃ pana khattiyānaṃ vatthuṃ yāva
Anūpiyanagarā9 Khaṇḍahālajātake āvibhavissati. Ayasmā pana Bhaddiyo
rājakāle attānaṃ rakkhanto rakkhāsaṃvidhānadevatā va10 bahūhi11
rakkhāhi rakkhiyamānassa upari pāsādatale mahāsayane samparivatta-
mānassāpi12 attano bhayapattiñ13 ca idāni arahattaṃ patvā araññādīsu14
yattha katthaci vicaranto pi attano vigatabhayatañ ca samanupassanto
"aho sukhaṃ aho sukhan" ti udānaṃ udānesi. Taṃ bhikkhū "āyasmā
Bhaddiyo aññaṃ15 vyākarotīti" Bhagavato ārocesuṃ. Bhagavā
"bhikkhave, Bhaddiyo na idān'; eva sukhavihārī16, pubbe pi sukhavi-
hārī yevā" 'ti āha. Bhikkhū tass'; atthassāvibhāvatthāya Bhagavantaṃ
yāciṃsu. Bhagavā bhavantarena paṭicchannaṃ kāraṇaṃ pākaṭaṃ akāsi:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārayamāne
Bodhisatto {udiccabrāhmaṇamahāsālo} {hutvā} kāmesu
ādīnavaṃ17 nekkhamme cānisaṃsaṃ disvā kāme pahāya Hima-
vantaṃ pavisitvā isipabbajjaṃ pabbajitvā aṭṭha samāpattiyo
nibbattesi. Parivāro pi 'ssa mahā ahosi pañca tāpasasatāni.
So vassakāle Himavantato nikkhamitvā tāpasagaṇaparivuto
gāmanigamādīsu18 cārikaṃ caranto Bārāṇasiṃ patvā rājānaṃ
nissāya rājuyyāne vāsaṃ kappesi. Tattha vassike19 cattāro
māse vasitvā rājānaṃ āpucchi. Atha naṃ rājā "tumhe bhante
mahallakā, kiṃ vo Himavantena, antevāsike Himavantaṃ pe-

--------------------------------------------------------------------------
1 Cv aṃñe.
2 Cs Cv anupiya-.
3 Ck Cv bhaddiyatheraṃ.
4 Ck Cv -vihāri.
5 Ck Cv bhaddiyathero.
6 Cs omits cha, Cv jakhattiya-.
7 Ck Cv kimbilathero.
8 Ck Cv -lābhi.
9 all three MSS. anupiya-.
10 -devatāhiva? Cs attānaṃ rakkhanto viviya rakkhāsaṃvidhānañceva
tāva corrected to attano rakkhāvidhānaṃ devatāva,
Ck Cv -saṃvidhānadvevatāva.
11 Ck Cv bahuhi.
12 Ck -mānassapi.
13 Ck -pattañ.
14 Ck Cv araṃñādisu.
15 Ck Cv aṃñaṃ.
16 Ck -hāri.
17 Ck ādinavaṃ.
18 Ck Cv -mādisu.
19 Cv vassiko.

[page 141]
10. Sukhavihārijātaka. (10). 141
setvā idh'; eva vasathā" 'ti yāci. Bodhisatto jeṭṭhantevāsikaṃ
pañca tāpasasatāni paṭicchāpetvā "gaccha tvaṃ, imehi saddhiṃ
Himavante vasa, aham pana idh'; eva vasissamīti" te uyyojetvā
tatth'; eva vāsaṃ kappesi. So pan'; assa jeṭṭhantevāsiko rāja-
pabbajito1 mahantaṃ rajjaṃ pahāya pabbajitvā kasiṇaparikam-
maṃ2 katvā aṭṭhasamāpattilābhī3 ahosi. So tāpasehi saddhiṃ
Himavante vasamāno ekadivasaṃ ācariyaṃ daṭṭhukāmo hutvā
te tāpase āmantetvā "tumhe anukkaṇṭhamānā idh'; eva vasatha,
ahaṃ ācariyaṃ vanditvā āgamissāmīti" ācariyassa santikaṃ
gantvā vanditvā paṭisanthāraṃ4 katvā ekaṃ taṭṭikaṃ5 attharitvā
ācariyassa santike yeva nipajji. Tasmiñ ca samaye rājā "tā-
pasaṃ passissāmīti" uyyānaṃ gantvā6 vanditvā ekamantaṃ
nisīdi7. Antevāsitāpaso8 rājānaṃ disvāpi n'; eva vuṭṭhāsi9,
nipannako yeva pana10 "aho sukhaṃ aho sukhan" ti udānaṃ
udānesi. Rājā "ayaṃ tāpaso maṃ disvāpi11 na uṭṭhito" ti
anattamano Bodhisattaṃ āha: "bhante, ayaṃ tāpaso yadiccha-
kaṃ bhutto bhavissati, udānaṃ udānento sukhaseyyam eva
kappetīti". "Mahārāja, ayaṃ tāpaso pubbe tumhādiso eko
rājā ahosi, sv-āyaṃ ‘ahaṃ pubbe gihikāle12 rajjasiriṃ anubha-
vanto āvudhahatthehi bahūhi rakkhiyamāno pi evarūpaṃ sukhaṃ
nāma nālatthan'; ti attano pabbajjāsukhaṃ jhānasukhaṃ ārabbha
imaṃ udānaṃ udānetīti", evañ ca pana vatvā Bodhisatto rañño13
dhammakathaṃ kathetuṃ imaṃ gātham āha:

  Ja_I,1.10(=10).1: Yañ ca aññe14 na rakkhanti yo ca aññe15 na rakkhati
                 sa ve rāja sukhaṃ seti kāmesu anapekkhavā ti. || Ja_I:9 ||


     Tattha yañ ca aññe15 na rakkhantīti yaṃ puggalaṃ aññe15 bahū16
puggalā na rakkhanti, yo caññe17 na rakkhatīti yo ca "ekako ahaṃ rajjaṃ
kāremīti" aññe15 bahū18 na rakkhati, sa ve rāja sukhaṃ setīti mahārāja

--------------------------------------------------------------------------
1 Cs rājā-.
2 Ck kasina-.
3 Ck Cv -lābhi.
4 Cv paṭisaṃkhāraṃ.
5 Ck taddhitaṃ, Cv taddhikaṃ.
6 Cs āgantvā.
7 Cv nisīdī.
8 Cs antevāsī-.
9 Ck vuṭṭhāsī.
10 Cs omits pana.
11 Cs disvā.
12 Ck Cv gihī-.
13 Cv raṃño.
14 Cv aṃñe.
15 Ck Cv aṃñe.
16 Cs Cv bahu.
17 Ck Cv caṃñe.
18 Cv bahu, Cs bahujane, jane being added later.

[page 142]
142 I. Ekanipāta. 2. Sīlavagga.
so puggalo eko adutiyo pavivitto kāyikacetasikasukhasamaṅgī1 hutvā sukhaṃ
seti, ikañ ca desanāsīsam eva: na kevalaṃ pana seti yeva, evarūpo pana puggalo
sukhaṃ gacchati tiṭṭhati nisīdati sayatīti sabbiriyāpathesu sukhappatto va hoti,
kāmesu anapekkhavā ti vatthukāmakilesakāmesu apekkhārahito vigatacchan-
darāgo nittaṇho, evarūpo puggalo sabbiriyāpathesu sukhaṃ viharati mahārājā 'ti.
     Rājā dhammadesanaṃ sutvā tuṭṭhamānaso vanditvā nive-
sanam eva gato. Antevāsiko pi ācariyaṃ vanditvā Hima-
vantam eva gato. Bodhisatto pana tatth'; eva viharanto apa-
rihīnajjhāno kālaṃ katvā Brahmaloke nibbatti.
     Satthā imaṃ desanaṃ2 āharitvā dassetvā dve vatthūni kathetvā
anusandhiṃ ghaṭetvā jātakaṃ samodhānesi: "Tadā antevāsiko Bhaddi-
yatthero3 ahosi, gaṇasatthā aham evā" 'ti. Sukhavihārijātakaṃ.
Apaṇṇakavaggo paṭhamo.

2. SĪLAVAGGA.

                      1. Lakkhaṇajātaka
     Hoti sīlavataṃ attho ti. Idaṃ Satthā Rājagahaṃ upa-
nissāya Veḷuvane viharanto Devadattaṃ ārabbha kathesi.
Devadattassa vatthuṃ yāva Abhimārapayojanā Khaṇḍahālajātake
āvibhavissati yāva Dhanapālakavissajjanā pana Cullahaṃsajātake
āvibhavissati yāva paṭhavipavesanā Soḷasanipāte Samuddavāṇijajātake
āvibhavissati. Ekasmiṃ hi samaye Devadatto pañca vatthūni yācitvā
alabhanto saṃghaṃ bhinditvā pañca bhikkhusatāni ādāya Gayāsīse
viharati. Atha tesaṃ bhikkhūnaṃ ñāṇaṃ4 paripākaṃ agamāsi. Taṃ
ñatvā Satthā dve aggasāvake āmantesi: "Sāriputta, tumhākaṃ nissi-
takā pañcasatā bhikkhū Devadattassa laddhiṃ rocetvā tena saddhiṃ
gatā, idāni pana tesaṃ5 ñāṇaṃ4 paripākaṃ gataṃ6, tumhe bahūhi
bhikkhūhi saddhiṃ tattha gantvā tesaṃ dhammaṃ desetvā te bhikkhū
maggaphalehi sambodhetvā gahetvā āgacchathā" 'ti. Te tath'; eva
gantvā tesaṃ dhammaṃ desetvā maggaphalehi pabodhetvā punadivase

--------------------------------------------------------------------------
1 Ck -samaṃgi, Cv samaṃgī.
2 Cs dhammadesanaṃ.
3 Ck Cv bhaddiyathero.
4 Cs ñāṇa.
5 Ck nesaṃ.
6 all three MSS. gatā.

[page 143]
1. Lakkhaṇajātaka. (11). 143
aruṇuggamanavelāya te bhikkhū ādāya Veḷuvanam eva agamaṃsu.
Āgantvā ca pana Sāriputtathero1 Bhagavantaṃ vanditvā2 ṭhitakāle
bhikkhū theraṃ pasaṃsitvā Bhagavantaṃ āhaṃsu: "bhante, amhākaṃ je-
ṭṭhakabhātiko dhammasenāpati pañcahi bhikkhusatehi parivuto āgac-
chanto ativiya sobhi, Devadatto pana pahīnaparivāro jāto" ti. "Na bhi-
kkhave Sāriputto idān'; eva ñātisaṃghaparivuto āgacchanto sobhati, pubbe
pi sobhi yeva, Devadatto pi na idān'; eva gaṇato parihīno, pubbe pi
parihīno yevā" 'ti. Bhikkhū tass'; atthassāvibhāvatthāya Bhagavantaṃ
yāciṃsu. Bhagavā bhavantarena3 paṭicchannaṃ kāranaṃ pākaṭaṃ akāsi:
     Atīte Magadharaṭṭhe Rājagahanagare eko Magadha-
rājā rajjaṃ kāresi. Tadā Bodhisatto migayoniyaṃ paṭi-
sandhiṃ gahetvā vuddhippatto migasahassaparivāro araññe4
vasati. Tassa Lakkhaṇo5 ca Kāḷo6 cā 'ti dve puttā ahesuṃ.
So attano mahallakakāle "tātā, ahaṃ idāni mahallako, tumhe
imaṃ gaṇaṃ pariharathā" 'ti pañca pañca migasatāni ekekaṃ
puttaṃ paṭicchāpesi. Tato paṭṭhāya te dve janā7 migagaṇaṃ
pariharanti. Magadharaṭṭhasmiñ8 ca sassasamaye kiṭṭhasam-
bādhe araññe9 migānaṃ paripantho hoti. Manussā sassakhādakā-
naṃ māraṇatthāya10 tattha tattha opātaṃ khananti11 sūlāni ropenti
pāsāṇayantāni12 sajjenti kūṭapāsādayo pāse oḍḍenti13. Bahū14
migā vināsaṃ āpajjanti. Bodhisatto kiṭṭhasambādhasamayaṃ
ñatvā putte pakkosāpetvā āha: "tātā15, ayaṃ kiṭṭhasambādha-
samayo, bahū14 migā vināsaṃ pāpuṇanti, mayaṃ mahallakā,
yena ken'; upāyena ekasmiṃ ṭhāne vītināmessāma, tumhe tumhā-
kaṃ migagaṇe gahetvā araññe9 pabbatapādaṃ pavisitvā sassā-
naṃ uddhaṭakāle āgaccheyyāthā16" 'ti. Te "sādhū" 'ti pitu
vacanaṃ sutvā saparivārā nikkhamiṃsu. Tesaṃ pana gamana-
magge manussā jānanti: "imasmiṃ kāle migā pabbataṃ
ārohanti, imasmiṃ kāle orohantīti". Te tattha tattha17 pa-

--------------------------------------------------------------------------
1 Cs -tthero.
2 so all three MSS.
3 Cs Cv -tareṇa.
4 Cv āraṃñe.
5 Cs lakkhano.
6 Cs Cv kālo.
7 Cv gaṇā.
8 Ck Cs -smiṃ.
9 Ck araṃñe, Cv āraṃñe.
10 Cs maraṇa-, Cv caraṇa- corrected to maraṇa-.
11 Ck khaṇanti.
12 Cs Cv pāsāna-.
13 Ck oḍḍhenti.
14 Cs Cv bahu.
15 Cv tāta.
16 Cs āgaccheyyathā.
17 Ck omits one tattha.

[page 144]
144 I. Ekanipāta. 2. Sīlavagga.
ṭicchannaṭṭhāne nilīnā bahumige vijjhitvā mārenti. Kāḷamigo1
pi attano dandhatāya "imāya nāma velāya gantabbaṃ, imāya
velāya na gantabban" ti ajānanto migagaṇaṃ ādāya pubbaṇhe
pi sāyaṇhe2 pi padose pi paccūse pi3 gāmadvārena4 gacchati.
Manussā tattha tattha pakatiyā va ṭhitā ca nilīnā ca bahū5
mige vināsaṃ gamenti. Evaṃ so attano dandhatāya bahū6
mige vināsaṃ pāpetvā appakeh'; eva migehi araññaṃ7 pāvisi.
Lakkhaṇamigo pana paṇḍito vyatto upāyakusalo "imāya velāya
gantabbaṃ8, imāya velāya na gantabban" ti jānāti, so gāma-
dvārena pi na gacchati, divāpi na gacchati, padose pi paccūse
pi na gacchati, migagaṇaṃ ādāya aḍḍharattasamayen'; eva
gacchati, tasmā ekam pi migaṃ avināsetvā9 araññaṃ7 pāvisi.
Te tattha cattāro māse vasitvā sassesu uddhaṭesu pabbatā
otariṃsu. Kāḷo10 pacchā gacchanto pi purimanayen'; eva
avasesamige vināsaṃ pāpento ekako va āgami. Lakkhaṇo11
pana ekamigam pi avināsetvā pañcahi pi migasatehi parivuto
mātāpitunnaṃ santikaṃ āgami. Bodhisatto dve putte āgacchante
disvā migagaṇena saddhiṃ mantento imaṃ gāthaṃ samuṭṭhāpesi:

  Ja_I,2.1(=11).1: Hoti sīlavataṃ attho paṭisanthāravuttinaṃ, (Dhpd. p. 146).
                 Lakkhaṇaṃ passa āyantaṃ ñātisaṃghapurakkhataṃ,
                 atha passas'; imaṃ Kāḷaṃ12 suvihīnaṃ va ñātihīti13. || Ja_I:10 ||


     Tattha sīlavatan ti sukkasīlatāya sīlavantānaṃ ācārasampannānaṃ, attho
ti14 vaḍḍhi, paṭisanthāravuttinan ti dhammapaṭisanthāro ca āmisapati-
santhāro ca etesaṃ vuttīti paṭisanthāravuttino, tesaṃ paṭisanthāravuttinaṃ15,
ettha ca pāpanivāraṇaovādānusāsanivasena dhammapaṭisanthāro ca gocaralābhā
pana gilānupaṭṭhānadhammikarakkhāvasena āmisapaṭisanthāro veditabbo, imaṃ
vuttaṃ hoti: imesu dvīsu paṭisanthāresu ṭhitānaṃ16 paṇḍitānaṃ vaḍḍhi nāma
hoti, idāni taṃ vaḍḍhiṃ dassetuṃ puttamātaraṃ ālapanto viya Lakkhaṇaṃ
passā ti ādim āha, tatrāyaṃ saṃkhepattho: ācārapaṭisanthārasampannaṃ attano

--------------------------------------------------------------------------
1 all three MSS. kāla-.
2 Cv sāyanhe.
3 Cs omits paccūse pi.
4 Cs Cv -dvāreṇa.
5 Cv bahu.
6 Cs Cv bahu.
7 Ck araṃñaṃ, Cv āraṃñaṃ.
8 Cv omits imāya velāya gantabbaṃ.
9 Cs vināsetvā.
10 Ck kāle, Cs kālo.
11 Cs -no.
12 all three MSS. kālaṃ.
13 Cv ñātibhīti.
14 Ck omits ti.
15 Cs vuttīnaṃ.
16 Cv adds ācārasampannānaṃ.

[page 145]
2. Nigrodhamigajātaka. (12). 145
puttaṃ ekamigam pi avināsetvā ñātisaṃghena purakkhataparivāritaṃ āgacchantaṃ
passa, tāya pana ācārapaṭisanthārasampadāya vihīnaṃ dandhapaññaṃ1 atha
passasimaṃ Kāḷaṃ2 ekam pi ñātiṃ anavasesetvā suvihīnam eva
ñātīhi3 ekakaṃ āgacchantan ti.
     Evaṃ puttaṃ4 abhinanditvā pana Bodhisatto yāvatāyukaṃ
ṭhatvā yathākammaṃ gato.
     Satthāpi "na bhikkhave Sāriputto idān'; eva ñātisaṃghaparivārito5
sobhati, pubbe pi sobhi yeva, na ca Devadatto etarahi yeva gaṇamhā
parihīno, pubbe pi parihino6 yevā" 'ti imaṃ dhammadesanaṃ dassetvā
dve vatthūni ghaṭetvā anusandhiṃ yojetvā7 jātakaṃ samodhānesi:
"Tadā Kāḷo8 Devadatto ahosi, parisāpi 'ssa Devadattassa parisā va,
Lakkhaṇo Sāriputto, parisā pan'; assa Buddhaparisā, mātā Rāhulamātā
ahosi, pitā pana aham eva ahosin" ti. Lakkhaṇajātakaṃ.

                      2. Nigrodhamigajātaka.
     Nigrodham eva seveyyā ti. Idaṃ Satthā Jetavane
viharanto Kumārakassapatherassa mātaraṃ ārabbha kathesi.
Sā kira Rājagahanagare mahāvibhavassa seṭṭhino dhītā ahosi ussanna-
kusalamūlā parimaddhitasaṃkhārā pacchimabhavikā, antokūṭe9 padīpo
viy'; assā10 hadaye11 arahattūpanissayo12 jalati. Sā attānaṃ jānana-
kālato paṭṭhāya gehe anabhiratā pabbajitukāmā hutvā mātāpitaro āha:
"amma tāta13, mayhaṃ gharāvāse cittaṃ nābhiramati, ahaṃ niyyānike
Buddhasāsane pabbajitukāmā, pabbājetha man" ti. "Amma, kiṃ
vadesi, imaṃ kulaṃ bahuvibhavaṃ, tvañ ca amhākaṃ ekadhītakā14,
na labbhā tayā pabbajitun" ti. Sā punappuna yācitvāpi mātāpitunnaṃ
santikā pabbajjaṃ alabhamānā cintesi: "hotu, patikulaṃ gatā sāmikaṃ
ārādhetvā pabbajissāmīti" sā vayappattā patikulaṃ gantvā patidevatā
hutvā sīlavatī15 kalyāṇadhammā agāraṃ ajjhāvasi. Ath'; assā saṃvā-
sam anvāya kucchiyaṃ gabbho patiṭṭhahi. Sā gabbhassa patiṭṭhita-
bhāvaṃ na aññāsi16. Atha tasmiṃ nagare nakkhattaṃ ghosayiṃsu.

--------------------------------------------------------------------------
1 Ck Cv -paṃñaṃ, Cs -paññā.
2 Cs kālaṃ.
3 Cv ñātihi.
4 Cv vuttaṃ.
5 Cs -parivuto.
6 Cs omits pubbe pi parihīno.
7 Ck sopetvā?
8 Cs kālo.
2. Cfr. Dhpd. p. 327.
9 Ck -kuṭe.
10 Cs viya issā corrected to viya assā.
11 Ck hadayo.
12 Cs harahattupa-, Cv arahattupa- corrected to arahattūpa-.
13 Cv tātā.
14 Ck -dhītākā, Cv -dhītikā.
15 Ck Cs sīlavati.
16 Cv aṃñāsi.

[page 146]
146 I. Ekanipāta. 2. Sīlavagga.
Sakalanagaravāsino nakkhattaṃ kīḷiṃsu1. Nagaraṃ devanagaraṃ
viya alaṃkatapaṭiyattaṃ ahosi. Sā pana tāva uḷārāya2 pi nakkhatta-
kīlāya3 vattamānāya attano sarīraṃ na vilimpati nālaṃkaroti, pakati-
vesen'; eva carati. Atha naṃ sāmiko āha: "bhadde, sakalanagaraṃ
nakkhattanissitaṃ4, tvaṃ pana sarīraṃ na-ppaṭijaggasīti". "Ayya,
dvattiṃsāya me kuṇapehi5 pūritaṃ sarīraṃ, kiṃ iminā alaṃkatena,
ayaṃ hi kāyo n'; eva devanimmito na brahmanimmito na suvaṇṇamayo
na maṇimayo na haricandanamayo na puṇḍarīkakamaluppalagabbha-
sambhūto na amatosadhapūrito6, atha kho kuṇape7 jāto mātāpettika-
sambhavo aniccucchādanaparimaddanabhedanaviddhaṃsanadhammo kaṭa-
sivaḍḍhano taṇhupādinno8 sokānaṃ nidānaṃ paridevānaṃ vatthu sabba-
rogānaṃ ālayo kammakaraṇānaṃ paṭiggaho antopūtibahiniccapaggharano
kimikulānaṃ āvāso sīvathikapāyāto maraṇapariyosāno sabbalokassa
cakkhupathe vattamāno pi
         Aṭṭhinahārusaṃyutto9 tacamaṃsavilepano10
         chaviyā kāyo paṭicchanno yathābhūtaṃ na dissati
         Antapūro udarapūro yakapeḷassa11 vatthino
         hadayassa papphāsassa12 vakkassa pihakassa ca
         Siṃghāṇikāya13 khelassa14 sedassa medassa ca15
         lohitassa lasikāya16 pittassa ca vasāya ca.
         Ath'; assa navahi sotehi asūci17 savati sabbadā
         akkhimhā akkhigūthako kaṇṇamhā kaṇṇagūthako
         Siṃghāṇikā18 ca nāsāto mukhena vamati ekadā
         pittaṃ semhañ ca vamati kāyamhā sedajallikā.
         Ath'; assa susiraṃ sīsaṃ matthaluṅgena pūritaṃ,
         subhato naṃ maññatī19 bālo avijjāya purakkhato.
         Anantādīnavo kāyo visarukkhasamūpamo
         āvāso sabbarogānaṃ puñjo dukkhassa kevalo.
         Sace imassa kāyassa anto bāhirato siyā
         daṇḍaṃ nūna gahetvāna kāke soṇe ca vāraye.
         Duggandho asucīkāyo20 kuṇapo21 ukkarūpamo
         nindito cakkhubhūtehi kāyo bālābhinandito.

--------------------------------------------------------------------------
1 Ck kīliṃsu.
2 Ck Cs ulārāya.
3 Cs -kīlāya.
4 Ck nakkhattaṃ-.
5 Ck Cs kunapehi.
6 Ck -pūjito.
7 Cs kunape.
8 Ck taṇhuppādiṇṇo, Cs taṇhuppādinno.
9 Cs aṭṭhīnaharu-.
10 Ck -ne.
11 Cs Cv -pelassa.
12 Ck pappāsassa.
13 Ck Cs siṃghānikāya.
14 Cv kheḷassa.
15 so all three MSS.
16 Cv lasīkāya.
17 Ck asūcī.
18 Cs -nikā.
19 Cv maṃñatī.
20 Cs asūci-.
21 Cs kunapo.

[page 147]
2. Nigrodhamigajātaka. (12). 147
Ayyaputta, imaṃ kāyaṃ alaṃkaritvā kiṃ karissāmi, nanu imassa
alaṃkaraṇaṃ gūthapuṇṇaghaṭassa bahicittakammakaraṇaṃ viya hotīti".
Seṭṭhiputto taṃ tassā vacanaṃ sutvā āha: "bhadde tvaṃ imassa
sarīrassa evaṃ dose passamānā kasmā na pabbajasīti". "Ayyaputta
ahaṃ pabbajjaṃ labhamānā ajj'; eva pabbajeyyan" ti. Seṭṭhiputto
"sādhu, ahaṃ taṃ pabbājessāmīti" vatvā mahādānaṃ pavattetvā
mahāsakkāraṃ katvā mahantena parivārena bhikkhuniupassayaṃ netvā
taṃ pabbājento Devadatta-pakkhiyānaṃ bhikkhunīnaṃ santike pabbā-
jesi. Sā pabbajjaṃ labhitvā paripuṇṇasaṃkappā attamanā ahosi.
Ath'; assā gabbhe paripākaṃ gacchante indriyānaṃ aññathattaṃ hattha-
pādapiṭṭhīnaṃ1 bahalattaṃ udarapaṭalassa ca mahantataṃ disvā bhikkhu-
niyo taṃ pucchiṃsu: "ayye tvaṃ gabbhinī2 viya paññāyasi3, kiṃ
etan4" ti. "Ayye ‘idaṃ nāma kāraṇan'; ti na jānāmi, sīlam pana
me paripuṇṇan" ti. Atha naṃ tā5 bhikkhuniyo Devadattassa santikaṃ
netvā Devadattaṃ pucchiṃsu: "ayya, ayaṃ kuladhītā kicchena sāmikaṃ
ārādhetvā pabbajjaṃ labhi, idāni6 pan'; assa gabbho paññāyati2, mayaṃ
imassa gabbhassa gihikāle8 vā pabbajitakāle vā laddhabhāvaṃ na
jānāma, kiṃ dāni karomā" 'ti. Devadatto attano abuddhabhāvena
khantimettānuddayānañ ca natthitāya evaṃ cintesi: "‘Devadattassa
pakkhikā bhikkhunī9 kucchinā10 gabbhaṃ pariharati, Devadatto ca
taṃ ajjhupekkhatīti'; mayhaṃ garahā uppajjissati, mayā imaṃ uppabbā-
jetuṃ vaṭṭatīti11" so avīmaṃsitvā12 va selaguḷaṃ13 pavaṭṭayamāno14
viya pakkhanditvā "gacchatha, imaṃ uppabbājethā" ti āha. Tā tassa
vacanaṃ sutvā uṭṭhāya vanditvā upassayaṃ gatā. Atha sā daharā
tā bhikkhuniyo āha: "ayye, na Devadattathero Buddho, na pi
mayhaṃ tassa santike pabbajjā, loke pana aggapuggalassa Sammā-
sambuddhassa santike mayhaṃ pabbajjā, yā15 ca pana me dukkhena
laddhā16 mā naṃ17 antaradhāpetha, etha18 maṃ gahetvā Satthu
santikaṃ Jetavanaṃ gacchathā" ti. Tā taṃ ādāya Rājagahā19 pañca-
catālīsayojanaṃ20 maggaṃ atikkamma anupubbena Jetavanaṃ patvā
Satthāraṃ vanditvā tam atthaṃ ārocesuṃ. Satthā cintesi: "kiñc'; āpi
gihikāle8 etissā gabbho patiṭṭhito evaṃ sante pi ‘Samaṇo Gotamo

--------------------------------------------------------------------------
1 Ck Cs -piṭṭhinaṃ.
2 Ck Cs gabbhini.
3 Cv paṃñāyasi.
4 Cs etaṃ.
5 Ck nā.
6 Cv dāni.
7 Cv paṃñāyati.
8 Ck Cv gihī-.
9 Ck Cs bhikkhuni.
10 Cs kucchito.
11 Cv vaddhatīti.
12 Ck avi-.
13 Ck sevala-, Cs selagulaṃ.
14 all three MSS. pavaddhayamāno.
15 Ck Cv sā.
16 Cs laddha, Ck laddhāna.
17 Ck na.
18 Ck omits etha.
19 Cs rājagaha.
20 Ck -lisa-.

[page 148]
148 I. Ekanipāta. 2. Sīlavagga.
Devadattena jahitikaṃ ādāya caratīti'; titthiyānaṃ okāso bhavissati,
tasmā imaṃ kathaṃ pacchindituṃ sarājikāya parisāya majjhe imaṃ
adhikaraṇaṃ vinicchitum1 vaṭṭatīti" punadivase rājānaṃ Pasenadikosalaṃ
Mahānāthapiṇḍikaṃ Cūḷanāthapiṇḍikaṃ2 Visākhaṃ mahāupāsikaṃ aṃ-
ñāni3 ca abhiññātāni4 mahākulāni pakkosāpetvā sāyaṇhasamaye5 catusu3
parisāsu sannipatitāsu Upālitheraṃ3 āmantesi: "gaccha, catuparisamajjhe
imissā daharabhikkhuniyā kammaṃ sodhehīti". "Sādhu bhante" ti
thero parisamajjhaṃ gantvā attano pattāsane nisīditvā rañño6 purato
Visākhaṃ upāsikaṃ pakkosāpetvā imaṃ adhikaraṇaṃ paṭicchāpesi:
"gaccha Visākhe, ‘ayaṃ daharā asukamāse asukadivase pabbajitā'; ti
tattato ñatvā imassa gabbhassa pure vā pacchā vā laddhabhāvaṃ
jānāhīti." Upāsikā "sadhū" 'ti sampaṭicchitvā sāṇiṃ7 parikkhipāpetvā
antosāṇiyaṃ8 daharabhikkhuniyā hatthapādanābhiudarapariyosānāni olo-
ketvā māsadivase samānetvā gihibhāve9 gabbhassa laddhabhāvaṃ tattato
ñatvā therassa santikaṃ gantvā tam atthaṃ ārocesi. Thero catu-
parisamajjhe taṃ bhikkhuniṃ suddhiṃ3 akāsi. Sā suddhā hutvā
bhikkhusaṃghañ10 ca Satthārañ11 ca vanditvā bhikkhunīhi saddhiṃ
upassayam eva gatā. Sā gabbhaparipākam anvāya Padumuttarapāda-
mūle patthitapatthanaṃ mahānubhāvaṃ puttaṃ vijāyi. Ath'; ekadi-
vasaṃ rājā bhikkhuniupassayasamīpena12 gacchanto dārakasaddaṃ
sutvā amacce pucchi. Amaccā taṃ kāraṇaṃ ñatvā "deva, sā dahara-
bhikkhunī puttaṃ vijātā, tass'; eso saddo" ti āhaṃsu. "Bhikkhunīnaṃ
bhane3 dārakajagganan nāma13 palibodho, mayaṃ naṃ jaggissāmā" 'ti.
Rājā taṃ dārakaṃ nāṭakitthīnaṃ dāpetvā kumāraparihārena vaḍḍhā-
pesi. Nāmagahaṇadivase c'; assa Kassapo ti nāmaṃ akaṃsu. Atha
naṃ kumāraparihārena vaḍḍhitattā Kumārakassapo ti sañjāniṃsu14.
So sattavassikakāle Satthu santike pabbajitvā paripuṇṇavasso upasam-
padaṃ labhitvā gacchante gacchante15 kāle dhammakathikesu citra-
kathī16 ahosi. Atha naṃ Satthā "etadaggaṃ bhikkhave mama sāva-
kānaṃ citrakathīnaṃ17 yadidaṃ Kumārakassapo" ti etadagge ṭhapesi.
So pacchā Vammīkasutte18 arahattaṃ pāpuṇi. Mātāpi 'ssa bhikkhunī19
vipassitvā aggaphalaṃ pattā. Kumārakassapo thero Buddhānaṃ sāsane20

--------------------------------------------------------------------------
1 Cv vinicchinituṃ.
2 Cs cūla-.
3 so all three MSS.
4 Ck Cv abhiṃñātāni.
5 Cs sāyaṃha-.
6 Cv raṃño.
7 Cs sāniṃ.
8 Cs -sāni-.
9 Ck Cv gihī-.
10 Cs -saṃghaṃ.
11 Ck Cs -raṃ.
12 Cs -samīpe.
13 Ck Cs -jagganantāma pali-, Cv -jaggananāpali- corrected to
-jagganāpali-.
14 Ck Cs saṃjāniṃsu.
15 Cv omits one gacchante.
16 Cs citrakathī corrected to cittakathī.
17 Ck -kathinaṃ, Cs cittakathīnaṃ.
18 Ck Cs vammika-.
19 Ck Cs bhikkhuni.
20 Cs buddhasāsane.

[page 149]
2. Nigrodhamigajātaka. (12). 149
gaganamajjhe puṇṇacando viya pākaṭo jāto. Ath'; ekadivasaṃ Tathā-
gato pacchābhaṭṭaṃ piṇḍapātapaṭikkanto1 bhikkhūnaṃ ovādaṃ datvā
gandhakuṭiṃ pāvisi. Bhikkhū ovādaṃ gahetvā attano rattiṭṭhāna-
divaṭṭhānesu2 divasabhāgaṃ khepetvā sāyaṇhasamaye3 dhammasabhāyaṃ
sannipatitvā "āvuso, Devadattena attano abuddhabhāvena c'; eva
khantimettādīnañ ca abhāvena Kumārakassapathero ca therī4 ca
manaṃ5 nāsitā, Sammāsambuddho pana attano dhammarājatāya c'; eva
khantimettānuddayasampattiyā ca ubhinnam pi tesaṃ paccayo jāto"
ti Buddhaguṇe vaṇṇayamānā nisīdiṃsu. Satthā Buddhalīḷhāya6 dhamma-
sabhaṃ āgantvā paññattāsane7 nisīditvā "kāya nu 'ttha bhikkhave
etarahi kathāya sannisinnā" ti pucchi. "Bhante tumhākam eva guṇa-
kathāyā" 'ti sabbaṃ ārocayiṃsu. "Na bhikkhave Tathāgato idān'
eva imesaṃ ubhinnaṃ paccayo ca patiṭṭhā ca jāto, pubbe pi ahosi
yevā" 'ti. Bhikkhū tass'; atthassāvibhāvatthāya Bhagavantaṃ yāciṃsu.
Bhagavā bhavantarena paṭicchannaṃ kāraṇaṃ pākaṭam akāsi:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārayamāne
Bodhisatto migayoniyaṃ paṭisandhiṃ gaṇhi. So mātu
kucchito nikkhanto suvaṇṇavaṇṇo ahosi, akkhīni c'; assa maṇi-
guḷasadisāni8 ahesuṃ, siṅgāni rajatavaṇṇāni, mukham ratta-
kambalapuñjavaṇṇaṃ, hatthapādapariyantā lākhā parikammakatā
viya, vāladhī camarassa viya ahosi, sarīraṃ pan'; assa mahantaṃ
assapotakappamāṇaṃ9 ahosi. So pañcasatamigaparivāro araññe10
vāsaṃ kappesi nāmena Nigrodhamigarājā nāma. Avidūre
pan'; assa añño11 pi pañcasatamigaparivāro Sākhamigo nāma
vasati, so pi suvaṇṇavaṇṇo va ahosi. Tena samayena Bārāṇa-
sirājā12 migavadhapasuto13 hoti, vinā maṃsena nā bhuñjati,
manussānaṃ kammacchedaṃ14 katvā sabbe15 negamajānapade16
sannipātetvā devasikaṃ migavaṃ gacchati. Manussā cintesuṃ:
"ayaṃ rājā amhākaṃ kammacchedaṃ karoti, yan nūna mayaṃ

--------------------------------------------------------------------------
1 Cs -paṭipakkanto.
2 Ck Cs -divāṭṭhānesu.
3 Ck Cv sāyanha-.
4 Ck therī.
5 Cs manena.
6 Cs -līlhāya, Ck -liḷhāya.
7 Cv paṃñattā.
8 Cs manigula-
9 Cs -mānaṃ, Cv -potappamāṇaṃ.
10 Ck Cv araṃñe.
11 Cv aṃño.
12 Ck -sī-.
13 Cs migapavadhapasuto.
14 Cs kāmacchedaṃ.
15 Cs omits sabbe.
16 Cs Cv -janapade.

[page 150]
150 I. Ekanipāta. 2. Sīlavagga.
uyyāne migānaṃ nivāpaṃ vapitvā1 pānīyaṃ2 sampādetvā bahu-
mige uyyāne pavesetvā dvāraṃ bandhitvā rañño3 niyyādemā4"
'ti te sabbe uyyāne nivāpatiṇaṃ5 ropetvā udakaṃ sampādetvā
dvāraṃ yojāpetvā nāgare ādāya muggarādinānāvudhahatthā6
araññaṃ7 pavisitvā mige pariyesamānā "majjhe ṭhite mige
gaṇhissāmā8" 'ti yojanamattaṃ ṭhānaṃ parikkhipitvā saṃkhi-
pamānā Nigrodhamiga-Sākhamigānaṃ vasanaṭṭhānaṃ majjhe
katvā parikkhipiṃsu. Atha naṃ migagaṇaṃ disvā rukkha-
gumbādayo ca bhūmiñ ca muggarehi paharantā migagaṇaṃ
gahanaṭṭhānato nīharitvā asisattidhanuādīni9 āvudhāni uggiritvā
mahānādaṃ nadantā naṃ migagaṇaṃ uyyānaṃ pavesetvā
dvāram pidhāya rājānaṃ upasaṃkamitvā "deva, nibaddhaṃ
migavaṃ gacchantā amhākaṃ kammaṃ nāsetha, amhehi arañ-
ñato10 mige ānetvā tumhākaṃ uyyānaṃ pūritaṃ, ito paṭṭhāya
tesaṃ maṃsaṃ khādathā" 'ti rājānaṃ āpucchitvā pakkamiṃsu.
Rājā tesaṃ vacanaṃ sutvā uyyānaṃ gantvā mige olokento dve
suvaṇṇamige disvā tesaṃ abhayaṃ adāsi. Tato paṭṭhāya pana
kadāci sāmaṃ gantvā ekamigaṃ vijjhitvā āneti, kadāci 'ssa
bhattakārako gantvā vijjhitvā āharati. Migā dhanuṃ disvā va
maraṇabhayena tajjitā palāyanti, dve tayo pahāre labhitvā
kilamanti pi gilānāpi honti maraṇam pi pāpuṇanti. Migagaṇo
taṃ pavattiṃ Bodhisattassa ārocesi. So Sākhaṃ pakkosāpetvā
āha: "samma, bahū11 migā nassanti, ekaṃsena maritabbe sati12
ito paṭṭhāya mā kaṇḍena mige vijjhantu, dhammagaṇṭhikaṭṭhāne13
migānaṃ vāro14 hotu, ekadivasaṃ mama parisāya vāro pāpuṇātu,
ekadivasaṃ tava parisāya vāro pāpuṇātu, vārappatto migo
gantvā dhammagaṇṭhikāya15 sīsaṃ ṭhapetvā nipajjatu, evaṃ
sante migā vaṇitā16 na bhavissantīti." So "sādhū" 'ti sam-
paṭicchi. Tato paṭṭhāya vārappatto va migo gantvā dhamma-

--------------------------------------------------------------------------
1 Cs vasitvā.
2 Cs Cv pāniyaṃ.
3 Cv raṃño.
4 Cs nīyyā-.
5 Cs -tanaṃ, Cv -tinaṃ.
6 Cs -nānāyudha-.
7 Ck Cv araṃñaṃ.
8 Cs gaṃhi-.
9 Cs -ādini.
10 Ck Cv araṃñato.
11 Cv bahu.
12 Cs ekaṃsenassitabbe sati.
13 Ck Cs -gaṇḍika-.
14 Ck dvāro.
15 Ck Cs -gaṇḍi-, Cv -gaṇḍhi-.
16 Cs vanitā.

[page 151]
2 Nigrodhamigajātaka. (12). 151
gaṇṭhikāya1 gīvaṃ ṭhapetvā nipajjati. Bhattakārako āgantvā
tattha nipannakam eva gahetvā gacchati. Ath'; ekadivasaṃ
Sākhamigassa parisāya ekissā gabbhinīmigiyā2 vāro pāpuṇi.
Sā Sākhaṃ upasaṃkamitvā "sāmi, aham pi gabbhinī3, puttakaṃ
vijāyitvā dve janā vāraṃ gamissāma, mayhaṃ vāraṃ atikka-
mehīti" āha. So "na sakkā tava vāraṃ aññesaṃ4 pāpetuṃ,
tvam eva tuyhaṃ pattaṃ jānissasi, gacchāhīti" āha. Sā tassa
santikā anuggahaṃ alabhamānā Bodhisattaṃ upasaṃkamitvā
tam atthaṃ ārocesi. So tassā vacanaṃ sutvā "hotu, gaccha
tvaṃ, ahan te vāraṃ atikkamessāmīti" sayaṃ gantvā dhamma-
gaṇṭhikāya5 sīsaṃ katvā nipajji. Bhattakārako taṃ disvā
"laddhābhayo migarājā gaṇṭhikāya6 nipanno, kin nu kāraṇan"
ti vegena gantvā rañño7 ārocesi. Rājā tāvad eva rathaṃ
āruyha mahantena parivārena āgantvā Bodhisattaṃ disvā āha:
"samma migarāja8, nanu mayā tuyhaṃ abhayaṃ dinnaṃ, kasmā
tvaṃ8 idha nipanno" ti. "Mahārāja, gabbhinī10 migī11 āgantvā12
‘mama vāraṃ aññassa13 pāpehīti'; āha, na sakkā kho pana
mayā ekassa maraṇadukkhaṃ aññassa14 upari pakkhipituṃ,
sv-āhaṃ attano jīvitaṃ tassā datvā tassā santakaṃ maraṇaṃ
gahetvā idha nipanno, mā aññaṃ15 kiñci āsaṃkitthā mahārājā"
'ti. Rājā āha: "sāmi suvaṇṇavaṇṇamigarāja16, mayā tādiso
khantimettānuddayasampanno manussesu pi na diṭṭhapubbo, tena
te pasanno 'smi, uṭṭhehi, tuyhañ ca tassā ca abhayaṃ dam-
mīti". "Dvīhi abhaye laddhe avasesā kiṃ karissanti narindā"
'ti. "Avasesānam pi abhayaṃ damma17 sāmīti". "Mahārāja,
evam pi uyyāne yeva migā abhayaṃ labhissanti, sesā kiṃ
kārissantīti". "Etesam pi abhayaṃ dammi sāmīti". "Mahā-
rāja, migā tāva abhayaṃ labhantu, sesā catuppadā kiṃ karis-

--------------------------------------------------------------------------
1 Cv -gaṇḍhikāya, Cs -gaṃḍikāya.
2 Cs gabbhīni-.
3 Cs gabbhini.
4 Ck Cv aṃñesaṃ.
5 all three MSS. -gaṇḍi-.
6 all three MSS. gaṇḍi-.
7 Ck Cv raṃño.
8 Cs -rājā.
9 Ck tuvaṃ.
10 Cs Cv gabbhini.
11 Cs migi.
12 Cs gantvā.
13 Ck Cv aṃñassa.
14 Ck aṃñassa.
15 Ck Cv aṃñaṃ.
16 Cs svanna- varāramigarāja.
17 Cv dammi.

[page 152]
152 I. Ekanipāta. 2. Sīlavagga.
santīti". "Etesam pi abhayaṃ dammi sāmīti". "Mahārāja,
catuppadā tāva abhayaṃ labhantu, dvijagaṇā kiṃ karissantīti".
"Etesam pi1 dammi sāmīti". Mahārājā, dvijagaṇā2 tāva
abhayaṃ labhissanti, udake vasantā macchā kiṃ karissantīti".
"Etesam pi abhayaṃ dammi sāmīti." Evaṃ Mahāsatto rājā-
naṃ sabbasattānaṃ abhayaṃ yācitvā uṭṭhāya rājānaṃ pañcasu
sīlesu patiṭṭhāpetvā "dhammaṃ cara mahārāja, mātāpitusu3
puttadhītāsu brāhmaṇagahapatikesu negamajānapadesu4 dham-
maṃ caranto samaṃ caranto5 kāyassa bhedā sugatiṃ Saggaṃ
lokaṃ gamissasīti6" rañño Buddhalīḷhāya7 dhammaṃ desetvā
katipāhaṃ uyyāne vasitvā rañño8 ovādaṃ datvā migagaṇa-
parivuto araññaṃ9 pāvisi. Sāpi kho migadhenu pupphakaṇṇi-
kasadisaṃ puttaṃ vijāyi. So kīḷamāno10 Sākhamigassa santikaṃ
gacchati. Atha naṃ mātā tassa santikaṃ gacchantaṃ disvā
"putta, ito paṭṭhāya mā etassa santikaṃ gaccha, Nigrodhass'
eva santikaṃ gaccheyyāsīti" ovadantī11 imaṃ gātham āha:

  Ja_I,2.2(=12).1: Nigrodham eva seveyya, na Sākhaṃ3 {upasaṃvase (Dhp.p.329),}
                 Nigrodhasmiṃ mataṃ seyyo yañce Sākhasmiṃ3 jīvitan ti. || Ja_I:11 ||


     Tattha nigrodham eva seveyyā ti tāta tvaṃ vā añño12 vā attano
hitakāmo Nigrodham eva seveyya bhajeyya upasaṃkameyya, na sākham
upasaṃvase ti Sākhamigaṃ pana na upasaṃvase, upagamma na saṃvaseyya,
etaṃ nissāya jīvikaṃ na kappeyya, nigrodhasmiṃ mataṃ seyyo ti Nigrodha-
rañño13 pādamūle maraṇam pi seyyo varaṃ uttamaṃ, {yañce} sākhasmiṃ
jīvitan ti yaṃ pana Sākhassa santike jīvitaṃ taṃ n'; eva seyyo na varaṃ na
uttaman ti attho.
     Tato paṭṭhāya ca pana abhayaladdhakā migā manussānaṃ
sassāni khādanti. Manussā "laddhābhayā ime migā" ti paha-
rituṃ vā palāpetuṃ vā na visahanti. Te rājaṅgaṇe14 sanni-
patitvā rañño15 tam atthaṃ ārocesuṃ. Rājā "mayā pasannena

--------------------------------------------------------------------------
1 Cv adds abhayaṃ.
2 Cv dijagaṇā.
3 so all three MSS.
4 Cv -janapadesu.
5 Cs omits samaṃ caranto.
6 Ck gamissanti corrected to gamissasīti, Cs gamissatīti.
7 Cs -līlhāya.
8 Ck Cv raṃño.
9 Ck Cv araṃñaṃ.
10 Cs kīla-.
11 Ck Cs ovadanti.
12 Cv aṃño.
13 Ck Cv -raṃño.
14 Cs rājaṅgane, Cv rājaṃgaṇe.
15 Cv raṃño.

[page 153]
3. Kaṇḍinajātaka. (13). 153
Nigrodhamigavarassa varo dinno, ahaṃ rajjaṃ jaheyyaṃ1 na
ca taṃ2 paṭiññaṃ3, gacchatha, na koci mama vijite mige
paharituṃ labhatīti". Nigrodhamigo taṃ pavattiṃ sutvā miga-
gaṇaṃ sannipātāpetvā "ito paṭṭhāya paresaṃ sassaṃ khādituṃ
na4 labhathā" 'ti mige vāretvā manussānaṃ ārocāpesi: "ito
paṭṭhāya sassakārakamanussā sassarakkhanatthaṃ5 vatiṃ6
karontu, khettaṃ pana āvijjhitvā7 paṇṇasaññaṃ8 bandhantū" 'ti.
Tato paṭṭhāya kira khettesu paṇṇabandhanasaññaṃ9 udapādi,
tato paṭṭhāya paṇṇasaññaṃ10 atikkamanakamigo nāma n'; atthi,
ayaṃ kira nesaṃ Bodhisattato laddhaovādo. Evaṃ migagaṇaṃ
ovaditvā Bodhisatto yāvatāyukaṃ ṭhatvā saddhiṃ migehi yathā-
kammaṃ gato. Rājāpi Bodhisattassa ovāde ṭhatvā puññāni11
katvā yathākammaṃ gato.
     Satthā "na bhikkhave idān'; evāhaṃ theriyā ca Kumārakassapassa
ca avassayo, pubbe pi avassayo evā" 'ti imaṃ dhammadesanaṃ āha-
ritvā catusaccadhammadesanaṃ vinivaṭṭetvā dve vatthūni kathetvā
anusandhiṃ ghaṭetvā jātakaṃ samodhānesi: "Tadā Sākhamigo Deva-
datto ahosi, parisāpi 'ssa Devadattaparisā va12, migadhenu therī13
ahosi, putto Kumārakassapo, rājā Ānando, Nigrodhamigarājā pana
aham eva ahosin" ti. Nigrodhamigajātakaṃ.

                      3. Kaṇḍinajātaka.
     {Dhiratthu} kaṇḍinaṃ sallan ti. Idaṃ Satthā Jetavane
viharanto purāṇaḍutiyikapalobhanaṃ ārabbha kathesi. Taṃ
Aṭṭhanipāte Indriyajātake āvibhavissati. Bhagavā pana taṃ bhikkhuṃ
etad avoca: "bhikkhu pubbe pi tvaṃ etaṃ mātugāmaṃ nissāya jīvi-
takkhayaṃ patvā vītaccikesu14 aṅgāresu pakko" ti. Bhikkhū tass'
atthassāvibhāvatthāya Bhagavantaṃ yāciṃsu. Bhagavā bhavantarena
paṭicchannaṃ kāraṇaṃ pākaṭaṃ akāsi. Itoparaṃ pana bhikkhūnaṃ

--------------------------------------------------------------------------
1 Cs haheyyaṃ.
2 Ck naṃ.
3 Cs paṭiṃñaṃ.
4 Ck omits na.
5 so Cs Cv, Ck -rakkhana.
6 Ck tiṃ.
7 Cs avijjhītvā.
8 Ck paṇṇasaṃ, Cv paṇṇasaṃñaṃ, Cs pannasaññaṃ.
9 Cs panna-, Ck Cv -saṃñaṃ.
10 Ck Cv -saṃñaṃ, Cs pannasaññaṃ.
11 Ck Cv puṃñāni.
12 Cs ca.
13 Cs Cv theri.
14 Cv vitaccikesu.

[page 154]
154 I. Ekanipāta. 2. Sīlavagga.
yācanaṃ bhavantarapaṭicchannatañ ca avatvā "atītaṃ āharīti" ettakam
eva vakkhāma, ettake vutte pi āyācanaṃ valāhakagabbhato candanīha-
raṇūpamā ca bhavantarapaṭicchannakāraṇabhāvo cā 'ti sabbam etaṃ
heṭṭhāvuttanayen'; eva yojetvā veditabbaṃ1.
     Atīte Magadharaṭṭhe Rājagahe Magadharājā rajjaṃ
kāreti. Magadhavāsikānaṃ sassasamaye migānaṃ2 mahāpari-
pantho hoti. Te araññe3 pabbatapādaṃ pavisanti. Tattha eko
araññavāsipabbateyyamigo4 ekāya gāmantavāsiniyā5 migapoti-
kāya saddhiṃ santhavaṃ katvā tesaṃ migānaṃ pabbatapādato
oruyha puna gāmantaṃ osaraṇakāle migapotikāya paṭibaddha-
cittattā tehi saddhiṃ yeva otari6. Atha naṃ sā āha: "tvaṃ
kho si ayya pabbateyyo bālamigo, gāmanto ca nāma sāsaṃko
sappaṭibhayo, mā amhehi saddhiṃ otarāhīti7". So tassā paṭi-
baddhacittatāya anivattitvā saddhiṃ yeva agamāsi. Magadha-
vāsino "idāni migānaṃ pabbatapādā otaraṇakālo" ti ñatvā
magge paṭicchannakoṭṭhakesu tiṭṭhanti. Tesam pi dvinnaṃ
āgamanamagge eko luddako paṭicchannakoṭṭhake ṭhito hoti.
Migapotikā manussagandhaṃ ghāyitvā "eko luddako ṭhito
bhavissatīti" taṃ bālamigaṃ purato katvā sayaṃ pacchato
ahosi. Luddako ekena sarappahārena migaṃ tatth'; eva pātesi.
Migapotikā tassa viddhabhāvaṃ ñatvā uppatitvā8 vātagatiyā
palāyi. Luddako koṭṭhakā nikkhamitvā migaṃ okkantitvā
aggiṃ katvā vītaccikesu9 aṅgāresu10 madhuramaṃsaṃ pacitvā
khāditvā pānīyaṃ11 pivitvā avasesaṃ lohitabindūhi12 paggha-
rantehi kācenādāya13 dārake tosento gharaṃ agamāsi. Tadā
Bodhisatto tasmiṃ vanasaṇḍe devatā hutvā nibbatto hoti. So
taṃ kāraṇaṃ disvā "imassa bālamigassa maraṇaṃ n'; eva
mātaraṃ nissāya na pitaraṃ nissāya atha kho kāmaṃ nissāya,

--------------------------------------------------------------------------
1 Ck Cs veditabbā.
2 Ck omits migānaṃ.
3 Cv araṃñe.
4 Ck araṃña-, Cv āraṃña-, Cs araññavāsī-.
5 Cs gāmaṃta-.
6 Cs otarī.
7 Ck otārāhīti.
8 Ck uppattitvā, Cv uppattitvā corrected to uppatitvā.
9 Cs vītacchikesu, Cv vītasikesu.
10 Ck aṅgārakesu.
11 Cs pāniyaṃ.
12 Ck Cv -binduhi.
13 Cs Cv kājenādāya.

[page 155]
3. Kaṇḍinajātaka.(13). 155
kāmanimittamhi sattā1 sugati yāva hatthacchedā2 duggatiyañ
ca pañcavidhabandhanādinānappakārakaṃ dukkhaṃ pāpuṇanti,
paresaṃ maraṇadukkhuppādanam pi nāma imasmiṃ loke garahi-
tam eva, yaṃ janapadaṃ mātugāmo vicāreti anusāsati so itthi-
parināyako3 janapado garahito va, ye sattā mātugāmassa vasaṃ
gacchanti te pi garahitā vā" 'ti ekāya gāthāya tīṇi garaha-
vatthūni dassetvā vanadevatāsu sadhukāraṃ datvā gandha-
pupphadīhi pūjayamānāsu madhurena sarena taṃ vanasaṇḍaṃ
unnādento imāya gāthāya dhammaṃ deseti:

  Ja_I,2.3(=13).1: Dhi-r-atthu4 kaṇḍinaṃ sallaṃ purisaṃ gāḷhavedhinaṃ,
                 dhi-r-atthu5 taṃ janapadaṃ yatth'; itthī6 parināyikā7,
                 te cāpi dhikkitā sattā ye itthīnaṃ vasaṃ gatā ti. || Ja_I:12 ||


     Tattha dhiratthū 'ti garahanatthe8 nipāto, sv-āyam idha uttāsaubbegavasena
garahane8 daṭṭhabbo, uttasitubbiggā8 hi honto Bodhisatto evam āha, kaṇḍam
assa atthīti {kaṇḍī, taṃ9} kaṇḍinaṃ10, taṃ11 pana kaṇḍaṃ anupavisanaṭṭhena12
sallan ti vuccati, tasmā kaṇḍinaṃ sallan ti, ettha sallaṃ kaṇḍin ti attho, sallaṃ
vā assa atthīti sallo13, taṃ14 sallañ ca15, mahantaṃ vaṇamukhaṃ16 katvā bala-
vappahāraṃ17 dento gāḷhaṃ18 vijjhatīti {gāḷhavedhī, taṃ19} gāḷhavedhinaṃ20,
nānappakārakena kaṇḍena kumudapattasaṇṭhānathalena21 ujukagamanen'; eva22
sallena ca samannāgataṃ gāḷhavedhinaṃ23 purisaṃ dhiratthū 'ti ayam ettha
attho, parināyikā24 ti issarā saṃvidhāyikā, dhikkitā25 ti garahitā, sesam
ettha uttānattham eva, itoparaṃ pana ettakam pi avatvā yaṃ yaṃ anuttānaṃ
taṃ tad eva vaṇṇayissāma.
     Evaṃ ekāya gāthāya tīṇi garahavatthūni dassetvā Bodhi-
satto vanaṃ unnādetvā Buddhalīḷhāya26 dhammaṃ desesi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsesi. Sacca-
pariyosāne ukkaṇṭhitabhikkhu27 sotāpattiphale patiṭṭhahi. Satthā dve

--------------------------------------------------------------------------
1 read sattānaṃ?
2 Ck Cv -cchedādi.
3 Ck itthīpariṇāyako, Cv itthipariṇāyako.
4 Cs dhī-, Cv dhī- corrected to dhi-.
5 Cs dhī-.
6 Cs itthi.
7 Ck Cv pariṇāyikā.
8 so all three MSS.
9 Ck Cs kaṇḍinaṃ?
10 Cs kaṇḍīnaṃ, Cv kaṇḍīnaṃ later put in parenthesi.
11 Ck naṃ.
12 Cs -ṭṭhe.
13 Cs sallā.
14 Cs naṃ.
15 Cs sallanti.
16 Cs vana-.
17 Cs -haraṃ.
18 Cs gālhaṃ.
19 Ck gāḷhavedhītaṃ, Cv gāḷhavedhītā, Cs gālhavedhitaṃ.
20 Ck gāḷhavedhītaṃ, Cs gālhavedhīnaṃ.
21 Cs -saṃṭhāna-.
22 Cv ujugamaneneva.
23 Ck -vedhitaṃ, Cs gālhavedhinaṃ.
24 Ck Cv pariṇāyikā.
25 Cs dhikkikā.
26 Cs -līlhāya.
27 Cs ukkaṃthita-.

[page 156]
156 I. Ekanipāta. 2. Sīlavagga.
vatthūni kathetvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi. Itoparaṃ
pana "dve vatthūni kathetvā" ti imaṃ avatvā "anusandhiṃ ghaṭetvā" ti
ettakam eva1 vakkhāma, avuttam pi pana heṭṭhāvuttanayen'; eva
yojetvā gahetabbaṃ. "Tadā pabbateyyo migo ukkaṇṭhitabhikkhu2
ahosi, migapotikā purāṇadutiyikā3, kāmesu dosaṃ dassetvā dhammaṃ
desitadevatā pana aham eva ahosin" ti. Kaṇḍinajātakaṃ.

                      4. Vātamigajātaka.
     Na kiratthi {rasehi} pāpiyo ti. Idaṃ Saṭṭhā Jetavane
viharanto Cullapiṇḍapātikatissatheraṃ4 ārabbha kathesi.
Satthari kira Rājagahaṃ upanissāya Veluvane viharante Tissakumāro
nāma mahāvibhavassa seṭṭhikulassa putto ekadivasaṃ Veluvanaṃ
gantvā Satthu dhammadesanaṃ sutvā pabbajitukāmo pabbajjaṃ yācitvā
mātāpitūhi5 ananuññātattā paṭikkhitto sattāhaṃ bhattacchedaṃ katvā
Raṭṭhapālathero4 viya mātāpitaro anujānāpetvā Satthu santike pabbaji.
Satthā taṃ pabbājetvā addhamāsamattaṃ Veluvane viharitvā Jetavanaṃ
agamāsi. Tatrāyaṃ kulaputto terasa dhutaṅgāni samādāya Sāvatthiyaṃ
sapadānaṃ piṇḍāya caramāno kālaṃ vītināmeti. Cullapiṇḍapātikatis-
satthero6 nāmā ti vutte7 gaganatale cando viya Buddhasāsane pākaṭo
{paññāto} ahosi. Tasmiṃ kāle Rājagahe nakkhattakīḷāya vattamānāya
therassa mātāpitaro yan tassa gihikāle8 ahosi ābharaṇabhaṇḍakan9
taṃ rajatacaṃgoṭake nikkhipitvā ure ṭhapetvā "aññāsu nakkhattakīḷāsu
amhākaṃ putto iminā iminā alaṃkārena alaṃkato nakkhattaṃ kīḷati
tan no ekaputtakaṃ gahetvā Samaṇo Gotamo Sāvatthinagaraṃ gato,
kahaṃ nu kho so etarahi nisinno, kahaṃ ṭhito" ti vatvā rodanti.
Ath'; ekā vaṇṇadāsī10 taṃ kulaṃ gantvā seṭṭhibhariyaṃ rodantiṃ disvā
pucchi: "kiṃ ayye rodasīti". Sā tam atthaṃ ārocesi. "Kiṃ pana
ayye ayyaputto piyāyatīti". "Asukañ ca asukañ cā" 'ti. "Sace
tumhe imasmiṃ gehe sabbaṃ issariyaṃ mayhaṃ detha ahaṃ vo puttaṃ
ānessāmīti,". Seṭṭhibhariyā "sādhū" 'ti sampaṭicchitvā paribbayaṃ
datvā mahantena parivārena taṃ uyyojesi: "gaccha, attano balena
mama puttaṃ ānehīti". Sā paṭicchannayāne nisinnā Sāvatthiṃ gantvā
therassa bhikkhācāravītiyaṃ nivāsaṃ gahetvā seṭṭhikulā āgata-

--------------------------------------------------------------------------
1 Cs etthakameva.
2 Cs ukkaṃthita-.
3 Cs -dūti-.
4 so all three MSS.
5 Cv -pituhi.
6 Cv -tissathero ti, Ck -tissatthero ti.
7 so all three MSS. instead of vutto ?
8 Ck Cv gihī-.
9 Cv -kan corrected to -kaṃ.
10 Cs vannadāsīnaṃ, Cv vaṇṇadāsi.

[page 157]
4.Vātamigajātaka.(14). 157
manusse therassa adassetvā attano parivāren'; eva parivutā therassa
piṇḍāya paviṭṭhassa ādito va uluṃkabhikkhaṃ sarakabhikkhañ ca
datvā rasataṇhāya bandhitvā anukkamena gehe nisīdāpetvā bhikkhaṃ
dadamānā attano vasaṃ upagatabhāvaṃ ñatvā gilānālayaṃ dassetvā
antogabbhe nipajji. Thero pi bhikkhācāravelāya sapadānaṃ caranto
gehadvāraṃ agamāsi. Parijano therassa pattaṃ gahetvā theraṃ ghare
nisīdāpesi1. Thero nisīditvā va "kahaṃ upāsika" ti pucchi. "Gilānā
bhante, tumhākaṃ dassanaṃ icchatīti". So rasataṇhāya2 baddho
attano vatasamādānaṃ3 bhinditvā tassāpi4 nipannaṭṭhānaṃ pāvisi. Sā
attano āgatakāraṇaṃ kathetvā taṃ palobhetvā rasataṇhāya2 bandhitvā
uppabbājetvā attano vase5 ṭhapetvā yāne nisīdāpetvā mahantena pari
vārena Rājagaham eva agamāsi. Sā pavatti pākaṭā jātā. Bhikkhū
dhammasabhāyaṃ sannisinnā "Cullapiṇḍapātikatissattheraṃ6 kira ekā
vaṇṇadāsī7 rasataṇhāya2 bandhitvā ādāya gatā" ti kathaṃ samuṭṭhā-
pesuṃ. Satthā dhammasabhaṃ upagantvā alaṃkatāsane nisīditvā
"kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti āha. Te
taṃ pavattiṃ kathayiṃsu. "Na bhikkhave idān'; eva eso bhikkhu
rasataṇhāya bandhitvā8 tassā vasaṃ gato, pubbe pi tassā vasaṃ gato
yevā" 'ti vatvā atītaṃ āhari9:
     Atīte Bārāṇasiyaṃ rañño Brahmadattassa Sañjayo
nāma uyyānapālo ahosi. Ath'; eko vātamigo taṃ10 uyyānaṃ
āgantvā Sañjayaṃ disvā palāyati. Sañjayo pi na taṃ tajjetvā
nīharati. So punappuna āgantvā uyyāne yeva carati. Uyyāna
pālo uyyāne nānappakārakāni pupphaphalāni gahetvā divase
divase rañño abhiharati. Atha naṃ ekadivasaṃ rājā pucchi:
"atthi pana samma uyyānapāla uyyāne kiñci acchariyaṃ pas-
sasīti11". "Deva aññaṃ na passāmi, eko pana vātamigo āgantvā
uyyāne carati, etaṃ passāmīti". "Sakkhissasi pana taṃ gahetun"
ti. "Thokaṃ madhuṃ labhanto imaṃ antorājanivesanam pi
taṃ ānetuṃ sakkhissāmīti". Rājā tassa madhuṃ dāpesi. So
taṃ gahetvā uyyānaṃ gantvā vātamigassa caraṇaṭṭhāne12 tiṇāni

--------------------------------------------------------------------------
1 Cv -pesī.
2 Cs -taṃhāya.
3 Cv -dānam.
4 Cs tasmāpi.
5 Cv attanā vese.
6 Cv -tissatheraṃ.
7 Cv vaṇṇadāsi, Cs vannadāsī.
8 Cv bajjhitvā.
9 Cs āharī.
10 Ck omits taṃ.
11 Cv acchariyam passatīti.
12 Ck maraṇa-, Cv varana- corrected to carana-.

[page 158]
158 I. Ekanipāta. 2. Sīlavagga.
madhunā makkhetvā nilīyi1. Migo āgantvā madhumakkhitāni
tiṇāni khāditvā rasataṇhāya baddho aññattha agantvā2 uyyānam
eva āgacchati. Uyyānapālo tassa madhumakkhitatiṇesu pa-
luddhabhāvaṃ ñatvā anukkamena attānaṃ dassesi. So taṃ
disvā katipāhaṃ palāyitvā punappuna passanto vissāsaṃ āpajjitvā
anukkamena uyyānapālassa hatthe ṭhitatiṇāni khādituṃ āraddho.
So tassa vissāsaṃ āpannabhāvaṃ ñatvā yāva3 rājanivesanā4
vīthiṃ kilañjehi parikkhipitvā va tahaṃ sākhābhaṅgaṃ pātetvā
madhulābukaṃ aṃse laggetvā5 tiṇakalāpaṃ upakacchake ṭha-
petvā madhumakkhitāni tināni migassa purato purato vikiranto
antorājanivesanaṃ yeva agamāsi. Mige6 antopaviṭṭhe7 dvāraṃ
pidahiṃsu. Migo manusse disvā kampamāno maraṇabhayabhīto
antonivesanaṃ gato8 ādhāvati paridhāvati. Rājā pāsādā oruyha
taṃ kampamānaṃ disvā "vātamigo nāma manussānaṃ diṭṭhaṭṭhā-
naṃ sattāhaṃ na gacchati, tajjitaṭṭhānaṃ yāvajīvaṃ na gacchati,
so evarūpo gahananissito9 vātamigo rasataṇhāya baddho idāni
evarūpaṃ ṭhānaṃ10 āgato, n'; atthi vata bho loke rasataṇhāya
pāpakataraṃ nāmā" 'ti imāya gāthāya dhammadesanaṃ
paṭṭhapesi:

  Ja_I,2.4(=14).1: Na kir'; atthi rasehi pāpiyo
                 āvāsehi vā santhavehi vā,
                 vātamigaṃ gehanissitaṃ
                 vasam anesi rasehi Sañjayo ti. || Ja_I:13 ||


     Tattha kirā ti anussavatthe nipāto, rasehīti jivhāviññeyyehi11 madhuram.
bilādīhi, pāpiyo ti pāpataro, āvāsehi vā santhavehi vā ti nibaddha-
vasanaṭṭhānasaṃkhātesu hi āvāsesu pi mittasanthavesu pi chandarāgo pāpako va
tehi pana sacchandarāgaparibhogehi12 āvāsehi vā mittasanthavehi vā sataguṇena
sahassaguṇena madhuvapaṭisevanaṭṭhena13 āhāraṃ vinā jīvitindriyapālanāya14
abhāvena ca sacchandarāgaparibhogarasā va pāpatarā15 ti Bodhisatto pana anu-

--------------------------------------------------------------------------
1 Cs niliyi, Cv nīliyi.
2 Cv āgantvā, Ck āgantvā corrected to nāgantvā.
3 Cs omits yāva.
4 Cs -nivesanaṃ.
5 Ck lagetvā.
6 Ck Cs migo.
7 Ck -paṭiṭṭhe.
8 Cv -nivesanaṃgato corrected to -nivesanaṃgaṇo, Cs -nivesanaṃgane.
9 Cv gahanissito.
10 Ck evarūpaṭṭhānaṃ.
11 Ck -viṃñeyyāhi.
12 Cv -rāgabhogehi.
13 Ck Cs cadhuva-.
14 Cv jīvitendri-.
15 Ck pāpataro.

[page 159]
5. Kharādiyajātaka. (15). 159
svāgataṃ viya imam atthaṃ katvā na kiratthi rasehi pāpiyo āvāsehi vā san-
thavehi vā ti āha, idāni tesaṃ pāpiyabhāvaṃ dassento vātamigan-ti-ādim
āha, tattha gehanissitan ti gahanaṭṭhānanissitaṃ, idaṃ vuttaṃ hoti: pas-
satha1 rasānaṃ pāpiyabhāvaṃ, imaṃ nāma2 araññāyatane gahananissitaṃ vāta-
migaṃ Sañjayo uyyānapālo madhurasehi attano vasaṃ ānesi, sabbathāpi sacchan-
darāgaparibhogehi rasehi samaṃ aññaṃ pāpakataraṃ lāmakataraṃ n'; atthīti
rasataṇhāya ādīnavaṃ3 kathesi kathetvā ca pana taṃ migaṃ araññam eva pesesi.
     Satthā "na bhikkhave sā vaṇṇadāsī4 idāni etaṃ rasataṇhāya
bandhitvā attano vase karoti, pubbe pi akāsi yevā" 'ti imaṃ dhamma-
desanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi: "Tadā
Sañjayo ayaṃ vaṇṇadāsī4 ahosi, vātamigo Cullapiṇḍapātiyo, Bārāṇasirājā
pana aham eva ahosin" ti. Vātamigajātakaṃ.

                      5. Kharādiyajātaka.
     Aṭṭhakhuraṃ Kharādiye ti. Idaṃ Satthā Jetavane
viharanto aññataraṃ dubbacabhikkhuṃ ārabbha kathesi. So kira
bhikkhu dubbaco ovādaṃ na gaṇhati. Atha naṃ Satthā pucchi:
"saccaṃ kira tvaṃ bhikkhu dubbaco ovādaṃ na gaṇhasīti". "Saccaṃ
Bhagavā" 'ti. Satthā "pubbe pi tvaṃ dubbacatāya paṇḍitānaṃ ovādaṃ
agahetvā pāsena baddho va jīvitakkhayaṃ patto" ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente
Bodhisatto migo hutvā migagaṇaparivuto araññe vasati.
Ath'; assa bhaginī5 migī puttakaṃ dassetvā "bhātika, ayan6 te
bhāgineyyo, etaṃ migamāyaṃ uggaṇhāpehīti7" paṭicchāpesi.
So taṃ bhāgineyyaṃ "asukavelāya nāma āgantvā uggaṇhātīti"
āha. So vuttavelāya na gacchati, yathā ekadivasaṃ evaṃ
sattadivase sattovāde atikkanto so migamāyaṃ anuggaṇhitvā8
va vicaranto pāse bajjhi. Mātāpi 'ssa bhātaraṃ upasaṃ-
kamitvā "kin te bhātika bhāgineyyo migamāyaṃ uggaṇhāpito7"
ti pucchi. Bodhisatto ca "tassa anovādakassa mā cintayi9,

--------------------------------------------------------------------------
1 Cs passa.
2 Ck Cs nāmaṃ.
3 all three MSS. ādinavaṃ.
4 Ck Cv vaṇṇadāsi, Cs vannadāsi.
5 Cs bhagini.
6 Ck aya, Cs ayaṃ.
7 Cs uggaṃhā-.
8 Cs anuggaṃhitvā.
9 Cs cintayī.

[page 160]
160 I. Ekanipāta. 2Ṣīlavagga.
na te1 puttena migamāyā2 uggahitā3" ti vatvā idāni pi taṃ
anovaditukāmo va hutvā imaṃ gātham āha:

  Ja_I,2.5(=15).1: Aṭṭhakhuraṃ Kharādiye migaṃ vaṃkātivaṃkinaṃ
                 sattahi kālāh'; atikkantaṃ na naṃ ovadit'; ussahe ti. || Ja_I:14 ||


     Tattha aṭṭhakhuran ti ekekasmiṃ pāde dvinnaṃ dvinnaṃ vasena aṭṭha-
khuraṃ, Kharādiye ti taṃ nāmena ālapati, migan ti sabbasaṃgāhikavaca-
naṃ4, vaṃkātivaṃkinan ti mūle vaṃkāni agge ativaṃkāni tādisāni siṅgāni
assa atthīti vaṃkātivaṃkinaṃ, sattahi kālāhatikkantan ti sattahi ovāda-
kālehi ovādaṃ atikkantaṃ, na naṃ ovaditussahe ti evaṃ dubbacamigaṃ5 ahaṃ
ovadituṃ na ussahāmi, etassa me ovādanatthāya cittam pi na uppajjatīti dasseti.
     Atha naṃ dubbacamigaṃ pāse baddhaṃ luddo māretvā
maṃsaṃ ādāya pakkāmi.
     Satthāpi "na tvaṃ bhikkhu idān'; eva dubbaco, pubbe pi dubbaco
yevā" 'ti imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ
samodhānesi6: "Tadā bhāgineyyo migo dubbacabhikkhu7 ahosi, bha-
ginī8 Uppalavaṇṇā, ovādakamigo pana aham eva ahosin" ti. Kharā-
diyajātakaṃ.

                      6. Tipallatthamigajātaka.
     Migan tipallatthan ti. Idaṃ Satthā Kosambiyam Badari-
kārāme9 viharanto sikkhākāmaṃ Rāhulattheraṃ ārabbha kathesi.
Ekasmiṃ hi kāle Satthari Āḷavinagaraṃ10 nissāya Aggāḷave11 Cetiye
viharante bahū12 upāsikā ca bhikkhuniyo ca vihāraṃ dhammasavanāya
gacchanti. Divā dhammasavanaṃ hoti, gacchante pana kāle upāsikā
ca bhikkhuniyo ca na gacchiṃsu, bhikkhū c'; eva upāsakā ca ahesuṃ.
Tato paṭṭhāya rattiṃ13 dhammasavanaṃ jātaṃ. Dhammasavanapari-
yosāne therā bhikkhū14 attano attano vasanaṭṭhānāni gacchanti. Daharā
upāsakehi saddhiṃ upaṭṭhānasālāya sayanti. Tesu15 niddaṃ upagatesu
ekacce ghurughurūpassāsā16 kākacchamānā dante khādantā nipajjiṃsu,

--------------------------------------------------------------------------
1 Cs tesu.
2 Ck Cs -māyaṃ.
3 Cv uggahitā corrected to uggaṇhitā.
4 Cs sabbasaṃghāhika-, Cv sabbasaṃkhagāhika-.
5 Cv dubbajamigaṃ, Cs dubbamidaṃ.
6 Ck omits dubbacamigaṃ ahaṃ... samodhānesi.
7 Ck dubbaja-, Cv dubbaja- corrected to dubbaca-.
8 all three MSS. bhagini.
9 Cs khabadarikā-, Ck badirakā-.
10 Cs ālavi-.
11 Cs aggālave.
12 Cs Cv bahu.
13 Cv rattiṃ corrected to ratti.
14 Cs atthabhikkhu, Ck Cv bhikkhu.
15 Ck tesu corrected to kesu.
16 Ck -passasā, Cs ghurughuru-, Cv ghurughuru- corrected to ghurughurū-.

[page 161]
6. Tipallatthamigajātaka. (16). 161
ekacce muhuttaṃ niddāyitvā uṭṭhahiṃsu. Te taṃ vippakāraṃ disvā
Bhagavato ārocesuṃ. Bhagavā "yo pana bhikkhu1 anupasampannena
saha seyyaṃ kappeyya pācittiyan" ti sikkhāpadaṃ paññāpetvā Ko-
sambiṃ agamāsi. Tattha bhikkhū2 āyasmantaṃ Rāhulaṃ āhaṃsu:
"āvuso Rāhula, Bhagavatā sikkhāpadaṃ paññattaṃ, idāni tvaṃ attano
vasanaṭṭhānaṃ jānāhīti". Pubbe pana te bhikkhū Bhagavati ca
gāravaṃ tassa cāyasmato sikkhākāmataṃ paṭicca taṃ attano vasa-
naṭṭhānaṃ āgataṃ ativiya saṃgaṇhanti, khuddakamañcakaṃ paññā-
petvā ussīsakaraṇatthāya cīvaraṃ denti, taṃ divasaṃ pana sikkhā-
padabhayena vasanaṭṭhānam pi na adaṃsu. Rāhulabhaddo "pitā me"
ti Dasabalassa vā "upajjhāyo3 me" ti dhammasenāpatino vā "ācariyo
me" ti Mahāmoggallānāssa vā "cullapitā me" ti Ānandatherassa4
santikaṃ5 agantvā6 Dasabalassa valañjanavaccakuṭiṃ7 brahmavimānaṃ
pavisanto viya pavisitvā vāsaṃ kappesi. Buddhānaṃ hi8 valañjana-
kuṭiyā9 dvāraṃ supihitaṃ hoti, gandhaparibhaṇḍakatā bhūmi, gandha-
dāmamālādāmāni10 osāritān'; eva honti, sabbarattiṃ dīpo jhāyati11.
Rāhulabhaddo pana na12 ṭassā13 kuṭiyā imaṃ sampattiṃ paṭicca tattha
vāsaṃ upagato, bhikkhūhi pana "vasanaṭṭhānaṃ jānāhīti" vuttattā
ovādagāravena sikkhākāmatāya tattha vāsaṃ upagato, antarantarā14
hi bhikkhū pi taṃ āyasmantaṃ dūrato vā gacchantaṃ disvā tassa
vīmaṃsanatthāya15 muṭṭhisammujjaniṃ16 vā kacavarachaḍḍanakaṃ17
bahi khipitvā tasmiṃ āgate "āvuso imaṃ kena chaḍḍitan" ti vadanti,
tattha kehici "Rāhulo iminā maggena gato" ti vutte18 so āyasmā
"nāhaṃ bhante etaṃ jānāmīti" avatvā va19 taṃ paṭisāmetvā va "kha-
matha me bhante" ti khamāpetvā gacchati, evam esa sikkhākāmo, so
taṃ sikkhākāmataṃ yeva paṭicca tattha vāsaṃ upagato. Atha Satthā
pure aruṇaṃ yeva vaccakuṭidvāre ṭhatvā ukkāsi, so panāyasmā ukkāsi:
"ko eso" ti. "Ahaṃ Rāhulo" ti nikkhamitvā vandi. "Kasmā tvaṃ Rāhula
idha nipanno" ti. "Vasanaṭṭhānassa abhāvato, pubbe hi bhante
bhikkhū mama saṃgahaṃ20 karonti, idāni attano āpattibhayena vasa-

--------------------------------------------------------------------------
1 Ck Cv bhikkhū.
2 Cs bhikkhu.
3 Cs adds vā.
4 so all three MSS.
5 Ck adds na.
6 Ck Cs āgantvā, Cv āgantvā corrected to agantvā.
7 Ck valañchana-, Cv valañjana corrected to valañchana-.
8 Ck buddhānamhi, Cs -nampi, Cv buddhānamhi corrected to buddhānaṃhi.
9 Cv valañjana- corrected to valañchana-.
10 Cs -mālā-.
11 Ck jjhāyati, Cv jjhāyati corrected to jhāyati.
12 Ck Cs pana, omitting na, Cv panna corrected to pana na.
13 Ck nassā.
14 Ck antanta, Cv antantarā corrected to antarantarā.
15 Cs vimanasanatthāya.
16 Cs -sammuñja- corrected to -sammujja-, Cv -sammuñja-.
17 Ck -chaḍḍha-, Cv jaḍḍanaka corrected to chaḍḍanakaṃ.
18 Cv vutto.
19 Ck omits va.
20 Cv saṅgahaṃ.

[page 162]
162 I. Ekanipāta. 2. Sīlavagga
naṭṭhānaṃ na denti, sv-āhaṃ ‘idaṃ aññesaṃ asaṃghaṭṭanaṭṭhānan'; ti
iminā kāraṇena idha nipanno" ti. Atha Bhagavato "Rāhulaṃ tāva
bhikkhū evaṃ pariccajantā aññe kuladārake pabbājetvā kiṃ karis-
santīti" dhammasaṃvego udapādi. Atha pāto va bhikkhū sanni-
pātetvā dhammasenāpatiṃ paṭipucchi: "jānāsi pana tvaṃ Sāriputta
ajja katthaci Rāhulassa vutthabhāvan" ti. "Na jānāmi bhante" ti.
"Sāriputta ajja Rāhulo vaccakuṭiyaṃ vasi, Sāriputta tumhe Rāhulaṃ
evaṃ pariccajantā aññe kuladārake pabbājetvā kiṃ karissatha, evaṃ
hi sante1 imasmiṃ sāsane pabbajitā na-ppatiṭṭhā bhavissanti, ito dāni
paṭṭhāya anupasampannena ekadve va divase attano santike vasā-
petvā tatiyadivase tesaṃ vasanaṭṭhānaṃ ñatvā bahi vāsethā" 'ti imaṃ
anuppaññattiṃ2 katvā puna sikkhāpadaṃ paññāpesi. Tasmiṃ samaye
dhammasabhāyaṃ sannisinnā bhikkhū Rāhulassa guṇaṃ kathenti:
"passathāvuso yāvā sikkhākāmo vatāyaṃ Rāhulo ‘tava vasanaṭṭhānaṃ
jānāhīti'; vutto nāma ‘ahaṃ Dasabalassa putto, tumhe ke senāsanassa,
tumhe yeva nikkhamathā'; 'ti ekabhikkhum pi appaṭippharitvā vacca-
kuṭiyaṃ3 vāsaṃ kappesīti". Evan tesu kathayamānesu Satthā dham-
masabhaṃ upagantvā alaṃkatāsane nisīditvā "kāya nu 'ttha bhikkhave
etarahi kathāya sannisinnā" ti āha. "Bhante Rāhulassa sikkhākāma-
kathāya4, na {aññāya} kathāyā5" 'ti. Satthā "na bhikkhave Rāhulo
idān'; eva sikkhākāmo, pubbe tiracchānayoniyaṃ nibbatto pi sikkhā-
kāmo yevā" 'ti vatvā atītaṃ āhari:
     Atīte Rājagahe eko Magadharājā rajjaṃ kāreti.
Tadā Bodhisatto migayoniyaṃ nibbattitvā migagaṇaparivuto
araññe vasati. Ath'; assa bhaginī attano puttakaṃ upanetvā
"bhātika imaṃ bhāgineyyaṃ migamāyaṃ sikkhāpehīti" āha.
Bodhisatto "sādhū" 'ti paṭisuṇitvā "gaccha tāta, asukavelāya
nāma āgantvā sikkheyyāsīti" āha. So mātulena vuttavelaṃ
anatikkametvā taṃ upasaṃkamitvā migamāyaṃ sikkhi. So
ekadivasaṃ vane vicaranto pāsena baddho baddharāvaṃ ravi.
Migagaṇo palāyitvā "putto te pāsena baddho" ti tassa mātuyā
ārocesi. Sā bhātu santikaṃ gantvā "bhātika bhāgineyyo te
migamāyaṃ sikkhāpito" ti pucchi. Bodhisatto "mā tvaṃ

--------------------------------------------------------------------------
1 Ck bhante.
2 Cs idaṃ maṃ anuppattiṃ.
3 Cv -kūṭiyaṃ.
4 Cv -kathāyā.
5 Cv omits na aṃñāya kathāyā.

[page 163]
6. Tipallatthamigajātaka. (16). 163
puttassa kiñci pāpakaṃ āsaṃki1, suggahītā2 nena3 migamāyā,
idāni taṃ4 hāsayamāno āgacchissatīti" vatvā imaṃ gātham āha:

  Ja_I,2.6(=16).1: Migan tipallattham anekamāyaṃ
                 aṭṭhakhuraṃ aḍḍharattāvapāyiṃ
                 ekena sotena chamāssasanto5
                 chahi6 kalāh'; atibhoti7 bhāgineyyo ti. || Ja_I:15 ||


     Tattha mīgan ti bhāgineyyamigan, tipallatthan ti pallatthaṃ vuccati
sayanaṃ, ubhohi passahi ujukam eva ca gonisinnakavasenā ti tīh'; ākārehi
pallatthaṃ assa, tīṇi vā pallatthāni assā ti tipallattho, taṃ8 tipallatthaṃ
anekamāyan ti bahumāyaṃ9 bahuvañcanaṃ10, aṭṭhakhuran ti ekekasmiṃ
pāde dvinnaṃ dvinnaṃ vasena aṭṭhahi khurehi samannāgataṃ, aḍḍharattāva-
pāyin ti purimayāmaṃ atikkamitvā majjhimayāme araññato āgamma pānīyassa11
pivanato aḍḍharatte avapivatīti aḍḍharattāvapāyi taṃ aḍḍharatte apāyin ti attho,
mama bhāgineyyaṃ migaṃ ahaṃ sādhukaṃ migamāyaṃ uggaṇhāpesiṃ, kathaṃ:
yathā12 ekena sotena chamāssasanto13 chahi14 kalāhatibhoti15
bhāgineyyo ti, idaṃ vuttaṃ hoti: ahaṃ hi tava puttaṃ tathā uggaṇhāpesiṃ
yathā ekasmiṃ uparimanāsikasote16 vātaṃ sannirumhitvā paṭhaviyaṃ allīnena
ekena heṭṭhimasotena tatth'; eva chamāyaṃ assasanto17 chahi18 kalāhi luddakaṃ
atibhoti19 chahi20 koṭṭhāsehi ajjhottharati vañcetīti21 attho, katamāhi chahi:
cattāro pāde pasāretvā ekena passena seyyāyā22 khurehi tiṇapaṃsukhaṇanena23
jivhāninnāmanena udarassa uddhumātabhāvakaraṇena24 uccārapassāvavissajjanena
vātaṃ sannirumhanenā25 'ti, aparo nayo: pādesu gahetvā abhimukhākaḍḍhanena26
paṭipanāmanena27 ubhato passesu sañcaraṇena uddhaṃ ukkhipanena adho
avakkhipanenā 'ti imāhi chahi kalāhi yathā atibhoti28, mato ayan ti saṃñaṃ29
uppādetvā vañceti, evaṃ naṃ migamāyaṃ uggaṇhāpesin ti dīpeti, aparo nayo:
tathā naṃ uggaṇhāpesiṃ yathā ekena sotena chamāssasanto30 chahi kalāhati
dvīsu31 pi nayesu dassitehi chahi kāraṇehi kalāhati32 kalāyissati luddakaṃ

--------------------------------------------------------------------------
1 Cs asaṃki.
2 Cv suggahitā.
3 Cs tena.
4 Cs omits taṃ.
5 Cs jamāssasanto.
6 Ck chabhi, Cs jahī.
7 Ck kalāhetibhoti.
8 Ck naṃ, Cv tan.
9 Cs bahumāyaṃ ti bahumāyaṃ, Cv bahumāyanti.
10 Ck bahūvacanaṃ, Cs bahuvacanaṃ, Cv bahuvacanaṃ corrected to
bahuvañcanaṃ.
11 Ck pāniyassa.
12 Ck kathaṃkathāya.
13 Ck chamāsasayanato, Cs Cv jamāssasanto.
14 Cs Cv jahi.
15 Ck kalāhatihoti.
16 Cs uparimānasika-.
17 Ck Cs assasamento.
18 Cv jahi.
19 Ck atihoti.
20 Cs jahi.
21 Ck vaṃmetīti, Cv vaṃcetīti, corrected to vañcetīti.
22 Ck Cs seyyāyaṃ, Cv seyyeya corrected to seyyāya.
23 Cs tinapaṃsukhanante.
24 Ck uddhumātakabhāva-.
25 Cv sannirumbhanenā, Ck sannirumhanto.
26 Cs -kaḍaganena.
27 Cv -ṇāmanena.
28 Ck Cs atihoti.
29 so all three MSS.
30 Ck chamāssayanto.
31 Cs -dvisu.
32 Cv omits kalāhati.

[page 164]
164 1. Ekanipāta. 2. Sīlavagga.
vañcessatīti, bhotīti1 bhaginiṃ ālapati, bhāgineyyo ti evaṃ chahi2 kāra-
ṇehi vañcanakaṃ bhāgineyyaṃ niddisati3.
     Evaṃ Bodhisatto bhāgineyyassa migamāyāya sādhukaṃ
uggahitabhāvaṃ dassento bhaginiṃ samassāsesi. So pi miga-
potako pāse baddho avipphanditvā yeva bhūmiyaṃ mahāphā-
sukapassena4 pāde pasāretvā nipanno pādānaṃ āsannaṭṭhāne
khureh'; eva paharitvā paṃsu ca tiṇāni ca uppāṭetvā uccāra-
passāvaṃ vissajjetvā sīsaṃ pātetvā jivhaṃ ninnāmetvā sarīraṃ
kheḷakilinnaṃ5 katvā vātaggahaṇena udaraṃ uddhumātakaṃ
katvā akkhīni parivattetvā heṭṭhānāsikasotena vātaṃ sañcarā-
pento6 uparimanāsikasotena7 vātaṃ sannirumhitvā8 sakalasarīraṃ
thaddhabhāvaṃ gāhāpetvā9 matakākāraṃ dassesi. Nīlamakkhi-
kāpi naṃ samparivāresuṃ. Tasmiṃ tasmiṃ ṭhāne kākā nilī-
yiṃsu. Luddo āgantvā udare hatthena paharitvā "pāto va
baddho bhavissati, pūtiko jāto" ti tassa bandhanarajjukaṃ
mocetvā10 "etth'; eva dāni naṃ ukkantitvā maṃsaṃ ādāya
gamissāmīti" nirāsaṃko hutvā sākhāpalāsaṃ gahetuṃ āraddho
Migapotako pi uṭṭhāya catūhi11 pādehi ṭhatvā kāyaṃ vidhū-
nitvā12 gīvaṃ pasāretvā mahāvātena chinnavalāhako13 viya
vegena mātu santikaṃ agamāsi.
     Satthāpi "na bhikkhave Rāhulo idān'; eva sikkhākāmo, pubbe
pi sikkhākāmo14 yevā" 'ti imaṃ dhammadesanaṃ āharitvā anusandhiṃ
ghaṭetvā jātakaṃ samodhānesi: "Tadā bhāgineyyo migapotako Rāhulo
ahosi, mātā Uppalavaṇṇā, mātulamigo pana aham eva ahosin" ti.
Tipallatthamigajātakaṃ.

                      7. Mālutajātaka.
     Kāḷe15 vā yadi vā juṇhe ti. Idaṃ Satthā Jetavane
viharanto dve buḍḍhapabbajite ārabbha kathesi. Te kira Kosala-

--------------------------------------------------------------------------
1 Ck Cs hotīti.
2 Cs jahi.
3 Cv niddissati.
4 Cv -phāsupassena.
5 Ck Cs khela-.
6 Cs saṃcarā-.
7 Cs uparimānā-, Cv uparimanāsikasote.
8 Cv sannirumbhitvā.
9 Cs Cv gahāpetvā.
10 Cs mecetvā.
11 Ck Cv catuhi.
12 Ck vidhunitvā.
13 Cs Cv jinna-.
14 Ck adds pi.
15 Ck kālo, Cv kālo corrected to kāle, Cs kāle.

[page 165]
7. Mālutajātaka. (17). 165
janapade ekasmiṃ araññavāse1 vasanti eko Kāḷatthero2 nāma eko
Juṇhatthero3 nāma. Ath'; ekadivasaṃ Juṇho Kāḷaṃ4 pucchi:
"bhante5 sītaṃ6 nāma kasmiṃ kāle hotīti". So "kāḷe7 hotīti" āha.
Ath'; ekadivasaṃ Kāḷo8 Juṇhaṃ9 pucchi: "bhante Juṇha sītaṃ nāma
kasmiṃ kāle hotīti". So "jaṇhe10 hotīti" aha: Te ubho pi attano
kaṃkhaṃ chinditum11 asakkontā Satthu santikaṃ gantvā Satthāraṃ
vanditvā "bhante sītaṃ nāma kasmiṃ kāle hotīti" pucchiṃsu. Satthā
tesaṃ kāthaṃ sutvā "pubbe p'; āhaṃ bhikkhave tumhākaṃ imaṃ
pañhaṃ kathesiṃ, bhavasaṃkhepagatattā pana na sallakkhayittā" 'ti
vatvā atītaṃ āhari:
     Atīte ekasmiṃ pabbatapāde sīho ca12 vyaggho ca dve
sahāyakā ekissā yeva guhāyaṃ vasanti. Tadā {Bodhisatto} pi
isipabbajjaṃ pabbajitvā tasmiṃ yeva13 pabbatapāde vasati.
Ath'; ekadivasaṃ tesaṃ sahāyakānaṃ sītaṃ nissāya vivādo
udapādi, vyaggho "kāḷe14 yeva sītaṃ hotīti" āha, sīho "juṇhe15
yevā" ti. Te ubho pi attano kaṃkhaṃ chindituṃ16 asakkontā
Bodhisattaṃ pucchiṃsu. Bodhisatto imaṃ gātham āha:

  Ja_I,2.7(=17).1: Kāḷe17 vā yadi vā juṇhe15 yadā vāyati māluto,
                 vātajāni18 hi sītāni, ubho 'ttha-m-aparājitā ti. || Ja_I:16 ||


     Tattha kāḷe17 vā yadi vā juṇhe15 ti kāḷapakkhe19 vā juṇhapakkhe20
vā, yadā vāyati māluto ti yasmiṃ samaye puratthimādibhedo vāto vāyati
tasmiṃ samaye sītaṃ hoti, kiṃkāraṇā: vātajāni21 hi sītani22 yasmā vāte23
vījante yeva sītāni22 honti, kāḷapakkhe19 vā juṇhapakkhe vā ettha appamāṇan ti
vuttaṃ hoti, ubhotthamaparājitā ti ubho pi tumhe imasmiṃ pañhe
aparājitā ti.
     Evaṃ Bodhisatto te sahāyake saññāpesi.
     Satthāpi "bhikkhave pubbe pi mayā tumhākaṃ ayaṃ pañho
kathito" ti imaṃ dhammadesanaṃ āharitvā saccāni pakāsesi. Sacca-

--------------------------------------------------------------------------
1 Cs araññe vāse, Cv araṃñāvāse.
2 all three MSS. kāla-.
3 Cs juṃha-
4 Cs kālaṃ.
5 Ck omits kāḷaṃ pucchi bhante.
6 Ck Cs sitaṃ.
7 Ck kāḷo, Cs kāle.
8 Ck Cs kālo.
9 Cs juṃhaṃ.
10 Ck Cs juṇho.
11 Cs Cv jindituṃ.
12 Cs omits ca.
13 Cs tasmiṃ samaye ca.
14 Ck Cs kāle.
15 Cs juṃhe.
16 Cv jindituṃ.
17 Cs kāle.
18 Cs -jānī, Cv jātajānī corrected to vātajāni.
19 Cs kāla-.
20 Cs juṃha-.
21 Ck vātajānī, Cs jātajānī, Cv jātajāni corrected to vātajāni.
22 Cs sitāni.
23 Cs yasmiṃ te.

[page 166]
166 I. Ekanipāta. 2. Sīlavagga.
pariyosāne dve pi te therā sotāpattiphale patiṭṭhahiṃsu. Satthā anu-
sandhiṃ ghaṭetvā jātakaṃ samodhānesi: "Tadā vyaggho Kāḷo1 ahosi,
sīho Juṇho, pañhavissajjanakatāpaso pana aham eva ahosin" ti. Mālu-
tajātakaṃ.

                      8. Matakabhattajātaka.
     Evan ce sattā jāneyyun ti. Idaṃ Satthā Jetavane viha-
ranto matakabhattaṃ ārabbha kathesi. Tasmiṃ hi kāle manussā
bahū2 ajeḷakādayo3 māretvā kālakate ñātake uddissa matakabhattaṃ
nāma denti. Bhikkhū te manusse tathā karonte disvā Satthāraṃ
pucchiṃsu: "etarahi bhante manussā bahū4 pāṇe jīvitakkhayaṃ pā-
petvā matakabhattaṃ nāma denti, atthi nu kho bhante ettha vaḍḍhīti5".
Satthā "na bhikkhave matakabhattaṃ dassāmā ti, kate pi pāṇātipāte
kāci vaḍḍhi nāma atthi, pubbe paṇḍitā ākāse nisajja dhammaṃ desetvā
ettha ādīnavaṃ6 kathetvā sakalajambudīpavāsike etaṃ kammaṃ jahā-
pesuṃ, idāni pana bhavasaṃkhepagatattā7 puna pātubhūtan" ti vatvā
atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente eko
tiṇṇaṃ vedānaṃ pāragū8 disāpāmokkho ācariyo brāhmaṇo
"matakabhattaṃ dassāmīti9" ekaṃ eḷakaṃ gāhāpetvā10 ante-
vāsike āha: "tātā imaṃ eḷakaṃ nadiṃ netvā nahāpetvā kaṇṭhe"
mālaṃ parikkhipitvā pañcaṅgulikaṃ datvā maṇḍetvā ānethā"
ti. Te "sādhū" ti paṭisuṇitvā taṃ ādāya nadiṃ gantvā nahā-
petvā maṇḍetvā nadītīre ṭhapesuṃ. So eḷako12 attano pubba-
kammaṃ disvā "evarūpā nāma dukkhā ajja muccissāmīti" so-
manassajāto ghaṭaṃ bhindanto viya mahāhasitaṃ hasitvā puna
"ayaṃ brāhmaṇo13 maṃ ghātetvā mayā laddhaṃ dukkhaṃ
labhissasīti14" brāhmaṇe15 kāruññaṃ uppādetvā mahantena sad-
dena parodi. Atha naṃ te māṇavakā pucchiṃsu: "samma

--------------------------------------------------------------------------
1 Cs kālo.
2 Cv omits bahū, Cs has later added bahu.
3 Ck Cs ajelakā-, Cv ājeḷakā.
4 Ck Cv bahu.
5 Ck vaddhīti.
6 all three MSS. ādinavaṃ.
7 Cs -khepatantā, Cv -khepanattā? corrected to -khepaganattā.
8 Cs Cv pāragu.
9 Ck dassāmāti.
10 Cv gahāpetvā.
11 Cs kaṃthe.
12 Ck Cs elako.
13 Ck brāhmaṇe.
14 so all three MSS. instead of labhissatīti.
15 Cs brāhmano, Cv brāhmaṇo.

[page 167]
8. Matakabhattajātaka. (18). 167
eḷaka, tvaṃ mahāsaddena hasi c'; eva rodi ca1, kena nu kā-
raṇena hasi, kena kāraṇena rodīti". "Tumhe maṃ imaṃ
kāraṇaṃ attano ācariyassa santike puccheyyāthā2" ti. Te taṃ
ādāya gantvā idaṃ kāraṇaṃ ācariyassa ārocesuṃ. Ācariyo
tesaṃ vacanaṃ sutvā eḷakaṃ pucchi: "kasmā tvaṃ eḷaka
hasi, kasmā rodīti". Eḷako attanā katakammaṃ3 jātissa-
rañāṇena4 anussaritvā brāhmaṇassa kathesi: "ahaṃ brāhmaṇa
pubbe tādiso va mantajjhāyakabrāhmaṇo5 hutvā ‘mataka-
bhattaṃ dassāmīti'; eḷakaṃ māretvā adāsiṃ, sv-āhaṃ ekassa
eḷakassa ghātitattā eken'; ūnesu6 pañcasu attabhāvasatesu sī-
sacchedaṃ pāpuṇiṃ, ayaṃ me koṭiyaṃ ṭhito pañcasatimo atta-
bhāvo, ‘sv-āhaṃ ajja evarūpā dukkhā muccissāmīti'; somanassa-
jāto iminā kāraṇena hasiṃ, rodanto pana ‘ahaṃ tāva ekaṃ
eḷakaṃ māretvā pañcajātisatāni7 sīsacchedadukkhaṃ patvā ajja
tasmā dukkhā muccissāmīti, ayaṃ pana brāhmaṇo maṃ māretvā
ahaṃ viya pañcajātisatāni sīsacchedadukkhaṃ labhissatīti'; tayi
kāruññena rodin" ti. "Eḷaka, mā bhāyi, nāhan taṃ māressā-
mīti". "Brāhmaṇa, kiṃ vadesi, tayi mārente pi amārente pi
na sakkā ajja mayā maraṇā muccitun" ti. "Eḷaka, mā bhāyi,
ahan te ārakkhaṃ gahetvā tayā saddhiṃ yeva vicarissāmīti".
"Brāhmaṇa, appamattako tava ārakkho, mayā katapāpaṃ pana8
mahantaṃ balavan" ti. Brāhmaṇo eḷakaṃ muñcitvā "imaṃ
eḷakaṃ kassaci pi māretuṃ9 na dassāmā" ti antevāsike ādāya
eḷaken'; eva saddhiṃ vicari. Eḷako vissaṭṭhamatto va ekaṃ
pāsāṇapiṭṭhaṃ nissāya jātagumbe10 gīvaṃ ukkhipitvā paṇṇāni
khādituṃ āraddho. Taṃ khaṇaṃ yeva11 tasmiṃ pāsāṇa-
piṭṭhe asani patitā. Ekā pāsāṇasakalikā12 chijjitvā eḷakassa
pasāritagīvāya patitvā sīsaṃ chindi. Mahājano sannipati. Tadā

--------------------------------------------------------------------------
1 Ck hasitaṃ ce rodi ca, Cs hasitañce rodita corrected to -rodica,
Cv hasikaṃ ceva rodi ca corrected to hasi ceva rodi ca.
2 Ck Cs puccheyyathā.
3 Ck omits kata.
4 Cs jātiraṃñānena, Cv jātissaraṃñāṇena corrected to jātissarañāṇena.
5 Cs mantasajjhāyaka-.
6 Cs ekenunesu.
7 Ck pañcajāti.
8 Ck adds ca.
9 Cv māretvā.
10 Cs jātakumbe.
11 Ck omits yeva.
12 Cs -sakhalikā.

[page 168]
168 I. Ekanipāta. 2. Sīlavagga.
Bodhisatto tasmiṃ ṭhāne rukkhadevatā hutvā nibbatto. So
passantass'; eva tassa1 mahājanassa devatānubhāvena ākāse
pallaṃkena nisīditvā "ime sattā evaṃ pāpassa phalaṃ jāna-
mānā app-eva nāma pāṇātipātaṃ na kareyyun" ti madhurena
sarena dhammaṃ desento imaṃ gātham āha:

  Ja_I,2.8(=18).1: Evañ ce sattā jāneyyuṃ ‘dukkh'; āyaṃ jātisambhavo'
                 na pāṇo pāṇinaṃ haññe, pāṇaghātī hi socatīti. || Ja_I:17 ||


     Tattha evañ ce sattā jāneyyun ti ime sattā evañ ce jāneyyuṃ, kathaṃ:
dukkhāyaṃ jātisambhavo ti ayaṃ tattha tattha jāti2 ca jātassa anukka-
mena vaḍḍhisaṃkhāto sambhavo ca jarāvyādhimaraṇāppiyasampayogapiyavippa-
yogahatthapādacchedādīnaṃ3 dukkhānaṃ vatthubhūtattā4 dukkho ti yadi jā-
neyyuṃ, na pāṇo pāṇinaṃ haññe ti paraṃ vadhento jātisambhave vadhaṃ
labhati pīḷento pīḷaṃ labhatīti jātisambhavassa dukkhavatthutāya dukkhabhāvaṃ
jāṇanto koci pāṇo aññaṃ pāṇinaṃ na haññe, satto sattaṃ na haneyyā ti attho,.
kiṃkāranā: pāṇaghātīhi socati yasmā sāhatthikādisu chasu payogesu yena
kenaci payogena parassa jīvitindriyupacchedanena pāṇaghātapuggalo aṭṭhasu
mahānirayesu soḷasasu ussadanirayesu nānappakārāya tiracchānayoniyā petti-
visaye5 asurakāye ti imesu catusu apāyesu mahādukkhaṃ anubhavamāno dī-
gharattaṃ antonijjhāyanalakkhaṇena sokena socati, yathā vā ayaṃ eḷako maraṇa-
bhayena soci evaṃ dīgharattaṃ socatīti pi ñatvā na pāṇo pāṇinaṃ haññe, koci
pāṇātipātakammaṃ nāma na kareyya, mohena pana mūḷhā avijjāya andhīkatā6
imaṃ ādīnavaṃ7 apassantā pāṇātipātaṃ karontīti.
     Evaṃ Mahāsatto nirayabhayena tajjetvā dhammaṃ desesi.
Manussā taṃ dhammadesanaṃ sutvā nirayabhayabhītā pāṇati-
pātā viramiṃsu. Bodhisatto pi dhammaṃ desetvā mahāja-
naṃ sīle patiṭṭhāpetvā8 yathākamaṃ gato. Mahājano pi Bo-
dhisattassa ovāde ṭhatvā9 dānādīni puññāni katvā devana-
garaṃ pūresi.
     Satthā imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā
jātakaṃ samodhānesi: "Ahan tena samayena rukkhadevatā ahosin" ti.
Matakabhattajātakaṃ.

--------------------------------------------------------------------------
1 Cs omits tassa.
2 Cs jātī.
3 Cs -dinaṃ.
4 Ck Cv -bhūtatthā corrected to bhūtattā.
5 Cv -visayesu.
6 Cs andhikathā.
7 Cs Cv ādinavaṃ.
8 Ck patiṭṭhapetvā.
9 Cs ṭhapetvā.

[page 169]
9. Āyācitabhattajātaka. (19). 169

                      9. Ayācitabhattajātaka.
     Sace muñce ti. Idaṃ Satthā Jetavane viharanto devatā-
naṃ āyācanabalikammaṃ ārabbha kathesi. Tadā kira manussā
vaṇijjāya1 gacchantā pāṇe vadhitvā devatānaṃ balikammaṃ katvā
"mayaṃ anantarāyena atthasiddhiṃ patvā āgantvā puna tumhākaṃ
balikammaṃ karissāmā" ti āyācitvā gacchanti. Tattha anantarāyena
atthasiddhiṃ patvā āgatā "devatānubhāvena idaṃ jātan" ti maññamānā
bahū2 pāṇe vadhitvā āyācanato muccituṃ balikammaṃ karonti. Taṃ
disvā bhikkhū "atthi nu kho bhante ettha attho" ti Bhagavantaṃ
pucchiṃsu. Bhagavā atītaṃ āhari:
     Atīte Kāsiraṭṭhe ekasmiṃ gāmake kuṭimbiko gāma-
dvāre ṭhite3 nigrodharukkhe devatāya balikammaṃ paṭijānitvā
anantarāyena āgantvā bahū pāṇe vadhitvā "āyācanato4 muccis-
sāmīti" rukkhamūlaṃ gato. Rukkhadevatā khandhaviṭape ṭhatvā
imaṃ gātham āha:

  Ja_I,2.9(=19).1: Sace muñce pecca muñce, muccamāno hi bajjhati,
                 na h'; evaṃ dhīrā muccanti, mutti bālassa bandhanan ti || Ja_I:18 ||


     Tattha sace muñce pecca muñce ti bho purisa tvaṃ sace muñce yadi
muccitukāmo si pecca muñce yathā paralokena bajjhasi, evaṃ muccamāno hi
bajjhatīti yathā pana tvaṃ pāṇaṃ vadhitvā muccituṃ icchasi evaṃ muccamāno
hi pāpakammena bajjhasīti, tasmā na hevaṃ dhīrā muccanti ye paṇḍita-
purisā te evaṃ paṭissavato na muccanti, kiṃkāraṇā: evarūpā hi mutti bā-
lassa bandhanaṃ esā pāṇātipātaṃ5 katvā mutti nāma bālassa bandhanam
eva hotīti dhammaṃ desesi.
     Tato paṭṭhāya manussā evarūpā pāṇātipātakammā6 viratā
dhammaṃ caritvā devanagaraṃ pūrayiṃsu.
     Satthā imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā
jātakaṃ samodhānesi: "Ahan7 tena samayena rukkhadevatā ahosin" ti.
Āyācitabhattajātakaṃ.

--------------------------------------------------------------------------
1 all three MSS. vanijjāya.
2 Ck Cs bahu, Cv bahu corrected to bahū.
3 Cv ṭhito corrected to ṭhite.
4 Ck Cs āyācantā, Cv āyācantā corrected to āyācanato.
5 Ck pāṇātipātā, Cs pānātipātaṃ, Cv pāṇātipātā corrected to -taṃ.
6 Ck pāṇātipātā-, Cs pānātipāta-, Cv pāṇātipāpākammā.
7 Cs ahaṃ.

[page 170]
170 I. Ekanipāta. 2. Sīlavagga.

                      10. Naḷapānajātaka.
     Disvā padam anuttiṇṇan ti. Idaṃ Satthā Kosalesu
cārikañ1 caramāno Naḷakapānagāmaṃ2 patvā Naḷakapānapokkharaṇi-
yaṃ3 Ketakavane4 viharanto naḷadaṇḍake ārabbha kathesi. Tadā
pana bhikkhū Naḷakapānapokkharaṇiyaṃ5 nahātvā sūcigharatthāya6
sāmanerehi naḷadaṇḍake7 gāhāpetvā8 te sabbatthakam eva chidde disvā
Satthāraṃ upasaṃkamitvā "bhante mayaṃ sūcigharatthāya naḷa-
daṇḍake7 gaṇhāpema, te mūlato yāva aggā sabbatthakam eva chiddā,
kin nu kho etan" ti pucchiṃsu. Satthā "idaṃ bhikkhave mayhaṃ
porāṇakādhiṭṭhānan9" ti vatvā atītaṃ āhari:
     Pubbe kira so vanasaṇḍo arañño ahosi. Tassāpi pokkha-
raṇiyā eko dakarakkhaso otiṇṇotiṇṇe10 khādati. Tadā Bo-
dhisatto rohitamigapotappamāṇo11 kapirājā hutvā asīti-
sahassamattavānaraparivuto yūthaṃ pariharanto tasmiṃ araññe
vasati. So vānaragaṇassa ovādaṃ adāsi: "tātā imasmiṃ
araññe visarukkhāpi amanussapariggahītā12 pokkharaṇiyo pi
honti, tumhe akhāditapubbaṃ phalāphalaṃ khādantā vā apīta-
pubbaṃ pānīyaṃ13 pivantā vā maṃ14 paṭipuccheyyāthā" ti.
Te "sādhū" ti paṭisuṇitvā15 ekadivasaṃ agatapubbaṭṭhānaṃ
gatā. Tattha bahu-d-eva divasaṃ caritvā pānīyaṃ13 gavesa-
mānā ekaṃ pokkharaṇiṃ disvā pānīyaṃ16 apivitvā va Bodhi-
sattassa āgamanaṃ olokayamāna nisīdiṃsu. Bodhisatto āgantvā
"kiṃ tātā pānīyaṃ16 na pivathā" ti āha. "Tumhākaṃ āga-
manaṃ olokemā" ti. "Suṭṭhu tātā" ti Bodhisatto pokkharaṇiṃ
āvijjhitvā17 padaṃ paricchindanto otiṇṇam eva passi na uttiṇ-
ṇaṃ. So "nissaṃsayaṃ esā18 amanussapariggahītā19" ti ñatvā
"suṭṭhu vo kataṃ tātā20 pānīyaṃ16 apivantehi, amanussa-
pariggahītā21 ayan" ti āha, Dakarakkhaso pi tesaṃ anotaraṇa-

--------------------------------------------------------------------------
10. Cfr. supra p. 126 and Dhp. p. 304.
1 Cs cārikaṃ, Cv kārikañ corrected to cārikaṃ.
2 Cs nalaka-.
3 Cs nalaka-, Cv -ṇīyaṃ.
4 Cv ketavane.
5 Ck Cv -ṇīyaṃ, Cs nalaka-.
6 Ck sūcī.
7 Cs nala-.
8 Cv gahāpetvā corrected to gāhāpetvā.
9 Cs poraṇakādi-.
10 Ck Cv otiṇṇotiṇṇo, Cs otinno.
11 Cs -potakappamāṇo.
12 Cs Cv -hitā.
13 Cs pāniyaṃ.
14 Cs naṃ.
15 Ck Cs -sunitvā.
16 Cs pāni-.
17 Cs avijjhitvā.
18 all three MSS. esa.
19 all three MSS. -ggahitā.
20 Cs adds ti.
21 Cs Cv -ggahitā.

[page 171]
10. Naḷapānajātaka. (20). 171
bhāvaṃ ñatvā nīlodaro paṇḍaramukho surattahatthapādo bhī-
bhacchadassano1 hutvā udakaṃ dvidhā katvā nikkhamitvā
"kasmā nisinn'; attha, otaritvā pānīyaṃ2 pivathā" ti āha. Atha
naṃ Bodhisatto pucchi: "tvaṃ idha nibbattadakarakkhaso" ti.
"Āma ahan3" ti. "Tvaṃ pokkharaṇiṃ otiṇṇake4 labhasīti".
"Āma labhāmīti5, ahaṃ idh'; otiṇṇaṃ antamaso sakuṇikaṃ6
upādāya na kiñci muñcami, tumhe pi sabbe khādissāmīti".
"Na mayaṃ attānaṃ tuyhaṃ khādituṃ dassāmā" ti. "Pānī-
yaṃ2 pana pivissathā" ti. "Āma pānīyañ2 ca pivissāma, na
ca te vasaṃ7 gamissāmā" ti. "Atha kathaṃ pānīyaṃ2 pi-
vissathā" ti. "Kiṃ pana tvaṃ maññasi8 ‘otaritvā pivissantīti',
mayaṃ hi anotaritvā asītisahassāpi9 ekamekaṃ naḷadaṇḍakaṃ10
gahetvā uppalanāḷena11 udakaṃ pivantā viya tava pokkha-
raṇiyā pānīyaṃ2 pivissāma, evaṃ no tvaṃ khādituṃ na sakkhis-
sasīti". Etam atthaṃ viditvā Satthā abhisambuddho hutvā
imissā gāthāya purimapadadvayaṃ abhāsi:

  Ja_I,2.10(=20).1: Disvā padam anuttiṇṇaṃ disvān'; otaritaṃ padan ti
                 [naḷena vārim pivissāma n'; eva maṃ tvaṃ vadhissasīti] 12. || Ja_I:19 ||


     Tass'; attho: bhikkhave, so kapirājā tassā pokkharaṇiyā ekam pi uttiṇṇaṃ
padaṃ nāddasa, otaritaṃ pana otiṇṇapadaṃ eva addasa, evaṃ disvā padaṃ
anuttiṇṇaṃ disvāna otaritaṃ padaṃ, addhā ayaṃ pokkharaṇī13 ama-
nussapariggahītā14 ti ñatvā tena saddhiṃ sallapanto sapariso āha: naḷena15
vārim pivissāmā ti, tass'; attho: mayaṃ tava pokkharaṇiyā nalena15 pānī-
yaṃ16 pivissāmā ti, puna Mahāsatto va āha: neva maṃ tvaṃ vadhissasīti
evaṃ naḷena15 pānīyaṃ2 pivantaṃ saparisam pi maṃ tvaṃ n'; eva vadhissa-
sīti attho.
     Evaṃ vatvā pana Bodhisatto ekaṃ naḷadaṇḍakaṃ17 āharā-
petvā pāramiyo āvajjitvā saccakiriyaṃ katvā mukhena pumi.

--------------------------------------------------------------------------
1 Ck -ddassano.
2 Cs pāni-.
3 Cs āhan, Cv āhan corrected to ahan.
4 Cs adds va.
5 Cv labhāmiki corrected to labhāmi.
6 Cs sakunikaṃ.
7 Cv saṃvasaṃ.
8 Ck Cv maṃñasi, Cs maṃñāsi.
9 Ck -sahassānipi corrected to -sahassāpi, Cs -sahassānapi.
10 Cs nala-.
11 Cs -nālena.
12 This hemistich is omitted in all three MSS., but I have supplied
it from the comment.
13 Ck Cs -ṇiṃ, Cv -ṇiṃ corrected to ṇī.
14 Cs Cv -ggahitā.
15 Cs nalena.
16 Cs Cv pāniyaṃ, Ck pāṇīyaṃ.
17 Ck Cs nala-.

[page 172]
172 I. Ekanipāta. 2. Sīlavagga.
Naḷo1 anto kiñci gaṇṭhiṃ asesetvā sabbatthakam eva susiro
ahosi. Iminā niyāmena aparam pi aparam pi āharāpetvā pumitvā
adāsīti evaṃ sante pi na2 sakkā niṭṭhapetuṃ, tasmā evaṃ na
gahetabbaṃ. Bodhisatto pana imaṃ pokkharaṇiṃ parivāretvā
"jātā sabbe pi naḷā3 ekacchiddā hontū" 'ti adhiṭṭhāsi. Bodhi-
sattānaṃ hi hitūpacārassa4 mahantatāya adhiṭṭhānaṃ samijjhati.
Tato paṭṭhāya sabbe pi taṃ pokkharaṇiṃ parivāretvā uṭṭhita-
naḷā5 ekacchiddā jātā. Imasmiṃ kappe cattāri kappaṭṭhiya-
pāṭihāriyāni nāma, katamāni cattāri: candassa sasalakkhaṇaṃ
sakalam pi imaṃ kappaṃ ṭhassati. Vaṭṭakajātake6 aggito nib-
butaṭṭhānaṃ sakalam pi imaṃ kappaṃ aggi na jhāpessati,
ghaṭikāranivesanaṭṭhānaṃ7 sakalam pi imaṃ kappaṃ anovassa-
kaṃ ṭhassati, imaṃ pokkharaṇiṃ parivāretvā uṭṭhitanaḷā5 sa-
kalam pi imaṃ kappaṃ ekacchiddā bhavissantīti, imāni cattāri
kappaṭṭhiyapāṭihāriyāni nāma. Bodhisatto evaṃ adhiṭṭhahitvā
ekaṃ nalaṃ8 ādāya nisīdi. Te pi asītisahassavānarā ekekaṃ
ādāya pokkharaṇiṃ parivāretvā nisīdiṃsu. Te pi Bodhisattassa
naḷena9 ākaḍḍhitvā pānīyaṃ10 pivanakāle sabbe tīre nisinnā va
piviṃsu. Evaṃ11 tehi pānīye10 pīte dākarakkhaso kiñci ala-
bhitvā anattamano sakanivesanam eva gato. Bodhisatto pi
saparivāro araññaṃ eva pāvisi.
     Satthā pana "imesaṃ bhikkhave naḷānaṃ12 ekacchiddabhāvo
mayham ev'; etaṃ porāṇakaṃ adhiṭṭhānan" ti imaṃ dhammadesanaṃ
āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi: "Tadā daka-
rakkhaso Devadatto ahosi, asītisahassavānarā Buddhaparisā, upāya-
kusalo pana kapirājā aham eva ahosin" ti. Naḷapānajātakaṃ.
Sīlavaggo dutiyo.

--------------------------------------------------------------------------
1 Cs nalo.
2 Ck sante pana na, Cv sante pana corrected to sante pi na,
Cs sante na.
3 Cs nalā.
4 Ck gi hitūpavārassa, Cs hī hitupacārassa.
5 Cs -nalā.
6 Cv vaddhaka-.
7 Cs ghaṭī-.
8 Cs nalaṃ.
9 Cs nalena.
10 Cs pāni-.
11 Cv evan.
12 Cs nalānaṃ.

[page 173]
1. Kuruṅgamigajātaka. (21). 173
3. Kuruṅgavagga.

                      1. Kuruṅgamigajātaka.
     Ñātam etaṃ kuruṅgassā ti. Idaṃ Satthā Veḷuvane
viharanto Devadattaṃ ārabbha kathesi. Ekasmiṃ hi samaye dham-
masabhāyaṃ sannipatitā bhikkhū "āvuso Devadatto Tathāgatassa
ghātanatthāya1 dhanuggahe payojesi silaṃ pavijjhi Dhanapālakaṃ
vissajjesi, sabbathāpi Dasabalassa vadhāya parisakkatīti" Devadattassa
avaṇṇaṃ2 kathentā nisīdiṃsu. Satthā āgantvā paññattāsane nisinno
"kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchi.
"Bhante 'Devadatto tumhākaṃ vadhāya parisakkatīti" tassa aguṇa-
kathāya3 sannisinn'; amhā" ti. Satthā "na bhikkhave Devadatto idān'
eva mama vadhāya parisakkati, pubbe pi parisakkati yeva, na ca
pana vadhituṃ asakkhīti" vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente
Bodhisatto kuruṅgamigo hutvā ekasmiṃ araññāyatane
phalāni khādanto vasati. So ekasmiṃ kāle phalasampanne
sepaṇṇirukkhe4 sepaṇṇiphalāni4 khādati. Ath'; eko gāmavā-
siaṭṭakaluddako phalarukkhamūlesu migānaṃ padāni upadhā-
retvā uparirukkhe aṭṭakaṃ bandhitvā tattha nisīditvā phalāni
khādituṃ āgatāgate mige sattiyā vijjhitvā tesaṃ maṃsaṃ
vikkiṇanto jīvikaṃ kappeti. So ekadivasaṃ tasmiṃ rukkha-
mūle Bodhisattassa padavalañjaṃ disvā tasmiṃ sepaṇṇirukkhe4
aṭṭakaṃ bandhitvā pāto va bhuñjitvā sattiṃ ādāya vanaṃ
pavisitvā taṃ rukkhaṃ abhirūhitvā5 aṭṭake6 nisīdi. Bodhisatto
pi pāto va vasanaṭṭhānā nikkhamitvā "sepaṇṇiphalāni4 khā-
dissāmīti" āgamma taṃ rukkhamūlaṃ sahasā va apavisitvā
"kadāci aṭṭakaluddakā rukkhesu aṭṭakaṃ7 bandhanti, atthi nu
kho evarūpo upaddavo" ti parigaṇhanto bāhirato va aṭṭhāsi.
Luddako pi Bodhisattassa anāgamanabhāvaṃ ñatvā aṭṭake6

--------------------------------------------------------------------------
1 Ck ghātata-, Cs ghātaka-.
2 Cs devadattassavannaṃ.
3 Cs tassāguṇa-.
4 Cs sepanni-.
5 Ck -ruhitvā.
6 Ck Cv addhake.
7 Ck Cv addhakaṃ.

[page 174]
174 I. Ekanipāta. 3.Kuruṅgavagga.
nisinno va sepaṇṇiphalāni1 khipitvā tassa purato pātesi. Bodhi-
satto "imāni phalāni āgantvā mayhaṃ purato patanti, atthi nu
kho upari luddako" ti punappuna ullokento luddakaṃ disvā
apassanto viya hutvā "ambho2 rukkha, pubbe tvaṃ olambakaṃ
cārento viya ujukam eva phalāni pātesi, ajja pana te rukkha-
dhammo pariccatto, evaṃ tayā rukkhadhamme pariccatte3 aham
pi aññaṃ rukkhamūlaṃ upasaṃkamitvā mayhaṃ āhāraṃ pari-
yesissāmīti" vatvā imaṃ gātham āha:

  Ja_I,3.1(=21).1: Ñātam etaṃ kuruṅgassa yaṃ tvaṃ sepaṇṇi4 seyyasi,
                 aññaṃ sepaṇṇiṃ5 gacchami, na me te ruccate phalan ti. || Ja_I:20 ||


     Tattha ñātan ti pākaṭaṃ jātaṃ, etan ti idaṃ6, kuruṅgassā ti kuruṅ-
gamigassa, yaṃ tvaṃ sepaṇṇi4 seyyasīti yaṃ tvaṃ hambho sepaṇṇirukkha7
purato purato phalāni pātayamāno seyyasi viseyyasi8 visiṇṇaphalo9 hoti10 taṃ
sabbaṃ kuruṅgassa pākaṭaṃ jātaṃ, na me ruccate ti evaṃ phalaṃ dadamānāya
me11 tava phalaṃ na ruccati, tiṭṭha tvaṃ, ahaṃ aññattha gamissāmīti agamāsi.
     Ath'; assa luddako aṭṭake12 nisinno va sattiṃ khipitvā
"gaccha, viraddho dāni 'mhi tan" ti āha. Bodhisatto nivattitvā
ṭhito āha: "ambho2 purisa13, idāni si14 {kiñc'; āpi} maṃ viraddho,
aṭṭha pana mahāniraye soḷasa. Ussadaniraye pañcavidhabandha-
nādīni ca kammakaraṇāni aviraddho15 yevāsīti" evañ ca pana
vatvā palāyitvā yathāruciṃ gato. Luddako pi otaritvā yathā-
ruciṃ gato.
     Satthāpi "na bhikkhave Devadatto idān'; eva mama vadhāya
parisakkati, pubbe pi parisakkati, na ca pana vadhituṃ asakkhīti"
imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samo-
dhānesi: "Tadā aṭṭakaluddo16 Devadatto ahosi, kuruṅgamigo pana17
aham evā" ti. Kuruṅgamigajātakaṃ.

--------------------------------------------------------------------------
1 Cs Cv sepanni-.
2 Ck Cv amho.
3 Ck omits evaṃ . . . pariccatte.
4 Cs sepanni.
5 Cs sepanniṃ.
6 Cs imaṃ.
7 Cs sepanni-.
8 Ck viseyya.
9 Ck siṇṇa-, Cs visinna-.
10 Ck hosi.
11 Cs omits me.
12 Ck Cv addhake.
13 Cv sepuṇṇirisa corrected to sepaṇṇirisa.
14 Cs omits si.
15 Cv aviruddho.
16 Cs -luddako.
17 Cs omits pana.

[page 175]
2. Kukkurajātaka. (22) 175

                      2. Kukkurajātaka.
     Ye kukkurā ti. Idaṃ Satthā Jetavane viharanto ñā-
tatthacariyaṃ1 ārabbha kathesi. Sā Dvādasanipāte Bhaddasāla-
jātake āvibhavissati. Idaṃ pana vatthuṃ patiṭṭhapetvā2 atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente
Bodhisatto tathārūpaṃ3 kammaṃ paṭicca kukkurayoniyaṃ
nibbattitvā anekasatakukkuraparivuto mahāsusāne vasati. Ath'
ekadivasaṃ rājā setasindhavayuttaṃ sabbālaṃkārapatimaṇḍitaṃ
rathaṃ abhiruyha uyyānaṃ gantvā tattha divasabhāgaṃ kīḷitvā
atthaṃ gate suriye nagaraṃ pāvisi. Tassa taṃ rathavarattaṃ4
yathānaddham eva rājaṃgaṇe {ṭhapayiṃsu.} So rattiṃ deve
vassante tinto. Uparipāsādato koleyyakasunakhā otaritvā tassa
cammañ ca nandiñ ca khādiṃsu. Punadivase rañño ārocayiṃsu:
"deva niddhamanamukhena sunakhā pavisitvā rathassa cammañ
ca nandiñ ca khādiṃsū" 'ti. Rājā sunakhānaṃ kujjhitvā "diṭṭha-
diṭṭhaṭṭhāne sunakhe ghātethā" 'ti āha. Tato paṭṭhāya suna-
khānaṃ mahāvyasanaṃ udapādi. Te diṭṭhadiṭṭhaṭṭhāne ghāti-
yamānā palāyitvā susānaṃ gantvā Bodhisattassa santikaṃ
agamaṃsu. Bodhisatto "tumhe bahū sannipatitā, kin nu kho
kāraṇan" ti pucchi. Te "‘antepure kira rathassa cammañ ca
nandiñ5 ca sunakhehi khāditā'; ti kuddho rājā sunakhavadhaṃ
āṇāpesi, bahū sunakhā vinassanti, mahābhayaṃ uppannan" ti
āhaṃsu. Bodhisatto cintesi: "ārakkhaṭṭhāne6 bahi sunakhānaṃ
okāso n'; atthi, anto rājanivesane koleyyakasunakhānaṃ yeva
taṃ kammaṃ bhavissati, idāni pana corānaṃ kiñci n'; atthi,
acorā maraṇaṃ labhanti, yan nūnāhaṃ core rañño dassetvā
ñātisaṃghassa jīvitadānaṃ dadeyyan" ti so ñātake samassā-
setvā" tumhe mā bhāyittha, ahaṃ vo abhayaṃ āharissāmi,

--------------------------------------------------------------------------
1 Cs ñātattha- corrected to ñātakattha-.
2 Cs patiṭṭhapetvā corrected to -ṭṭhāpetvā.
3 Ck Cs yathārūpaṃ.
4 Ck rathavattaṃ, Cs rathavaraṃttaṃ corrected to rathavattaṃ,
Cv rathavarattaṃ corrected to rathavaraṃ.
5 so all three MSS. instead of nandī?
6 Cv ārakkhaṭhāne.

[page 176]
176 I. Ekanipāta. 3. Kuruṅgavagga.
yāva rājānaṃ passāmi tāva idh'; eva hothā" 'ti pāramiyo āvaj-
jetvā mettābhāvanaṃ purecārikaṃ katvā "mayhaṃ upari
leḍḍuṃ vā muggaraṃ vā mā koci khipituṃ ussahīti" adhiṭṭhāya
ekako va antonagaraṃ pāvisi. Atha naṃ disvā ekasatto pi
kujjhitvā olokento nāma nāhosi1. Rājāpi sunakhavadhaṃ āṇā-
petvā sayaṃ vinicchaye nisinno hoti. Bodhisatto tatth'; eva
gantvā pakkhanditvā rañño āsanassa heṭṭhā pāvisi. Atha naṃ
rājapurisā nīharituṃ āraddhā. Rājā pana vāresi. So thokaṃ
samassasitvā2 heṭṭhāsanā nikkhamitvā rājānaṃ vanditvā "tumhe
kukkure mārāpethā" 'ti pucchi. "Āma ahan" ti. "Ko tesaṃ
aparādho narindā" 'ti. "Rathassa me parivāracammañ3 ca nan-
diñ ca khādiṃsū" 'ti. "Ye khādiṃsu te jānāthā" 'ti. "Na
jānāmā" 'ti. "‘Ime nāma cammakhādakacorā'; ti tatvato4
ajānitvā va diṭṭhadiṭṭhaṭṭhāne5 yeva mārāpanaṃ na yuttaṃ
devā" 'ti. "Rathacammassa kukkurehi khāditattā diṭṭhadiṭṭhe
sabbe va mārethā'; 'ti sunakhavadhaṃ āṇāpesin" ti. "Kiṃ
pana vo manussā sabbe ca kukkure mārenti udāhu maraṇaṃ
alabhantāpi atthīti". "Atthi, amhākaṃ ghare koleyyakā mara-
ṇaṃ na labhantīti". "Mahārāja, idān'; eva tumhe ‘rathacam-
massa kukkurehi khāditattā diṭṭhadiṭṭhe va sabbe mārethā ti
sunakhavadhaṃ āṇāpesin'; ti avocuttha, idāni pana ‘amhākaṃ
ghare koleyyakā maraṇaṃ na labhantīti'; vadetha, nanu evaṃ
sante tumhe chandādivasena agatigamanaṃ gacchathā 'ti,
agatigamanañ ca nāma na yuttaṃ, na ca rājadhammo, rañño6
nāma kāraṇagavesakena tulāsadisena bhavituṃ vaṭṭati7, idāni
ca koleyyakā maraṇaṃ na labhanti dubbalasunakhā va labhanti,
evam sante nāyaṃ sabbasunakhaghaccā8, dubbalaghātikā nām,
esā" ti evañ ca pana vatvā Mahāsatto madhurassaraṃ nicchā-
retvā "mahārāja yaṃ tumhe karotha nāyaṃ dhammo" ti rañño
dhammaṃ desento imaṃ gātham āha:

--------------------------------------------------------------------------
1 Cv nahosi.
2 Cs Cv samassāsitvā.
3 Cv parivāricammañ corrected to parivāritacammañ.
4 Ck tatthato corrected to tattato, Cs tattaso corrected to tathato.
5 Cv diṭṭhadiṭṭhaṭhāne.
6 Cv raṃñā.
7 Ck Cv vaddhati, Cs vaddhati corrected to vaṭṭati.
8 Cs -ghāccā.

[page 177]
2. Kukkurajātaka. (22). 177

  Ja_I,3.2(=22).1: Ye kukkurā rājakulasmi1 vaddhā
                 koleyyakā vaṇṇabalūpapannā
                 te 'me na vajjhā, mayam asmā2 vajjhā,
                 nāyaṃ saghaccā dubbalaghātikāyan ti. || Ja_I:21 ||


     Tattha ye kukkurā ti ye sunakhā, yathā hi dhātuṇho pi passāvo pūti-
muttan ti tadahujāto pi sigālo jarasigālo ti komalāpi galocilatā3 pūtilatā ti
suvaṇṇavaṇṇo pi kāyo pūtikāyo ti vuccati evamevaṃ vassasatiko pi sunakho
kukkuro ti vuccati, tasmā mahallakā3 kāyūpapannāpi te kukkurā t'; eva vuttā,
vaddhā ti vaḍḍhitā, koleyyakā ti rājakule jātā sambhūtā3 saṃvaddhā,
vaṇṇabalūpapannā ti sarīravaṇṇena c'; eva kāyabalena ca sampannā, te me
na vajjhā ti te ime sassāmikā sārakkhā na vajjhā, mayam asma4 vajjhā-
ti assāmikā anārakkhā mayaṃ vajjhā nāma jātā, nāyaṃ saghaccā ti evaṃ
sante ayaṃ avisesena saghaccā nāma na hoti, dubbalaghātikāyan ti ayaṃ
pana dubbalānaṃ yeva ghātanato dubbalaghātikā nāma hoti, rājūhi nāma corā
niggaṇhitabbā no acorā, idha pana corānaṃ kiñci n'; atthi, acorā maraṇaṃ
labhanti, aho imasmiṃ loke ayuttaṃ vattati, aho adhammo vattatīti.
     Rājā Bodhisattassa vacanaṃ sutvā āha: "jānāsi tvaṃ
paṇḍita asukaṃ nāma rathacammaṃ khāditan" ti. "Āma
jānāmīti". "Kehi khāditan" ti. "Tumhākaṃ gehe vasanakehi
koleyyakasunakhehīti". "Kathaṃ tehi khāditabhāvo jānitabbo"
ti. "Aham tehi khāditabhāvaṃ dassessāmīti". "Dassehi
paṇḍitā" 'ti. "Tumhākaṃ ghare koleyyakasunakhe ānāpetvā
thokaṃ takkañ ca dabbatiṇāni ca āharāpethā" 'ti. Rājā tathā
akāsi. Atha naṃ Mahāsatto "imāni tiṇāni takke maddāpetvā
ete sunakhe pāyethā" 'ti'; āha. Rājā tathā katvā pāyāpesi.
Pītapītasunakhā saddhiṃ cammehi vamiṃsu. Rājā sabbaññū-
Buddhassa vyākaraṇaṃ viyā 'ti tuṭṭho Bodhisattassa setacchattena
pūjaṃ akāsi. Bodhisatto "dhammaṃ cara5 mahārāja mātā-
pitusu3 khattiyā" 'ti ādīhi Tesakuṇajātake6 āgatāhi dasahi
dhammacariyagāthāhi rañño dhammaṃ desetvā "mahārāja ito
paṭṭhāya appamatto hohīti" rājānaṃ pañcasu sīlesu patiṭṭhā-
petvā7 setacchattaṃ rañño va8 paṭiadāsi. Rājā Mahāsattassa

--------------------------------------------------------------------------
1 Cs Cv -kulasmiṃ.
2 Cs mayamasva.
3 so all three MSS.
4 all three MSS. mayamassa.
5 Cv dhammañcara.
6 Cs tesakuna-.
7 Cv patiṭṭhapetvā.
8 Cv va corrected to ca.

[page 178]
178 1. Ekanipāta. 3. Kuruṅgavagga.
dhammakathaṃ sutvā sabbasattānaṃ abhayaṃ datvā Bodhisattaṃ
ādiṃ katvā sabbasunakhānaṃ attano bhojanasadisam eva nic-
cabhattaṃ paṭṭhapetvā Bodhisattassa ovāde ṭhito yāvatāyukaṃ
dānādīni puññāni karitvā kālaṃ katvā devaloke uppajji. Kukku-
rovādo dasavassasahassāni pavatti. Bodhisatto pi yāvatāyukaṃ
ṭhatvā yathākammaṃ gato.
     Satthā "na bhikkhave Tathāgato idān'; eva ñātakānaṃ atthaṃ
carati, pubbe pi cari yevā" 'ti imaṃ dhammadesanaṃ āharitvā
anusandhiṃ ghaṭetvā jātakaṃ samodhānesi: "Tadā rājā Ānando ahosi,
avasesā1 Buddhaparisā, kukkuro pana aham evā" 'ti. Kukku-
rajātakaṃ.

                      3. Bhojājānīyajātaka.
     Api passena semāno ti. Idaṃ Satthā Jetavane viharanto
ekaṃ ossaṭṭha-viriyaṃ bhikkhuṃ ārabbha kathesi. Tasmiṃ hi
samaye Satthā taṃ bhikkhuṃ āmantetvā "bhikkhave pubbe paṇḍitā
anāyatane pi viriyaṃ akaṃsu, pahāraṃ laddhāpi n'; eva ossajiṃsū" ti
vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bo-
dhisatto bhojājānīyasindhavakule nibbatto sabbālaṃkārasam-
panno Bārāṇasirañño maṅgalasso ahosi. So satasahas-
sagghanikāya2 suvaṇṇapātiyaṃ yeva nānaggarasasampannaṃ tivas-
sikasālibhojanaṃ bhuñjati catujātikagandhūpalittāyam3 eva bhū-
miyaṃ tiṭṭhati. Taṃ ṭhānaṃ rattakambalasāṇiparikkhittaṃ4
upari suvaṇṇatārakhacitaṃ celavitānaṃ samosaritagandhadāma-
māladāmaṃ avijahitagandhatelappadīpaṃ hoti. Bārāṇasirajjaṃ
pana apatthentā rājāno nāma n'; atthi. Ekaṃ samayaṃ satta
rājāno Bārāṇasiṃ5 parikkhipitvā "amhākaṃ rajjaṃ vā detu
yuddhaṃ vā" ti Bārāṇasirañño paṇṇaṃ pesayiṃsu. Rājā amacce
sannipātetvā taṃ pavattiṃ ācikkhitvā "idāni kiṃ karoma tātā" 'ti
pucchi. "Deva, tumhehi tāva ādito va yuddhāya na gantabbaṃ,

--------------------------------------------------------------------------
1 Ck Cs avasso.
2 so all three MSS.
3 Cv -gandhupa-.
4 Ck Cs -sāni-.
5 all three MSS. -ṇasiyaṃ.

[page 179]
3. Bhojājānīyajātaka. (23). 179
asukaṃ1 nāma assārohaṃ pesetvā yuddhaṃ kāretha, tasmiṃ
asakkonte pacchā jānissāmā" 'ti. Rājā taṃ pakkosāpetvā
"sakkhissasi tāta sattahi rājūhi yuddhaṃ kātun" ti āha. "Deva,
sace bhojājānīyasindhavaṃ2 labhāmi tiṭṭhantu satta rājāno,
sakala-Jambudīpe rājūhi3 saddhiṃ yujjhituṃ sakkhissāmīti".
"Tāta, bhojājānīyasindhavo vā hotu añño vā, yaṃ icchasi taṃ
gahetvā yuddhaṃ karohīti". So "sādhu devā" 'ti rājānaṃ
vanditvā pāsādā oruyha bhojājānīyasindhavaṃ āharāpetvā su-
vammitaṃ katvā attanāpi4 sabbasannāhasannaddho khaggaṃ
bandhitvā sindhavapiṭṭhivaragato nagarā nikkhamma vijju viya
vicaramāno paṭhamaṃ balakoṭṭhakaṃ bhinditvā ekaṃ5 rājānaṃ
jīvagāham eva gahetvā āgantvā nagare balassa niyyādetvā
puna gantvā dutiyaṃ balakoṭṭhakaṃ bhinditvā tatiyan ti evaṃ
pañca rājāno jīvagāhaṃ gahetvā chaṭṭhaṃ balakoṭṭhakaṃ bhin-
ditvā6 chaṭṭhassa rañño gahitakāle bhojājānīyo7 pahāraṃ labhi.
Lohitaṃ paggharati, vedanā balavatiyo vattanti. Assāroho
tassa pahaṭabhāvaṃ ñatvā bhojājānīyasindhavaṃ8 rājadvāre
nipajjāpetvā sannāhaṃ sithilaṃ katvā aññaṃ assaṃ sannayhituṃ
āraddho. Bodhisatto mahāphāsukapassena9 nipanno va akkhīni
ummīletvā10 assārohaṃ disvā "ayaṃ aññaṃ assaṃ sannayhati,
ayañ ca asso sattamaṃ balakoṭṭhakaṃ bhinditvā sattamaṃ
rājānaṃ gaṇhituṃ na sakkhissati, mayā katakammaṃ vinas-
sissati, appaṭisamo assāroho pi nassissati, rājāpi parahatthaṃ
gamissati, ṭhapetvā maṃ añño asso sattamaṃ balakoṭṭhakaṃ
bhinditvā sattamaṃ rājānaṃ gahetuṃ samattha nāma n'; atthīti"
nipannako va assārohaṃ pakkosāpetvā "samma assāroho satta-
maṃ balakoṭṭhakaṃ bhinditvā sattamaṃ rājānaṃ gahetuṃ
samattho ṭhapetvā maṃ añño asso nāma n'; atthi, nāhaṃ mayā
katakammaṃ nāsessāmi, mamaṃ ñeva uṭṭhapetvā sannayhā"
'ti vatvā imaṃ gātham āha:

--------------------------------------------------------------------------
1 Cs asukan.
2 Ck -jāniya-.
3 Cs rājuhi.
4 Cs attanā.
5 Ck eka.
6 Cs chinditvā.
7 Cs -jāniyyo.
8 Ck Cs -jāniya.
9 Cs -pāsuka-.
10 Ck Cv ummīlitvā corrected to ummīletvā.

[page 180]
180 1. Ekanipāta. 3. Kuruṅgavagga.

  Ja_I,3.3(=23).1: Api passena semāno sallehi sallalīkato
                 seyyo va vaḷavā1 bhojjho2, yuñja maṃ ñeva sārathīti. || Ja_I:22 ||


     Tattha api passena semāno ti ekena passena sayamāno pi, sallehi
sallalīkato ti sallehi viddho pi samāno, seyyo va vaḷavā1 bhojjho2
ti, vaḷavo3 ti sindhavakule ajāto khaḷuṃkasso4, bhojjho2 ti bhojājānīya-
sindhavo, iti etasmā vaḷavā1 sallehi viddho pi bhojājānīyasindhavo va seyyo
varo uttamo, yuñja maṃ ñeva sārathīti yasmā evaṃ gato pi aham eva
seyyo tasmā mamaṃ ñeva5 yojehi, maṃ vammehiti vadati.
     Assāroho Bodhisattaṃ uṭṭhapetvā6 vaṇaṃ bandhitvā susan-
naddhaṃ sannayhitvā tassa piṭṭhiyaṃ nisīditvā sattamaṃ bala-
koṭṭhakaṃ bhinditvā sattamaṃ rājānaṃ jīvagahaṃ gahetvā
rājabalassa niyyādesi7. Bodhisattaṃ8 pi rājadvāraṃ ānayiṃsu.
Rājā tassa dassanatthāya nikkhami. Mahāsatto rājānaṃ āha:
"mahārāja, satta rājāno mā ghātayittha, sapathaṃ kāretvā
vissajjetha, mayhañ ca assārohassa ca9 dātabbaṃ yasaṃ assā-
rohass'; eva detha, satta rājāno gahetvā dinnayodhan nāma
nāsetuṃ na vaṭṭati10, tumhe pi dānaṃ detha, sīlaṃ rakkhatha,
dhammena samena rajjaṃ kārethā" ti. Evaṃ Bodhisattena
rañño ovāde dinne Bodhisattassa sannāhaṃ mocayiṃsu. So
sannāhe muñcante muñcante yeva nirujjhi. Rājā tassa sarīra-
kiccaṃ kāretvā assārohassa mahantaṃ yasaṃ datvā satta
rājāno puna attano adūbhāya sapathaṃ11 kāretvā sakaṭṭhānāni
pesetvā dhammena samena rajjaṃ kāretvā jīvitapariyosāne
yathākammaṃ gato.
     Satthā "evaṃ bhikkhave pubbe paṇḍitā anāyatane pi viriyaṃ
akaṃsu, evarūpaṃ pahāraṃ laddhāpi na ossajiṃsu12, tvaṃ pana eva-
rūpe niyyānikasāsane pabbajitvā kasmā viriyaṃ ossajasīti13" vatvā
cattāri saccāni pakāsesi. Saccapariyosāne ossaṭṭhaviriyo bhikkhu
arahattaphale patiṭṭhāsi. Satthā imaṃ dhammadesanaṃ āharitvā

--------------------------------------------------------------------------
1 Cs valavā.
2 Cs bhojjo.
3 Cs Cv valavo.
4 Cs kaḷuṃkasso.
5 Ck mamaṃññeva.
6 Cs uṭṭhāpetvā.
7 Ck niyyādesī, Cv niyyādesī corrected to -desi.
8 so all three MSS.
9 Ck Cs assārohassañca, Cv -hassañca corrected to -hassaca.
10 all three MSS. vaddhati.
11 Cs adubhāya-.
12 Ck ossajjiṃsu, Cs ossajisu.
13 Cv ossajisīti, Cs ossajisīti corrected to ossajasīti.

[page 181]
4. Ājaññajātaka. (24). 181
anusandhiṃ ghaṭetvā jātakaṃ samodhānesi: "Tadā rājā Ānando ahosi,
assāroho Sāriputto, bhojājānīyasindhavo pana aham eva ahosin" ti.
Bhojājānīyajātakaṃ1.

                      4. Ajaññajātaka.
     Yadāyadā ti. Idam pi Satthā Jetavane viharanto ossaṭṭha-
viriyam eva ārabbha kathesi. Taṃ pana bhikkhuṃ Satthā āmantetvā
"bhikkhu pubbe paṇḍitā anāyatane pi laddhappahārā hutvā viriyaṃ
akaṃsū" 'ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente
purimanayen'; eva satta rājāno nagaraṃ parivārayiṃsu. Ath'
eko rathikayodho2 dve bhātikasindhave rathe yojetvā nagarā
nikkhamma cha balakoṭṭhake bhinditvā cha rājāno aggahesi3.
Tasmiṃ khaṇe jeṭṭhakāsso pahāraṃ labhi. Rathiko rathaṃ
pesento rājadvāraṃ āgantvā jeṭṭhakabhātikaṃ rathā mocetvā
sannāhaṃ sithilaṃ katvā ekena passena nipajjāpetvā aññaṃ
assaṃ sannayhituṃ4 āraddho. Bodhisatto taṃ disvā puri-
manayen'; eva cintetvā rathikaṃ pakkosāpetvā nipannako va
imaṃ gātham āha:

  Ja_I,3.4(=24).1: Yadā yadā yattha yadā yattha yattha yadā yadā
                 ājañño kurute vegaṃ hāyanti tattha vāḷavā5 ti. || Ja_I:23 ||


     Tattha yadā yadā ti pubbaṇhādisu yasmiṃ yasmiṃ kāle, yatthā 'ti
yasmiṃ ṭhāne magge vā saṃgāmasīse vā, yadā ti yasmiṃ khaṇe, yattha yatthā
'ti sattannaṃ balakoṭṭhakānaṃ vasena bahusu6 yuddhamaṇḍalesu, yadā yadā ti
yasmiṃ yasmiṃ kāle pahāraṃ laddhakāle vā aladdhakāle vā, ājañño kurute
vegan ti sārathissa cittarucitaṃ7 kāraṇaṃ ājānanasabhāvo8 ājañño varasindhavo
vegaṃ karoti vāyamati viriyaṃ ārabhati, hāyanti tattha vāḷavā9 ti tasmiṃ
vege kayiramāne itare vaḷavasaṃkhātā10 khaḷuṃkassā hāyanti parihāyanti, tasmā
imasmiṃ rathe maṃ yeva yojehīti āha.
     Sārathi Bodhisattaṃ uṭṭhapetvā yojetvā sattamaṃ bala-
koṭṭhakaṃ bhinditvā sattamaṃ rājānaṃ ādāya rathaṃ pesento

--------------------------------------------------------------------------
1 Cs -jānīyya-.
2 Ck rathiyodho.
3 Cs agahesi.
4 Cs saṃnayhituṃ.
5 Ck Cs vālavā.
6 Cs bahu.
7 Cv mittharucitaṃ.
8 Cs ajānana-, Cv ajānana- corrected to ājānana-.
9 Cs vāḷavā.
10 Cs valava-.

[page 182]
182 I. Ekanipāta. 3. Kuruṅgavagga.
rājadvāraṃ āgantvā sindhavaṃ mocesi. Bodhisatto ekena passena
nipanno purimanayen'; eva rañño ovādaṃ datvā nirujjhi. Rājā
tassa sarīrakiccaṃ kāretvā rathikassa1 sammānaṃ katvā dham-
mena rajjaṃ kāretvā yathākammaṃ gato.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi: (Saccapariyosāne so bhikkhu arahatte patiṭṭhāsi) "Tadā
rājā Ānandathero ahosi, asso Sammāsambuddho" ti. Ājaññajātakaṃ.

                      5. Titthajātaka.
     Aññamaññehi titthehīti. Idaṃ Satthā Jetavane viha-
ranto dhammasenāpatissa saddhivihārikaṃ ekaṃ suvaṇṇa-
kārapubbakaṃ bhikkhuṃ ārabbha kathesi. Āsayānusayañāṇaṃ hi
Buddhānaṃ yeva hoti na aññesaṃ, tasmā dhammasenāpati attano
āsayānusayañāṇassa natthitāya saddhivihārikassa āsayānusayañāṇaṃ2
ajānanto asubhakammaṭṭhānam eva kathesi. Tassa taṃ na sappāyam
ahosi, kasmā? so kira paṭipāṭiyā pañca jātisatāni suvaṇṇakāragehe
yeva paṭisandhiṃ gaṇhi. Ath'; assa dīgharattaṃ parisuddhasuvaṇṇa-
dassanass'; eva paricitattā asubhaṃ na sappāyam ahosi. So tattha
nimittamattam pi uppādetuṃ asakkonto cattāro māse khepesi. Dham-
masenāpati attano saddhivihārikassa arahattaṃ dātuṃ asakkonto "addhā
ayaṃ Buddhaveneyyo bhavissati, Tathāgatassa santikaṃ nessāmīti"
cintetvā pāto va taṃ ādāya Satthu santikaṃ agamāsi. Satthā "kin
nu kho Sāriputta ekaṃ bhikkhuṃ ādāya āgato sīti" pucchi. "Ahaṃ
bhante imassa kammaṭṭhānaṃ adāsiṃ, catuhi māsehi nimittamattam pi
na uppādesi, sv-āyaṃ2 ‘Buddhaveneyyo eso bhavissatīti'; cintetvā tum-
hākaṃ santikaṃ ādāya āgato" ti. "Sāriputta kataraṃ pana te kam-
maṭṭhānaṃ saddhivihārikassa dinnan" ti. "Asubhakammaṭṭhānaṃ
bhagavā" 'ti. "Sāriputta, n'; atthi tava sattānaṃ3 āsayānusayañāṇaṃ,
gaccha tvaṃ, sāyaṇhasamaye4 ‘āgantvā tava saddhivihārikaṃ ādāya
gaccheyyāsīti". Evaṃ Satthā theraṃ uyyojetvā tassa bhikkhussa
manāpanivāsanañ ca cīvarañ ca dāpetvā taṃ ādāya5 yeva piṇḍāya
pavisitvā paṇītaṃ6 khādaniyabhojaniyaṃ2 dāpetvā mahābhikkhusaṃ-
ghaparivāro puna vihāraṃ āgantvā gandhakuṭiyaṃ divasabhāgaṃ

--------------------------------------------------------------------------
1 Cs sārathikassa.
2 so all three MSS.
3 Cs santānaṃ.
4 Ck sāyanha-, Cs sāyaṃha- corrected to sāyaṇha-.
5 Cs adāsi, Cv ādā.
6 Cs panītaṃ.

[page 183]
5. Titthajātaka. (25). 183
khepetvā sāyaṇhasamaye1 taṃ bhikkhuṃ gahetvā vihāracārikaṃ2
caramāno ambavane ekaṃ pokkharaṇiṃ māpetvā tattha mahantaṃ
paduminigacchaṃ tatrāpi ca mahantaṃ ekaṃ padumapupphaṃ māpetvā
"bhikkhu imaṃ pupphaṃ olokento nisīdāhīti" nisīdāpetvā gandhakuṭiṃ
pāvisi. So bhikkhu taṃ pupphaṃ punappuna oloketi3. Bhagavā taṃ
pupphaṃ jaraṃ pāpesi. Taṃ tassa passantass'; eva jaraṃ patvā
vivaṇṇaṃ ahosi. Ath'; assa pariyantato4 paṭṭhāya pattāni patantāni,
muhuttena sabbāni patiṃsu. Tato kiñjakkhaṃ5 pati, kaṇṇikā va
avasissi. So bhikkhu taṃ passanto cintesi: "idaṃ padumapupphaṃ
idān'; eva abhirūpaṃ ahosi dassanīyaṃ, ath'; assa vaṇṇo parinato6
pattāni ca kiñjakkhañ ca patitaṃ kaṇṇikamattam eva ṭhitaṃ, eva-
rūpassa nāma padumassa jarā pattā, mayhaṃ sarīrassa kin7 na
pāpuṇissasīti, sabbe saṃkhārā aniccā" ti vipassanaṃ paṭṭhapesi.
Satthā "tassa cittaṃ vipassanaṃ ārūḷhan" ti ñatvā gandhakuṭiyaṃ
nisinno va obhāsaṃ pharitvā imaṃ gātham āha:
                Ucchinda sineham attano
                kumudaṃ sāradikaṃ va pāṇinā,
                santimaggam eva brūhaya
                nibbānaṃ Sugatena desitan ti. (Dhpd. v. 285).
So bhikkhu gāthāpariyosāne arahattaṃ patvā "mutto vat'; amhi sab-
babhavehīti" cintetvā
                So vutthavāso paripuṇṇamānaso
                khīṇāsavo antimadehadhārī8
                visuddhasīlo susamāhitindriyo
                cando yathā Rāhumukhā pamutto
                Samo tataṃ9 mohamahandhakāraṃ
                vinodayiṃ sabbamalaṃ asesaṃ
                ālokam ujjotakaro pabhaṃkaro
                sahassaraṃsī viya bhānumā nabhe ti
ādīhi gāthāhi udānaṃ udānesi udānetvā ca pana gantvā Bhagavantaṃ
vandi. Thero pi āgantvā Satthāraṃ vanditvā attano saddhivihārikaṃ
gahetvā agamāsi. Ayaṃ pavatti bhikkhūnaṃ antare pākaṭā jātā.

--------------------------------------------------------------------------
1 Ck Cv sāyanha-, Cs sāyaṃha-.
2 Cv -cārikañ.
3 Cs olokesiti.
4 Ck parisantato, Cv parisantato corrected to parinatato.
5 Ck Cs kiṃjakkhaṃ.
6 Cs paritato, Cv pariṇato.
7 Ck kiṃ.
8 Cv -dhāri.
9 Ck nataṃ.

[page 184]
184 I. Ekanipāta. 3. Kuruṅgavagga.
Bhikkhū dhammasabhāyaṃ Dasabalassa guṇe vaṇṇayamānā nisīdiṃsu:
"āvuso Sāriputtathero āsayānusayañāṇassa1 abhāvena attano saddhivi-
hārikassa āsayaṃ na jānāti, Satthā pana ñatvā ekadivasen'; eva tassa
saha paṭisambhidāhi arahattaṃ adāsi, aho Buddhā nāma mahānubhāvā"
ti. Satthā āgantvā paññattāsane nisīditvā "kāya nu 'ttha bhikkhave
etarahi kathāya sannisinnā" ti pucchi. "Na Bhagavā aññāya tumhākaṃ
ñeva pana dhammasenāpatino saddhivihārikassa āsayānusayañāṇaka-
thāyā" ti. Satthā "na bhikkhave etaṃ acchariyaṃ, sv-āhaṃ etarahi
Buddho hutvā tassa āsayaṃ jānāmi, pubbe p'; āhan tassa āsayaṃ
jānāmi yevā" ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatto rajjaṃ kāresi.
Tadā Bodhisatto taṃ rājānaṃ atthe ca dhamme ca anusā-
sati. Tadā rañño maṅgalassanahānatitthe aññataraṃ vaḷavaṃ2
khaḷuṃkaṃ nahāpesuṃ. Maṅgalasso vaḷavena2 nahāpitatitthaṃ
otariyamāno4 jigucchitvā otarituṃ na icchi. Assagopako5
gantvā rañño ārocesi: "deva maṅgalasso titthaṃ otarituṃ na
icchatīti". Rājā Bodhisattaṃ pesesi: "gaccha paṇḍita, jānāhi
kena kāraṇena asso titthaṃ otariyamāno na otaratīti"6. Bodhi-
satto "sādhu devā" 'ti nadītīraṃ gantvā assaṃ oloketvā niro-
gabhāvassa7 ñatvā "kena nu kho kāraṇena ayaṃ imaṃ titthaṃ
na otaratīti" upadhārento "paṭhamataraṃ ettha añño nahāpito
bhavissati, ten'; esa jigucchiyamāno titthaṃ na otarati8 maññe"
ti cintetvā assagopake pucchi: "hambho9 imasmiṃ titthe kaṃ
paṭhamaṃ nahāpayitthā" 'ti. "Aññataraṃ vaḷavassaṃ3 sāmīti".
Bodhisatto "esa attano siṅgāratāya jigucchanto ettha nahāyituṃ
na icchati, imaṃ aññasmiṃ titthe nahāpetuṃ vaṭṭatīti"10 tassa
āsayaṃ ñatvā "bho assagopaka, sappimadhupphāṇitābhisaṃ-
khataṃ11 pāyāsam pi tāva punappuna bhuñjantassa titti hoti,
ayaṃ asso bahuvāre idha titthe nahāto, aññam pi tāva naṃ12

--------------------------------------------------------------------------
1 Cs -ñānasa, Ck ñānassa.
2 Ck Cs valavaṃ.
3 Cs vala-.
4 Ck Cs otarimāno.
5 Ck assa assagopako, Cv assa assagopoko corrected to assagopako.
6 Ck otaritīti corrected to otaratīti, Cs otaritītī corrected to
otaratītī.
7 so all three MSS.
8 Cs otarīti.
9 Cs hamho, Cv omits hambho.
10 all three MSS. vaddhatīti.
11 Ck -tāhisaṃkhataṃ, Cs sasappimadhuppānitādīhisaṃkhataṃ.
12 Ck Cs taṃ.

[page 185]
6. Mahilāmukhajātaka. (26). 185
titthaṃ otāretvā nahāpetha ca pāyetha cā" 'ti vatvā imaṃ
gātham āha:

  Ja_I,3.5(=25).1: Aññamaññehi titthehi assaṃ pāyehi sārathi,
                 accāsanassa puriso pāyāsassa pi tappatīti. || Ja_I:24 ||


     Tattha aññamaññehīti aññehi aññehi, pāyehīti desanāsīsam etaṃ
nahāpehi1 ca pāyehi cā ti attho, accāsanassā 'ti karaṇatthe sāmivacanaṃ,
atiasanena atibhuttenā ti attho, pāyāsassa pi tappatīti sappiādiabhi-
saṃkhatena madhurapāyāsena tappati titto hoti dhāto suhito na puna bhuñjitu-
kāmatā āpajjati, tasmā ayam pi asso imasmiṃ titthe nibaddhanahānena2 pari-
yattiṃ āpanno bhavissati, aññattha taṃ3 nahāpethā 'ti.
     Te tassa vacanaṃ sutvā assaṃ aññatitthaṃ otāretvā
pāyesuṃ c'; eva nahāpesuṃ ca4. Bodhisatto assassa pānīyaṃ
pivitvā nahānakāle rañño santikaṃ agamāsi. Rājā "kiṃ tāta
asso nahāto ca pīto cā" ti. "Āma devā" 'ti. "Paṭhamaṃ
kiṃkāraṇā na icchatīti". "Iminā nāma pakārenā" 'ti sabbaṃ
ācikkhi. Rājā "evarūpassa tiracchānassāpi nāma āsayaṃ jānāti,
aho paṇḍito" ti Bodhisattassa mahantaṃ yasaṃ datvā jīvita-
pariyosāne yathākammaṃ gato. Bodhisatto pi yathākammam
eva gato.
     Satthā "na bhikkhave ahaṃ etassa idān'; eva āsayaṃ jānāmi,
pubbe pi jānāmi yevā" ti imaṃ dhammadesanaṃ āharitvā anusandhiṃ
ghaṭetvā jātakaṃ samodhānesi: "Tadā maṅgalasso ayaṃ bhikkhu
ahosi, rājā Ānando, paṇḍitāmacco pana aham evā" 'ti. Tittha-
jātakaṃ.

                      6. Mahilāmukhajātaka.
     Purāṇacorānaṃ vaco nisammā ti. Idaṃ Satthā Veḷu-
vane viharanto Devadattaṃ ārabbha kathesi. Devadatto Ajā-
tasattukumāraṃ pasādetvā lābhasakkāraṃ nippādesi5. Ajātasattu-
kumāro Devadattassa Gayāsīse vihāraṃ kāretvā nānaggarasehi tivassi-

--------------------------------------------------------------------------
1 all three MSS. nahāpeti.
2 Cv nibandha-.
3 Cv aṃñattha na taṃ corrected to aṃñatitthaṃ na taṃ.
4 Ck Cs omit ca, Cv pāyesuṃ ce nahāpesuṃ ca corrected to pāyesuñ ca
nahāpesuñ ca.
5 Cv nipphādesi.

[page 186]
186 I. Ekanipāta. 3.Kuruṅgavagga.
kagandhasālibhojanassa divase divase pañca thālipākasatāni abhihari.
Lābhasakkāraṃ nissāya Devadattassa parivāro mahanto jāto. Deva-
datto parivārena saddhiṃ vihāre yeva hoti. Tena samayena Rāja-
gaha-vāsikā dve sahāyā. Tesu eko Satthu santike pabbajito, eko
Devadattassa. Te aññamaññaṃ tasmiṃ tasmiṃ ṭhāne pi passanti
vihāraṃ gantvāpi passanti yeva. Ath'; ekadivasaṃ Devadattassa
nissitako itaraṃ āha: "āvuso kiṃ tvaṃ devasikaṃ sedehi muccamānehi
piṇḍāya carasi, Devadatto Gayāsīsavihāre nisīditvā va nānaggarasehi
subhojanaṃ bhuñjati, evarūpo upāyo n'; atthi, kiṃ tvaṃ dukkhaṃ
anubhosi, kiṃ te pāto va Gayāsīsaṃ āgantvā sauttaribhaṅgaṃ yāguṃ
pivitvā aṭṭhārasavidhaṃ khajjakaṃ khāditvā nānaggarasehi subhojanaṃ
bhuñjituṃ na vaṭṭatīti". So punappuna vuccamāno gantukāmo hutvā
tato paṭṭhāya Gayāsīsaṃ gantvā bhuñjitvā bhuñjitvā kālass'; eva
Veḷuvanaṃ āgacchati. So sabbakāle paṭicchādetuṃ nāsakkhi, "Gayā-
sīsaṃ gantvā Devadattassa paṭṭhapitaṃ bhattaṃ bhuñjatīti" na cirass'
eva pākaṭo jāto. Atha naṃ sahāyā pucchiṃsu: "saccaṃ kira tvaṃ
āvuso Devadattassa paṭṭhapitaṃ bhattaṃ bhuñjasīti". "Ko evam āhā"
'ti. "Asuko ca asuko cā" 'ti. "Saccaṃ ahaṃ āvuso Gayāsīsaṃ
gantvā bhuñjāmi, na pana me Devadatto bhattaṃ deti, aññe1 manussā
dentīti". Avuso, Devadatto Buddhānaṃ paṭikaṇṭako, dussīlo Ajā-
tasattuṃ pasādetvā adhammena attano lābhasakkāraṃ uppādesi, tvaṃ
evarūpe niyyānikasāsane pabbajitvā Devadattassa adhammena uppan-
naṃ bhojanaṃ bhuñjasi, ehi taṃ Satthu santikaṃ nessāmā" 'ti taṃ
bhikkhuṃ ādāya dhammasabhaṃ āgamiṃsu. Satthā disvā va "kiṃ
bhikkhave etaṃ bhikkhuṃ anicchantaṃ ñeva ādāya āgat'; atthā" 'ti.
"Āma bhante, ayaṃ bhikkhu tumhākaṃ santike pabbajitvā Deva-
dattassa adhammena uppannaṃ bhojanaṃ bhuñjatīti". "Saccaṃ kira
tvaṃ bhikkhu Devadattassa adhammena uppannaṃ bhojanaṃ bhuñ-
jasīti". "Na bhante Devadatto mayhaṃ deti, aññe2 manussā denti,
tam ahaṃ bhuñjāmīti". Satthā "mā bhikkhu ettha parihāraṃ kari,
Devadatto anācāro dussīlo, kathaṃ hi nāma tvaṃ idha pabbajitvā
mama sāsanaṃ bhajanto yeva Devadattassa bhattaṃ bhuñjasi, nicca-
kālam pi bhajanasīlako va tvaṃ diṭṭhe diṭṭhe yeva bhajasīti3" vatvā
atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente
Bodhisatto tassa amacco ahosi. Tadā rañño Mahilāmukho

--------------------------------------------------------------------------
1 Cs añña.
2 instead of yam aññe?
3 Cv bhuñjasīti.

[page 187]
6. Mahilāmukhajātaka. (26) 187
nāma maṅgalahatthi1 ahosi sīlavā ācārasampanno, na kiñci
viheṭheti. Ath'; ekadivasaṃ tassā sālāya samīpe rattibhāga-
samanantare corā āgantvā tassa avidūre nisinnā corā mantaṃ
mantayiṃsu: "evaṃ ummaggo bhinditabbo, evaṃ sandhicche-
dakammaṃ kattabbaṃ, ummaggañ ca sandhicchedañ ca magga-
sadisaṃ titthasadisaṃ nijjaṭaṃ niggumbaṃ katvā bhaṇḍaṃ
harituṃ vaṭṭati, harantena māretvā va haritabbaṃ, evaṃ
uṭṭhātuṃ samattho nāma na bhavissati, corena ca nāma
sīlācārayuttena na bhavitabbaṃ, kakkhaḷena2 pharusena sāha-
sikena bhavitabban" ti evaṃ mantetvā aññamaññaṃ uggaṇhā-
petvā agamaṃsu. Eten'; eva upāyena punadivase pīti bahu-
divase tattha āgantvā mantayiṃsu. So tesaṃ vacanaṃ sutvā
"maṃ sikkhāpentīti" saññāya "idāni mayā kakkhaḷena3 pha-
rusena sāhasikena bhavitabban" ti tathārūpo va4 ahosi, pāto
va āgataṃ hatthigopakaṃ soṇḍāya gahetvā bhūmiyaṃ pothetvā
māresi, aparam pi tathā aparam pi tathā ti āgatāgataṃ māreti5
yeva. "Mahilāmukho ummattako jāto diṭṭhadiṭṭhe māretīti"
rañño ārocayiṃsu. Rājā Bodhisattaṃ pahiṇi: "gaccha paṇḍita,
jānāhi kena kāraṇena so duṭṭho jāto" ti. Bodhisatto gantvā
tassa sarīre rogābhāvaṃ ñatvā "kena nu kho kāraṇen'; esa
duṭṭho jāto" ti upadhāretvā "addhā avidūre kesañci vacanaṃ
sutvā ‘maṃ ete6 sikkhāpentīti'; saññāya duṭṭho jāto" ti san-
niṭṭhānaṃ katvā hatthigopake pucchi: "atthi nu kho hatthi-
sālāsamīpe7 rattibhāge kehici kiñci kathitapubban" ti. "Āma
sāmi, corā āgantvā kathayiṃsū" 'ti. Bodhisatto gantvā rañño
ārocesi: "deva, añño hatthissa sarīre vikāro n'; atthi, corānaṃ
kathaṃ sutvā duṭṭho jāto" ti. "Idāni kiṃ kātuṃ vaṭṭatīti8".
"Sīlavante samaṇabrāhmaṇe hatthisālāyaṃ nisīdāpetvā sīlācā-
rakathaṃ kathetuṃ vaṭṭatīti8". "Evaṃ kārehi tātā" 'ti.
Bodhisatto sīlavante samaṇabrāhmane hatthisālāya nisīdāpetvā

--------------------------------------------------------------------------
1 Ck -hatthiṃ.
2 Ck kakkhalena, Cs kakkhaleṇa.
3 Cs -lena.
4 Cs ca.
5 Ck māresiti.
6 Ck eke.
7 Cv -sāla-.
8 Cs vaddhatīti.

[page 188]
188 I. Ekanipāta. 3. Kuruṅgavagga.
"sīlakathaṃ kathetha bhante" ti āha. Te hatthissa avidūre
nisinnā "na koci parāmasitabbo na māretabbo, sīlācārasam-
pannena khantimettānuddayayuttena bhavituṃ vaṭṭatīti1" sīla-
kathaṃ kathayiṃsu. So taṃ sutvā "maṃ ete sikkhāpenti,
ito dāni paṭṭhāya sīlavatā bhavitabban" ti sīlavā ahosi. Rājā
Bodhisattaṃ pucchi: "kiṃ tāta sīlavanto jāto" ti. Bodhisatto
"āma devā 'ti, evarūpo duṭṭhahatthi paṇḍite nissāya porāṇaka-
dhamme yeva patiṭṭhito" ti vatvā imaṃ gātham āha:

  Ja_I,3.6(=26).1: Purāṇacorāna2 vaco nisamma
                 Mahilāmukho pothayam ānucāri,
                 susaññatānaṃ hi vaco nisamma
                 gajuttamo sabbaguṇesu aṭṭhā ti. || Ja_I:25 ||


     Tattha purāṇacorānan 'ti purāṇacorānaṃ, nisammā 'ti sutvā, paṭhamaṃ
corānaṃ vacanaṃ sutvā ti attho, Mahilāmukho ti hatthinimukhena sadisa-
mukho, yathā va3 mahilā purato olokiyamānā sobhati na pacchato tathā so pi
purato olokiyamāno sobhati, tasmā Mahilāmukho ti 'ssa nāmaṃ akaṃsu, po-
thayamānucārīti4 pothayanto mārento5, anvacārī ayam eva vā pāṭho, su-
saññatānan ti suṭṭhu saññatānaṃ sīlavantānaṃ, gajuttamo ti uttamagajo
maṅgalahatthi, sabbaguṇesu aṭṭhā ti sabbesu porāṇakaguṇesu patiṭṭhito.
     Rājā "tiracchānagatassāpi āsayaṃ jānātīti6" Bodhisattassa
mahantaṃ yasaṃ adāsi. So yāvatāyukaṃ ṭhatvā saddhiṃ.
Bodhisattena yathākammaṃ gato.
     Satthā "pubbe pi tvaṃ bhikkhu diṭṭhadiṭṭhake va bhaji, corānaṃ
vacanaṃ sutvā core bhaji, dhammikānaṃ vacanaṃ sutvā dhammike
bhajīti" imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ
samodhānesi: "Tadā Mahilāmukho vipakkhasevakabhikkhu ahosi,
rājā Ānando, amacco pana aham evā" 'ti. Mahilāmukhajātakaṃ.

                      7. Abhiṇhajātaka.
     Nālaṃ kabalaṃ padātave ti. Idaṃ Satthā Jetavane
viharanto ekaṃ upāsakañ ca mahallakatherañ ca ārabbha

--------------------------------------------------------------------------
1 Cs vaddhatīti.
2 Cs purānacorāna, Cv purāṇacorānaṃ.
3 Ck Cs vaṃ.
4 Cs Cv pothayamanucārīti.
5 Cv cārento.
6 Cv jānāsītīti.

[page 189]
7. Abhiṇhajātaka. (27). 189
kathesi. Sāvatthiyaṃ kira dve sahāyakā. Tesu1 eko pabbajitvā
devasikaṃ itarassa gharaṃ gacchati. So tassa bhikkhaṃ datvā sayam
pi bhuñjitvā ten'; eva saddhiṃ vihāraṃ āgantvā2 yāva suriyass'
atthaṃgamā allāpasallāpena nisīditvā nagaraṃ pavisati. Itaro pi naṃ
yāva nagaradvāraṃ anugantvā nivattati. So tesaṃ vissāso bhikkhūnaṃ
antare pākaṭo jāto. Ath'; ekadivasaṃ bhikkhū tesaṃ vissāsakathaṃ
kathentā dhammasabhāyaṃ nisīdiṃsu. Satthā āgantvā "kāya nu 'ttha
bhikkhave etarahi kathāya sannisinnā" ti pucchi. Te "imāya nāma
bhante" ti kathayiṃsu, Satthā "na bhikkhave ime idān'; eva vissāsikā,
pubbe pi vissāsikā ahesun" ti atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente
Bodhisatto amacco ahosi. Tadā eko kukkuro maṅgala-
hatthisālaṃ gantvā maṅgalahatthissa bhuñjanaṭṭhāne patitāni
bhattasitthāni3 khādati. So ten'; eva bhojanena saṃvaṭṭamāno4
maṅgalahatthissa vissāsiko jāto hatthiss'; eva santike bhuñjati.
Ubho pi vinā vattituṃ na sakkonti. So hatthino soṇḍāya
gahetvā aparāparaṃ karonto kīḷati. Ath'; ekadivasaṃ eko
gāmikamanusso hatthigopakassa mūlaṃ datvā taṃ kukkuraṃ
ādāya attano gāmaṃ agamāsi. Tato paṭṭhāya so hatthi kuk-
kuraṃ apassanto n'; eva khādati na pivati na nahāyati. Tam
atthaṃ rañño ārocayiṃsu. Rājā Bodhisattaṃ pahiṇi: "gaccha
paṇḍita, jānāhi kiṃkāraṇā hatthi evaṃ karotīti". Bodhisatto
hatthisālaṃ gantvā hatthissa dummanabhāvaṃ ñatvā "imassa
sarīre rogo na paññāyati, kenaci pan'; assa saddhiṃ mitta-
santhavena bhavitabbaṃ, taṃ apassanto esa maññe5 sokā-
bhibhūto" ti hatthigopake pucchi: "atthi nu kho imassa kenaci
saddhiṃ vissāso" ti. "Āma sāmi, ekena sunakhena saddhiṃ
balavā mettīti". "Kahaṃ so etarahīti". "Ekena manussena
nīto" ti. "Jānātha pan'; assa nivāsanaṭṭhānan" ti. "Na jānāma
sāmīti". Bodhisatto rañño santikaṃ gantvā "n'; atthi deva
hatthissa koci ābādho, ekena pan'; assa sunakhena saddhiṃ

--------------------------------------------------------------------------
1 Cv te etesu.
2 Cv gantvā.
3 Cs -sittāni corrected to sitthāni.
4 Cv saṃvaddhamāno.
5 Ck Cs mañño.

[page 190]
190 I. Ekanipāta. 3. Kuruṅgavagga.
balavavissāso, taṃ apassanto na bhuñjati maññe" ti vatvā
imaṃ gātham āha:

  Ja_I,3.7(=27).1: Nālaṃ kabalaṃ padātave
                 na ca piṇḍaṃ na kuse, na ghaṃsituṃ,
                 maññāmi: abhiṇhadassanā
                 nāgo sineham akāsi kukkure ti. || Ja_I:26 ||


     Tattha nālan ti na samattho, kabalan ti bhojanakāle paṭhamam eva
dinnaṃ kaṭukakabalaṃ, padātave ti padātave1 sandhivaseṇa ākāralopo2 vedi-
tabbo, gahetun ti attho, na piṇḍan ti vaddhetvā dīyamānaṃ hatthapiṇḍam pi
nālaṃ gahetuṃ, na kuse ti khādanatthāya dinnāni tiṇāni pi nālaṃ gahetuṃ,
na ghaṃsitun ti nahāpiyamano sarīram pi ghasituṃ3 nālaṃ; evaṃ yaṃ yaṃ
so hatthi kātuṃ na samattho taṃ sabbaṃ rañño ārocetvā tassa asamatthabhāve
attanā sallakkhitakāraṇaṃ ārocento maññāmīti ādim āha.
     Rājā tassa vacanaṃ sutvā "idāni kiṃ kātabbaṃ paṇḍitā"
'ti pucchi. "‘Amhākaṃ kira maṅgalahatthissa sahāyasunakhaṃ
eko manusso gahetvā gato, yassa ghare taṃ sunakhaṃ passanti
tassa ayaṃ nāma daṇḍo'; ti bheriñ carāpetha4 devā" 'ti. Rājā
tathā kāresi. Taṃ pavattiṃ sutvā so puriso sunakhaṃ vis-
sajjesi. Sunakho vegena gantvā hatthisantikam eva agamāsi.
Hatthī5 taṃ soṇḍāya gahetvā kumbhe ṭhapetvā roditvā pari-
devitvā kumbhā otāretvā tena bhutte pacchā attanā bhuñji.
"Tiracchānagatassa āsayaṃ jānīti" rājā Bodhisattassa ma-
hantaṃ yasaṃ adāsi.
     Satthā "na bhikkhave ime idān'; eva vissāsikā, pubbe pi vis-
sāsikā" ti imaṃ dhammadesanaṃ āharitvā catusaccakathāya vini-
vaṭṭetvā6 anusandhiṃ ghaṭetvā jātakaṃ samodhānesi: (Idaṃ catusacca-
kathāya vinivaṭṭan nāma sabbajātakesu pi atthi yeva, mayam pana
naṃ yatth'; assa ānisaṃso paññāyati tatth'; eva dassayissāma) "Tadā
sunakho upāsako ahosi, hatthi mahallako thero, amaccapaṇḍito pana
aham eva ahosin" ti. Abhiṇhajātakaṃ.

--------------------------------------------------------------------------
1 Cv padātave corrected to pādātave.
2 Cs akāra-.
3 Cv ghasituṃ corrected to ghaṃsituṃ.
4 Cs heridvārāpetha, Cv bheriñcārāpetha corrected to -carāpetha.
5 Cs Cv hatthi.
6 Cv vinivaddhetvā.

[page 191]
8. Nandivisālajātaka. (28). 191

                      8. Nandivisālajātaka.
     Manuññam eva bhāseyyā ti. Idaṃ Satthā Jetavane
viharanto chabbaggiyānaṃ bhikkhūnaṃ omasavādaṃ ārabbha
kathesi. Tasmiṃ hi samaye chabbaggiyā kalahaṃ karontā pesale
bhikkhū khuṃsenti vamhenti ovijjhanti dasahi akkosavatthūhi akkosanti.
Bhikkhū Bhagavato ārocesuṃ. Bhagavā chabbaggiye pakkosāpetvā
"saccaṃ kira bhikkhave" ti pucchitvā "saccan" ti vutte vigarahitvā
"bhikkhave pharusā vācā nāma tiracchānagatānam pi amanāpā, pubbe
pi eko tiracchānagato attānaṃ pharusena samudācarantaṃ sahassaṃ
parājesīti" vatvā atītaṃ āhari;
     Atīte Gandhāraraṭṭhe Takkasilāyaṃ Gandhārarājā
rajjaṃ kāresi. Bodhisatto goyoniyaṃ nibbatti. Atha
naṃ taruṇavacchakakāle1 yeva eko brāhmaṇo godakkhiṇā-
dāyakānaṃ2 santikaṃ gantvā goṇaṃ3 labhitvā Nandivisālo ti
nāmaṃ katvā puttaṭṭhāne ṭhapetvā sampiyāyamāno yāgu-
bhattādīni datvā posesi. Bodhisatto vayappatto cintesi: "ahaṃ
iminā brāhmaṇena kicchena paṭijaggito, mayā ca4 saddhiṃ
sakala-Jambudīpe añño samadhuro goṇo5 nāma n'; atthi, yan
nūnāhaṃ attano balaṃ dassetvā brāhmaṇassa posāvaniyaṃ
dadeyyan" ti. So ekadivasaṃ brāhmaṇaṃ āha: "gaccha
brāhmaṇa ekaṃ govittakaṃ seṭṭhiṃ upasaṃkamitvā ‘mayhaṃ
balivaddo atibaddhasakaṭasataṃ pavaṭṭetīti6'; vatvā sahassena
abbhutaṃ karohīti". So brāhmaṇo seṭṭhissa santikaṃ gantvā
kathaṃ samuṭṭhāpesi: "imasmiṃ nagare kassa goṇā7 thāma-
sampannā" ti. Atha naṃ seṭṭhi "asukassa asukassa cā" 'ti
vatvā "sakalanagare pana amhākaṃ goṇehi8 sadiso n'; atthīti"
āha. Brāhmaṇo "mayhaṃ eko goṇo9 atibaddhaṃ sakaṭasataṃ
pavaṭṭetuṃ samattho atthīti" āha. Seṭṭhi gahapati "kuto
evarūpo goṇo10" ti āha. Brāhmaṇo "mayhaṃ gehe atthīti".
"Tena hi abbhutaṃ karohīti". "Sādhu karomīti" sahassena

--------------------------------------------------------------------------
1 Cv -vacchaka- corrected to -vaccha-.
2 Cs -dakkhina-, Ck -dakkhiṇa-.
3 Ck Cv omit goṇaṃ, Cs gonaṃ.
4 Ck omits ca, Cs va.
5 Ck Cs gono.
6 all three MSS. pavaddhetīti.
7 Ck Cs gonā.
8 Ck Cs gonehi.
9 Ck Cs gono.
10 Cs gono

[page 192]
192 I. Ekanipāta. 3. Kuruṅgavagga.
abbhutaṃ akāsi. So sakaṭasataṃ vālikasakkharapāsāṇānaṃ
yeva pūretvā paṭipāṭiyā ṭhapetvā sabbāni akkhabandhanayottena
ekato bandhitvā Nandivisālaṃ nahāpetvā gandhena pañcaṅguliṃ
datvā kaṇṭhe mālaṃ piḷandhitvā1 purimasakaṭadhure ekakam
eva yojetvā sayaṃ dhure nisīditvā patodaṃ ukkhipitvā" añja2
kūṭa vahassu kūṭā" ti āha. Bodhisatto "ayaṃ maṃ akūṭaṃ
kūṭavādena samudācaratīti" cattāro pāde thambhe viya niccale
katvā aṭṭhāsi. Seṭṭhi taṃ khaṇaṃ ñeva brāhmaṇaṃ sahassaṃ
āharāpesi. Brāhmaṇo sahassaṃ parājito goṇaṃ muñcitvā
gharaṃ gantvā sokābhibhūto nipajji. Nandivisālo caritvā
āgato brāhmaṇaṃ sokābhibhūtaṃ disvā upasaṃkamitvā "kiṃ
brāhmaṇa niddāyasīti" āha. "Kuto me niddā sahassaṃ parā-
jitassā" 'ti. "Brāhmaṇa mayā ettakaṃ kālaṃ tava gehe
vasantena atthi kiñci bhājanaṃ vā bhinnapubbaṃ koci vā
madditapubbo aṭṭhāne vā pana uccārapassāvo katapubbo" ti.
"N'; atthi tātā" 'ti. "Atha maṃ kasmā kūṭavādena samudā-
carasi, tav'; eso doso, mayhaṃ doso n'; atthi, gaccha tena
saddhiṃ dvīhi sahassehi abbhutaṃ karohi, kevalaṃ maṃ
akūṭaṃ kūṭavādena na samudācarā" 'ti. Brāhmaṇo tassa
vacanaṃ sutvā gantvā dvīhi sahassehi abbhutaṃ katvā puri-
manayen'; eva sakaṭasataṃ atibandhitvā Nandivisālaṃ maṇḍetvā
purimasakaṭadhure yojesi, kathaṃ yojesīti yugaṃ dhure nic-
calaṃ bandhitvā ekāya koṭiyā Nandivisālaṃ yojetvā ekaṃ
koṭiṃ dhurayottena {paliveṭhetvā} yugakoṭiñ ca akkhāni pādañ
ca nissāya muṇḍarukkhadaṇḍakaṃ datvā tena yottena niccalaṃ
bandhitvā ṭhapesi, evaṃ hi kate3 yugaṃ etto vā ito vā na
gacchati, sakkā hoti eken'; eva goṇena ākaḍḍhituṃ. Ath'; assa
brāhmaṇo dhure nisīditvā Nandivisālassa piṭṭhiṃ parimajjitvā
"añja bhadra vahassu bhadrā" 'ti āha. Bodhisatto atibaddhaṃ
sakaṭasataṃ ekavegen'; eva ākaḍḍhitvā pacchāṭhitaṃ sakaṭaṃ

--------------------------------------------------------------------------
1 Cs pilandhitvā.
2 Ck Cs añjana, Cv añjana corrected to añja.
3 Ck evaṃ kate, Cv tavaṃ hi kate corrected to tathā hi kate.

[page 193]
9. Kaṇhajātaka.(29). 193
puratoṭhitasakaṭassa ṭhāne ṭhapesi. Govittakaseṭṭhi parājito
brāhmaṇassa dve sahassāni adāsi, aññe pi manussā Bodhi-
sattassa bahuṃ1 dhanam adaṃsu, sabbaṃ brāhmaṇass'; eva
ahosi. Evaṃ Bodhisattaṃ nissāya bahuṃ1 dhanaṃ labhi.
     Satthā "na bhikkhave pharusavacanaṃ nāma kassaci manāpan"
ti chabbaggiye garahitvā sikkhāpadaṃ paññāpetvā abhisambuddho
hutvā imaṃ gātham āha:

  Ja_I,3.8(=28).1: Manuññam eva bhāseyya nāmanuññaṃ kudācanaṃ,
                 manuññaṃ bhāsamānassa garuṃ bhāraṃ udaddhari,
                 dhanañ ca naṃ alabbhesi4, tena c'; attamano ahū 'ti. || Ja_I:27 ||


     Tattha manuññam eva bhāseyyā ti parena saddhiṃ bhāsamāno catu-
dosavirahitaṃ madhuraṃ2 manāpaṃ saṇhaṃ mudukaṃ piyavacanam eva bhā-
seyya, garuṃ bhāraṃ udaddharīti Nandivisālabalivaddo amanāpaṃ bhā-
samānassa bhāraṃ anuddharitvā pacchā manāpaṃ piyavacanaṃ bhāsamānassa
brāhmaṇassa garuṃ bhāraṃ udaddhari, uddharitvā kaḍḍhitvā pavaṭṭesiti3 attho,
dakāro pan'; ettha vyañjanasandhivasena padasandhikāro.
     Iti Satthā manuññam eva bhāseyyā ti imaṃ dhammadesanaṃ
āharitvā jātakaṃ samodhānesi: "Tadā brāhmaṇo Ānando ahosi, Nandi-
visālo pana aham evā" 'ti. Nandivisālajātakaṃ.

                      9. Kaṇhajātaka.
     Yato yato garu dhuran ti. Idaṃ Satthā Jetavane
viharanto yamakapāṭihāriyaṃ ārabbha kathesi. Taṃ saddhiṃ
devorohaṇena Terasanipāte Sarabhamigajātake āvibhavissati. Sammā-
sambuddho pana yamakapāṭihāriyaṃ katvā devaloke vasitvā mahā-
pavāraṇāya Saṃkassanagare oruyha mahantena parivārena Jetavanaṃ
paviṭṭhe4. Bhikkhū dhammasabhāyaṃ sannipatitā "āvuso, Tathāgato
nāma asamadhuro, Tathāgatena vūḷhaṃ dhuraṃ añño vahituṃ samattho
nāma n'; atthi, cha sattāro ‘mayam eva pāṭihāriyaṃ karissāma, mayam
eva pāṭihāriyaṃ karissāmā'; 'ti vatvā ekam pi pāṭihāriyaṃ na akaṃsu,
aho Satthā asamadhuro" ti Satthu guṇakathaṃ5 kathentā nisīdiṃsu.
Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sanni-

--------------------------------------------------------------------------
1 Cv bahu.
2 Ck Cs madhura, Cv madhura corrected to madhuraṃ.
3 all three MSS. pavaddhesīti.
4 so all three MSS.
5 Ck guṇaṃkathaṃ.

[page 194]
194 I. Ekanipāta. 3. Kuruṅgavagga.
sinnā" ti pucchi. "Na bhante aññāya evarūpāya nāma tumhākam
eva guṇakathāyā" ti. Satthā "bhikkhave, idāni mayā vūḷhaṃ1 dhuraṃ
ko vahissati, pubbe tiracchānayoniyaṃ nibbatto pi ahaṃ attanā sama-
dhuraṃ kañci nālatthan" ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente
Bodhisatto goyoniyaṃ paṭisandhiṃ gaṇhi. Atha naṃ
sāmikā taruṇavacchakakāle yeva ekissā mahallikāya ghare
vasitvā nivāsavetanaṃ2 paricchinditvā adaṃsu. Sā taṃ yāgu-
bhattādīhi3 paṭijaggamānā puttaṭṭhāne ṭhapetvā vaḍḍhesi. So
Ayyakākāḷako4 t'; eva paññāyittha, vayappatto ca5 añjanavaṇṇo
hutvā gāmagoṇehi saddhiṃ carati, sīlācārasampanno ahosi.
Gāmadārakā siṅgesu pi kaṇṇesu pi galesu pi gahetvā olam-
banti, naṅguṭṭhe pi gahetvā kīḷanti, piṭṭhiyam pi nisīdanti.
So ekadivasaṃ cintesi: "mayhaṃ mātā duggatā, maṃ put-
taṭṭhāne ṭhapetvā dukkhena posesi, yan nūnāhaṃ bhatiṃ katvā
imaṃ duggatabhāvato moceyyāmīti". So tato paṭṭhāya bhatiṃ
upadhārento carati. Ath'; ekadivasaṃ eko satthavāhaputto
pañcahi sakaṭasatehi visamatitthaṃ sampatto. Tassa goṇā
sakaṭāni uttāretuṃ na sakkonti, pañcasu sakaṭasatesu goṇā
yugaparamparāya yojitā ekam pi sakaṭaṃ uttāretuṃ nā-
sakkhiṃsu. Bodhisatto pi gāmagorūpehi saddhiṃ titthasamīpe
carati. Satthavāhaputto pi gosuttavittako, so "atthi nu kho
etesaṃ gunnaṃ antare imāni sakaṭāni uttāretuṃ samattho
usabhājānīyo6" ti upadhārayamāno Bodhisattaṃ disvā "ayaṃ
ajānīyo7 sakkhissati mayhaṃ sakaṭāni uttāretuṃ, ko nu kho
assa sāmiko" ti gopālake pucchi: "ko nu kho bho imassa
sāmiko, ahaṃ imaṃ sakaṭe yojetvā sakaṭesu uttāritesu vetanaṃ
dassāmīti". Te āhaṃsu8: "gahetvā naṃ yojetha, n'; atthi imassa
imasmiṃ ṭhāne sāmiko" ti. So taṃ nāsāya rajjukena ban-

--------------------------------------------------------------------------
1 Ck vūḷhā, Cv cuḷhaṃ, Cs vūlhaṃ.
2 Ck -vetana, Cv -vetana corrected to -vetanaṃ, Cs vetanato.
3 Cs -dihi.
4 Cs -kālako.
5 Cs va.
6 Cs -jāniyo.
7 Cv ajāniyyo.
8 Ck Cv ahaṃsu.

[page 195]
9. Kaṇhajātaka. (29). 195
dhitvā kaḍḍhento cāletuṃ nāsakkhi. Bodhisatto kira "bhatiyā
kathitāya gamissāmīti" na agamāsi. Satthavāhaputto tassā-
dhippāyaṃ ñatvā "sāmi tayā pañcasu sakaṭasatesu uttāritesu
ekasakaṭassa dve kahāpaṇāni bhatiṃ katvā sahassaṃ dassā-
mīti" āha. Tadā Bodhisatto sayam eva agamāsi. Atha naṃ
purisā sakaṭesu yojesuṃ. Atha naṃ ekavegen'; eva ukkhipitvā
thale patiṭṭhāpesi, eten'; upāyena sabbasakaṭāni uttāresi. Sattha-
vāhaputto ekassa sakaṭassa ekaṃ katvā pañca satāni bhaṇḍi-
kaṃ katvā tassa gale bandhi. So "ayaṃ mayhaṃ yathā-
paricchinnaṃ1 bhatiṃ na deti, na dāni 'ssa gantuṃ dassāmīti"
gantvā sabbapurimassa sakaṭassa purato maggaṃ nivāretvā
aṭṭhāsi2, apanetuṃ vāyamantāpi naṃ apanetuṃ nāsakkhiṃsu.
Satthavāhaputto "jānāti maññe esa attano bhatiyā ūnabhāvan"
ti ekasmiṃ sāṭake3 sahassaṃ bhaṇḍikaṃ bandhitvā "ayan te
sakaṭuttaraṇabhatīti" gīvāya laggesi. So sahassabhaṇḍikaṃ
ādāya mātu santikaṃ agamāsi. Gāmadārakā "kiṃ nām'; etaṃ
Ayyakākāḷassa4 gale" ti Bodhisattassa santikaṃ āgacchanti. So
te anubandhitvā dūrato va palāpento mātu santikaṃ gato.
Pañcannaṃ pana sakaṭasatānaṃ uttāritattā rattehi akkhīhi
kilantarūpo paññāyittha. Upāsikā5 tassa gīvāya sahassattha-
vikaṃ disvā "tāta ayan te kahaṃ laddhan6" ti gopāladārake
pucchitvā tam atthaṃ sutvā "tāta kiṃ ahaṃ tayā laddha-
bhatiyā jīvitukāmā, kiṃkāraṇā evarūpaṃ dukkhaṃ anubhosīti"
vatvā Bodhisattaṃ uṇhodakena nahāpetvā sakalasarīraṃ telena
makkhetvā pānīyaṃ7 pāyetvā sappāyabhojanaṃ bhojetvā jīvita-
pariyosāne saddhiṃ Bodhisattena yathākammaṃ gatā.
     Satthā "na bhikkhave Tathāgato idān'; eva asamadhuro, pubbe
pi asamadhuro yevā" ti imaṃ dhammadesanaṃ āharitvā anusandhiṃ
ghaṭetvā abhisambuddho hutvā imaṃ gātham āha:

--------------------------------------------------------------------------
1 Cs -cchinna.
2 Ck aṭṭhāsīti.
3 Cv sākate corrected to sakaṭe.
4 Cs -kālassa.
5 Ck uvāsikā, Cv upāvāsikā corrected to upāsikā.
6 so all three MSS. instead of laddhā.
7 Cs pāniyaṃ.

[page 196]
196 I. Ekanipāta. 3. Kuruṅgavagga.

  Ja_I,3.9(=29).1: Yato yato garu dhuraṃ yato gambhīravattani
                 tad'; assu kaṇhaṃ yuñjanti sv-āssu taṃ vahate dhuran ti. || Ja_I:28 ||


     Tattha yato yato garu dhuran ti yasmiṃ yasmiṃ ṭhāne dhuraṃ
garuṃ1 bhārikaṃ hoti aññe balivaddā ukkhipituṃ na sakkonti, yato gambhī-
ravattanīti, vattanti etthā 'ti vattani, maggass'; etaṃ nāmaṃ, yasmiṃ ṭhāne
udakacikkhallamahantatāya vā visamacchinnataṭabhāvena vā maggo gambhīro
hotīti attho, tadassu kaṇhaṃ yuñjantīti, assū ti nipātamattaṃ, tadā
kaṇhaṃ yuñjantīti attho, yadā dhurañ ca garuṃ2 hoti maggo ca gambhīro tadā
aññe balivadde apanetvā kaṇham eva yojentīti vuttaṃ hoti, svāssu taṃ
vahate. Dhuran ti etthāpi assū 'ti nipātamattam eva, so taṃ dhuraṃ
vahatīti attho.
     Evaṃ Bhagavā "tadā bhikkhave kaṇho va taṃ dhuraṃ
vahatīti" dassetvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi: "Tadā
mahallikā Uppalavaṇṇā ahosi, Ayyakākāḷako3 pana aham evā" ti.
Kaṇhajātakaṃ.

                      10. Muṇikajātaka.
     Mā muṇikassā4 'ti. Idaṃ Satthā Jetavane viharanto
thullakumārikapalobhanaṃ ārabbha kathesi. Taṃ Terasanipāte
Cullanāradakassapajātake āvibhavissati. Satthā pana taṃ bhikkhuṃ
"saccaṃ kira tvaṃ bhikkhu ukkaṇṭhito" ti pucchi. "Āma bhante"
ti. "Kiṃ nissāyā" 'ti. "Thullakumārikapalobhanaṃ bhante" ti.
Satthā "bhikkhu, esā tava anatthakārikā, pubbe pi tvaṃ imissā
vivāhadivase jīvitakkhayaṃ patvā mahājanassa uttaribhaṅgabhāvaṃ
patto" ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente
Bodhisatto ekasmiṃ gāmake ekassa kuṭimbikassa gehe
goyoniyaṃ nibbatti Mahālohito ti nāmena. Kaniṭṭhabhātāpi
'ssa Cullalohito nāma ahosi. Te yeva dve bhātike nissāya
tasmiṃ kule kammadhuraṃ vaḍḍhati. Tasmiṃ pana kule ekā
kumārikā atthi. Taṃ eko nagaravāsikulaputto attano puttassa
vāreti5. Tassā mātāpitaro kumārikāya vivāhakāle "āgatānaṃ

--------------------------------------------------------------------------
1 Cs Cv garu.
2 Cs guruṃ.
3 Ck ayakikakāḷako corrected to ayakakāḷako, Cs ayakhikakālako,
Cv ayakakhikkāḷako.
4 Cs muni-.
5 Cv vāresi.

[page 197]
10. Muṇikajātaka. (30). 197
pāhunakānaṃ uttaribhaṅgo bhavissatīti1" yāgubhattaṃ datvā
Muṇikaṃ2 nāma sūkaraṃ posesuṃ. Taṃ disvā Cullalohito
bhātaraṃ pucchi: "imasmiṃ kule kammadhuraṃ vaḍḍhamā-
naṃ amhe dve bhātike nissāya vaḍḍhati, ime {pana} amhākaṃ
tiṇapalālādīn'; eva denti, sūkaraṃ yāgubhattena posenti, kena
nu kho kāraṇen'; esa etaṃ labhatīti". Ath'; assa bhātā "tāta
cullalohita, mā tvaṃ etassa bhojanaṃ pihayi, ayaṃ sūkaro
maraṇabhattaṃ3 bhuñjati, ‘etissā hi kumārikāya vivāhakāle
āgatānaṃ pāhunakānaṃ uttaribhaṅgo bhavissatīti'; ime etaṃ
sūkaraṃ posenti, ito katipāhass'; accayena te manussā
āgamissanti, atha naṃ sūkaraṃ pādesu gahetvā kaḍḍhentā
heṭṭhā mañcato nīharitvā jīvitakkhayaṃ pāpetvā pāhunakā-
naṃ sūpavyañjanaṃ kāriyamānaṃ passissasīti" vatvā imaṃ
gātham āha:

  Ja_I,3.10(=30).1: Mā Muṇikassa4 pihayi, āturannāni5 bhuñjati,
                 appossukko bhusaṃ khāda, etaṃ dīghāyulakkhaṇan ti. || Ja_I:29 ||


     Tattha mā Muṇikassa4 pihayīti Muṇikassa6 bhojane piham mā
uppādesi, esa subhojanaṃ bhuñjatīti mā Muṇikassa6 pihayi, kadā nu kho
aham pi evaṃ sukhito bhaveyyan ti mā Muṇikabhāvaṃ4 patthayi, ayam
pi āturannāni bhuñjatīti āturannānīti maraṇabhojanāni, appossukko
bhusaṃ khādā 'ti tassa bhojane nirussukko hutvā attanā laddhaṃ bhusaṃ
khāda, etaṃ dīghāyulakkhaṇan ti etaṃ dīghāyubhāvassa kāraṇaṃ.
     Tato {nacirass'; eva} te manussā āgamiṃsu. Muṇikaṃ
ghātetvā nānappakārehi paciṃsu. Bodhisatto Cullalohitaṃ
āha: "diṭṭho te tāta Muṇiko4" ti. "Diṭṭham me bhātika
Muṇikassa4 bhojanaphalaṃ, etassa bhattato sataguṇena sahassa-
guṇena amhākaṃ tiṇapalālabhusamattam eva uttamañ ca ana-
vajjañ ca dīghāyulakkhaṇañ cā" 'ti.
     Satthā "evaṃ kho tvaṃ bhikkhu pubbe pi imaṃ kumārikaṃ
nissāya jīvitakkhayaṃ patvā mahājanassa uttaribhaṅgikabhāvaṃ

--------------------------------------------------------------------------
1 Ck Cv bhavissasīti.
2 Ck munikaṃ.
3 Cv -bhatte.
4 Cs muni-.
5 Cv āturaṃnāni corrected to āturannāni, Ck Cs āturaṃnāni.
6 Ck Cs muni-.

[page 198]
198 I. Ekanipāta. 3. Kuruṅgavagga.
gato" ti imaṃ dhammadesanaṃ āharitvā saccāni pakāsesi. Sacca-
pariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhāsi. Satthāpi
anusandhiṃ ghaṭetvā jātakaṃ samodhānesi: "Tadā Muṇikasūkaro1
ukkaṇṭhitabhikkhu ahosi, thullakumārikā sā eva, Cullalohito Ānando,
Mahālohito pana aham evā" 'ti. Muṇikajātakaṃ1.. Kuruṅga-
vaggo tatiyo.

4. KULĀVAKAVAGGA.

                      1. Kulāvakajātaka.
     Kulāvakā ti. Idaṃ Satthā Jetavane viharanto aparissā-
vetvā pānīyaṃ pītaṃ bhikkhuṃ ārabbha kathesi. Sāvatthito
kira dve sahāyakā daharā bhikkhū janapadaṃ gantvā ekasmiṃ phā-
sukaṭṭhāne yathājjhāsayaṃ vasitvā "Sammāsambuddhaṃ passissāmā"
'ti puna tato nikkhamitvā jetavanābhimukhā pāyiṃsu. Ekassa hatthe
parissāvanaṃ atthi, ekassa n'; atthi, dve pi ekato pānīyaṃ parissāvetvā
pivanti. Te ekadivasaṃ vivādaṃ akaṃsu. Parissāvanasāmiko itarassa
parissāvanaṃ adatvā sayam eva pānīyaṃ parissāvetvā pivi. Itaro pana
parissāvanaṃ alabhitvā pipāsaṃ sandhāretuṃ asakkonto aparissāvetvā
pānīyaṃ pivi. Te ubho pi anupubbena Jetavanaṃ āgantvā Satthāraṃ
vanditvā nisīdiṃsu. Satthā sammodanīyaṃ kathaṃ katvā "kuto āgat'
atthā" 'ti pucchi. "Bhante mayaṃ Kosalajanapade ekasmiṃ gāmake
vasitvā tato nikkhamitvā tumhākaṃ dassanatthāya āgatā" ti. "Kacci
pana samaggā āgat'; atthā" 'ti. Aparissāvanako āha: "ayaṃ bhante
antarāmagge mayā saddhiṃ vivādaṃ katvā parissāvanaṃ na2 dāsīti."
Itaro "ayaṃ bhante aparissāvetvā va jānaṃ sappāṇakaṃ udakaṃ
pivīti" āha. "Saccaṃ kira tvaṃ bhikkhu jānaṃ sappāṇakaṃ udakaṃ
pivīti". "Āma bhante aparissāvitaṃ udakaṃ pītaṃ mayā" ti. Satthā
"bhikkhu pubbe paṇḍitā devanagare rajjaṃ kārentā3 yuddhaparājitā
samuddapiṭṭhena palāyantā ‘issariyaṃ nissāya pāṇavadhaṃ na ka-
rissāmā'; 'ti tāva mahantaṃ yasaṃ pariccajitvā supaṇṇapotakānaṃ
jīvitaṃ datvā rathaṃ nivattayiṃsū" 'ti vatvā atītaṃ āhari:

--------------------------------------------------------------------------
1. Cfr. Dhammapada p. 186
1 Cs muni-.
2 Cv nā.
3 Ck Cv kārento.

[page 199]
1. Kulāvakajātaka. (31). 199
     Atīte Magadharaṭṭhe Rājagahe eko Magadharājā
rajjaṃ kāresi. Tadā Bodhisatto yathā etarahi Sakko purime
attabhāve Magadharaṭṭhe Macalagāmake nibbatti evaṃ tasmiṃ
yeva Macalagāmake mahākulassa putto hutvā nibbatti, nāma-
gahaṇadivase c'; assa Maghakumāro tv-eva nāmaṃ akaṃsu.
So vayappatto Maghamāṇavo ti paññāyittha. Ath'; assa mā-
tāpitaro samānajātiyaṃ kulato dārikaṃ ānayiṃsu. So putta-
dhītāhi vaḍḍhamāno dānapatī1 ahosi, pañca sīlāni rakkhati.
Tasmiṃ ca gāme tiṃs'; eva kulāni honti, te ca tiṃsa kulama-
nussā ekadivasaṃ gāmamajjhe ṭhatvā gāmakammaṃ karonti.
Bodhisatto ṭhitaṭṭhāne pādehi paṃsuṃ viyūhitvā taṃ padesaṃ
ramaṇīyaṃ katvā aṭṭhāsi, ath'; añño eko āgantvā tasmiṃ ṭhāne
ṭhito. Bodhisatto aparaṃ ṭhānaṃ ramaṇīyaṃ {katvā} aṭṭhāsi,
tatthāpi añño ṭhito. Bodhisatto aparam pi aparam pīti sabbe-
sam2 pi ṭhitaṭṭhānaṃ3 ramaṇīyaṃ katvā aparena samayena
tasmiṃ ṭhāne maṇḍapaṃ kāresi, maṇḍapam pi apanetvā sālaṃ
kāresi, tattha phalakāsanāni santharitvā pānīyacāṭiṃ ṭhapesi.
Aparena samayena te pi tiṃsa janā4 Bodhisattena samā-
nacchandā ahesuṃ. Te Bodhisatto pañcasu5 sīlesu patiṭṭhā-
petvā tato paṭṭhāya tehi saddhiṃ puññāni karonto vicarati.
Te pi ten'; eva saddhiṃ puññāni karontā kālass'; eva vuṭṭhāya
vāsipharasumusalahatthā catumahāpathādīsu6 musalena pāsāṇe
ubbattetvā pavaṭṭenti7, yānānaṃ akkhapaṭighātarukkhe haranti,
visamaṃ samaṃ karonti, setuṃ attharanti, pokkharaṇiyo
khaṇanti1, sālaṃ karonti, dānāni denti, sīlaṃ rakkhanti, evaṃ
yebhuyyena sakalagāmavāsino Bodhisattassa ovāde ṭhatvā
sīlāni rakkhiṃsu. Atha nesaṃ gāmabhojako cintesi: "ahaṃ
pubbe etesu suram pivantesu pāṇātipātādīni karontesu cāṭikahā-
paṇādivasena c'; eva daṇḍabalivasena ca dhanaṃ labhāmi, idāni
pana Magho māṇavo ‘sīlaṃ rakkhāpemīti'; tesaṃ8 pāṇātipātādīni

--------------------------------------------------------------------------
1 so all three MSS.
2 Ck Cs sabbesaṃ.
3 Ck ṭhitaṭhitaṭṭhānaṃ.
4 Ck jātā corrected to jatā, Cv jānā corrected to janā.
5 Ck pañcā.
6 Ck Cv -pathādisu.
7 Ck Cs pavaddhenti, Cv pavaddhenti corrected to pavaṭṭenti.
8 Cv nesaṃ.

[page 200]
200 I. Ekanipāta. 4. Kulāvakavagga.
kātuṃ na deti, idāni pana te pañca sīlāni rakkhāpessāmīti"
kuddho rājānaṃ upasaṃkamitvā "deva bahū1 corā gāmaghāta-
kādīni karontā vicarantīti" āha. Rājā tassa vacanaṃ sutvā
"gaccha, te ānehīti" āha. So gantvā sabbe pi te bandhitvā
ānetvā "ānītā deva corā" ti rañño ārocesi. Rājā tesaṃ kam-
maṃ asodhetvā va "hatthinā te maddāpethā" 'ti āha. Tato
sabbe pi te rājaṅgaṇe nipajjāpetvā hatthiṃ ānayiṃsu. Bodhi-
satto tesaṃ ovādaṃ adāsi: "tumhe sīlāni āvajjetha, pesuñña-
kārake ca raññe ca hatthimhi ca attano sarīre ca ekasadisam
eva mettaṃ bhāvethā" 'ti. Te tathā akaṃsu. Atha nesaṃ
maddanatthāya hatthiṃ upanesuṃ. So upanīyamāno2 pi na
upagacchati, mahāviravaṃ viravitvā palāyati. Aññam aññaṃ
hatthiṃ ānayiṃsu. Te pi tath'; eva palāyiṃsu. Rājā "etesaṃ
hatthe kiñci osadhaṃ bhavissatīti" cintetvā "vicinathā" 'ti
āha. Vicinantā adisvā3 "n'; atthi devā" 'ti āhaṃsu. "Tena
hi kiñci mantaṃ parivattessanti, pucchatha te: ‘atthi vo pari-
vattanamantā"'; ti. Rājapurisā pucchiṃsu. Bodhisatto "atthīti"
āha. Rājapurisā "atthi kira devā" 'ti ārocayiṃsu. Rājā sabbe
pi te pakkosāpetvā "tumhākaṃ jānanamantaṃ kathethā" 'ti
āha. Bodhisatto avoca: "deva añño amhākaṃ manto nāma n'
atthi, amhe pana tiṃsamattā janā pāṇaṃ na hanāma, adinnaṃ
nādiyāma, micchā na carāma, musāvādaṃ na kathema, majjaṃ
na pivāma, mettaṃ bhāvema, dānaṃ dema, maggaṃ samaṃ
karoma, pokkharaṇiyo khanāma4, sālaṃ kārema5, ayaṃ amhā-
kaṃ manto ca parittañ ca vaḍḍhiñ6 cā" 'ti. Rājā tesaṃ
pasanno pesuññakārakassa sabbaṃ gehavibhavaṃ tañ ca tesañ7
ñeva dāsaṃ katvā adāsi, taṃ hatthiñ ca gāmañ ca tesañ7
ñeva adāsi. Te tato paṭṭhāya yathāruciyā puññāni karontā
"catumahāpathe mahantaṃ8 sālaṃ kāressāmā9" 'ti vaḍḍhakiṃ
pakkosāpetvā sālaṃ paṭṭhapesuṃ, mātugāmesu pana viga-

--------------------------------------------------------------------------
1 Cv bahu.
2 all three MSS. upanīyyamāno.
3 Cs ādisvā.
4 Ck Cv khaṇāma.
5 Ck karema, Cv karoma.
6 so all three MSS.
7 Ck Cs tesaṃ.
8 Ck mahatthaṃ.
9 Ck Cs karessāmā.

[page 201]
1. Kulāvakajātaka. (31). 201
tacchandatāya tassā sālāya mātugāmānaṃ pattiṃ nādaṃsu.
Tena samayena Bodhisattassa gehe Sudhammā Cittā Nandā
Sujātā ti catasso itthiyo honti. Tāsu Sudhammā vaḍḍhakinā
saddhiṃ ekato hutvā "bhātika imissā sālāyaṃ maṃ jeṭṭhikaṃ
karohīti" vatvā lañcaṃ adāsi. So "sādhū" 'ti sampaṭicchitvā
paṭhamam eva kaṇṇikarukkhaṃ sukkhāpetvā tacchetvā vijjhitvā
kaṇṇikaṃ niṭṭhapetvā1 vatthena paliveṭhetvā ṭhapesi. Atha
sālaṃ niṭṭhapetvā2 kaṇṇikāropanakāle "aho3 ayyā ekaṃ na ka-
rimhā4" 'ti āha. "Kin nāma hoti". "Kaṇṇikā laddhuṃ vaṭṭa-
tīti". "Hotu, āharissāmā" 'ti. "Idāni chinnarukkhena kātuṃ
na sakkā, pubbe yeva chinditvā tacchetvā vijjhitvā ṭhapita-
kaṇṇikā laddhuṃ vaṭṭatīti". "Idāni kiṃ kātabban" ti. "Sace
kassaci gehe niṭṭhapetvā1 ṭhapitavikkāyikakaṇṇikā atthi sā
pariyesitabbā" ti. Te pariyesantā Sudhammāya gehe disvā
mūlena na labhiṃsu. "Sace maṃ sālāya pattikaṃ karotha
dassāmīti" vutte pana "mayaṃ mātugāmānaṃ pattiṃ na damhā"
'ti āhaṃsu. Atha ne vaḍḍhakī5 āha: "ayyā tumhe kiṃ ka-
thetha, ṭhapetvā Brahmalokaṃ aññaṃ mātugāmarahitaṭṭhānaṃ
nāma n'; atthi, gaṇhatha kaṇṇikaṃ, evaṃ sante amhākaṃ
kammaṃ niṭṭhaṃ gamissatīti". Te "sādhū" 'ti kaṇṇikaṃ
gahetvā sālaṃ niṭṭhapetvā āsanaphalakāni santharitvā pānī -
yacāṭiyo6 ṭhapetvā yāgubhattaṃ nibandhiṃsu, sālaṃ pākārena
parikkhipitvā dvāraṃ yojetvā anto pākāre vālukaṃ7 ākiritvā
bahi pākāre tālapantiṃ8 ropesuṃ. Cittāpi tasmiṃ ṭhāne
uyyānaṃ kāresi, "pupphūpagaphalūpagarukkho9 asuko nāma
tasmiṃ n'; atthīti" nāhosi. Nandāpi tasmiṃ yeva ṭhāne
pokkharaṇiṃ kāresi pañcavaṇṇehi padumehi sañchannaṃ ra-
maṇīyaṃ. Sujātā kiñci na10 akāsi. Bodhisatto "mātu upaṭṭhā-
naṃ pitu upaṭṭhānaṃ kule jeṭṭhāpacāyikakammaṃ saccavācaṃ

--------------------------------------------------------------------------
1 Ck niṭṭhāpetvā.
2 Ck Cv niṭṭhāpetvā.
3 Ck ahosi.
4 Cv sarimhā.
5 so all three MSS.
6 Cs pāniya-.
7 Cs vāḷukaṃ.
8 Cv -panniṃ.
9 Cs pupphupagaphaḷupaga-.
10 Ck omits na.

[page 202]
202 I. Ekanipāta. 4. Kulāvakavagga.
apharusavācaṃ apisunavācaṃ1 maccheravinayan2" ti imāni
satta vatapadāni pūretvā
         Mātāpettibharaṃ3 jantuṃ kule jeṭṭhāpacāyinaṃ
         saṇhaṃ sakhilasambhāsaṃ pesuneyyappahāyinaṃ4
         Maccheravinaye yuttaṃ saccaṃ kodhābhibhuṃ naraṃ
         taṃ ve devā tāvatiṃsā āhu sappuriso itīti
evaṃ pasaṃsiyabhāvaṃ āpajjitvā jīvitapariyosāne tāvatiṃsa-
bhavane Sakko va5 devarājā hutvā nibbatti. Te pi 'ssa sahāyā
tatth'; eva nibbattiṃsu. Tasmiṃ kāle tāvatiṃsabhavane asurā
paṭivasanti. Sakko devarājā "kiṃ no sādhāraṇena rajjenā"
'ti asure dibbapānaṃ pāyetvā matte samāne pādesu gahetvā
Sinerupapāte khipāpesi. Te asurabhavanam eva sampā-
puṇiṃsu. Asurabhavanam nāma Sinerussa heṭṭhimatale tāva-
tiṃsadevalokappamāṇam eva, tattha devānaṃ pāricchattako
viya Cittapāṭalī6 nāma kappaṭṭhiyarukkho hoti. Te Cittapāṭaliyā
pupphitāya jānanti: "nāyaṃ amhākaṃ devaloko, devalokasmiṃ
hi pāricchattako pupphatīti". Atha te "jara- Sakko amhe
matte katvā mahāsamuddapiṭṭhe khipitvā amhākaṃ devana-
garaṃ gaṇhi". Te "mayaṃ7 tena saddhiṃ yujjhitvā amhākaṃ
devanagaram eva gaṇhissāmā" 'ti pipillikā viya thambhaṃ
Sineruṃ anusañcaramānā uṭṭhahiṃsu. Sakko "asurā kira
uṭṭhitā" ti sutvā samuddapiṭṭhe yeva abbhuggantvā yujjhamāno
tehi parājito diyaḍḍhayojanasatikena Vejayantarathena dakkhiṇa-
samuddassa matthakamatthakena palāyituṃ āraddho. Ath'
assa ratho samuddapiṭṭhena vegena gacchanto Simbalivanaṃ8
pakkhanto9. Tassa gamanamagge Simbalivanaṃ8 tālavanaṃ
viya chijjitvā chijjitvā samuddapiṭṭhe patati. Supaṇṇapotakā
samuddapiṭṭhe parivattentā mahāravaṃ raviṃsu. Sakko Mā-
taliṃ pucchi: "samma Mātali, kiṃsaddo nām'; esa, atikaruṇo

--------------------------------------------------------------------------
1 Ck -suṇa-, Cv -sūṇa-.
2 Cs Ck taṃ maccheravinayaṃ.
3 Cs -haraṃ, Cv -hāraṃ.
4 Ck pesuṇeyya-.
5 Cs ca, Cv va added.
6 Cv -pāṭali.
7 Cs Cv mayan.
8 Cs simbalī-.
9 Ck pakkhante.

[page 203]
1. Kulāvakajātaka. (31). 203
ravo vattatīti". "Deva tumhākaṃ rathavegavicuṇṇite Simbali-
vane patante supaṇṇapotakā maraṇabhayatajjitā ekaviravaṃ
viravantīti". Mahāsatto "samma1 Mātali2, mā amhe nissāya
ete kilamantu, na mayaṃ issariyaṃ nissāya pāṇavadha-
kammaṃ karoma, etesaṃ pana atthāya mayaṃ jīvitaṃ pa-
riccajitvā asurānaṃ dassāma, nivattay'; etaṃ rathan" ti vatvā
imaṃ gātham āha:

  Ja_I,4.1(=31).1: Kulāvakā Mātali Simbalismiṃ
                 īsāmukhena parivajjayassu,
                 kāmaṃ cajāma asuresu pāṇaṃ,
                 mā-y-ime dijā vikulāvā ahesun ti. || Ja_I:30 ||


     Tattha kulāvakā ti supaṇṇapotakā, Mātalīti sārathiṃ āmantesi, Sim-
balismin ti passa ete simbalirukkhe3 olambantā ṭhitā ti dasseti, īsāmukhena
parivajjayassū 'ti ete etassa rathassa īsāmukhena yathā na haññanti evan te
parivajjayassu, kāmaṃ cajāma asuresu pāṇan ti yadi amhesu asurānaṃ
pāṇaṃ cajantesu etesaṃ sotthi hoti kāmaṃ4 cajāma ekaṃsen'; eva mayaṃ
asuresu amhākaṃ pāṇaṃ5 cajāma, māyime dijā vikulāvā ahesun ti ime
pana dijā ime garuḷapotakā viddhastavicuṇṇitakulāvakatāya6 vikulāvā mā ahesuṃ
mā amhākaṃ dukkhaṃ etesaṃ uparikkhipa, nivattaya nivattaya rathan ti.
     Mātali7 saṃgāhako tassa vacanaṃ sutvā rathaṃ nivattetvā
aññena maggena devalokābhimukhaṃ akāsi. Asurā pana taṃ
nivattayamānam eva disvā "addhā aññehi pi cakkavālehi Sakkā
āgacchanti, balaṃ labhitvā ratho nivatto bhavissatīti" maraṇa-
bhayabhītā palāyitvā asurabhavanam eva pavisiṃsu. Sakko
pi devanagaraṃ pavisitvā dvīsu devalokesu devagaṇena pari-
vuto nagaramajjhe aṭṭhāsi. Tasmiṃ khaṇe paṭhaviṃ bhinditvā
yojanasahassubbedho Vejayantapāsādo uṭṭhahi. Vijayante uṭṭhi-
tattā Vejayanto t'; eva nāmaṃ akaṃsu. Atha Sakko puna
asurānaṃ anāgamanatthāya pañcasu ṭhānesu ārakkhaṃ ṭhapesi,
yaṃ sandhāya vuttaṃ:

--------------------------------------------------------------------------
1 Cs sammā.
2 Cs Cv mātalī.
3 Cs simbalī-.
4 Cs kāmañ.
5 Cs pānañ.
6 Cv viddhvasta-.
7 Cs mātalī.

[page 204]
204 I. Ekanipāta. 4. Kulāvakavagga.
                Antarā dvinnaṃ1 ayujjhapurānaṃ
                pañcavidhā ṭhapitā abhirakkhā:
                uragakaroṭi payassa ca hārī2
                madanayutā caturo ca mahantā ti.
     Dve nagarāni pi yuddhena gahetuṃ asakkuṇeyyatāya ayujjhapurāni nāma
jātāni devanagarañ ca asuranagarañ ca, yadā hi asurā balavantā honti atha
devehi palāyitvā devanagaraṃ pavisitvā dvāre pihite asurānaṃ satasahassam pi
kiñci kātuṃ na sakkoti3, yadā devā balavantā honti atha asurehi palāyitvā
asuranagarassa dvāre pihite Sakkānaṃ satasahassam pi kiñci kātuṃ na sakkoti4.
iti imāni dve nagarāni ayujjhapurāni nāma. Nesaṃ antarā etesu uragādisu
pañcasu ṭhānesu Sakkena rakkhā ṭhapitā. Tattha uragasaddena nāgā gahitā,
te udake balavantā honti, tasmā Sinerussa paṭhamālinde5 tesaṃ ārakkhā,
karoṭisaddena supaṇṇā gahitā, tesaṃ kira karoṭi nāma pānabhojanaṃ, tena
nāmaṃ labhiṃsu, dutiyālinde5 tesaṃ ārakkhā, payassa hārisaddena kumbhaṇḍā
gahitā, dānavarakkhasā kir'; ete, tatiyālinde6 tesaṃ ārakkhā, madanayutasaddena
yakkhā gahitā, visamacārino kir'; ete yuddhaṃsoṇḍā7, catutthālinde6 tesaṃ
ārakkhā, caturo ca mahantā ti cattāro mahārājāno vuttā, pañcamālinde6 tesaṃ
ārakkhā, tasmā yadi asurā kupitā āvilacittā devapuraṃ upayanti pañcavidhesu
yaṃ girino paṭhamaṃ paribhaṇḍaṃ taṃ uragā paribāhiya tiṭṭhanti, evaṃ
sesesu sesā.
     Imesu pana pañcasu ṭhānesu ārakkhaṃ ṭhapetvā Sakko8
devānam indo9 dibbasampattiṃ anubhavamāne Sudhammā ca-
vitvā tass'; eva pādaparicārikā hutvā nibbatti, kaṇṇikāya dinna-
nissandena c'; assā pañcayojanasatikā Sudhammā nāma deva-
maṇisabhā udapādi, yattha dibbasetacchattassa heṭṭhā yoja-
nappamāṇe kañcanapallaṃke10 nisinno Sakko devānam indo
devamanussānaṃ kattabbakiccāni karoti. Cittāpi cavitvā tass'
eva pādaparicārikā hutvā nibbatti, uyyānassa karaṇanissandena
c'; assā Cittalatāvanaṃ nāma uyyānaṃ udapādi. Nandāpi
cavitvā tass'; eva pādaparicārikā hutvā nibbatti, pokkharaṇī-
nissandena11 c'; assā Nandā nāma pokkharaṇī udapādi. Sujātā

--------------------------------------------------------------------------
1 Cv dinnaṃ.
2 Cv hāri.
3 Cs sakkonti.
4 Cs sakkonti corrected to sakkoti.
5 Ck -ḷinde.
6 Ck Cv -ḷinde.
7 Cv yuddhasoṇḍā.
8 so all three MSS., instead of Sakke?
9 so all three MSS., instead of inde?
10 Cv -pallaṅke.
11 Cs Cv pokkharaṇi-.

[page 205]
1. Kulāvakajātaka. (31). 205
pana kusalakammassa akatattā ekasmiṃ araññe kandarāya
bakasakuṇikā hutvā nibbattā. Sakko "Sujātā na paññāyati,
kattha nu kho nibbattā" ti āvajjento disvā tattha gantvā taṃ
ādāya devalokaṃ gantvā tassā ramaṇīyaṃ devanagaraṃ Su-
dhammaṃ devasabhaṃ Cittalatāvanaṃ Nandāpokkharaṇiṃ ca
dassetvā "etā kusalaṃ katvā mayhaṃ pādaparicārikā hutvā
nibbattā, tvaṃ pana kusalaṃ akatvā tiracchānayoniyaṃ nibbattā,
ito paṭṭhāya sīlaṃ rakkhā" 'ti taṃ ovaditvā pañcasu sīlesu
patiṭṭhapetvā1 tatth'; eva netvā vissajjesi. Sāpi tato paṭṭhāya
sīlaṃ rakkhati. Sakko katipāhaccayena "sakkā nu kho sīlaṃ
rakkhitun" ti gantvā maccharūpena uttāno hutvā purato nipajji.
Sā "matamacchako" ti saññāya sīse aggahesi, maccho naṅ-
guṭṭhaṃ2 cālesi, atha naṃ "jīvati, maññe" ti vissajjesi. Sakko
"sādhu sādhu, sakkhissasi sīlaṃ rakkhitun" ti agamāsi. Sā
tato cutā Bārāṇasiyaṃ kumbhakāragehe nibbatti. Sakko "kahan3
nu kho nibbattā" ti tattha nibbattabhāvaṃ ñatvā suvaṇṇa-
elāḷukānaṃ4 yānakaṃ pūretvā majjhe gāmassa mahallakave-
sena nisīditvā "elāḷukāni5 gaṇhatha, elāḷukāni5 gaṇhathā" 'ti
ugghosesi. Manussā āgantvā "dehi tātā" 'ti āhaṃsu. "Ahaṃ
sīlaṃ7 rakkhakānaṃ demi, tumhe sīlaṃ rakkhathā" 'ti. "Mayaṃ
sīlaṃ nāma na jānāma, mūlena dehīti". "Na mayhaṃ mūlena
attho, sīlarakkhakānañ7 ñevāhaṃ dammīti". Manussā "koci
ayaṃ lālako8" ti pakkamiṃsu. Sujātā taṃ9 pavattiṃ sutvā
"mayhaṃ ānītaṃ bhavissatīti" cintetvā gantvā "dehi tātā" ti
āha. "Sīlaṃ rakkhasi ammā" ti. "Āma rakkhāmīti". "Idaṃ
mayā tuyham eva atthāya ābhatan" ti saddhiṃ yānakena
gehadvāre ṭhapetvā pakkāmi. Sāpi yāvajīvaṃ sīlaṃ rakkhitvā
tato cutā Vepacittiyassa asurindassa dhītā hutvā nibbatti,
sīlānisaṃsena abhirūpā ahosi. So tassā vayappattakāle "mayhaṃ
dhītā attano cittarucitaṃ sāmikaṃ gaṇhatū" 'ti asure sanni-

--------------------------------------------------------------------------
1 Cs patiṭṭhāpetvā.
2 Cs naṃgu-.
3 Cs kahaṃ.
4 Cs svaṇṇalūkānaṃ.
5 Cs elālukāni.
6 Cs sīla.
7 Ck sīlaṃ-.
8 Cs elālūko.
9 Ck naṃ.

[page 206]
206 I. Ekanipāta. 4. Kulāvakavagga.
pātesi. Sakko "kahaṃ nu sā nibbattā" ti olokento tattha
nibbattabhāvaṃ ñatvā "Sujātā cittarucitaṃ sāmikaṃ gaṇhantī1
maṃ gaṇhissatīti" asuravaṇṇaṃ māpetvā tattha agamāsi.
Sujātaṃ2 alaṃkaritvā sannipātaṭṭhānaṃ ānetvā "cittarucitaṃ
sāmikaṃ gaṇhā" 'ti āhaṃsu. Sā olokentī3 Sakkaṃ disvā pubbe
pi sinehavasena "ayam me sāmiko" ti aggahesi. So taṃ
devanagaraṃ ānetvā aḍḍhatiyānaṃ nāṭakakoṭīnaṃ jeṭṭhikaṃ
katvā yāvatāyukaṃ ṭhatvā yathākammaṃ gato.
     Satthā imaṃ dhammadesanaṃ āharitvā "evaṃ bhikkhave pubbe
paṇḍitā devarajjaṃ kārayamānā attano jīvitaṃ pariccajantāpi pāṇātipā-
taṃ na kariṃsu, tvaṃ nāma evarūpe niyyānikasāsane pabbajitvā apa-
rissāvitaṃ sappāṇakaṃ udakaṃ pivissasīti" taṃ bhikkhuṃ garahitvā
anusandhiṃ ghaṭetvā jātakaṃ samodhānesi: "Tadā Mātali saṃgāhako
Ānando ahosi, Sakko pana aham evā" 'ti. Kulāvakajātakaṃ.

                      2. Naccajātaka.
     Rudaṃ manuññan ti. Idaṃ Satthā Jetavane viharanto
ekaṃ bahubhaṇḍikaṃ bhikkhuṃ ārabbha kathesi. Vatthuṃ
heṭṭhā Devadhammajātake vuttasadisam eva. Satthā taṃ bhikkhuṃ
"saccaṃ kira tvaṃ bhikkhu bahubhaṇḍo" ti pucchi. "Āma bhante"
ti. "Kiṃkāraṇā tvaṃ bahubhaṇḍo jāto" ti. So ettakaṃ sutvā va
kuddho nivāsanapārupanaṃ4 chaḍḍetvā5 "iminā dāni nīhārena vicarā-
mīti" Satthu purato naggo aṭṭhāsi. Manussā dhi6 dhīti āhaṃsu. So
tato palāyitvā hīnāyāvatto. Bhikkhū dhammasabhāyaṃ sannisinnā
"Satthu nāma purato evarūpaṃ karissasīti" tassa aguṇakathaṃ ka-
thesuṃ. Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya
sannisinnā" ti bhikkhū pucchi. "Bhante ‘so hi nāma bhikkhu tum-
hākaṃ purato catuparisamajjhe hirottappaṃ pahāya gāmadārako
viya naggo ṭhatvā7 manussehi jigucchiyamāno hīnāya vattitvā sāsanā
parihīno'; ti tassa aguṇakathāya nisinn'; amhā" 'ti. Satthā "na bhikkhave
idān'; ev'; eso8 bhikkhu hirottappābhāvena ratanasāsanā parihīno, pubbe
itthiratanapaṭilābhato pi parihīno yevā" 'ti vatvā atītaṃ āhari:

--------------------------------------------------------------------------
1 Ck Cv gaṇhanti, Cs gaṃhanti.
2 all three MSS. sujātā.
3 all three MSS. olokenti.
4 Ck -pārūpanaṃ.
5 Cs chaḍḍhetvā.
6 Cv dhī.
7 Cs gāmadārako viya naggo viya hutvā.
8 Ck idānevaso.

[page 207]
2. Naccajātaka. (32). 207
     Atīte paṭhamakappe catuppadā Sīhaṃ rājānaṃ akaṃsu,
macchā Ānandamacchaṃ, sakuṇā Suvaṇṇahaṃsaṃ. Tassa
pana Suvaṇṇarājahaṃsassa dhītā haṃsapotikā abhirūpā ahosīti
so tassā varaṃ adāsi. Sā attano cittarucitaṃ sāmikaṃ
vāresi. Haṃsarājā tassā varaṃ datvā Himavante sabbasakuṇe
sannipātāpesi. Nānappakārā1 haṃsamorādayo sakuṇagaṇā samā-
gantvā ekasmiṃ mahante pāsāṇatale sannipatiṃsu. Haṃsarājā
"attano cittarucitaṃ sāmikaṃ āgantvā gaṇhatū" 'ti dhītaraṃ
pakkosāpesi. Sā sakuṇasaṃghaṃ olokentī2 maṇivaṇṇagīvaṃ
citrapekhuṇaṃ3 moraṃ disvā "ayaṃ me sāmiko hotū" 'ti
rocesi. Sakuṇasaṃghā moraṃ upasaṃkamitvā āhaṃsu: "samma
mora ayaṃ rājadhītā ettakānaṃ sakuṇānaṃ majjhe sāmikaṃ
rocentī4 tayi ruciṃ uppādesīti". Moro "ajjāpi tāva me balaṃ
na passasīti" atituṭṭhiyā5 hirottappaṃ bhinditvā tāva mahato
sakuṇasaṃghassa majjhe pakkhe pasāretvā naccituṃ ārabhi,
naccanto appaṭicchanno ahosi. Suvaṇṇahaṃsarājā lajjito imassa
n'; eva ajjhattasamuṭṭhānā hiri atthi na bahiddhāsamuṭṭhānaṃ
ottappaṃ, nāssa bhinnahirottappassa mama dhītaraṃ dasāmīti"
sakuṇasaṃghamajjhe imaṃ gātham āha:

  Ja_I,4.2(=32).1: Rudam6 manuññaṃ rucirā ca piṭṭhi
                 veḷuriyavaṇṇūpanibhā ca gīvā
                 vyāmamattāni ca pekkhuṇāni,
                 naccena te dhītaraṃ no dadāmīti. || Ja_I:31 ||


     Tattha rudam manuññan ti, takārassa dakāro kato, rudam manāpaṃ,
vassitasaddo madhuro ti attho, rucirā ca piṭṭhīti piṭṭhi7 pi te citrā c'; eva
sobhanā ca, veḷuriyavaṇṇūpanibhā ti veḷuriyamaṇivaṇṇasadisā, vyāma-
mattānīti ekavyāmapamāṇāni, pekkhuṇānīti piñjāni, naccena te dhī-
taraṃ no dadāmīti hirottappaṃ bhinditvā naccitabhāven'; eva te evarūpassa
nillajjassa dhītaraṃ no dadāmīti vatvā
     Haṃsarājā tasmiṃ yeva parisamajjhe attano bhāginey-
yahaṃsapotakassa dhītaraṃ adāsi. Moro haṃsapotikaṃ ala-

--------------------------------------------------------------------------
1 Cv -kārānaṃ, Cs -kāra.
2 all three MSS. olokenti.
3 Ck -pekuṇaṃ, Cs -pekhunam.
4 all three MSS. rocenti.
5 Cv atuṭṭhiyā.
6 Ck Cs rudaṃ.
7 Cs Cv piṭṭhī.

[page 208]
208 I. Ekanipāta. 4. Kulāvakavagga.
bhitvā lajjitvā tato va uṭṭhahitvā palāyi. Haṃsarājāpi attano
vasanaṭṭhānam eva gato.
     Satthā "na bhikkhave idān'; ev'; esa hirottappaṃ bhinditvā rata-
nasāsanā parihīno, pubbe itthiratanapaṭilābhato pi parihīno yevā" 'ti
imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ sam-
odhānesi: "Tadā moro bahubhaṇḍiko ahosi, haṃsarājā pana aham
evā" 'ti. Naccajātakaṃ.

                      3. Sammodamānajātaka.
     Sammodamānā ti. Idaṃ Satthā Kapilavatthuṃ upanis-
sāya nigrodhārāme viharanto cumbaṭakalahaṃ ārabbha kathesi.
So Kuṇālajātake āvibhavissati. Tadā pana Satthā ñātake āmantetvā
"mahārājāno, ñātakānaṃ aññamaññaṃ viggaho nāma na yutto, ti-
racchānagatāpi pubbe samaggakāle paccāmitte abhibhavitvā yadā
vivādam āpannā tadā mahāvināsaṃ pattā" ti ñātirājakulehi āyācito
atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente
Bodhisatto vaṭṭakayoniyaṃ nibbattitvā anekavaṭṭaka-
sahassaparivāro araññe vasati. Tadā eko vaṭṭakaluddako tesaṃ
vasanaṭṭhānaṃ gantvā vaṭṭakavassitaṃ katvā tesaṃ sanni-
patitabhāvaṃ ñatvā tesaṃ upari jālaṃ khipitvā pariyantesu
maddanto sabbe ekato katvā pacchiṃ pūretvā gharaṃ gantvā
te1 vikkiṇitvā tena mūlena jīvikaṃ kappeti. Ath'; ekadivasaṃ
Bodhisatto te vaṭṭake āha: "ayaṃ sākuṇiko2 amhākaṃ ñātake
vināsaṃ pāpeti, ahaṃ ekaṃ upāyaṃ jānāmi yen'; esa amhe
gaṇhituṃ na sakkhissati, ito dāni paṭṭhāya etena3 tumhākaṃ
upari jāle khittamatte ekeko ekekasmiṃ jālakkhike sīsaṃ ṭha-
petvā jālaṃ ukkhipitvā icchitaṭṭhānaṃ haritvā ekasmiṃ kaṇ-
ṭakagumbe pakkhipatha, evaṃ sante tena tena ṭhānena palā-
yissāmā" 'ti. Te sabbe "sādhū" 'ti paṭisuṇiṃsu. Dutiyadivase
upari jālaṃkhitte4 Bodhisattena vuttanayen'; eva jālaṃ ukkhi-

--------------------------------------------------------------------------
3 Cfr. J. R. A. S. December, 1870.
1 Cs ne.
2 Ck Cs sakuṇako, Cv sakuṇiko.
3 Cs ete.
4 so all three MSS.

[page 209]
3. Sammodamānajātaka. (33). 209
pitvā ekasmiṃ kaṇṭakagumbe khipitvā sayaṃ heṭṭhābhāgena
tato palāyiṃsu. Sākuṇikassa gumbato jālaṃ mocentass'; eva
vikālo jāto. So tucchahattho va1 agamāsi. Punadivasato
paṭṭhāya pi vaṭṭakā tath'; eva karonti. So pi yāva suriyass'
atthagamanā jālam eva mocento kiñci alabhitvā tucchahattho
va gehaṃ gacchati. Ath'; assa bhariyā kujjhitvā "tvaṃ divase
divase tucchahattho āgacchasi, aññam pi te bahi positab-
baṭṭhānaṃ atthi maññe" ti āha. Sākuṇiko "bhadde mama
aññaṃ2 positabbaṭṭhānaṃ n'; atthi, api ca kho pana te vaṭṭakā
samaggā hutvā caranti, mayā khittamattaṃ jālaṃ ādāya kaṇ-
ṭakagumbe khipitvā gacchanti, na kho pana te sabbakālam
eva sammodamānā viharissanti, tvaṃ mā cintayi3, yadā te
vivādam āpajjissanti tadā te sabbe vādāya tava mukhaṃ hāsaya-
māno āgacchissāmīti" vatvā bhariyāya4 imaṃ gātham āha:

  Ja_I,4.3(=33).1: Sammodamānā gacchanti jālam ādāya pakkhino,
                 yadā te vivadissanti tadā ehinti me vasan ti. || Ja_I:32 ||


     Tattha yadā te vivadissantīti yasmiṃ kāle te vaṭṭakā nānāladdhikā
nānāgāhā hutvā vivadissanti kalahaṃ karissantīti attho, tadā ehinti me
vasan ti tasmiṃ kāle sabbe pi te mama vasaṃ āgacchissanti, athāhan te gahetvā
tava mukhaṃ hāsayanto āgacchissāmīti bhariyaṃ samassāsesi.
     Katipāhass'; eva pana accayena eko vaṭṭako gocarabhū-
miṃ otaranto asallakkhetvā aññassa sīsaṃ akkami5. Itaro
"ko maṃ sīse akkamīti" kujjhi. "Ahaṃ asallakkhetvā akka-
miṃ, mā kujjhīti" vutte pi ca kujjhi yeva. Te punappuna
kathentā "tvam eva maññe jālaṃ ukkhipasīti" aññamaññaṃ
vivādaṃ kariṃsu. Tesu vivadantesu Bodhisatto cintesi: vivā-
dake sotthibhāvo nāma n'; atthi, idān'; eva te jālaṃ no uk-
khipissanti, tato mahantaṃ vināsaṃ pāpuṇissanti, sākuṇiko
okāsaṃ labhissati, mayā imasmiṃ ṭhāne na sakkā vasitun" ti
so attano parisaṃ ādāya aññattha gato. Sākuṇiko pi kho

--------------------------------------------------------------------------
1 Ck omits va.
2 Cv mamaññaṃ.
3 Cs cintayī.
4 Cs omits bhariyāya.
5 Cs akkamī.

[page 210]
210 I. Ekanipāta. 4. Kulāvakavagga.
katipāhaccayena āgantvā vaṭṭakavassitaṃ vassitvā tesaṃ sanni-
patitānaṃ upari jālaṃ pakkhipi. Ath'; eko vaṭṭako "tuyhaṃ
kira jālaṃ ukkhipantass'; eva matthake lomāni patitāni, idāni
ukkhipā" 'ti āha. Aparo "tuyhaṃ kira jālaṃ ukkhipantass'
eva dvīsu pakkhesu pattāni patitāni, idāni ukkhipā" 'ti āha.
Iti tesaṃ "tvaṃ ukkhipā" 'ti vadantānañ1 ñeva sākuṇiko jālaṃ
ukkhipitvā sabbe va te ekato katvā pacchiṃ pūretvā bhariyaṃ
hāsayamāno gehaṃ agamāsi.
     Satthā "evaṃ mahārāja ñātakānaṃ kalaho nāma na yutto, kalaho
vināsamūlam eva hotīti" imaṃ dhammadesanaṃ āharitvā anusandhiṃ
ghaṭetvā jātakaṃ samodhānesi: "Tadā apaṇḍitavaṭṭako Devadatto ahosi,
paṇḍitavaṭṭako pana aham evā"'; ti. Sammodamānajātakaṃ.

                      4. Macchajātaka.
     Na maṃ sītaṃ na maṃ uṇhan ti. Idaṃ Satthā Jetavane
viharanto purāṇadutiyikapalobhanaṃ2 ārabbha kathesi. Tadā
hi Satthā taṃ bhikkhuṃ "saccaṃ kira tvaṃ bhikkhu3 ukkaṇṭhito"
ti pucchi. "Saccaṃ Bhagavā" 'ti. "Kenāsi ukkaṇṭhāpito" ti. "Pu-
rāṇadutiyikā2 me bhante madhurahattharasā, naṃ jahituṃ na sakko-
mīti". Atha naṃ Satthā "bhikkhu, esā itthī4 tava anatthakārikā,
pubbe pi tvaṃ etaṃ nissāya maraṇaṃ pāpuṇato maṃ āgamma
maraṇamutto" ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente
Bodhisatto tassa purohito ahosi. Tadā kevaṭṭā nadiyaṃ
jālaṃ khipiṃsu. Ath'; eko mahāmaccho rativasena attano
macchiyā saddhiṃ kīḷamāno āgacchati. Tassa sā macchī5
purato gacchamānā jālagandhaṃ ghāyitvā jālaṃ pariharamānā
gatā. So pana kāmagijjho lolamaccho jālakucchim eva pa-
viṭṭho. Kevaṭṭā tassa jālaṃ paviṭṭhabhāvaṃ ñatvā jālaṃ
ukkhipitvā macchaṃ gahetvā amāretvā va vālikapiṭṭhe6 khi-

--------------------------------------------------------------------------
1 Ck Cs -naṃ.
2 Ck Cs -dūti-.
3 Ck Cs omit saccaṃ kira tvaṃ bhikkhu.
4 Cv itthi.
5 Cs macchi.
6 Cs vālina-.

[page 211]
4. Macchajātaka. (34). 211
pitvā "imaṃ aṅgāresu pacitvā khādissāmā" 'ti aṅgāre karonti
sūlaṃ tacchenti. Maccho "etaṃ1 aṅgāratāpanaṃ2 vā sūlavedha-
naṃ vā aññaṃ vā pana dukkhaṃ na maṃ kilameti, yaṃ pana
sā macchi3 ‘aññaṃ so nūna gato'; ti mayi domanassaṃ āpajjati
tad eva maṃ bādhatīti" paridevamāno imaṃ gātham āha:

  Ja_I,4.4(=34).1: Na maṃ sītaṃ na maṃ uṇhaṃ na maṃ jālasmiṃ bādhanaṃ,
                 yañ ca maṃ maññate macchi3 ‘aññaṃ so ratiyā gato'; ti. || Ja_I:33 ||


     Tattha na maṃ sītaṃ na maṃ uṇhan ti macchānaṃ udakā nītaṭakāle4
sītaṃ hoti, tasmiṃ vigate uṇhaṃ hoti, tadubhayaṃ sandhāya na maṃ sītaṃ na
maṃ uṇhaṃ bādhatīti paridevati, yam5 pi taṃ aṅgāresu paccanamūlakaṃ dukkhaṃ
bhavissati tam pi sandhāya na maṃ uṇhan ti paridevat'; eva, na maṃ jālas-
miṃ bādhanan ti yam pi me jālasmiṃ bādhanaṃ ahosi tam pi maṃ na
bādhesīti paridevati, yañ ca man ti ādīsu6 ayaṃ piṇḍattho: sā macchī mama
jāle patitassa imehi kevaṭṭehi gahitabhāvaṃ ajānantī7 maṃ apassamāna "so
maccho idāni aññaṃ macchiṃ kāmaratiyā gato8 bhavissatīti" cinteti, taṃ tassā
domanassappattāya cintanaṃ maṃ bādhatīti vālikapiṭṭhe nipanno paridevati.
     Tasmiṃ samaye purohito dāsaparisaparivuto nahānatthāya
nadītīraṃ āgato. So pana sabbarutaññu3 hoti. Ten'; assa
macchaparidevitaṃ sutvā etad ahosi: "ayaṃ maccho kilesa-
paridevitaṃ paridevati, evaṃ āturacitto kho pan'; esa mīyamāno
niraye yeva nibbattissati, aham9 assa avassayo bhavissā-
mīti" kevaṭṭānaṃ santikaṃ gantvā "ambho tumhe amhā-
kaṃ ekadivasam pi vyañjanatthāya macchaṃ na dethā" 'ti
āha. Kevaṭṭā "kiṃ vedetha sāmi, tumhākaṃ ruccanaka-
macchaṃ gaṇhitvā gacchathā" 'ti āhaṃsu. "Amhākaṃ aññena
kammaṃ n'; atthi, imañ10 ñeva dethā" 'ti. "Gaṇhatha sāmīti".
Bodhisatto taṃ ubhohi hatthehi gahetvā nadītīre nisīditvā
"ambho11 maccha, sace t'; āhaṃ ajja na passeyyaṃ jīvitakkha-
yaṃ pāpuṇeyyāsi, idāni ito paṭṭhāya mā kilesavasiko12 ahosīti"
ovaditvā udake vissajjetvā nagaraṃ pāvisi.

--------------------------------------------------------------------------
1 Cv ekaṃ, Cs omits etaṃ.
2 Cs aṅgāre-.
3 so all three MSS.
4 Ck nihaṭa-, Cs nehaṭa-.
5 Ck yaṃ.
6 Cv ādisu.
7 Ck Cs ajānanti.
8 Cv hato.
9 Ck āham, Cv amham.
10 Ck Cs imañ.
11 Cv amho.
12 Cv -vasito.

[page 212]
212 I. Ekanipāta. 4. Kulāvakavagga.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsesi. Sacca-
pariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhāsi. Satthāpi
anusandhiṃ ghaṭetvā jātakaṃ samodhānesi: "Tadā macchī1 purāṇa-
dutiyikā2 ahosi, maccho ukkaṇṭhitabhikkhu, purohito aham eva ahosin"
ti. Macchajātakaṃ.

                      5. Vaṭṭakajātaka.
     Santi pakkhā ti. Idaṃ Satthā Magadhesu cārikaṃ cara-
māno dāvagginibbānaṃ ārabbha kathesi. Ekasmiṃ hi samaye
Satthā Magadhesu cārikaṃ caramāno aññatarasmiṃ Magadhagāmake
piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto bhikkhugaṇapari-
vuto maggaṃ paṭipajji. Tasmiṃ samaye mahādāvo uṭṭhahi. Purato
ca pacchato ca bahū bhikkhū3. So pi kho aggi ekadhūmo ekajālo
hutvā avattharamāno āgacchat'; eva. Tatra eke4 puthujjanabhikkhū
maraṇabhayabhītā "paṭaggiṃ dassāma, tena daḍḍhaṭṭhānaṃ itaro aggi
na ottharissatīti5" araṇī6 sahitaṃ7 nīharitvā aggiṃ karonti. Apare
āhaṃsu: "āvuso, tumhe kin nāma karotha, gaganamajjhe8 ṭhitaṃ
candaṃ pācīnalokadhātuto uggacchantaṃ sahassaraṃsipatimaṇḍitaṃ
suriyamaṇḍalaṃ9 velātīre ṭhitā samuddaṃ Sineruṃ nissāya ṭhitā
Sineruṃ apassantā viya sadevake loke aggapuggalaṃ attanā saddhiṃ
gacchantam eva Sammāsambuddhaṃ anoloketvā ‘paṭaggiṃ demā'; ti
vadetha, Buddhabalaṃ nāma na jānātha, etha Satthu santikaṃ gamis-
sāmā" 'ti purato ca pacchato ca gacchantā sabbe pi ekato hutvā Dasa-
balassa santikaṃ agamaṃsu. Satthā mahābhikkhusaṃghaparivāro10
aññatarasmiṃ padese aṭṭhāsi. Dāvaggi abhibhavanto viya viravanto
āgacchati, āgantvā Tathāgatassa ṭhitaṭṭhānaṃ11 patvā tassa padesassa
samantā soḷasakarīsamattaṃ12 ṭhānaṃ patto udake opilāpitatiṇukkā13
viya nibbāyi, vibbedhato dvattiṃsakarīsamattaṭṭhānaṃ avattharituṃ
nāsakkhi. Bhikkhū Satthu guṇakathaṃ14 ārabhiṃsu: "aho Buddhānaṃ
guṇaṃ nāma, ayaṃ hi nāma acetano aggi Buddhānaṃ ṭhitaṭṭhānaṃ
avattharituṃ na sakkoti, udake tiṇukkā viya nibbāyati, aho Buddhā-

--------------------------------------------------------------------------
1 Ck macchi.
2 Ck -dū-.
3 Ck Cs bahu bhikkhu, Cv bahu bhikkhu corrected to bahū bhikkhū.
4 Ck Cv ete.
5 Ck ottarissatīti.
6 Cv araṇi.
7 Ck Cs sahita, Cv sahita corrected to sahitaṃ.
8 Cs Cv gagaṇa-.
9 Ck sūriya-.
10 Cv -saṅgha-.
11 Cv -nam.
12 Ck Cs solasa-.
13 Cs -tinukkā.
14 Ck guṇaṃkathaṃ.

[page 213]
5. Vaṭṭakajātaka. (35). 213
naṃ ānubhāvo nāmā" 'ti. Satthā tesaṃ kathaṃ sutvā "na bhikkhave
idaṃ etarahi mayhaṃ balaṃ, yaṃ imaṃ bhūmippadesaṃ patvā esa
aggo nibbāyati idaṃ pana mayhaṃ porāṇakasaccabalaṃ, imasmiṃ hi
padese sakalam pi imaṃ kappaṃ aggi na jalissati, kappaṭṭhiya-
pāṭihāriyaṃ nām'; etan" ti āha. Athāyasmā Ānando Satthu nisī-
danatthāya catuggaṇaṃ saṃghāṭiṃ paññāpesi. Nisīdi Satthā. Pal-
laṃkaṃ ābhujitvā1 bhikkhusaṃgho pi Tathāgataṃ vanditvā parivā-
retvā nisīdi. Atha Satthā "idaṃ tāva bhante amhākaṃ pākaṭaṃ,
atītaṃ paṭicchannaṃ, taṃ no pākaṭaṃ karothā" 'ti bhikkhūhi āyācito
atītaṃ āhari:
     Atīte Magadharaṭṭhe tasmiṃ yeva padese Bodhi-
satto vaṭṭakayoniyaṃ paṭisandhiṃ gahetvā mātu kucchito
jāto aṇḍako sampadāletvā nikkhantakāle mahābheṇḍukappamāṇo
vaṭṭakapotako ahosi. Atha naṃ mātāpitaro kulāvake nipajjā-
petvā mukhatuṇḍakena gocaraṃ āharitvā posenti. Tassa pakkhe
pasāretvā ākāsagamanabalaṃ vā pāde ukkhipitvā thale gamana-
balaṃ vā n'; atthi. Tañ ca padesaṃ saṃvacchare saṃvacchare
dāvaggi gaṇhāti. So tasmim2 pi samaye mahāravaṃ ravanto
taṃ padesaṃ gaṇhi. Sakuṇasaṃghā attano attano kulāvakehi
nikkhamitvā maraṇabhayabhītā viravantā palāyanti. Bodhi-
sattassa pi mātāpitaro maraṇabhayabhītā Bodhisattaṃ chaḍḍetvā
palāyiṃsu. Bodhisatto kulāvake nipannako va gīvaṃ ukkhipitvā
avattharitvā āgacchantaṃ aggiṃ disvā cintesi: "sace mayhaṃ
pakkhe pasāretvā ākāsena gamanabalaṃ bhaveyya uppatitvā
aññattha gaccheyyaṃ, sace pāde ukkhipitvā gamanabalaṃ
bhaveyya pādavārena aññattha gaccheyyaṃ, mātāpitaro pi kho
me maraṇabhayabhītā maṃ ekakaṃ pahāya attānaṃ parittā-
yantā palātā, idāni me aññaṃ paṭisaraṇaṃ n'; atthi, attāṇo3
'mhi asaraṇo, kin nu kho ajja mayā kātuṃ vaṭṭatīti". Ath'
assa etad ahosi: "imasmiṃ loke sīlaguṇo nāma atthi, sacca-
guṇo nāma atthi, atīte pāramiyo pūretvā bodhitale nisīditvā
abhisambuddhā sīlasamādhipaññāvimuttivimuttiñāṇadassanasam-

--------------------------------------------------------------------------
1 Ck ābhuñjitvā.
2 Ck Cs tasmiṃ.
3 all three MSS. attāno.

[page 214]
214 I. Ekanipāta. 4. Kulāvakavagga.
pannā saccānuddayakāruññakhantisamannāgatā sabbasattesu
samapavattamettabhāvanā sabbaññu-Buddhā nāma atthi, tehi
ca paṭividdhā dhammaguṇā nāma atthi, mayhaṃ cāpi ekaṃ1
saccaṃ atthi, saṃvijjamāno eko sabhāvadhammo paññāyati,
tasmā atīte Buddhe c'; eva tehi paṭividdhaguṇe ca āvajjitvā
mayi vijjamānaṃ saccasabhāvadhammaṃ gahetvā saccakiriyaṃ
katvā aggiṃ paṭikkamāpetvā ajja mayā attano c'; eva sesasa-
kuṇānañ ca sotthibhāvaṃ kātuṃ vaṭṭatīti". Tena vuttaṃ:
         Atthi loke sīlaguṇo, saccaṃ soceyy'; anuddayā,
         tena saccena kāhāmi saccakiriyam anuttamaṃ.
         Āvajjitvā dhammabalaṃ saritvā pubbake Jine
         saccabalam apassāya saccakiriyaṃ akās'; ahan ti.
Atha Bodhisatto atīte parinibbutānaṃ Buddhānaṃ guṇe āvajjitvā
attani vijjamānaṃ saccasabhāvaṃ ārabbha saccakiriyaṃ karonto
imaṃ gātham āha:

  Ja_I,4.5(=35).1: Santi pakkhā apatanā, santi pādā avañcanā,
                 mātāpitā ca nikkhantā, jātaveda paṭikkamā ti. || Ja_I:34 ||


     Tattha santi pakkhā apatanā ti mayhaṃ pakkhā nāma atthi upa-
labbhanti, na ca kho sakkā etehi uppatituṃ ākāsena gantun ti apatanā, santi
pādā avañcanā ti pādāpi me atthi tehi pana vañcituṃ pādacāragamanena
gantuṃ na sakkā ti avañcanā, mātāpitā ca nikkhantā ti ye ca maṃ
aññattha neyyuṃ te pi maraṇabhayena mātāpitaro nikkhantā, jātavedā ti
aggiṃ ālapati, so hi jāto vediyati paññāyati, tasmā jātavedo ti vuccati,
paṭikkamā ti paṭigaccha nivattā 'ti jātavedaṃ āṇāpeti2. Iti Mahāsatto sace
mayhaṃ pakkhānaṃ atthibhāvo c'; eva te ca pasāretvā ākāse apatanabhāvo
saccaṃ pādānaṃ atthibhāvo te ca ukkhipitvā avañcanabhāvo mātāpitunnaṃ
maṃ kulāvake yeva chaḍḍetvā palātabhāvo ca sacco sabhāvabhūto yeva, jātaveda
etena saccena tvaṃ ito paṭikkamā ti kulāvake nipanno yeva saccakiriyaṃ akāsi.
     Tassa3 saha saccakiriyāya soḷasakarīsamatte4 ṭhāne jāta-
vedo paṭikkami, paṭikkamanto ca na-jjhāpayamāno va5 arañ-
ñaṃ gato, udake pana opilāpitā ukkā viya tatth'; eva nibbāyi.
Tena vuttaṃ:

--------------------------------------------------------------------------
1 Cv eka.
2 Cs Cv ānāpeti.
3 Ck Cv nassa.
4 Ck -matta.
5 Cv ca.

[page 215]
6. Sakuṇajātaka. (36). 215
         Saha saccakate mayhaṃ mahā pajjalī sikhī1,
         vajjesi soḷasa karīsāni udakaṃ patvā yathā sikhīti.
Tam pan'; etaṃ ṭhānaṃ sakale pi imasmiṃ kappe agginā ana-
bhibhavanīyattā kappaṭṭhiyapāṭihāriyaṃ nāma jātaṃ. Evaṃ Bo-
dhisatto saccakiriyaṃ katvā jīvitapariyosāne yathākammaṃ gato.
     Satthā "na bhikkhave imassa vanassa agginā anajjhottharaṇaṃ
etarahi mayhaṃ balaṃ, porāṇaṃ pan'; etaṃ vaṭṭakapotakakāle mayham
eva saccabalan" ti imaṃ dhammadesanaṃ āharitvā saccāni pakāsesi.
Saccapariyosāne keci sotāpannā ahesuṃ, keci sakadāgāmino keci
anāgāmino ahesuṃ, keci arahattaṃ pattā ti. Satthāpi anusandhiṃ
ghaṭetvā jātakaṃ samodhānesi: "Tadā mātāpitaro etarahi mātāpitaro
va2 ahesuṃ, vaṭṭakarājā pana aham evā" 'ti. Vaṭṭakajātakaṃ.

                      6. Sakuṇajātaka.
     Yaṃ3 nissitā ti. Idaṃ Satthā Jetavane viharanto daḍ-
ḍhapaṇṇasālaṃ bhikkhuṃ ārabbha kathesi. Eko kira bhikkhu
Satthu santike kammaṭṭhānaṃ gahetvā Jetavanato nikkhamma Ko-
salesu ekaṃ paccantagāmaṃ upanissāya ekasmiṃ araññe senāsane
vasati. Ath'; assa paṭhamamāse yeva paṇṇasālā ḍayhittha. So
"paṇṇasālā me daḍḍhā, dukkhaṃ vasāmīti" manussānaṃ ācikkhi.
Manussā "idāni no khettaṃ parisukkhaṃ, kedāre pāyetvā karissāma,
tasmiṃ pāyite bījaṃ vapitvā bīje vutte4 vatiṃ katvā vatiyā katāya
niḍḍāyitvā lāyitvā madditvā" ti evaṃ5 taṃ taṃ kammaṃ apadisantā
yeva temāsaṃ vītināmesuṃ. So bhikkhu temāsaṃ abbhokāse dukkhaṃ
vasanto kammaṭṭhānaṃ vaḍḍhetvā visesaṃ nibbattetuṃ nāsakkhi,
pavāretvā pana Satthu santikaṃ gantvā vanditvā ekamante nisīdi.
Satthā tena saddhiṃ paṭisanthāraṃ katvā "kiṃ bhikkhu sukhena
vassaṃ vuttho si, kammaṭṭhānan te matthakaṃ pattan" ti pucchi.
So taṃ pavattiṃ ācikkhitvā "senāsanasappāyassa me abhāvena kam-
maṭṭhānaṃ matthakaṃ na pattan" ti āha. Satthā "pubbe bhikkhu
tiracchānagatāpi attano sappāyāsappāyaṃ jāniṃsu, tvaṃ kasmā na
aññāsīti" vatvā atītaṃ āhari:

--------------------------------------------------------------------------
1 so all three MSS.
2 Cv ca.
3 Ck yan.
4 Cs vutthe, Cv vunte.
5 Cv evan.

[page 216]
216 I. Ekanipāta. 4. Kulāvakavagga.
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente
Bodhisatto sakuṇayoniyaṃ nibbattitvā sakuṇasaṃghapari-
vuto araññāyatane sākhāviṭapasampannaṃ mahārukkhaṃ nissāya
vasati. Ath'; ekadivasaṃ tassa rukkhassa sākhāsu aññamaññaṃ
ghaṃsantīsu cuṇṇaṃ patati. Dhūmo uṭṭhāti. Taṃ disvā Bo-
dhisatto cintesi: "imā dve sākhā evaṃ ghaṃsamānā aggiṃ
vissajjessanti, so patitvā purāṇapaṇṇāni gaṇhissati, tato
paṭṭhāya imam pi rukkhaṃ jhāpessati1, na sakkā idha amhehi
vasituṃ, ito palāyitvā aññattha gantuṃ vaṭṭatīti" so sakuṇa-
saṃghassa imaṃ gātham āha:

  Ja_I,4.6(=36).1: Yaṃ nissitā jagatiruhaṃ2 vihaṃgamā
                 sv-āyaṃ aggiṃ pamuñcati,
                 disā bhajatha vakkaṃgā, jātaṃ saraṇato bhayan ti. || Ja_I:35 ||


     Tattha jagatiruhan3 ti, jagati vuccati paṭhavi,tattha jātattā rukkho jaga-
tiruho ti vuccati, vihaṃgamā ti vihaṃ vuccati ākāsaṃ, tattha gamanato
pakkhī vihaṃgamā ti vuccanti, disā bhajathā ti imaṃ rukkhaṃ muñcitvā
aññato palāyantā catasso disā bhajatha, vakkaṃgā ti sakuṇe ālapati, te hi
uttamaṃgaṃ galaṃ4 kadāci kadāci vakkaṃ5 karonti, tasmā vakkaṃgā ti vuccanti,
vaṃkā vā tesaṃ ubhosu passesu pakkhā jātā ti pi vakkaṃgā, jātaṃ
saraṇato bhayan ti amhākaṃ avassayarukkhato yeva bhayaṃ nibbattaṃ, etha
aññattha gacchāmā ti.
     Bodhisattassa vacanakarā paṇḍitā sakuṇā tena saddhiṃ
ekappahāren'; eva uppatitvā aññattha gatā, ye pana apaṇḍitā
te "evamevaṃ esa bindumatte udake kumbhīle passatīti" tassa
vacanaṃ agahetvā tatth'; eva vasiṃsu. Tato nacirass'; eva
Bodhisattena cintitākāren'; eva aggi nibbattitvā naṃ rukkhaṃ
aggahesi. Dhūme ca jālāsu ca uṭṭhitāsu dhūmandhā sakuṇā
aññattha gantuṃ nāsakkhiṃsu, aggimhi patitvā patitvā vināsaṃ
pāpuṇiṃsu.
     Satthā "evaṃ bhikkhu pubbe tiracchānagatāpi rukkhagge
vasantā attano sappāyāsappāyaṃ jānanti, tvaṃ kasmā na aññāsīti"

--------------------------------------------------------------------------
1 Ck Cv jhāpessasi, Cs pessati.
2 Cv -rūhaṃ. Is jagatiruhaṃ an interpolation?
3 Cv -rūhan.
4 Ck Cs uttamaṃgalaṃ.
5 Cv vaṃkaṃ.

[page 217]
7. Tittirajātaka. (37). 217
imaṃ dhammadesanaṃ āharitvā saccāni pakāsesi. Saccapariyosāne so
bhikkhu sotāpattiphale patiṭṭhito. Satthāpi anusandhiṃ ghaṭetvā jāta-
kaṃ samodhānesi: "Tadā Bodhisattassa vacanakarā sakuṇā Buddha-
parisā ahesuṃ, paṇḍitasakuṇo pana aham evā" 'ti. Sakuṇajātakaṃ.

                      7. Tittirajātaka.
     Ye vaddham apacāyantīti, Idaṃ Satthā Sāvatthiṃ1
gacchanto Sāriputtatherassa senāsanapaṭibāhanaṃ2 ārab-
bha kathesi. Anāthapiṇḍikena hi vihāraṃ kāretvā dūte pesite Satthā
Rājagahā nikkhamma Vesāliṃ patvā tattha yathābhirantaṃ viharitvā
"Sāvatthiṃ gamissāmīti" maggaṃ paṭipajji. Tena ca samayena
Chabbaggikānaṃ antevāsikā purato gantvā therānaṃ senāsanesu
agahitesv-eva "idaṃ senāsanaṃ amhākaṃ upajjhāyassa idaṃ ācari-
yassa idaṃ amhākam eva bhavissatīti" senāsanāni palibuddhanti.
Pacchā āgatā therā senāsanāni na labhanti. Sāriputtatherassāpi
antevāsikā therassa senāsanaṃ pariyesantā na labhiṃsu. Thero senā-
sanaṃ alabhanto Satthu senāsanassa avidūre ekasmiṃ rukkhamūle
nisajjāya caṃkamena3 ca vītināmesi. Satthā paccūsasamaye nikkhamitvā
ukkāsi. Thero pi ukkāsi. "Ko eso" ti. "Ahaṃ bhante Sāriputto" ti.
"Sāriputta imāya velāya idha kiṃ karosīti". So taṃ pavattiṃ
ārocesi. Satthā therassa vacanaṃ sutvā "idāni tāva mayi jīvante
yeva bhikkhū aññamaññaṃ agāravā appatissā, parinibbute nu kho
kiṃ karissantīti" āvajjantassa dhammasaṃvego udapādi. So pabhā-
tāya rattiyā bhikkhusaṃghaṃ sannipātāpetvā bhikkhū pucchi: "saccaṃ
kira bhikkhave Chabbaggiyā purato purato gantvā therānaṃ bhikkhū-
naṃ senāsanaṃ paṭibāhantīti". "Saccaṃ Bhagavā" 'ti. Tato chab-
baggiye garahitvā dhammakathaṃ kathetvā bhikkhū āmantesi: "ko
nu kho bhikkhave aggāsanaṃ aggodakaṃ aggapiṇḍaṃ arahatīti".
Ekacce "khattiyakulā pabbajito" ti āhaṃsu, ekacce "brāhmaṇakulā
gahapatikulā pabbajito" ti, apare "vinayadharo dhammakathiko paṭha-
massa jhānassa lābhī4 dutiyassa tatiyassa catutthassa jhānassa lā-
bhīti", apare "sotāpanno sakadāgāmī5 anāgāmī6 arahā tevijjo chaḷa-
bhiñño" ti āhaṃsu. Evaṃ tehi bhikkhūhi attano attano rucivasena
aggāsanādirahānaṃ7 kathitakāle8 Satthā āha: "na hi bhikkhave

--------------------------------------------------------------------------
1 Cs sāvatthiyaṃ.
2 Ck senāsanaṃ-.
3 Cv caṅkamena.
4 Ck lābhi.
5 Cs Cv -gāmi.
6 all three MSS. anāgāmi.
7 so all three MSS.
8 Ck karita-.

[page 218]
218 I. Ekanipāta. 4. Kulāvakavagga.
mayhaṃ sāsane aggāsanādīni patvā khattiyakulā1 pabbajito pamāṇaṃ,
na brāhmaṇakulā na gahapatikulā pabbajito na vinayadharo na suttan-
tiko nābhidhammiko na paṭhamajjhānādilābhino na sotāpannādayo
pamāṇaṃ, atha kho bhikkhave imasmiṃ sāsane yathābuḍḍhaṃ2
abhivādanapaccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ kātabbaṃ,
aggāsanaṃ aggodakaṃ aggapiṇḍo laddhabbo, idam ettha pamāṇaṃ,
tasmā buḍḍhataro bhikkhu etesaṃ anucchaviko, idāni kho pana
bhikkhave Sāriputto mayhaṃ aggasāvako anudhammacakkaṃ pa-
vattako mamānantaraṃ senāsanaṃ laddhuṃ arahati, so imaṃ rattiṃ
senāsanaṃ alabhanto rukkhamūle vītināmesi, tumhe idān'; eva evaṃ
agāravā appatissā gacchante gacchante kāle kin ti katvā viharissathā"
'ti. Atha nesaṃ ovādadānatthāya "pubbe bhikkhave tiracchāna-
gatāpi ‘na kho pan'; etaṃ amhākaṃ patirūpaṃ yaṃ mayaṃ añña-
maññaṃ agāravā appatissā asabhāgavuttino vihareyyāma, amhesu
mahallakataraṃ jānitvā tassa abhivādanādīni karissāmā'; 'ti sādhukaṃ
vīmaṃsitvā ‘ayaṃ no mahallako'; ti ñatvā tassa abhivādanādīni katvā
devapathaṃ pūrayamānā gatā" ti vatvā atītaṃ āhari:
     Atīte Himavantapasse ekaṃ mahānigrodhaṃ upanis-
sāya tayo sahāyā vihariṃsu: tittiro makkaṭo hatthīti. Te
aññamaññaṃ agāravā appatissā asabhāgavuttino ahesuṃ. Atha
nesaṃ etad ahosi: "na yuttaṃ amhākaṃ evaṃ viharituṃ, yan
nūna mayaṃ yo no mahallakataro tassa abhivādanādīni karontā
vihareyyāmā" 'ti. "Ko pana no mahallakataro" ti cintetvā
ekadivasaṃ "atth'; eso upāyo" ti tayo pi janā nigrodhamūle
nisīditvā tittiro ca makkaṭo ca hatthiṃ pucchiṃsu: "samma
hatthi tvaṃ imaṃ nigrodharukkhaṃ kīvappamāṇakālato paṭ-
ṭhāya jānāsīti". So āha: "samma3 ahaṃ4 taruṇapotakakāle
imaṃ nigrodhagacchaṃ antarasatthīsu katvā gacchāmi, anta-
taritvā5 ṭhitakāle ca pana me etassa aggasākhā nābhiṃ ghaṭ-
ṭeti, ev'; āhaṃ6 imaṃ gacchakālato paṭṭhāya jānāmīti". Puna
ubho janā purimanayen'; eva makkaṭaṃ pucchiṃsu. So āha:
"ahaṃ samma makkaṭacchāpako samāno bhūmiyaṃ nisīditvā

--------------------------------------------------------------------------
1 Cv -kula.
2 Cs -vuḍḍhaṃ.
3 Cv sammā, Ck sammā corrected to samma.
4 Ck ahan.
5 so all three MSS.
6 all three MSS. evāha.

[page 219]
7. Tittirajātaka. (37). 219
gīvaṃ anukkhipitvā va imassa nigrodhapotakassa aggaṃkure
khādāmi, evam ahaṃ imaṃ khuddakakālato paṭṭhāya jānāmīti".
Atha itare ubho purimanayen'; eva tittiraṃ pucchiṃsu. So
āha: "samma pubbe asukasmiṃ nāma ṭhāne mahānigrodha-
rukkho ahosi, ahaṃ tassa phalāni khāditvā etasmiṃ ṭhāne
vaccaṃ pātesiṃ, tato esa rukkho jāto, ev'; āhaṃ1 imaṃ ajā-
takālato paṭṭhāya jānāmi, tasmā ahaṃ tumhehi jātiyā mahalla-
kataro" ti. Evaṃ vutte makaṭo ca hatthī ca tittirapaṇḍitaṃ
āhaṃsu: "samma, tvaṃ amhehi mahallakataro, ito paṭṭhāya
mayaṃ tava sakkāragarukāramānanavandanapūjanāni c'; eva
abhivādanapaccuṭṭhānāñjalikammasāmīcikammāni ca karissāma,
ovāde ca te ṭhassāma, tvaṃ pana ito paṭṭhāya amhākaṃ
ovādānusāsanīyaṃ2 dadeyyāsi". Tato paṭṭhāya tittiro tesaṃ
ovādaṃ adāsi3, sīlesu patiṭṭhāpesi, sayam pi sīlāni samādiyi.
Te tayo pi janā pañcasīlesu patiṭṭhāya aññamaññaṃ sagāra-
vā sappatissā sabhāgavuttino hutvā jīvitapariyosāne devaloka-
parāyanā4 ahesuṃ.
     "Tesaṃ tiṇṇaṃ samādānaṃ tittiriyabrahmacariyan nāma ahosi, te
hi nāma bhikkhave tiracchānagatā aññamaññaṃ5 sagāravā sappatissā
vihariṃsu, tumhe evaṃ svākkhāte dhammavinaye pabbajitvā kasmā
aññamaññaṃ agāravā appatissā viharatha, anujānāmi bhikkhave ito
paṭṭhāya tumhākaṃ yathābuḍḍhaṃ abhivādanapaccuṭṭhānaṃ añjali-
kammaṃ6 sāmīcikammaṃ yathābuḍḍhaṃ aggāsanaṃ aggodakaṃ agga-
piṇḍaṃ ito paṭṭhāya ca navakatarena buḍḍhataro senāsanena na paṭi-
bāhitabbo, yo paṭibāheyya āpatti dukkaṭassā7" ti.
     Evaṃ Satthā imaṃ dhammadesanaṃ āharitvā abhisambuddho
hutvā imaṃ gātham āha:

  Ja_I,4.7(=37).1: Ye vaddham apacāyanti narā dhammassa kovidā
                 diṭṭhe va dhamme pāsaṃsā samparāye ca suggatīti. || Ja_I:36 ||


     Tattha ye vaddham apacāyantīti jātivaddho vayovaddho guṇavaddho
ti tayo vaddhā, tesu jātisampanno jātivaddho nāma, vaye ṭhito vayovaddho

--------------------------------------------------------------------------
1 Ck Cv evāha.
2 Cv -niyaṃ.
3 Ck adāsī.
4 Ck devaloke.
5 Cv aññamañña.
6 Cv -kamma.
7 Ck dukkaṭakassā.

[page 220]
220 I. Ekanipāta. 4. Kulāvakavagga.
nāma, guṇasampanno guṇavaddho nāma, tesu guṇasampanno vayovaddho imas-
miṃ ṭhāne vaddho ti adhippeto, apacāyantīti jeṭṭhāpacāyikakammena pūjenti,
dhammassa kovidā ti jeṭṭhāpacāyanadhammassa kovidā ti kusalā, diṭṭhe
va dhamme ti imasmiṃ yeva attabhāve, pāsaṃsā ti pasaṃsārahā, sam-
parāye ca suggatīti samparetabbe imaṃ lokaṃ hitvā gantabbe paraloke pi
tesaṃ sugati yeva hotīti; ayam pan'; ettha piṇḍattho: bhikkhave khattiyā vā
hontu brāhmaṇā vā vessā vā suddā vā gahaṭṭhā vā pabbajitā vā tiracchānagatā
vā ye keci sattā jeṭṭhāpacitikamme chekā kusalā guṇasampannānaṃ vayo-
vuddhānaṃ apacitiṃ karonti te imasmiñ1 ca attabhāve jeṭṭhāpacitikārakā ti
pasaṃsaṃ vaṇṇanaṃ thomanaṃ labhanti kāyassa ca bhedā sagge nibbattantīti.
     Evaṃ Satthā jeṭṭhāpacitikammassa guṇaṃ kathetvā anusandhiṃ
ghaṭetvā jātakaṃ samodhānesi: "Tadā hatthināgo Moggallāno ahosi,
makkaṭo Sāriputto, tittirapaṇḍito pana aham evā" 'ti. Tittirajātakaṃ.

                      8. Bakajātaka.
     Nāccanta nikatippañño ti. Idaṃ Satthā Jetavane viha-
ranto cīvaravaḍḍhakaṃ bhikkhuṃ ārabbha kathesi. Eko kira
jetavanavāsiko bhikkhu yaṃ kiñci cīvare kattabbaṃ chedanaghaṭṭana-
vicāraṇasibbanādikaṃ2 kammaṃ tattha sukusalo. So tāya kusalatāya
cīvaraṃ vaḍḍheti, tasmā cīvaravaḍḍhako t'; eva paññāyittha. Kiṃ
pan'; esa karotīti jiṇṇapilotikāsu hatthakammaṃ dassetvā suphassitaṃ3
manāpaṃ cīvaraṃ katvā rajanapariyosāne piṭṭhodakena rañjitvā saṃ-
khena ghaṃsitvā4 ujjalaṃ manuññaṃ katvā nikkhipati5. Cīvara-
kammaṃ kātuṃ ajānantā bhikkhū ahate sāṭake gahetvā tassa san-
tikaṃ āgantvā "mayaṃ cīvaraṃ kātuṃ na jānāma, cīvaraṃ no katvā
dethā" 'ti vadanti. So "cīvaraṃ āvuso kayiramānaṃ cirena niṭṭhāti,
mayā katacīvaram eva atthi, ime sāṭake ṭhapetvā gaṇhitvā gacchathā"
'ti nīharitvā dasseti6. Te tassa vaṇṇasampattiṃ yeva disvā antaraṃ
ajānantā thiran ti saññāya ahatasāṭake cīvaravaḍḍhakassa datvā
gaṇhitvā gacchanti. Tan tehi thokaṃ kiliṭṭhakāle uṇhodakena dho-
viyamānaṃ attano pakatiṃ dassesi, tattha tattha jiṇṇaṭṭhānaṃ
paññāyati. Te vippaṭisārino honti. Evaṃ āgatāgate pilotikāhi
vañcento so bhikkhu sabbattha pākaṭo jāto. Yathā c'; esa Jetavane
tathā aññatarasmiṃ gāmake pi eko cīvaravaḍḍhako lokaṃ vañceti.

--------------------------------------------------------------------------
1 Ck imasmiṃ.
2 Ck Cv -vicārana-.
3 Ck Cs supassitaṃ.
4 Cv ghasitvā.
5 Ck nikkhapatī, Cs nikkhipatī.
6 Ck Cv dassesīti, Cs dassesīti corrected to dasseti.

[page 221]
8. Bakajātaka. (38). 221
Tassa sambhattā1 bhikkhū "bhante Jetavane kira eko cīvaravaḍḍhako
evaṃ lokaṃ vañcetīti" ārocayiṃsu. Ath'; assa etad ahosi: "hand'
ahan taṃ nagaravāsikaṃ vañcemīti" pilotikacīvaraṃ atimanāpaṃ katvā
surattaṃ rañjitvā2 taṃ pārupitvā Jetavanaṃ agamāsi. Itaro taṃ disvā
va lobhaṃ uppādetvā "bhante imaṃ cīvaraṃ tumhehi katan" ti
pucchi. "Āma āvuso" ti. "Bhante, imaṃ cīvaraṃ mayhaṃ detha,
tumhe aññaṃ labhissathā" 'ti. "Āvuso, mayaṃ gāmavāsikā dullabha-
paccayā, im'; āhaṃ tuyhaṃ datvā attanā kiṃ pārupissāmīti". "Bhante,
mama santike ahatasāṭakā atthi, te gahetvā tumhākaṃ cīvaraṃ
karothā" 'ti. "Āvuso, mayā ettha hatthakammaṃ dassitaṃ, tayi
pana evaṃ vadante kiṃ sakkā kātuṃ, gaṇhāhi nan" ti tassa pilotika-
cīvaraṃ datvā ahatasāṭake ādāya taṃ vañcetvā pakkāmi. Jetavana-
vāsiko pi taṃ cīvaraṃ pārupitvā katipāhaccayena uṇhodakena dhovanto
jiṇṇapilotikaṃ disvā lajjito. "Gāmavāsicīvaravaḍḍhakena kira Jetavana-
vāsiko vañcito" ti tassa vañcitabhāvo saṃghamajjhe pākaṭo jāto.
Ath'; ekadivasaṃ bhikkhū dhammasabhāyaṃ taṃ kathaṃ kathentā
nisīdiṃsu. Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya
sannisinnā" ti pucchi. Te tam atthaṃ ārocesuṃ. Satthā "na
bhikkhave jetavanavāsicīvaravaḍḍhako3 idān'; eva aññe vañceti, pubbe
pi vañceti yeva, na gāmavāsikenāpi idān'; eva esa jetavanavāsicīvara-
vaḍḍhako vañcito, pubbe pi vañcito yevā" 'ti vatvā atītaṃ āhari:
     Atīte ekasmiṃ araññāyatane Bodhisatto aññataraṃ
padumasaraṃ nissāya ṭhite rukkhe rukkhadevatā hutvā
nibbatti. Tadā aññatarasmiṃ nātimahante sare nidāghasamaye
udakaṃ mandaṃ ahosi, bahū c'; ettha macchā honti. Ath'
eko bako te macche disvā "eken'; upāyena ime macche vañ-
cetvā khādissāmīti" gantvā udakapariyante cintento nisīdi.
Atha taṃ macchā disvā "kim ayya cintento nisinno sīti"
pucchiṃsu. "Tumhākaṃ cintento nisinno 'mhīti". "Amhākaṃ
kiṃ cintesi ayyā" 'ti. "Imasmiṃ sare udakaṃ parittaṃ
gocaro ca mando nidāgho ca mahanto, ‘idān'; ime macchā kiṃ
nāma karissantīti'; tumhākaṃ cintento nisinno 'mhīti". "Atha
kiṃ karoma ayyā" 'ti. "Tumhe sace mayhaṃ vacanaṃ ka-

--------------------------------------------------------------------------
1 Cv sampattā.
2 Cs Cv rajitvā.
3 Ck Cs -vāsī-.

[page 222]
222 I. Ekanipāta. 4. Kulāvakavagga.
reyyātha ahaṃ vo ekekaṃ mukhatuṇḍakena gahetvā etaṃ
pañcavaṇṇapadumasañchannaṃ1 mahāsaraṃ netvā vissajjeyyan"
ti. "Ayya, paṭhamakappikato paṭṭhāya macchānaṃ cintanaka-
bako nāma n'; atthi, tvaṃ amhesu ekekaṃ khāditukāmo sīti".
"Nāhaṃ tumhe mayhaṃ saddahante khādissāmi, sace pana
sarassa atthibhāvaṃ mayhaṃ na saddahatha ekaṃ macchaṃ
mayā saddhiṃ saraṃ passituṃ pesethā" 'ti. Macchā tassa
saddahitvā "ayaṃ jale pi thale pi samattho" ti ekaṃ kāṇa-
mahāmacchaṃ adaṃsu. "Imaṃ gahetvā gacchathā" 'ti. So
taṃ gahetvā netvā sare vissajjetvā sabbaṃ saraṃ dassetvā
puna ānetvā tesaṃ macchānaṃ santike vissajjesi. So tesaṃ
macchānaṃ sarassa sampattiṃ vaṇṇesi. Te tassa kathaṃ
sutvā gantukāmā hutvā "sādhu ayya amhe gaṇhitvā gacchāhīti"
āhaṃsu. Bako paṭhaman taṃ kāṇamahāmaccham eva gahetvā
saratītaṃ netvā saraṃ dassetvā saratīre jāte varaṇarukkhe
nilīyitvā taṃ viṭapantare pakkhipitvā tuṇḍena vijjhanto jīvi-
takkhayaṃ pāpetvā maṃsaṃ khāditvā kaṇṭake2 rukkhamūle
pāpetvā3 puna gantvā "vissaṭṭho me so maccho, añño āgacchatū"
'ti eten'; upāyena ekekaṃ gahetvā sabbamacchake khāditvā
puna āgato ekamaccham pi nāddasa. Eko pan'; ettha kakkaṭako
avasiṭṭho. Bako tam pi khāditukāmo hutvā "bho kakkaṭaka,
mayā sabbe te macchā netvā padumasañchanne4 mahāsare
vissajjitā, ehi tvam pi nessāmīti". "Maṃ gahetvā gacchanto
kathaṃ gaṇhissasīti". "Dasitvā ganhissāmīti". "Tvaṃ evaṃ
gahetvā gacchanto maṃ pātessasi, nāhan tayā saddhiṃ ga-
missāmīti". "Mā bhāyi, ahan taṃ sugahitaṃ5 gahetvā gamissā-
mīti". Kakkaṭako cintesi: "imassa macche netvā sare vissaj-
janaṃ nāma n'; atthi, sace pana maṃ sare vissajjessati icc-e-
taṃ kusalaṃ, noce vissajjessati gīvam assa chinditvā jīvitaṃ
harissāmīti". Atha naṃ evam āha: "samma baka, na kho
tvaṃ sugahitaṃ5 gahetuṃ sakkhissasi, amhākaṃ pana gahaṇaṃ

--------------------------------------------------------------------------
1 Cs -saṃchannaṃ.
2 Ck kaṇṭhake.
3 Cv pātetvā.
4 Cs -saṃchanne.
5 so all three MSS.

[page 223]
8. Bakajātaka. (38). 223
sugahaṇaṃ, sac'; āhaṃ aḷena1 tava gīvaṃ gahetuṃ labhissāmi2
tava gīvaṃ sugahitaṃ3 katvā tayā saddhiṃ gamissāmīti". So
taṃ "vañcetukāmo esa man" ti ajānanto "sādhū" 'ti sam-
paṭicchi. Kakkaṭako attano aḷehi4 kammārasaṇḍāsena viya
tassa gīvaṃ sugahitaṃ katvā "idāni gacchā" 'ti āha. So taṃ
netvā saraṃ dassetvā varaṇarukkhābhimukho pāyāsi. Kak-
kaṭako āha: "mātula, ayaṃ saro etto, tvaṃ pana ito nesīti".
Bako "piyamātulako atibhaginiputto si me tvan" ti vatvā
"tvaṃ ‘esa maṃ ukkhipitvā vicaranto mayhaṃ dāso'; ti saññaṃ
karosi, maññe, pass'; etaṃ varaṇarukkhamūle kaṇṭakarāsiṃ,
yathā me te sabbamacchā khāditā tam pi tath'; eva khādis-
sāmīti" āha. Kakkaṭako "ete macchā attano bālatāya tayā
khāditā, ahaṃ pana te maṃ khādituṃ na dassāmi, tañ ñeva5
pana vināsaṃ pāpessāmi, tvaṃ hi6 bālatāya mayā vañcita-
bhāvaṃ na jānāsi, marantā ubho pi marissāma, esa te sīsaṃ
chinditvā bhūmiyaṃ khipissāmīti" vatvā saṇḍāsena viya aḷehi7
tassa gīvaṃ nippīḷesi. So vattakatena mukhena akkhīhi assunā
paggharantena maraṇabhayatajjito "sāmi, ahan taṃ na khā-
dissāmi, jīvitaṃ me dehīti" āha. "Yadi evaṃ otaritvā saras-
miṃ maṃ vissajjehīti". So nivattitvā saram eva otaritvā
kakkaṭakaṃ sarapariyante paṃkapiṭṭhe ṭhapesi. Kakkaṭako
kattarikāya kumudanaḷaṃ kappento viya tassa gīvaṃ kappetvā
udakaṃ pāvisi. Taṃ acchariyaṃ disvā varaṇarukkhe adhi-
vatthā devatā sādhukāraṃ dadamāna vanaṃ unnādayamānā
madhurassarena imaṃ gātham āha:

  Ja_I,4.8(=38).1: Nāccanta nikatippañño nikatyā sukham edhati,
                 ārādhe nikatippañño bako kakkaṭakā-m-ivā ti. || Ja_I:37 ||


     Tattha nāccantanikatippañño nikatyā sukham edhatīti, nikati
vuccati vañcanā, nikatipañño vañcanapañño puggalo8, tāya nikatyā nikatyā

--------------------------------------------------------------------------
1 Cv alena, Cs analena.
2 Ck Cs labhissāmīti.
3 so all three MSS.
4 Cs alehi.
5 Cs tañce, Ck taṃñeva.
6 Ck Cs tvaṃñahi, Cv tvañhi.
7 all three MSS. alehi.
8 Ck puggala, Cs puggalā.

[page 224]
224 I. Ekanipāta. 4. Kulāvakavagga.
vañcanāya na accantaṃ sukham edhati niccakāle sukhasmiṃ ñeva patiṭṭhātuṃ
na sakkoti, ekaṃsena pana vināsaṃ1 pāpuṇāti yevā ti attho, ārādhetīti2
paṭilabhati, nikatipañño3 ti kerāṭikabhāvaṃ sikkhitapañño pāpapuggalo attanā
katassa pāpassa phalaṃ paṭilabhati vindatīti attho, kathaṃ? bako kakka-
ṭakāmiva yathā bako kakkaṭakā gīvacchedanaṃ pāpuṇi evaṃ pāpapuggalo
attanā katapāpato diṭṭhadhamme vā samparāyaṃ vā bhayaṃ ārādheti paṭilabhatīti,
imam atthaṃ pakāsento Mahāsatto vanaṃ unnādento dhammaṃ desesi.
     Satthā "na bhikkhave idān'; eva gāmavāsicīvaravaḍḍhaken'; esa
vañcito, atīte pi vañcito yevā" 'ti imaṃ dhammadesanaṃ āharitvā
anusandhiṃ ghaṭetvā jātakaṃ samodhānesi: "Tadā so jetavanavāsicīvara-
vaḍḍhako ahosi, kakkaṭako gāmavāsicīvaravaḍḍhako, rukkhadevatā
pana aham evā" 'ti. Bakajātakaṃ.

                      9. Nandajātaka.
     Maññe sovaṇṇayo rāsīti. Idaṃ Satthā Jetavane viha-
ranto Sāriputtatherassa saddhivihārikaṃ ārabbha kathesi.
So kira bhikkhu suvaco ahosi vacanakkhamo, therassa mahanten'
ussāhena upakāraṃ karoti. Ath'; ekaṃ samayaṃ thero Satthāraṃ
āpucchitvā cārikaṃ pakkanto Dakkhiṇāgirijanapadaṃ4 agamāsi. So
bhikkhu tattha gatakāle mānatthaddho hutvā therassa vacanaṃ na
karoti, "āvuso idan nāma karohīti" vutte pana therassa paṭipakkho
hoti. Thero tassa āsayaṃ na jānāti. So tattha cārikaṃ caritvā
puna Jetavanaṃ āgato. So bhikkhu therassa Jetavanavihāraṃ āga-
takālato paṭṭhāya puna tādiso va jāto. Thero Tathāgatassa ārocesi:
"bhante, mayhaṃ eko saddhivihāriko ekasmiṃ ṭhāne satena kītadāso
viya hoti, ekasmiṃ ṭhāne mānatthaddho hutvā ‘idaṃ nāma karohīti'
vutte paṭipakkho hotīti". Satthā "nāyaṃ Sāriputta bhikkhu idān'
eva evaṃsīlo, pubbe p'; esa ekaṃ1 ṭhānaṃ gato satena kītadāso viya
hoti ekaṃ ṭhānaṃ gato paṭipakkho paṭisattu hotīti" vatvā therena
yācito atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente
Bodhisatto ekasmiṃ kuṭumbiyakule6 paṭisandhiṃ gaṇhi.
Tass'; eko sahāyako kuṭumbiko7 sayaṃ mahallako, bhariyā

--------------------------------------------------------------------------
1 Ck Cv vināsam.
2 so all three MSS.
3 Ck nikatipaṃño.
4 Cs dakkhina-.
5 Ck ekaṇ.
6 Ck Cs kuṭimbiya-.
7 Ck kuṭimbiko.

[page 225]
9. Nandajātaka. (39). 225
pan'; assa taruṇī. Sā taṃ nissāya puttaṃ paṭilabhi1. So
cintesi: "ayaṃ itthikā taruṇattā mam'; accayena kañcid eva
purisaṃ gahetvā imaṃ dhanaṃ vināseyya, puttassa me na
dadeyya, yan nūnāhaṃ imaṃ dhanaṃ paṭhavigataṃ kareyyan"
ti ghare Nandaṃ nāma dāsaṃ gahetvā araññaṃ gantvā ekas-
miṃ ṭhāne taṃ dhanaṃ nidahitvā tassa ācikkhitvā "tāta
Nanda, imaṃ dhanaṃ mama accayena mayhaṃ puttassa ācik-
kheyyāsi, mā vanaṃ pariccajitthā" 'ti ovaditvā kālam akāsi,
Putto pi 'ssa anukkamena vayappatto jāto, Atha naṃ mātā
āha: "tāta tava pitā Nandaṃ dāsaṃ gahetvā dhanaṃ nidhesi,
taṃ āharāpetvā kuṭumbaṃ saṇṭhapehīti2". So ekadivasaṃ
Nandaṃ āha: "mātula atthi kiñci mayhaṃ pitarā dhanaṃ ni-
dahitan" ti. "Āma sāmīti". "Kuhiṃ taṃ nidahitan" ti.
"Āraññe sāmīti". "Tena hi gacchāmā" 'ti kuddālapiṭakaṃ
ādāya nidhiṭṭhānaṃ gantvā "kahaṃ mātula dhanan" ti āha.
Nando āruyha dhanamatthake ṭhatvā dhanaṃ nissāya mānaṃ
uppādetvā "are dāsiputtaceṭaka, kuto te imasmiṃ ṭhāne dhanan"
ti kumāraṃ akkosati. Kumāro tassa pharusavacanaṃ sutvā
asuṇanto viya "tena hi gacchāmā" 'ti taṃ3 gahetvā paṭinivat-
titvā puna dve tayo divase atikkamitvā agamāsi. Nando tath'
eva akkosati. Kumāro tena saddhiṃ pharusavacanaṃ avatvā
va nivattitvā "ayaṃ dāso ‘ito paṭṭhāya dhanaṃ ācikkhissāmīti'
gacchati, gantvā pana akkosati, tattha kāraṇaṃ na jānāmi,
atthi kho pana me pitu sahāyo kuṭumbiko, taṃ paṭipucchitvā
jānissāmīti" Bodhisattassa santikaṃ gantvā sabbaṃ taṃ pa-
vattiṃ ārocetvā "kin nu kho tāta kāraṇan" ti pucchi. Bodhi-
satto "yasmiṃ te tāta ṭhāne ṭhito Nando akkosati tatth'; eva
te pitu santakaṃ dhanaṃ, tasmā yadā te Nando akkosati tadā
naṃ4 ‘ehi re dāsa, kiṃ akkosasīti'; kaḍḍhitvā kuddālaṃ gahetva
taṃ ṭhānaṃ bhinditvā kulasantakaṃ dhanaṃ nīharitvā dāsaṃ
ukkhipāpetvā dhanaṃ āharā" 'ti vatvā imaṃ gātham āha:

--------------------------------------------------------------------------
1 Ck labhi.
2 Cs saṃpehīti.
3 Ck naṃ.
4 Cs taṃ.

[page 226]
226 I. Ekanipāta. 4. Kulāvakavagga.

  Ja_I,4.9(=39).1: Maññe sovaṇṇayo rāsi sovaṇṇamālā ca Nandako
                 yattha dāso āmajāto ṭhito thullāni gajjatīti. || Ja_I:38 ||


     Tattha maññe ti evaṃ ahaṃ jānāmi, sovaṇṇayo ti sundaro vaṇṇo etesan
ti suvaṇṇāni, kāni tāni rajatamaṇikañcanapavāḷādiratanāni imasmiṃ hi ṭhāne
sabbān'; etāni suvaṇṇānīti adhippetāni, tesaṃ rāsi sovaṇṇayo rāsi, sovaṇṇa-
mālā cā 'ti tuyhaṃ pitu santakā suvaṇṇamālāpi ca etth'; evā 'ti maññāmi,
Nandako yattha dāso ti yasmiṃ ṭhāne ṭhito Nandako dāso, āmajāto ti
āma ahaṃ vo dāsīti evaṃ dāsavyaṃ upagatāya āmadāsīsaṃkhātāya1 dāsiyā
putto, ṭhito thullāni gajjatīti so yasmiṃ ṭhāne ṭhito thullāni pharusava-
canāni vadati tatth'; eva te kuladhanaṃ, evam ahan taṃ maññāmīti Bodhisatto
kumārassa dhanagahaṇūpāyaṃ2 ācikkhi.
     Kumāro Bodhisattaṃ vanditvā gharaṃ gantvā Nandaṃ ādāya
nidhiṭṭhānaṃ gantvā yathānusiṭṭhaṃ paṭipajjitvā taṃ dhanaṃ
āharitvā kuṭumbaṃ saṇṭhapetvā3 Bodhisattassa ovāde ṭhito dā-
nādīni puññāni katvā jīvitapariyosāne yathākammaṃ gato.
     Satthā "pubbe p'; esa evaṃsīlo yevā" 'ti vatvā imaṃ dhammade-
sanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi: "Tadā
Nando Sāriputtassa saddhivihāriko ahosi, paṇḍitakuṭumbiyo pana aham
evā" 'ti. Nandajātakaṃ.

                      10. Khadiraṅgārajātaka.
     Kāmam patāmi nirayan ti. Idaṃ Satthā Jetavane vi-
haranto Anāthapiṇḍikaṃ ārabbha kathesi. Anāthapiṇḍiko hi vi-
hāram eva ārabbha catupaṇṇāsakoṭidhanaṃ Buddhasāsane vikiritvā
ṭhapetvā tīṇi ratanāni aññattha ratanasaññam eva anuppādetvā Sat-
thari Jetavane viharante devasikaṃ tīṇi mahāupaṭṭhānāni gacchati, pāto
va ekavāraṃ gacchati, katapātarāso ekavāraṃ, sāyaṇhe ekavāraṃ,
aññāni pi antarūpaṭṭhānāni4 honti yeva, gacchanto ca "kin nu kho
ādāya āgato" ti "sāmaṇerā vā daharā vā hattham pi me olokeyyun"
ti5 tucchahattho nāma na gatapubbo, pāto va gacchanto yāguṃ gā-

--------------------------------------------------------------------------
1 Cs dāsi-, Cv omits dāsīsaṃkhātāya.
2 Ck -gahāṇupāyaṃ, Cs -gahanūpāyaṃ, Cv -gahahaṇūpāyaṃ.
3 Cs saṃṭhapetvā.
4 Ck antagarūpaṭṭhāni, Cv antarūpaṭṭhāni.
5 Cv adds ca.

[page 227]
10. Khadiraṅgārajātaka. (40). 227
hāpetvā gacchati, katapātarāso sappinavanītamadhupphāṇitādīni pi,
sāyaṇhasamaye1 gandhamālāvatthahattho ti, evaṃ divase divase paric-
cajantassa pan'; assa pariccāge pamāṇaṃ n'; atthi, bahū vohārūpajī-
vino pi 'ssa hatthato paṇṇe āropetvā aṭṭhārasakoṭisaṃkhaṃ dhanaṃ
iṇaṃ gaṇhiṃsu. Te mahāseṭṭhi na āharāpeti. Aññā pan'; assa kula-
santakā aṭṭhārasakoṭiyo nadītīre nidahitvā ṭhapitā vātodakena nadī-
kūle bhinne mahāsamuddaṃ paviṭṭhā, tā yathā pihitalañchitā va loha-
cāṭiyo aṇṇavakucchiyaṃ pavaṭṭantā vicaranti. Gehe pan'; assa pañ-
cannaṃ bhikkhusatānaṃ niccabhattaṃ nibaddham eva hoti, seṭṭhino hi
gehaṃ bhikkhusaṃghassa catumahāpathe khaṇitapokkharaṇīsadisaṃ2,
sabbabhikkhūnaṃ mātāpitiṭṭhāne ṭhitaṃ, ten'; assa gharaṃ Sammā-
sambuddho pi gacchati, asītimahātherāpi gacchanti yeva, sesabhikkhūnaṃ
pana āgacchantānañ ca gacchantānañ3 ca pamāṇaṃ n'; atthi. Taṃ
pana gharaṃ sattabhūmakaṃ sattadvārakoṭṭhakapatimaṇḍitaṃ4. Tassa
catutthe dvārakoṭṭhake5 ekā micchādiṭṭhikā devatā vasati. Sammāsam-
buddhe gehaṃ pavisante attano vimāne ṭhātuṃ na sakkoti, dārake
gahetvā otaritvā bhūmiyaṃ tiṭṭhati, asītimahātheresu pi avasesatheresu
pi pavisantesu ca nikkhamantesu ca tath'; eva karoti. Sā cintesi:
"samaṇe ca Gotame sāvakesu c'; assa imaṃ gehaṃ pavisantesu mayhaṃ
sukhaṃ nāma n'; atthi, niccakālaṃ otaritvā otaritvā bhūmiyaṃ ṭhātuṃ
na sakkhissāmi, yathā ime etaṃ gharaṃ na pavisanti tathā mayā kātuṃ
vaṭṭatīti". Ath'; ekadivasaṃ sayanūpagatass'; eva mahākammantikassa san-
tikaṃ gantvā obhāsaṃ pharitvā aṭṭhāsi, "ko etthā" 'ti ca vutte "ahaṃ
catutthadvārakoṭṭhake nibbattadevatā6" ti āha. "Kasmā āgatāsīti".
"Tumhe seṭṭhissa kiriyaṃ na passatha, attano pacchimakālaṃ anolo-
ketvā dhanaṃ nīharitvā samaṇaṃ Gotamaṃ yeva pūreti, n'; eva vaṇijjaṃ
payojeti na kammante paṭṭhapeti, tumhe seṭṭhiṃ tathā ovadatha yathā
attano kammaṃ karoti, yathā ca samaṇo Gotamo sasāvako imaṃ
gharaṃ na pavisati tathā karothā" 'ti. Atha naṃ so āha: "bālade-
vate seṭṭhi dhanaṃ vissajjento niyyānike Buddhasāsane vissajjeti, so
sace maṃ cūḷāya gahetvā vikkiṇissati n'; evāhaṃ kiñci kathessāmi, gaccha
tvan" ti. Sā pan'; ekadivasaṃ seṭṭhino jeṭṭhaputtaṃ upasaṃkamitvā
tath'; eva ovadi7. So pi naṃ purimanayen'; eva tajjesi. Seṭṭhinā pana
saddhiṃ kathetuṃ yeva na sakkoti. Seṭṭhino pi nirantaraṃ dānaṃ

--------------------------------------------------------------------------
1 Ck sāyanha-, Cs sāyaṃha-.
2 Ck khaṇapokkharaṇī-, Cv khatapokkharaṇi-, Cs khaṇitapokkharaṇi-.
3 Cv gacchantinañ.
4 Ck Cs -koddhaka-, Cv -koṭṭaka-.
5 Ck Cs -koddhake, Cv -koṭṭake.
6 Ck Cs nibbattidevatā.
7 Ck adds va.

[page 228]
228 I. Ekanipāta. 4. Kulāvakavagga.
dentassa vohāre akarontassa āye mandībhūte1 dhanaṃ parikkhayaṃ
agamāsi. Ath'; assa anukkamena dāḷiddiyappattassa paribhogasāṭaka-
sayanabhojanāni pi purāṇasadisāni na bhaviṃsu, evaṃbhūto pi bhik-
khusaṃghassa2 dānaṃ deti, paṇītaṃ pana katvā dātuṃ na sakkoti.
Atha naṃ ekadivasaṃ vanditvā nisinnaṃ Satthā "diyyati pana te ga-
hapati kule dānan" ti pucchi. So "diyyati bhante, tañ ca kho ka-
ṇājakaṃ3 bilaṃgadutiyan4" ti āha. Atha naṃ Satthā "gahapati ‘lūkhaṃ
dānaṃ demīti'; mā cittaṃ saṃkocayittha, cittasmiṃ hi paṇīte Buddha-
paccekabuddhabuddhasāvakānaṃ dinnaṃ dānaṃ lūkhaṃ5 nāma na
hoti, kasmā: vipākamahantattā" ti āha. Cittaṃ6 hi paṇītaṃ kātuṃ
sakkontassa dānaṃ lūkhaṃ5 nāma n'; atthīti c'; etaṃ evaṃ veditabbaṃ:
                N'; atthi citte pasannamhi appikā nāma dakkhiṇā
                Tathāgate vā Sambuddhe atha vā tassa sāvake.
                Na kir'; atthi anomadassisu
                pāricariyā Buddhesu appikā,
                sukkhāya aloṇikāya7 ca
                passa phalaṃ kummāsapiṇḍiyā ti.
     Aparam pi naṃ āha: "gahapati, tvaṃ tāva lūkhaṃ8 dānaṃ da-
damāno aṭṭhannaṃ ariyapuggalānaṃ desi, ahaṃ Velāmakāle sakala-
Jambudīpaṃ unnaṃgalaṃ katvā satta ratanāni dadamāno pañca mahā-
nadiyo ekoghapuṇṇaṃ katvā viya ca mahādānaṃ pavattayamāno tisa-
raṇagataṃ vā pañcasīlarakkhānakaṃ vā kiñci nālatthaṃ, dakkhiṇeyya-
puggalā nāma evaṃ dullabhā, tasmā ‘lūkhaṃ8 me dānan'; ti mā cittaṃ
saṃkocayitthā" 'ti, evañ ca pana vatvā Velāmakasuttaṃ kathesi. Atha
kho sā devatā issarakāle seṭṭhinā saddhiṃ kathetum pi asakkontī9
"idān'; āyaṃ duggatattā mama vacanaṃ gaṇhissatīti" maññamānā
aḍḍharattasamaye sirigabbhaṃ pavisitvā obhāsaṃ pharitvā ākāse aṭṭhāsi.
Seṭṭhi disvā "ko eso" ti āha. "Ahaṃ mahāsetthi catutthadvāra-
koṭṭhake adhivatthā10 devatā" ti. "Kimatthaṃ āgatāsīti". "Tuyhaṃ
ovādaṃ kathetukāmā hutvā" ti. "Tena hi kathehīti". "Mahāseṭṭhi,
tvaṃ pacchimakālaṃ na cintesi, puttadhītaro na olokesi, samaṇassa te
Gotamassa sāsane bahuṃ11 dhanaṃ vippakiṇṇaṃ, so tvaṃ ativelaṃ

--------------------------------------------------------------------------
1 Cs mandi-.
2 Cv -saṅghassa.
3 Ck kaṇājaṃ, Cs kanājakaṃ.
4 Cv bilaṅgadūtiyan?
5 Cs ḷūkhaṃ, Cv lūkhan.
6 all three MSS. cittam
7 all three MSS. aloni-.
8 Cs ḷūkhaṃ.
9 all three MSS. asakkonti.
10 Ck adhivattha, Cs adhivatvā.
11 Cv bahu.

[page 229]
10. Khadiraṅgārajātaka. (40). 229
dhanavissajjanena vā navakammantānaṃ akaraṇena vā1 samaṇaṃ Go-
tamaṃ nissāya duggato jāto, evambhūto pi samaṇaṃ Gotamaṃ na
muñcasi, ajjāpi te samaṇā gharaṃ pavisanti yeva, yan tāva tehi nītaṃ
taṃ na sakkā paccāharāpetuṃ, gahitakam eva hotu, ito paṭṭhāya
pana sayañ ca samaṇassa Gotamassa santikaṃ mā gamittha sāvakānañ
c'; assa imaṃ gharaṃ pavisituṃ mā adāsi, samaṇaṃ Gotamaṃ nivatti-
tvāpi anolokento attano vohāre ca vaṇijjañ ca katvā kuṭumbaṃ saṇ-
ṭhapehīti". Atha naṃ so evam āha: "ayan tayā mayhaṃ dātabba-
ovādo" ti. "Āma ayan" ti. "Tādisānaṃ devatānaṃ satena pi sahassena
pi satasahassena pi akampanīyo ahaṃ Dasabalena kato, mama hi
saddhā Sineru viya acalā suppatiṭṭhitā, mayā niyyānike ratanasāsane2
dhanaṃ vissajjitaṃ, ayuttan te kathitaṃ, Buddhasāsane pahāro dinno
evarūpāya anādarāya3 dussīlāya kālakaṇṇiyā4, saddhiṃ tayā mama
ekagehe vasanakiccaṃ n'; atthi, sīghaṃ mama gehā nikkhamitvā
aññattha gacchā" ti. Sā sotāpannassa ariyasāvakassa vacanaṃ sutvā
ṭhātuṃ asakkontī5 attano vasanaṭṭhānaṃ gantvā dārake hatthena ga-
hetvā nikkhami6, nikkhamitvā ca pana "aññattha vasanaṭṭhānaṃ
alabhamānā seṭṭhiṃ khamāpetvā tatth'; eva vasissāmīti" nagarapariggā-
hakadevaputtassa santikaṃ gantvā taṃ vanditvā aṭṭhāsi, "ken'; atthena
āgatāsīti" ca vuttā "ahaṃ sāmi anupadhāretvā Anāthapiṇḍikena saddhiṃ
kathesiṃ, so maṃ kujjhitvā vasanaṭṭhānā nikkaḍḍhi, maṃ seṭṭhissa
santikaṃ netvā khamāpetvā vasanaṭṭhānaṃ me dethā" ti. "Kim pana
tayā seṭṭhi vutto" ti. "‘Ito paṭṭhāya Buddhupaṭṭhānaṃ saṃghu-
paṭṭhānaṃ mā kari, samaṇassa Gotamassa ghare pavesanaṃ mā adā-
sīti'; evaṃ me7 vutto sāmīti". "Ayuttaṃ tayā vuttaṃ, sāsane pahāro
dinno, ahaṃ8 taṃ ādāya seṭṭhino santikaṃ gantuṃ na ussahāmīti".
Sā tassa santikā saṃgahaṃ alabhitvā catunnaṃ Mahārājānaṃ santikaṃ
agamāsi9. Tehi pi tath'; eva paṭikkhittā Sakkaṃ devarājam upasaṃ-
kamitvā taṃ pavattiṃ ācikkhitvā "ahaṃ deva vasanaṭṭhānaṃ alabha-
mānā dārake hatthena gahetvā attāṇā vicarāmi, tumhākaṃ siriyā
mayhaṃ vasanaṭṭhānaṃ dāpethā" ti suṭṭhutaraṃ yāci. So pi naṃ
āha: "tayā ayuttaṃ kataṃ, Jinasāsane pahāro dinno, aham pi taṃ nis-
sāya seṭṭhinā saddhiṃ kathetuṃ na sakkomi, ekaṃ pana te seṭṭhissa

--------------------------------------------------------------------------
1 all three MSS. omit vā.
2 Ck adds masāsane, Cs adds mama sāsane.
3 Cv anācārāya.
4 Cv kāḷa-, Ck kālakaṇṇīyāya.
5 all three MSS. asakkonti.
6 Cs Cv omit nikkhami.
7 Ck omits me.
8 Cs ahan.
9 Ck Cv agamā.

[page 230]
230 I. Ekanipāta. 4. Kulāvakavagga.
khamanūpāyaṃ kathessāmīti". "Sādhu deva kathehīti". "Mahāseṭṭhissa
hatthato manussehi paṇṇe āropetvā aṭṭhārasakoṭisaṃkhaṃ dhanaṃ
gahitaṃ atthi, tvaṃ tassa āyuttakavesaṃ gahetvā kañci ajānāpetvā
tāni paṇṇāni ādāya katipayehi yakkhataruṇehi parivāritā ekena hatthena
paṇṇaṃ ekena lekhaniṃ1 gahetvā tesaṃ gehaṃ gantvā gehamajjhe
ṭhitā attano yakkhānubhāvena te uttāsetvā ‘idaṃ tumhākaṃ iṇapaṇ-
ṇaṃ2, amhākaṃ seṭṭhi attano issarakāle tumhe na kiñci āha, idāni
duggato jāto, tumhehi gahitakahāpaṇāni dethā'; 'ti attano yakkhānu-
bhāvaṃ dassetvā sabbāpi tā aṭṭhārasa hiraññakoṭiyo sādhetvā seṭṭhissa
tucchakoṭṭhake pūretvā aññaṃ Aciravatīnadītīre nihitadhanaṃ nadīkūle
bhinne samuddaṃ paviṭṭhaṃ atthi tam pi attano ānubhāvena āharitvā
koṭṭhe pūretvā aññam pi asukaṭṭhāne nāma assāmikaṃ aṭṭhārasakoṭi-
mattam eva dhanaṃ atthi tam pi āharitvā tucchakoṭṭhe pūrehi, imāhi
catupaṇṇāsakoṭīhi imaṃ tucchakoṭṭhake pūraṇena daṇḍakammaṃ katvā
mahāseṭṭhiṃ3 khamāpehīti". Sā "sādhu devā" 'ti tassa vacanaṃ
sampaṭicchitvā vuttanayen'; eva sabbaṃ dhanaṃ āharitvā aḍḍharattasa-
maye seṭṭhissa sirigabbhaṃ pavisitvā obhāsaṃ pharitvā ākāse aṭṭhāsi,
"ko eso" ti vutte "ahan te mahāseṭṭhi catutthadvārakoṭṭhake4 adhi-
vatthā andhabāladevatā, mayā mahāmohamūḷhāya Buddhaguṇe ajānitvā
purimesu divasesu tumhehi saddhiṃ kiñci kathitaṃ, taṃ me dosaṃ kha-
matha, Sakkassa hi me devarājassa vacanena tumhākaṃ iṇaṃ sādhetvā
aṭṭhārasa koṭiyo samuddaṃ gatā aṭṭhārasa koṭiyo tasmiṃ tasmiṃ ṭhāne as-
sāmikadhanassa aṭṭhārassa koṭiyo ti catuppaṇṇāsakoṭiyo āharitvā tuccha-
koṭṭhaṃ pūraṇena daṇḍakammaṃ kataṃ, Jetavanavihāraṃ ārabbha
parikkhayaṃ gatadhanaṃ sabbaṃ sampiṇḍitaṃ, vasanaṭṭhānaṃ alabha-
mānā kilamāmi, mayā aññāṇatāya kataṃ manasi akatvā khamatha
mahāseṭṭhīti" āha. Anāthapiṇḍiko tassā vacanaṃ sutvā cintesi: "ayañ
ca devatā, ‘daṇḍakammañ5 ca6 me katan'; ti vadati, attano ca dosaṃ
paṭijānāti, Satthā imaṃ cintetvā attano guṇe jānāpessati, Sammāsam-
buddhassa naṃ dassessāmīti". Atha naṃ āha: "amma devate, sace
si maṃ khamāpetukāmā Satthu santike maṃ khamāpehīti". "Sādhu
evaṃ karissāmi, Satthu pana maṃ santikaṃ gahetvā gacchāhīti". So
"sādhū" 'ti vatvā vibhātāya rattiyā pāto va taṃ gahetvā Satthu san-
tikaṃ gantvā tāya katakammaṃ sabbaṃ Tathāgatassa ārocesi. Satthā
tassa vacanaṃ sutvā "idha gahapati pāpapuggalo pi yāva pāpaṃ na

--------------------------------------------------------------------------
1 Cv lekhaṇiṃ.
2 Cv iṇā-, Cs inapannaṃ.
3 Ck -seṭṭhinaṃ.
4 Ck catutthe.
5 Cs Cv -kammaṃ.
6 Cs omits ca.

[page 231]
10. Khadiraṅgārajātaka. (40). 231
paccati tāva bhadrāni passati, yadā pan'; assa pāpaṃ paccati tadā
pāpam eva passati, bhadrapuggalo pi yāva bhadraṃ na paccati tāva
pāpāni passati, yadā pan'; assa bhadraṃ paccati tadā bhadram eva
passatīti" vatvā imā Dhammapade dve gāthā abhāsi:
         Pāpo pi passatī bhadraṃ yāva pāpaṃ na paccati, (Dhp. vv.
         yadā ca paccatī pāpaṃ atha pāpo pāpāni passati. 119-120.)
         Bhadro pi passatī pāpaṃ yāva bhadraṃ na paccati,
         yadā ca paccatī bhadraṃ atha bhadro bhadrāni passatīti.
Imāya1 ca pana gāthānaṃ pariyosāne sā devatā sotāpattiphale patiṭ-
ṭhāsi. Sā cakkaṃkitesu Satthu pādesu nipatitvā "mayā bhante rāga-
rattāya dosaduṭṭhāya mohamūḷhāya avijjandhāya tumbākaṃ guṇe
ajānantiyā pāpakaṃ vacanaṃ vuttaṃ, taṃ me khamathā" 'ti Satthāraṃ
khamāpetvā mahāseṭṭhiṃ khamāpesi. Tasmiṃ samaye Anāthapiṇḍiko
Satthu purato attano guṇaṃ kathesi: "bhante ayaṃ devatā ‘Buddhu-
paṭṭhānādīni mā karohīti'; vāriyamānāpi2 maṃ vāretuṃ nāsakkhi, ‘dānaṃ
na dātabban'; ti imāya vāriyamāno p'; ahaṃ adāsim eva, nanu esa
bhante mayhaṃ guṇo" ti. Satthā "tvaṃ kho si gahapati sotāpanno
ariyasāvako acalasaddho visuddhadassano, tuyhaṃ imāya appesakkha-
devatāya vārentiyā avāritabhāvo nācchariyo, yaṃ pana pubbe paṇḍitā
anuppanne Buddhe aparipakke3 ñāṇe ṭhitā kāmāvacarissarena Mārena
ākāse ṭhatvā ‘sace dānaṃ dassasi imasmiṃ niraye paccissasīti'; asīti-
hatthagambhīraṃ aṅgārakāsuṃ dassetvā ‘mā dānaṃ adāsīti'; vāritā-
padumakaṇṇikamajjhe ṭhatvā dānaṃ adaṃsu idaṃ acchariyan" ti
vatvā Anāthapiṇḍikena yācito atītam āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente
Bodhisatto Bārāṇasiseṭṭhissa kule nibbattitvā nānappa-
kārehi sukhūpaharaṇehi4 devakumāro viya saṃvaḍḍhiyamāno5
anukkamena viññūtaṃ6 patvā soḷasavassakāle yeva sabbasippesu
nipphattiṃ patto. So pitu accayena seṭṭhiṭṭhāne ṭhatvā catusu
nagaradvāresu catasso dānasālā majjhe nagarassa ekaṃ attano
nivesanadvāre ekan ti cha dānasālā kāretvā mahādānaṃ deti

--------------------------------------------------------------------------
1 so all three MSS. instead of imāsaṃ?
2 so all three MSS. instead of vārayamānāpi?
3 Ck aparipakkhe, Cs aparipakkhe corr. to aparipakke.
4 Cs sukhupaharaṇehi, Cv sukhupakaraṇehi.
5 Cv saṃvaddhiyamāno, Cs saddhiyamāno.
6 Cs viññutaṃ.

[page 232]
232 I. Ekanipāta. 4. Kulāvakavagga.
sīlaṃ rakkhati uposathakammaṃ karoti. Ath'; ekadivasaṃ
pātarāsavelāya Bodhisattassa nānaggarase manuññabhojane
upanīyamāne eko paccekabuddho sattāhaccayena nirodhā vuṭ-
ṭhāya bhikkhācāravelaṃ sallakkhetvā "ajja mayā Bārāṇasiseṭ-
ṭhissa gehadvāraṃ gantuṃ vaṭṭatīti" nāgalatādantakaṭṭhaṃ
khāditvā Anotattadahe mukhaṃ dhovitvā Manosilātale ṭhito
nivāsetvā kāyabandhanaṃ bandhitvā cīvaraṃ pārupitvā iddhi-
mayamattikāpattaṃ ādāya ākāsenāgantvā Boddhisattassa bhatte
upanītamatte gehadvāre aṭṭhāsi. Bodhisatto taṃ desvā va
āsanā vuṭṭhāya nipaccākāraṃ dassetvā parikammakārakaṃ
olokesi, "kiṃ karomi sāmīti" ca vutte "ayyassa pattaṃ āha-
rathā" 'ti āha. Taṃ khaṇaṃ yeva Māro pāpimā vikampamāno
uṭṭhāya "ayaṃ paccekabuddho ito sattame divase āhāraṃ labhi,
ajja alabhanto vinassissati, imañ ca vināsessāmi seṭṭhino ca
dānantarāyaṃ karissāmīti" taṃ khaṇaṃ ñeva1 āgantvā antara-
vatthumhi asītihatthamattaṃ aṅgārakāsuṃ2 nimmini, sā khadi-
raṅgārapuṇṇā3 sampajjalitā sajotibhūtā Avīcimadhānirayo viya
khāyittha, taṃ pana māpetvā sayaṃ ākāse aṭṭhāsi. Pattaha-
raṇatthāya gacchamāno puriso taṃ disvā mahābhayapatto nivatti.
Bodhisatto "kiṃ tāta nivatto sīti" pucchi. Ayaṃ, "sāmi anta-
ravatthumhi mahatī4 aṅgārakāsū5 sampajjalitā sajotibhūtā" ti.
Ath'; añño ath'; añño ti evaṃ āgatāgatā sabbe pi bhayappattā
vegena palāyiṃsu. Bodhisatto cintesi: "ajja mayhaṃ dānan-
tarāyaṃ kātukāmo Vasavatti Māro uyyutto bhavissati, na kho
pana jānāmi Mārasatena Mārasahassenāpi mayhaṃ akampiya-
bhāvaṃ, ajja dāni mayhaṃ vā Mārassa vā balamahantataṃ
ānubhāvamahantataṃ jānissāmīti" taṃ yathāsajjitam eva bhatta-
pātiṃ sayaṃ ādāya gehā nikkhamma aṅgārakāsutaṭe6 ṭhatvā
ākāsaṃ ulloketvā Māraṃ disvā "ko. Si tvan" ti āha. "Ahaṃ
Māro" ti. Ayaṃ aṅgārakāsu6 tayā nimmitā" ti. "Āma mayā"

--------------------------------------------------------------------------
1 Cs khaṇaṃ yeva.
2 Ck Cv aṃgāra-.
3 Ck Cs khadiraṃgāra-.
4 Ck mahati.
5 Ck Cs aṅgārakāsuṃ, Cv aṃgārakāsu.
6 Cv aṃgārakāsu.

[page 233]
10. Khadiraṅgārajātaka. (40). 233
ti. "Kimatthāyā" 'ti. "Tava dānassa antarāyakaraṇatthāya
ca paccekabuddhassa ca jīvitanāsanatthāyā" 'ti. Bodhisatto
"n'; eva te ahaṃ attano dānassa antarāyaṃ na paccekabuddhassa
jīvitantarāyaṃ kātuṃ dassāmi, ajja dāni mayhaṃ vā tuyhaṃ
vā balamahantataṃ jānissāmīti" aṅgārakāsuyā1 taṭe ṭhatvā
"bhante paccekabuddha2, ahaṃ imassā aṅgārakāsuyā3 adhosīso
patamāno pi na nivattissāmi, kevalaṃ tumhe mayā dinnabhoja-
naṃ patigaṇhathā" 'ti vatvā imaṃ gātham āha:

  Ja_I,4.10(=40).1: Kāmam4 patāmi nirayaṃ uddhapādo avaṃsiro,
                 nānariyaṃ karissāmi, handa piṇḍaṃ paṭiggahā 'ti. || Ja_I:39 ||


     Tatrāyaṃ piṇḍattho; bhante paccekavarabuddha, sace p'; ahaṃ tumhākaṃ
piṇḍapātaṃ dento ekaṃsen'; eva imaṃ nirayam uddhapādo avaṃsīro hutvā patāmi
tathāpi yad idaṃ adānañ ca asīliyañ ca ariyehi akātabbattā anariyehi ca kātab-
battā anariyan ti vuccati na taṃ anariyaṃ karissāmi, handa imaṃ mayā
diyyamānaṃ piṇḍaṃ paṭiggaha patigaṇhāhīti, ettha ca handā 'ti vavassaggatthe
nipāto.
     Evaṃ vatvā Bodhisatto daḷhasamādānena bhattapātiṃ ga-
hetvā aṅgārakāsumatthakena5 pakkanto6. Tāvad eva asītihat-
thāya gambhīrāya aṅgārakāsuyā7 talato uparūpari jātaṃ atta-
sattamaṃ ekaṃ mahāpadumaṃ uggantvā Bodhisattassa pāde
paṭicchi. Tato mahātumbamatto reṇu uggantvā Mahāsattassa
muddhani ṭhatvā sakalasarīraṃ suvaṇṇacuṇṇasamokiṇṇam iva
akāsi. So padumakaṇṇikāya ṭhatvā nānaggarasabhojanaṃ pac-
cekabuddhassa patte patiṭṭhāpesi. So taṃ paṭiggahetvā anu-
modanaṃ katvā pattaṃ ākāse khipitvā passantass'; eva mahā-
janassa sayam pi vehāsaṃ abbhuggantvā nānappakāraṃ valā-
hakapantiṃ maddamāno viya Himavantam eva gato. Māro pi
parājito domanassaṃ patvā attano vasanaṭṭhānam eva gato.
Bodhisatto pana padumakaṇṇikāya ṭhitako va mahājanassa

--------------------------------------------------------------------------
1 Cv aṃgārakāsu-.
2 Cv paccekavarabuddha.
3 Cs Cv aṃgārakāsuyā.
4 Cs kāmaṃ.
5 Cs Cv aṃgāra-.
6 Cs Cv pakkhanto.
7 Cv aṃgāra-.

[page 234]
234 I. Ekanipāta. 5. Atthakāmavagga.
dānasīlasaṃvaṇṇanena dhammaṃ desetvā mahājanena parivuto
attano nivesanam eva pavisitvā yāvajīvaṃ dānādīni puññāni
karitvā yathākammaṃ gato.
     Satthā "na idaṃ gahapati acchariyaṃ yaṃ tvaṃ evaṃ dassana-
sampanno etarahi devatāya na kampito., pubbe paṇḍitehi katam eva
acchariyan" ti imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā
jātakaṃ samodhānesi: "Tadā paccekabuddho tatth'; eva parinibbāyi,
Māraṃ parājayitvā padumakaṇṇikāya ṭhatvā paccekabuddhassa piṇḍa-
pātadāyako Bārāṇasiseṭṭhi pana aham evā" 'ti. Khadiraṅgāra-
jātakaṃ. Kulāvakavaggo catuttho.

5. ATTHAKĀMAVAGGA.

                      1. Losakajātaka.
     Yo atthakāmassā 'ti. Idaṃ Satthā Jetavane viharanto
Losakatissattheraṃ nāma1 ārabbha kathesi. Ko pan'; esa Losa-
katissatthero nāmā 'ti Kosalaraṭṭhe eko attano kulanāsako kevaṭṭa-
puttako alābhī bhikkhu. So kira nibbattaṭṭhānato cavitvā Kosalaraṭṭhe
ekasmiṃ kulasahassavāse2 kevaṭṭagāme ekissā3 kevaṭṭiyā kucchismiṃ
paṭisandhiṃ gaṇhi. Tassa paṭisandhigahaṇadivase taṃ4 kulasahassaṃ5
jālahatthaṃ nadiyañ ca taḷākādisu6 ca macche pariyesantaṃ ekaṃ
khuddakamaccham pi nālattha. Tato paṭṭhāya ca te kevaṭṭā parihā-
yanti yeva. Tasmim pi kucchigate yeva nesaṃ gāmo sattavāre agginā
daḍḍho sattavāre raññā daṇḍito. Evaṃ anukkamena duggatā jātā.
Te cintayiṃsu: "pubbe amhākaṃ evarūpaṃ n'; atthi, idāni pana pari-
hāyāma, amhākaṃ antare ekāya kāḷakaṇṇiyā bhavitabbaṃ, dve vaggā
homā" 'ti pañca pañca kulasatāni ekato ahesuṃ. Tato yattha tassa
mātāpitaro so koṭṭhāso parihāyati itaro vaḍḍhati. Te "tam pi koṭṭhā-
saṃ dvidhā tam pi dvidhā" ti evaṃ yāva tam eva kulaṃ ekaṃ ahosi
tāva vibhajitvā tesaṃ kāḷakaṇṇibhāvaṃ ñatvā pothetvā nikkaḍḍhiṃsu7.

--------------------------------------------------------------------------
1 Ck omits nāma.
2 Ck kusalasahassa-.
3 Cv ekassā.
4 Ck naṃ.
5 Ck kulasahassaṃ.
6 Cv talā-, Cs talā- corr. to taḷā-.
7 Ck nika-.

[page 235]
1. Losakajātaka. (41). 235
Ath'; assa mātā kicchena jīvamānā paripakke gabbhe ekasmiṃ ṭhāne
vijāyi. Pacchimabhavikasattaṃ na sakkā nāsetuṃ, antoghaṭe dīpo viya
hi 'ssa1 hadaye arahattassa upanissayo jalati. Sā taṃ dārakaṃ paṭi-
jaggitvā ādhāvitvā paridhāvitvā2 vicaraṇakāle ekam assa kapālakaṃ
hatthe datvā puttaṃ "ekaṃ gharaṃ pavisā" 'ti pesetvā palātā. So
tato paṭṭhāya ekako va hutvā tattha bhikkhaṃ pariyesitvā ekasmiṃ
ṭhāne sayati na3 nahāyati na sarīraṃ paṭijaggati paṃsupisācako viya
kicchena jīvikaṃ kappeti. So anukkamena sattavassiko hutvā ekasmiṃ
gehadvāre ukkhalidhovanassa chaḍḍitaṭṭhāne kāko viya ekekaṃ sitthaṃ
uccinitvā khādati. Atha naṃ dhammasenāpati Sāvatthiṃ piṇḍāya ca-
ramāno disvā "ayaṃ satto atikāruññappatto kataragāmavāsiko nu kho"
ti tasmiṃ mettacittaṃ vaḍḍhitvā "ehi re" ti āha. So gantvā theraṃ
vanditvā aṭṭhāsi. Atha naṃ thero "kataragāmavāsiko si, kahaṃ vā
te mātāpitaro" ti pucchi. "Ahaṃ bhante nippaccayo, mayhaṃ mātā-
pitaro maṃ nissāya ‘kilant'; amhā'; 'ti maṃ chaḍḍetvā palātā" ti.
"Api pana pabbajissasīti" "Bhante, ahaṃ tāva pabbajeyyaṃ, mādisaṃ
pana kapaṇaṃ5 ko pabbājessatīti6. "Ahaṃ pabbājessāmīti". "Sādhu
pabbājethā" 'ti. Thero tassa khādanīyaṃ bhojanīyaṃ7 datvā taṃ vi-
hāraṃ netvā sahatthen'; eva nahāpetvā pabbājetvā paripuṇṇavassaṃ
upasampādesi. So mahallakakāle Losakatissatthero ti paññāyittha
nippañño appalābho. Tena kira asadisadāne pi kucchipūro na laddha-
pubbo jīvitaghaṭanamattakam eva labhati. Tassa hi patte ekasmiṃ
ñeva yāgūluṃke dinne patto samatittiko hutvā paññāyati. Atha
manussā "imassa patto pūro" ti paññāyittha8 heṭṭhā yāguṃ denti.
Tassa patte yāguṃ dānakāle manussānaṃ bhājane yāguṃ antaradhā-
yatīti pi vadanti. Khajjakādisu pi es'; eva nayo. So aparena sama-
yena vipassanaṃ vaḍḍhetvā aggaphale arahatte patiṭṭhito pi appalābho
va ahosi9. Ath'; assa anupubbena āyusaṃkhāresu parihīnesu pari-
nibbānadivaso sampāpuṇi. Dhammasenāpati āvajjento tassa parinibbā-
nabhāvaṃ ñatvā "ayaṃ Losakatissatthero ajja parinibbāyissati, ajja
mayā etassa yāvadatthaṃ āhāraṃ dātuṃ vaṭṭatīti" taṃ ādāya Sāvat-
thiṃ piṇḍāya pāvisi. Thero taṃ nissāya tāva bahumanussāya Sāvatthiyā
hattham pasāretvā vandanamattam pi nālattha. Atha naṃ thero
"gacchāvuso, āsanasālāya nisīdā" 'ti uyyojetvā "imaṃ Losakassa dethā"

--------------------------------------------------------------------------
1 Cv omits ssa.
2 Cv omits paridhāvitvā.
3 Ck omits na.
4 Ck chaḍḍhita.
5 Ck kapana, Cv kapanā, Cs kapana corr. to kapanaṃ.
6 all three MSS. -jessasīti.
7 Ck Cv -niyaṃ -niyaṃ.
8 so all three MSS. instead of paññāyitvā?
9 Cv appalābho si.

[page 236]
236 I. Ekanipāta. 5. Atthakāmavagga.
'ti laddhāhāraṃ pesesi. Taṃ gahetvā gatā Losakatheraṃ asaritvā
sayam eva bhuñjiṃsu. Atha therassa uṭṭhāya vihāraṃ gamanakāle
Losakatissatthero gantvā theraṃ vandi. Thero nivattitvā ṭhitako va
"laddhan te āvuso bhattan" ti pucchi. "Labhissāma no bhante" ti.
Thero saṃvegappatto kālaṃ olokesi. Kālo atikkanto. Thero "hot'
āvuso, idh'; eva nisīdā" 'ti Losakatheraṃ āsanasālāya nisīdāpetvā
Kosalarañño nivesanaṃ agamāsi. Rājā therassa pattaṃ gāhāpetvā
"bhattassa akālo" ti pattapūraṃ catumadhuraṃ dāpesi. Thero taṃ
ādāya gantvā "eh'; āvuso Tissa, imaṃ catumadhuraṃ bhuñjā" 'ti vatvā
pattaṃ gahetvā va aṭṭhāsi. So thero gāravena lajjanto na paribhuñ-
jati. Atha naṃ thero "eh'; āvuso Tissa, ahaṃ imaṃ pattaṃ gahetvā
va ṭhassāmi, tvaṃ nisīditvā paribhuñja, sace imaṃ pattaṃ hatthato
muñceyyaṃ kiñci na bhaveyyā" 'ti āha. Athāyasmā Losakatissatthero1
aggissare dhammasenāpatimhi pattaṃ gahetvā ṭhite2 catumadhuraṃ
paribhuñji. Taṃ therassa ariyiddhibalena parikkhayaṃ na agamāsi.
Tadā Losakatissatthero1 yāvadatthaṃ udarapūraṃ katvā paribhuñji,
taṃ divasaṃ yeva ca anupādisesāya nibbānadhātuyā parinibbāyi.
Sammāsambuddho santike ṭhatvā sarīranikkhepaṃ kāresi. Dhātuyo
gahetvā cetiyaṃ kariṃsu. Tadā bhikkhū dhammasabhāyaṃ sannipati-
tvā "āvuso, Losakathero apuñño appalābhī, evarūpena nāma apuññena
appalābhinā kathaṃ ariyadhammo laddho" ti kathentā3 nisīdiṃsu.
Satthā dhāmmasabhāyaṃ gantvā "kāya nu 'ttha bhikkhave etarahi
kathāya sannisinnā" 'ti pucchi. Te "imāya nāma bhante" ti ārocesuṃ.
Satthā "bhikkhave, eso bhikkhu attano alābhibhāvañ ca4 ariyadhamma-
lābhibhāvañ5 ca attanā va akāsi6, ayaṃ hi pubbe paresaṃ lābhanta-
rayaṃ katvā appalābhī7 jāto, ‘aniccaṃ dukkhaṃ anantā'; ti vipassanāya
yuttabhāvassa phalena ariyadhammalābhī8 jāto" ti vatvā atītaṃ āhari:
     Atīte Kassapasammāsambuddhakāle9 aññataro bhik-
khu ekaṃ kuṭumbikaṃ10 nissāya gāmakāvāse vasati pakatatto
sīlavā vipassanāya yuttapayutto. Ath'; eko khīṇāsavathero
samavattasaṃvāsaṃ11 vasamāno pubbe na tassa bhikkhuno
upaṭṭhākakuṭumbikassa12 vasanagāmaṃ sampatto. Kuṭumbiko

--------------------------------------------------------------------------
1 Cv -tissathero.
2 Ck ṭhita.
3 Ck Cv kathento.
4 Cv alābhībhāvaddhañca.
5 Ck -lābhī-.
6 Ck Cs katāsi.
7 Ck Cv -bhi, Cs -lābhi corr. to -labhī.
8 Ck Cs -bhi.
9 Ck kassapasambuddha-.
10 Ck Cs kuṭimbikaṃ.
11 Cv samavattavāsaṃ, Cs samavattasavāsam corr. to samavattavāsaṃ.
12 Ck Cs -kuṭimbi-.

[page 237]
1. Losakajātaka. (41). 237
therassa iriyāpathe yeva pasīditvā pattaṃ ādāya gharaṃ pave-
setvā sakkaccaṃ bhojetvā thokaṃ dhammakathaṃ sutvā theraṃ
vanditvā "bhante, amhākaṃ dhuravihāram1 eva gacchatha,
mayam sāyaṇhasamaye2 āgantvā passissāmā" 'ti āha. Thero
vihāraṃ gantvā nevāsikatheraṃ vanditvā āpucchitvā ekamantaṃ
nisīdi. So pi tena saddhiṃ paṭisanthāraṃ katvā "laddho te
āvuso bhikkhāhāro" ti pucchi. "Ama laddho" ti. "Kahaṃ
laddho" ti. "Tumhākaṃ dhuragāme kuṭumbiyaghare" ti evañ
ca pana vatvā attano senāsanaṃ pucchitvā paṭijaggitvā patta-
cīvaraṃ paṭisāmetvā jhānasukhena phalasukhena vītināmento
nisīdi. So pi kuṭumbiko sāyaṇhe2 gandhamālañ c'; eva dīpate-
lañ ca gāhāpetvā vihāraṃ gantvā nevāsikatheraṃ vanditvā
"bhante, eko āgantukathero atthi, āgato nu kho" ti pucchi,
"Āma āgato" ti. "Idāni kahan" ti. "Asukasenāsane nāmā"
'ti. So tassa santikaṃ gantvā vanditvā ekamantaṃ nisinno
dhammakathaṃ sutvā sītalavelāya cetiyañ ca bodhiñ ca3 pūjetvā
dīpe jāletvā ubho pi jane nimantetvā gato. Nevāsikathero pi
kho "ayaṃ kuṭumbiko paribhinno, sac'; āyaṃ bhikkhu imasmiṃ
vihāre vasissati na maṃ esa kismiñca gaṇayissatīti" thero4
anattamanantaṃ5 āpajjitvā "imasmiṃ vihāre etassa avasanākāro
mayā kātuṃ vaṭṭatīti" tena upaṭṭhānavelāya āgatena saddhiṃ
kiñci na kathesi. Khīṇāsavathero tassa ajjhāsayaṃ jānitvā
"ayaṃ thero mama kule vā gaṇe vā apalibuddhabhāvaṃ na
jānātīti" attano vasanaṭṭhānaṃ gantvā jhānasukhena phala-
sukhena vītināmesi. Nevāsiko pi punadivasena kapiṭṭhena gaṇ-
ḍiṃ paharitvā nakhena dvāraṃ ākoṭetvā kuṭumbiyassa gehaṃ
agamāsi. So tassa pattaṃ gahetvā paññattāsane nisīdāpetvā
"āgantukathero kahaṃ bhante" ti pucchi. "Nāhaṃ tava kulū-
pakassa pavattiṃ jānāmi, gaṇḍim6 paharanto dvāraṃ āko-
ṭento pabodhetuṃ nāsakkhiṃ, hiyyo tava gehe paṇītabhojanaṃ

--------------------------------------------------------------------------
1 Cv dhūra-.
2 Ck sāyanha-, Cs sāyaṃha-.
3 Cv bodhiyañca.
4 Cs Cv there.
5 Cv anantamanataṃ, Cs anattamattaṃ corr. to anattamatataṃ.
6 so all three MSS.

[page 238]
238 I. Ekanipāta. 5. Atthakāmavagga.
bhuñjitvā jīrāpetuṃ asakkonto ‘idāni niddaṃ okkanto yeva
bhavissatīti'; tvaṃ pasīdamāno evarūpesu ṭhānesu yeva pasīda-
sīti" āha. Khīṇāsavathero pi attano bhikkhācāravelaṃ sallak-
khetvā sarīraṃ paṭijaggitvā pattacīvaram ādāya ākāse uppatitvā
aññattha agamāsi. So kuṭumbiko nevāsikatheraṃ sappimadhu-
sakkarābhisaṃkhataṃ pāyasaṃ pāyetvā pattaṃ gandhacuṇṇehi
ubbaṭṭetvā puna pūretvā "bhante, so thero maggakilanto bha-
vissati idam assa harathā" 'ti adāsi. Itaro apaṭikkhipitvā va
gahetvā gacchanto "sace so bhikkhu imaṃ pāyāsaṃ pivissati
gīvāya gahetvā nikkaḍḍhiyamāno pi na gamissati, sace panāhaṃ
imaṃ pāyāsaṃ manussassa dassāmi pākaṭam me kammaṃ bha-
vissati, sace udake opilāpessāmi udakapiṭṭhe sappi paññāyissati,
sace bhūmiyaṃ chaḍḍessāmi1 kākasannipātena paññāyissati,
kattha nu kho imaṃ chaḍḍeyyan2" ti upadhārento ekaṃ jhā-
makhettaṃ disvā aṃgāre viyūhitvā3 tattha pakkhipitvā upari
aṃgārehi paṭicchādetvā vihāraṃ gato. Taṃ bhikkhuṃ adisvā
cintesi: "addhā so bhikkhu khīṇāsavo mama ajjhāsayaṃ viditvā
aññattha gato bhavissati, aho mayā udarahetu ayuttaṃ katan"
ti tāvad ev'; assa mahantaṃ domanassaṃ udapādi, tato paṭṭhāy'
eva ca manussapeto hutvā nacirass'; eva kālaṃ katvā niraye
nibbatti. So bahūni vassasatasahassāni niraye paccitvā pakkā-
vasesena paṭipāṭiyā pañcajātisatesu yakkho hutvā ekadivasam
pi udarapūraṃ āhāraṃ na labhi. Ekadivasaṃ pana gabbhama-
laṃ udarapūraṃ labhi. Puna pañca jātisatāni4 sunakho ahosi.
Tadāpi ekadivasaṃ bhattavamanaṃ udarapūraṃ labhi. Sesakāle
pana tena udarāpūro āhāro nāma na laddhapubbo. Sunakha-
yonito pana cavitvā Kāsiraṭṭhe ekasmiṃ gāme duggatakule
nibbatti. Tassa nibbattito paṭṭhāya taṃ kulaṃ paramadugga-
tam eva jātaṃ. Nābhito uddhaṃ udakakañjikamattam5 pi na
labhi. Tassa pana Mittavindako ti nāmaṃ ahosi. Mātā-

--------------------------------------------------------------------------
1 Ck chaḍḍhessāmi.
2 Ck chaḍḍheyyan.
3 Ck viyuhitvā, Cs viyuhitvā corr. to viyūhitvā.
4 Ck pañcasatāni.
5 Ck -kañcika-.

[page 239]
1. Losakajātaka. (41). 239
pitaro jātakadukkhaṃ adhivāsetuṃ asakkhontā "gaccha kāḷa-
kaṇṇikā" 'ti taṃ pothetvā nīhariṃsu. So appaṭisarano vica-
ranto Bārāṇasiṃ agamāsi. Tadā Bodhisatto Bārāṇasiyaṃ
disāpāmokkho ācariyo hutvā pañca māṇavakasatāni sippaṃ
vācesi. Tadā Bārāṇasivāsino duggatānaṃ paribbayaṃ datvā
sippaṃ sikkhāpenti. Ayam pi Mittavindako Bodhisattassa san
tike puññasippaṃ sikkhati. So pharuso anovādakkhamo taṃ
taṃ paharanto1 vicarati, Bodhisattena; ovadiyamāno pi ovādaṃ
na gaṇhāti, taṃ nissāya āyo pi 'ssa mando jāto. Atha so
māṇavakehi saddhiṃ bhaṇḍitvā ovādaṃ agaṇhanto tato palāyitvā
āhiṇḍanto ekaṃ paccantagāmaṃ gantvā bhatiṃ katvā jīvati.
So tattha ekāya duggatitthiyā saddhiṃ saṃvāsaṃ kappesi. Sā
taṃ nissāya dve dārake vijāyi. Gāmavāsino "amhākaṃ susā-
sanaṃ dussāsanaṃ āroceyyāsīti" Mittavindakassa bhatiṃ2 datvā
taṃ3 gāmadvāre kuṭikāya vasāpesuṃ. Taṃ pana Mittavindakaṃ
nissāya te paccantagāmavāsino sattakkhattuṃ rājadaṇḍaṃ adaṃsu,
sattakkhattuṃ tesaṃ gehāni {nijjhāyiṃsu,} sattakkhattuṃ taḷākaṃ
chijji. Te cintayiṃsu: "amhākaṃ pubbe imassa Mittavinda-
kassa anāgamanakāle4 evarūpaṃ n'; atthi, idāni pan'; assa āga-
takālato paṭṭhāya parihāyāmā" 'ti taṃ pothetvā nīhariṃsu.
So attano dārake gahetvā aññattha gacchanto ekaṃ amanussa-
pariggahaṃ aṭaviṃ pāvisi. Tatth'; assa amanussā dārake ca
bhariyañ ca māretvā maṃsaṃ khādiṃsu. So tato palāyitvā
tato tato āhiṇḍanto ekaṃ Gambhīraṃ nāma paṭṭanagāmaṃ
nāvāvissajjanadivase5 yeva patvā kammakaro hutvā nāvaṃ
abhirūhi. Nāvā samuddapitthe sattāhaṃ gantvā sattame divase
samuddamajjhe ākoṭetvā ṭhapitā viya aṭṭhāsi. Te kāḷakaṇṇi-
salākaṃ vāresuṃ. Sattakkhattuṃ Mittavindakass'; eva6 pāpuṇi7.
Manussā tass'; ekaṃ veṇukalāpakaṃ datvā hatthe gahetvā sa-
mudde khipiṃsu. Tasmiṃ khittamatte nāvā agamāsi. Mitta-

--------------------------------------------------------------------------
1 Ck pahārento.
2 Cv adds va.
3 Ck naṃ.
4 Ck anāgamakāle.
5 Ck nāvaṃ-.
6 Cv vindakasseva.
7 Cv Cs -ṇī.

[page 240]
240 I. Ekanipāta. 5. Atthakāmavagga.
vindako veṇukalāpe nipajjitvā samuddapiṭṭhe gacchanto Kassa-
pasammāsambuddhassa kāle rakkhitasīlassa phalena samudda-
piṭṭhe ekasmiṃ phalikavimāne catasso devadhītā paṭilabhitvā
tāsaṃ santike sukhaṃ anubhavamāno sattāhaṃ vasi. Tā pana
vimānapetiyo sattāhaṃ sukhaṃ anubhavanti. Sattāhaṃ duk-
khaṃ anubhavituṃ gacchamānā "yāva mayaṃ āgacchāma tāva
idh'; eva hohīti" vatvā agamaṃsu. Mittavindako tāsaṃ gatakāle
veṇukalāpe nipajjitvā parato gacchanto rajatavimāne aṭṭha de-
vadhītaro labhi. Tato pi paraṃ gacchanto maṇivimāne soḷasa
kanakavimāne dvattiṃsa devadhītaro labhi. Tāsam pi vacanaṃ
akatvā parato gacchanto antaradīpake ekaṃ yakkhanagaraṃ
addasa. Tatth'; ekā yakkhinī ajarūpena vicarati. Mittavindako
tassā yakkhinībhāvaṃ ajānanto "ajamaṃsaṃ khādissāmīti" taṃ
pāde aggahesi. Sāyaṃ yakkhānubhāvena taṃ ukkhipitvā khipi.
So tāya khitte samuddamatthakena gantvā Bārāṇasiyaṃ pari-
khāpiṭṭhe ekasmiṃ kaṇṭakagumbamatthake patitvā pavaṭṭamāno
bhūmiyaṃ patiṭṭhāsi. Tasmiñ ca samaye tasmiṃ parikhāpiṭṭhe
rañño ajikā caramānā corā haranti. Ajikagopakā "core gaṇ-
hissāmā" 'ti ekamantaṃ nilīnā aṭṭhaṃsu. Mittavindako pavaṭ-
ṭitvā bhūmiyaṃ ṭhito tā ajikā disvā cintesi: "ahaṃ samudde
ekasmiṃ dīpake ajikaṃ pāde gahetvā tāya khitto idha patito,
sace pan'; idāni ekaṃ ajikaṃ pāde gahissāmi sā maṃ parato
samuddapiṭṭhe vimānadevatānaṃ santike khipissatīti1" so evaṃ
ayoniso manasi karitvā ajikaṃ pāde gaṇhi. Sā gahitamattā vi-
ravi. Ajikagopakā ito c'; ito ca āgantvā taṃ gahetvā "ettakaṃ
kālaṃ rājakule ajikākhādako esa coro" ti taṃ koṭṭetvā bandhi-
tvā rañño santikaṃ nenti. Tasmiṃ khaṇe Bodhisatto pañca-
satamāṇavakaparivuto nagarā nikkhamma nahāyituṃ gacchanto
Mittavindakaṃ disvā sañjānitvā te manusse āha: "tāta, ayaṃ
amhākaṃ antevāsiko, kasmā taṃ gaṇhitthā" 'ti. "Ajikacorako
ayya ekaṃ ajikaṃ pāde gaṇhi, tasmā gahito" ti. "Tena h'

--------------------------------------------------------------------------
1 Ck Cv khipissātīti, Cs khipissasīti

[page 241]
2. Kapotajātaka. (42). 241
etaṃ amhākaṃ dāsaṃ katvā detha, amhe nissāya jīvissatīti".
Te "sādhu ayyā" 'ti taṃ vissajjetvā agamaṃsu. Atha naṃ
Bodhisatto "Mittavindaka tvaṃ ettakaṃ kālaṃ kahaṃ vasīti"
pucchi. So sabbaṃ attanā katakammaṃ ārocesi. Bodhisatto
"atthakāmānaṃ1 vacanaṃ akaronto2 etaṃ dukkhaṃ pāpuṇan-
tīti" vatvā imaṃ gāthaṃ āha:

  Ja_I,5.1(=41).1: Yo atthakāmassa hitānukampino
                 ovajjamāno na karoti sāsanaṃ
                 ajiyā pādam olubbha Mittako viya socatīti. || Ja_I:40 ||


     Tattha atthakāmassā 'ti vaḍḍhiṃ icchantassa, hitānukampino ti
hitena anukampamānassa, ovajjamāno ti mudukena hitacittena ovadiyamāno,
na karoti sāsanan ti anusatthiṃ na karoti dubbaco anovādako hoti, Mittako
viya socatīti yathā ayaṃ Mittavindako ajāya pādaṃ gahetvā socati kilamati
evaṃ niccakālaṃ socatīti imāya gāthāya Bodhisatto dhammaṃ desesi. Evaṃ
tena therena ettake addhāne tīsu yeva attabhāvesu kucchipūro laddhapubbo,
yakkhena hutvā ekadivasaṃ gabbhamalaṃ laddhaṃ sunakhena hutvā ekadivasaṃ
bhattavamanaṃ parinibbānadivase dhammasenāpatissānubhāvena catumadhuraṃ
laddhaṃ, evaṃ parassa lābhantarāyakaraṇaṃ nāma mahādosan ti veditabbaṃ.
     Tasmiṃ pana kāle so pi ācariyo Mittavindako pi yathā-
kammaṃ gato.
     Satthā "evaṃ bhikkhave attanā appalābhibhāvañ ca ariyadhamma-
lābhibhāvañ ca sayam eva esa akāsīti" imaṃ dhammadesanaṃ āha-
ritvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi: "Tadā Mittavindako
Losakatissatthero ahosi, disāpāmokkhācariyo pana aham evā" 'ti.
Losakajātakaṃ.

                      2. Kapotajātaka.
     Yo atthakāmassā 'ti. Idaṃ Satthā Jetavane viharanto
aññataraṃ lolabhikkhuṃ ārabbha kathesi. Tassa lolabhāvo Nava-
nipāte Kākajātake3 āvibhavissati. Tadā pana taṃ bhikkhū "ayaṃ
bhante bhikkhu lolo" ti Satthu ārocesuṃ. Atha naṃ Satthā "saccaṃ

--------------------------------------------------------------------------
1 Ck atthakākāmānaṃ, Cs attakāmānaṃ.
2 so all three MSS.
3 Ck kokajātake.

[page 242]
242 I. Ekanipāta. 5. Atthakāmavagga.
kira tvaṃ bhikkhu lolo" ti pucchi. "Āma bhante" ti. Satthā "pubbe
pi tvaṃ bhikkhu lolo, lolakāraṇā jīvitakkhayaṃ patto, paṇḍitāpi taṃ
nissāya attano vasanaṭṭhānā parihīnā" ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente
Bodhisatto pārāpatayoniyaṃ nibbatti. Tadā Bārāṇasivāsino
puññakāmatāya tasmiṃ tasmiṃ ṭhāne sakuṇānaṃ sukhavāsat-
thāya thusapacchiyo1 olambenti. Bārāṇasiseṭṭhino pi bhatta-
kārako attano mahānase ekaṃ thusapacchiṃ olambetvā ṭhapesi.
Bodhisatto tattha vāsaṃ kappesi. So pāto va nikkhamitvā
gocare caritvā sāyaṃ āgantvā tattha vasanto kālaṃ khepeti.
Ath'; ekadivasaṃ eko kāko mahānasamatthakena gacchanto
ambilānambilamacchamaṃsānaṃ2 dhūpanavāsaṃ ghāyitvā lo-
bhaṃ uppādetvā "kin nu kho nissāya imaṃ macchamaṃsaṃ
labhissāmīti" avidūre nisīditvā parigaṇhanto sāyaṃ Bodhisattaṃ
āgantvā mahānasaṃ pavisantaṃ disvā "imaṃ pārāpataṃ nissāya
macchamaṃsaṃ labhissāmīti" punadivase pāto va āgantvā
Bodhisattassa nikkhamitvā gocaratthāya gamanakāle piṭṭhito
piṭṭhito agamāsi. Atha naṃ Bodhisatto "kasmā tvaṃ samma
amhehi saddhiṃ carasīti" āha. "Sāmi, tumhākaṃ kiriyā may-
haṃ ruccati, ito paṭṭhāya tumhe upaṭṭhahissāmīti". "Samma,
tumhe aññagocarā mayaṃ aññagocarā, tumhehi amhākaṃ upaṭ-
ṭhānaṃ dukkaran" ti. "Sāmi tumhāgocaragahaṇakāle3 aham pi
gocaraṃ gahetvā tumhehi saddhiṃ yeva gamissāmīti". "Sādhu,
kevalan te appamattena bhavitabban" ti. Evaṃ Bodhisatto
kākaṃ ovaditvā gocare caranto tiṇabījādīni4 khādati. Bodhi-
sattassa pana gocaragahaṇakāle kāko gantvā gomayapiṇḍaṃ
apanetvā pāṇake khāditvā udaraṃ pūretvā Bodhisattassa san-
tikaṃ āgantvā "sāmi, tumhe ativelaṃ caratha, atibahubhak-
khena nāma bhavituṃ na vaṭṭatīti" vatvā Bodhisattena gocaraṃ
gahetvā sāyaṃ āgacchantena saddhiṃ yeva mahānasaṃ pāvisi.

--------------------------------------------------------------------------
1 Ck -pacchayo.
2 both MSS. ambilātambila-.
3 so both MSS. instead of tumhākaṃ-?
4 Ck tiṇabījāni, Cv kiṇabījādīni.

[page 243]
2. Kapotajātaka. (42). 243
Bhattakārako "amhākaṃ kapoto aññam pi gahetvā āgato" ti
kākassa pi pacchiṃ ṭhapesi. Tato paṭṭhāya dve janā vasanti.
Ath'; ekadivasaṃ seṭṭhissa bahuṃ macchamaṃsaṃ āhariṃsu.
Taṃ ādāya bhattakārako mahānase tattha tattha olambesi.
Kāko taṃ disvā lobhaṃ uppādetvā "sve gocarabhūmiṃ agantvā1
mayā idam eva khāditabban" ti rattiṃ tintiṇanto nipajji. Pu-
nadivase Bodhisatto gocarāya gacchanto "ehi samma kākā" 'ti
āha. "Sāmi, tumhe gacchatha, mayhaṃ kucchirogo atthīti".
"Samma, {kākānaṃ} kucchirogo nāma kadāci na bhūtapubbo,
rattiṃ tīsu yāmesu ekekasmiṃ yāme mucchitā honti, dīpavaṭṭiṃ
gilitakāle pana nesaṃ muhuttan titti2 hoti, tvaṃ imaṃ maccha-
maṃsaṃ khāditukāmo bhavissasi, ehi manussaparibhogo nāma
tumhākaṃ dupparibhuñjiyo, mā evarūpaṃ akāsi, mayā saddhiṃ
yeva gocarāya gacchāhīti". "Na sakkomi sāmīti". "Tena hi
paññāyissasi sakena kammena, lobhavasaṃ agantvā3 appamatto
hohīti" taṃ ovaditvā Bodhisatto gocarāya gato. Bhattakārako
nānappakāraṃ macchamaṃsavikatiṃ4 sampādetvā usumanik-
khamanatthaṃ bhājanāni thokaṃ vivaritvā rasaparissāvanaka-
roṭiṃ bhājanamatthake ṭhapetvā bahi nikkhamitvā sedaṃ muñ-
camāno aṭṭhāsi. Tasmiṃ khaṇe kāko pacchito sīsaṃ ukkhipitvā
bhattagehaṃ olokento tassa nikkhamitabhāvaṃ ñatvā "ayaṃ
dāni mayhaṃ manorathaṃ pūretvā maṃsaṃ khādituṃ kālo,
kin nu kho mahāmaṃsaṃ khādāmi udāhu cuṇṇikamaṃsan" ti
cintetvā "cuṇṇikamaṃsena nāma khippaṃ kucchiṃ pūretuṃ
na sakkā, mahantaṃ maṃsakhaṇḍaṃ āharitvā pacchiyaṃ nik-
khipitvā khādamāno nipajjissāmīti" pacchito uppatitvā rasaka-
roṭiyaṃ nilīyi. Sā kilīti saddam akāsi. Bhattakārako taṃ
saddaṃ sutvā "kin nu kho etan" ti paviṭṭho kākaṃ disvā
"ayaṃ duṭṭhakāko mayā seṭṭhino pakkamaṃsaṃ khāditukāmo,
ahaṃ kho pana seṭṭhiṃ nissāya jīvissāmi na imaṃ bālaṃ, kiṃ
me iminā" ti dvāraṃ pidhāya kākaṃ gahetvā sakalasarīre pat-

--------------------------------------------------------------------------
1 Ck āgantvā.
2 Cv tinti.
3 Ck āgantvā, Cv āgantvā corr. to agantvā.
4 both MSS. -saṃ-.

[page 244]
244 I. Ekanipāta. 5. Atthakāmavagga.
tāni luñcitvā addasiṅgiveraṃ loṇajīrakāya1 koṭṭetvā ambilatak-
kena āloḷetvā ten'; assa sakalasarīraṃ makkhetvā taṃ kākaṃ
pacchiyaṃ khipi. So adhimattavedanābhibhūto tintiṇāyanto2
nipajji. Bodhisatto sāyaṃ āgantvā taṃ vyasanappattaṃ disvā
"lolakāka mama vacanaṃ akatvā tava lobhaṃ nissāya mahā-
dukkhaṃ patto sīti" vatvā imaṃ gāthaṃ āha:

  Ja_I,5.2(=42).1: Yo atthakāmassa hitānukampino
                 ovajjamāno na karoti sāsanaṃ
                 kapotakassa vacanaṃ akatvā
                 amittahatthatthagato va setīti. || Ja_I:41 ||


     Tattha kapotakassa vacanaṃ akatvā ti pārāpatassa hitānusāsanivaca-
naṃ akatvā, amittahatthatthagato va setīti amittānaṃ anatthakārakānaṃ
dukkhuppādakapuggalānaṃ hatthatthaṃ hatthapathaṃ gato, ayaṃ kāko viya
puggalo mahantaṃ vyasanaṃ patvā anusocamāno setīti.
     Bodhisatto imaṃ gāthaṃ vatvā "idāni mayā ca3 etasmiṃ
ṭhāne na sakkā vasitun" ti aññattha gato. Kāko tatth'; eva
jīvitakkhayaṃ patto. Atha naṃ bhattakārako saddhiṃ pacchiyā
gahetvā saṃkāraṭṭhāne chaḍḍesi.
     Satthāpi "na tvaṃ bhikkhu idān'; eva lolo pubbe pi lolo yeva,
tañ ca pana te lolyaṃ nissāya paṇḍitāpi sakamhā āvāsā parihīnā" ti
imaṃ dhammadesanaṃ āharitvā saccāni pakāsesi. Saccapariyosāne so
bhikkhu anāgāmiphalaṃ patto. Satthā anusandhiṃ ghaṭetvā jātakaṃ
samodhānesi: "Tadā kāko lolabhikkhu ahosi, pārāpato pana aham
evā" 'ti. Kapotajātakaṃ.

                      3. Veḷukajātaka.
     Yo atthakāmassā 'ti. Idaṃ Satthā Jetavane viharanto
aññataraṃ dubbacabhikkhuṃ ārabbha kathesi. Taṃ4 hi Bhagavā
"saccaṃ kira tvaṃ bhikkhu dubbaco" ti pucchitvā "saccam bhante"
ti vutte "na tvaṃ bhikkhu idān'; eva dubbaco, pubbe pi dubbaco yeva,

--------------------------------------------------------------------------
1 Cv lonajīrakāya.
2 Ck tintiṇayanto.
3 so both MSS.
4 both MSS. tam.

[page 245]
3. Veḷukajātaka. (43). 245
dubbacattā1 yeva ca paṇḍitānaṃ vacanaṃ akatvā sappamukhe2 jīvi-
takkhayaṃ patto sīti" vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente
Bodhisatto Kāsiraṭṭhe mahābhogakule nibbatto viññūtaṃ
patvā kāmesu ādīnavaṃ nekkhamme cānisaṃsaṃ disvā kāme
pahāya Himavantaṃ pavisitvā isipabbajjaṃ pabbajitvā kasiṇa-
parikammaṃ katvā pañca abhiññā aṭṭha samāpattiyo uppādetvā
jhānasukhena vītināmento aparabhāge mahāparivāro pañcahi
tāpasasatehi parivuto gaṇassa satthā hutvā vihāsi. Ath'; eko
āsīvisapotako attano dhammatāya caranto aññatarassa tāpasassa
assamapadaṃ patto. Tāpaso tasmiṃ puttasinehaṃ uppādetvā
taṃ ekasmiṃ veḷupabbe sayāpetvā paṭijaggati. Tassa veḷu-
pabbe sayanato Veḷuko tv-eva nāmaṃ akaṃsu. Taṃ putta-
sinehena paṭijagganato tāpasassa Veḷukapitā tv-eva nāmaṃ
akaṃsu. Tadā Bodhisatto "eko kira tāpaso āsūvisaṃ paṭijag-
gatīti" sutvā pakkositvā "saccaṃ kira tvaṃ āsīvisaṃ jaggasīti"
pucchitvā "saccan" ti vutte "āsīvisena saddhiṃ vissāso nāma
n'; atthi, mā evaṃ jaggasīti" āha. Tāpaso āha: "so3 me āca-
riyaputto, nāhaṃ tena vinā vattituṃ sakkhissāmīti". "Tena
hi etass'; eva santikā jīvitakkhayaṃ pāpuṇissasīti". Tāpaso
Bodhisattassa vacanaṃ na gaṇhi, āsīvisam pi jahituṃ nāsak-
khi. Tato katipāhaccayen'; eva sabbe tāpasā phalāphalatthāya
gantvā gataṭṭhāne phalāphalassa sulabhabhāvaṃ disvā dve tayo
divase tatth'; eva vasiṃsu. Veḷukapitāpi tehi saddhiṃ gacchanto
āsīvisaṃ veḷukapabbe yeva sayāpetvā pidahitvā gato. So puna
tāpasehi saddhiṃ dvīhatīhaccayena āgantvā "Veḷukassa gocaraṃ
dassāmīti" veḷupabbaṃ ugghāṭetvā "ehi putta, chātako4 sīti"
hatthaṃ pasāresi. Āsīviso dvīhatīhaṃ nirāhāratāya kujjhitvā
pasāritahatthe ḍasitvā tāpasaṃ tatth'; eva jīvitakkhayaṃ pāpetvā
araññaṃ pāvisi. Tāpasā taṃ disvā Bodhisattassa ārocesuṃ.

--------------------------------------------------------------------------
1 Ck dubbacamattā.
2 Ck sappamukha.
3 Ck omits āha so.
4 Ck puttamacchātako, Cv puttacchātako.

[page 246]
246 I. Ekanipāta. 5. Atthakāmavagga.
Bodhisatto tassa sarīrakiccaṃ kāretvā isigaṇassa majjhe nisī-
ditvā isīnaṃ ovādavasena imaṃ gātham āha:

  Ja_I,5.3(=43).1: Yo atthakāmassa hitānukampino
                 ovajjamāno na karoti sāsanaṃ
                 evaṃ so nihato seti Veḷukassa yathā pitā ti. || Ja_I:42 ||


     Tattha evaṃ so nihato setīti yo hi isīnaṃ ovādaṃ na gaṇhāti so
yathā esa tāpaso āsīvisamukhe pūtibhāvam1 patvā nihato seti, evaṃ mahāvinā-
saṃ patvā nihato setīti attho.
     Evaṃ Bodhisatto isigaṇaṃ ovaditvā cattāro brahmavihāre
bhāvetvā āyupariyosāne Brahmaloke uppajji.
     Satthāpi "na tvaṃ bhikkhu idān'; eva dubbaco, pubbe pi dubba-
cabhāven'; eva ca āsīvisamukhe pūtibhāvaṃ patto" ti imaṃ dhamma-
desanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi: "Tadā
Veḷukapitā dubbacabhikkhu ahosi, sesaparisā Buddhaparisā, gaṇasatthā
pana aham evā" 'ti. Veḷukajātakaṃ.

                      4. Makasajātaka.
     Seyyo amitto ti. Idaṃ Satthā Magadhesu cārikaṃ cara-
māno aññatarasmiṃ gāmake bālagāmikamanusse2 ārabbha kathesi.
Tathāgato kira ekasmiṃ samaye Sāvatthito Magadharaṭṭhaṃ gantvā
tattha cārikaṃ caramāno aññataraṃ3 gāmakaṃ sampāpuṇi. So ca
gāmako yebhuyyena andhabālamanussehi yeva ussanno. Tatth'; ekadi-
vasaṃ te andhabālamanussā sannipatitvā "bho amhe araññaṃ pavisitva
kammaṃ karonte makasā khādanti, tappaccayā amhākaṃ kammacchedo
hoti, sabbe va dhanūni c'; eva āvudhāni ca ādāya gantvā makasehi
saddhiṃ yujjhitvā sabbamakase vijjhitvā chinditvā ca māremā" 'ti
mantayitvā araññaṃ gantvā "makase vijjhissāmā" 'ti aññamaññaṃ
vijjhitvā ca paharitvā ca dukkhappattā, āgantvā antogāme ca gāma-
majjhe ca gāmadvāre ca nipajjiṃsu. Satthā bhikkhusaṃghaparivuto
taṃ gāmaṃ piṇḍāya pāvisi. Avasesā paṇḍitamanussā Bhagavantaṃ
disvā gāmadvāre maṇḍapaṃ katvā buddhapamukhassa bhikkhusaṃ-

--------------------------------------------------------------------------
4. Cfr. Monatsbericht d. Kngl. Akad. d. Wiss. zu Berhlin 1858 p.265.
and A. Weber's Ind. Stud. 4. Bd. p. 387.
1 Cv -bhāvaṃ.
2 Cv bāḷa-.
3 Ck aññatara.

[page 247]
4. Makasajātaka. (44). 247
ghassa mahādānaṃ datvā Satthāraṃ vanditvā nisīdiṃsu. Satthā tas-
miṃ tasmiṃ ṭhāne vaṇitamanusse1 disvā te upāsake pucchi: "bahū ime
gilānamanussā, kiṃ etehi katan" ti. "Bhante ete manussā ‘makasa-
yuddhaṃ karissāmā'; 'ti gantvā aññamaññaṃ vijjhitvā sayaṃ gilānā
jātā" ti. Satthā "na idān'; eva andhabālamanussā ‘makase paharis-
sāmā'; 'ti. Attānaṃ paharanti, pubbe pi ‘makasaṃ2 paharissāmā'; 'ti
paraṃ paharaṇakamanussā3 ahesuṃ yevā" 'ti vatvā tehi manussehi
yācito atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente
Bodhisatto vaṇijjāya jīvikaṃ kappeti. Tadā Kāsiraṭṭhe
ekasmiṃ paccantagāme bahū vaḍḍhakī vasanti. Tatth'; eko
phalitavaḍḍhaki4 rukkhaṃ tacchati. Ath'; assa eko makaso
tambalohathālakapiṭṭhisadise5 sīse nisīditvā sattiyā paharanto viya
sīsaṃ6 mukhatuṇḍakena vijjhi. So attano santike nisinnaṃ put-
taṃ āha: "tāta, mayhaṃ sīsaṃ makaso sattiyā paharanto viya
vijjhati, vārehi tan" ti. "Tāta, adhivāsehi, ekappahārena naṃ
māressāmīti". Tasmiṃ samaye Bodhisatto pi attano bhaṇḍaṃ
pariyesamāno taṃ gāmaṃ patvā tassā vaḍḍhakisālāya nisinno
hoti. Atha so vaḍḍhaki puttaṃ āha: "tāta imaṃ makasaṃ
vārehīti". So "vāressāmi tātā" 'ti tikhiṇaṃ mahāpharasuṃ
ukkhipitvā pitu piṭṭhipasse ṭhatvā "makasaṃ paharissāmīti"
pitu matthakaṃ dvidhā bhindi. Vaḍḍhaki tatth'; eva jīvitak-
khayaṃ patto. Bodhisatto tassa taṃ kammaṃ disvā "paccā-
mitto7 pi paṇḍito va seyyo, so hi daṇḍabhayenāpi manussānaṃ
na māressatīti" cintetvā imaṃ gātham āha:

  Ja_I,5.4(=44).1: Seyyo amito matiyā upeto
                 na tv-eva mitto mativippahīno,
                 "makasaṃ vadhissan" ti hi elamūgo8
                 putto pitu abbhidā uttamaṅgan ti. || Ja_I:43 ||



--------------------------------------------------------------------------
1 Ck vaṇima-.
2 Ck makasā.
3 Ck pahāranaka-, Cv paharanaka-.
4 both MSS. -vaḍḍhakī.
5 Ck -thālapiṭṭhi-.
6 Cv sīsa.
7 Cv saccānimitto.
8 so both MSS.

[page 248]
248 I. Ekanipāta. 5. Atthakāmavagga.
     Tattha seyyo ti pavaro uttamo, matiyā upeto ti paññāya samannāgato,
elamūgo1 ti lālāmukho bālo putto, pitu abbhidā uttamaṃgan1 ti attano
bālatāya putto pi hutvā pitu uttamaṃgaṃ1 matthakaṃ makasaṃ māressāmīti
dvidhā bhindi, tasmā bālamittato paṇḍito amitto va seyyo ti.
     Imaṃ gāthaṃ vatvā Bodhisatto uṭṭhāya yathākammaṃ gato.
Vaḍḍhakissāpi ñātakā sarīrakiccaṃ akaṃsu.
     Satthā "evaṃ upāsakā pubbe pi ‘makasaṃ paharissāmā'; 'ti paraṃ
paharaṇakamanussā2 ahesuṃ yevā" 'ti imaṃ dhammadesanaṃ āhari-
tvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi: "Tadā gāthaṃ vatvā
pakkanto paṇḍitavāṇijo pana aham eva ahosin" ti. Makasajātakaṃ.

                      5. Rohiṇījātaka.
     Seyyo amitto ti. Idaṃ Satthā Jetavane viharanto ekaṃ
Anāthapiṇḍikaseṭṭhino dāsiṃ ārabbha kathesi. Anāthapiṇḍi-
kassa kira ekā Rohiṇī nāma dāsī3 ahosi. Tassā vīhipaharaṇaṭṭhāne4
āgantvā mahallikamātā nipajji. Taṃ makkhikā parivāretvā sūciyā
vijjhamānā viya khādanti. Sā dhītaraṃ āha: "amma, makkhikā maṃ
khādanti, etā vārehīti". Sā "vāressāmi ammā" 'ti musalaṃ ukkhi-
pitvā "mātu sarīre makkhikā māretvā vināsaṃ pāpessāmīti" mātaraṃ
musalena paharitvā jīvitakkhayaṃ pāpesi. Taṃ disvā "mātā" ti rodi-
tuṃ ārabhi. Taṃ pavattiṃ5 seṭṭhissa ārocesuṃ. Seṭṭhi tassā sarīra-
kiccaṃ kāretvā vihāraṃ gantvā sabbaṃ taṃ pavattiṃ Satthu ārocesi.
Satthā "na kho gahapati esā ‘mātu sarīre makkhikā māremīti'; idān'
eva musalena paharitvā mātaraṃ māresi, pubbe pi māresi yevā" 'ti
vatvā tena yācito atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente
Bodhisatto seṭṭhikule nibbatitvā pitu accayena seṭṭhiṭṭhā-
naṃ pāpuṇi. Tassāpi Rohiṇī nāma dāsī6 ahosi. Sāpi attano
vihipaharaṇaṭṭhānaṃ7 āgantvā nipannaṃ mātaraṃ "makkhikā
me amma vārehīti" vuttā evam evaṃ8 musalena paharitvā mā-
taraṃ jīvitakkhayaṃ pāpetvā rodituṃ ārabhi. Bodhisatto taṃ

--------------------------------------------------------------------------
1 so both MSS.
2 both MSS. paharanaka-.
3 both MSS. dāsi.
4 Ck -pahārana-, Cv -paharana-.
5 Ck pavatti, Cv pavatti corrected to pavattiṃ.
6 both MSS. dāsi.
7 both MSS. -paharana-.
8 so both MSS.

[page 249]
5. Rohiṇījātaka. (45)-6. Ārāmadūsakajātaka. (46). 249
pavattiṃ sutvā "amitto pi hi imasmiṃ loke paṇḍito va seyyo"
ti cintetvā imaṃ gāthaṃ āha:

  Ja_I,5.5(=45).1: Seyyo amitto medhāvī1 yañce bālānukampako,
                 passa Rohiṇikaṃ jammiṃ mātaraṃ hantvāna socatīti. || Ja_I:44 ||


     Tattha medhāvīti paṇḍito ñāṇī vibhāvī, yañce bālānukampako ti
ettha yan ti liṅgavipallāso kato ce ti nāmatthe nipāto, yo nāma bālo anukam-
pako tato sataguṇena sahassaguṇena paṇḍito amitto honto pi seyyo yevā 'ti
attho, atha vā yan ti paṭisedhanatthe nipāto, noce bālānukampako ti attho,
jammin ti lāmikaṃ dandhaṃ, mātaraṃ hantvā2 socatīti makkhikā mā-
ressāmīti mātaraṃ hantvā idāni ayaṃ bālā sayam eva rodati paridevati, iminā
kāraṇena imasmiṃ loke amitto pi paṇḍito3 seyyo ti
     Bodhisatto paṇḍitaṃ pasaṃsanto imāya gāthāya dhammaṃ
desesi.
     Satthā "na kho gahapati esā idān'; eva "makkhikā māressāmīti"
mātaraṃ ghātesi, pubbe pi ghātesi yevā" 'ti imaṃ dhammadesanaṃ
āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi: "Tadā mātā yeva
mātā ahosi, dhītā yeva4 dhītā, mahāseṭṭhi5 pana aham eva ahosin" ti.
Rohiṇījātakaṃ6.

                      6. Āramadūsakajātaka.
     Na ve anatthakusalenā 'ti. Idaṃ Satthā aññatarasmiṃ
Kosalagāmake uyyānadūsakaṃ ārabbha kathesi. Satthā kira Ko-
salesu cārikaṃ caramāno aññataraṃ gāmakaṃ sampāpuṇi. Tatth'; eko
kuṭumbiko Tathāgataṃ nimantetvā attano uyyāne nisīdāpetvā buddha-
pamukhassa saṃghassa dānaṃ datvā "bhante yathāruciyā imasmiṃ
uyyāne vicarathā" 'ti āha, Bhikkhū uṭṭhāya uyyānapālaṃ gahetvā
uyyāne vicarantā ekaṃ aṅgaṇaṭṭhānaṃ disvā uyyānapālaṃ pucchiṃsu:
"upāsaka imaṃ uyyānaṃ aññattha sandacchāyaṃ, imasmim pana ṭhāne
koci rukkho vā gaccho vā n'; atthi, kin nu kho kāraṇan" ti. "Bhante
imassa uyyānassa ropanakāle eko gāmadārako udakaṃ siñcanto imas-
miṃ ṭhāne rukkhapotake ummūlaṃ katvā mūlappamāṇena udakaṃ

--------------------------------------------------------------------------
1 Cv medhāvi.
2 so both MSS.
3 Ck adds pi.
4 Ck omits dhītā yeva, in Cv dhītā yeva has been added afterwards.
5 Cv -seṭṭhī.
6 Cv rohini-.

[page 250]
250 I. Ekanipāta. 5. Atthakāmavagga.
siñci. Te rukkhapotakā milāyitvā matā, iminā kāraṇena idaṃ ṭhānaṃ
aṅgaṇaṃ jātan" ti. Bhikkhū Satthāraṃ upasaṃkamitvā etam atthaṃ
ārocesuṃ. Satthā "na bhikkhave so gāmadārako idān'; eva ārāma-
dūsako, pubbe pi ārāmadūsako yevā" 'ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bā-
rāṇasiyaṃ nakkhattaṃ ghosayiṃsu. Nakkhattabherisaddasava-
nakālato paṭṭhāya sakalanagaravāsino nakkhattanissitakā hutvā
vicaranti. Tadā rañño uyyāne bahū makkaṭā vasanti. Uyyā-
napālo cintesi: "nagare nakkhattaṃ ghuṭṭhaṃ, ime vānare
‘udakaṃ siñcathā'; 'ti vatvā ahaṃ nakkhattaṃ kīḷissāmīti" jeṭ-
ṭhakavānaraṃ upasaṃkamitvā "samma vānarajeṭṭhaka, imaṃ
uyyānaṃ tumhākam pi bahūpakāraṃ, tumhe ettha pupphapha-
lapallavāni1 khādatha, nagare nakkhattaṃ ghuṭṭhaṃ, ahaṃ
nakkhattaṃ kīḷissāmi, yāvāhaṃ āgacchāmi tāva imasmiṃ uyyāne
rukkhapotakesu udakaṃ siñcituṃ sakkhissathā" 'ti pucchi.
"Sādhu, siñcissāmīti"'. "Tena hi appamattā hothā" 'ti uda-
kaṃ siñcanatthāya tesaṃ cammaṇḍe c'; eva dārukuṭe ca datvā
gato. Vānarā cammaṇḍe c'; eva dārukuṭe ca gahetvā rukkha-
potakesu udakaṃ siñcanti. Atha ne vānarajeṭṭhako evam āha:
"bho vānarā, udakaṃ nāma rakkhitabbaṃ, tumhe rukkhapota-
kesu udakaṃ siñcantā uppāṭetvā uppāṭetvā mūlaṃ oloketvā
gambhīragatesu mūlesu bahuṃ udakaṃ siñcatha agambhīraga-
tesu appaṃ, pacchā amhākaṃ udakaṃ dullabhaṃ bhavissatīti".
Te "sādhū" 'ti sampaṭicchitvā tathā akaṃsu. Tasmiṃ samaye
eko paṇḍitapuriso rājuyyāne te vānare tathā karonte disvā evam
āha: "bho vānarā, kasmā tumhe rukkhapotake uppāṭetvā up-
pāṭetvā mūlappamāṇena udakaṃ siñcathā" 'ti. Te "evaṃ no
vānarajeṭṭhako ovadatīti" āhaṃsu. So taṃ vacanaṃ sutvā
"aho vata bho bālā apaṇḍitā ‘atthaṃ karissāmā'; 'ti anattham
eva karontīti" cintetvā imaṃ gātham āha:

--------------------------------------------------------------------------
1 Ck -phalavāni, Cv -phalavāni corrected to -palavāni.
2 Ck siñcissāmi.

[page 251]
7. Vāruṇijātaka. (47). 251

  Ja_I,5.6(=46).1: Na ve anatthakusalena atthacariyā sukhāvahā,
                 hāpeti atthaṃ dummedho kapi ārāmiko yathā ti. || Ja_I:45 ||


     Tattha ve ti nipātamattaṃ, anatthakusalenā 'ti anatthe anāyatane kusa-
lena atthaṃ anāyatane1 kāraṇe akusalena cā 'ti attho, atthacariyā ti vaḍḍha-
kiriyā2, sukhāvahā ti evarūpena anatthakusalena kāyikacetasikasukhasaṃkhā-
tassa atthassa cariyā na sukhāvahā, na sakkā āvahitun ti attho, kiṃkāraṇā:
ekanten'; eva hi hāpeti atthaṃ dummedho bālapuggalo atthaṃ karissāmā
'ti atthaṃ hāpetvā anattham eva karoti, kapi ārāmiko yathā ti yathā ārāme
niyutto ārāmarakkhaṇako3 makkaṭo atthaṃ karissāmīti anattham eva karoti evaṃ
yo koci anatthakusalo tena na sakkā atthacariyaṃ āvahituṃ, so ekaṃsena atthaṃ
hāpeti yevā 'ti.
     Evaṃ so paṇḍitapuriso imāya gāthāya vānarajeṭṭhakaṃ ga-
rahitvā attano parisaṃ ādāya uyyānā nikkhami.
     Satthā "na bhikkhave esa gāmadārako idān'; eva ārāmadūsako,
pubbe pi ārāmadūsako yevā" 'ti vatvā imaṃ dhammadesanaṃ āharitvā
anusandhiṃ ghaṭetvā jātakaṃ samodhānesi: "Tadā vānarajeṭṭhako
ārāmadūsakagāmadārako ahosi, paṇḍitapuriso pana aham evā" 'ti.
Āramadūsakajātakaṃ.

                      7. Vāruṇijātaka.
     Na ve anatthakusalenā 'ti. Idaṃ Satthā Jetavane vi-
haranto vāruṇidūsakaṃ4 ārabbha kathesi. Anāthapiṇḍikassa kira
sahāyo eko vāruṇivānijo tikhiṇaṃ vāruṇiṃ yojetvā hiraññasuvaṇṇādīni
gahetvā vikkiṇanto mahājane sannipatite "tāta tvaṃ mūlaṃ gahetvā
vāruṇin5 dehīti" antevāsikaṃ āṇāpetvā sayaṃ6 nahāyituṃ agamāsi.
Antevāsiko mahājanassa vāruṇiṃ dento manusse antarantarā7 loṇasak-
kharā āharāpetvā khādante disvā "surā aloṇikā bhavissati, loṇam ettha
pakkhipissāmīti" surācāṭiyaṃ nāḷimattaṃ loṇaṃ pakkhipitvā tesaṃ
suraṃ adāsi. Te mukhaṃ pūretvā pūretvā chaḍḍetvā8 "kin te katan"
ti pucchiṃsu. "Tumhe suraṃ pivitvā loṇaṃ āharāpente disvā loṇena
yojesin" ti. "Evarūpaṃ nāma manāpaṃ vāruniṃ nāsesi bālā" 'ti taṃ
garahitvā uṭṭhāy'; uṭṭhāya pakkantā. Vāruṇīvānijo4 āgantvā ekam pi

--------------------------------------------------------------------------
1 Ck anatthaṃ anāyatane, read: atthe āyatane?
2 Ck adds ti, for vaḍḍha- read vaḍḍhi-?
3 both MSS. -rakkhanako.
4 Cv vāruṇi-.
5 so both MSS.
6 Ck sāyaṃ.
7 Cv antarā.
8 Ck chaḍḍhetvā.

[page 252]
252 I. Ekanipāta. 5. Atthakāmavagga.
adisvā "vāruṇipāyakā kahaṃ gatā" ti pucchi. So taṃ atthaṃ ārocesi,
Atha naṃ ācariyo "bāla evarūpā nāma te surā nāsitā" ti garahitvā
imaṃ kāraṇaṃ Anāthapiṇḍikassa ārocesi. Anāthapiṇḍiko "atthi no
idaṃ kathāpābhatan" ti Jetavanaṃ gantvā Satthāraṃ vanditvā etam
atthaṃ ārocesi. Satthā "na esa gahapati idān'; eva vāruṇidūsako,
pubbe pi vāruṇidūsako yevā" 'ti vatvā tena yācito atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente
Bodhisatto Bārāṇasiyaṃ seṭṭhi ahosi. Taṃ upanissāya eko
vāruṇivāṇijo jīvati. So tikhiṇam suraṃ yojetvā "imaṃ vikki-
ṇāhīti" antevāsikaṃ vatvā nahāyituṃ gato. Antevāsiko tasmiṃ
gatamatte yeva surāya loṇaṃ pakkhipitvā iminā va nayena
suraṃ vināsesi. Ath'; assa ācariyo āgantvā taṃ kāraṇaṃ ñatvā
seṭṭhissa ārocesi. Seṭṭhi "anatthakusalā nāma bālā ‘atthaṃ
karissāmā'; 'ti anattham eva karontīti" vatvā imaṃ gātham āha:

  Ja_I,5.7(=47).1: Na ve anatthakusalena atthacariyā sukhāvahā,
                 hāpeti atthaṃ dummedho Koṇḍañño vāruṇiṃ yathā ti. || Ja_I:46 ||


     Tattha Koṇḍañño vāruṇiṃ yathā ti yathā ayaṃ Koṇḍaññanāmako
antevāsiko atthaṃ karissāmīti loṇaṃ pakkhipitvā vāruṇiṃ hāpesi parihāpesi1
vināsesi evaṃ sabbo pi anatthakusalo2 atthaṃ hāpetīti
     Bodhisatto imāya gāthāya dhammaṃ desesi.
     Satthāpi "na esa gahapati idān'; eva vāruṇidūsako, pubbe pi vā-
ruṇidūsako yevā" 'ti vatvā aṇusandhiṃ ghaṭetvā jātakaṃ samodhānesi:
"Tadā vāruṇidūsako idāni pi vāruṇidūsako ahosi, Bārāṇasiseṭṭhi pana
aham evā" 'ti. Vāruṇijātakaṃ.

                      8. Vedabbhajātaka.
     Anupāyena yo atthan ti. Idaṃ Satthā Jetavane viha-
ranto dubbacam bhikkhuṃ ārabbha kathesi. Taṃ hi bhikkhuṃ
Satthā "na tvaṃ bhikkhu idān'; eva dubbaco, pubbe pi dubbaco yeva,

--------------------------------------------------------------------------
1 Ck omits parihāpesi.
2 Ck anatthaṃ-.

[page 253]
8. Vedabbhajātaka. (48). 253
ten'; eva {ca kāraṇena} paṇḍitānaṃ vacanaṃ akatvā tiṇhena asinā dvidhā
katvā chinno hutvā magge nipatittha, tañ ca ekakaṃ nissāya purisa-
sahassaṃ jīvitakkhayaṃ pattan" ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente
ekasmiṃ gāmake aññataro brāhmaṇo Vedabbhaṃ nāma man-
taṃ jānāti. So kira manto aggho1 mahāraho. Nakkhattayoge
laddhe taṃ mantaṃ parivattetvā ākāse ulloki, tato2 ākāsato
sattaratanavassaṃ vassati. Tadā Bodhisatto tassa brāh-
maṇassa santike sippaṃ uggaṇhāti. Ath'; ekadivasaṃ brāhmaṇo
Bodhisattaṃ ādāya kenacid eva karaṇīyena attano gāmā nik-
khamitvā Cetiyaraṭṭhaṃ agamāsi. Antarāmagge ekasmiṃ
araññaṭṭhāne pañcasatā pesanakacorā nāma panthaghātaṃ3
karonti. Te Bodhisattañ ca Vedabbhabrāhmaṇañ ca gaṇ-
hiṃsu. Kasmā pan'; ete pesanakacorā ti vuccanti. te kira
dve jane gahetvā ekaṃ dhanāharaṇatthāya pesenti, tasmā pe-
sanakacorā t'; eva vuccanti, te pi ca pitāputte gahetvā pitaraṃ
"tvaṃ amhākaṃ dhanaṃ āharitvā puttaṃ gahetvā yāhīti" va-
danti, eten'; upāyena mātudhītaro gahetvā mātaraṃ vissajjenti,
jeṭṭhakakaniṭṭhe gahetvā jeṭṭhakabhātikaṃ vissajjenti, ācariyan-
tevāsike gahetvā antevāsikaṃ vissajjenti. Te tasmim pi kāle
Vedabbhabrāhmaṇaṃ gahetvā Bodhisattaṃ vissajjesuṃ. Bodhi-
satto ācariyaṃ vanditvā "aham ekāhadvīhaccayena āgamissāmi,
tumhe mā bhāyittha, api ca kho pana mama vacanaṃ karotha,
ajja dhanavassāpanakanakkhattayogo bhavissati, mā kho tumhe
dukkhaṃ asahanto mantaṃ5 parivattetvā dhanaṃ vassāpayittha,
sace vassāpessatha6 tumhe vināsaṃ pāpuṇissatha ime ca pañ-
casatā corā" ti. Evaṃ ācariyaṃ ovaditvā dhanatthāya agamāsi.
Corāpi suriye atthaṃ gate brāhmaṇaṃ bandhitvā nipajjāpesuṃ.
Taṃ khaṇaṃ yeva pācīnalokadhātuto paripuṇṇaṃ candamaṇ-
ḍalaṃ uṭṭhahi. Brāhmaṇo nakkhattaṃ olokento "dhanavassā-

--------------------------------------------------------------------------
1 Cv anaggho.
2 Ck te.
3 Ck pattha-.
4 Ck pesanacorā.
5 Ck mānataṃ
6 Cv -pessātha.

[page 254]
254 I. Ekanipāta. 5. Atthakāmavagga.
panakanakkhattayogo laddho, kim me dukkhena anubhūtena,
mantaṃ parivattetvā ratanavassaṃ vassāpetvā corānaṃ dhanaṃ
datvā1 yathāsukhaṃ gamissāmīti" cintetvā core āmantesi: "bho
corā, tumhe maṃ kimatthāya gaṇhitthā" 'ti. "Dhanatthāya
ayyā" 'ti. "Sace vo dhanena attho khippaṃ maṃ bandhanā
mocetvā sīsaṃ nahāpetvā ahatavatthāni acchādetvā gandhehi
vilimpāpetvā pupphāni piḷandhāpetvā2 ṭhapethā" 'ti. Corā tassa
kathaṃ sutvā tathā akaṃsu. Brāhmaṇo nakkhattayogaṃ ñatva
mantaṃ parivattetvā ākāsaṃ ullokesi. Tāvad eva ākāsā3 ra-
tanāni patiṃsu. Corā taṃ4 dhanaṃ saṃkaḍḍhitvā uttarāsaṅ-
gesu bhaṇḍikaṃ katvā pāyiṃsu. Brāhmaṇo pi tesaṃ pacchato
va agamāsi. Atha te core aññe pañcasatā corā gaṇhiṃsu.
"Kimatthaṃ amhe gaṇhathā" 'ti ca vuttā5 "dhanatthāyā" 'ti
āhaṃsu. "Yadi vo dhanena attho etaṃ brāhmaṇaṃ gaṇhatha,
eso ākāsaṃ ulloketvā dhanaṃ vassāpesi, amhākam p'; etaṃ eten'
eva dinnan" ti. Corā core vissajjetvā "amhākam pi dhanaṃ
dehīti" brāhmaṇaṃ gaṇhiṃsu. Brāhmaṇo "ahaṃ tumhā-
kaṃ dhanaṃ dadeyyaṃ, dhanavassāpananakkhattayogo pana
ito saṃvaccharamatthake bhavissati, yadi vo dhanena attho
adhivāsetha, tadā dhanavassaṃ vassāpessāmīti" āha. Corā
kujjhitvā "ambho duṭṭhabrāhmaṇa, aññesaṃ idān'; eva dhanaṃ
vassāpetvā amhe aññaṃ saṃvaccharaṃ adhivāsāpesīti" tiṇhena
asinā brāhmaṇaṃ dvidhā chinditvā magge chaḍḍetvā vegena
anubandhitvā tehi6 corehi saddhiṃ yujjhitvā te sabbe pi
māretvā dhanaṃ ādāya puna dve koṭṭhāsā hutvā aññamañ-
ñaṃ yujjhitvā aḍḍhatiyāni purisasatāni ghātetvā etena upā-
yena yāva dve janā avasiṭṭhā ahesuṃ tāva aññamaññaṃ
ghātayiṃsu. Evaṃ taṃ purisasahassaṃ vināsaṃ pattaṃ. Te
pana dve janā upāyena taṃ dhanaṃ āharitvā ekasmiṃ gāma-
samīpe gahanaṭṭhāne dhanaṃ paṭicchādetvā eko khaggaṃ ga-

--------------------------------------------------------------------------
1 Ck dhatvā.
2 so both MSS.
3 Ck ākāsa.
4 Ck naṃ.
5 Cv vutta corrected to vutte.
6 Cv tehi tehi.

[page 255]
8. Vedabbhajātaka (48). 255
hetvā rakkhanto nisīdi eko taṇḍule gahetvā bhattaṃ pacāpetuṃ
gāmaṃ pāvisi. "Lobho ca nām'; esa vināsamūlam evā" 'ti
dhanasantike nisinno cintesi: "tasmiṃ āgate imaṃ dhanaṃ dve
koṭṭhāsā bhavissanti, yan nūnāhaṃ taṃ āgatamattam eva
khaggena paharitvā ghātessan1" ti so khaggaṃ sannahitvā tassa
āgamanaṃ olokento nisīdi. Itaro pi cintesi: "taṃ dhanaṃ dve
koṭṭhāsā bhavissanti, yan nūnāhaṃ bhatte visaṃ pakkhipitvā
taṃ purisaṃ bhojetvā jīvitakkhayaṃ pāpetvā ekako va dhanaṃ
gaṇheyyan" ti so niṭṭhite bhatte sayaṃ bhuñjitvā sesake visaṃ
pakkhipitvā taṃ ādāya tattha agamāsi. Tam bhattaṃ otāretvā
ṭhitamattam eva itaro khaggena dvidhā chetvā taṃ paṭicchanne
ṭhāne chaḍḍetvā tañ ca bhattaṃ bhuñjitvā sayam pi tatth'; eva
jīvitakkhayaṃ pāpuṇi. Evaṃ taṃ dhanaṃ nissāya sabbe pi
vināsaṃ pāpuṇiṃsu. Bodhisatto pi kho ekāhadvīhaccayena
dhanaṃ ādāya āgato. Tasmiṃ ṭhāne ācariyaṃ adisvā vippa-
kiṇṇaṃ pana dhanaṃ disvā "ācariyena mama vacanaṃ akatvā
dhanaṃ vassāpitaṃ bhavissati, sabbehi vināsaṃ2 pattehi bha-
vitabban" ti mahāmaggena pāyāsi. Gacchanto ācariyaṃ mahā-
magge dvidhā chinnaṃ disvā "mama vacanaṃ akatvā mato" ti
dārūni uddharitvā citakaṃ katvā ācariyaṃ jhāpetvā vanapup-
phehi pūjetvā parato gacchanto jīvitakkhayaṃ patte pañcasate
parato aḍḍhatiyasate ti anukkamena avasāne dve jane jīvitak-
khayaṃ patte disvā cintesi: "imaṃ dvīhi ūnaṃ purisasahassaṃ
vināsaṃ pattaṃ, aññehi dvīhi corehi bhavitabbaṃ, te pi san-
thambhituṃ na sakkhissanti, kahan nu kho te gatā" ti gac-
chanto tesaṃ dhanaṃ ādāya gahanaṭṭhānapaviṭṭhamaggaṃ disvā
gacchanto bhaṇḍikabaddhassa dhanassa rāsiṃ disvā ekaṃ bhat-
tapātiṃ avattharitvā mataṃ addasa. Tato "idan nāma tehi
kataṃ bhavissatīti" sabbaṃ ñatvā "kahan nu kho so puriso"
ti vicinanto tam pi paṭicchanne ṭhāne apaviddhaṃ disvā "am-

--------------------------------------------------------------------------
1 so both MSS. instead of ghāteyyan?
2 Cv vināsam.

[page 256]
256 I. Ekanipāta. 5. Atthakāmavagga.
hākaṃ ācariyo mama vacanaṃ akatvā attano1 dubbacabhāvena2
attanāpi vināsam3 patto, aparam pi tena purisasahassaṃ vinā-
sitaṃ, anupāyena vata akāraṇena attano vaḍḍhiṃ patthaya-
mānā amhākaṃ ācariyo viya mahānāsam eva pāpuṇissantīti"
cintetvā imaṃ gātham āha:

  Ja_I,5.8(=48).1: Anupāyena yo atthaṃ icchati so vihaññati,
                 Cetā haniṃsu Vedabbhaṃ, sabbe te vyasanam ajjhagū ti. || Ja_I:47 ||


     Tattha so vihaññatīti so anupāyena attano atthaṃ4 vaḍḍhiṃ sukhaṃ
icchāmīti akāle vāyāmaṃ karonto puggalo vihaññati kilamati mahāvināsaṃ pā-
puṇāti, Cetā ti Cetiyaraṭṭhavāsino corā, haniṃsu Vedabbhan ti Vedabbha-
mantavasena Vedabbho ti laddhanāmaṃ brāhmaṇaṃ haniṃsu, sabbe te vya-
sanam ajjhagū ti te pi ca anavasesā aññaṃ ghātayamānā vyasanaṃ adhigac-
chiṃsu paṭilabhiṃsū 'ti.
     Evaṃ Bodhisatto "yathā amhākaṃ ācariyo anupāyena
aṭṭhāne parakkamaṃ karonto dhanaṃ vassāpetvā attanā jīvi-
takkhayaṃ patto aññesañ5 ca vināsappaccayo jāto evam eva
yo añño pi anupāyena attano atthaṃ icchitvā vāyāmaṃ ka-
rissati sabbaso attanā ca vinassissati paresañ6 ca vināsappac-
cayo bhavissatīti" vanaṃ unnādetvā devatāsu sādhukāraṃ
dadamānāsu imāya gāthāya dhammaṃ desetvā taṃ dhanaṃ
upāyena attano gehaṃ āharitvā dānādīni puññāni karonto yāva-
tāyukaṃ ṭhatvā jīvitapariyosāne saggapathaṃ pūrayamāno
agamāsi7.
     Satthāpi "na tvaṃ bhikkhu idān'; eva dubbaco, pubbe pi dubbaco
ca, dubbacattā pana mahāvināsaṃ patto" ti imaṃ dhammadesanaṃ
āharitvā jātakaṃ samodhānesi: "Tadā Vedabbhabrāhmaṇo dubbaca-
bhikkhu ahosi, antevāsiko pana aham evā" 'ti. Vedabbhajā.
takaṃ.

--------------------------------------------------------------------------
1 Cv omits gatā ti gacchanto . . . attano.
2 Cv gabbhacabhāvena.
3 so both MSS.
4 Ck attha.
5 Ck aññesaṃ.
6 Ck paresaṃ.
7 Ck āgamāsi.

[page 257]
9. Nakkhattajātaka. (49). 257

                      9. Nakkhattajātaka.
     Nakkhattaṃ patimānentan ti. Idaṃ Satthā Jetavane
viharanto aññataraṃ ājīvikaṃ ārabbha kathesi. Sāvatthiyaṃ kir'
ekaṃ kuladhītaraṃ janapade eko kulaputto attano puttassa vāretvā
"asukadivase nāma gaṇhissāmīti" divasaṃ ṭhapetvā tasmiṃ divase
sampatte attano kulūpakaṃ1 ājīvikaṃ pucchi: "bhante, ajja mayaṃ
ekaṃ maṃgalaṃ karissāma, sobhanaṃ nu kho nakkhattan" ti. So
"ayaṃ maṃ paṭhamaṃ apucchitvā divasaṃ ṭhapetvā idāni paṭipucchati,
hotu sikkhāpessāmi nan" ti kujjhitvā "ajja asobhanaṃ nakkhattaṃ,
mā ajja maṃgalaṃ karittha, sace karissatha mahāvināso bhavissatīti"
āha. Tasmiṃ kule manussā tassa saddahitvā taṃ divasaṃ na gac-
chiṃsu. Nagaravāsino sabbaṃ maṃgalakiriyaṃ katvā tesaṃ anāga-
manaṃ disvā "tehi ajja divaso ṭhapito no ca kho āgatā, amhākam pi
bahuṃ vayakammaṃ gataṃ, kiṃ no tehi, amhākaṃ dhītaraṃ aññassa
dassāmā" 'ti yathākaten'; eva maṃgalena dhītaraṃ aññassa adaṃsu.
Itare punadivase āgantvā "detha no dārikan" ti āhaṃsu. Atha ne
Sāvatthivāsino "janapadavāsino nāma tumhe gahapatikā pāpamanussā,
divasaṃ ṭhapetvā avaññāya nāgatā, āgatamaggen'; eva paṭigacchatha,
amhehi aññesaṃ dārikā dinnā" ti paribhāsiṃsu. Te tehi saddhiṃ ka-
lahaṃ katvā yathāgatamaggen'; eva gatā. Tena pi ājīvikena tesaṃ
manussānaṃ maṃgalantarāyakatabhāvo bhikkhūnaṃ2 antare pākaṭo
jāto. Te bhikkhū dhammasabhāyaṃ sannipatitā "āvuso ājīvikena
kulassa maṃgalantarāyo kato" ti kathayamānā nisīdiṃsu. Satthā
āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti
pucchi. Te "imāya nāmā" 'ti kathayiṃsu, "Na bhikkhave idān'; eva
ājīviko tassa kulassa maṃgalantarāyaṃ karoti, pubbe pi esa tesaṃ
kujjhitvā maṃgalantarāyaṃ akāsi yevā" 'ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente na-
garavāsino janapadavāsīnaṃ dhītaraṃ vāretvā divasaṃ ṭhapetvā
attano kulūpakaṃ ājīvikaṃ pucchiṃsu: "bhante, ajja amhākaṃ
ekā maṃgalakiriyā, sobhanaṃ nu kho nakkhattan" ti. So "ime
attano ruciyā divasaṃ ṭhapetvā idāni maṃ pucchantīti" kuj-
jhitvā "ajja nesaṃ maṃgalantarāyaṃ karissāmīti" cintetvā "ajja

--------------------------------------------------------------------------
1 Ck kūlapakaṃ.
2 Ck bhikkhunaṃ? Cv bhikkhunaṃ.

[page 258]
258 I. Ekanipāta. 5. Atthakāmavagga.
asobhanaṃ nakkhattaṃ, sace karotha mahāvināsaṃ pāpuṇis-
sathā" 'ti āha. Te tassa saddahitvā nāgamiṃsu. Janapada-
vāsino tesaṃ anāgamanaṃ ñatvā "te1 ajja divasaṃ ṭhapetvāpi
na āgatā, kin no tehīti" aññesaṃ dhītaraṃ adaṃsu. Nagara-
vāsino punadivase āgantvā dārikaṃ yāciṃsu. Janapadavāsino
"tumhe nagaravāsino nāma chinnahirikā gahapatikā, divasaṃ
ṭhapetvā dārikaṃ na gaṇhittha, mayaṃ tumhākaṃ anāgamana-
bhāvena aññesaṃ adamhā" 'ti. "Mayaṃ ājīvikaṃ paṭipucchitvā
‘nakkhattaṃ na sobhanan2'; ti nāgatā, detha no dārikan" ti.
"Amhehi tumhākaṃ anāgamanabhāvena aññesaṃ dinnā, idāni
dinnadārikaṃ kathaṃ puna ānessāmā" 'ti. Evaṃ tesu añña-
maññaṃ kalahaṃ karontesu eko nagaravāsipaṇḍitapuriso ekena
kammena janapadaṃ gato. Tesaṃ nagaravāsinaṃ3 "mayaṃ
ājīvikaṃ pucchitvā nakkhattassa asobhanabhāvena nāgatā" ti
kathentānaṃ sutvā "nakkhattena ko attho, nanu dārikāya lad-
dhabhāvo va nakkhattan" ti vatvā imaṃ gātham āha:

  Ja_I,5.9(=49).1: Nakkhattaṃ patimānentaṃ attho bālaṃ upaccagā,
                 attho atthassa nakkhattaṃ, kiṃ karissanti tārakā ti. || Ja_I:48 ||


     Tattha patimānentan ti olokentaṃ, idāni nakkhattaṃ bhavissati idāni4
bhavissatīti āgamayamānaṃ, attho bālaṃ upaccagā ti etaṃ nagaravāsikaṃ
bāladārikapaṭilābhasaṃkhāto attho5 atikkanto, attho atthassa nakkhattan
ti yaṃ atthaṃ pariyesanto carati so paṭiladdho attho ca atthassa nakkhattaṃ nāma,
kiṃ karissanti tārakā ti itare pana ākāse tārakā kiṃ karissanti, katara-
atthaṃ sādhessantīti attho.
     Nagaravāsino kalahaṃ katvā dārikaṃ alabhitvā va aga-
maṃsu.
     Satthāpi "na bhikkhave esa ājīviko idān'; ev'; assa kulassa maṃ-
galantarāyaṃ karoti, pubbe pi akāsi yevā" 'ti imaṃ dhammadesanaṃ
āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi: "Tadā ājīviko

--------------------------------------------------------------------------
1 Ck omits te.
2 Cv sobhaṇan.
3 so both MSS.
4 Cv omits bhavissati idāni.
5 Cv -saṃkhāttho corrected to -saṃkhātattho.

[page 259]
10. Dummedhajātaka.(50). 259
etarahi ājīviko va ahosi, tāni pi kulāni idāni kulān'; eva, gāthaṃ
vatvā ṭhito paṇḍitapuriso pana aham evā" 'ti. Nakkhattajā-
takaṃ.

                      10. Dummedhajātaka.
     Dummedhānan ti. Idaṃ Satthā Jetavane viharanto lo-
katthacariyaṃ ārabbha kathesi. Sā Dvādasanipāte Mahākaṇha-
jātake āvibhavissati.
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārante
Bodhisatto tassa rañño aggamahesiyā kucchismiṃ paṭisan-
dhiṃ gaṇhi. Tassa mātu kucchito nikkhantassa nāmagahaṇa-
divase Brahmadattakumāro ti nāmaṃ akaṃsu. So soḷa-
savassapadesiko hutvā Takkasilāyaṃ sippaṃ uggaṇhitvā tiṇṇaṃ
vedānaṃ pāraṃ gantvā aṭṭhārasannaṃ vijjaṭṭhānānaṃ nipphat-
tiṃ pāpuṇi. Ath'; assa pitā oparajjaṃ adāsi. Tasmiṃ samaye
Bārāṇasivāsino devatāmaṃgalikā honti, devatā namassanti, ba-
huajeḷakakukkuṭasūkarādayo vadhitvā nānappakārehi puppha-
gandhehi c'; eva1 maṃsalohitehi ca balikammaṃ karonti. Bodhi-
satto cintesi: "idāni sattā devatāmaṃgalikā bahuṃ pāṇavadhaṃ
karonti, mahājano yebhuyyena adhammasmiṃ yeva niviṭṭho,
ahaṃ pitu accayena rajjaṃ labhitvā ekam pi akilametvā upāyen'
eva pāṇavadhaṃ kātuṃ na dassāmīti" so ekadivasaṃ rathaṃ
abhiruyha nagarā nikkhanto addasa ekasmiṃ mahante vaṭa-
rukkhe mahājanaṃ sannipatitaṃ tasmiṃ rukkhe nibbattadeva-
tāya santike2 puttadhītuyasadhanādisu yaṃ yaṃ icchati taṃ
taṃ patthentaṃ. So rathā oruyha taṃ rukkhaṃ upasaṃka-
mitvā gandhapupphehi pūjetvā udakena abhisekaṃ katvā ruk-
khaṃ padakkhiṇaṃ katvā devatāmaṃgaliko hutvā devataṃ
namassitvā rathaṃ abhiruyha nagaram eva pāvisi. Tato paṭ-
ṭhāya iminā va niyāmena antarantare tattha gantvā devatā-

--------------------------------------------------------------------------
1 Cv meva, Ck eva.
2 Ck -devatāyantike.

[page 260]
260 I. Ekanipāta. 5. Atthakāmavagga.
maṃgaliko viya pūjaṃ karoti. So aparena samayena pitu
accayena rajje patiṭṭhāya catasso agatiyo vajjetvā dasa rāja-
dhamme akopento dhammena rajjaṃ kārento cintesi: "mayhaṃ
mano matthakaṃ patto, rajje patiṭṭhito 'smi, yaṃ panāhaṃ
pubbe ekaṃ atthaṃ cintayiṃ idāni tam matthakaṃ pāpessā-
mīti" amacce ca brāhmaṇagahapatiādayo ca sannipātāpetvā
āmantesi: "jānātha bho mayā kena kāraṇena rajjaṃ pattan"
ti. "Na jānāma devā" 'ti. "Api vo 'haṃ asukaṃ nāma vaṭa-
rukkhaṃ gandhādīhi pūjetvā añjalim paggahetvā namassamāno
diṭṭhapubbo" ti. "Āma devā" 'ti. "Tadā ahaṃ patthanaṃ
akāsiṃ: ‘sace rajjaṃ pāpuṇissāmi balikammaṃ te karissāmīti',
tassā me devatāya ānubhāvena idaṃ rajjaṃ laddhaṃ, idāni
'ssā balikammaṃ karissāmi, tumhe papañcaṃ akatvā khippaṃ
devatāya balikammaṃ sajjethā" 'ti. "Kiṃ kiṃ gaṇhāma de-
vatā1" ti. "Bho ahaṃ devatāya āyācamāno ‘ye va2 mayhaṃ
rajje pāṇātipātādīni pañca dussīlakammāni dasa akusalakam-
mapathe samādāya vattissanti te ghātetvā antavaddhimaṃsa-
lohitādīhi3 balikammaṃ karissāmīti'; āyāciṃ, tumhe evaṃ bheriṃ
carāpetha ‘amhākaṃ rājā uparājakāle yeva evaṃ āyāci: sac'
āhaṃ rajjaṃ pāpuṇissāmi ye me rajje dussīlā bhavissanti te
sabbe ghātetvā balikammaṃ karissāmīti so idāni pañcavidhaṃ
dasavidhaṃ dussīlakammaṃ samādāya vattamānānaṃ dussīlā-
naṃ sahassaṃ ghātāpetvā tesaṃ hadayamaṃsādīni gāhāpetvā
devatāya balikammaṃ kāretukāmo, evañ4 ca nagaravāsino
jānantū'; 'ti, evañ ca pana vatvā ye dāni ito paṭṭhāya dussīla-
kamme vattissanti tesaṃ sahassaṃ ghātetvā yaññaṃ yajitvā
āyācanato muccissāmīti". Etam atthaṃ pakāsento imaṃ gā-
tham āha:

  Ja_I,5.10(=50).1: Dummedhānaṃ sahassena yañño me upayācito,
                 idāni kho 'haṃ yajissāmi, bahū adhammiko jano ti. || Ja_I:49 ||



--------------------------------------------------------------------------
1 so both MSS. instead of devā?
2 Cv ca.
3 Ck attavaddhi-?
4 Ck evaṃ.

[page 261]
10. Dummedhajātaka.(50). 261
     Tattha dummedhānaṃ sahassenā 'ti idaṃ kammaṃ kātuṃ vaṭṭati idaṃ
na vaṭṭatīti ajānanabhāvena dasasu vā pana akusalakammapathesu samādāya
vattanabhāvena duṭṭhā medhā etesan ti dummedhā, tesaṃ dummedhānaṃ nip-
paññānaṃ bālapuggalānaṃ gaṇitvā gahitena sahassena, yañño me upayācito
ti mayā devataṃ upasaṃkamitvā evaṃ yajissāmīti yañño yācito, idāni kho
'haṃ yajissāmīti so aham idāni1 āyācanena rajjassa paṭiladdhattā idāni1 ya-
jissāmi, kiṃkāraṇā: idāni hi bahū adhammiko jano, tasmā idān'; eva naṃ ga-
hetvā balikammaṃ karissāmīti.
     Amaccā Bodhisattassa vacanaṃ sutvā "sādhu devā" 'ti
dvādasayojanike Bārāṇasinagare bheriñ carāpesuṃ. Bheriyā
āṇaṃ sutvā ekam pi dussīlakammaṃ samādāya ṭhito eko pu-
riso pi nāhosi. Iti yāva Bodhisatto rajjaṃ kāresi tāva ekapug-
galo pi pañcadasasu vā dussīlakammesu ekam pi kammaṃ
karonto na paññāyittha. Evaṃ Bodhisatto ekapuggalam pi
akilamento sakalaraṭṭhavāsino sīlaṃ rakkhāpetvā sayam pi
dānādīni puññāni karitvā jīvitapariyosāne attano parisaṃ ādāya
devanagaraṃ pūrento agamāsi.
     Satthāpi "na bhikkhave Tathāgato idān'; eva lokassa atthaṃ
carati, pubbe pi cari yevā" 'ti imaṃ dhammadesanaṃ āharitvā anu-
sandhiṃ ghaṭetvā jātakaṃ samodhānesi: "Tadā parisā Buddhaparisā
ahesuṃ, Bārāṇasirājā pana aham evā" 'ti. Dummedhajātakaṃ.
Atthakāmavaggo2 pañcamo. Paṭhamo paṇṇāso.

6. ĀSIṂSAVAGGA.

                      1. Mahāsīlavajātaka.
     Āsiṃsetheva puriso ti. Idaṃ Satthā Jetavane viha-
ranto ossaṭṭhaviriyaṃ bhikkhuṃ ārabbha kathesi. Taṃ3 hi
Satthā "saccaṃ kira tvaṃ bhikkhu ossaṭṭhaviriyo" ti pucchi "āma

--------------------------------------------------------------------------
1 so both MSS.
2 Ck annakāma-, Cv attakāma-.
3 both MSS. tam.

[page 262]
262 I. Ekanipāta. 6. Asiṃsavagga.
bhante" ti ca vutte "kasmā tvaṃ bhikkhu evarūpe niyyānikasāsane vi-
riyaṃ ossaji, pubbe paṇḍitā rajjaṃ parihāyitvāpi attano viriye ṭhatvā
va naṭṭham pi yasaṃ uppādayiṃsū" 'ti vatvā atītaṃ āhari:
     Atīte Bāraṇasiyaṃ Brahmadatte rajjaṃ kārente
Bodhisatto rañño aggamahesiyā kucchismiṃ1 nibbatto. Tassa
nāmagahaṇadivase Sīlavakumāro ti nāmaṃ akaṃsu. So.
soḷasavassapadesiko va sabbasippesu nipphattiṃ patvā apara-
bhāge pitu accayena rajje patiṭṭhito Mahāsīlavarājā nāma
ahosi dhammiko dhammarājā. So nagarassa catusu dvāresu
catasso majjhe ekaṃ nivesanadvāre ekan ti cha dānasālā kāretvā
kapaṇaddhikānaṃ dānaṃ deti sīlam rakkhati uposathakammaṃ
karoti khantimettānuddayasampanno, aṃke nisinnaṃ puttaṃ
paritosayamāno viya sabbasatte paritosayamāno dhammena raj-
jaṃ kāreti. Tass'; eko amacco antopure padubbhitvā apara-
bhāge pākaṭo jāto. Amaccā rañño ārocesuṃ. Rājā parigaṇ-
hanto attanā paccakkhato ñatvā taṃ amaccaṃ pakkosāpetvā
"andhabāla, ayuttan te kataṃ, na tvaṃ mama vijite vasituṃ
arahasi, attano dhanañ ca puttadārañ ca gahetvā aññattha
yāhīti" raṭṭhā pabbājesi. So Kāsiraṭṭhaṃ atikkamma Kosala-
rājānaṃ upaṭṭhahanto anukkamena rañño abbhantare vissāsiko
jāto. So ekadivasaṃ Kosalarājānaṃ āha: "deva, Bārāṇasi-
rajjaṃ nimmakkhikamadhupaṭalasadisaṃ, rājā atimuduko, appen'
eva balavāhanena sakkā Bārāṇasirajjaṃ gaṇhitun" ti. Rājā
tassa vacanaṃ sutvā "Bārāṇasirajjaṃ nāma mahā, ayañ ca
‘appen'; eva balavāhanena sakkā gaṇhitun'; ti āha, kin nu kho
payuttakacoro siyā" ti cintetvā "payuttako si, maññe" ti āha.
"Nāham deva payuttako, saccam eva vadāmi, sace me na sad-
dahatha manusse pesetvā paccantagāmaṃ {hanāpetha2} te ma-
nusse gahetvā attano santikaṃ nīte dhanaṃ datvā vissajjessa-
tīti. Rājā "ayaṃ ativiya sūro hutvā katheti, vīmaṃsissāmi

--------------------------------------------------------------------------
1 Cv kucchimhi.
2 Ck nahāpetvā.
3 so both MSS. instead of -ssathā 'ti or -ssasīti?

[page 263]
1 Mahāsīlavajātaka. (51). 263
tāvā" 'ti attano purise pesetvā paccantagāmaṃ hanāpesi1. Te
core gahetvā Bārāṇasirañño2 dassesuṃ. Rājā te3 disvā "tātā
kasmā gāmaṃ hanathā4" 'ti pucchi. "Jīvituṃ asakkontā devā"
'ti. "Atha kasmā mama santikaṃ na āgamittha, ito dāni paṭ-
ṭhāya evarūpaṃ mā karitthā" 'ti tesaṃ dhanaṃ datvā vissaj-
jesi. Te gantvā Kosalarañño taṃ pavattiṃ ārocesuṃ. So
ettakenāpi gantuṃ avisahanto puna majjhe janapadaṃ hanā-
pesi5. Te pi core rājā tath'; eva dhanaṃ datvā vissajjesi. So
ettakenāpi agantvā6 puna pesetvā antaravīthiyaṃ7 vilumpāpesi.
Rājā tesam pi corānaṃ dhanaṃ datvā vissajjesi yeva. Tadā
Kosalarājā "ativiya dhammiko rājā" ti ñatvā "Bārāṇasirajjaṃ
gahessāmīti" balavāhanaṃ ādāya niyyāsi. Tadā pana Bārāṇa-
sirañño mattavāraṇe abhimukhaṃ āgacchante anivattanadhammā
asaniyāpi sīse patantiyā asantasanasabhāvā8 Sīlavamahārājassa
ruciyā sati sakala-Jambudīpe rajjaṃ gahetuṃ samatthā sahas-
samattā abhejjavarasūramahāyodhā honti. Te "Kosalarājā
āgacchatīti" sutvā rājānaṃ upasaṃkamitvā "deva, Kosalarājā
kira ‘Bārāṇasirajjaṃ gaṇhissāmīti'; āgacchati9, gacchāma, naṃ
amhākaṃ rajjasīmaṃ anokkantamattam eva pothetvā gaṇhāmā"
‘ti vadiṃsu. "Tātā, maṃ nissāya aññesaṃ kilamanakiccaṃ n'
atthi, rajjatthikā rajjaṃ gaṇhantu, mā gamitthā" 'ti nivāresi.
Kosalarājā sīmaṃ atikkamitvā janapadamajjhaṃ pāvisi. Amaccā
puna pi rājānaṃ upasaṃkamitvā tath'; eva vadiṃsu. Rājā puri-
manayen'; eva nivāresi. Kosalarājā bahinagare ṭhatvā "rajjaṃ
vā detu yuddhaṃ vā" ti Sīlavamahārājassa sāsanaṃ pesesi.
Rājā taṃ sutvā "n'; atthi mayā saddhiṃ yuddhaṃ, rajjaṃ
gaṇhatū10" 'ti paṭisāsanaṃ pesesi. Puna pi amaccā rājānaṃ
upasaṃkamitvā "deva, na mayaṃ Kosalarañño nagaraṃ pavi-
situṃ dema, bahinagare yeva naṃ pothetvā gaṇhāmā" 'ti āhaṃsu.
Rājā purimanayen'; eva nivāretvā nagaradvārāni avāpurāpetvā

--------------------------------------------------------------------------
1 Ck nahāpesi.
2 Cv bārāṇasiyaṃ raṃño.
3 Ck ne.
4 Ck nahathā.
5 Ck hatāpesi.
6 Cv āgantvā.
7 Ck antaṃvīthiyaṃ, Cv antaravīthi.
8 Cv asannasanasabhāvā.
9 Ck āgacchatīti.
10 so both MSS.

[page 264]
264 I. Ekanipāta. 6 Āsiṃsavagga.
saddhiṃ amaccasahassena mahātale pallaṃkamajjhe nisīdi. Ko-
salarājā mahantena balavāhanena Bārāṇasiṃ pāvisi. So ekam
pi paṭisattuṃ apassanto rañño nivesanadvāraṃ gantvā amacca-
gaṇaparivuto apārutadvāre1 nivesane alaṃkatapaṭiyattaṃ mahā-
talaṃ āruyha nisinnaṃ niraparādhaṃ Sīlavamahārājānaṃ sad-
dhiṃ amaccasahassena gaṇhāpetvā "gacchatha, imaṃ rājānaṃ
saddhiṃ amaccehi pacchābāhaṃ gāḷhabandhanaṃ bandhitvā
āmakasusānaṃ netvā galappamāṇe āvāṭe khaṇitvā yathā eko
pi hatthaṃ ukkhipituṃ na sakkoti evaṃ paṃsuṃ pakkhipitvā
nikhaṇatha, rattiṃ sigālā āgantvā etesaṃ kātabbayuttakaṃ ka-
rissantīti" āha. Manussā corarañño āṇaṃ sutvā rājānaṃ sad-
dhiṃ amaccehi pacchābāhaṃ gāḷhabandhanaṃ bandhitvā nik-
khāmesuṃ. Tasmim pi kāle Sīlavamahārājā corarañño āghāta-
mattam pi nākāsi. Tesu pi amaccesu evaṃ bandhitvā
nīyamānesu2 eko pi rañño vacanaṃ bhindituṃ samattho nāma
nāhosi, evaṃ suvinītā kir'; assa parisā. Atha te rājapurisā3
sāmaccaṃ Sīlavarājānaṃ āmakasusānaṃ netvā galappamāṇe
āvāṭe khaṇitvā Sīlavamahārājānaṃ majjhe ubhosu passesu sesā4
amacce5 ti sabbe pi āvāṭesu otāretvā paṃsuṃ ākiritvā ghanaṃ6
ākoṭetvā agamaṃsu. Sīlavarājā amacce āmantetvā corarañño
upari kopaṃ akatvā "mettam eva bhāvetha tātā" ti ovadi.
Atha aḍḍharattasamaye "manussamaṃsaṃ khādissāmā" 'ti si-
gālā āgamiṃsu. Te disvā rājā ca amaccā ca ekappahāren'; eva
saddam akaṃsu. Sigālā bhītā palāyiṃsu. Te nivattitvā olo-
kentā pacchato kassaci anāgamanabhāvaṃ ñatvā puna paccā-
gamiṃsu. Itare pi tath'; eva saddam akaṃsu. Evaṃ yāva
tatiyaṃ palāyitvā puna olokentā tesu ekassāpi anāgamanabhā-
vaṃ ñatvā "vajjhappattā ete bhavissantīti" sūrā hutvā nivat-
titvā puna tesu saddaṃ karontesu pi na palāyiṃsu. Jeṭṭha-
kasigālo rājānaṃ upagañchi, sesā7 sesānaṃ santikaṃ agamaṃsu.

--------------------------------------------------------------------------
1 Ck apāruna-, Cv apārūta- corr. to apāruta-.
2 Ck nīyya-, Cv niyya-.
3 Ck rājā-, Cv rājā corr. to rāja-
4 so both MSS.
5 Cv amaccesu evaṃ.
6 Ck ghaṇaṃ.
7 Cv omits sesā.

[page 265]
1. Mahāsīlavajātaka. (51) 265
Upāyakusalo rājā tassa attano santikaṃ āgatabhāvaṃ ñatvā
ḍasituṃ okāsaṃ dento viya gīvaṃ ukkhipitvā taṃ gīvāya ḍa-
samānaṃ hanukaṭṭhikena ākaḍḍhitvā yante pakkhipitvā viya
gāḷhakaṃ gaṇhi. Nāgabalena raññā hanukaṭṭhikena ākaḍḍhitvā
gīvāya daḷhagahitasigālo1 attānaṃ mocetuṃ asakkonto maraṇa-
bhayatajjito mahāviravaṃ viravi. Avasesasigālā tassa taṃ
aṭṭassaraṃ2 sutvā "ekena purisen'; esa gahito bhavissatīti"
amacce upasaṃkamituṃ asakkontā maraṇabhayatajjitā sabbe
palāyiṃsu. Rañño hanukaṭṭhikena daḷhaṃ katvā gahitasigālo
aparāparaṃ saṃsarante paṃsu sithilā3 ahosi. So pi sigālo
maraṇabhayabhīto catuhi4 pādehi rañño uparimabhāge paṃsuṃ
apabbūhi. Rājā paṃsuno sithilabhāvaṃ ñatvā sigālaṃ vissaj-
jetvā nāgabalo thāmasampanno aparāparaṃ saṃcaranto ubho
hatthe ukkhipitvā āvāṭamukhavaṭṭiyaṃ olubbha vātacchinnava-
lāhako viya nikkhamitvā ṭhito amacce assāsetvā paṃsuṃ viyū-
hitvā sabbe uddharitvā amaccaparivuto āmakasusāne aṭṭhāsi.
Tasmiṃ samaye manussā ekaṃ matamanussaṃ āmakasusāne
chaḍḍentā dvinnaṃ yakkhānaṃ sīmantarikāya chaḍḍesuṃ.
Yakkhā5 taṃ6 matamanussaṃ bhājetuṃ asakkontā "mayaṃ
imaṃ bhājetuṃ na sakkoma, ayaṃ Sīlavarājā dhammiko, esa
no bhājetvā dassati, etassa santikaṃ gacchāmā" 'ti taṃ mata-
manussaṃ pāde gahetvā kaḍḍhantā rañño santikaṃ gantvā
"deva amhākaṃ imaṃ bhājetvā dehīti" āhaṃsu. "Bho yakkhā,
ahaṃ imaṃ tumhākaṃ bhājetvā dadeyyaṃ, aparisuddho pan'
amhi, nahāyissāmi tāvā" ti. Yakkhā corarañño ṭhapitavāsita-
udakaṃ attano ānubhāvena āharitvā rañño nahānatthāya adaṃsu,
nahātvā ṭhitassa saṃharitvā ṭhapite corarañño sāṭake āharitvā
adaṃsu, te nivāsetvā ṭhitassa {catujātigandhasamuggaṃ} {āharitvā}
adaṃsu, gandhe vilimpitvā ṭhitassa {suvaṇṇasamugge} maṇitālavaṇ-
ṭesu ṭhapitāni nānāpupphāni āharitvā adaṃsu, pupphāni pilandhi-
tvā7 ṭhitakāle "aññaṃ kiṃ karomā" 'ti pucchiṃsu. Rājā attano

--------------------------------------------------------------------------
1 Cv daḷhaṃ-.
2 Ck avaṭṭassaraṃ.
3 so both MSS. instead of -sigāle a- s- paṃsu sithilo?
4 Ck catu
5 Cv ne yakkhā.
6 Ck naṃ.
7 Cv piḷan-.

[page 266]
266 I. Ekanipāta. 6. Āsiṃsavagga.
chātakākāraṃ dassesi. Te gantvā corarañño sampāditaṃ nā-
naggarasabhojanaṃ āharitvā adaṃsu. Rājā nahātānulitto maṇ-
ḍitapasādhito nānaggarasabhojanaṃ bhuñji. Yakkhā corarañño
ṭhapitavāsitapānīyaṃ1 suvaṇṇabhiṃkāren'; eva suvaṇṇasarakena2
pi saddhiṃ āhariṃsu. Ath'; assa pānīyaṃ pivitvā mukhaṃ
vikkhāletvā hatthe dhovitakāle corarañño sampāditaṃ pañcasu-
gandhikaparivāraṃ tambūlaṃ āharitvā adaṃsu, taṃ khāditvā
ṭhitakāle "aññaṃ kiṃ karomā" 'ti pucchiṃsu, "gantvā cora-
rañño ussīsake nikkhittaṃ maṃgalakhaggaṃ āharathā" 'ti tam
pi gantvā āhariṃsu. Rājā khaggaṃ gahetvā taṃ matamanus-
saṃ ujukaṃ ṭhapāpetvā matthakamajjhe asinā paharitvā dve
koṭṭhāse katvā dvinnaṃ yakkhānaṃ samavibhattam eva vibha-
jitvā adāsi, datvā ca pana khaggaṃ dhovitvā sannahitvā3
aṭṭhāsi. Atha te yakkhā manussamaṃsaṃ khāditvā suhitā
hutvā tuṭṭhacittā "aññaṃ te mahārāja kiṃ karomā" 'ti puc-
chiṃsu. "Tena hi tumhe attano ānubhāvena maṃ corarañño
sirigabbhe otāretha, ime ca amacce attano attano gehe patiṭ-
ṭhāpethā" 'ti. Te "sādhu devā" 'ti sampaṭicchitvā tathā
akaṃsu. Tasmiṃ samaye corarājā alaṃkatasirigabbhe siri-
sayanapiṭṭhe nipanno niddāyati. Rājā tassa pamattassa nid-
dāyantassa khaggatalena udaraṃ pahari4. So bhīto pabujjhitvā
dīpālokena Sīlavamahārājānaṃ sañjānitvā sayanā vuṭṭhāya dhitiṃ
upaṭṭhapetvā ṭhito rājānaṃ āha: "mahārāja evarūpāya rattiyā
gahitārakkhe pihitadvāre bhavane ārakkhamanussehi nirokāse
ṭhāne khaggaṃ sannayhitvā alaṃkatapaṭiyatto5 kathaṃ nāma
tvaṃ imaṃ sayanapiṭṭhaṃ6 āgato" ti. Rājā attano āgamanā-
kāraṃ sabbaṃ vitthārato kathesi. Taṃ sutvā corarājā saṃviggamā-
naso "mahārāja, ahaṃ manussabhūto pi samāno tumhākaṃ
guṇaṃ na jānāmi, paresaṃ lohitamaṃsakhādakehi pana kak-
khaḷehi pharusehi yakkhehi tava guṇā ñātā, na dān'; āhaṃ na-

--------------------------------------------------------------------------
1 Ck ṭhapitavāsitavāsinapāṇīyaṃ.
2 Ck -sarake.
3 Cv sannahitvā corr. to sannayhitvā.
4 Ck pahāri.
5 both MSS. -paṭiyanto.
6 Ck sayanaṃ-.

[page 267]
1. Mahāsīlavajātaka. (51). 267
rinda evarūpe sīlasampanne tayi dubbhissāmīti" khaggaṃ ādāya
sapathaṃ katvā rājānaṃ khamāpetvā mahāsayane nipajjāpetvā
attanā khuddakamañcake nipajjitvā pabhātāya rattiyā uṭṭhite
suriye bheriñ carāpetvā sabbaseṇiyo ca amaccabrāhmaṇagaha-
patike ca sannipātāpetvā tesaṃ purato ākāse puṇṇacandaṃ1
ukkhipanto viya Sīlavarañño guṇe kathetvā parisamajjhe yeva
puna rājānaṃ khamāpetvā rajjaṃ paṭicchāpetvā "ito paṭṭhāya
tumhākaṃ uppanno corūpaddavo2 mayhaṃ bhāro, mayā gahitā-
rakkhā tumhākaṃ rajjaṃ karothā" ti vatvā pesuññakārakassa
āṇaṃ katvā attano balavāhanaṃ ādāya sakaraṭṭham eva gato.
Sīlavamahārājāpi kho alaṃkatapaṭiyatto setacchattassa heṭṭhā
sarabhapādake kañcanapallaṃke nisinno attano sampattiṃ olo-
ketvā "ayañ ca evarūpā sampatti amaccasahassassa ca jīvita-
paṭilābho, mayi viriyaṃ akaronte3 na kiñci abhavissa, viriyaba-
lena panāhaṃ naṭṭhañ ca imaṃ yasaṃ4 paṭilabhiṃ, amaccasa-
hassassa ca jīvitadānaṃ adāsiṃ, āsācchedaṃ vata akatvā
viriyam eva kattabbaṃ, kataviriyassa hi phalaṃ nāma evaṃ
samijjhatīti" cintetvā udānavasena imaṃ gātham āha:

  Ja_I,6.1(=51).1: Āsiṃseth'; eva puriso, na nibbindeyya paṇḍito,
                 passāmi vo 'haṃ attānaṃ, yathā icchiṃ tathā ahū ti. || Ja_I:50 ||


     Tattha āsiṃsethevā 'ti evāhaṃ viriyaṃ ārabhanto imamhā dukkhā muccis-
sāmīti attano viriyabale āsaṃ karoth'; eva, na nibbindeyya paṇḍito ti
upāyakusalo yuttaṭṭhāne viriyaṃ karonto ahaṃ imassa viriyassa phalaṃ na
labhissāmīti na ukkaṇṭheyya, āsācchedakammaṃ na kareyyāsīti attho, passāmi
vo haṃ attānan ti, ettha vo ti nipātamattaṃ, ahaṃ ajja attānaṃ passāmi,
yathā icchiṃ tathā ahū 'ti ahaṃ hi āvāṭe nikhāto tamhā dukkhā muccitvā
puna attano rajjasampattiṃ icchiṃ, so ahaṃ imaṃ sampattiṃ pattaṃ attānaṃ
passāmi, yath'; evāhaṃ pubbe icchiṃ tath'; eva me attā jāto ti.
     Evaṃ Bodhisatto "aho vata bho sīlasaṃpannānaṃ viriya-
phalaṃ nāma samijjhatīti" imāya gāthāya udānaṃ udānetvā yāva-
jīvaṃ puññāni karitvā yathākammaṃ gato.

--------------------------------------------------------------------------
1 Ck -candanaṃ.
2 Ck corupaddavo, Cv corūpaddaco.
3 Cv karonte.
4 Ck sayaṃ.

[page 268]
268 I. Ekanipāta. 6. Āsiṃsavagga.
     Satthāpi imaṃ dhammadesanaṃ āharitvā saccāni pakāsesi. Sac-
capariyosāne ossaṭṭhaviriyo bhikkhu arahatte patiṭṭhāsi. Satthā anu-
sandhiṃ ghaṭetvā jātakaṃ samodhānesi: "Tadā duṭṭhāmacco1 Devadatto
ahosi, amaccasahassā Buddhaparisā, Sīlavamahārājā pana aham evā"
'ti. Mahāsīlavajātakaṃ.

                      2. Cūḷajanakajātaka.
     Vāyametheva puriso ti. Idaṃ Satthā Jetavane viha-
ranto ossaṭṭhaviriyam eva ārabbha kathesi. Tattha yaṃ vattab-
baṃ taṃ sabbaṃ Mahājanakajātake āvibhavissati. Rājā2 pana setac-
chattassa heṭṭhā nisinno imaṃ gātham āha:

  Ja_I,6.2(=52).1: Vāyameth'; eva puriso, na nibbindeyya paṇḍito,
                 passāmi vo 'haṃ attānaṃ udakā thalam ubbhatan ti. || Ja_I:51 ||


     Tattha vāyamethevā 'ti vāyāmaṃ karoth'; eva, udakā thalam ubbha-
tan ti udakato thalam uttiṇṇaṃ, thale patiṭṭhitaṃ attānaṃ passāmīti.
     Idhāpi ossaṭṭhaviriyo bhikkhu arahattaṃ patto, Janakarājā
Sammāsambuddho va ahosīti. Cūḷajanakajātakaṃ3.

                      3. Puṇṇapātijātaka.
     Tatheva puṇṇapātiyo ti. Idaṃ Satthā Jetavane viha-
ranto visavāruṇiṃ ārabbha kathesi. Ekaṃ samayaṃ Sāvatthiyaṃ surā-
dhuttā sannipatitvā mantayiṃsu: "surāmūlaṃ4 no khīṇaṃ, kahan5 nu
kho labhissāmā" 'ti. Ath'; eko kakkhaḷadhutto6 āha: "mā cintayittha,
atth'; eko upāyo" ti. "Katarūpāyo7 nāmā" 'ti. "Anāthapiṇḍiko aṅ-
gulimuddikā piḷandhitvā8 {maṭṭasāṭakanivattho9} rājupaṭṭhānaṃ10 gacchati,
mayaṃ surāpātiyaṃ visaññīkaraṇabhesajjaṃ11 pakkhipitvā āpānaṃ saj-
jetvā nisīditvā Anāthapiṇḍikassa āgamanakāle ‘ito ehi mahāseṭṭhīti'
pakkositvā taṃ suraṃ pāyetvā visaññībhūtassa aṅgulimuddikā ca sāṭake
ca gahetvā surāmūlaṃ karissāmā" 'ti. Te "sādhū" 'ti sampaṭicchitvā
tathā katvā seṭṭhissa āgamanakāle paṭimaggaṃ gantvā "sāmi, ito tāva

--------------------------------------------------------------------------
1 Cv paduṭṭhā-.
2 Cv jārājā corr. to janakarājā.
3 Ck mūḷa-.
4 Ck -mūḷaṃ.
5 Ck kahaṃ.
6 Ck kakkhala-.
7 Ck kataru-.
8 so both MSS.
9 Cv maddhasā-.
10 Cv rāju- corr. to rājū-.
11 Cv -karaṇaṃbhesajjaṃ.

[page 269]
3. Puṇṇapātijātaka. (53). 269
āgacchatha, ayaṃ amhākaṃ santike atimanāpā surā, thokaṃ pivitvā
gacchathā" 'ti vadiṃsu. "Sotāpanno ariyasāvako kiṃ suraṃ pivissati,
anatthiko samāno pi pana ime dhutte parigaṇhissāmīti" tesaṃ āpāna-
bhūmiṃ gantvā tesaṃ kiriyaṃ oloketvā "ayaṃ surā imehi iminā nāma
kāraṇena yojitā" ti ñatvā "ito dāni paṭṭhāya ime ito palāpessāmīti"
cintetvā āha: "are duṭṭhadhuttā tumhe ‘surāpātiyaṃ bhesajjaṃ pak-
khipitvā āgatāgate pāyetvā visaññīkatvā1 vilumpissāmā2'; 'ti āpāna-
maṇḍalaṃ sajjetvā nisinnā kevalaṃ imaṃ suraṃ vaṇṇetha, eko pi vo
ukkhipitvā pivituṃ na ussahati, sace ayaṃ ayojitakā assa tumhe va
piveyyāthā3" 'ti dhutte tajjetvā tato palāpetvā attano gehaṃ gantvā
"dhuttehi katakāraṇaṃ Tathāgatassa ārocessāmīti" Jetavanaṃ gantvā
ārocesi. Satthā "idāni tāva gahapati ne dhuttā taṃ vañcetukāmā
jātā, pubbe pana paṇḍite pi vañcetukāmā ahesun" ti vatvā tena yācito
atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente
Bodhisatto Bārāṇasiseṭṭhi ahosi. Tadāp'; ete dhuttā evam
eva sammantetvā suraṃ yojetvā Bārāṇasiseṭṭhissa āgamanakāle
paṭimaggaṃ gantvā evam eva kathayiṃsu. Seṭṭhi anatthiko
hutvā te parigaṇhitukāmo gantvā tesaṃ kiriyaṃ oloketvā "idan
nām'; ete kātukāmā, palāpessāmi te ito" ti cintetvā evam āha:
"bho dhuttā, surā pivitvā rājakulaṃ gantuṃ nāma na yuttaṃ,
rājānaṃ disvā puna āgacchante4 jānissāmi, tumhe idh'; eva nisī-
dathā" 'ti rājupaṭṭhānaṃ5 gantvā paccāgañchi. Dhuttā "ito
etha sāmīti". So tattha gantvā bhesajjasaṃyojitā pātiyo olo-
ketvā evam āha: "bho dhuttā, tumhākaṃ kiriyā mayhaṃ na
ruccati, tumhākaṃ surāpātiyo yathāpūritā va ṭhitā, tumhe ke-
valaṃ suraṃ vaṇṇetha na pana pivatha, sac'; āyaṃ manāpā
assa tumhe pi piveyyātha, imāya pana visasaṃyuttāya bhavi-
tabban" ti tesaṃ manorathaṃ bhindanto imaṃ gātham āha:

  Ja_I,6.3(=53).1: Tath'; eva puṇṇapātiyo, aññāyaṃ vattate kathā,
                 ākārakena jānāmi: na cāyaṃ bhaddikā surā ti. || Ja_I:52 ||



--------------------------------------------------------------------------
1 Ck visaṃni-.
2 Ck viḷum-.
3 both MSS. piveyyathā.
4 so both MSS. instead of -nto?
5 so both MSS.

[page 270]
270 I. Ekanipāta. 6. Āsiṃsavagga.
     Tattha tathevā 'ti yathā mayā gamanakāle diṭṭhā idāni pi imā surāpātiyo
tath'; eva puṇṇā, aññāyaṃ vattate kathā ti yā ayaṃ tumhākaṃ surāvaṇṇa-
nakathā vattati sā aññ'; eva abhūtā atacchā1, yadi hi esā surā manāpā assa tumhe
piveyyātha, upaḍḍhapātiyo avasisseyyuṃ, tumhākaṃ pana ekenāpi surā na pītā,
ākārakena jānāmīti tasmā iminā kāraṇena jānāmi, na cāyaṃ bhaddikā
surā ti n'; eva ayaṃ bhaddikā surā, visayojitāya etāya bhavitabban ti dhutte
gahetvā yathā na puna evarūpaṃ karonti tathā te tajjetvā vissajjesi.
     So yāvajīvaṃ dānādīni puññāni karitvā yathākammaṃ
gato.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi:
"Tadā dhuttā etarahi dhuttā, Bārāṇasiseṭṭhi pana ahan tena samayenā"
'ti. Puṇṇapātijātakaṃ.

                      4. Phalajātaka.
     Nāyaṃ rukkho durāruho ti. Idaṃ Satthā Jetavane
viharanto ekaṃ phalakusalaṃ2 upāsakaṃ ārabbha kathesi. Eko
kira Sāvatthivāsikuṭumbiko Buddhapamukhasaṃghaṃ3 nimantetvā attano
ārāme nisīdāpetvā yāgukhajjakaṃ datvā uyyānapālaṃ āṇāpesi: "bhik-
khūhi saddhiṃ uyyāne vicaritvā ayyānaṃ ambādīni nānāphalāni de
hīti". So "sādhū" 'ti sampaṭicchitvā bhikkhusaṃghaṃ ādāya uyyāne
vicaranto rukkhaṃ oloketvā va "etaṃ phalaṃ āmaṃ, etaṃ na supak-
kaṃ, etaṃ supakkan" ti jānāti, yaṃ so vadati taṃ tath'; eva hoti.
Bhikkhū gantvā Tathāgatassa ārocesuṃ: "bhante, ayaṃ uyyānapālo
phalakusalo, bhūmiyaṃ ṭhito rukkhaṃ oloketvā ‘etaṃ phalaṃ āmaṃ,
etaṃ na supakkaṃ, etaṃ supakkan'; ti jānāti, yaṃ so vadati taṃ
tath'; eva hotīti". Satthā "na bhikkhave ayam eva uyyānapālo phala-
kusalo, pubbe pana paṇḍitā phalakusalā ahesun" ti vatvā atītaṃ
āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente
Bodhisatto seṭṭhikule nibbattitvā vayappatto pañcahi sa-
kaṭasatehi vaṇijjaṃ karonto ekasmiṃ kāle mahāvattaniaṭaviṃ

--------------------------------------------------------------------------
1 Ck athacchā.
2 Ck phalaṃ-, Cv phalaṃ- corr. to phala-.
3 Cv buddhapamukhaṃ-.

[page 271]
4. Phalajātaka. (54). 271
patvā aṭavimukhe ṭhatvā sabbe manusse sannipātāpetvā "imissā
aṭaviyā visarukkhā nāma honti yeva, pubbe tumhehi aparibhut-
taṃ yaṃ kiñci pattaṃ vā pupphaṃ vā phalaṃ vā maṃ apari-
pucchitvā mā khāditthā" 'ti āha. Te "sādhū" 'ti sampaṭicchitvā
aṭaviṃ otariṃsu. Aṭavimukhe ca1 ekasmiṃ gāmadvāre kiṃ-
phalarukkho2 nāma atthi, tassa khandhasākhāpalāsapuppha-
phalāni sabbāni ambasadisān'; eva honti, na kevalaṃ vaṇṇasaṇ-
ṭhānato va gandharasehi pi 'ssa āmapakkāni phalāni amba-
phalasadisān'; eva, khāditāni pana halāhalavisaṃ viya taṃ
khaṇaṃ yeva jīvitakkhayaṃ pāpeti3. Purato gacchantā4 ekacce
lolapurisā "ambarukkho ayan" ti saññāya phalāni khādiṃsu,
ekacce "satthavāhaṃ pucchitvā va khādissāmā" 'ti hatthena
gahetvā aṭṭhaṃsu. Te satthavāhe āgate "ayya5 imāni amba-
phalāni khādāmā" 'ti pucchiṃsu. Bodhisatto "nāyaṃ amba-
rukkho" ti ñatvā "kiṃphalarukkho nām'; esa ambarukkho, mā
khāditthā" 'ti vāretvā ye khādiṃsu te pi vamāpetvā catuma-
dhuraṃ pāyetvā āroge6 akāsi. Pubbe pana imasmiṃ rukkha-
mūle manussā nivāsaṃ kappetvā ambaphalānīti imāni visaphalāni
khāditvā jīvitakkhayaṃ pāpuṇanti, punadivase gāmavāsino nik-
khamitvā matamanusse disvā pāde gaṇhitvā paṭicchannaṭṭhāne
chaḍḍetvā sakaṭehi saddhiṃ yeva sabban tesaṃ santakaṃ7
gahetvā gacchanti. Te taṃ divasam pi aruṇuggamanakāle yeva
"mayhaṃ balivaddā bhavissanti mayhaṃ sakaṭaṃ mayhaṃ
bhaṇḍan" ti vegena taṃ rukkhamūlaṃ8 gantvā manusse nīroge9
disvā "kathaṃ tumhe imaṃ rukkhaṃ ‘nāyaṃ ambarukkho'; ti
jānitthā" 'ti pucchiṃsu. Te "mayaṃ na jānāma, satthavāha-
jeṭṭhako no jānīti" āhaṃsu. Manussā Bodhisattaṃ pucchiṃsu:
"paṇḍita kin ti katvā tvaṃ imassa rukkhassa nāmbarukkha-
bhāvaṃ aññāsīti". So "dvīhi kāraṇehi aññāsin" ti vatvā imaṃ
gātham āha:

--------------------------------------------------------------------------
1 Ck va.
2 Ck timphala-.
3 so both MSS. instead of pāpenti?
4 Ck gacchato.
5 Ck ayyā.
6 Cv aroge.
7 Cv sannakaṃ.
8 Ck rukkhaṃ-.
9 both MSS. niroge.

[page 272]
272 I. Ekanīpāta. 6. Āsiṃsavagga.

  Ja_I,6.4(=54).1: Nāyaṃ rukkho durāruho, na pi gāmato ārakā,
                 ākārakena jānāmi: nāyaṃ sādhuphalo dumo ti. || Ja_I:53 ||


     Tattha nāyaṃ rukkho durāruho ti ayaṃ visarukkho na dukkhāruho,
ukkhipitvā ṭhapitanisseṇī1 viya sukhena ārohituṃ sakkā ti vadati, na hi2 gā-
mato ārakā ti gāmato dūre ṭhito pi na hoti, gāmadvāre ṭhito yevā 'ti dīpeti,
ākārakena jānāmīti iminā duvidhena kāraṇenāhaṃ3 imaṃ rukkhaṃ jānāmi,
kin ti nāyaṃ sādhuphalo dumo ti sace hi ayaṃ madhuraphalo ambarukkho
abhavissa evaṃ sukhāruhe avidūre ṭhite etasmiṃ ekam pi phalaṃ na tiṭṭheyya,
phalakhādakamanussehi niccaṃ parivuto va assa, evaṃ ahaṃ attano ñāṇena pa-
ricchinditvā imassa visarukkhabhāvaṃ aññāsin ti
         mahājanassa dhammaṃ desetvā sotthigamanaṃ gato.
         Satthāpi "evaṃ bhikkhave pubbe paṇḍitā phalakusalā ahesun" ti
imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samo-
dhānesi: "Tadā parisā Buddhaparisā ahesuṃ, satthavāho pana aham
evā" 'ti. Phalajātakaṃ.

                      5. Pañcāvudhajātaka.
     Yo alīnena cittenā 'ti. Idaṃ Satthā Jetavane viharanto
ossaṭṭhaviriyaṃ bhikkhuṃ ārabbha kathesi. Taṃ hi bhikkhuṃ
Satthā āmantetvā "saccaṃ kira tvaṃ bhikkhu ossaṭṭhaviriyo" ti
pucchitvā "saccam Bhagavā" 'ti vutte "bhikkhu pubbe paṇḍitā viri-
yaṃ kātuṃ yuttaṭṭhāne viriyaṃ katvā rajjasampattiṃ pāpuṇiṃsū" 'ti
vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente
Bodhisatto tassa rañño aggamahesiyā kucchismiṃ nibbatti.
Tassa nāmagahaṇadivase aṭṭhasataṃ brāhmaṇe sabbakāmehi
santappetvā lakkhaṇāni paṭipucchiṃsu. Lakkhaṇakusalā brāh-
maṇā lakkhaṇasampattiṃ disvā "puññasampanno mahārāja ku-
māro tumhākaṃ accayena rajjaṃ pāpuṇissati, pañcāvudhakamme
paññāto pākaṭo Jambudīpe aggapuriso bhavissatīti" vyākariṃsu.

--------------------------------------------------------------------------
1 both MSS. -ṇiṃ.
2 so both MSS.
3 Ck kāraṇena nāhaṃ.

[page 273]
5. Pañcāvudhajātaka. (55). 273
Brāhmaṇānaṃ vacanaṃ sutvā kumārassa nāmaṃ gaṇhantā
Pañcāvudhakumāro ti nāmaṃ akaṃsu. Atha naṃ viññū-
taṃ patvā soḷasavassapadese ṭhitaṃ rājā āmantetvā "tāta sip-
paṃ uggaṇhāhīti" āha. "Kassa santike uggaṇhāmi devā" 'ti.
"Gaccha tāta, Gandhāraraṭṭhe Takkasilānagare disāpāmokkhassa
ācariyassa santike uggaṇha, idam assa ācariyassa bhāgaṃ da-
deyyāsīti" sahassaṃ datvā uyyojesi. So tattha gantvā sippaṃ
sikkhitvā ācariyena dinnaṃ pañcāvudhaṃ gahetvā ācariyaṃ
vanditvā Takkasilānagarato nikkhamitvā sannaddhapañcāvudho
Bārāṇasimaggaṃ paṭipajji. So antarāmagge Silesalomayakkhena
nāma adhiṭṭhitaṃ ekaṃ aṭaviṃ pāpuṇi. Atha naṃ aṭavimukhe
manussā disvā "bho māṇava, mā imaṃ aṭaviṃ pāvisi, Silesa-
lomayakkho nām'; ettha atthi, so diṭṭhadiṭṭhamanusse1 jīvitak-
khayaṃ pāpetīti" vārayiṃsu. Bodhisatto attānaṃ takkento
asambhītakesarasīho viya aṭaviṃ pāvisi yeva. Tasmiṃ aṭavi-
majjhaṃ sampatte so yakkho tālamatto hutvā kūṭāgāramattaṃ
sīsaṃ pattappamāṇāni akkhīni kandamakulamattā2 dve dāṭhā
ca māpetvā senamukho3 kabarakucchi nīlahatthapādo hutvā
Bodhisattassa attānaṃ dassetvā "kahaṃ yāsi, tiṭṭha, bhakkho4
me" ti āha. Atha naṃ Bodhisatto "yakkha, ahaṃ attānaṃ
takketvā idha paviṭṭho, tvaṃ appamatto hutvā maṃ upagac-
cheyyāsi, visapītena hi taṃ sarena vijjhitvā etth'; eva pātessā-
mīti" santajjetvā halāhalavisam pītaṃ saraṃ sannahitvā muñci.
So yakkhassa lomesu yeva allīyi. Tato aññan ti evaṃ paññā-
sasare muñci. Sabbe tassa lomesu yeva allīyiṃsu. Yakkho
sabbe pi te sare poṭhetvā attano pādamūle yeva pātetvā Bodhi-
sattaṃ upasaṃkami. Bodhisatto puna pi taṃ tajjetvā khaggaṃ
kaḍḍhitvā pahari. Tettiṃsaṃgulāyato khaggo lomesu yeva allīyi5.
Atha naṃ kaṇayena pahari. So pi lomesu yeva allīyi. Tassa
allīnabhāvaṃ ñatvā muggarena pahari. So pi lomesu yeva
allīyi. Tassa allīnabhāvaṃ ñatvā "bho yakkha, na te ahaṃ

--------------------------------------------------------------------------
1 Ck so diṭṭhamanusse.
2 Cv -kuḷa-.
3 Cv seta-.
4 Ck bhekkho.
5 Ck allīyī.

[page 274]
274 I. Ekanipāta. 6. Āsiṃsavagga.
Pañcāvudhakumāro nāmā ti sutapubbo, ahaṃ tayā adhiṭṭhitaṃ
aṭaviṃ pavisanto na dhanuādīni takketvā paviṭṭho attānaṃ yeva
pana takketvā paviṭṭho, ajja taṃ pothetvā cuṇṇavicuṇṇaṃ ka-
rissāmīti" adhiṭṭhitaṃ nāma dassetvā unnaditvā dakkhiṇahat-
thena yakkhaṃ pahari. Hattho lomesu yeva allīyi. Vāma-
hatthena pahari. So pi allīyi. Dakkhiṇapādena pahari. So
pi allīyi. Vāmapādena pahari. So pi allīyi. Sīsena taṃ
pothetvā "cuṇṇavicuṇṇaṃ karissāmīti" sīsena pahari. Tam pi
lomesu yeva allīyi. So pañcoḍḍito pañcasu ṭhānesu baddho
olambanto pi nibbhayo nissārajjo va ahosi. Yakkho va cintesi:
"ayaṃ eko purisasīho purisājāniyo na purisamatto va, mādisena
nām'; assa yakkhena gahitassa santāsamattam pi na bhavissati,
mayā imaṃ maggaṃ hanantena eko pi evarūpo puriso na diṭ-
ṭhapubbo, kasmā nu kho esa na bhāyatīti" so taṃ khādituṃ
avisahanto "kasmā nu kho tvaṃ māṇava maraṇabhayaṃ na
bhāyasīti" pucchi. "Kiṃkāraṇā yakkha bhāyissāmi, ekasmiṃ
hi attabhāve ekaṃ maraṇaṃ niyatam eva, api ca mayhaṃ
kucchimhi vajirāvudhaṃ atthi, sace maṃ khādissasi taṃ āvu-
dhaṃ jīretuṃ1 na sakkhissasi, tan te antāni khaṇḍākhaṇḍaṃ
chinditvā jīvitakkhayam pāpessati, iti ubho pi nassissāma, iminā
kāraṇenāhaṃ na bhāyāmīti". Idaṃ kira Bodhisatto attano ab-
bhantare ñāṇāvudhaṃ sandhāya kathesi. Taṃ sutvā yakkho
cintesi: "ayaṃ māṇavo taccham eva bhaṇati, imassa purisa-
sīhassa sarīrato muggabījamattam pi maṃsakhaṇḍaṃ mayhaṃ
kucchiṃ2 jīretuṃ na sakkhissati, vissajjessāmi nan" ti maraṇa-
bhayatajjito Bodhisattaṃ vissajjetvā "māṇava, purisasīho tvaṃ,
na te ahaṃ maṃsaṃ khādissāmi, tvaṃ ajja Rāhumukhā mutta-
cando viya mama hatthato muccitvā ñātisuhajjamaṇḍalan tosento
yāhīti" āha. Atha naṃ Bodhisatto āha: "yakkha, ahaṃ tāva
gacchissāmi, tvaṃ pana pubbe pi akusalaṃ katvā luddo lohi-
tapāṇī pararuhiramaṃsabhakkho yakkho hutvā nibbatto, sace

--------------------------------------------------------------------------
1 Cv chīretuṃ.
2 so both MSS. instead of kucchi?

[page 275]
5. Pañcāvudhajātaka. (55). 275
idhāpi ṭhatvā akusalam eva karissasi andhakārā andhakāraṃ
gamissasi, maṃ diṭṭhakālato paṭṭhāya pana na sakkā tayā
akusalaṃ kātuṃ, pāṇātipātakammaṃ nāma niraye tiracchāna-
yoniyaṃ pettivisaye asurakāye ca nibbatteti, manussesu nibbat-
taṭṭhāne appāyukasaṃvattanikaṃ hotīti" evamādinā nayena
pañcannaṃ dussīlyakammānaṃ ādīnavaṃ pañcannaṃ sīlānaṃ
ānisaṃsaṃ kathetvā nānākāraṇehi yakkhaṃ tajjetvā dhammaṃ
desetvā dametvā nibbisevanaṃ katvā pañcasu sīlesu patiṭṭhā-
petvā tassāsevanaṃ aṭaviyā balipaṭiggāhakaṃ devataṃ1 katvā
appamādena ovaditvā aṭavito nikkhamanto aṭavimukhe manus-
sānaṃ ācikkhitvā sannaddhapañcāvudho Bārāṇasiṃ gantvā
mātāpitaro disvā aparabhāge rajje patiṭṭhāya dhammena rajjaṃ
kārento dānādīni puññāni karitvā yathākammaṃ agamāsi.
     Satthāpi imaṃ dhammadesanaṃ āharitvā abhisambuddho hutvā
imaṃ gātham āha:

  Ja_I,6.5(=55).1: Yo alīnena cittena alīnamanaso naro
                 bhāveti kusalaṃ dhammaṃ yogakkhemassa pattiyā2
                 pāpuṇe anupubbena sabbasaṃyojanakkhayan ti. || Ja_I:54 ||


     Tatthāyaṃ piṇḍattho: yo puriso alīnena asaṃkucitena cittena pakatiyāpi
alīnamano alīnajjhāsayo hutvā anavajjaṭṭhena kusalaṃ sattatiṃsabodhapakkhiya-
bhedaṃ dhammaṃ bhāveti vaḍḍheti visālena cittena vipassanaṃ anuyuñjati catuhi
yogehi khemassa nibbānassa pattiyā so evaṃ sabbasaṃkhāresu aniccaṃ dukkhaṃ
anattā ti tilakkhaṇaṃ āropetvā taruṇavipassanato paṭṭhāya uppanne bodhapak-
khiyadhamme bhāvento anupubbena {ekaṃ saṃyojanam} pi anavasesetvā sabba-
saṃyojanānaṃ khayakarassa catutthamaggassa pariyosāne uppannattā sabbasaṃ-
yojanakkhayo ti saṃkhaṃ gataṃ arahattaṃ pāpuṇeyyā 'ti.
     Evaṃ Satthā arahattena dhammadesanāya kūṭaṃ gahetvā mat-
thake cattāri saccāni pakāsesi. Saccapariyosāne so bhikkhu arahattaṃ
pāpuṇi. Satthāpi anusandhiṃ ghaṭetvā jātakaṃ samodhānesi: "Tadā
yakkho Aṅgulimālo ahosi, Pañcāvudhakumāro nāma aham evā" 'ti.
Pañcāvudhajātakaṃ.

--------------------------------------------------------------------------
1 Ck devanaṃ, Cv devanaṃ corr. to devataṃ.
2 Ck yogakkhemaṃsapattiyā, Cv yogakkhemaṃsapattiyā corr. to
yogakkhemassapattiyā.

[page 276]
276 I. Ekanipāta. 6. Āsiṃsavagga.

                      6. Kañcanakkhandhajātaka.
     Yo pahaṭṭhena cittenā 'ti. Idaṃ Satthā Sāvatthiyaṃ
viharanto aññataraṃ bhikkhuṃ ārabbha kathesi. Eko kira Sāvat-
thivāsikulaputto Satthu dhammadesanaṃ sutvā ratanasāsane uraṃ
datvā pabbaji. Ath'; assa ācariyupajjhāyā "āvuso ekavidhena
sīlan nāma, duvidhena tividhena catubbidhena pañcavidhena chabbi-
dhena sattavidhena aṭṭhavidhena navavidhena dasavidhena bahuvi-
dhena sīlaṃ nāma, idaṃ cullasīlaṃ1 nāma, idaṃ majjhimasīlaṃ nāma,
idaṃ mahāsīlaṃ nāma, idaṃ pātimokkhasaṃvarasīlaṃ nāma, idaṃ in-
driyasaṃvarasīlaṃ nāma, idaṃ ājīvapārisuddhisīlaṃ2 nāma, idaṃ pac-
cayapaṭisevanasīlaṃ nāmā" 'ti sīlaṃ ācikkhanti. So cintesi: "idaṃ
sīlaṃ nāma atibahuṃ, ahaṃ ettakaṃ samādāya vattituṃ na sakkhis-
sāmi, sīlaṃ pūretuṃ asakkontassa nāma pabbajjāya ko attho, ahaṃ
gihī3 hutvā dānādīni puññāni karissāmi puttadārañ ca posessāmīti" evañ
ca pana cintetvā "bhante, ahaṃ sīlaṃ rakkhituṃ na sakkhissāmi,
asakkontassa ca nāma pabbajjāya ko attho, ahaṃ hīnāya vattissāmi4,
tumhākaṃ pattacīvaraṃ gaṇhathā5" 'ti āha. Atha naṃ āhaṃsu: "evaṃ
sante Dasabalaṃ vanditvā yāhīti" ne taṃ ādāya Satthu santikaṃ
dhammasabhaṃ agamaṃsu. Satthā disvā va6 "kiṃ bhikkhave anat-
thikaṃ bhikkhuṃ ādāya āgat'; atthā" 'ti āha. "Bhante, ayaṃ bhikkhu
‘ahaṃ sīlaṃ rakkhituṃ na sakkhissāmīti" pattacīvaraṃ niyyādeti, atha
naṃ mayaṃ gahetvā āgatā" ti. "Kasmā pana tumhe bhikkhave
imassa bhikkhuno bahuṃ sīlaṃ ācikkhatha7, yattakaṃ esa rakkhituṃ
sakkoti tattakam eva rakkhissati, ito paṭṭhāya tumhe evaṃ mā kiñci
avacuttha8, aham ettha kattabbaṃ jānissāmīti". "Ehi tvaṃ bhikkhu,
kin te bahunā sīlena, tīṇi yeva sīlāni rakkhituṃ sakkhissasīti".
"Sakkhissāmi bhante" 'ti. "Tena hi tvaṃ ito paṭṭhāya kāyadvāraṃ
vacīdvāraṃ manodvāraṃ9 ti tīṇi dvārāni rakkha, mā kāyena pāpakam-
maṃ kari mā vācāya mā manasā, gaccha mā hīnāya vatti, imāni tīṇi
yeva sīlāni rakkhā" 'ti. Ettāvattā so bhikkhu tuṭṭhamānaso "sādhu
bhante rakkhissāmi imāni tīṇi sīlānīti" Satthāraṃ vanditvā ācariyupaj-
jhāyehi saddhiṃ yeva agamāsi. So tāni tīṇi sīlāni pūrento va aññāsi:
"ācariyupajjhāyehi mayhaṃ ācikkhitaṃ sīlam pi, ettakam eva te pana
attano abuddhabhāvena maṃ bujjhāpetuṃ nāsakkhiṃsu, Sammāsam-

--------------------------------------------------------------------------
1 Ck cullaṃ.
2 Cv -sīlan.
3 Ck gahi, Cv hihī.
4 Ck hināvasaṃtissāmi.
5 Ck gaṇhāthā.
6 Ck omits va.
7 Ck acikkhata.
8 Ck avacutta.
9 Ck -dvaraṃ.

[page 277]
6. Kañcanakkhandhajātaka. (56). 277
buddho attano buddhasubuddhatāya anuttaradhammarājatāya ettakaṃ
sīlaṃ1 tīsu yeva dvāresu pakkhipitvā maṃ gaṇhāpesi, avassayo vata2
me3 satthā jāto" ti vipassanaṃ vaḍḍhetvā katipāhen'; eva arahatte
patiṭṭhāsi. Taṃ pavattiṃ ñatvā dhammasabhāyaṃ sannipatitā bhikkhū
"āvuso taṃ kira bhikkhuṃ ‘sīlāni rakkhituṃ na sakkomīti'; hīnāya
vattantaṃ sabbasīlāni tīhi koṭṭhāsehi pakkhipitvā4 gāhāpetvā Satthā
arahattaṃ pāpesi, aho Buddhā nāma acchariyamanussā" ti Buddha-
guṇe kathentā nisīdiṃsu. Satthā āgantvā "kāya nu 'ttha bhikkhave
etarahi kathāya sannisinnā" ti pucchi "imāya nāmā" 'ti vutte "bhik-
khave, atigaruko pi bhāro koṭṭhāsavasena bhājetvā dinno lahuko viya
hoti, pubbe pi paṇḍitā mahantaṃ5 kañcanakkhandhaṃ labhitvā ukkhi-
pituṃ asakkontā vibhāgaṃ katvā ukkhipitvā agamaṃsū" 'ti vatvā
atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente
Bodhisatto ekasmiṃ gāmake kassako ahosi. So ekadivasaṃ
aññatarasmiṃ chaḍḍhitagāmake khette kasiṃ kasati. Pubbe
ca tasmiṃ gāme eko vibhavasampanno seṭṭhi ūrumattapariṇā-
haṃ6 catuhatthāyāmaṃ kañcanakkhandhaṃ nidahitvā kālam
akāsi. Tasmiṃ Bodhisattassa naṅgalaṃ laggitvā aṭṭhāsi. So
"mūlasantānakaṃ bhavissatīti" paṃsuṃ viyūhanto taṃ disvā
paṃsunā paṭicchādetvā7 divasaṃ kasitvā atthaṃ gate suriye
yuganaṅgalādīni8 ekamante nikkhipitvā "kañcanakkhandhaṃ
gaṇhitvā gacchissāmīti" taṃ ukkhipituṃ nāsakkhi9, asakkonto10
nisīditvā "ettakaṃ kucchiharaṇāya bhavissati, ettakaṃ nidahi-
tvā ṭhapessāmi11, ettakena kammante saṃyojessāmi, ettakaṃ
dānādipuññakiriyāya12 bhavissatīti" cattāro koṭṭhāse akāsi.
Tass'; evaṃ vibhattakāle so kañcanakkhandho sallahuko viya
ahosi. So taṃ ukkhipitvā gharaṃ netvā catudhā vibhajitvā
dānādīni puññāni katvā yathākammaṃ gato.
     Bhagavā imaṃ dhammadesanaṃ āharitvā abhisambuddho hutvā
imaṃ gātham āha:

--------------------------------------------------------------------------
1 Ck sīlan.
2 Ck vana.
3 Ck meva.
4 Ck parikkhipitvā.
5 Ck adds na.
6 Ck -matthaparināhaṃ.
7 Cv paricchā-.
8 Ck yugalanaṅga-.
9 Ck nāsakkhī.
10 Ck asanto.
11 Ck -ssāmīti.
12 both MSS. dānādīnipu-.

[page 278]
278 I. Ekanipāta. 6. Āsiṃsavagga.

  Ja_I,6.6(=56).1: Yo pahaṭṭhena cittena pahaṭṭhamanaso naro
                 bhāveti kusalaṃ dhammaṃ yogakkhemassa pattiyā
                 pāpuṇe anupubbena sabbasaṃyojanakkhayan ti. || Ja_I:55 ||


     Tattha pahaṭṭhenā 'ti vinīvaraṇena, pahaṭṭhamanaso ti tāya eva vinī-
varaṇatāya pahaṭṭhamanaso1, suvaṇṇaṃ viya pahaṃsitvā samujjotitasappabhā-
sakkatacitto2 hutvā ti attho.
     Evaṃ Satthā arahattanikūṭena desanaṃ niṭṭhapetvā anusandhiṃ
ghaṭetvā jātakaṃ samodhānesi: "Tadā kañcanakkhandhaṃ laddhapuriso
aham eva ahosin" ti. Kañcanakkhandhajātakaṃ.

                      7. Vānarindajātaka.
     Yassete caturo dhammā 'ti. Idaṃ Satthā Veḷuvane
viharanto Devadattassa vadhāya parisakkanaṃ ārabbha
kathesi. Tasmiṃ hi samaye Satthā "Devadatto vadhāya parisakka-
tīti" sutvā "na bhikkhave idān'; eva Devadatto mayhaṃ vadhāya pari-
sakkati, pubbe pi parisakkati yeva, nāsamattam pi pana kātuṃ na
sakkhīti" vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente
Bodhisatto kapiyoniyaṃ nibbattitvā vuddhim anvāya assa-
potappamāṇo thāmasampanno ekacaro hutvā nadītīre viharati.
Tassā pana nadiyā vemajjhe eko dīpako nānappakārehi amba-
panasādīhi phalarukkhehi sampanno. Bodhisatto nāgabalo
thāmasampanno nadiyā orimatīrato uppatitvā-dīpakassa orato
nadīmajjhe eko piṭṭhipāsāṇo atthi-tasmiṃ nipatati. Tato uppa-
titvā tasmiṃ dīpake patati. Tattha nānappakārāni phalāni
khāditvā sāyaṃ3 ten'; eva upāyena paccāgantvā attano vasa-
naṭṭhāne vasitvā punadivase pi tath'; eva karoti. Iminā niyā-
mena tattha vāsaṃ kappeti. Tasmiṃ pana kāle eko kumbhīlo
sapajāpatiko tassā nadiyā vasati. Tassa sā bhariyā Bodhisattaṃ
aparāparaṃ gacchantaṃ disvā Bodhisattassa hadayamaṃse do-

--------------------------------------------------------------------------
1 Cv -mānaso.
2 Ck -vitto, Cv -vitto corr. to -citto.
3 Ck sāyan.

[page 279]
7. Vānarindajātaka. (57). 279
haḷaṃ uppādetvā kumbhīlaṃ āha: "mayhaṃ kho ayya imassa
vānarindassa hadayamaṃse dohaḷo uppanno" ti. Kumbhīlo
"sādhu hoti, lacchasīti" vatvā "ajja taṃ sāyaṃ dīpakato āgac-
chantam eva gaṇhissāmīti" gantvā piṭṭhipāsāṇe nipajji. Bodhi-
satto divasaṃ caritvā sāyaṇhasamaye dīpake ṭhito va pāsāṇaṃ
oloketvā "ayaṃ pāsāṇo idāni uccataro khāyati, kin nu kāraṇan"
ti cintesi. Tassa kira udakappamāṇañ ca pāsāṇappamāṇañ ca
suvavatthāpitam eva, ten'; assa etad ahosi: "ajja imissā nadiyā
udakaṃ n'; eva hāyati na vaḍḍhati, atha ca panāyaṃ pāsāṇo
mahā hutvā paññāyati, kacci nu kho ettha mayhaṃ gahaṇat-
thāya kumbhīlo nipanno" ti so "vīmaṃsāmi tāva nan" ti tatth'
eva ṭhatvā pāsāṇena saddhiṃ kathento viya "bho pāsāṇā" 'ti
vatvā paṭivacanaṃ alabhanto yāvatatiyaṃ "pāsāṇā" 'ti āha.
Pāsāṇo kiṃ paṭivacanaṃ na dassati. Puna pi naṃ vānaro
"kiṃ bho pāsāṇa ajja mayhaṃ paṭivacanaṃ na desīti" āha.
Kumbhīlo "addhā aññesu divasesu ayaṃ pāsāṇo vānarindassa
paṭivacanaṃ adāsi, dassāmi dāni 'ssa paṭivacanan1" ti cintetvā
"kiṃ bho vānarindā" 'ti āha. "Ko si tvan" ti. "Ahaṃ kum-
bhīlo" ti. "Kimatthaṃ ettha nipanno sīti". "Tava hadaya-
maṃsaṃ patthayamāno" ti. Bodhisatto cintesi: "añño me
gamanamaggo n'; atthi, ajja mayā esa kumbhīlo vañcetabbo" ti.
Atha naṃ evam āha: "samma kumbhīla, ahaṃ attānaṃ tuyhaṃ
pariccajissāmi, tvaṃ mukhaṃ vivaritvā maṃ tava santikaṃ
āgatakāle gaṇhāhīti". Kumbhīlānaṃ hi mukhavivaṭe2 akkhīni
nimīlanti. So taṃ kāraṇaṃ asallakkhetvā mukhaṃ vivari.
Ath'; assa akkhīni pithīyiṃsu. So mukhaṃ vivaritvā akkhīni
nimīletvā nipajji. Bodhisatto tathābhāvaṃ ñatvā dīpakā uppa-
tito gantvā kumbhīlassa matthakaṃ akkamitvā tato uppatito
vijjullatā viya vijjotamāno paratīre aṭṭhāsi. Kumbhīlo taṃ
acchariyaṃ disvā "iminā vānarindena atiaccherakaṃ katan" ti
cintetvā "bho vānarinda, imasmiṃ loke catuhi dhammehi

--------------------------------------------------------------------------
1 Ck -naṃ.
2 Cv mukhavivaṭe corr. to mukhe-.

[page 280]
280 I. Ekanipāta. 6. Āsiṃsavagga.
samannāgato puggalo paccāmitte abhibhavati, te sabbe pi tuyhaṃ
abbhantare atthi, maññe" ti vatvā imaṃ gāthaṃ āha:

  Ja_I,6.7(=57).1: Yass'; ete caturo dhammā vānarinda yathā tava
                 saccaṃ dhammo dhitī1 cāgo diṭṭhaṃ so ativattatīti. || Ja_I:56 ||


     Tattha yassā 'ti yassa kassaci puggalassa, ete ti idāni vattabbe2 paccak-
khato niddisati, caturo dhammā ti cattāro guṇā, saccan ti vacīsaccaṃ,
mama santikaṃ āgamissāmīti hi vatvā musāvādaṃ akatvā3 āgato yevā 'ti, etan
te vacīsaccaṃ, dhammo ti vicāraṇapaññā, evaṃ kate idan nāma bhavissasīti,
esā te vicāraṇapaññā, dhitīti4 abbocchinnaviriyaṃ vuccati, etam pi te atthi,
cāgo ti attapariccāgo, tvaṃ attānaṃ pariccajitvā mama santikaṃ āgato, yam
panāhaṃ gaṇhituṃ nāsakkhiṃ mayham ev'; ettha5 doso, diṭṭhan ti paccā-
mittaṃ, so ativattatīti yassa puggalassa yathā tava evaṃ ete cattāro dhammā
atthi so yathā maṃ ajja tvaṃ atikkanto tath'; eva attano paccāmittaṃ atikkamati
abhibhavatīti.
     Evaṃ kumbhīlo Bodhisattaṃ pasaṃsitvā attano vasanaṭ-
ṭhānaṃ gato.
     Satthā "na bhikkhave Devadatto idān'; eva mayhaṃ vadhāya
parisakkati, pubbe pi parisakki yevā" 'ti imaṃ dhammadesanaṃ āha-
ritvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi: "Tadā kumbhīlo
Devadatto ahosi, bhariyāssa Ciñcamānavikā, vānarindo pana aham evā"
'ti. Vānarindajātakaṃ.

                      8. Tayodhammajātaka.
     Yassete ti. Idaṃ Satthā Veḷuvane viharanto vadhāya
parisakkanam eva ārabbha kathesi.
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente
Devadatto vānarayoniyaṃ nibbattitvā Himavantapadese yūthaṃ
pariharanto attānaṃ paṭicca6 jātānaṃ vānarapotakānaṃ "vud-
dhippattā ime yūthaṃ parihareyyun" ti bhayena dantehi ḍasitvā

--------------------------------------------------------------------------
1 Cv dhīti corr. to dhiti.
2 Cv vattabbo.
3 Ck akkhā.
4 Cv dhītīti corr. to dhitīti.
5 Cv mayhaṃmevettha, Ck mayhaṃmecettha.
6 Ck paricca, Cv paricca corr. to paṭicca.

[page 281]
8. Tayodhammajātaka. (58). 281
tesaṃ bījāni uppāṭeti. Tadā Bodhisatto pi taṃ yeva paṭicca
ekissā vānariyā kucchimhi paṭisandhiṃ gaṇhi. Atha sā vānarī1
gabbhassa patiṭṭhitabhāvaṃ ñatvā attano gabbhaṃ anurakkha-
mānā araññaṃ pabbatapādaṃ agamāsi. Sā paripakkagabbhā
Bodhisattaṃ vijāyi2. So vuddhim anvāya viññūtaṃ patto thāma-
sampanno ahosi. So ekadivasaṃ mātaraṃ pucchi: "amma may-
haṃ pitā kahan" ti. "Tāta asukasmiṃ nāma pabbatapāde yūthaṃ
pariharanto vasatīti". "Amma tassa maṃ santikaṃ nehīti".
"Tāta na sakkā tayā pitu santikaṃ gantuṃ, pitā hi3 te attānaṃ
paṭicca jātānaṃ4 vānarapotakānaṃ yūthapariharaṇabhayena dan-
tehi ḍasitvā bījāni uppāṭetīti". "Amma, nehi maṃ5 tattha,
ahaṃ jānissāmīti". Sā puttaṃ ādāya tassa santikaṃ agamāsi.
So vānaro attano puttaṃ disvā va "ayaṃ vaḍḍhento mayhaṃ
yūthaṃ pariharituṃ na dassati, idān'; eva haritabbo" ti "etaṃ
āliṅganto viya gāḷhaṃ pīḷetvā jīvitakkhayaṃ pāpessāmīti" cin-
tetvā "ehi tāta, ettakaṃ kālaṃ kahaṃ gato sīti" Bodhisattaṃ
āliṅganto viya nippīḷesi. Bodhisatto pana nāgabalo thāmasam-
panno, so pi taṃ nippīḷesi. Ath'; assa aṭṭhīni bhijjanākārap-
pattāni ahesuṃ. Ath'; assa etad ahosi: "ayaṃ vaḍḍhento maṃ
māressati6, kena nu kho upāyena puretaraṃ ñeva mareyyan"
ti. Tato cintesi: "ayaṃ avidūre rakkhasapariggahīto saro,
tattha taṃ7 rakkhasena khādāpessāmīti". Atha naṃ8 evam
āha: "tāta ahaṃ mahallako, imaṃ yūthaṃ tuyhaṃ niyyādemi,
ajj'; eva taṃ rājānaṃ karomi, asukasmiṃ nāma ṭhāne saro atthi,
tattha dve kumudiniyo tisso uppaliniyo pañca paduminiyo pup-
phanti, gaccha tato pupphāni āharā" 'ti. So "sādhu tāta
āharissāmīti" gantvā sahasā anotaritvā samantā padaṃ paric-
chindanto otiṇṇapadaṃ yeva addasa9 na uttiṇṇapadaṃ. So
"iminā sarena rakkhasapariggahena bhavitabbaṃ, mayhaṃ pitā
attanā asakkonto rakkhasena maṃ khādāpetukāmo10 bhavissa-

--------------------------------------------------------------------------
1 Ck -ri.
2 Cv -yī.
3 Cv pahi.
4 Ck jātaṃ.
5 Ck omits maṃ.
6 both MSS. -tī.
7 Cv naṃ.
8 Cv taṃ.
9 Ck adassa.
10 Ck khāda-, Cv khāda- corr. to khādā-.

[page 282]
282 I. Ekanipāta. 6. Āsiṃsavagga.
tīti, ahaṃ imañ ca saraṃ na otarissāmi, pupphāni ca gahessā-
mīti" nirūdakaṃ1 ṭhānaṃ gantvā vegaṃ gahetvā uppatitvā pa-
rato gacchanto nirūdake1 ākāse2 ṭhitān'; eva dve pupphāni
gahetvā paratīre pati, parato ca orimatīraṃ āgacchanto ten'
ev'; upāyena dve gaṇhi, evaṃ ubhosu passesu rāsiṃ3 karonto
pupphāni ca gaṇhi rakkhasassa ca āṇaṭṭhānaṃ na otari. Ath'
assa "ito uttariṃ ukkhipituṃ na sakkhissāmīti" tāni4 pupphāni
gahetvā ekasmiṃ ṭhāne rāsiṃ karontassa so rakkhaso "mayā
ettakaṃ kālaṃ evarūpo paññavā acchariyapuriso na diṭṭhapubbo,
pupphāni ca nāma yāvadicchakaṃ gahitāni, mayhañ ca āṇaṭ-
ṭhānaṃ na otarīti" udakaṃ dvidhā bhindanto udakato uṭṭhāya
Bodhisattassa upasaṃkamitvā "vānarinda, imasmiṃ loke yassa
tayo dhammā atthi so paccāmittaṃ abhibhoti, te sabbe pi tava
abbhantare atthi, maññe" ti vatvā Bodhisattassa thutiṃ karonto
imaṃ gāthaṃ āha:

  Ja_I,6.8(=58).1: Yass'; ete tayo dhammā vānarinda yathā tava
                 dakkhiyaṃ sūriyaṃ5 paññā diṭṭhaṃ so ativattatīti. || Ja_I:57 ||


     Tattha dakkhiyan ti dakkhabhāvo, sampattabhayaṃ vidhamituṃ jānana-
paññāya sampayuttauttamaviriyass'; etaṃ nāmaṃ, sūriyan5 ti sūrabhāvo, nib-
bhayabhāvass'; etaṃ nāmaṃ, paññā ti paññāpanapaṭṭhapanāya upāyapaññāy'
etaṃ nāmaṃ.
     Evaṃ so dakarakkhaso imāya gāthāya Bodhisattassa thu-
tiṃ katvā "imāni pupphāni kimatthaṃ harasīti" pucchi. "Pitā
maṃ rājānaṃ kātukāmo, tena kāraṇena harāmīti". "Na sakkā
tādisena uttamapurisena pupphāni gahituṃ, ahaṃ gaṇhissāmīti"
ukkhipitvā tassa pacchato pacchato agamāsi. Ath'; assa pitā
dūrato va taṃ disvā "ahaṃ imaṃ ‘rakkhasabhattaṃ bhavissa-
tīti'; pahiṇiṃ, so dān'; esa rakkhasaṃ pupphāni gāhāpento
āgacchati, idāni 'mhi naṭṭho" ti cintento sattadhā hadayaphā-

--------------------------------------------------------------------------
1 so both MSS.
2 so both MSS. instead of okāse?
3 both MSS. rāsi
4 Cv nāni.
5 Ck suri-, Cv suri- corr. to sūri-.

[page 283]
9. Bherivādajātaka. (59). 283
lanaṃ patvā tatth'; eva jīvitakkhayaṃ patto. Sesavānarā sanni-
patitvā Bodhisattaṃ rājānaṃ akaṃsu.
     Satthā imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jāta-
kaṃ samodhānesi: "Tadā yūthapati Devadatto ahosi, yūthapatiputto1
pana aham evā" 'ti. Tayodhammajātakaṃ.

                      9. Bherivādajātaka.
     Dhame dhame ti. Idaṃ Satthā Jetavane viharanto añña-
taraṃ dubbacaṃ ārabbha kathesi. Taṃ hi2 bhikkhuṃ Satthā "sac-
caṃ kira tvaṃ dubbaco sīti" pucchitvā "saccaṃ Bhagavā" 'ti vutte
"na tvaṃ bhikkhu idān'; eva dubbaco, pubbe pi dubbaco yevā" 'ti
vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente
Bodhisatto bherivādakakule nibbattitvā gāmake vasati.
So "Bārāṇasiyaṃ nakkhattaṃ ghuṭṭhan" ti sutvā "samajja-
maṇḍale bheriṃ vādetvā dhanaṃ āharissāmīti" puttaṃ ādāya
tattha gantvā bheriṃ3 vādetvā bahuṃ4 dhanaṃ labhi. Taṃ
ādāya attano gāmaṃ5 gacchanto corāṭavim patvā puttaṃ niran-
taraṃ bheriṃ vādentaṃ vāresi: "tāta nirantaraṃ avādetvā
maggapaṭipannaṃ issarabheri6 viya antarantarā vādehīti". So
pitarā vāriyamāno pi "bherisadden'; eva core palāpessāmīti"
vatvā nirantaram eva vādesi. Corā paṭhamaṃ ñeva bherisad-
daṃ sutvā "issarabheri bhavissatīti" palāyitvā ativiya ekābad-
dhaṃ7 saddaṃ sutvā "nāyaṃ issarabheri bhavissatīti" āgantvā
upadhāretvā dve yeva jane disvā pothetvā vilumpiṃsu8. Bodhi-
satto "kicchena vata no laddhaṃ dhanaṃ ekābaddhaṃ katvā
vādento nāsesīti" vatvā imaṃ gātham āha:

  Ja_I,6.9(=59).1: Dhame dhame nātidhame, atidhantaṃ hi pāpakaṃ,
                 dhantena sataṃ laddhaṃ, atidhantena nāsitan ti. || Ja_I:58 ||



--------------------------------------------------------------------------
1 Cv omits ahosi yūthapati.
2 both MSS. taṃñhi.
3 Ck bheri, Cv bheri corr. to bheriṃ.
4 Cv bahu.
5 Ck gāma, Cv gāma corr. to gāmaṃ.
6 so both MSS. instead of -bheriṃ.
7 Ck eka-.
8 both MSS. vilimpiṃsu.

[page 284]
284 1. Ekanipāta. 6. Āsiṃsavagga.
     Tattha dhame dhame1 ti dhameyya no na dhameyya bheriṃ vādeyya
na na2 vādeyyā ti attho, nātidhame ti atikkametvā pana nirantaram eva katvā
na vādeyya, kiṃkāraṇā: atidhantaṃ3 hi pāpakaṃ nirantaraṃ bherivādaṃ
idāni amhākaṃ pāpakaṃ lāmakaṃ jātaṃ, dhantena sataṃ laddhan ti na-
gare bherivādanena kahāpaṇasataṃ laddhaṃ, atidhantena nāsitan ti idāni
pana me puttena vacanaṃ akatvā yaṃ idaṃ aṭaviyaṃ atidhantaṃ4 tena5 atidhan-
tena sabbaṃ nāsitan ti.
     Satthā imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jā-
takaṃ samodhānesi: "Tadā putto dubbacabhikkhu ahosi, pitā pana
aham evā" 'ti. Bherivādajātakaṃ.

                      10. Saṃkhadhamanajātaka.
     Dhame dhame ti. Idaṃ Satthā Jetavane viharanto dubba-
cam eva ārabbha kathesi.
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente
Bodhisatto saṃkhadhamakakule nibbattitvā Bārāṇasiyaṃ
nakkhatte ghuṭṭhe pitaraṃ ādāya saṃkhadhamanakammena
dhanaṃ labhitvā āgamanakāle corāṭaviyaṃ pitaraṃ nirantaraṃ
saṃkhaṃ dhamantaṃ6 vāresi. So "saṃkhasaddena core palā-
pessāmīti" nirantaram eva dhami. Corā purimanayen'; eva
āgantvā vilumpiṃsu. Bodhisatto pi purimanayen'; eva gātham
abhāsi:

  Ja_I,6.10(=60).1: Dhame dhame nātidhame, atidhantaṃ hi pāpakaṃ,
                 dhantenādhigatā bhogā, te tāto vidhamī dhaman ti. || Ja_I:59 ||


     Tattha te tāto vidhamī dhaman ti te saṃkhaṃ dhamitvā laddhabhoge
mama pitā punappuna dhamento vidhamīti viddhaṃsesi vināsesīti.
     Satthā imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jā-
takaṃ samodhānesi: "Tadā pitā dubbacabhikkhu ahosi, putto pana
aham evā" 'ti. Saṃkhadhamanajātakaṃ. Āsiṃsavaggo chaṭṭho.

--------------------------------------------------------------------------
1 Ck dhametidhame, Cv dhametidhame corr. to dhamedhame.
2 Ck tana, Cv tana corr. to nana.
3 both MSS. atidhantañ.
4 both MSS. atidhanti.
5 Ck nena.
6 Cv dhammantaṃ.

[page 285]
1. Asātamantajātaka. (61). 285

7. ITTHIVAGGA.

                      1. Asātamantajātaka.
     Āsā lokitthiyo nāmā 'ti. Idaṃ Satthā Jetavane viha-
ranto ukkaṇṭhitabhikkhuṃ ārabbha kathesi. Tassa vatthuṃ
Ummadantijātake āvibhavissati. Taṃ pana bhikkhuṃ Satthā "bhikkhu
itthiyo nāma āsā asatiyo lāmikā pacchimikā, tvaṃ evarūpaṃ lāmikaṃ
itthiṃ nissāya kasmā ukkaṇṭhito" ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente
Bodhisatto Gandhāraraṭṭhe Takkasilāyaṃ brāhmaṇakule
nibbattitvā viññūtaṃ patto tīsu vedesu sabbasippesu ca nip-
phattim patto disāpāmokkho ācariyo ahosi. Tadā Bārāṇasiyaṃ
ekasmiṃ brāhmaṇakule puttassa jātadivase aggiṃ gahetvā anib-
bāyantaṃ1 ṭhapayiṃsu. Atha naṃ brāhmaṇakumāraṃ soḷasa-
vassakāle mātāpitaro āhaṃsu: "putta, mayaṃ tāva2 jātadivase
aggiṃ gahetvā ṭhapayimha, sace brahmalokaparāyano bhavitu-
kāmo taṃ aggiṃ ādāya araññaṃ pavisitvā Aggiṃ3 Bhagavantaṃ
namassamāno brahmalokaparāyano hohi, sace agāraṃ āvasitu-
kāmo Takkasilaṃ gantvā disāpāmokkhassa ācariyassa santike
sippaṃ uggaṇhitvā kuṭumbaṃ4 saṇṭhapehīti". Māṇavo "nāhaṃ
sakkhissāmi5 araññe aggiṃ paricarituṃ, kuṭumbam eva saṇ-
ṭhapessāmīti" mātāpitaro vanditvā ācariyabhāgaṃ sahassaṃ
gahetvā Takkasilaṃ gantvā sippaṃ uggaṇhitvā pacchā agamāsi.
Mātāpitaro pan'; assa anatthikā gharāvāsena araññe hi aggiṃ
paricarāpetukāmā honti. Atha naṃ mātā itthīnaṃ6 dosaṃ
dassetvā araññaṃ pesetukāmā "so ācariyo paṇḍito vyatto sak-
khissati me puttassa itthīnaṃ dosaṃ kathetun" ti cintetvā āha:
"uggahitan te tāta sippan" ti. "Āma ammā" 'ti. "Asātaman-

--------------------------------------------------------------------------
1 Cv -yattaṃ.
2 so both MSS. instead of tava?
3 both MSS. aggi.
4 Ck kuṭumba, Cv kuṭumba corr. to kuṭumbaṃ.
5 Ck -mīti, Cv -mī.
6 Ck adds mātā, in Cv mātā has been inked over.

[page 286]
286 I. Ekanipāta. 7. Itthivagga.
tāpi te uggahitā" ti. "Na uggahitā ammā" 'ti. "Tāta, yadi
te asātamantaṃ na uggahitaṃ kin nāma te sippaṃ uggahitaṃ,
gaccha uggahitvā ehīti". So "sādhū" 'ti puna takkasilābhi-
mukho pāyāsi. Tassa pi ācariyassa mātā mahallikā vīsaṃvassa-
satikā. So taṃ sahatthā nahāpento bhojento pāyento paṭijag-
gati. Aññe manussā naṃ tathā karontaṃ jigucchanti. So
cintesi: "yan nūnāhaṃ araññaṃ pavisitvā tattha mātaraṃ paṭi-
jagganto vihareyyan" ti. Ath'; ekasmiṃ vivitte araññe udaka-
phāsukaṭṭhāne paṇṇasālaṃ kāretvā sappitaṇḍulādīni āharāpetvā
mātaraṃ ukkhipitvā tattha gantvā mātaraṃ paṭijagganto vāsaṃ
kappesi. So pi kho māṇavo Takkasilaṃ gantvā ācariyaṃ
apassanto "kahaṃ ācariyo" ti pucchitvā taṃ pavattiṃ sutvā
tattha gantvā vanditvā aṭṭhāsi. Atha naṃ ācariyo "kin nu kho
tāta atisīghaṃ āgato sīti". "Nanu ahaṃ1 tumhehi asātamanto
nāma na uggaṇhāpito" ti. Ko pana te2 asātamante uggaṇhe-
tabbe3 katvā kathesīti". "Mayhaṃ mātā {ācariyā}" 'ti. Bodhi-
satto cintesi: "asātamantā nāma keci n'; atthi, imassa pana
mātā imaṃ itthidose jānāpetukāmā bhavissatīti". Atha naṃ
"sādhu tāta, dassāmi te asātamante, tvaṃ ajja ādiṃ katvā
mama ṭhāne ṭhatvā mātaraṃ sahatthā nahāpento bhojento pā-
yento paṭijaggāhi, hatthapādasīsapiṭṭhisambāhanādīni c'; assā
karonto ‘ayye, jaraṃ pattakāle pi tāva te evarūpaṃ sarīraṃ,
daharakāle kīdisaṃ ahosīti'; hatthaparikammādikaraṇakāle hat-
thapādādīnaṃ vaṇṇaṃ katheyyāsi, yaṃ ca te mama mātā ka-
theti4 taṃ alajjanto anigūhanto mayhaṃ āroceyyāsi, evaṃ
karonto asātamante lacchasi akaronto na lacchasīti" āha. So
"sādhu ācariyā" 'ti tassa vacanaṃ sampaṭicchitvā tato paṭ-
ṭhāya sabbaṃ5 yathāvuttavidhānaṃ akāsi. Ath'; assa6 tasmiṃ
māṇave punappuna vaṇṇayamāne "ayaṃ mayā saddhiṃ abhira-
mitukāmo bhavissatīti" andhāya jarājiṇṇāya abbhantare kileso

--------------------------------------------------------------------------
1 Ck kahaṃ.
2 Ck ke.
3 Cv -tabbo.
4 Cv kathesiti.
5 Cv omits sabbaṃ.
6 so both MSS. instead of assā?

[page 287]
1. Asātamantajātaka. (61). 287
uppajji. Sā ekadivasaṃ attano sarīravaṇṇaṃ kathayamānaṃ
māṇavaṃ āha: "mayā saddhiṃ abhiramituṃ icchasīti". "Ayye,
ahaṃ tāva iccheyyaṃ, ācariyo pana garuko" ti. "Sace maṃ
icchasi puttaṃ me mārehīti". "Ahaṃ ācariyassa santike etta-
kaṃ sippaṃ uggaṇhitvā kilesamattaṃ nissāya kin ti katvā
ācariyaṃ māressāmīti". "Tena hi sace tvaṃ maṃ na paricca-
jasi aham eva naṃ māressāmīti". Evaṃ1 itthiyo nāma āsā
lāmikā pacchimikā, tathārūpā nāma vaye ṭhitā rāgacittaṃ up-
pādetvā kilesaṃ anuvattamānā evaṃ upakārakaṃ puttaṃ māre-
tukāmā jātā. Māṇavo sabbaṃ taṃ kathaṃ Bodhisattassa
ārocesi. Bodhisatto "suṭṭhu te māṇava kataṃ mayhaṃ āro-
centenā" 'ti vatvā mātu āyusaṃkhāraṃ olokento "ajj'; eva
marissatīti" ñatvā2 "ehi māṇava, vīmaṃsissāmi nan" ti ekaṃ
udumbararukkhaṃ chinditvā attano pamāṇena kaṭṭharūpakaṃ3
katvā sasīsaṃ pārupitvā attano sayanaṭṭhāne uttānaṃ nipajjā-
petvā rajjukaṃ bandhitvā antevāsikaṃ āha: "tāta pharasuṃ
ādāya gantvā mama mātu saññaṃ dehīti". Māṇavo gantvā
"ayye ācariyo paṇṇasālāyaṃ4 attano sayanaṭṭhāne nipanno,
rajjusaññā5 me baddhā, imaṃ pharasuṃ ādāya gantvā sace
sakkosi mārehi tan" ti āha. "Tvaṃ maṃ na pariccajissasīti".
"Kiṃkāraṇā pariccajissāmīti". Sā pharasuṃ ādāya pavedhamānā
uṭṭhāya rajjusaññāya gantvā hatthena parāmasitvā "ayaṃ me
putto" ti saññāya kaṭṭharūpakassa mukhato sāṭake apanetvā
pharasuṃ ādāya "ekappahāren'; eva māressāmīti" gīvāyam eva
paharitvā ṭan ti sadde uppanne rukkhabhāvaṃ aññāsi. Atha
Bodhisattena "kiṃ karosi ammā" 'ti vutte "vañcitammīti6"
tatth'; eva maritvā patitā. Attano kira paṇṇasālāya nipannāpi7
taṃ khaṇaṃ tāya maritabbam eva. So tassā matabhāvaṃ ñatvā
sarīrakiccaṃ katvā āḷāhanaṃ8 nibbāpetvā vanapupphehi pūjetvā
māṇavaṃ ādāya paṇṇasālādvāre9 nisīditvā "tāta, pāṭiyekko

--------------------------------------------------------------------------
1 Cv eva.
2 Cv kūtvā.
3 Ck -rūpaṃ.
4 Cv -sālāya.
5 Ck -ghaṃñā.
6 so both MSS. instead of vañcit'; amhīti?
7 so both MSS. instead of nipannāya?
8 Ck ālā-.
9 Cv -sāla-.

[page 288]
288 I. Ekanipāta. 7. {Itthivagga}.
asātamanto nāma n'; atthi, itthiyo asātā nāma, tava mātā ‘asā-
tamante uggaṇhā'; 'ti mama santikaṃ pesayamānā itthīnaṃ
dosaṃ jānanatthaṃ pesesi, idāni pana te paccakkham eva mama
mātu dosā diṭṭhā, iminā kāraṇena ‘itthiyo nāma āsā lāmikā'; ti
jāneyyāsīti" taṃ ovaditvā uyyojesi. So pi ācariyaṃ vanditvā
mātāpitunnaṃ santikaṃ agamāsi. Atha naṃ mātā pucchi:
"uggahitā te asātamantā" ti. "Āma ammā" 'ti. "Idāni kiṃ
karissasi1, pabbajitvā aggiṃ paricarissasi2, agāramajjhe vasissa-
sīti". Māṇavo "mayā paccakkhato itthīnaṃ dosā diṭṭhā, agā-
rena me kiccaṃ n'; atthi, pabbajissām'; ahan" ti attano adhip-
pāyaṃ pakāsento imaṃ gātham āha:

  Ja_I,7.1(=61).1: Āsā lokitthiyo nāma, velā tāsaṃ na vijjati,
                 sārattā ca pagabbhā ca sikhī sabbaghaso yathā,
                 tā hitvā pabbajissāmi vivekam anubrūhayan ti. || Ja_I:60 ||


     Tattha āsā ti asatiyo lāmikā, atha vā sātaṃ vuccati sukhaṃ taṃ tāsu n'
atthi, attani paṭibaddhacittānaṃ asātam eva dentīti pi asātā dukkhā dukkhāvat-
thubhūtā ti attho, imassa pan'; atthassa sādhanatthāya idaṃ vuttaṃ3 āharitabbaṃ:
         Māyā c'; esā4 marīci5 ca6 soko rogo c'; upaddavo
         kharā ca bandhanā c'; etā maccupāso guhāsayo,
         tāsu yo vissase poso so naresu narādhamo ti.
Lokitthiyo ti loke itthiyo, velā tāsaṃ na vijjatīti amma tāsaṃ itthīnaṃ
kilesasuppattiṃ patvā velā saṃvaro mariyādā pamāṇan nām'; ekaṃ n'; atthi,
sārattā ca pagabbhā cā 'ti velā7 ca etesaṃ n'; atthi, pañcasu kāmaguṇesu
sārattā allīnā, tathā kāyapāgabbhiniyena vācāpāgabbhiniyena manopāgabbhinivenā
ti tividhena pāgabbhiniyena samannāgatattā pagabbhā c'; etā, etāsaṃ hi antare
kāyadvārādīni patvā saṃvaro nāma n'; atthi, lolā kākapaṭibhāgā ti dasseti, sikhī
sabbaghaso yathā ti amma yathā jālasikhāya sikhīti saṃkhaṃ gato aggi nāma
gūthagatādibhedaṃ8 asucim pi sappimadhuphāṇitādibhedaṃ sucim pi iṭṭham pi
aniṭṭham pi yaṃ yad eva labhati sabbaṃ ghasati khādati tasmā sabbaghaso ti
vuccati tath'; eva tā itthiyo pi hatthimeṇḍagomeṇḍādayo vā hontu hīnajaccā hīna-
kammantā khattiyādayo vā hontu uttamakammantā hīnukkaṭṭhabhāvaṃ acintetvā

--------------------------------------------------------------------------
1 Ck karissati.
2 Ck paricarissa.
3 Cv vuttaṃ corr. to suttaṃ.
4 Ck mayā so.
5 Cv -cī.
6 both MSS. va.
7 Ck phelā, Cv phelā corr. to velā.
8 Cv gūthahatā-.

[page 289]
2. Aṇḍabhūtajātaka. (62). 289
lokassādavasena kilesasanthave uppanne yaṃ yaṃ labhanti sabbam eva sevantīti
sabbaghasasikhisadisā1 honti, tasmā sikhī sabbaghaso yathā tathā v'; etā ti ve-
ditabbā2, tā hitvā pabbajissāmīti aham tā lāmikā dukkhavatthubhūtā itthiyo
hitvā araññaṃ pavisitvā isipabbajjaṃ pabbajissāmīti, vivekam anubrūhayan
ti kāyaviveko cittaviveko upadhiviveko ti tayo vivekā, tesu idha kāyaviveko pi
vaṭṭati cittaviveko pi, idaṃ vuttaṃ hoti: ahaṃ amma pabbajitvā kasiṇaparikam-
maṃ katvā aṭṭhasamāpattiyo pañca abhiññā uppādetvā gaṇato kāyaṃ kilesehi ca
cittaṃ vivecetvā imaṃ vivekaṃ brūhento vaḍḍhento brahmalokaparāyano bhavis-
sāmi, alaṃ me agārenā ti.
     Evaṃ itthiyo garahitvā mātāpitaro vanditvā pabbajitvā
vuttappakāraṃ vivekaṃ brūhento brahmalokaparāyano ahosi.
     Satthāpi "evaṃ bhikkhu itthiyo nāma āsā lāmikā dukkhadāyikā3"
ti itthīnaṃ aguṇaṃ kathetvā saccāni pakāsesi. Saccapariyosāne so
bhikkhu sotāpattiphale patiṭṭhahi. Satthā anusandhiṃ ghaṭetvā jāta-
kaṃ samodhānesi: "Tadā mātā Kāpilānī, pitā Mahākassapo ahosi,
antevāsiko Ānando, ācariyo pana aham evā" 'ti. Asātamantajā-
takaṃ.

                      2. Aṇḍabhūtajātaka.
     Yaṃ brāhmaṇo ti. Idaṃ Satthā Jetavane viharanto uk-
kaṇṭhitam eva ārabbha kathesi. Taṃ4 hi Satthā "saccaṃ kira tvaṃ
bhikkhu ukkaṇṭhito" ti pucchitvā "saccan" ti vutte "bhikkhu, itthiyo
nāma arakkhiyā, pubbe paṇḍitā itthiṃ gabbhato paṭṭhāya rakkhantā
rakkhituṃ nāsakkhiṃsū" 'ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente
Bodhisatto tassa aggamahesiyā kucchismiṃ nibbattitvā va-
yappatto sabbasippesu nipphattiṃ patvā pitu accayena rajje
patiṭṭhāya dhammena rajjaṃ kāresi. So purohitena saddhiṃ
jūtaṃ kīḷati, kīḷanto pana:
         Sabbā nadī vaṃkagatā, sabbe kaṭṭhamayā vanā,
         sabbitthiyo kare pāpaṃ labhamānā nivātake ti

--------------------------------------------------------------------------
1 Ck sabbaghassīkhī-, Cv sabbaghassikhī- corr. to sabbaghasasikhī-.
2 Ck -tabba.
3 Ck -kāya, Cv -kāya corr. to -kā.
4 both MSS. tam.

[page 290]
290 I. Ekanipāta. 7. Itthivagga.
imaṃ jūtagītaṃ gāyanto rajataphalake suvaṇṇapāsake khipati.
Evaṃ kīḷanto pana rājā niccaṃ jināti, purohito parājīyati. So
anukkamena ghare vibhave parikkhayaṃ gacchante cintesi:
"evaṃ sante sabbaṃ imasmiṃ ghare dhanaṃ khīyissati, pari-
yesitvā purisantaraṃ agataṃ ekaṃ mātugāmaṃ ghare karissā-
mīti". Atha etad ahosi: "‘aññapurisaṃ diṭṭhapubbaṃ itthiṃ1
rakkhituṃ na sakkhissāmīti'; gabbhato paṭṭhāy'; ekaṃ mātugā-
maṃ rakkhitvā taṃ vayappattaṃ vase ṭhapetvā ekapurisikaṃ
katvā gāḷhaṃ ārakkhaṃ saṃvidahitvā rājakulato dhanaṃ āha-
rissāmīti". So ca aṅgavijjāya cheko hoti. Ath'; ekaṃ dugga-
titthiṃ gabbhiniṃ disvā "dhītaraṃ vijāyissatīti" ñatvā taṃ
pakkosāpetvā paribbayaṃ datvā ghare yeva vasāpetvā vijātakāle
dhanaṃ datvā uyyojetvā taṃ kumārikaṃ aññesaṃ purisānaṃ
daṭṭhuṃ adatvā itthīnaṃ yeva hatthe datvā posāpetvā vayap-
pattakāle taṃ attano vase ṭhapesi. Yāva c'; esā vaḍḍhati
tāva raññā saddhiṃ jūtaṃ na kīḷi2, taṃ pana vase ṭhapetvā
"mahārāja jūtaṃ kīḷāmā" 'ti āha. Rājā "sādhū" 'ti purima-
nayen'; eva kīḷi2. Purohito raññā gāyitvā pāsakakhipanakāle3
"ṭhapetvā mama māṇavikan" ti āha. Tato paṭṭhāya purohito
jināti, rājā parājīyati. Bodhisatto "imassa ghare ekapurisikāya
ekāya itthiyā bhavitabban" ti parigaṇhāpento atthibhāvaṃ ñatvā
"sīlam assā bhindāpessāmīti" ekaṃ dhuttaṃ pakkosāpetvā
"sakkasi4 purohitassa itthiyā sīlaṃ bhinditun" ti āha. "Sak-
kāmi devā" 'ti. Ath'; assa rājā dhanaṃ datvā "tena hi khip-
paṃ niṭṭhāpehīti" taṃ pahiṇi. So rañño santikā dhanaṃ ādāya
gandhadhūpācuṇṇakappūrādīni5 gahetvā tassa gharato avidūre
sabbagandhāpaṇaṃ pasāresi. Purohitassāpi gehaṃ sattabhūma-
kaṃ sattadvārakoṭṭhakaṃ hoti, sabbesu pi dvārakoṭṭhakesu
itthīnaṃ ñeva ārakkho, ṭhapetvā pana brāhmaṇaṃ añño puriso
gehaṃ pavisituṃ labhanto nāma n'; atthi, kacavarachaḍḍana-

--------------------------------------------------------------------------
1 both MSS. itthi.
2 Ck kīḷī.
3 Cv pāsakaṃ-.
4 Ck sakkhasi corr. to sakkasi, Cv sakkhasi.
5 Ck -curṇakappurā-, Cv -dhupā- corr. to -dhupa-.

[page 291]
2. Aṇḍabhūtajātaka. (62). 291
pacchim pi sodhetvā yeva pavesenti. Taṃ māṇavikaṃ purohito
c'; eva daṭṭhuṃ labhati tassā ca ekā paricārikā itthī. Ath'; assā
sā paricārikā gandhapupphamūlaṃ gahetvā gacchantī tass'; eva
dhuttassa āpaṇasamīpena gacchati. So "ayaṃ tassā paricārikā"
ti suṭṭhu ñatvā ekadivasaṃ taṃ āgacchantiṃ disvā va āpaṇā
uṭṭhāya gantvā tassā pādamūle1 patitvā ubhohi hatthehi pāde
gāḷhaṃ gahetvā "amma ettakaṃ kālaṃ kahaṃ gatāsīti" pari-
devi. Atha sesāpi payuttakadhuttā ekamantaṃ ṭhatvā "hattha-
pādamukhasaṇṭhānehi ca ākappena ca mātāputtā ekasadisā
yevā" 'ti āhaṃsu. Sā itthī tesu tesu kathentesu attano asad-
dahitvā "ayaṃ me putto bhavissatīti" sayam pi rodituṃ ārabhi.
Te ubho pi kanditvā roditvā aññamaññaṃ āliṅgitvā aṭṭhaṃsu. Atha
so dhutto āha: "amma kahaṃ vasasīti". "Kinnaralīḷhāya va-
samānāya rūpaggappattāya2 purohitassa daharitthiyā upaṭṭhānaṃ
kurumānā vasāmi tātā" 'ti. "Idāni kahaṃ yāsi ammā" 'ti.
"Tassā gandhamālādīnaṃ atthāyā" 'ti. "Amma, kin te aññat-
thagatena, ito paṭṭhāya mam'; eva santikā harā" 'ti mūlaṃ
agahetvā va bahūni tambūlatakkolakādīni c'; eva nānāpupphāni
ca adāsi. Māṇavikā bahūni gandhapupphādīni3 disvā "kiṃ
amma ajja amhākaṃ brāhmaṇo pasanno" ti āha. "Kasmā
evaṃ vadasīti". "Imesaṃ bahubhāvaṃ disvā" ti. "Na brāh-
maṇo bahuṃ mūlaṃ adāsi, mayā pan'; etaṃ mayhaṃ puttassa
santikā ānītan" ti. Tato paṭṭhāya brāhmaṇena dinnaṃ mūlaṃ
attanā gahetvā tass'; eva santikā gandhapupphādīni āharati.
Dhutto katipāhaccayena gilānālayaṃ katvā nipajji. Sā tassa
āpaṇadvāraṃ gantvā taṃ adisvā "kahaṃ me putto" ti pucchi.
"Puttassa te aphāsukaṃ jātan" ti. Sā tassa nipannaṭṭhānaṃ
gantvā nisīditvā piṭṭhiṃ parimajjantī "kin te tāta aphāsukan"
ti pucchi. So tuṇhī ahosi. "Kin na kathesi puttā" 'ti. "Amma
marantenāpi tuyhaṃ kathetuṃ na sakkā" ti. "Mayhaṃ aka-

--------------------------------------------------------------------------
1 Ck tassā mūle.
2 Ck omits rūpa-.
3 Cv -dīni āharati dhutto corr. to -dīni āharantiṃ.

[page 292]
292 I. Ekanipāta. 7. Itthivagga.
thetvā kassa kathesi tātā" 'ti. "Amma, mayhaṃ aññaṃ aphā-
sukaṃ n'; atthi, tassā pana māṇavikāya vaṇṇaṃ sutvā paṭi-
baddhacitto 'smi jāto, taṃ labhanto jīvissāmi alabhanto idh'
eva marissāmīti". "Tāta, mayhaṃ esa bhāro, mā tvaṃ etaṃ
nissāya cintayīti" taṃ assāsetvā bahūni gandhapupphādīni ādāya
māṇavikāya santikaṃ gantvā "putto me amma mama santikā
tava vaṇṇaṃ sutvā paṭibaddhacitto jāto, kiṃ kātabban" ti.
"Sace ānetuṃ sakkotha mayaṃ katokāsā yevā" 'ti. Sā tassā
vacanaṃ sutvā tato paṭṭhāya tassa gehassa kaṇṇakaṇṇehi bahuṃ
kacavaraṃ saṃkaḍḍhitvā pupphapupphapacchiyā gahetvā gac-
chantī sodhanakāle ārakkhitthiyā upari chaḍḍesi. Sā tena
aṭṭiyamānā1 apeti, itarā ten'; eva niyāmena yā yā kiñci katheti
tassā tassā upari kacavaraṃ chaḍḍesi. Tato paṭṭhāya yaṃ yaṃ
sā āharati vā harati vā taṃ na kāci sodhetuṃ ussahati. Tas-
miṃ kāle sā taṃ dhuttaṃ pupphapacchiyaṃ nipajjāpetvā māṇa-
vikāya santikaṃ atihari. Dhutto māṇavikāya2 sīlaṃ bhinditvā
ekāhadvīhaṃ pāsāde yeva ahosi. Purohite bahi nikkhante ubho
abhiramanti, tasmiṃ āgate dhutto nilīyati. Atha naṃ sā ekā-
kadvīhaccayena "sāmi idāni tava gantuṃ vaṭṭatīti" āha. "Ahaṃ
brāhmaṇaṃ paharitvā gantukāmo" ti. Sā "evaṃ hotū" 'ti
dhuttaṃ nilīyāpetvā brāhmaṇe āgate evam āha: "ahaṃ ayya
tumhesu vīṇaṃ vādentesu naccituṃ icchāmīti". "Sādhu bhadde
naccassū" 'ti vīṇaṃ3 vādesi. "Tumhesu olokentesu lajjāmi, su-
mukhaṃ pana vo sāṭakena bandhitvā naccissāmīti". "Sace4
lajjasi5 evaṃ karohīti". Māṇavikā ghanasāṭakaṃ gahetvā tassa
akkhīni pidahamānā mukhaṃ bandhi. Brāhmaṇo mukhaṃ
bandhāpetvā vīṇaṃ vādesi. Sā muhuttaṃ naccitvā "ayya ahan6
te ekavāraṃ sīse paharitukāma" 'ti āha. Itthilolo brāhmaṇo
kiñci kāraṇaṃ ajānanto7 "paharāhīti8" āha. Māṇavikā dhutta-
saññaṃ9 adāsi. So saṇikaṃ10 āgantvā brāhmaṇassa piṭṭhipasse

--------------------------------------------------------------------------
1 both MSS. addhiyamānā.
2 Ck -kā.
3 both MSS. vīṇā.
4 Ck me, Cv ce corr. to sace.
5 Ck lajjayi, Cv lajjāsi.
6 Ck ahaṃ.
7 Ck ājanento.
8 Ck pahārā-.
9 Ck dhuttaṃ-, read: dhuttassa saññam?
10 Ck sanikaṃ.

[page 293]
2. Aṇḍabhūtajātaka. (62). 293
ṭhatvā sīse kapparena1 pahari. Akkhīni patanākārapattāni
ahesuṃ, sīse gaṇḍo uṭṭhahi. So vedanaṇḍo hutvā "āhara te
hatthan" ti āha. Māṇavikā attano hatthaṃ ukkhipitvā tassa
hatthe ṭhapesi. Brāhmaṇo "hattho muduko, pahāro pana thad-
dho" ti āha. Dhutto brāhmaṇaṃ paharitvā nilīyi. Māṇavikā
tasmiṃ nilīne brāhmaṇassa mukhato sāṭakaṃ mocetvā telaṃ
ādāya sīse pahāraṃ sambāhi. Brāhmaṇe bahi nikkhante puna
sā itthī dhuttaṃ pacchiyaṃ nipajjāpetvā nīhari. So rañño
santikaṃ gantvā sabban taṃ pavattiṃ ārocesi. Rājā attano
upaṭṭhānaṃ āgataṃ brāhmaṇaṃ āha: "jūtaṃ kīḷāma brāhmaṇā"
'ti "Sādhu mahārājā" 'ti. Rājā jūtamaṇḍalaṃ sajjāpetvā
purimanayen'; eva jūtagītaṃ gāyitvā pāse khipati. Brāhmaṇo
māṇavikāya tapassa bhinnabhāvaṃ ajānanto "ṭhapetvā mama
māṇavikan" ti āha, evaṃ vadanto pi parājito yeva. Rājā jā-
nitvā "brāhmaṇa kiṃ ṭhapesi, māṇavikāya te tapo bhinno, tvaṃ
mātugāmaṃ gabbhato paṭṭhāya rakkhanto sattasu ṭhānesu
ārakkhaṃ karonto ‘rakkhituṃ sakkhissāmīti'; maññesi, mātugāmo
nāma kucchiyaṃ pakkhipitvā carantenāpi rakkhituṃ na sakkā,
ekapurisikā itthī nāma n'; atthi, tava māṇavikā ‘naccitukām'
amhīti'; vatvā vīṇaṃ vādentassa tava sāṭakena mukhaṃ bandhi-
tvā attano jāraṃ tava sīse kapparena3 paharāpetvā4 uyyojesi5,
idāni kiṃ ṭhapesīti" vatvā imaṃ gātham āha:

  Ja_I,7.2(=62).1: Yaṃ brāhmaṇo avādesi6 vīṇaṃ sammukhaveṭhito,
                 aṇḍabhūtā bhatā bhariyā, tāsu ko jātu vissase ti. || Ja_I:61 ||


     Tattha yaṃ brāhmaṇo avādesi7 vīṇaṃ sammukhaveṭhito ti yena
kāraṇena brāhmaṇo ghanasāṭakena saha mukhena veṭhito hutvā8 vīṇaṃ vādesi
naṃ kāraṇaṃ na jānātīti attho, taṃ hi9 sā vañcetukāmā evam akāsi, brāhmaṇo
pana taṃ itthīnaṃ10 bahumāyabhāvaṃ na jānanto mātugāmassa saddahitvā maṃ
esā lajjatīti evaṃ saññī ahosi, ten'; assa aññāṇabhāvaṃ pakāsento rājā evam āha,

--------------------------------------------------------------------------
1 Ck kappahārena.
2 so both MSS. instead of vedanaṭṭho?
3 Ck kapahārena.
4 Ck pahārāpetvā.
5 Cv -sī.
6 Ck āvādesī.
7 Ck āvādesi.
8 Ck sutvā.
9 Cv tampihi corr. to tamhi, Ck tamhi.
10 Cv itthinaṃ.

[page 294]
294 I. Ekanipāta. 7. Itthivagga.
ayam ettha adhippāyo, aṇḍabhūtā bhatā bhariyā ti, aṇḍaṃ vuccati1 bījaṃ,
bījabhūtā2 mātu kucchito anikkhantakāle yeva ābhatā ānītā bhatā vā puṭṭhā vā
ti attho, kā: sā bhariyā pajāpatī pādaparicārikā, sā hi bhattavatthādīhi bharitabba-
tāya3 bhinnasaṃvaratāya lokadhammehi bharitatāya vā bhariyā ti vuccati, tāsu
ko jātu vissase ti, jātū ti ekaṃsādhivacanaṃ, tāsu kucchito paṭṭhāya rak-
khiyamānāsu pi evaṃ vikāraṃ āpajjantīsu bhariyāsu ko nāma paṇḍitapuriso
ekaṃsena vissase, nibbikārā etā mayhan ti ko saddaheyyā ti attho, asaddhamma-
vasena hi āmantakesu nimantakesu vijjamānesu mātugāmo nāma na sakkā rak-
khitun ti.
     Evaṃ Bodhisatto brāhmaṇassa dhammaṃ desesi. Brāh-
maṇo Bodhisattassa dhammadesanaṃ sutvā nivesanaṃ gantvā
taṃ māṇavikaṃ āha: "tayā kira evarūpaṃ pāpakammaṃ katan"
ti. "Ayya, ko evam āha, na karomi, aham eva pahariṃ, na
añño koci, sace na saddahatha ahaṃ ‘tumhe ṭhapetvā aññassa
purisassa hatthasamphassaṃ5 na jānāmīti'; saccakiriyaṃ6 katvā
aggiṃ pavisitvā tumhe saddahāpessāmīti". Brāhmaṇo "evaṃ
hotū" 'ti mahantaṃ dārurāsiṃ kāretvā aggiṃ datvā taṃ pak-
kosāpetvā "sace attano saddahasi aggiṃ pavisā" 'ti āha. Mā-
ṇavikā attano paricārikaṃ paṭhamam eva sikkhāpesi: "amma
tava puttaṃ tattha gantvā mama aggiṃ pavisanakāle hattha-
gahaṇaṃ kātuṃ vadehīti". Sā gantvā tathā avaca. Dhutto
āgantvā parisamajjhe aṭṭhāsi. Sā māṇavikā brāhmaṇaṃ vañ-
cetukāmā mahājanamajjhe ṭhatvā "brāhmaṇa taṃ ṭhapetvā
aññassa purisassa hatthasamphassaṃ na jānāmi, iminā saccena
ayaṃ aggi mā maṃ jhāpesīti" aggim pavisituṃ āraddhā. Tas-
miṃ khaṇe dhutto "passatha purohitabrāhmaṇassa kammaṃ,
evarūpaṃ mātugāmaṃ aggiṃ pavesāpetīti" gantvā taṃ māṇavi-
kaṃ hatthe gaṇhi. Sā hatthaṃ vissajjāpetvā purohitaṃ āha:
"ayya, mama saccakiriyā bhinnā, na sakkā aggiṃ pavisitun"
ti. "Kiṃkāraṇā" ti. "Ajja mayā evaṃ saccakiriyā katā:
‘ṭhapetvā mama sāmikaṃ aññapurisassa hatthasamphassaṃ na

--------------------------------------------------------------------------
1 both MSS. -tī.
2 Cv bhūtā.
3 Ck bharitaritabbatāya, Cv bharitaritabbatāya corr. to bharitabbatāya.
4 Ck bharittāya, Cv bharitanāya corr. to bharitatāya.
5 Ck sampassa, Cv samphassa.
6 Ck naccakiriyaṃ.

[page 295]
3. Takkajātaka. (63). 295
jānāmīti', idāni1 c'; amhi iminā purisena hatthe gahitā" ti.
Brāhmaṇo "vañcito ahaṃ imāyā2" ti ñatvā taṃ pothetvā nīha-
rāpesi. Evaṃ asaddhammasamannāgatā kir'; etā itthiyo, kīva-
mahantam pi3 pāpakammaṃ katvā attano sāmikaṃ vañcetuṃ
"nāhaṃ evarūpaṃ karomīti" divasam pi sapathaṃ kurumānā
nānācittā va honti, tena vuttaṃ:
         Corīnaṃ bahubuddhīnaṃ4 yāsu saccaṃ sudullabhaṃ
         thīnaṃ bhāvo durājāno macchassevodake gataṃ.
         Musā tāsaṃ yathā saccaṃ saccaṃ tāsaṃ yathā musā,
         gāvo bahutiṇasseva mama santi varaṃ varaṃ.
         Coriyo kaṭhinā h'; etā vāḷā capalasakkharā,
         na tā kiñci na jānanti yaṃ manussesu vācanan5 ti.
     Satthā "evaṃ arakkhiyo mātugāmo" ti imaṃ dhammadesanaṃ
āharitvā saccāni pakāsesi. Saccapariyosāne ukkaṇṭhitabhikkhu sotā-
pattiphale patiṭṭhahi. Satthāpi anusandhiṃ ghaṭetvā jātakaṃ samo-
dhānesi: "Tadā Bārāṇasirājā aham eva ahosin" ti. Aṇḍabhūta-
jātakaṃ.

                      3. Takkajātaka.
     Kodhanā akataññū cā 'ti. Idaṃ Satthā Jetavane viha-
ranto ukkaṇṭhitabhikkhuṃ ñeva ārabbha kathesi. Taṃ6 hi
Satthā "saccaṃ kira tvaṃ bhikkhu ukkaṇṭhito" ti pucchitvā "saccan"
ti vutte "itthiyo nāma akataññū mittadūbhā, kasmā tā nissāya uk-
kaṇṭhito sīti" vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente
Bodhisatto isipabbajjaṃ pabbajitvā Gaṅgātīre assamaṃ
māpetvā samāpattiyo c'; eva abhiññā ca nibbattetvā jhānarati-
sukhena viharati. Tasmiṃ samaye Bārāṇasiseṭṭhino dhītā
Duṭṭhakumārī7 nāma caṇḍā ahosi pharusā, dāsakammakare ak-
kosati8 paharati. Atha naṃ ekadivasaṃ gahetvā "Gaṅgāya

--------------------------------------------------------------------------
1 both MSS. idāna.
2 both MSS. imayā.
3 Ck mahamatamhi.
4 Cv -budhīnaṃ.
5 both MSS. vacanan.
6 both MSS. tañ.
7 both MSS. -ri.
8 both MSS. akkosātasati.

[page 296]
296 I. Ekanipāta. 7. Itthivagga.
kīḷissāmā" 'ti agamaṃsu. Tesaṃ1 kīḷantānaṃ yeva suriyatthaṅ-
gamanavelā jātā. Megho uṭṭhahi. Manussā meghaṃ disvā ito
c'; ito ca vegena palāyiṃsu. Seṭṭhidhītāya dāsakammakarā
"ajj'; amhehi etissā piṭṭhiṃ2 passituṃ vaṭṭatīti" taṃ anto udas-
miṃ ñeva chaḍḍetvā uttariṃsu. Devo pāvassi. Suriyo pi
atthaṅgato3. Andhakāraṃ jātaṃ. Tā4 tāya vinā va5 gehaṃ
gantvā "kahaṃ sā" ti vutte "Gaṅgāto tāva uttiṇṇā, atha naṃ
na jānāma kahaṃ gatā" ti. Ñātakā vicinitvāpi na passiṃsu.
Sā mahāviravaṃ viravantī udakena vuyhamānā aḍḍharattasa-
maye Bodhisattassa paṇṇasālasamīpaṃ pāpuṇi. So tassā sad-
daṃ sutvā "mātugāmassa saddo, parittāṇam assā karissāmīti6"
tiṇukkaṃ ādāya nadītīraṃ gantvā taṃ disvā "mā bhāyi, mā
bhāyīti" assāsetvā nāgabalo thāmasampanno nadiṃ7 taramāno
gantvā taṃ ukkhipitvā assamapadaṃ ānetvā aggiṃ katvā
adāsi. Sīte vigate madhurāni phalāphalāni upanāmesi. Tāni
khāditvā ṭhitaṃ "kattha vāsikāsi, kathañ ca Gaṅgāya
patitāsīti" pucchi. Sā taṃ pavattiṃ ārocesi. Atha naṃ8" tvaṃ
etth'; eva vasā" 'ti paṇṇasālāya vasāpento dvīhatīhaṃ sayaṃ
abbhokāse vasitvā "idāni gacchā" 'ti āha. Sā "imaṃ tāpasaṃ
{sīlabhedaṃ} pāpetvā gahetvā gamissāmīti" na gacchati. Atha
gacchante kāle itthikuttaṃ itthilīḷhaṃ dassetvā tassa9 sīla-
bhedaṃ katvā jhānaṃ antaradhāpesi. So tam gahetvā araññe
yeva10 vasati. Atha naṃ sā āha: "ayya, kin no araññavāsena11,
manussapathaṃ gamissāmā" ti. So taṃ ādāya ekaṃ paccan-
tagāmakaṃ gantvā takkabhatiyā va jīvikaṃ kappetvā taṃ po-
seti. Tassa takkaṃ vikkiṇitvā jīvatīti Takkapaṇḍito ti nāmaṃ
akaṃsu. Ath'; assa te gāmavāsino paribbayaṃ datvā "amhā-
kaṃ suyuttaṃ12 duyuttaṃ13 ācikkhanto ettha vasā" 'ti gāma-
dvāre kuṭiyaṃ vāsesuṃ. Tena ca samayena corā pabbatā
oruyha paccantaṃ paharanti. Te ekadivasaṃ taṃ gāmaṃ paha-

--------------------------------------------------------------------------
1 Ck nesaṃ.
2 Cv viṭṭhiṃ.
3 Cv atthagato.
4 both MSS. to.
5 Ck vaṃ.
6 both MSS. tari-.
7 Ck nadī, Cv nādī.
8 Cv na.
9 Ck tassā.
10 Ck aṃñe va.
11 Ck aṃñavāsena.
12 Cv suyutta.
13 so both MSS.

[page 297]
3 Takkajātaka. (63). 297
ritvā gāmavāsikehi yeva bhaṇḍikā pakkhipāpetvā1 gacchantā
tam pi seṭṭhidhītaraṃ gahetvā attano vasanaṭṭhānaṃ gantvā
sesajanaṃ vissajjesuṃ. Corajeṭṭhako pana tassā rūpe bajjhitvā
taṃ attano bhariyaṃ akāsi. Bodhisatto "itthannāmā2 kahan"
ti pucchi, "corajeṭṭhakena gahetvā attano bhariyā katā" ti ca
sutvāpi "na sā tattha mayā vinā vasissati3 palāyitvā āgacchis-
satīti" taṃ āgamanaṃ olokento tatth'; eva vasi. Seṭṭhidhītāpi
cintesi: "ahaṃ idha sukhaṃ vasāmi, kadāci maṃ Takkapaṇḍito
kiñcid eva nissāya āgantvā ito ādāya gaccheyya ath'; etasmā
sukhā parihāyissāmi, yan nūnāhaṃ sampiyāyamānā viya taṃ
pakkosāpetvā ghātāpeyyan" ti sā ekaṃ manussaṃ pakkositvā
"ahaṃ idha dukkhaṃ jīvāmi, Takkapaṇḍito maṃ āgantvā ādāya
gacchatū" 'ti sāsanaṃ pesesi. So taṃ sāsanaṃ sutvā sadda-
hitvā tattha gantvā gāmadvāre ṭhatvā sāsanaṃ pesesi. Sā
nikkhamitvā taṃ disvā "ayya, sace mayaṃ idāni gacchissāma
corajeṭṭhako anubandhitvā ubho pi amhe ghātessati, rattibhāge
gacchissāmā" 'ti taṃ ānetvā bhojetvā koṭṭhake nisīdāpetvā
sāyaṃ corajeṭṭhakassa āgantvā suraṃ pītvā4 mattakāle5 "sāmi
sace imāya velāya tava sapattaṃ passeyyāsi kin ti taṃ6 karey-
yāsīti" āha. "Idañ c'; idañ ca karissāmīti". "Kiṃ pana so
dūre, nanu koṭṭhake nisinno" ti. Corajeṭṭhako ukkaṃ ādāya
tattha gantvā taṃ disvā gahetvā gehamajjhe pātetvā7 kappa-
rādīhi yathāruciṃ pothesi. So pothiyamāno pi aññaṃ kiñci
avatvā8 "kodhanā akataññū ca pisuṇā mittadūbhikā" ti etta-
kam eva vadati. Coro taṃ pothetvā bandhitvā nipajjāpetvā
sāyamāsaṃ bhuñjitvā sayi9, pabuddho jiṇṇasayasurāya10 puna
taṃ pothetuṃ ārabhi. So pi tān'; eva cattāri padāni vadati.
Coro cintesi: "ayaṃ evaṃ pothiyamāno pi11 aññaṃ kiñci avatvā
imān'; eva cattāri padāni vadati, pucchissāmi nan" ti tassāsutta-
bhāvaṃ ñatvā taṃ pucchi: "ambho tvaṃ evaṃ pothiyamāno pi

--------------------------------------------------------------------------
1 Cv ukkhipā-.
2 Ck itthinnāmā.
3 both MSS. vasissasīti.
4 Cv pivitvā.
5 Ck manta-.
6 Ck naṃ.
7 Ck pothetvā.
8 both MSS. avattha.
9 Ck sayī.
10 Cv chiṇṇa-, read: jiṇṇasāyasurāya?
11 Ck omits pi.

[page 298]
298 I. Ekanipāta. 7. Itthivagga.
kasmā etān'; eva padāni vadasīti". Takkapaṇḍito "tena hi
suṇāhīti" taṃ kāraṇaṃ ādito paṭṭhāya kathesi: "ahaṃ pubbe
araññavāsiko eko tāpaso jhānalābhī, sv-āhaṃ etaṃ Gaṅgāya
vuyhamānaṃ uttāretvā paṭijaggiṃ, atha maṃ esā palobhetvā
jhānā parihāpesi, sv-āhaṃ araññaṃ pahāya etaṃ posento pac-
cantagāmake vasāmi, ath'; esā corehi idhānītā ‘ahaṃ dukkhaṃ
vasāmi, āgantvā maṃ netū'; 'ti mayhaṃ sāsanaṃ pesetvā idāni
tava hatthe pātesi, iminā kāraṇenāhaṃ evaṃ kathemīti". Coro
cintesi: "yā esā evarūpe guṇasampanne upakārake evaṃ vip-
paṭipajji sā mayhaṃ kataran nāma upaddavaṃ na kareyya,
hāretabbā esā" ti so Takkapaṇḍitaṃ assāsetvā taṃ pabodhe-
tvā1 khaggaṃ ādāya nikkhamma "etaṃ purisaṃ gāmadvāre
ghātessāmīti" vatvā tāya saddhiṃ bahigāmaṃ gantvā "etaṃ
hatthe gaṇhā" 'ti taṃ tāya hatthe gāhāpetvā khaggaṃ ādāya
Takkapaṇḍitaṃ paharanto viya taṃ2 dvidhā chinditvā sasīsaṃ3
nahāpetvā4 Takkapaṇḍitaṃ katipāhaṃ paṇītabhojanena santap-
pena5 "idāni kahaṃ gamissasīti" āha. Takkapaṇḍito "gharā-
vāsena me kiccaṃ n'; atthi, isipabbajjaṃ pabbajitvā tatth'; eva
araññe vasissāmīti" āha. "Tena hi aham pi pabbajissāmīti"
ubho pi pabbajitvā taṃ araññāyatanaṃ gantvā pañca abhiññā
ca aṭṭha samāpattiyo6 nibbattetvā jīvitapariyosāne brahmaloka-
parāyanā ahesuṃ.
     Satthā imāni dve vatthūni kathetvā anusandhiṃ ghaṭetvā abhi-
sambuddho hutvā imaṃ gātham āha:

  Ja_I,7.3(=63).1: Kodhanā akataññū ca pisuṇā ca vibhedikā,
                 brahmacariyaṃ cara6 bhikkhu, so sukhaṃ na vihāhisīti. || Ja_I:62 ||


     Tatrāyam piṇḍattho: bhikkhu, itthiyo nām'; etā kodhanā uppannaṃ kodhaṃ
nivāretuṃ na sakkonti, akataññū ca atimahantam pi upakāraṃ na jānanti,

--------------------------------------------------------------------------
1 Cv pabbādhetvā.
2 Ck omits taṃ.
3 Ck sāsīsaṃ?
4 Cv nahātvā.
5 so Ck, Cv santappeta? corr. to santappehi? read: santappetvā?
6 add: ca?
7 both MSS. caraṃ corr. to cara.

[page 299]
4. Durājānajātaka. (64). 299
pisuṇā ca piyasuññabhāvakaraṇam eva kathaṃ kathenti, vibhedikā mitte
bhindanti mittabhedanakathaṃ kathanasīlā yeva, evarūpehi pāpakammehi sam-
annāgatā etā, kin te etāhi1, brahmacariyaṃ cara bhikkhu, ayaṃ hi methunavirati
parisuddhaṭṭhena brahmacariyaṃ nāma, taṃ cara, so sukhaṃ na vihāhisi so
tvaṃ etaṃ brahmacariyavāsaṃ vasanto jhānasukhaṃ maggasukhaṃ phalasukhaṃ
ca na vihāhisi, etaṃ sukhaṃ na vijahissasi, etasmā sukhā na parihāyissatīti2
attho, na parihāhisīti pi pāṭho, ayam ev'; attho.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsesi. Sacca-
pariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi. Satthāpi
jātakaṃ samodhānesi: "Tadā corajeṭṭhako Ānando ahosi, Takkapaṇ-
ḍito pana aham evā" 'ti. Takkajātakaṃ.

                      4. Durājānajātaka.
     Mā su nandi icchati man ti. Idaṃ Satthā Jetavane viha-
ranto ekaṃ upāsakaṃ ārabbha kathesi. Eko kira Sāvatthivāsiupāsako
tīsu ratanesu3 pañcasu ca sīlesu patiṭṭhito buddhamāmako dhammamāmako
saṃghamāmako. Bhariyā pan'; assa dussīlā pāpadhammā, yaṃ divasaṃ
micchācāraṃ4 carati taṃ divasaṃ satakītadāsī viya hoti, micchācārassa
pana akatadivase sāminī hoti caṇḍā5 pharusā. So tassā bhāvaṃ jā-
nituṃ na sakkoti. Atha tāya ubbāḷho Buddhupaṭṭhānaṃ6 na gacchati.
Atha naṃ ekadivasaṃ gandhapupphāni ādāya āgantvā vanditvā nisin-
naṃ Satthā āha: "kin nu kho tvaṃ upāsaka sattaṭṭhadivase Buddhu-
paṭṭhānaṃ nāgacchasīti". "Gharaṇī me bhante ekasmiṃ divase sata-
kītā dāsī7 viya hoti, ekasmiṃ sāminī viya caṇḍā pharusā, ahaṃ tassā
bhāvaṃ jānitum na sakkomi, sv-āhaṃ tāya ubbāḷho Buddhupaṭṭhānaṃ
nāgacchāmīti". Ath'; assa vacanaṃ sutvā Satthā "upāsaka, ‘mātugā-
massa bhāvo nāma dujjāno'8 ti pubbe pi te paṇḍitā kathayiṃsū9" 'ti
vatvā10 pana "taṃ bhavasaṃkhepagatattā sallakkhetuṃ na sakkotīti"
vatvā tena yācito atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente
Bodhisatto disāpāmokkho ācariyo hutvā pañcamāṇavaka-

--------------------------------------------------------------------------
1 Cv etābhi.
2 so both MSS. instead of -yissasīti?
3 Cv saraṇesu.
4 Ck -cāra, Cv -cāra corr. to -cāraṃ.
5 Ck caṇḍa.
6 Cv buddhu- corr. to buddhū-
7 Ck dāsi.
8 Ck dujjāto, Cv dujjano corr. to dujjāno.
9 Cv kathayisu corr. to -yiṃsu.
10 Cv tvā corr. to tvaṃ.

[page 300]
300 I. Ekanipāta. 7. Itthivagga.
satāni sippaṃ sikkhāpeti. Ath'; eko tiroraṭṭhavāsiko brāhma-
ṇamāṇavako āgantvā tassa santike sippaṃ uggaṇhanto ekāya
itthiyā paṭibaddhacitto hutvā taṃ bhariyaṃ katvā tasmiṃ yeva
Bārāṇasinagare vasanto dve tisso velāya ācariyassa upaṭṭhānaṃ
na gacchati. Sā pan'; assa bhariyā dussīlā pāpadhammā, mic-
chācāraṃ ciṇṇadivase dāsī1 viya hoti, aciṇṇadivase sāminī viya
caṇḍā pharusā hoti. So tassā bhāvaṃ jānituṃ asakkonto tāya
ubbāḷho ākulacitto ācariyassa upaṭṭhānaṃ na gacchati. Atha
naṃ sattaṭṭhadivase atikkamitvā āgataṃ "kiṃ māṇava na pañ-
ñāyasīti" ācariyo pucchi. So "bhariyā maṃ ācariya ekadivasaṃ
icchati pattheti, dāsī2 viya nihatamānā hoti, ekadivase sāminī
viya thaddhā3 caṇḍā pharusā, ahaṃ tassā bhāvaṃ jāntuṃ na
sakkomi, tāya ubbāḷho ākulacitto tumhākaṃ upaṭṭhānaṃ nāgato
'mhīti". Ācariyo "evam etaṃ māṇava, itthiyo nāma anācāraṃ
ciṇṇadivase sāmikaṃ anuvattanti, dāsī viya nihatamāna honti,
anāciṇṇadivase pana mānatthaddhā hutvā sāmikaṃ na gaṇenti,
evaṃ itthiyo nām'; enā anācārā dussīlā, tāsaṃ bhāvo nāma
dujjāno, tāsu icchantīsu pi anicchantīsu pi majjhatten'; eva
bhavitabban" ti vatvāna tass'; ovādavasena imaṃ gātham āha:

  Ja_I,7.4(=64).1: Mā su nandi: icchati maṃ, mā su soci: na icchati,
                 thīnam bhāvo durājāno macchassevodake gatan ti. || Ja_I:63 ||


     Tattha mā su nandi icchati man ti, sukāro nipātamattaṃ, ayaṃ itthī
maṃ icchati pattheti mayi sinehaṃ karotīti mā tussi, mā su soci na icchatīti
ayaṃ maṃ na icchatīti pi mā soci, icchamānāya nandiṃ na icchamānāya ca
sokaṃ akatvā majjhatto va hohīti dīpeti, thīnaṃ bhāvo durājāno ti itthī-
naṃ bhāvo nāma itthimāyāya paṭicchannattā durājāno, yathā kiṃ: macchas-
sevodake gatan ti yathā macchagamanaṃ udakena paṭicchannattā dujjānaṃ4
ten'; eva so kevaṭṭe āgate udakena gamanaṃ paṭicchādetvā palāyati attānaṃ gaṇ-
hituṃ na deti evam eva itthiyo mahantam pi dussīlakammaṃ katvā mayaṃ
evarūpaṃ na karomā 'ti attanā5 katakammaṃ itthimāyāya {paṭicchādetvā} sāmike

--------------------------------------------------------------------------
1 Cv dāsi.
2 Ck dāsi.
3 Ck thaddha.
4 Ck dujjanaṃ, Cv dujjanaṃ corr. to dujjā-.
5 Cv attanaṃ corr. to attānaṃ.

[page 301]
5. Anabhiratijātaka. (65). 301
vañcenti, evaṃ itthiyo nām'; etā pāpakammā durācārā, tāsu majjhatto yeva su-
khito hotīti.
     Evaṃ Bodhisatto antevāsikassa ovādaṃ adāsi. Tato paṭ-
ṭhāya so tassā upari majjhatto ahosi. Sāpi 'ssa bhariyā "āca-
riyena kira me dussīlabhāvo ñāto" ti tato paṭṭhāya na anācāraṃ
cari.
     Sāpi tassa upāsakassa itthī "Sammāsambuddhena kira mayhaṃ
durācārabhāvo ñāto" ti tato paṭṭhāya pāpakammaṃ nāma na akāsi.
     Satthāpi imaṃ dhammadesanaṃ āharitvā saccāni pakāsesi. Sac-
capariyosāne upāsako sotāpattiphale patiṭṭhahi1. Satthā anusandhiṃ
ghaṭetvā jātakaṃ samodhānesi: "Tadā jayampatikā yeva idāni jayam-
patikā ācariyo pana aham eva ahosin" ti. Durājānajātakaṃ.

                      5. Anabhiratijātaka.
     Yathā nadī ca pantho cā 'ti. Idaṃ Satthā Jetavane
viharanto tathārūpaṃ yeva2 upāsakaṃ ārabbha kathesi. So pana
parigaṇhanto tassā dussīlabhāvaṃ ñatvā bhaṇḍiketo3 cittavyākulatāya
sattaṭṭhadivase upaṭṭhānaṃ na agamāsi. So ekaṃ divasaṃ vihāraṃ
gantvā Tathāgataṃ vanditvā nisinno "kasmā sattaṭṭhadivasāni nāgato
sīti" vutto4 "bhariyā5 me bhante dussīlā, tassā upari vyākulacittatāya
nāgato 'mhīti" āha. Satthā "upāsaka, itthīsu nācārā6 etā ti kopaṃ
akatvā majjhatten'; eva bhavituṃ vaṭṭatīti'; pubbe pi te paṇḍitā katha-
yiṃsu, tvaṃ ca7 pana bhavantarena paṭicchannattā taṃ kāraṇaṃ na
sallakkhesīti" vatvā tena yācito atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente
Bodhisatto purimanayen'; eva disāpāmokkho ācariyo ahosi.
Ath'; assa antevāsiko bhariyāya dosaṃ8 disvā vyākulacittatāya
katipāhaṃ anāgantvā ekadivasaṃ ācariyena pucchito taṃ kāra-
ṇaṃ nivedesi. Ath'; assa ācariyo "tāta, itthiyo nāma sabba-

--------------------------------------------------------------------------
1 Cv patiṭṭhāhi corr. to patiṭṭhahi.
2 Ck yevā, Cv yevā corr. to yeva.
3 so both MSS.
4 Ck vutte.
5 Ck bhariyāya.
6 Cv nācārā corr. to anācārā.
7 Ck kathayiṃsū ti vatvā ca, Cv kathayiṃsutvāma corr. to -sutvam.
8 Cv dosā.

[page 302]
302 I. Ekanipāta. 7. Itthivagga.
sādhāraṇā, tāsu 'dussīlā etā'; ti paṇḍitā kopaṃ na1 karontīti"
vatvā ovādavasena imaṃ gātham āha:

  Ja_I,7.5(=65).1: Yathā nadī ca pantho ca pānāgāraṃ sabhā papā
                 evaṃ lokitthiyo nāma, nāsaṃ kujjhanti paṇḍitā ti. || Ja_I:64 ||


     Tattha yathā nadīti yathā anekatitthā nadī nahānatthāya sampattānaṃ2
caṇḍālādīnaṃ khattiyādīnam pi sādhāraṇā, na tattha3 koci nahāyituṃ na labhati
nāma, pantho ti ādīsu pi yathā mahāmaggo pi sabbesaṃ sādhāraṇo4, na koci
tena gantuṃ na labhati, pānāgāram pi surāgehaṃ sabbesaṃ sādhāraṇaṃ, yo
yo pātukāmo sabbo tattha pavisat'; eva5, puññatthikehi tattha tattha manussānaṃ
nivāsatthāya katā6 sabhāpi sādhāraṇā7, na tattha8 koci pavisituṃ na labhati,
mahāmagge pānīyacāṭiyo ṭhapetvā katā papāpi9 sabbesaṃ sādhāraṇā10, na tattha11
koci pānīyaṃ pivituṃ na labhati, evaṃ lokitthiyo nāma, evam evaṃ tāta
māṇava imasmiṃ loke itthiyo pi sabbasādhāraṇā, ten'; eva sādhāraṇaṭṭhena nadī-
panthapānāgārāsabhāpapāsadisā, tasmā nāsaṃ kujjhanti paṇḍitā etāsaṃ12
itthīnaṃ lāmikā etā anācārā dussīlā sabbadhāraṇā ti cintetvā13 paṇḍitā chekā
buddhisampannā na kujjhantīti.
     Evaṃ Bodhisatto antevāsikassa ovādaṃ adāsi. So taṃ
ovādaṃ sutvā majjhatto ahosi. Bhariyāpi 'ssa "ācariyena kir'
amhi ñātā" ti tato paṭṭhāya pāpakammaṃ na akāsi.
     Tassa pi upāsakassa bhariyā "Satthārā kir'; amhi ñātā" ti tato
paṭṭhāya pāpakammaṃ na akāsi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsesi. Sacca-
pariyosāne upāsako sotāpattiphale patiṭṭhāsi. Satthāpi anusandhiṃ
ghaṭetvā jātakaṃ samodhānesi: "Tadā jayampatikā va etarahi jayam-
patikā, ācariyabrāhmaṇo pana aham eva ahosin" ti. Anabhirati-
jātakaṃ.

                      6. Mudulakkhaṇajātaka.
     Ekā icchā pure āsīti. Idaṃ Satthā Jetavane viharanto
saṃkilesaṃ ārabbha kathesi. Eko kira Sāvatthivāsikulaputto Satthu

--------------------------------------------------------------------------
1 Ck kopantaṃ.
2 Ck sampattasampattanaṃ.
3 Ck tatthā, Cv tatthā corr. to tattha.
4 both MSS. -ṇe.
5 Ck pavisaneva, Cv pavisaneva corr. to pavisateva.
6 Ck kathā.
7 Ck -na, Cv -ṇa.
8 Ck ntattha, Cv ntattha corr. to natattha.
9 both MSS. katapāpipi.
10 Ck -ṇa.
11 Ck ntattha, Cv nattha corr. to natattha.
12 Cv saṃ.
13 Cv mittetvā.

[page 303]
6. Mudulakkhaṇajātaka. (66). 303
dhammadesanaṃ sutvā ratanasāsane uraṃ datvā pabbajitvā paṭipannako
yogāvacaro avissaṭṭhakammaṭṭhāno hutvā ekadivasaṃ Sāvatthiyaṃ piṇ-
ḍāya caramāno ekaṃ alaṃkatapaṭiyattaṃ itthiṃ disvā subhavasena
indriyāni bhinditvā olokesi. Tass'; abbhantare kileso cali, vāsiyā āko-
ṭitakhīrarukkho viya ahosi. So tato paṭṭhāya kilesavāsiko1 hutvā n'
eva kāyassādaṃ na cittassādaṃ labhati, bhantamigasappaṭibhāgo sāsane
anabhirato parūḷhakesanakhalomakiliṭṭhacīvaro2 ahosi. Ath'; assa indri-
yavikāraṃ disvā sahāyakā bhikkhū3 "kin nu kho te āvuso na yathā
porāṇāni indriyānīti" pucchiṃsu. "Anabhirato 'smi āvuso" ti. Atha
nan te Satthu santikaṃ nayiṃsu. Satthā "kim bhikkhave anicchamā-
naṃ bhikkhuṃ ādāya āgat'; atthā" 'ti pucchi. "Ayam bhante bhikkhu
anabhirato" ti. "Saccaṃ bhikkhū" 'ti. "Saccaṃ Bhagavā" 'ti.
"Ko taṃ ukkaṇṭhāpesīti". "Ahaṃ bhante piṇḍāya caranto ekaṃ
itthiṃ indriyāni bhinditvā olokesiṃ, atha me kileso cali, ten'; amhi uk-
kaṇṭhito" ti. Atha naṃ Satthā "anacchariyam etaṃ bhikkhu yaṃ
tvaṃ indriyāni bhinditvā visabhāgārammaṇaṃ subhavasena olokento
kilesehi kampito, pubbe pañcābhiññāaṭṭhasamāpattilābhino jhānabalena
kilese vikkhambhetvā visuddhacittā gaganatalacarā Bodhisattāpi indri-
yāni bhinditvā visabhāgārammaṇaṃ olokayamānā jhānā parihāyitvā ki-
lesehi kampitā mahādukkhaṃ anubhaviṃsu, na hi Sineru-uppāṭanaka-
vāto Hatthimatta-muṇḍapabbatakaṃ mahājambūmmūlakavāto chinnataṭe
virūḷhagacchakaṃ mahāsamuddaṃ vā pana sosanavāto khuddakataḷākaṃ
kismicid eva gaṇhati, evaṃ uttamabuddhīnaṃ nāma visuddhacittānaṃ
Bodhisattānaṃ aññāṇabhāvakarā kilesā tayi kiṃ lajjissanti, visuddhāpi
sattā saṃkilissanti, uttamayasasamaṃgino5 pi āyasakyaṃ pāpuṇantīti"
vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente
Bodhisatto Kāsiraṭṭhe ekassa mahāvibhavassa brāhmaṇa-
kule nibbattitvā viññūtaṃ patto sabbasippānaṃ pāraṃ gantvā
kāme pahāya isipabbajjaṃ pabbajitvā kasiṇaparikammaṃ katvā
abhiññā ca samāpattiyo ca uppādetvā jhānasukhena vītināmento
Himavantapadese vāsaṃ kappesi. So ekasmiṃ kāle loṇambila-

--------------------------------------------------------------------------
1 so both MSS. instead of -vasiko?
2 Ck pharūḷha-, Cv pharuḷha-.
3 both MSS. bhikkhu.
4 Ck sacca, Cv sacca corr. to saccaṃ.
5 Ck -yassambhīno, Cv -yassamabhīno corr. to -yasasamaṃgino

[page 304]
304 I. Ekanipāta. 7. Itthivagga.
sevanatthāya Himavantā otaritvā Bārāṇasiṃ patvā rājuyyāne
vasitvā punadivase katasarīrapaṭijaggano rattavākamayaṃ nivā-
sanapārupanaṃ1 saṇṭhapetvā ajinaṃ ekasmiṃ aṃse katvā
jaṭāmaṇḍalaṃ bandhitvā khārikājam ādāya Bārāṇasiyaṃ bhik-
khāya caramāno rañño gharadvāraṃ pāpuṇi. Rājā c'; assa
cariyāvihāre pasīditvā pakkosāpetvā mahārahe āsane nisīdāpetvā
paṇītena khādaniyabhojaniyena2 santappetvā katānumodanaṃ
uyyāne vasanatthāya yāci. So sampaṭicchitvā rājagehe3 bhuñ-
jitvā rājakulaṃ ovadamāno tasmiṃ uyyāne soḷasa vassāni vasi.
Ath'; ekadivasaṃ rājā kupitaṃ paccantaṃ vūpasametuṃ gac-
chanto Mudulakkhaṇaṃ nāma aggamahesiṃ4 "appamattā ayyassa
upaṭṭhānaṃ karohīti" vatvā agamāsi. Bodhisatto rañño gata-
kālato paṭṭhāya attano ruccanavelāya gehaṃ gacchati. Ath'
ekadivasaṃ Mudulakkhaṇā Bodhisattassa āhāraṃ sampādetvā
"ajja ayyo cirāyatīti" gandhodakena nahāyitvā sabbālaṃkāra-
patimaṇḍitā mahātale cullasayanaṃ paññāpetvā Bodhisattassa
āgamanaṃ olokayamānā nipajji. Bodhisatto pi attano velaṃ
sallakkhetvā jhānā vuṭṭhāya ākāsen'; eva rājanivesanaṃ agamāsi.
Mudulakkhaṇā vākacīrasaddaṃ sutvā va "ayyo āgato" ti vegena
uṭṭhahi. Tassā vegena uṭṭhahantiyā maṭṭasāṭako bhassī. Tā-
paso sīhapañjarena pavisanto deviyā visabhāgarūpārammaṇaṃ
indriyāni bhinditvā subhavasena olokesi. Ath'; assa abbhantare
kileso cali, pahaṭakhīrarukkho viya ahosi. Tāvad ev'; assa
jhānaṃ antaradhāyi, chinnapakkho kāko viya ahosi. So ṭhitako
va āhāraṃ gahetvā abhuñjitvā va kilesakampito pāsādā oruyha
uyyānaṃ gantvā paṇṇasālaṃ pavisitvā phalakattharasayanassa5
heṭṭhā āhāraṃ ṭhapetvā visabhāgārammaṇe baddho kilesagginā
ḍayhamāno nirāhāratāya sukkhamāno sattadivasāni phalakat-
tharāke nipajji. Sattame divase rājā paccantaṃ vūpasametvā
āgato. Nagaraṃ padakkhiṇaṃ katvā nivesanaṃ {agantvā} va

--------------------------------------------------------------------------
1 Ck -parupanaṃ, Cv -pārūpaṇaṃ.
2 so both MSS.
3 Ck rājagahe.
4 both MSS. -hesi.
5 Ck -kantha-.

[page 305]
6. Mudulakkhaṇajātaka. (66). 305
"ayyaṃ passāmīti" uyyānaṃ gantvā paṇṇasālaṃ pavisitvā taṃ
nipannakaṃ disvā "ekaṃ aphāsukaṃ jātaṃ, maññe" ti paṇṇa
sālaṃ sodhāpetvā pāde parimajjanto "kiṃ ayya aphāsukan" ti
pucchi. "Mahārāja, aññaṃ me aphāsukaṃ n'; atthi, kilesavasena
pan'; amhi paṭibaddhacitto jāto" ti. "Kahaṃ paṭibaddhan te
ayya cittan" ti. "Mudulakkhaṇāya mahārājā" 'ti. "Sādhu
ayya, ahaṃ Mudulakkhaṇaṃ tumhākaṃ dammīti" tāpasaṃ
ādāya nivesanaṃ pavisitvā deviṃ sabbālaṃkārapatimaṇḍitaṃ
katvā tāpasassa adāsi. Dadamāno yena Mudulakkhaṇāya sañ-
ñam adāsi: "tayā attano balena ayyaṃ rakkhituṃ vāyamitabban"
ti. "Sādhu deva, rakkhissāmīti". Tāpaso deviṃ gahetvā rā-
janivesanā otari. Atha naṃ mahādvārato nikkhantakāle "ayya
amhākaṃ ekaṃ gehaṃ laddhuṃ vaṭṭatīti1 gaccha rājānaṃ
gehaṃ yācāhīti" āha. Tāpaso gehaṃ yāci. Rājā manussānaṃ
vaccakuṭikiccaṃ sādhayamānaṃ ekaṃ chaḍḍitagehaṃ2 dāpesi.
So deviṃ gahetvā tattha agamāsi. Sā pavisituṃ na icchati.
"Kiṃkāraṇā na pavissati3". "Asucibhāvenā" 'ti. "Idāni kiṃ
{karomīti.} {Paṭijaggāhi} nan" ti vatvā rañño santikaṃ pesetvā
"gaccha, kuddālaṃ āhara, pacchiṃ āharā" 'ti āharāpetvā
asuciñ ca saṃkārañ ca chaḍḍāpetvā4 gomayaṃ āharāpetvā
limpāpetvā puna pi "gaccha, mañcaṃ āhara, pīṭhaṃ āhara,
attharaṇaṃ āhara, cāṭiṃ āhara, ghaṭaṃ āharā" 'ti ekamekaṃ
āharāpetvā puna udakāharaṇādīnaṃ atthāya āṇāpesi. So ghaṭaṃ
ādāya udakaṃ āharitvā cāṭiṃ pūretvā nahānodakaṃ sajjetvā
sayanaṃ atthari. Atha naṃ sayane ekato nisīdantaṃ dāṭhi-
kāsu gahetvā "tava samaṇabhāvaṃ vā brāhmaṇabhāvaṃ vā na
jānāhīti5" onametvā6 attano abhimukhaṃ ākaḍḍhi. So tasmiṃ
kāle satiṃ paṭilabhi, ettake pana kāle aññāṇī7 ahosi. "Evaṃ
aññāṇakāraṇā8 kilesā nāma kāmacchandanīvaraṇā, bhikkhave

--------------------------------------------------------------------------
1 so both MSS.
2 Cv chaḍḍitaṃ.
3 Cv pavisasati? read: pavisasīti?
4 Ck chaḍḍhā-.
5 so both MSS. instead of jānāsīti?
6 Cv oṇa-.
7 Ck aṃñāni.
8 Cv -kāra- corr. to -kara-

[page 306]
306 I. Ekanipāta. 7. Itthivagga.
andhakaraṇaṃ aññāṇakāraṇan1" ti ādim ettha vattabbaṃ. So
satiṃ paṭilabhitvā cintesi: "ayaṃ taṇhā vaḍḍhamānā mama
catūhi2 apāyehi sīsaṃ ukkhipituṃ na dassati, ajj'; eva mayā
imaṃ rañño niyyādetvā Himavantaṃ pavisituṃ vaṭṭatīti" so
taṃ ādāya rājānaṃ upasaṃkamitvā "mahārāja, tava deviyā
mayhaṃ attho n'; atthi, kevalaṃ me imaṃ nissāya taṇhā vaḍ-
ḍhitā" ti vatvā imaṃ gātham āha:

  Ja_I,7.6(=66).1: Ekā icchā pure āsi aladdhā Mudulakkhaṇaṃ,
                 yato laddhā aḷārakkhī3 icchā icchaṃ vijāyathā 'ti. || Ja_I:65 ||


     Tatrāyaṃ piṇḍattho: mahārāja mayhaṃ imaṃ tava deviṃ Mudulakkhaṇaṃ
alabhitvā pure aho vatāhaṃ etaṃ labheyyan ti ekā icchā āsi, ekā va taṇhā up-
pajji, yato pana me ayaṃ aḷārakkhī visālanettā sobhanalocanā laddhā atha sā
purimikā4 {icchā} gehataṇhaṃ upakaraṇataṇhaṃ upabhogataṇhan ti uparūpari
aññaṃ nānappakārā icchā vijāyatha janesi uppādesi, sā kho pana me evaṃ vaḍ-
ḍhamānā icchā apāyato sīsaṃ ukkhipītuṃ na dassati, alam me imāya, tvaṃ yeva
tava bhariyaṃ gaṇha, ahaṃ pana Himavantaṃ gamissāmīti.
     Tāvad eva naṭṭhaṃ jhānaṃ uppādetvā ākāse nisinno dham-
maṃ desetvā rañño ovādaṃ datvā ākāsen'; eva Himavantaṃ
gantvā puna manussapathaṃ nāma nāgamāsi, brahmavihāre pana
bhāvetvā aparihīnajjhāno Brahmaloke nibbatti.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsesi. Sacca-
pariyosāne so bhikkhu arahatte yeva patiṭṭhāsi. Satthāpi anusandhiṃ
ghaṭetvā jātakaṃ samodhānesi: "Tadā rājā Ānando, Mudulakkhaṇā
Uppalavaṇṇā, isi pana aham evā" 'ti. Mudulakkhaṇajātakaṃ.

                      7. Ucchaṅgajātaka.
     Ucchaṅge deva me putto ti. Idaṃ Satthā Jetavane
viharanto aññataraṃ jānapaditthiṃ ārabbha kathesi. Ekasmiṃ hi
samaye Kosalaraṭṭhe tayo janā aññatarasmiṃ aṭavimukhe kasanti.
Tasmiṃ samaye anto aṭaviyaṃ corā manusse vilumpitvā palāyiṃsu.

--------------------------------------------------------------------------
1 Cv -kāra- corr. to -kara-.
2 Cv catuhi.
3 Ck -kkhi, read uḷārakkhī?
4 Ck supuri-.

[page 307]
7. Ucchaṅgajātaka. (67). 307
Te core pariyesitvā apassantā taṃ ṭhānaṃ āgantvā "tumhe aṭaviyaṃ
vilumpitvā idāni kassakā viya hothā" 'ti te "corā ime" ti bandhitvā
ānetvā Kosalarañño adaṃsu. Ath'; ekā itthi1 āgantvā "acchādanam
me detha, acchādanam me dethā" 'ti paridevantī punappuna rājanive-
sanaṃ pariyāti. Rājā tassā saddaṃ sutvā "deh'; imissā acchādanan"
ti āha. Sāṭakaṃ gahetvā agamaṃsu. Sā taṃ2 disvā "nāhaṃ etaṃ
acchādanaṃ yācāmīti" āha. Manussā gantvā rañño nivedayiṃsu: "na
kir'; esā imaṃ acchādanaṃ katheti, sāmikacchādanaṃ kathetīti". Atha
naṃ rājā pakkosāpetvā "tvaṃ kira sāmikacchādanaṃ yācasīti" pucchi.
"Āma deva, itthiyā hi sāmiko acchādanaṃ nāma, sāmikamhi asati sa-
hassamūlam pi sāṭakaṃ nivatthā iṇaggā3 yeva nāma". Imassa pan'
atthassa sādhanatthaṃ
     Naggā nadī anodikā, naggaṃ raṭṭhaṃ arājikaṃ,
     itthī pi vidhavā naggā yassāpi dasa bhātaro ti
idaṃ suttaṃ āharitabbaṃ. Rājā tassā pasanno "te tayo janā kiṃ
hontīti" pucchi. "Eko me deva sāmiko, eko bhātā, eko putto" ti.
Rājā "ahan te tuṭṭho imesu tīsu ekaṃ demi, katamaṃ icchasīti"
pucchi. Sā āha: "ahaṃ deva jīvamānā ekaṃ sāmikaṃ labhissāmi4
puttam pi labhissām'; eva, mātāpitunnaṃ pana me matattā bhātā va
dullabho, bhātaram me dehi devā" 'ti. Rājā tussitvā tayo pi vissaj-
jesi. Evaṃ taṃ ekikaṃ nissāya tayo janā dukkhato muttā. Taṃ
kāraṇaṃ bhikkhusaṃghe pākaṭaṃ jātaṃ. Ath'; ekadivasaṃ bhikkhū5
dhammasabhāyaṃ sannipatitā "āvuso ekaṃ iṭṭhiṃ nissāya tayo janā
dukkhā muttā" ti tassā guṇakathāya nisīdiṃsu. Satthā āgantvā
"kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā
"imāya nāmā" 'ti vutte "na bhikkhave esā itthī idān'; eva te tayo jane
dukkhā mocesi, pubbe pi mocesi yevā" 'ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente
tayo janā aṭavimukhe kasantīti sabbaṃ purimasadisam eva.
Tadā pana raññā "tīsu janesu kaṃ icchasīti" vutte sā āha
"tayo pi dātuṃ na sakkotha devā" 'ti. "Āma na sakkomīti".

--------------------------------------------------------------------------
1 Cv itthī.
2 Cv naṃ.
3 both MSS. inaggā.
4 Cv -ssāmeva.
5 both MSS. bhikkhu.

[page 308]
308 I. Ekanipāta. 7. Itthivagga.
"Sace tayo dātuṃ na sakkotha bhātaram me dethā" 'ti. "Putta-
kaṃ vā sāmikaṃ vā gaṇha, kin te bhātarā" ti ca vuttā "ete
nāma deva sulabhā, bhātā pana dullabho" ti vatvā imaṃ
gātham āha:

  Ja_I,7.7(=67).1: Ucchaṅge deva me putto, pathe dhāvantiyā pati,
                 tañ ca desaṃ na passāmi yato sodariyam ānaye ti. || Ja_I:66 ||


     Tattha ucchaṅge deva me putto ti deva mayhaṃ putto ucchaṅge yeva,
yathā hi araññaṃ pavisitvā ucchaṅge katvā sākaṃ1 uccinitvā tattha pakkhipan-
tiyā ucchaṅge sākaṃ nāma sulabhaṃ hoti evaṃ itthiyā putto pi sulabho, ucchaṅge
sākasadiso va, tena vuttaṃ: ucchaṅge deva me putto ti, pathe dhāvantiyā
patīti maggaṃ āruyha ekikāya gacchamānāya pi hi itthiyā pati nāma sulabho,
diṭṭhadiṭṭho yeva hoti, tena vuttaṃ: pathe dhāvantiyā patīti, tañ ca desaṃ
na passāmi yato sodariyam ānaye ti yasmā pana me mātāpitā n'; atthi
tasmā idāni taṃ mātukucchisaṃkhātaṃ aññaṃ desaṃ na passāmi yato ahaṃ
samāne udare jātattā sahaudariyasaṃkhātaṃ2 bhātaraṃ āneyyaṃ, tasmā bhātaraṃ
yeva me dethā 'ti.
     Rājā "saccaṃ esā vadatīti" tuṭṭhacitto tayo pi jane ban-
dhanāgārato ānetvā adāsi. Sā tayo pi te gahetvā gatā.
     Satthāpi "na bhikkhave idān'; eva, pubbe p'; esā ime tayo jane
dukkhā mocesi yevā" 'ti imaṃ dhammadesanaṃ āharitvā anusandhiṃ
ghaṭetvā jātakaṃ samodhānesi: "Atīte cattāro etarahi cattāro va,
rājā pana ahan tena samayenā" 'ti. Ucchaṅgajātakaṃ.

                      8. Sāketajātaka.
     Yasmiṃ mano nivisatīti. Idaṃ Satthā Sāketaṃ nissāya
Añjanavane viharanto ekaṃ brāhmaṇaṃ ārabbha kathesi. Bha-
gavato kira bhikkhusaṃghaparivutassa Sāketaṃ nissāya3 pavisanakāle
eko Sāketanagaravāsimahallakabrāhmaṇo nagarato bahi gacchanto an-
taradvāre Dasabalaṃ disvā pādesu patitvā gopphakesu gāḷhaṃ gahetvā
"tāta, nanu nāma puttehi jiṇṇakāle mātāpitaro paṭijaggitabbā, kasmā

--------------------------------------------------------------------------
1 Ck sākhaṃ.
2 Ck -udariyaṃkhātaṃ, Cv -udariyaṃkhātaṃ corr. to -udariyasaṃkhātaṃ.
3 so both MSS., add Añjanavanaṃ?.

[page 309]
8. Sāketajātaka. (68). 309
ettakaṃ kālaṃ amhākaṃ attānaṃ na dassesi, mayā tāva diṭṭho si,
mātaraṃ pana passituṃ ehīti" Satthāraṃ gahetvā attano gehaṃ agamāsi.
Satthā tattha gantvā nisīdi paññatte āsane saddhiṃ bhikkhusaṃghena.
Brāhmaṇī pi āgantvā Satthu pādesu patitvā "tāta ettakaṃ1 kālaṃ
kahaṃ gato si, nanu nāma mātāpitaro mahallakā upaṭṭhātabbā" ti
paridevi. Puttadhītaro pi "etha. Bhātaraṃ vandathā" 'ti vandāpeti.
Ubho tuṭṭhamānasā mahādānaṃ adaṃsu. Satthā bhattakiccaṃ niṭ-
ṭhāpetvā2 tesaṃ dvinnam pi janānaṃ Jarāsuttaṃ kathesi. Suttapari-
yosāne ubho pi anāgamiphale patiṭṭhahiṃsu. Satthā uṭṭhāyāsanā
Añjanavanam eva agamāsi. Bhikkhū dhammasabhāyaṃ sannisinnā
kathaṃ samuṭṭhāpesuṃ: "āvuso, brāhmaṇo ‘Tathāgatassa pitā Suddho-
dano, mātā Mahāmāyā'; ti jānāti, jānanto va saddhiṃ brāhmaṇiyā
Tathāgataṃ ‘amhākaṃ putto'; ti vadati, Satthāpi adhivāseti, kin nu
kho kāraṇan" ti. Satthā tesaṃ kathaṃ sutvā "bhikkhave ubho pi te
attano puttam eva 'putto'; ti3 vadantīti" vatvā atītaṃ āhari:
     Bhikkhave, ayaṃ brāhmaṇo atīte nirantaraṃ pañcajātisa-
tāni mayhaṃ pitā ahosi, pañcajātisatāni cullapitā, pañcajāti-
satāni mahāpitā, esāpi brāhmaṇī nirantaram eva pañcajātisatāni4
mātā ahosi, pañcajātisatāni cullamātā, pañcajātisatāni mahā-
mātā, ev'; āhaṃ5 diyaḍḍhajātisahassaṃ brāhmaṇassa hatthe
saṃvaddho diyaḍḍhajātisahassaṃ brāhmaṇiyā hatthe saṃvaddho
ti tīṇi jātisahassāni kathetvā abhisambuddho hutvā imaṃ
gātham āha:

  Ja_I,7.8(=68).1: Yasmiṃ mano nivisati cittaṃ cāpi6 pasīdati
                 adiṭṭhapubbake pose kāmaṃ tasmiṃ pi vissase ti. || Ja_I:67 ||


     Tattha yasmiṃ mano nivisatīti yasmiṃ puggale diṭṭhamatte yeva
cittaṃ patiṭṭhāti, cittaṃ cāpi7 pasīdatīti yasmiṃ diṭṭhamatte cittaṃ pasī-
dati mudukaṃ hoti adiṭṭhapubbake pose ti pakatiyā tasmiṃ attabhāve
adiṭṭhapubbe pi puggale, kāmaṃ tasmiñ cāpi8 vissase ti anubhūtapubba-
sinehen'; eva tasmim pi puggale ekaṃsena vissase ti vissāsaṃ āpajjati yevā
'ti attho

--------------------------------------------------------------------------
1 Ck etthakaṃ.
2 Ck niṭṭha-.
3 Ck omits ti.
4 both MSS. -satā.
5 Cv ecāhaṃ, Ck evamāhaṃ.
6 both MSS. vāpi.
7 Ck cittañcāpi.
8 Cv capi.

[page 310]
310 1. Ekanipāta. 7. Itthivagga.
     Evaṃ Satthā imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā
jātakaṃ samodhānesi: "Tadā brāhmaṇo ca brāhmaṇī ca ete eva ahe-
suṃ, putto pi aham evā" 'ti. Sāketajātakaṃ.

                      9. Visavantajātaka.
     Dhiratthu taṃ visaṃ vantan ti. Idaṃ Satthā Jetavane
viharanto dhammasenāpatiṃ ārabbha kathesi. Therassa kira
piṭṭhakhajjakaṃ khādanakāle manussā saṃghassa bahuṃ piṭṭhakhā-
daniyaṃ1 gahetvā vihāraṃ agamaṃsu. Bhikkhusaṃghassa gahitāvase-
saṃ2 bahuṃ atirittaṃ ahosi. Manussā "bhante antogāmagatānam pi
gaṇhathā" 'ti āhaṃsu. Tasmiṃ khaṇe therassa saddhivihāridaharo
anto gāme hoti. Tassa koṭṭhāsaṃ gahetvā tasmiṃ anāgacchante
"atidivā hotīti" therassa adaṃsu. Therena tasmiṃ paribhutte daharo
agamāsi. Atha naṃ thero "mayaṃ āvuso tuyhaṃ ṭhapitakhādaniyaṃ3
paribhuñjimhā" 'ti āha. So "madhuraṃ nāma bhante kassa appiyan"
ti āha. Mahātherassa saṃvego udapādi. So "ito paṭṭhāya piṭṭha-
khādaniyaṃ3 na khādissāmīti" adhiṭṭhahi. Tato paṭṭhāya kira Sāri-
puttattherena piṭṭhakhādaniyaṃ3 nāma na khāditapubbaṃ4. Tassa
piṭṭhakhādaniyaṃ3 akhādanabhāvo bhikkhusaṃghe pākaṭo jāto.
Bhikkhū taṃ5 kathaṃ kathentā dhammasabhāyaṃ sannisīdiṃsu. Atha
Satthā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti
pucchi "imāya nāmā" 'ti ca vutte "bhikkhave Sāriputto ekavāraṃ
jahitakaṃ jīvitaṃ pariccajanto pi na gaṇhati yevā" 'ti vatvā atītaṃ
āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente
Bodhisatto pi visavejjakule6 nibbattitvā vejjakammena
jīvikaṃ kappeti. Ath'; ekaṃ janapadamanussaṃ sappo ḍasi.
Tassa ñātakā pamādaṃ akatvā khippaṃ vejjaṃ ānayiṃsu.
Vejjo āha: "kin tāva osadhena paribhāvitvā visaṃ harāmi,
daṭṭhasappaṃ āvāhetvā daṭṭhaṭṭhānato ten'; eva visaṃ ākaḍ-
ḍhāpemīti7" āha. "Sappaṃ āvāhetvā visaṃ ākaḍḍhāpehīti". So
sappaṃ āvāhetvā "tayā ayaṃ daṭṭho8" ti āha. "Āma mayā"

--------------------------------------------------------------------------
1 so both MSS.
2 Ck -sesa.
3 so both MSS.
4 so both MSS. instead of khāditaṃ?
5 Ck naṃ.
6 Ck -vejjanakule.
7 Cv ākaḍḍhāmīti.
8 Cv adaṭṭho.

[page 311]
9. Visavantajātaka. (69) 311
ti. "Tayā daṭṭhaṭṭhānato tvaṃ yeva mukhena visaṃ ākaḍḍhāhīti".
"Mayā ekavāraṃ jahitavisakaṃ puna na1 gahitapubbaṃ, nāhaṃ
mayā jahitavisaṃ kaḍḍhissāmīti". So dārūni āharāpetvā aggiṃ
katvā āha: "sace attano visaṃ nākaḍḍhasi imaṃ aggiṃ pavisā"
'ti. Sappo "api aggiṃ pavisissāmi na c'; attanā ekavāraṃ
jahitavisaṃ paccāvamissāmīti" vatvā imaṃ gātham āha:

  Ja_I,7.9(=69).1: Dhi-r-atthu taṃ visaṃ vantaṃ yam ahaṃ2 jīvitakāraṇā
                 vantaṃ paccāvamissāmi, matam me jīvitā varan ti. || Ja_I:68 ||


     Tattha dhiratthū 'ti garahanatthe nipāto, taṃ visan ti yam yaṃ3 jīvi-
takāraṇā vantaṃ visaṃ paccāharissāmi taṃ vantaṃ visaṃ dhi-r-atthu, mataṃ
me jīvitā varan ti tassa visassa apaccāvamanakāraṇāya aggiṃ pavisitvā ma-
raṇan taṃ mama jīvitato varan ti attho.
     Evañ ca pana vatvā aggiṃ pavisituṃ pāyāsi. Atha naṃ
vejjo nivāretvā naṃ purisaṃ osadhehi ca mantehi ca nibbisaṃ
ārogaṃ4 katvā sappassa sīlāni datvā "ito paṭṭhāya mā kañci
viheṭhehīti" vissajjesi.
     Satthāpi "na bhikkhave Sāriputto ekavāraṃ jahitakaṃ jīvitaṃ pi
pariccajanto puna gaṇhīti5" imaṃ dhammadesanaṃ āharitvā anusan-
dhiṃ ghaṭetvā jātakaṃ samodhānesi: "Tadā sappo Sāriputto ahosi,
vejjo pana aham evā" 'ti. Visavantajātakaṃ.

                      10. Kuddālajātaka.
     Na taṃ jitaṃ sādhu jitan ti. Idaṃ Satthā Jetavane
viharanto Cittahatthasāriputtattheraṃ ārabbha kathesi. So
kira Sāvatthiyaṃ eko kuladārako. Ath'; ekadivasaṃ kasitvā āgacchanto
vihāraṃ pavisitvā ekassa therassa pattato siniddhaṃ madhuraṃ
paṇītabhojanaṃ labhitvā cintesi: "mayaṃ rattiṃdivaṃ sahatthena
nānākammāni kurumānāpi evarūpaṃ madhurāhāraṃ na labhāma, ma-
yāpi samaṇena bhavitabban" ti so pabbajitvā māsaddhamāsaccayena
ayonisomanasikaronto kilesavasiko hutvā vibbhamitvā puna bhattena

--------------------------------------------------------------------------
1 Cv punata.
2 Cv yambhaṃ? Ck yamhaṃ?
3 Ck yamayaṃ.
4 Cv arogaṃ.
5 Cv gaṇhītīti corr. to gaṇhatīti.

[page 312]
312 1. Ekanipāta 7. Itthivagga.
kilamanto āgantvā pabbajitvā abhidhammaṃ uggaṇhi, imināpi ca1
upāyena chavāre2 vibbhamitvā pabbajitvā tato3 sattame bhikkhubhāve
sattappakaraṇīko hutvā bahu bhikkhudhammaṃ4 vācento vipassanaṃ
vaḍḍhetvā arahattaṃ5 pāpuṇi. Ath'; assa sahāyakā bhikkhū "kin
nu kho āvuso cittaṃ pubbe viya te6 etarahi kilesā na vaḍḍhantīti7"
parihāsaṃ kariṃsu. "Āvuso abhabbo dān'; āhaṃ ito paṭṭhāya gihī-
bhāvassā8" 'ti. Evaṃ tasmiṃ arahattaṃ patte dhammasabhāyaṃ kathā
udapādi: "āvuso, evarūpassa nāma arahattassa upanissaye sati āyasmā
Cittahatthasāriputto chakkhattuṃ uppabbajito, aho mahādoso puthuj-
janabhāvo" ti. Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi
kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "bhikkhave,
puthujjanacittan nāma lahukaṃ dunniggahaṃ ārammaṇavasena gantvā
allīyati, ekavāraṃ allīnaṃ9 na sakkā hoti khippaṃ mocetuṃ, evarū-
passa cittassa damatho sādhu, dantam eva hitaṃ sukhaṃ āvahati:
         Dunniggahassa lahuno yatthakāmanipātino (Dhp. v. 35)
         cittassa damatho sādhu, cittaṃ dantaṃ sukhāvahaṃ.
Tassa pana dunniggahaṇatāya pubbe paṇḍitā ekaṃ kuddālakaṃ nissāya
taṃ jahituṃ asakkontā lobhavasena chakkhattuṃ uppabbajitvā sattame
pabbajitabhāve jhānaṃ uppādetvā taṃ lobhaṃ niggaṇhiṃsū" 'ti vatvā
atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente
Bodhisātto paṇṇikakule nibbattitvā viññūtaṃ pāpuṇi.
Kuddālakapaṇḍito ti 'ssa nāmaṃ ahosi. Kuddālakena
bhūmiparikammaṃ katvā sākañ c'; eva ālābukumbhaṇḍīelāḷu-
kādīni10 ca vapitvā tāni pi vikkiṇanto kapaṇajīvikaṃ kappeti.
Taṃ hi 'ssa ekaṃ kuddālakaṃ ṭhapetvā aññaṃ dhanaṃ nāma
n'; atthi. So ekadivasaṃ cintesi: "kim me gharāvāsena, nikkha-
mitvā pabbajissāmīti". Ath'; ekadivasaṃ taṃ kuddālakaṃ
paṭicchannaṭṭhāne ṭhapetvā isipabbajjaṃ pabbajitvā taṃ kuddā-
lakam anussaritvā lobhaṃ chindituṃ asakkonto kuṇṭhakuddā-

--------------------------------------------------------------------------
1 Ck va, Cv va corr. to ca.
2 Cv chadvāre?
3 Ck to, Cv to corr. to tato.
4 Cv bahū-.
5 both MSS. arahantaṃ.
6 Ck ne.
7 Cv vaddhantīti.
8 so both MSS.
9 both MSS. allīnā.
10 both MSS. ālābuṃ-.

[page 313]
10. Kuddālajātaka. (70). 313
lakaṃ nissāya uppabbaji. Evaṃ dutiyaṃ tatiyaṃ pīti cha
vāre taṃ1 kuddālakaṃ paṭicchanne ṭhāne nikkhipitvā pabbajito
c'; ev'; uppabbajito ca. Sattame pana vāre cintesi: "ahaṃ imaṃ
kuṇṭakuddālakaṃ2 nissāya punappuna uppabbajito, idāni taṃ
mahānadiyaṃ pakkhipitvā pabbajissāmīti" nadītīraṃ gantvā
"sac'; assa patitaṭṭhānaṃ passissāmi puna āgantvā uddharitu-
kāmatā bhaveyyā" 'ti taṃ kuddālakaṃ daṇḍe gahetvā nāgabalo
thāmasampanno sīsassa uparibhāge tikkhattuṃ āvijjhitvā ak-
khīni nimmīletvā nadīmajjhe khipitvā "jitam me, jitaṃ me" ti
tikkhattuṃ sīhanādaṃ nadi3. Tasmiṃ khaṇe Bārāṇasirājā pac-
cantaṃ vūpasametvā āgato, nadiyā sīsaṃ nahāyitvā sabbālaṃ-
kārapatimaṇḍito hatthikkhandhena gacchamāno taṃ Bodhisattassa
saddaṃ sutvā "ayaṃ puriso ‘jitam me'; ti vadati, ko nu kho
etena jito, pakkosatha nan" ti pakkosāpetvā "bho purisa,
ahaṃ tāva vijitasaṃgāmo4, idāni jayaṃ gahetvā āgacchāmi,
tayā pana ko jito" ti pucchi. Bodhisatto "mahārāja, tayā
saṃgāmasahassam pi saṃgāmasatasahassam pi jinantena5 duj-
jitam eva kilesānaṃ ajitattā6, ahaṃ pana mama abbhantare
lobhaṃ niggaṇhanto kilese jinin7" ti kathento8 yeva mahānadiṃ
oloketvā āpokasiṇārammaṇaṃ jhānaṃ nibbattetvā sampattā-
nubhāvo ākāse nisīditvā rañño dhammaṃ desento imaṃ gātham
āha:

  Ja_I,7.10(=70).1: Na taṃ jitaṃ sādhu jitaṃ yaṃ jitaṃ avajīyati,
                 taṃ kho jitaṃ sādhu jitaṃ yaṃ jitaṃ nāvajīyatīti. || Ja_I:69 ||


     Tattha na taṃ jitaṃ sādhu jitaṃ yaṃ jitaṃ avajīyatīti9 yaṃ
paccāmitte parājinitvā raṭṭhaṃ jitaṃ paṭiladdhaṃ puna jitehi10 paccāmittehi ava-
jīyati11 taṃ jitaṃ sādhu nāma na hoti, kasmā: puna avajīyanato12, aparo nayo:
jitaṃ vuccati jayo, yo paccāmittehi saddhiṃ yujjhitvā adhigato jayo puna tesu

--------------------------------------------------------------------------
1 Ck omits taṃ.
2 so both MSS.
3 Ck nadī.
4 Ck -me.
5 Ck jitantena.
6 both MSS. ajinattā.
7 Cv jinin corr. to jinaṇ.
8 Ck kathento kathento.
9 both MSS. -jīyyatīti.
10 so both MSS. instead of pi tehi?
11 Cv -jīyyati.
12 both MSS. -jīyya-.

[page 314]
314 1. Ekanipāta. 7. Itthivagga.
jinantesu parajayo hoti so na sādhu na sobhano, tasmā yasmā1 puna parājayo2
va hoti, taṃ kho jitaṃ sādhu jitaṃ yaṃ jitaṃ nāvajīyatīti3 yaṃ kho
pana paccāmitte nimmathetvā jitaṃ puna tehi nāvajīyati3 yo vā ekavāraṃ laddho
jayo puna parājayo na hoti taṃ jitaṃ sādhu jitaṃ sobhanaṃ so jayo sādhu
sobhano nāma hoti, kasmā: puna nāvajīyanato4, tasmā tvaṃ mahārāja sahas-
sakkhattum pi satasahassakkhattum pi5 saṃgāmasīsaṃ jinitvāpi tvaṃ saṃgāma-
yodho nāma na hosi, kiṃkāraṇā: attano kilesānaṃ ajitattā6, yo pana ekavāram
pi attano abbhantare kilese jināti ayaṃ uttamo saṃgāmasīse yodho ti ākāse
nisinnako7 evaṃ Buddhalīḷhāya rañño dhammaṃ desesi. Uttamasaṃgāmayodha-
bhāvo pan'; ettha
           Yo sahassaṃ sahassena saṃgāme mānuse jine (Dhp. v. 103)
           ekañ8 ca jeyyam attānaṃ sa ve saṃgāmajuttamo ti
idaṃ suttaṃ sādhakaṃ9.
     Rañño pana dhammaṃ suṇantass'; eva tadaṅgappahānava-
sena kilesā pahīnā, pabbajjāya cittaṃ nami, rājabalassāpi tath'
eva kilesā pahīyiṃsu10. Rājā "idāni tumhe kahaṃ gamissathā"
'ti Bodhisattassa pucchi. "Himavantaṃ pavisitvā isipabbajjaṃ
pabbajissāmi mahārājā" 'ti. "Tana hi aham pi pabbajissāmīti"
Bodhisatten'; eva saddhiṃ nikkhami. Balakāyo brāhmaṇagaha-
patikā sabbaseniyo ti sabbo pi tasmiṃ ṭhāne sannipatito jana-
kāyo raññā saddhiṃ yena nikkhami. Bārāṇasivāsino "amhākaṃ
kira rājā Kuddālapaṇḍitassa dhammadesanaṃ sutvā pabbajjā-
bhimukho hutvā saddhiṃ balakāyena nikkhanto, mayaṃ idha
kiṃ karissāmā" 'ti11 dvādasayojanikāya Bārāṇasiyā sakalana-
garavāsino nikkhamiṃsu. Dvādasayojanikā parisā ahosi. Taṃ
ādāya Bodhisatto Himavantaṃ pāvisi. Sakkassa devarañño
nisinnāsanaṃ uṇhākāraṃ dassesi. So āvajjamāno "Kuddāla-
paṇḍito mahābhinikkhamanaṃ nikkhanto" ti disvā "mahāsamā-
gamo bhavissati, vasanaṭṭhānaṃ laddhuṃ vaṭṭatīti" Vissakam-
maṃ āmantetvā "tāta, Kuddālapaṇḍito mahābhinikkhamanaṃ

--------------------------------------------------------------------------
1 Cv omits yasmā.
2 both MSS. -jiyo.
3 both MSS. -jīyya-.
4 Ck -jiyya-, Cv -jīyya-.
5 Cv omits sata-pi.
6 Cv achittatā.
7 Cv nisinnaṃko corr. to nisinnako, Ck nisinnoko.
8 Ck ekaṃ.
9 Ck sadhaṃ.
10 Ck -hi-.
11 both MSS. hi.

[page 315]
10 Kuddālajātaka. (70). 315
nikkhanto1, vasanaṭṭhānaṃ laddhuṃ vaṭṭati, tvaṃ Himavanta-
padesaṃ gantvā samabhūmibhāge dīghato tiṃsayojanaṃ vitthā-
rato pannarasayojanaṃ assamapadaṃ māpehīti" āha. So
"sādhu devā" 'ti paṭissutvā gantvā tathā akāsi. Ayam ettha
saṃkhepo, vitthāro pana Hatthipālajātake āvibhavissati. Idañ
ca hi tañ ca ekaparicchedam eva. Vissakammo pi assamapade
paṇṇasālaṃ māpetvā dussadde mige ca sakuṇe ca amanusse ca
paṭikkamāpetvā tena tena disābhāgena ekapadikamaggaṃ nīha-
ritvā attano vasanaṭṭhānam eva agamāsi. Kuddālapaṇḍito pi
taṃ parisaṃ ādāya Himavantaṃ pavisitvā sakkadattiyaṃ assa-
mapadaṃ gantvā Vissakammena māpitaṃ pabbajitaparikkhāraṃ
gahetvā paṭhamaṃ attanā3 pabbajitvā pacchā parisaṃ pabbāje-
tvā assamapadaṃ bhājetvā adāsi. Sakkattarajjāni4 chaḍḍayiṃsu5.
Tiṃsayojanaṃ assamapadaṃ pūri6. Kuddālakapaṇḍito sesaka-
siṇesu pi parikammaṃ katvā brahmavihāre bhāvetvā parisāya
kammaṭṭhānaṃ ācikkhi. Sabbe samāpattilābhino hutvā brah-
malokaparāyanā ahesuṃ, ye pana tesaṃ pāricariyaṃ akaṃsu te
devalokaparāyanā ahesuṃ.
     Satthā "evaṃ bhikkhave cittaṃ nām'; etaṃ kilesavasena allīnaṃ
dummocayaṃ hoti, uppannā lobhadhammā duppajahā evarūpe pi paṇ-
ḍite aññāṇe karontīti" imaṃ dhammadesanaṃ āharitvā saccāni pakāsesi.
Saccapariyosāne keci sotāpannā ahesuṃ keci sakadāgāmino keci anā-
gāmino, keci arahattaṃ pāpuṇiṃsu. Satthāpi anusandhiṃ ghaṭetvā
jātakaṃ samodhānesi: "Tadā rājā Ānando ahosi, parisā Buddhaparisā,
Kuddālakapaṇḍito pana aham evā" 'ti. Kuddālajātakaṃ. Itthi-
vaggo7 sattamo.

--------------------------------------------------------------------------
1 Ck nikkhamanto.
2 so both MSS.
3 Ck attano.
4 Ck satarajjāni.
5 Ck chaḍḍha-.
6 both MSS. puri.
7 Ck itivaggo.

[page 316]
316 1. Ekanipāta. 8. Varaṇavagga.

8. VARAṆAVAGGA.

                      1. Varaṇajātaka.
     Yo pubbe karaṇīyānīti. Idaṃ Satthā Jetavane viha-
ranto Kuṭumbiyaputtatissattheraṃ ārabbha kathesi. Ekas-
miṃ kira divase Sāvatthivāsino aññamaññaṃ1 sahāyakā tiṃsamattā
kulaputtā gandhapupphavatthādīni2 gahetvā "Satthu dhammadesanaṃ
suṇissāmā" 'ti mahājanapadaparivutā Jetavanaṃ gantvā nāgamāḷaka-
sālamāḷakādisu3 thokaṃ nisīditvā sāyanhasamaye3 Satthari surabhigan-
dhavāsitāya gandhakuṭito4 nikkhamitvā dhammasabbaṃ gantvā alaṃ-
katabuddhāsane nisinne saparivārā dhammasabaṃ gantvā Satthāraṃ
gandhapupphehi pūjetvā cakkaṃkitatalesu phullapadumasassirīkesu pā-
desu vanditvā ekamantaṃ nisinnā dhammaṃ suṇiṃsu. Atha nesaṃ
etad ahosi: "yathā yathā kho mayaṃ Bhagavatā dhammaṃ desitaṃ
ājānāma pabbajeyyāmā" 'ti te Tathāgatassa dhammasabhato nikkhan-
takāle Tathāgataṃ upasaṃkamitvā vanditvā pabbajjaṃ yāciṃsu. Tesaṃ
Satthā pabbajjaṃ adāsi. Te ācariyupajjhāye ārādhetvā upasampadaṃ
labhitvā pañca vassāni ācariyupajjhāyānaṃ santike vasitvā dve mātikā
paguṇaṃ katvā kappiyākappiyaṃ ñatvā tisso anumodanā uggaṇhitvā
cīvarāni sibbetvā rajitvā "samaṇadhammaṃ karissāmā" 'ti ācariyu-
pajjhāye āpucchitvā Satthāraṃ upasaṃkamitvā vanditvā ekamantaṃ
nisīditvā "mayaṃ bhante bhavesu ukkaṇṭhitā jātijarāvyādhimaraṇa-
bhayabhītā, tesaṃ no saṃsāraparimocanatthāya kammaṭṭhānaṃ kathe-
thā" 'ti yāciṃsu. Satthā tesaṃ aṭṭhatiṃsāya kammaṭṭhānesu sappā-
yaṃ vicinitvā kammaṭṭhānaṃ kathesi. Te5 Satthu santike kammaṭ-
ṭhānaṃ gahetvā Satthāraṃ vanditvā padakkhiṇaṃ katvā pariveṇaṃ
gantvā ācariyupajjhāye oloketvā pattacīvaraṃ ādāya "samaṇadhammaṃ
karissāmā" 'ti nikkhamiṃsu. Atha nesaṃ abbhantare eko bhikkhu
nāmena Kuṭumbikaputtatissatthero6 nāma kusīto hīnaviriyo7 rasagiddho.
So evaṃ cintesi: "ahaṃ n'; eva araññe vasituṃ na padhānaṃ padahi-
tuṃ na bhikkhācariyāya yāpetuṃ sakkhissāmi, ko me gamanena attho,
nivattissāmīti" so viriyaṃ ossajitvā te bhikkhū anugantvā nivatti. Te
pi kho bhikkhū Kosalesu cārikaṃ caramānā8 aññataraṃ paccantagā-

--------------------------------------------------------------------------
1 Cv -ñña.
2 Cv gandhā-
3 so both MSS.
4 Ck -kuṭato.
5 Ck tesaṃ.
6 Ck kuṭimbi-.
7 Ck -vīriyo.
8 Ck -māno.

[page 317]
1. Varaṇajātaka. (71). 317
maṃ gantvā taṃ upanissāya ekasmiṃ araññāyatane vassaṃ upagantvā
anto temāsaṃ ghaṭantā vāyamantā vipassanāgabbhaṃ gāhāpetvā1 pa-
ṭhaviṃ unnādayamānā arahattaṃ patvā vutthavassā pavāretvā "paṭi-
laddhaguṇaṃ Satthu ārocessāmā" 'ti tato nikkhamitvā anupubbena
Jetavanaṃ patvā pattacīvaraṃ paṭisāmetvā ācariyupajjhāye disvā
Tathāgataṃ daṭṭhukāmā Satthu santikaṃ gantvā vanditvā nisīdiṃsu.
Satthā tehi saddhiṃ madhurapaṭisanthāraṃ akāsi. Te katapaṭisanthārā
attanā laddhaguṇaṃ Tathāgatassa ārocesuṃ. Satthā te bhikkhū pa-
saṃsi. Kuṭumbikaputtatissatthero2 Satthāraṃ tesaṃ guṇakathaṃ
kathentaṃ disvā sayam pi samaṇadhammaṃ kātukāmo jāto. Te pi
kho bhikkhū "mayaṃ bhante tam eva araññavāsaṃ gantvā vasissāmā"
'ti Satthāraṃ āpucchiṃsu. Satthā "sādhū" 'ti anujāni. Te vanditvā
pariveṇaṃ agamaṃsu. Atha so Kuṭimbiyaputtatissatthero rattibhāga-
samanantare accāraddhaviriyo hutvā ativegena samaṇadhammaṃ karonto
majjhimayāmasamanantare ālambanaphalakaṃ nissāya ṭhitako va nid-
dāyanto parivattitvā patito3, ūraṭṭhikaṃ bhijji, vedanā mahantā jātā,
tesaṃ bhikkhūnaṃ taṃ paṭijaggantānaṃ gamanaṃ na sampajji. Atha
ne upaṭṭhānavelāyaṃ4 āgate Satthā pucchi: "nanu tumhe bhikkhave
‘sve gamissāmā'; 'ti hiyyo5 āpucchitā ti". Āma bhante, api ca kho
pan'; amhākaṃ6 sahāyako Kuṭimbikaputtatissatthero akāle ativegena
samaṇadhammaṃ karonto niddābhibhūto parivattitvā patito, ūraṭṭhik'
assa bhinno7, taṃ nissāya {amhākaṃ} gamanaṃ na sampannan" ti.
Satthā "na bhikkhave idān'; ev'; esa attano hīnaviriyabhāvena akāle
ativegena viriyaṃ karonto tumhākaṃ gamanantarāyaṃ karoti, pubbe
p'; esa tumhākaṃ gamanantārāyaṃ akāsi yevā" 'ti vatvā tehi yācito
atītaṃ āhari:
     Atīte Gandhāraraṭṭhe Takkasilāyaṃ Bodhisatto di-
sāpāmokkho ācariyo hutvā pañcamāṇavakasatāni sippaṃ
uggaṇhāpeti. Ath'; assa te māṇavā ekadivasaṃ dāruāharaṇat-
thāya8 araññaṃ gantvā dārūni uddhariṃsu. Tesaṃ antare eko
kusītamāṇavo mahantaṃ varaṇarukkhaṃ disvā "sukkharukkho9
eso10" ti saññāya "muhuttan tāva nipajjitvā pacchā rukkhaṃ

--------------------------------------------------------------------------
1 both MSS. gahā-.
2 Ck kuṭimbi-.
3 both MSS. patitvā.
4 Ck upaṭṭhative-.
5 Ck hīyyo, Cv bhiyyo.
6 Cv panamhākaṃ corr. to pana amhākaṃ.
7 so both MSS. instead of -kam assa bhinnaṃ?
8 Ck -āhāraṇa-.
9 Ck surukkho.
10 Ck eto.

[page 318]
318 1. Ekanipāta. 8. Varaṇavagga.
abhirūhitvā dārūni pātetvā1 ādāya gamissāmīti" uttarisāṭakaṃ
pattharitvā nipajjitvā kākacchamāno niddaṃ okkami. Itare
māṇavakā dārukalāpe badhitvā ādāya gacchantā taṃ pādena piṭ-
ṭhiyaṃ paharitvā pabodhetvā agamaṃsu. Kusītamāṇavo uṭṭhāya
akkhīni puñjitvā puñjitvā avigataniddo va taṃ rukkhaṃ abhirū-
hitvā sākhaṃ gahetvā attano abhimukhaṃ ākaḍḍhitvā2 bhañjanto
bhijjitvā uṭṭhitakoṭiyā attano akkhiṃ bhindāpetvā ekena hatthena
taṃ pidhāya ekena hatthena alladārūni bhañjitvā rukkhato
oruyha dārukalāpaṃ bandhitvā ukkhipitvā vegena gantvā tehi
pātitānaṃ dārūnaṃ3 upari pātesi. Taṃ divasañ ca janapa-
dagāmakato ekakulaṃ "sve brāhmaṇavācanakaṃ karissāmā" 'ti
ācariyaṃ nimantayiṃsu. Ācariyo māṇavake āha: "tātā, sve
ekaṃ gāmaṃ gantabbaṃ, tumhe pana nirāhārā na4 sakkhissatha
gantuṃ, pāto va yāguṃ pacāpetvā tattha gantvā attanā lad-
dhaṃ5 koṭṭhāsañ ca amhākaṃ pattakoṭṭhāsañ ca sabbaṃ ādāya
āgacchathā" 'ti. Te pāto va yāgupācanatthāya dāsiṃ uṭṭhāpetvā
"khippaṃ no yāguṃ pacāhīti" āhaṃsu. Sā6 dārūni gaṇhantī7
upari ṭhitāni allavaraṇadārūni gahetvā punappuna mukhavātaṃ
dadamānāpi aggiṃ ujjāletuṃ8 asakkontī suriyaṃ uṭṭhāpesi. Mā-
ṇavakā "atidivā jāto, idāni na sakkā gantun" ti ācariyassa
santikaṃ agamiṃsu9. Ācariyo "kiṃ tātā na gacchathā" 'ti.
"Āma ācariya na10 gat'; amhā" 'ti. "Kiṃkāraṇā" ti. "Asuko
nāma kusītamāṇavo amhehi saddhiṃ dārunaṃ11 gantvā varaṇa-
rukkhamūle niddāyitvā pacchā vegenāruyha akkhiṃ bhindāpetvā
allavaraṇadārūni āharitvā amhehi ānītadārūnaṃ12 upari pakkhipi,
yāgupācikā tāni sukkhadārusaññāya gahetvā yāva suriyass'; ugga-
manā ujjāletuṃ nāsakkhi, iminā no kāraṇena gamanantarāyo
jāto" ti. Ācariyo māṇavena katakammaṃ sutvā "andhabālānaṃ
kammaṃ nissāya evarūpā va parihāni hotīti" vatvā imaṃ gāthaṃ
samuṭṭhāpesi:

--------------------------------------------------------------------------
1 Ck pāpetvā.
2 Cv ākaḍḍi-.
3 Ck dārunaṃ.
4 Ck nā.
5 Ck laddhā.
6 Ck omits sā.
7 both MSS. -ti.
8 both MSS. ujjalituṃ.
9 Ck āga-.
10 Cv nu.
11 so both MSS. instead of dārūnaṃ atthāya?
12 Ck -ṇaṃ.

[page 319]
2. Sīlavanāgajātaka. (72). 319

  Ja_I,8.1(=71).1: Yo pubbe karaṇīyāni pacchā so kātum icchati
                 varaṇakaṭṭhabhañjo va sa pacchā-m-anutappatīti. || Ja_I:70 ||


     Tattha sa pacchāmanutappatīti yo koci puggalo idaṃ pubbe kattab-
baṃ idaṃ pacchā ti avīmaṃsitvā pubbe karaṇīyāni paṭhamam eva kattabbakam-
māni pacchā karoti ayaṃ varaṇakaṭṭhabhañjo amhākaṃ māṇavako1 viya so bāla-
puggalo pacchā anutappati socati paridevatīti attho.
     Evaṃ Bodhisatto antevāsikānaṃ imaṃ kāraṇaṃ kathetvā
dānādīni puññāni katvā jīvitapariyosāne yathākammaṃ gato.
     Satthā "na bhikkhave esa idān'; eva tumhākaṃ antarāyaṃ karoti,
pubbe pi akāsi yevā" 'ti vatvā imaṃ dhammadesanaṃ āharitvā anu-
sandhiṃ ghaṭetvā jātakaṃ samodhānesi: "Tadā akkhibhedam patto
māṇavo ūrubhedam patto2 bhikkhu ahosi, sesamāṇavā Buddhaparisā,
ācariyabrāhmaṇo pana aham evā" 'ti. Varaṇajātakaṃ.

                      2. Sīlavanāgajātaka.
     Akataññussa posassā 'ti. Idaṃ Satthā Veḷuvane viha-
ranto Devadattaṃ ārabbha kathesi. Dhammasabhāyaṃ bhikkhū
"āvuso Devadatto akataññū Tathāgatassa guṇe na jānātīti" kathentā
nisīdiṃsu. Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya
sannisinnā" ti pucchitvā "imāya nāmā" ti vutte "na bhikkhave idān'
eva Devadatto akataññū, pubbe pi akataññū yeva, na kadāci mayhaṃ
guṇaṃ jānātīti" vatvā tehi yācito atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente
Bodhisatto Himavantapadese hatthiyoniyaṃ nibbatti. So
mātukucchito nikkhanto sabbaseto ahosi rajatapuñjasannibho,
akkhīni pan'; assa maṇiguḷasadisāni paññāyamānapañcappasādāni
ahesuṃ, mukhaṃ rattakambalasadisaṃ, soṇḍā3 rattasuvaṇṇa-
bindupatimaṇḍitarajatadāmaṃ viya, cattāro pādā katalākhā-
parikammā viya, evam assa dasahi pāramīhi alaṃkato rūpag-
gappatto attabhāvo ahosi. Atha naṃ viññūtaṃ pattaṃ sakala-

--------------------------------------------------------------------------
1 both MSS. mānavako.
2 Cv patta.
3 Ck soṇḍāya.

[page 320]
320 1. Ekanipāta. 8. Varaṇavagga.
Himavante vāraṇā sannipatitvā upaṭṭhahantā vicariṃsu. Evaṃ
so asītisahassavāraṇaparivāro Himavantapadese vasamāno apa-
rabhāge gaṇe dosaṃ disvā gaṇamhā kāyavivekassa1 ekako va
araññe vāsaṃ kappesi, sīlavantatāya ca pan'; assa Sīlavanā-
garājā tv-eva nāmaṃ ahosi. Ath'; eko Bārāṇasivāsiko vana-
carako Himavantaṃ pavisitvā attano ājīvabhaṇḍakaṃ gavesa-
māno disā vavatthāpetuṃ asakkonto maggamūḷho hutvā
maraṇabhayabhīto bāhā paggayha paridevamāno carati. Bodhi-
satto tassa taṃ balavaparidevitaṃ sutvā "imaṃ purisaṃ
dukkhā mocessāmīti" kāruññena codito tassa santikaṃ agamāsi.
So taṃ disvā va bhīto palāyi. Bodhisatto taṃ palāyantaṃ
disvā tatth'; eva aṭṭhāsi. So puriso Bodhisattaṃ ṭhitaṃ disvā
aṭṭhāsi. Bodhisatto puna agamāsi. So puna palāyitvā tassa
ṭhitakāle ṭhatvā cintesi: "ayaṃ vāraṇo mama palāyanakāle
tiṭṭhati ṭhitakāle āgacchati, nāyaṃ mayhaṃ anatthakāmo,
imamhā pana dukkhā mocetukāmo va bhavissatīti" sūro hutvā
aṭṭhāsi. Bodhisatto taṃ upasaṃkamitvā "kasmā bho tvaṃ
purisa paridevamāno vicarasīti" pucchi. "Sāmi disā vavatthā-
petuṃ asakkonto maggamūḷho hutvā maraṇabhayenā" 'ti. Atha
naṃ Bodhisatto attano vasanaṭṭhānaṃ netvā katipāhaṃ phalā-
phalehi santappetvā "bho purisa, mā bhāyi, ahan taṃ manus-
sapathaṃ nessāmīti" attano piṭṭhe nisīdāpetvā manussapathaṃ
pāyāsi. Atha kho so mittadūbhī puriso "sace koci pucchissati
ācikkhitabbaṃ bhavissatīti" Bodhisattassa piṭṭhe nisinno yeva
rukkhanimittaṃ pabbatanimittaṃ upadhārento va gacchati.
Atha taṃ2 Bodhisatto araññā nīharitvā Bārāṇasigāmimahā-
magge ṭhapetvā "bho purisa, iminā maggena gaccha, mayhaṃ
pana vasanaṭṭhānaṃ pucchito pi apucchito pi mā kassaci ācik-
khīti" taṃ3 uyyojetvā attano vasanaṭṭhānaṃ yeva agamāsi.
Atha so puriso Bārāṇasiṃ gantvā anuvicaranto dantakāravīthiṃ4
patvā dantakāre dantavikatiyo kurumāne disvā "kim5 pana bho

--------------------------------------------------------------------------
1 so both MSS.
2 Cv naṃ.
3 Cv naṃ.
4 Cv -kāraṃ-.
5 Ck kiṃ.

[page 321]
2. Sīlavanāgajātaka. (72). 321
jīvadantam pi labhitvā gaṇheyyāthā1" 'ti. "Bho kiṃ vadesi,
jīvadanto nāma matahatthidantato mahagghataran" ti. "Tena
hi ahaṃ vo jīvadantaṃ āharissāmīti" pātheyyaṃ gahetvā kha-
rakakacaṃ ādāya Bodhisattassa vasanaṭṭhānaṃ agamāsi.
Bodhisatto taṃ disvā "kimatthaṃ āgato sīti" pucchi. "Ahaṃ
sāmi duggato kapaṇo jīvituṃ asakkonto tumhe dantakhaṇḍaṃ
yācitvā sace dassatha taṃ ādāya gantvā vikkiṇitvā tena mūlena
jīvissāmīti āgato" ti. "Hotu bho, dantaṃ te dassāmi, sace
dantakappanatthāya kakacakhaṇḍaṃ atthīti". "Kakacaṃ ga-
hetvā āgato 'mhi sāmi2". "Tena hi dante kakacena kantitvā
ādāya gacchā" 'ti Bodhisatto pāde sammiñjetvā gonisinnakaṃ
nisīdi. So tassa dve pi aggadante chindi. Bodhisatto te dante
soṇḍāya "bho purisa, nāhaṃ ‘ete dantā mayhaṃ appiyā ama-
nāpā'; ti dammi, ime hi pana me sahassaguṇena satasahassa-
guṇena sabbadhammapaṭivedhanasamatthā sabbaññūtañāṇadantā3
va piyatarā, tassa4 me idaṃ dantadānaṃ5 sabbaññūtañāṇaṃ paṭi-
vijjhanatthāya hotū" 'ti sabbaññūtañāṇassa āvapanaṃ katvā
dantayugaḷaṃ adāsi. So taṃ ādāya gantvā vikkiṇitvā tasmiṃ
mūle khīṇe puna Bodhisattassa santikaṃ gantvā "sāmi tum-
hākaṃ dante vikkiṇitvā laddhamūlaṃ mayhaṃ iṇasodhanamattam
eva jātaṃ, avasesadante dethā" 'ti āha. Bodhisatto "sādhū"
'ti paṭisuṇitvā purimanayen'; eva kappāpetvā avasesadante adāsi.
So te pi vikkiṇitvā puna āgantvā "sāmi jīvituṃ na sakkomi,
mūladāṭhā me dehīti" āha. Bodhisatto "sādhū" 'ti vatvā puri-
manayen'; eva nisīdi. So pāpapuriso Mahāsattassa rajatadāma-
sadisaṃ soṇḍaṃ maddamāno Kelāsakūṭa-sadisaṃ kumbhaṃ
abhirūhitvā ubho dantakoṭiyo paṇhiyā paharanto maṃsaṃ viyūhitvā
kumbhaṃ āruyha kharakakacena mūladāṭhā kappetvā pakkāmi.
Bodhisattassa dassanūpacāraṃ vijahante yeva pan'; assa tasmiṃ6
pāpapurise catunahutādhikāni dveyojanasatasahassāni bahala-

--------------------------------------------------------------------------
1 both MSS. -yyathā.
2 so both MSS.
3 both MSS. -ñāna-.
4 so both MSS. instead of tasmā?
5 both MSS. -dāna.
6 so both MSS. instead of pana etasmiṃ?

[page 322]
322 I. Ekanipāta. 8. Varaṇavagga.
ghanapaṭhavī Sineru-Yugandharādayo mahābhāro duggandhe1 je-
gucchāni gūthamuttādīni ca dhāretuṃ samatthāpi tassa guṇarā-
siṃ dhāretuṃ asakkontī viya bhijjitvā vivaram adāsi. Tāvad
eva avīcimahānirayato jālā nikkhamitvā taṃ mittadūbhipurisaṃ
kusalantakena kambalena pārupantī viya parikkhipitvā gaṇhi.
Evaṃ tassa pāpapuggalassa paṭhavipaviṭṭhakāle tasmiṃ vana-
saṇḍe adhivatthā rukkhadevatā "akataññūmittadūbhipuggalo
cakkavattirajjaṃ datvāpi tosetuṃ na sakkā" ti vanaṃ unnā-
detvā dhammaṃ desayamānā imaṃ gātham āha:

  Ja_I,8.2(=72).1: Akataññussa posassa niccaṃ vivaradassino
                 sabbaṃ ce paṭhaviṃ dajjā n'; eva naṃ abhirādhaye ti. || Ja_I:71 ||


     Tattha akataññussā 'ti attano kataguṇaṃ ajānantassa, posassā 'ti puri-
sassa, vivaradassino ti chiddam eva okāsam eva olokentassa, sabbaṃ ce
paṭhaviṃ dajjā ti sace pi tādisassa puggalassa sakalaṃ cakkavattirajjaṃ imaṃ
vā pana mahāpaṭhaviṃ parivattetvā paṭhavojaṃ dadeyya, neva naṃ abhirā-
dhaye ti evaṃ karonto pi evarūpaṃ kataguṇaviddhaṃsanaṃ koci paritosetuṃ vā
pasādetuṃ2 vā na sakkuneyyā 'ti attho.
     Evaṃ sā devatā taṃ vanaṃ unnādetvā dhammaṃ desesi.
Bodhisatto yāvatāyukaṃ ṭhatvā yathākammaṃ agamāsi.
     Satthā "na bhikkhave Devadatto idān'; eva akataññū, pubbe pi
akataññū yevā" 'ti imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhā-
nesi: "Tadā mittadūbhipuggalo Devadatto ahosi, rukkhadevatā Sāri-
putto, Sīlavanāgarājā pana aham evā" 'ti. Sīlavanāgajātakaṃ.

                      3. Saccaṃkirajātaka.
     Saccaṃ kirevam āhaṃsū 'ti. Idaṃ Satthā Veḷuvane
viharanto vadhāya parisakkanaṃ ārabbha kathesi. Bhikkhu-
saṃghasmiṃ hi3 dhammasabhāyaṃ nisīditvā "āvuso Devadatto Satthu
guṇaṃ na jānāti, vadhāya yeva parisakkatīti" Devadattassa aguṇaṃ
kathente Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya

--------------------------------------------------------------------------
1 so both MSS. instead of mahābhāre du gandha?
2 Ck papāsādetuṃ, Cv papasādetuṃ.
3 Ck omits hi.

[page 323]
3. Saccaṃkirajātaka. (73). 323
sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān'
eva Devadatto mayhaṃ vadhāya parisakkati, pubbe pi parisakki yevā"
'ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatto rajjaṃ kāresi.
Tassa Duṭṭhakumāro nāma putto ahosi kakkhaḷo pharuso
pahaṭāsīvisopamo, anakkositvā vā apaharitvā vā kenaci saddhiṃ
na katheti, so antojanassa ca bahijanassa ca akkhimhi patita-
rajaṃ viya khādituṃ āgatapisāco viya ca amanāpo ahosi ub-
bejanīyo1. So ekadivasaṃ nadīkīḷaṃ kīḷitukāmo mahantena
parivārena nadītīraṃ agamāsi. Tasmiṃ khaṇe mahāmegho uṭ-
ṭhahi. Disā andhakārā jātā. So dāsapessajanaṃ āha: "etha
bhaṇe, maṃ gahetvā nadīmajjhaṃ netvā nahāpetvā ānethā" 'ti.
Te2 taṃ tattha netvā "kin no rājā karissati, imaṃ pāpapurisaṃ
etth'; eva māremā" 'ti mantayitvā "ettha gaccha kāḷakaṇṇīti"
udake naṃ opilāpetvā paccuttaritvā tīre aṭṭhaṃsu. "‘Kahaṃ
kumāro'; ti ca vutte na mayaṃ kumāraṃ passāma, meghaṃ
uṭṭhitaṃ disvā udake nimujjitvā purato āgato bhavissatīti"
amaccā rañño santikaṃ agamaṃsu. Rājā "kahaṃ me putto"
ti pucchi. "Na jānāma deva, megho uṭṭhito3, purato āgato
bhavissatīti saññāya āgat'; amhā" 'ti. Rājā dvāraṃ viva-
rāpetvā nadītīraṃ gantvā "vicinathā" 'ti tattha tattha vi-
cināpesi. Koci kumāraṃ nāddasa. So pi kho meghandhakāre
deve vassante nadiyā vuyhamāno ekaṃ dārukkhandhaṃ disvā
tattha nisīditvā maraṇabhayatajjito paridevamāno gacchati.
Tasmiṃ pana kāle Bārāṇasi-vāsī4 eko seṭṭhi nadītīre cattālīsa-
koṭidhanaṃ nidahitvā dhanataṇhāya dhanapiṭṭhe sappo hutvā
nibbatti. Aparo tasmiṃ yeva padese tiṃsakoṭiyo nidahitvā
dhanataṇhāya tatth'; eva unduro hutvā nibbatti. Tesaṃ vasa-
naṭṭhānaṃ udakaṃ pāvisi. Te udakassa paviṭṭhamaggen'; eva
nikkhamitvā sotaṃ chindantā gantvā naṃ rājakumārena abhini-

--------------------------------------------------------------------------
1 Ck -niyo.
2 Ck ne.
3 both MSS. uṭṭhite.
4 both MSS. -vāsi.

[page 324]
324 I. Ekanipāta. 8 Varaṇavagga.
sinnaṃ rukkhakkhandhaṃ patvā eko ekaṃ koṭiṃ itaro itaraṃ
āruyha khandhapiṭṭhe va nipajjiṃsu. Tassā yeva kho pana
nadiyā tīre eko simbalirukkho atthi, tatth'; eko suvapotako va-
sati. So pi rukkho udakena dhotamūlo nadīpiṭṭhe pati. Su-
vapotako deve vassante uppatitvā gantuṃ asakkonto gantvā
tass'; eva khandhassa ekapasse nilīyi. Evaṃ te cattāro janā
ekato vuyhamānā gacchanti. Bodhisatto pi kho tasmiṃ
kāle Kāsiraṭṭhe udiccabrāhmaṇakule nibbattitvā vuddhip-
patto isipabbajjaṃ pabbajitvā ekasmiṃ nadīnivattane paṇṇa-
sālaṃ māpetvā vasati. So aḍḍharattasamaye caṃkamamāno
tassa rājakumārassa balavaparidevanasaddaṃ sutvā cintesi:
"mādise nāma mettānuddayasampanne tāpase passante etassa
purisassa maraṇaṃ ayuttaṃ, udakato uddharitvā tassa jīvita-
dānaṃ dassāmīti" so taṃ "mā bhāyi, mā bhāyīti" assāsetvā
udakasotaṃ chindanto gantvā taṃ dārukkhandhaṃ ekāya koṭiyā
gahetvā ākaḍḍhanto nāgabalo thāmasampanno ekavegena tīraṃ
patvā kumāraṃ ukkhipitvā tīre patiṭṭhāpesi. Te pi sappādayo
disvā ukkhipitvā assamapadaṃ netvā aggiṃ jāletvā "te dubba-
latarā1" ti paṭhamaṃ sappādīnaṃ sarīraṃ sedetvā pacchā
rājakumārassa sarīraṃ sedetvā tam pi ārogaṃ2 katvā āhāraṃ
dento pi paṭhamaṃ sappādīnaṃ yeva datvā pacchā tassa pha-
lāphalāni upanāmesi. Rājakumāro "ayaṃ kūṭatāpaso maṃ
rājakumāraṃ agaṇetvā3 tiracchānagatānaṃ sammānaṃ karotīti"
Bodhisatte āghātaṃ bandhi. Tato katipāhaccayena sabbesu pi
tesu thāmabalappattesu nadiyā oghe pacchinne sappo tāpasaṃ
vanditvā āha: "bhante tumhehi mayhaṃ mahā upakāro kato,
na kho panāhaṃ daḷiddo, asukaṭṭhāne me cattālīsa hirañña-
koṭiyo nidahitā, tumhākaṃ dhanena kicce sati sabbam etaṃ
dhanaṃ tumhākaṃ dātuṃ sakkomi, taṃ ṭhānaṃ āgantvā ‘dīghā'
'ti pakkoseyyāthā" 'ti vatvā pakkāmi. Unduro tath'; eva tāpa-
saṃ nimantetvā "asukaṭṭhāne ṭhatvā ‘undurā'; 'ti pakkosey-

--------------------------------------------------------------------------
1 Cv -narā.
2 Cv arogaṃ.
3 both MSS. aganetvā.

[page 325]
3. Saccaṃkirajātaka. (73). 325
yāthā" 'ti vatvā pakkāmi. Suvo pana tāpasaṃ vanditvā "bhante
mayhaṃ dhanaṃ n'; atthi, rattasālīhi pana vo atthe sati asukan
nāma mayhaṃ vasanaṭṭhānaṃ, tattha gantvā ‘suvā'; 'ti pakko-
seyyātha, ahaṃ ñātakānaṃ ārocetvā anekasakaṭapūramatte1
rattasāliyo āharāpetvā2 dātuṃ sakkomīti" vatvā pakkāmi. Itaro
pana mittadūbhidhammesu dhammatāya kiñci avatvā eva "taṃ
attano santikaṃ āgataṃ māressāmīti" cintetvā "bhante mayi
rajje patiṭṭhite āgaccheyyātha, ahaṃ vo catuhi3 paccayehi
upaṭṭhahissāmīti" vatvā pakkāmi. So gantvā nacirass'; eva
rajje patiṭṭhāsi. Bodhisatto "vīmaṃsissāmi tāva te" ti pa-
ṭhamaṃ sappassa santikaṃ gantvā avidūre ṭhatvā "dīghā" 'ti
pakkosi. So ekavacanen'; eva nikkhamitvā Bodhisattaṃ vanditvā
"bhante imasmiṃ ṭhāne cattālīsa hiraññakoṭiyo, tā sabbāpi nī-
haritvā gaṇhathā" 'ti āha. Bodhisatto "evam atthu, uppanne
kicce jānissāmīti" taṃ nivattetvā undurassa santikaṃ gantvā
saddam akāsi. So pi tath'; eva paṭipajji. Bodhisatto tam pi
nivattetvā suvassa santikaṃ gantvā "suvā" 'ti pakkosi. So pi
ekavacanen'; eva rukkhaggato otaritvā Bodhisattaṃ vanditvā
"kiṃ bhante mayhaṃ ñātakānaṃ vatvā Himavantapadesato
tumhākaṃ sayañjātasāliṃ4 āharāpemīti" pucchi. Bodhisatto
"atthe sati jānissāmīti" tam pi nivattetvā "idāni rājānaṃ pari-
gaṇhissāmīti" gantvā rājuyyāne vasitvā punadivase ākappasaṃ-
pattiṃ katvā bhikkhācāravattena nagaraṃ pāvisi. Tasmiṃ
khaṇe so mittadūbhirājā alaṃkatahatthikkhandhavaragato ma-
hantena parivārena nagaraṃ padakkhiṇaṃ karoti. So Bodhi-
sattaṃ dūrato va disvā "ayaṃ so kūṭatāpaso mama santike
bhutvā bhutvā vasitukāmo āgato, yāva parisamajjhe attano
mayhaṃ kataguṇaṃ na-ppakāseti tāvad ev'; assa sīsaṃ chindā-
pessāmīti" purise olokesi, "kiṃ karoma devā" 'ti ca vutte "esa
kūṭatāpaso maṃ kiñci yācitukāmo āgacchati maññe, etassa
kāḷakaṇṇikatāpasassa maṃ passituṃ adatvā va etaṃ gahetvā

--------------------------------------------------------------------------
1 Cv -mante.
2 Ck āhārā-.
3 so both MSS.
4 both MSS. -sāli.

[page 326]
326 I. Ekanipāta. 8. Varaṇavagga.
{pacchābāhaṃ} bandhitvā catukke catukke paharantā1 nagarā nik-
khāmetvā āghātane sīsam assa chinditvā sarīraṃ sūle2 uttāsethā"
'ti āha. Te "sādhū" 'ti sampaṭicchitvā gantvā niraparādhaṃ
Mahāsattaṃ bandhitvā catukke catukke paharantā āghātanaṃ
netuṃ ārabhiṃsu. Bodhisatto pahaṭapahaṭaṭṭhāne "amma tātā"
'te akanditvā nibbikāro imaṃ gātham āha:

  Ja_I,8.3(=73).1: Saccaṃ kir'; evam āhaṃsu narā ekacciyā idha:
                 kaṭṭhavipalāvitaṃ seyyo na tv-ev'; ekacciyo naro ti. || Ja_I:72 ||


     Tattha saccaṃ kirevam āhaṃsū 'ti avitatham eva kira evaṃ vadanti,
narā ekacciyā idhā 'ti idh'; ekacce paṇḍitapurisā, kaṭṭhaṃ nipalāvitaṃ3
seyyo ti nadiyā vuyhamānaṃ sukkhadāruṃ nipalāvitaṃ uttāretvā thale ṭhapitaṃ
seyyo sundarataraṃ etan ti vadamānā te purisā saccaṃ kira vadanti, kiṃkāraṇā:
tam3 hi yāgubhattādīnaṃ pacanatthāya sītāturānaṃ visīvanatthāya aññesam pi
ca parissayānaṃ hāranatthāya upakāraṃ hoti, na tvevekacciyo naro ti
ekacco pana mittadūbhi3 akataññū pāpapuriso oghena vuyhamāno hatthe gahetvā
uttārito4 n'; atth'; eva varaṃ, tathā hi ahaṃ imaṃ pāpapurisaṃ uttāretvā imaṃ
attano dukkhaṃ āharin ti.
     Evaṃ pahaṭapahaṭaṭṭhāne imaṃ gātham āha. Taṃ sutvā
ye tattha paṇḍitapurisā te5 āhaṃsu: "kiṃ pana bho pabbajita
tayā amhākaṃ rañño {atthi} koci6 guṇo kato" ti. Bodhisatto
taṃ pavattiṃ ārocetvā "evam imaṃ mahoghato uttārento aham
eva attano dukkhaṃ akāsiṃ, ‘na vata me porāṇakapaṇḍitānaṃ
vacanaṃ katan'; ti anussaritvā evaṃ vadāmīti" āha. Taṃ sutvā
khattiyabrāhmaṇādayo nagaravāsino "sv-āyaṃ mittadūbhī7 rājā
evaṃ guṇasampanassa attano jīvitadāyakassa guṇamattam pi
na jānāti, taṃ nissāya kuto amhākaṃ vaḍḍhi8, ganhatha nan"
ti kupitā samantato uṭṭhahitvā ususattipāsāṇamuggarādippahārehi9
hatthikkhandhagatam eva naṃ ghātetvā pāde gahetvā kaḍḍhitvā
parikhāpiṭṭhe chaḍḍetvā Bodhisattaṃ abhisiñcitvā rajje patiṭ-
ṭhāpesuṃ. So dhammena rajjaṃ kārento puna ekadivasaṃ

--------------------------------------------------------------------------
1 Ck paharantānaṃtā.
2 Ck sūlaṃ.
3 so both MSS.
4 Ck uttarito.
5 Ck ne.
6 both MSS. keci.
7 Ck -bhi.
8 both MSS. vaddhiṃ.
9 both MSS. -pāsāna-.

[page 327]
4. Rukkhadhammajātaka. (74). 327
sappādayo parigaṇhitukāmo mahantena parivārena sappassa va-
sanaṭṭhānaṃ gantvā "dīghā" 'ti pakkosi. Sappo āgantvā van-
ditvā "idan te sāmi dhanaṃ, gaṇhā" 'ti āha. Rājā cattālīsa-
hiraññakoṭidhanaṃ amacce paṭicchāpetvā1 undurassa santikaṃ
gantvā "undurā" 'ti pakkosi. So pi āgantvā vanditvā tiṃsa-
koṭidhanaṃ niyyādesi. Rājā tam pi amacce paṭicchāpetvā
suvassa vasanaṭṭhānaṃ gantvā "suvā" 'ti pakkosi. So pi
āgantvā pāde vanditvā "kiṃ sāmi sāliṃ āharāmīti" āha. Rājā
"sālīhi atthe sati āharissasi, ehi gacchāmā" 'ti sattatiyā hirañ-
ñakoṭīhi saddhiṃ te tayo pi jane gāhāpetvā nagaraṃ gantvā
pāsādavare mahātalaṃ āruyha dhanaṃ saṃgopāpetvā sappassa
vasanatthāya suvaṇṇanāḷiṃ undurassa phalikaguhaṃ suvassa
suvaṇṇapañjaraṃ kārāpetvā sappassa ca suvassa ca bhojanat-
thāya devasikaṃ kañcanataṭṭake madhulāje undurassa gandha-
sālitaṇḍule dāpesi2, dānādīni ca puññāni karoti. Evan te
cattāro pi janā yāvajīvaṃ samaggā sammodamānā viharitvā
jīvitakkhaye yathākammaṃ agamaṃsu.
     Satthā "na bhikkhave Devadatto idān'; eva mayhaṃ vadhāya pari-
sakkati, pubbe pi parisakkati yevā" 'ti vatvā imaṃ dhammadesanaṃ
āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi: "Tadā Duṭṭharājā
Devadatto ahosi, sappo Sāriputto, unduro Moggallāno, suvo Ānando,
pacchā rajjaṃ patto dhammarājā pana aham evā" 'ti. Saccaṃkira-
jātakaṃ.

                      4. Rukkhadhammajātaka.
     Sādhu sambahulā ñātīti. Idaṃ Satthā Jetavane viha-
ranto udakakalahe attano ñātakānaṃ mahāvināsaṃ paccupaṭṭhitaṃ
ñatvā ākāsena gantvā Rohiṇiyā nadiyā upari pallaṃkena nisīditvā nī-
laraṃsiṃ vissajjetvā ñātake saṃvejetvā ākāsā oruyha nadītīre nisinno
taṃ kalahaṃ ārabbha kathesi. Ayam ettha saṃkhepo, vitthāro
pana Kuṇālājātake āvibhavissati. Tadā pana Satthā ñātake āmantetvā

--------------------------------------------------------------------------
1 Ck paṭicchādetvā.
2 Ck dāpesī.

[page 328]
328 I. Ekanipāta. 8. Varaṇavagga.
"mahārāja tumhe ñātakā ñātakehi nāma samaggehi sammodamānehi
bhavituṃ vaṭṭatīti" "ñātakānaṃ hi sāmaggiyā sati paccāmittā1 okāsaṃ
na labhanti, tiṭṭhantu tāva manussabhūtā, acetanānaṃ rukkhānam pi
samaggiṃ laddhuṃ vaṭṭatīti2" "atītasmiṃ hi Himavantapadese mahā-
vāto sālavanaṃ pahari, tassa pana sālavanassa aññamaññaṃ rukkha-
gacchagumbalatāhi sambaddhattā ekarukkham pi pātetuṃ asakkonto
matthakamatthaken'; eva agamāsi, ekaṃ pana aṅgaṇe ṭhitaṃ sākhā-
viṭapasampannam pi mahārukkhaṃ aññehi rukkhehi asambaddhattā
ummūletvā bhūmiyaṃ pātesi, iminā kāraṇena tumhehi pi samaggehi
sammodamānehi vasituṃ vaṭṭatīti2" vatvā tehi3 yācito atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente
paṭhamaṃ uppanno1 Vessavaṇo mahārājā cavi. Sakko aññaṃ
Vessavaṇaṃ ṭhapesi. Etasmiṃ Vessavaṇe parivatte pacchānib-
batta-Vessavaṇo rukkhagacchagumbalatānaṃ "attano attano
ruccanaṭṭhāne vimānaṃ gaṇhantū" 'ti sāsanaṃ pesesi. Tadā
Bodhisatto Himavantapadese ekasmiṃ sālavane rukkhade-
vatā hutvā nibbatti. So ñātake āha: "tumhe vimānāni gaṇ-
hantā aṅgaṇe ṭhitarukkhesu mā gaṇhittha, imasmiṃ pana sāla-
vane mayā gahitavimānaṃ parivāretvā va gaṇhathā" 'ti. Tattha
Bodhisattassa vacanakarā paṇḍitadevatā Bodhisattassa vimānaṃ
parivāretvā va vimānāni gaṇhiṃsu, apaṇḍitā pana "kiṃ amhā-
kaṃ araññe vimānehi, mayaṃ manussapathe gāmanigamarāja-
dhānidvāresu vimānāni gaṇhissāma, gāmādayo hi upanissāya
vasamānā devatā lābhaggayasaggappattā hontīti" manussapathe
aṅgaṇaṭṭhāne nibbattamahārukkhesu vimānāni gaṇhiṃsu. Ath'
ekasmiṃ divase mahatī vātavuṭṭhi5 uppajjitvā tassa6 atitaddha-
tāya7 daḷhamūlā vanajeṭṭharukkhāpi sambhaggasākhāviṭapā sa-
mūlā nipatiṃsu. Tam pana aññamaññaṃ sambandhanena8
ṭhitasālavanam patvā ito c'; ito ca paharanto ekarukkham pi
pātetuṃ nāsakkhi. Bhaggavimānā devatā nippaṭisaraṇā dārake
hatthesu gahetvā Himavantaṃ gantvā attano pavattiṃ sālavane

--------------------------------------------------------------------------
1 Ck -mittānaṃ, Cv -mittāna.
2 Cv vaddhatīti.
3 Ck nehi.
4 Ck adds va.
5 Ck -vuṭṭhiṃ.
6 so both MSS. instead of uppajji, vātassa?
7 so both MSS. instead of atittha-?
8 both MSS. sambaddha-.

[page 329]
5. Macchajātaka. (75). 329
devatānaṃ kathayiṃsu. Tā tāsaṃ evaṃ āgatabhāvaṃ Bodhi-
sattassa ārocesuṃ. Bodhisatto "paṇḍitānaṃ vacanaṃ agahetvā
nippaccayaṭṭhānaṃ gatā nāma evarupā va1 hontīti" vatvā
dhammaṃ desento imaṃ gātham āha:

  Ja_I,8.4(=74).1: Sādhu sambahulā ñātī api rukkhā araññajā,
                 vāto vahati ekaṭṭhaṃ brahantam pi vanaspatin ti. || Ja_I:73 ||


     Tattha sambahulā ñātīti cattāro upādāya tatuttariṃ satasahassaṃ pi
sambahulā nāma, evaṃ sambahulā aññamaññaṃ nissāya vasantā ñātakā sādhu
sobhanā pasatthā parehi appadhaṃsiyā ti attho, api rukkhā araññajā ti
tiṭṭhantu manussabhūtā araññe jātarukkhāpi sambahulā aññamaññūpatthambhena
ṭhitā sādhu yeva, rukkhānam pi hi sapaccayabhāvo va laddhuṃ vaṭṭati, vāto
vahati ekaṭṭhan ti puratthimādibhedo vāto vāyanto aṅgaṇaṭṭhāne ṭhitaṃ ekaṭ-
ṭhaṃ ekakam eva ṭhitaṃ, brahantam pi vanaspatin ti sākhāviṭapasampan-
naṃ mahārukkham pi vahati, ummūletvā pātetīti attho.
     Bodhisatto imaṃ kāraṇaṃ kathetvā āyukkhaye yathākam-
maṃ gato.
     Satthāpi "evaṃ mahārāja2 ñātakānaṃ tāva sāmaggi3 yeva laddhuṃ
vaṭṭatīti, samaggā sammodamānā piyavāsam eva vasathā" 'ti. Satthā
imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi: "Tadā devatā
Buddhaparisā ahesuṃ, paṇḍitadevatā pana aham evā" 'ti. Rukkha-
dhammajātakaṃ.

                      5. Macchajātaka.
     Abhitthanaya Pajjunnā 'ti. Idaṃ Satthā Jetavane
viharanto attanā vassāpitavassaṃ ārabbha kathesi. Ekasmiṃ kira
samaye Kosalaraṭṭhe devo na vassi, sassāni milāyanti, tesu ṭhānesu
talākapokkharaṇisarā sussanti. Jetavanadvārakoṭṭhakasamīpe4 Jetavana-
pokkharaṇiyāpi udakaṃ chijji, kalalagahanaṃ pavisitvā nipanne mac-
chakacchape kākakulalādayo kaṇayaggasadisehi tuṇḍehi koṭṭetvā
nīharitvā nīharitvā vipphandamāne khādanti. Satthā macchakacchapā-
naṃ taṃ vyasanaṃ disvā mahākaruṇāya ussāhitahadayo "ajja mayā

--------------------------------------------------------------------------
1 Ck ca.
2 Cv -jā, Ck -jātā.
3 so both MSS.
4 both MSS. -koddhaka-.

[page 330]
330 I. Ekanipāta. 8. Varaṇavagga.
devaṃ vassāpetuṃ vaṭṭatīti1 pabhātāya rattiyā sarīrapaṭijagganaṃ katvā
bhikkhācāravelaṃ2 sallakkhetvā mahābhikkhusaṃghaparivuto Buddha-
līḷhāya Sāvatthiṃ piṇḍāya pavisitvā pacchābhattaṃ piṇḍapātaṃ3 paṭik-
kanto Sāvatthito vihāraṃ gacchanto Jetavanapokkharaṇiyā4 sopāne ṭhatvā
Ānandattheraṃ āmantesi: "Ananda, udakasāṭikaṃ āhara, Jetavanapok-
kharaṇiyaṃ nahāyissāmīti5". "Nanu bhante Jetavanapokkharaṇiyaṃ
udakaṃ chinnakaṃ, kalalamattam eva avasiṭṭhan" ti. "Ananda, Bud-
dhabalaṃ nāma mahantaṃ, āhara tvaṃ udakasāṭikan" ti. Thero
āharitvā adāsi. Satthā eken'; antena udakasāṭiṃ nivāsetvā eken'; antena
sarīraṃ pārupitvā "Jetavanapokkharaṇiyaṃ nahāyissāmīti" sopāne
aṭṭhāsi. Taṃ khaṇaṃ ñeva Sakkassa paṇḍukambalasilāsanaṃ uṇhā-
kāraṃ dassesi. So "kin nu kho" ti āvajjanto taṃ kāraṇaṃ ñatvā
vassavalāhakadevarājānaṃ pakkosāpetvā "tāta, Satthā ‘Jetavanapokkha-
raṇiyaṃ nahāyissāmīti'; dhurasopāne ṭhito, khippaṃ sakala-Kosalaraṭṭhaṃ
ekam oghaṃ katvā vassāpehīti". So "sādhū" 'ti sampaṭicchitvā ekaṃ
{valāhakaṃ} nivāsetvā ekaṃ pārupitvā meghagītaṃ6 gāyanto pācīnaloka-
dhātumukho pakkhandi, pācīnadisābhāge khalamaṇḍalamattaṃ ekaṃ
meghapaṭalaṃ uṭṭhāya satapaṭalasahassapaṭalaṃ hutvā abhitthanantaṃ
vijjutā nicchārentaṃ adhomukhaṃ ṭhapitaudakakumbhākārena vassa-
mānaṃ sakalaṃ Kosalaraṭṭhaṃ mahoghena viya ajjhottari. Devo
acchinnadhāraṃ vassanto muhutten'; eva Jetavanapokkharaṇiṃ pūresi,
dhurasopānaṃ āhacca udakaṃ aṭṭhāsi. Satthā pokkharaṇiyaṃ nahā-
yitvā rattadupaṭṭaṃ nivāsetvā kāyabandhanaṃ bandhitvā Sugatama-
hācīvaraṃ ekaṃsagataṃ katvā bhikkhusaṃghaparivuto gantvā gandha-
kuṭipariveṇe paññattavarabuddhāsane nisīditvā bhikkhusaṃghena vatte
dassite uṭṭhāya maṇisopānaphalake ṭhatvā bhikkhusaṃghassa ovādaṃ
datvā uyyojetvā surabhigandhakuṭim pavisitvā dakkhiṇena passena
sīhaseyyaṃ kappetvā sāyaṇhasamaye7 dhammasabhāyaṃ sannipatitā-
naṃ bhikkhūnaṃ "passathāvuso8 Dasabalassa khantimettānuddayasam-
pattiṃ vividhasassesu milāyantesu nānājalāsayesu sussantesu9 maccha-
kacchapesu mahādukkhaṃ pāpuṇantesu kāruññaṃ paṭicca ‘mahājanaṃ
dukkhā mocessāmīti'; udakasāṭikaṃ nivāsetvā Jetavanapokkharaṇiyā
dhurasopāne ṭhatvā muhuttena sakala-Kosalaraṭṭhaṃ mahoghena opilā-
pento viya devaṃ vassāpetvā mahājanaṃ kāyikacetasikadukkhato mo-

--------------------------------------------------------------------------
1 Ck vaṭṭatī, Cv vaddhatīti.
2 Ck -raṃvelaṃ.
3 Ck -pāta.
4 Cv -vanaṃ-.
5 both MSS. -mi.
6 Cv -hītaṃ.
7 Ck sāyanha-.
8 Ck passasāvuso.
9 Ck omits nānā . . . tesu.

[page 331]
5. Macchajātaka. (75). 331
cetvā vihāraṃ paviṭṭho" ti kathāya vattamānāya gandhakuṭito nikkha-
mitvā dhammasabhaṃ āgantvā "kāya nu 'ttha bhikkhave etarahi
kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhik-
khave Tathāgato idān'; eva mahājane kilamante devaṃ vassāpesi1,
pubbe tiracchānayoniyaṃ nibbattitvā maccharājakāle pi vassāpesi1 yevā"
'ti vatvā atītaṃ āhari:
     Atīte imasmiṃ yeva Kosalaraṭṭhe imissā ca Sāvatthiyā
imasmiṃ yeva Jetavanapokkharaṇiyaṭṭhāne ekā valligahanaṃ
parikkhittā kandarā ahosi. Bodhisatto macchayoniyaṃ
nibbattitvā macchagaṇaparivuto tattha paṭivasati. Yathā pana
idāni evam evaṃ2 tadāpi tasmiṃ raṭṭhe devo na vassi. Ma-
nussānaṃ sassāni milāyiṃsu, vāpiādisu udakaṃ chijji, maccha-
kacchapā kalalagahanaṃ pavisiṃsu. Imissāpi kandarāya
macchā kalalagahanaṃ pavisitvā tasmiṃ tasmiṃ ṭhāne nilīyiṃsu,
kākādayo tuṇḍena koṭṭetvā3 nīharitvā khādiṃsu. Bodhisatto
ñātisaṃghassa taṃ vyasanaṃ disvā "imaṃ hi etesaṃ ḍukkhaṃ
ṭhapetvā maṃ añño mocetuṃ samattho nāma n'; atthi, sacca-
kiriyaṃ katvā devaṃ vassāpetvā ñātake maraṇadukkhā moces-
sāmīti" kālavaṇṇaṃ2 kaddamaṃ dvidhā viyūhitvā nikkhamitvā
añjanarukkhasāraghaṭikavaṇṇamahāmaccho sudhotalohitaṃka-
maṇisadisāni akkhīni ummīletvā ākāsaṃ ulloketvā Pajjunnadeva-
{rājassa} saddaṃ datvā "bho Pajjunna, ahaṃ ñātake nissāya
dukkhito, tvaṃ4 mayi sīlavante kilamante kasmā devaṃ na
vassāpesi, mayā samānajātikānaṃ khādanaṭṭhāne nibbattitvā
taṇḍulapamāṇam5 pi macchaṃ ādiṃ katvā6 khāditapubbo nāma
n'; atthi, añño pi me pāṇo jīvitā na voropitapubbo, iminā sac-
cena devaṃ vassāpetvā ñātisaṃghaṃ me dukkhā mocehīti"
vatvā paricārakaceṭakaṃ āṇāpento viya Pajjunnaṃ devarājānaṃ
ālapanto imaṃ gātham āha:

--------------------------------------------------------------------------
1 Ck -siṃ.
2 so both MSS.
3 both MSS. koddhetvā.
4 Cv tvam.
5 both MSS. -nam.
6 both MSS. ādikatvā.

[page 332]
332 I. Ekanipāta. 8. Varaṇavagga.

  Ja_I,8.5(=75).1: Abhitthanaya Pajjunna, nidhiṃ kākassa nāsaya,
                 kākaṃ sokāya randhehi, mañ ca sokā pamocayā ti. || Ja_I:74 ||


     Tattha abhitthanaya Pajjunnā 'ti pajjunno vuccati megho, ayaṃ pana
meghavasena laddhanāmaṃ vassavalāhakadevarājānaṃ ālapati, ayaṃ kir'; assa
adhippāyo: devo nāma anabhitthananto vijjutā anicchārento vassanto pi na
sobhati, tasmā tvaṃ abhitthananto vijjutā nicchārento vassāpehīti, nidhiṃ kā-
kassa nāsayā ti kākā kalalaṃ pavisitvā ṭhite macche tuṇḍena koṭṭetvā1 nī-
haritvā khādanti, tasmā nesaṃ anto kalale macchā nidhīti vuccanti, taṃ kāka-
saṃghassa nidhiṃ devaṃ vassāpento udake paṭicchādetvā nāsehīti, kākaṃ
sokāya randhehīti kākasaṃgho imissā kandarāya udakena puṇṇāya macche
alabhamāno socissati, tam kākagaṇaṃ tvam imaṃ kandaraṃ pūrento sokāya ran-
dhehi sokass'; atthāya, pāpa yatha2 antonijjhānalakkhaṇaṃ sokaṃ pāpuṇāti evaṃ
karohīti attho, mañ ca sokā pamocayā ti ettha cakāro sampiṇḍanattho,
evaṃ mañ ca mama ñātake ca sabbe va imamhā maraṇasokā mocehīti.
     Evaṃ Bodhisatto paricārakaceṭakaṃ āṇāpento viya Pajjun-
naṃ ālapitvā sakala-Kosalaraṭṭhe mahāvassaṃ vassāpetvā
mahājanaṃ maraṇadukkhā mocetvā jīvitapariyosāne yathākam-
maṃ gato.
     Satthā "na bhikkhave Tathāgato idān'; eva devaṃ vassāpeti, pubbe
pi macchayoniyaṃ nibbatto pi vassāpesi yevā" 'ti vatvā imaṃ dham-
madesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi: "Tadā
macchagaṇo Buddhaparisā ahosi, Pajjunnadevarājā Ānando, maccharājā
pana aham evā" 'ti. Macchajātakaṃ.

                      6. Asaṃkiyajātaka.
     Asaṃkiyomhi gāmamhīti. Idaṃ Satthā Jetavane viha-
ranto ekaṃ Sāvatthi-vāsiṃ upāsakaṃ ārabbha kathesi. So kira so-
tāpanno ariyasāvako kenacid eva karaṇīyena ekena3 sakaṭasatthavā-
hena4 saddhiṃ maggaṃ paṭipajjitvā ekasmiṃ araññaṭṭhāne sakaṭāni
mocetvā {khandhāvāraṃkhandhe5} kate satthavāhassa avidūre aññataras-
miṃ rukkhamūle caṃkamati. Ath'; attano kālaṃ sallakkhetvā pañca-
satā corā "khandhāvāraṃ vilumpissāmā" 'ti dhanumuggarādihatthā taṃ

--------------------------------------------------------------------------
1 both MSS. koddhetvā
2 so both MSS. instead of pāpo yathā?
3 Cv omits ekena.
4 both MSS. -satthuvāhena.
5 so both MSS. of khandhavārakhandhe?

[page 333]
6. Asaṃkiyajātaka. (76). 333
ṭhānaṃ parivārayiṃsu. Upāsako pi caṃkami1 yeva. Corā naṃ disvā
"addhā esa khandhāvāraṃ rakkhako bhavissati, imissa niddaṃ okkan-
takāle vilumpissāmā" 'ti ajjhottarituṃ asakkontā tattha tatth'; eva aṭṭhaṃsu.
So pi upāsako paṭhamayāme pi majjhimayāme pi pacchimayāme pi
caṃkamaṃ ñeva adhiṭṭhāsi2. Paccūsakāle jāte corā okāsaṃ alabhantā
gahite pāsāṇamuggarādayo chaḍḍetvā palāyiṃsu. Upāsako pi attano
kammaṃ niṭṭhāpetvā puna Sāvatthiṃ āgantvā Satthāraṃ upasaṃka-
mitvā "bhante attānaṃ rakkhamānā paraṃ rakkhikā hontīti" pucchi.
"Āma upāsaka, attānaṃ rakkhanto3 paraṃ4 rakkhati, paraṃ rakkhanto
attānaṃ rakkhatīti". So "yāva subhāsitaṃ c'; idaṃ5 bhante Bhaga-
vatā, ahaṃ ekena satthavāhena saddhiṃ maggaṃ paṭipanno ‘rukkha-
mūle caṃkamanto maṃ rakkhissāmīti'; sakalasatthaṃ rakkhin6" ti āha.
Satthā "upāsaka pubbe pi paṇḍitā attānaṃ rakkhantā paraṃ rak-
khiṃsū" 'ti vatvā tena yācito atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente
Bodhisatto brāhmaṇakule nibbattitvā vayappatto kāmesu
ādīnavaṃ disvā isipabbajjaṃ pabbajitvā Himavante vasanto
loṇambilasevanatthāya janapadaṃ āgantvā janapadacārikaṃ ca-
ranto ekena satthavāhena saddhiṃ maggaṃ paṭipajjitvā ekas-
miṃ araññaṭṭhāne satthe niviṭṭhe satthato avidūre jhānasukhena
vītināmento aññatarasmiṃ rukkhamūle caṃkamaṃ adhiṭṭhāsi.
Atha kho pañcasatā corā sāyamāsabhattassa bhuttakāle "taṃ
sakaṭasatthaṃ vilumpissāmā" 'ti āgantvā parivārayiṃsu. Ne7
taṃ tāpasaṃ disvā "sace ayaṃ amhe passissati satthavāsikānaṃ
ārocessati, etassa8 niddūpagatavelāya vilumpissāmā" ti tatth'
eva aṭṭhaṃsu. Tāpaso sakalam pi rattiṃ caṃkami yeva. Corā
okāsaṃ alabhitvā gahitagahite muggarapāsāṇe chaḍḍetvā sakaṭa-
satthavāsīnaṃ saddaṃ datvā "bho satthavāsino, sace esa ruk-
khamūle caṃkamanatāpaso ajja nābhavissa9 sabbe mahāvilopaṃ
pattā abhavissatha, sve tāpasassa mahāsakkāraṃ kareyyāthā"
'ti vatvā pakkamiṃsu. Te pabhātāya rattiyā corehi chaḍḍite

--------------------------------------------------------------------------
1 both MSS. caṃkama.
2 Ck adhiṭṭhāyiṃyi?
3 both MSS. rakkhantu.
4 Ck aparaṃ.
5 Ck subhāsitamidaṃ?
6 Ck rakkhisan.
7 so both MSS.
8 Cv ekassa.
9 Ck nābhavissati.

[page 334]
334 I. Ekanipāta. 8. Varaṇavagga.
muggarapāsāṇādayo disvā bhītā Bodhisattassa santikaṃ gantvā
vanditvā "bhante diṭṭhā vo corā" ti pucchiṃsu. "Āmāvuso
diṭṭhā" ti. "Bhante ettake vo core disvā bhayaṃ vā sārajjaṃ
vā na uppajjīti". Bodhisatto "āvuso core disvā bhayaṃ nāma
sadhanassa1 hoti, ahaṃ pana niddhano, sv-āhaṃ kiṃ bhāyis-
sāmi, mayhaṃ hi gāme pi araññe pi vasantassa bhayaṃ vā
sārajjaṃ vā n'; atthīti" vatvā tesaṃ dhammaṃ desento imaṃ
gātham āha:

  Ja_I,8.6(=76).1: Asaṃkiyo 'mhi gāmamhi, araññe n'; atthi me bhayaṃ,
                 ujumaggaṃ samārūḷho mettāya karuṇāya cā ti. || Ja_I:75 ||


     Tattha saṃkāya niyutto patiṭṭhito ti saṃkiyo na saṃkiyo asaṃkiyo, ahaṃ
gāme vasanto pi saṃkāya appatiṭṭhitattā asaṃkiyo nibbhayo nirāsaṃko ti dīpeti.
araññe ti gāmagāmūpacāravinimutte ṭhāne, ujumaggaṃ samārūḷho met-
tāya karuṇāya cā 'ti ahan tikacatukkajjhānikāhi mettākaruṇāhi kāyavaṃkādi-
virahitaṃ2 ujubrahmalokagāmimaggaṃ ārūḷho ti vadati, atha vā parisuddhasīla-
tāya kāyavacīmanovaṃkavirahitaṃ ujuṃ devalokamaggaṃ ārūḷho 'mhīti dassetvā
tato uttariṃ mettāya karuṇāya ca patiṭṭhitattā ujuṃ Brahmalokamaggam pi
ārūḷho 'mhīti dasseti pi, aparihīnajjhānassa hi ekaekantena Brahmalokaparāya-
nattā mettākaruṇādayo ujumaggā nāma.
     Evaṃ Bodhisatto imāya gathāya dhammaṃ desetvā tuṭṭha-
cittehi tehi manussehi sakkatapūjito yāvajīvaṃ cattāro Brah-
mavihāre bhāvetvā Brahmaloke nibbatti.
     Satthā imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jāta-
kaṃ samodhānesi: "Tadā satthavāsino Buddhaparisā ahesuṃ, tāpaso
pana aham evā" 'ti. Asaṃkiyajātakaṃ.

                      7. Mahāsupinajātaka.
     Lāpūni sīdantīti. Idaṃ Satthā Jetavane viharanto
soḷasa mahāsupine ārabbha kathesi. Ekadivasaṃ kira Kosala-
mahārājā rattiṃ niddūpagato3 pacchimayāme soḷasa mahāsupine disvā

--------------------------------------------------------------------------
1 Ck sadhanassā.
2 Ck -ta.
3 Ck niddu-.

[page 335]
7. Mahāsupinajātaka. (77). 335
bhītatasito pabujjhitvā "imesaṃ supinānaṃ diṭṭhattā kin nu kho me
bhavissatīti" maraṇabhayatajjito sayanapiṭṭhe nisinnako va vītināmesi.
Atha naṃ pabhātāya rattiyā brāhmaṇapurohitā upasaṃkamitvā "su-
kham asayittha1 mahārājā" 'ti pucchiṃsu. "Kuto me ācariyā sukhaṃ,
ajjāhaṃ paccūsasamaye soḷasa mahāsupine passiṃ, so 'mhi tesaṃ diṭ-
ṭhakālato paṭṭhāya bhayappatto, vadetha ācariyā" ti. "Sutvā jānis-
sāmā" 'ti vutte brāhmaṇānaṃ diṭṭhasupine kathetvā "kin nu kho me
imesaṃ diṭṭhakāraṇā 'bhavissatīti" pucchi. Brāhmaṇā hatthe vidhū-
niṃsu. "Kasmā hatthe vidhūnathā" 'ti ca vutte "kakkhaḷā mahārāja
supinā" ti. "Kā tesaṃ nipphatti bhavissatīti". "Rajjantarāyo jīvi-
tantarāyo bhogantarāyo ti imesaṃ tiṇṇaṃ antarāyānaṃ aññataro" ti.
"Sappaṭikammā appaṭikammā" ti. "Kāmaṃ ete supinā atipharusattā
appaṭikammā, mayaṃ pana te2 sappaṭikamme karissāma, ete paṭikka-
māpetuṃ asakkontānaṃ amhākaṃ sikkhitabhāvo3 nāma kiṃ karissa-
tīti4". "Kiṃ pana katvā paṭikkamāpessathā" 'ti. "Sabbacatukkena
yaññaṃ yajissāma mahārājā" 'ti. Rājā bhītatasito "tena hi āca-
riyā mama jīvitaṃ tumhākaṃ hatthe, khippaṃ me sotthiṃ ka-
rothā" 'ti āha. Brāhmaṇā "bahuṃ dhanaṃ labhissāma, bahuṃ khaj-
jabhojjaṃ āharāpessāmā" 'ti haṭṭhatuṭṭhā "mā cintayi mahārājā" 'ti
rājānaṃ samassāsetvā rājanivesanā nikkhamitvā bahinagare yaññāvāṭaṃ
katvā bahū5 catuppadagaṇe thūne6 paṇīte katvā pakkhigaṇe samāha-
litvā "idañ c'; idañ ca laddhuṃ vaṭṭatīti" punappuna saṃsaranti. Atha
kho Mallikā devī taṃ kāraṇaṃ ñatvā rājānaṃ upasaṃkamitvā pucchi:
"kin nu kho mahārāja brāhmaṇā punappuna saṃsarantīti". "Sukhitā
tvaṃ amhākaṃ, kaṇṇamūle āsīvisaṃ carantaṃ na jānāsīti". "Kim etaṃ
mahārājā" 'ti. "Mayā evarūpā dussupinā diṭṭhā, brāhmaṇā ‘tiṇṇaṃ
antarāyānaṃ aññataro paññāyatīti'; vatvā ‘tesaṃ paṭighātāya yaññaṃ
yajāmā'; 'ti vatvā punappuna saṃsarantīti". "Kim pana te mahārāja
sadevake loke aggabrāhmaṇo supinapaṭikammaṃ pucchito" ti. "Kataro
pan'; esa bhadde sadevake loke aggabrāhmaṇo" ti. "Sadevake loke
aggapuggalaṃ sabbaññuṃ visuddhaṃ nikkilesaṃ mahābrāhmaṇaṃ na
jānāsi, so hi Bhagavā supinantaraṃ jāneyya, gaccha tvaṃ7 puccha
mahārājā" 'ti. "Sādhu devīti" rājā vihāraṃ gantvā Satthāraṃ van-
ditvā nisīdi. Satthā madhurassaraṃ nicchāretvā "kin nu kho mahārāja
atippage va āgato sīti" āha. "Ahaṃ bhante paccūsamaye soḷasa ma-

--------------------------------------------------------------------------
1 Ck asiyittha.
2 Ck ne.
3 both MSS. sikkhitta-
4 Cv -sīti.
5 Ck bahu.
6 so both MSS.
7 so both MSS. instead of taṃ?

[page 336]
336 I. Ekanipāta. 8. Varaṇavagga.
hāsupine disvā bhīto brāhmaṇānaṃ ārocesiṃ, brāhmaṇā ‘kakkhaḷā1
mahārāja supinā, etesaṃ paṭighātanatthāya sabbacatukkena yaññaṃ
yajissāmā'; 'ti yaññaṃ sajjenti, bahū pāṇā maraṇabhayatajjitā, tumhe
va2 sadevake loke aggapuggalo, atītānāgatapaccuppannaṃ upādāya n'
atthi so neyyadhammo yo vo ñāṇamukhe āpāthaṃ3 nāgacchati, etesaṃ
me supinānaṃ nipphattiṃ kathetha Bhagavā" 'ti. "Evam etaṃ mahā-
rāja, sadevake loke maṃ ṭhapetvā añño etesaṃ supinānaṃ antaraṃ vā
nipphattiṃ vā4 jānituṃ samattho nāma n'; atthi, ahan te kathessāmi,
api ca kho tvaṃ diṭṭhaniyāmen'; eva supine kathehīti". "Sādhu bhante"
ti rājā diṭṭhaniyāmen'; eva kathento
                Usabhā rukkhā gāviyo gavā ca
                asso kaṃso sigālī ca kumbho
                pokkharaṇī ca apākacandanaṃ
                Lāpūni sīdanti silā plavanti.
                maṇḍūkiyo5 kaṇhasappe gilanti
                kākaṃ suvaṇṇā parivārayanti
                tasā vakā eḷakānaṃ bhayā hīti
imaṃ mātikaṃ nikkhipitvā kathesi, "Kathaṃ bhante, ekan tāva supi-
naṃ evaṃ addasaṃ: cattāro añjanavaṇṇā6 kāḷausabhā ‘yujjhissāmā'; 'ti
catūhi7 disāhi rājaṅgaṇaṃ āgantvā ‘usabhayuddhaṃ passissāmā'; 'ti ma-
hājane sannipatite yujjhanākāraṃ dassetvā naditvā gajjitvā ayujjhitvā va
paṭikkantā, imaṃ pathamaṃ supinamaddasaṃ, imassa ko vipāko"
ti. "Mahārāja, imassa vipāko n'; eva tava na mama kāle bhavissati,
anāgate pana adhammikānaṃ kapaṇarājūnaṃ8 adhammikānaṃ ca ma-
nussānaṃ kāle loke viparivattamāne kusale ossanne9 akusale ussanne
lokassa parihānakāle, devo na sammā vassissati, meghapādā ca chijjis-
santi, sassāni milāyissanti, dubbhikkhaṃ bhavissati, vassitukāmā viya10
catūhi8 disāhi meghā uṭṭhahitvā itthikāhi ātape patthaṭānaṃ11 vīhiā-
dīnaṃ temanabhayena antopavesitakāle purisesu kuddālapiṭakahatthesu12
āḷiṃ bandhanatthāya nikkhantesu vassanākāraṃ dassetvā gajjitvā
vijjutā nicchāretvā te usabhā viya ayujjhitvā avassitvā va palāyissanti,
ayam etassa vipāko, tuyhaṃ pana tappaccayā koci antarāyo n'; atthi, anā-

--------------------------------------------------------------------------
1 Ck -lā.
2 Ck ca.
3 Cv apāthaṃ.
4 Ck omits vā.
5 both MSS. maṇḍu-.
6 Ck -vananā, Cv -vaṇṇa.
7 both MSS. catuhi.
8 Cv -rājunaṃ.
9 so both MSS.
10 both MSS. vassatu-, Cv adds catukāmā viya.
11 Ck ātappetthacānaṃ.
12 Ck -piṭṭhaka-.

[page 337]
7. Mahāsupinajātaka. (77). 337
gataṃ ārabbha diṭṭhasupino esa, brāhmaṇā pana attano jīvitavuttiṃ
nissāya kathayiṃsū" ti. Evaṃ Satthā supinassa nipphattiṃ kathetvā
āha: "dutiyaṃ kathehi mahārājā" 'ti. "Dutiyaṃ bhante evaṃ adda-
saṃ: khuddakā1 rukkhā c'; eva gacchā ca paṭhaviṃ bhinditvā vidat-
thimattam pi ratanamattam pi anugantvā va pupphanti c'; eva phalanti
ca, imaṃ dutiyam addasaṃ, imassa ko vipāko" ti. "Mahārāja, imassa
vipāko lokassa parihīnakāle manussānaṃ parittāyukakāle bhavissati,
anāgatasmiṃ hi sattā tibbarāgā bhavissanti, asampattavayā va kumāriyo
purisantaraṃ gantvā utuniyo c'; eva gabbhiniyo ca hutvā puttadhītāhi
vaḍḍhissanti, khuddakarukkhānaṃ pupphaṃ viya hi tāsaṃ utunibhāvo
phalaṃ viya ca puttadhītaro bhavissanti, itonidānam pi te bhayaṃ n'
atthi. Tatiyaṃ kathehi mahārājā" 'ti. "Gāviyo bhante tadahujātānaṃ
vacchānaṃ khīraṃ pivantiyo addasaṃ, ayaṃ me tatiyo supino, imassa
ko vipāko" ti. "Imassāpi vipāko anāgate eva manussānaṃ jeṭṭhāpa-
cāyikakammassa naṭṭhakāle bhavissati, anāgatasmiṃ hi sattā mātāpitusu
vā sassusasuresu vā lajjaṃ anupaṭṭhapetvā sayam eva kuṭumbaṃ saṃ-
vidahantā va ghāsacchādanamattam pi mahallakānaṃ dātukāmā das-
santi adātukāmā na dassanti2, mahallakā anāthā asayaṃvasī3 dārake
ārādhetvā jīvissanti tadahujātānaṃ vacchakānaṃ khīraṃ pivantā ma-
hāgāviyo viya, itonidānaṃ pi te bhayaṃ n'; atthi. Catutthaṃ kathe-
hīti". "Dhuravāhe bhante ārohapariṇāhasampanne mahāgoṇe yugapa-
ramparāya ayojetvā taruṇe godamme4 dhure yojente addasaṃ, te dhuraṃ
vahituṃ asakkontā chaḍḍetvā aṭṭhaṃsu, sakaṭāni na-ppavattiṃsu, ayam
me catuttho supino, imassa ko vipāko" ti. "Imassāpi vipāko anā-
gate eva adhammikarājūnaṃ kāle bhavissati, anāgatasmiṃ hi adham-
mikakapaṇarājāno paṇḍitānaṃ paveṇikusalānaṃ5 kammaṃ6 nittharaṇa-
samatthānaṃ mahāmattānaṃ yasaṃ na dassanti, dhammasabhāya
vinicchayaṭṭhāne pi paṇḍite vohārakusale mahallake amacce na ṭhapes-
santi, tabbiparītānaṃ7 pana taruṇataruṇānaṃ yasaṃ dassanti, tathārūpe
eva ca vinicchayaṭṭhāne ṭhapessanti, te rājakammāni yeva yuttānañ ca
ajānantā n'; eva taṃ yasaṃ ukkhipituṃ sakkhissanti na rājakammāni
nittharituṃ, te asakkontā kammadhuraṃ chaḍḍessanti8, mahallakāpi
paṇḍitāmaccā yasaṃ alabhantā kiccāni nittharituṃ samatthāpi ‘kiṃ
amhākaṃ etehi, mayaṃ bāhirakā jātā, abbhantarikā taruṇadārakā

--------------------------------------------------------------------------
1 Cv khuddasaṃkhuddakā.
2 Ck omits adātukāmā na dassanti.
3 both MSS. -si.
4 both MSS. -dhamme.
5 Ck paveni-, Cv pameṇi-.
6 Cv kamman.
7 Ck -pari-.
8 Cv omits mahallake . . . . chaḍḍessanti.

[page 338]
338 I. Ekanipāta. 8. Varaṇavagga.
jānissantīti'; uppannāni kammāni na karissanti, evaṃ sabbathāpi tesaṃ
rājūnaṃ hāni yeva bhavissati, dhuraṃ vahituṃ asamatthānaṃ vaccha-
dammānaṃ1 dhure yojitakālo viya dhuravāhānaṃ2 mahāgoṇānaṃ
yugaparamparāya ayojitakālo viya bhavissati, itonidānam pi te bhayaṃ
n'; atthi. Pañcamaṃ kathehīti". "Bhante, ubhatomukhaṃ assaṃ ad-
dasaṃ, tassa dvīsu passesu yavasan3 denti, so dvīhi mukhehi khādati,
ayaṃ me pañcamo supino, imassa ko vipāko" ti. "Imassāpi anāgate
adhammikarājakāle yeva vipāko bhavissati, anāgatasmiṃ hi adhammi-
kabālarājāno adhammike lolamanusse vinicchaye ṭhapessanti, te pāpā
puññesu anādarā bālā sabhāyaṃ nisīditvā vinicchayaṃ dentā ubhinnam
pi atthapaccatthikānaṃ hatthato lañcaṃ gahetvā khādissanti asso viya
dvīhi mukhehi yavasaṃ, itonidānam pi te bhayaṃ n'; atthi. Chaṭṭhaṃ
kathehīti". "Bhante, mahājano satasahassagghaṇikaṃ4 suvaṇṇapātiṃ
sammajjitvā "idha passāvaṃ karohīti" ekassa jarasigālassa upanāmesi,
taṃ tattha passāvaṃ karontaṃ addasaṃ, ayaṃ me chaṭṭho supino,
imassa ko vipāko" ti. "Imassāpi vipāko anāgate yeva bhavissati,
anāgatasmiṃ hi adhammikā va jātirājāno jātisampannānaṃ kulaputtā-
naṃ āsaṃkāya yasaṃ na dassanti akulīne va vaḍḍhessanti, evaṃ ma-
hākulāni duggatāni bhavissanti lāmakakulāni issarāni, te ca kulīnapurisā
jīvituṃ asakkontā ‘ime nissāya jīvissāmā'; 'ti akulīnānaṃ dhītaro das-
santi, iti tāsaṃ5 kuladhītānaṃ akulīnehi saddhiṃ saṃvāso jarasigālassa
suvaṇṇapātiyaṃ passāvakaraṇasadiso bhavissati, itonidānaṃ pi te bhayaṃ
n'; atthi. Sattamaṃ kathehīti" . "Bhante, eko puriso rajjuṃ vaṭṭetvā
vaṭṭetvā6 pādamūle nikkhipati, tena nisinnapīṭhassa heṭṭhā sayitā ekā
chātasigālī7 nassa ajānantass'; eva taṃ khādati, ev'; āhaṃ addasaṃ,
ayaṃ sattamo supino, imassa ko vipāko" ti. "Imassa pi anāgate
yeva vipāko bhavissati, anāgatasmiṃ hi itthiyo purisalolā surālolā
alaṃkāralolā visikhālolā āmisalolā bhavissanti, dussīlā durācārā tā sā-
mikehi kasīgorakkhādīni kammāni katvā kicchena kasirena sambhataṃ
dhanaṃ jārehi saddhiṃ suram pivantā mālāgandhavilepanaṃ dhāraya-
mānā anto gehe accāyikam pi kiccaṃ anoloketvā gehe parikkhepassa
uparibhāgena chiddaṭṭhānehi pi jāre upadhārayamānā sve vapitabba-
yuttakaṃ8 bījam pi koṭṭetvā9 yāgubhattakhajjakāni sampādetvā khā-
damānā vilumpissanti heṭṭhā pīṭhake nipannacchātasigālī viya vaṭṭetvā

--------------------------------------------------------------------------
1 Ck -dhammānaṃ.
2 Ck dhurā-.
3 so both MSS.
4 both MSS. -nikaṃ.
5 Ck nāsaṃ.
6 both MSS. vaddhetvā vaddhetvā.
7 Cv -li.
8 Cv -yuttaṃkaṃ.
9 both MSS. koddhetvā.

[page 339]
7. Mahāsupinajātaka. (77). 339
vaṭṭetvā1 pādamūle nikkhittarajjum, itonidānam pi te bhayaṃ n'; atthi.
Aṭṭhamaṃ kathehīti". "Bhante, rājadvāre bahūhi2 tucchakumbhehi
parivāretvā ṭhapitaṃ ekaṃ mahantaṃ pūritakumbhaṃ addasaṃ, cattāro
pi pana vaṇṇā catūhi disāhi catūhi3 anudisāhi ca ghaṭehi udakaṃ
āharitvā āharitvā pūritakumbham eva pūrenti, pūritapūritaṃ udakaṃ
uttaritvā palāyi, tato4 pi punappuna tatth'; eva udakaṃ āsiñcanti,
tucchakumbhe olokento5 pi n'; atthi, ayam me aṭṭhamo supino, imassa
ko vipāko" ti. "Imassāpi anāgate yeva vipāko bhavissati, anāgatas-
miṃ hi loko parihāyissati, raṭṭhaṃ nirojaṃ bhavissati, rājāno duggatā
kapaṇā bhavissanti, yo issaro bhavissati tassa bhaṇḍāgāre satasahassa-
mattā kahāpaṇā6 bhavissanti, te evaṃ duggatā sabbe {jānapade} attano
vapakamme kāressanti, upaddutamanussā sake kammante chaḍḍetvā
rājūnaṃ ñeva atthāya pubbaṇṇaparaṇṇāni ca vapantā rakkhantā layantā
maddantā pavesentā ucchukkhettāni karontā yantāni karontā yantāni
vāhentā phāṇitādīni pacantā pupphārāme phalārāme ca karontā tattha
tattha nipphannāni pubbaṇṇādīni āharitvā rañño koṭṭhāgāram eva pū-
ressanti, attano gehesu tucchakoṭṭhakesu olokentāpi na bhavissanti,
tucchatucchakumbhe anoloketvā pūritakumbhe pūraṇasadisam eva bha-
vissati, itonidānam pi te bhayaṃ n'; atthi. Navamaṃ kathehīti".
"Bhante, ekaṃ pañcapadumasañchannaṃ gambhīraṃ sabbatotitthaṃ
pokkharaṇiṃ addasaṃ, samantato dipadacatuppadā otaritvā tattha pā-
nīyaṃ7 pivanti, tassā8 majjhe gambhīraṭṭhāne udakaṃ āvilaṃ, tīra-
padesesu dipadacatuppadānaṃ akkamanaṭṭhāne acchaṃ vippasannam
anāvilaṃ, ev'; āhaṃ addasaṃ, ayaṃ me9 navamo supino, imassa ko
vipāko" ti. "Imassāpi anāgate eva vipāko bhavissati, anāgatasmiṃ hi
rājāno adhammikā bhavissanti, chandādivasena agatiṃ gacchantā rajjaṃ
kāressanti, dhammena vinicchayaṃ nāma na dassanti, lañcavittakā
bhavissanti dhanalolā, raṭṭhavāsikesu nesaṃ khantimettānuddayā nāma
na bhavissanti, kakkhaḷā pharusā ucchuyante ucchugaṇṭhikā viya ma-
nusse pīḷentā nānappakārehi10 baliṃ uppādetvā dhanaṃ gaṇhissanti,
manussā balipīḷitā kiñci dātuṃ asakkontā gāmanigamādayo chaḍḍetvā
paccantaṃ gantvā vāsaṃ kappessanti, majjhimajanapado suñño11 bha-
vissati12 paccanto ghanavāso seyyathāpi pokkharaṇiyā majjhe udakaṃ
āvilaṃ pariyante vippasannaṃ, itonidānaṃ pi te bhayaṃ n'; atthi.

--------------------------------------------------------------------------
1 both MSS. vaddhetvā vaddhetvā.
2 both MSS. bahūni.
3 both MSS. catuhi.
4 Ck tate, Cv tate corr. to tato.
5 Ck -tā.
6 Ck kapaṇā.
7 Ck pāniyaṃ.
8 Ck tasmā.
9 Ck ayameva.
10 both MSS. -kāre.
11 both MSS. suṃñā,
12 Ck bhavissanti.

[page 340]
340 I. Ekanipāta. 8. Varaṇavagga.
Dasamaṃ kathehīti". "Bhante, ekissā yeva kumbhiyā paccamānaṃ
odanaṃ apākaṃ addasaṃ - apākan ti vidāretvā vibhajitvā1 ṭhapitaṃ
viya, tīh'; ākārehi paccamānaṃ ekasmiṃ phasse2 atikilinno hoti ekasmiṃ
uttaṇḍulo ekasmiṃ supakko ti-, ayam me dasamo supino, imassa ko
vipāko" ti. "Imassāpi anāgate yeva vipāko bhavissati, anāgatasmiṃ
hi rājāno adhammikā bhavissanti, tesu adhammikesu rājayuttāpi brāh-
maṇagahapatinegamajānapadāpīti samaṇabrāhmaṇe upādāya3 sabbe ma-
nussā adhammikā bhavissanti, tato nesaṃ ārakkhadevatā balipaṭiggāhikā
devatā rukkhadevatā ākāsaṭṭhadevatā ti evaṃ devatāpi adhammikā
bhavissanti, adhammikārājūnaṃ rajje vātā visamā kharā vāyissanti, te
ākāsaṭṭhakavimānāni kampessanti, tesu kampitesu devatā kupitā devaṃ
vassituṃ na dassanti, vassamāno pi sakalaraṭṭhe ekappahārena na vas-
sissati, vassamāno pi sabbattha kasikammassa vā vappakammassa vā
upakāro hutvā na vassissati, yathā ca raṭṭhe evaṃ janapade pi gāme
pi ekatalākasare pi ekappahārena na vassissati, talākassa uparibhāge
vassanto heṭṭhābhāge na vassissati, heṭṭhā vassanto upari na vassissati,
ekasmiṃ bhāge sassaṃ ativassena nāsessati, ekasmiṃ avassanena4 milā-
pessati, ekasmiṃ sammā vassamāno sampādessati, evaṃ ekassa rañño
rajje vuttasassā nippakārā bhavissanti ekakumbhiyā odano viya, itoni-
dānam pi te bhayaṃ n'; atthi. Ekādasamaṃ kathehīti". "Bhante,
satasahassagghaṇikaṃ5 candanasāraṃ pūtitakkena6 vikkiṇanti7 addasaṃ,
ayaṃ me ekādasamo supino, imassa ko vipāko" ti. "Imassāpi
anāgate eva mayhaṃ sāsane parihāyante vipāko bhavissati, anāgatas-
miṃ hi paccayalolā alajjī bhikkhū bahū bhavissanti, te mayā pacca-
yaloluppaṃ nimmathetvā kathitadhammadesanaṃ cīvarādicatupaccayahetu
paresaṃ desessanti, paccayehi muccitvā titthāraṇapakkhe8 ṭhitā nibbā-
nābhimukhaṃ katvā desetuṃ na sakkhissanti, kevalaṃ mama vyañja-
nasampattiṃ c'; eva madhurasaddañ ca sutvā mahagghāni cīvarādīni
dassanti c'; eva dātukāmā9 ca hontīti desessanti, apare antaravīthi-
catukkarājadvārādisu nisīditvā kahāpaṇaḍḍhapādamāsakarūpādīni pi
nissāya desessanti, iti mayā nibbānagghaṇakaṃ10 katvā desitaṃ dham-
maṃ catuppaccayatthāya c'; eva kahāpaṇaḍḍhakahāpaṇānaṃ11 atthāya
ca vikkiṇitvā desentā satasahassagghaṇakaṃ11 candanasāraṃ pūtitakkena

--------------------------------------------------------------------------
1 Ck vibhijitvā.
2 so both MSS. instead of passe?
3 omit samaṇa-upādāya?
4 both MSS. avassante.
5 both MSS. -nikaṃ.
6 both MSS. pūtiritakkena.
7 so both MSS. instead of -ṇante?
8 Cv nitthā-? read: titthakarānaṃ pakkhe?
9 Ck adds ti, Cv ni.
10 both MSS. -nakaṃ.
11 both MSS. -ṇāni.

[page 341]
7. Mahāsupinajātaka. (77). 341
vikkiṇantā viya bhavissanti, itonidānam pi te bhayaṃ n'; atthi.
Dvādasamaṃ kathehīti". "Bhante, tucchalāpūni udake sīdantāni
addasaṃ, imassa ko vipāko" ti. "Imassāpi anāgate adhammikarāja-
kāle loke viparivattante1 yeva vipāko bhavissati, tadā hi rājāno jāti-
sampannānaṃ kulaputtānaṃ yasaṃ na dassanti akulīnānaṃ yeva das-
santi, te issarā bhavissanti itare daliddā, rājasammukhe pi rājadvāre pi
amaccasammukhe pi vinicchayaṭṭhāne pi tucchalābusadisānaṃ akulīnā-
naṃ ñeva kathā osīditvā ṭhitā viya niccalā suppatiṭṭhitā bhavissati,
saṃghasannipātesu pi saṃghakammagaṇakammaṭṭhānesu c'; eva patta-
cīvarapariveṇādivinicchayaṭṭhānesu ca dussīlānaṃ pāpapuggalānaṃ ñeva
kathā niyyānikā2 bhavissati na lajjibhikkhūnan3 ti evaṃ sabbathāpi
tucchalāpusīdanakālo4 viya bhavissati, itonidānam pi te bhayaṃ n'
atthi. Terasamaṃ kathehīti" vutte "bhante mahantamahantā kūṭā-
gārappamāṇā ghanasilā nāvā viya udake plavamānā5 addasaṃ, imassa
ko vipāko" ti. "Imassāpi tādise yeva kāle vipāko bhavissati, tadā hi
adhammikarājāno akulīnānaṃ yasaṃ dassanti, te issarā bhavissanti
kulīnā duggatā, tesu na keci gāravaṃ karissanti, itaresu yeva karis-
santi, rājasammukhe vā amaccasammukhe vā vinicchayaṭṭhāne vā vi-
nicchayakusalānaṃ ghanasilāsadisānaṃ kulaputtānaṃ kathā na ogāhitvā
patiṭṭhahissati, tesu kathentesu ‘kiṃ ime kathentīti'; itare parihāsam
eva karissanti, bhikkhusannipāte pi vuttappakāresu ṭhānesu n'; eva
pesale bhikkhū garukātabbe6 maññissanti nāpi tesaṃ kathā pariyogā-
hitvā patiṭṭhahissati, silānaṃ plavanakālo7 viya bhavissati, itonidānam
pi te bhayaṃ n'; atthi. Cuddasaṃ kathehīti". "Bhante, khudda-
kamadhukapupphapamāṇamaṇḍūkiyo mahante kaṇhasappe vegena anu-
bandhitvā uppalanāle viya chinditvā chinditvā maṃsaṃ khāditvā gilan-
tiyo addasaṃ, imassa ko vipāko" ti. "Imassāpi loke parihāyante
anāgate eva vipāko bhavissati, tadā hi manussā tibbarāgādijātikā kile-
sānuvattikā hutvā taruṇataruṇānaṃ attano bhariyānaṃ vase vattissanti,
gehe dāsakammakarādayo pi gomahisādayo pi hiraññasuvaṇṇam pi
sabbaṃ tāsaṃ yeva āyattaṃ bhavissati, "asukaṃ hiraññasuvaṇṇaṃ vā
paricchadādijātaṃ8 vā kahan" ti vutte "yattha vā tattha vā hotu, kiṃ
tuyh'; iminā vyāpārena, tvaṃ mayhaṃ ghare santaṃ vā asantaṃ vā
jānitukāmo jāto" ti vatvā nānappakārehi akkositvā mukhasattīhi koṭ-
ṭetvā9 dāsaceṭake viya vase katvā attano issariyaṃ pavattessanti, evaṃ

--------------------------------------------------------------------------
1 Ck -vattente?
2 Ck niyyāni.
3 Cv lajjī-.
4 Ck corr. to -pūnisīda-, Cv -pūsīda-.
5 Ck palāva-.
6 Cv garū-.
7 Ck palavanaṃkālo.
8 both MSS. paricche-.
9 both MSS. koddhetvā.

[page 342]
342 I. Ekanipāta. 8. Varaṇavagga.
madhukapupphapamāṇānaṃ maṇḍūkapotikānaṃ āsīvise kaṇhasappe gi-
lanakālo1 viya bhavissati, itonidānam pi te bhayaṃ n'; atthi. Panna-
rasamaṃ kathehīti". "Bhante, dasahi asaddhammehi samannāgataṃ
gāmagocaraṃ kākaṃ kañcanavaṇṇapaṇṇatāya suvaṇṇā ti laddhanāme
suvaṇṇarājahaṃse parivārente addasaṃ, imassa ko vipāko" ti. "Imas-
sāpi anāgate dubbalarājakāle yeva vipāko bhavissati, anāgatasmiṃ
rājāno hatthisippādisu akusalā yuddhesu visāradā2 bhavissanti, te attano
rajjādivipattiṃ āsaṃkamānā samānajātikānaṃ kulaputtānaṃ issariyaṃ
adatvā attano pādamūlikanahāpakakappakādīnaṃ dassanti, jātigotta-
sampannakulaputtā rājakule patiṭṭhaṃ alabhamānā jīvikaṃ kappetuṃ
asamatthā hutvā isariye ṭhite jātigottahīne akulīne upaṭṭhahantā vica-
rissanti, suvaṇṇarājahaṃsehi3 kākassa parivāritakālo viya bhavissati,
itonidānam pi te bhayaṃ n'; atthi. Soḷasamaṃ kathehīti". "Bhante,
pubbe dīpino eḷake khādanti, ahaṃ pana eḷake dīpino anubandhitvā
murumurā4 ti khādante addasaṃ, ath'; aññe tasā vakā eḷake dūrato va
disvā tasitā tāsappattā5 hutvā eḷakānaṃ bhayā palāyitvā gumbagaha-
nāni pavisitvā nilīyiṃsu,- hikāro pan'; ettha nipātamattam eva-6, ev'
āhaṃ addasaṃ, imassa ko vipāko" ti, "Imassāpi anāgate adhammika-
rājakāle yeva vipāko bhavissati, tadā hi akulīnā rājavallabhā issarā
bhavissanti, kulīnā appaññātā duggatā, te rājavallabhā7 rājānaṃ attano
kathaṃ gāhāpetvā vinicchayaṭṭhānādisu balavanto {hutvā} kulīnānaṃ
paveṇiāgatānaṃ8 khettavatthādīni ‘amhākaṃ santakāni etānīti'; abhi-
yujjhitvā te ‘na tumhākaṃ amhākan'; ti āgantvā vinicchayaṭṭhānādisu
vivadante9 vettalatādīhi pahārāpetvā10 gīvāya gahetvā apakaḍḍhāpetvā
‘attano pamāṇaṃ na jānātha, amhehi saddhiṃ vivadatha, idāni vo rañño
kathetvā hatthapādacchedanādīni kāressāmā'; ti santajjessanti, te tesaṃ
bhayena attano santakāni vatthūni ‘tumhākaṃ yev'; etāni11, gaṇhathā'
ti niyyādetvā attano gehāni pavisitvā bhītā nipajjissanti; pāpabhikkhu
pi pesale bhikkhū yathāruciṃ viheṭhessanti, te pesalā bhikkhū paṭi-
saraṇaṃ alabhamānā araññaṃ pavisitvā gahanaṭṭhānesu nilīyissanti;
evaṃ hīnajaccehi c'; eva pāpabhikkhūhi ca upaddutānaṃ jātimantaku-
laputtānaṃ c'; eva pesalānaṃ bhikkhūnañ ca eḷakānaṃ bhayena tasa-
vakānaṃ12 palāyanakālo viya bhavissati, itonidānam pi te bhayaṃ n'
atthi, ayam pi hi supino anāgataṃ ñeva ārabbha diṭṭho, brāhmaṇā pana

--------------------------------------------------------------------------
1 Cv hilana-.
2 so both MSS.
3 both MSS. -haṃse.
4 Cv murū-.
5 Ck sappattā.
6 so both MSS.
7 Ck vallabhā.
8 Cv pameni-, Ck paveni-.
9 Ck vadante.
10 Cv paharā-.
11 Ck yevatāni.
12 both MSS. tasāva-.

[page 343]
7. Mahasupinajātakā. (77). 343
na dhammasudhammatāya tayi sinehena kathayiṃsu, ‘bahuṃ dhanaṃ
labhissānā'; ti āmisacakkhutāya jīvitavuttiṃ nissāya kathayiṃsū" ti.
Evaṃ Satthā soḷasannaṃ mahāsupinānaṃ nipphattiṃ1 kathetvā "na
kho mahārāja etarahi tvaṃ ñeva ime supine addasa, porāṇakarājāno
pi2 addasaṃsu, brāhmaṇāpi tesaṃ evam eva ime supine gahetvā yañ-
ñamatthake khipiṃsu, tato paṇḍitehi dinnena nayena gantvā Bodhi-
sattaṃ pucchiṃsu, porāṇakāpi tesaṃ ime supine kathentā iminā niyā-
mena kathesun" ti vatvā tena yācito atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente
Bodhisatto udiccabrāhmaṇakule nibbattivā vayappatto
isipabbajjaṃ pabbajitvā abhiññā c'; eva samāpattiyo ca nibbat-
tetvā Himavantapadesaṃ jhānakīḷaṃ kīḷanto viharati. Tadā
Bārāṇasiyaṃ Brahmadatto iminā va niyāmena ime supine disvā
brāhmaṇe pucchi. Brāhmaṇā evam evaṃ3 yaññaṃ yajituṃ
ārabhiṃsu. Tesu purohitassa antevāsikamāṇavo4 paṇḍito vyatto
ācariyaṃ āha: "ācariya, tumhehi mayaṃ tayo vede uggaṇhā-
pitā, nanu tesu ‘ekaṃ māretvā ekassa sotthikammassa karaṇan
nāma n'; atthīti"'. "Tāta iminā upāyena amhākaṃ bahuṃ dha-
naṃ uppajjissati, tvaṃ pana rañño; dhanaṃ rakkhitukāmo
maññe" ti. Māṇavo "tena hi ācariya tumhe tumhākaṃ kam-
maṃ karotha, ahaṃ tumhākaṃ santike kiṃ karissāmīti" vica-
ranto rañño uyyānaṃ agamāsi. Taṃ divasaṃ ñeva Bodhisatto
pi taṃ kāraṇaṃ ñatvā "ajja mayi manussapathaṃ gate mahā-
janassa bandhanā mokkho bhavissatīti" ākāsena gantvā uyyāne
otaritvā suvaṇṇapaṭimā viya maṅgalasilātale nisīdi. Māṇavo
Bodhisattaṃ upasaṃkamitvā vanditvā ekamantaṃ nisīditvā paṭi-
santhāraṃ akāsi. Bodhisatto pi tena saddhiṃ madhurapatisan-
thāraṃ katvā "kin nu kho māṇava rājā dhammena rajjaṃ kā-
retīti" pucchi. "Bhante, rājā nāma dhammiko, api ca kho
pana naṃ brāhmaṇā atitthe pakkhaṃ dāpenti, rājā soḷasa su-
pine disvā brāhmaṇānaṃ ārocesi, brāhmaṇā ‘yaññaṃ yajissāma'

--------------------------------------------------------------------------
1 Ck nippattiṃ.
2 Ck omits pi.
3 so both MSS.
4 Cv antevāsimā-.

[page 344]
344 I. Ekanipāta. 8. Varaṇavagga.
'ti āraddhā, kin nu kho bhante ‘ayaṃ nāma imesaṃ supinānaṃ
nipphattīti'; rājānaṃ saññāpetvā tumhākaṃ mahājanaṃ bhayā
mocetuṃ na vaṭṭatīti1". "Mayaṃ kho māṇava rājānaṃ na jā-
nāma, rājāpi amhe na jānāti, sace pana idhāgantvā puccheyya
katheyyām, assa mayan" ti. Māṇavo "ahaṃ bhante ānessāmi,
tumhe mamāgamanaṃ udikkhantā muhuttaṃ nisīdathā" 'ti
Bodhisattaṃ paṭijānāpetvā rañño santikaṃ gantvā "mahārāja
eko ākāsacāriko tāpaso tumhākaṃ uyyāne otaritvā ‘tumhehi
diṭṭhasupinānaṃ nipphattiṃ kathessāmīti'; tumhe pakkosatīti"
āha. Rājā tassa kathaṃ sutvā tāvad eva mahantena parivārena
uyyānaṃ gantvā tāpasaṃ vanditvā ekamantaṃ nisinno pucchi2:
"tumhe kira bhante mayā diṭṭhasupinānaṃ nipphattiṃ jānathā3"
'ti. "Āma mahārājā" 'ti. "Tena hi kathethā" ti. "Kathemi
mahārāja, yathādiṭṭhe tāva supine maṃ sāvehīti". "Sādhu
bhante" ti rājā

  Ja_I,8.7(=77).1: Usabhā rukkhā gāviyo gavā ca
                 asso kaṃso sigālī ca kumbho
                 pokkharaṇī ca apāka candanaṃ
                 Lāpūni sīdanti silā {palavanti} --pe--
                 tasā vakā eḷakānaṃ bhayā hīti || Ja_I:76 ||


vatvā Pasenadiraññā kathitaniyāmen'; eva supine kathesi.
     Bodhisatto pi tesaṃ idāni Satthārā kathitaniyāmen'; eva vitthārato nipphattiṃ
kathetvā pariyosāne sayaṃ idaṃ kathesi: Vipariyāso vattati, na idha-m-
atthīti4, tatrāyaṃ attho: ayaṃ mahārāja imesaṃ supinānaṃ nipphatti5, yaṃ pan'
etaṃ tesaṃ paṭighātatthāya yaññakammaṃ vattati taṃ6 vipariyāso vattati,
viparītato vattati, vipallāsena vattatīti vuttaṃ hoti, kiṃkāraṇā: imesaṃ hi nip-
phatti5 nāma lokassa viparivattakāle akāraṇassa kāraṇan ti gahaṇakāle kāraṇassa
akāraṇan ti7 chaḍḍanakāle abhūtassa bhūtan ti gaṇhanakāle alajjīnaṃ ussanna-
kāle lajjīnañ parihīnakāle bhavissati, na-y-idha-m-atthi, idāni pana tava vā

--------------------------------------------------------------------------
1 both MSS. vaddhatīti.
2 Cv pucche.
3 so both MSS.
4 Ck idhamatthīti corr. to idhadamatthīti.
5 both MSS. -ttiṃ.
6 both MSS. naṃ.
7 Ck omits gahana - - - ṇan ti.

[page 345]
8. Illīsajātaka. (78). 345
mama vā kāle idha imasmiṃ purisayuge vattamāne etesaṃ nipphatti1 n'; atthi,
tasmā etesaṃ paṭighātāya vattamānaṃ yaññakammaṃ vipallāsena vattati.
     "Alan tena, n'; atthi te itonidānaṃ bhayaṃ vā chambhittaṃ
vā" ti mahāpuriso rājānaṃ samassāsetvā mahājanaṃ bandhanā
mocetvā puna ākāse ṭhatvā rañño ovādaṃ datvā pañcasu sīlesu
patiṭṭhāpetvā "ito paṭṭhāya mahārāja brāhmaṇehi saddhiṃ ekato
hutvā pasughātayaññaṃ nāma mā yajā" 'ti dhammaṃ desetvā
ākāsen'; eva attano vasanaṭṭhānaṃ agamāsi. Rājāpi tassa ovā-
de ṭhito dānādīni puññāni katvā yathākammaṃ gato.
     Satthā imaṃ dhammadesanaṃ āharitvā "supinapaccayā te bhayaṃ
n'; atthi, hare taṃ yaññaṃ" ti yaññaṃ hāretvā mahājanassa jīvitadānaṃ
datvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi: "Tadā rājā Ānando
ahosi, māṇavo Sāriputto, tāpaso pana aham evā" 'ti.
     Parinibbute pana Bhagavati Saṃgītikārakā usabhārukkhādīni tīṇi padāni
Aṭṭhakathaṃ āropetvā lābūnīti ādīni pañca padāni ekaṃ gāthaṃ katvā Ekani-
pātapālim āropesun ti. Mahāsupinajātakaṃ.

                      8. Illīsajātaka.
     Ubho khañjā ti. Idaṃ Satthā Jetavane viharanto mac-
chariseṭṭhiṃ ārabbha kathesi. Rājagahanagarassa kira avidūre
Sakkharan nāma nigamo. Tatth'; eko Maccharikosiyo nāma seṭṭhi asī-
tikoṭivibhavo paṭivasati. So tiṇaggena telabindumattam pi n'; eva pa-
resaṃ deti na attanā paribhuñjati, iti tassa taṃ vibhavajātaṃ n'; eva
puttadārādīnaṃ na samaṇabrāhmaṇānaṃ atthaṃ anubhoti, rakkhasa-
pariggahītapokkharaṇī viya aparibhogaṃ tiṭṭhati. Satthā ekadivasaṃ
paccūsasamaye mahākaruṇāsamāpattito vuṭṭhāya sakalalokadhātuyaṃ
bodhaneyyabandhave olokento pañcacattālīsayojanamatthake vasantassa2
setthino sapajāpatikassa sotāpattiphalassa upanissayaṃ addasa. Tato
purimataradivase3 rājānaṃ upaṭṭhāpetuṃ rājagehaṃ gantvā rājupaṭṭhānaṃ
katvā āgacchanto ekaṃ chātajjhattaṃ janapadamanussaṃ kummāsapū-
raṃ kapallapūvaṃ khādantaṃ disvā tattha pipāsaṃ uppādetvā attano

--------------------------------------------------------------------------
1 Ck nipphattiṃ.
2 Cv adds tassa.
3 add seṭṭhi?

[page 346]
346 I. Ekanipāta. 8. Varaṇavagga.
gharaṃ gantvā cintesi: "sac'; āhaṃ ‘kapallapūvaṃ khāditukāmo 'mhīti'
vakkhāmi bahū mayā saddhiṃ khāditukāmā bhavissanti, evaṃ me1
bahūni taṇḍulasappiphāṇitādīni2 parikkhayaṃ gamissanti, na kassaci
kathessāmīti" taṇhaṃ adhivāsento carati. So gacchante gacchante kāle
uppaṇḍuppaṇḍukajāto dhamanisanthatagatto jāto. Tato taṇhaṃ adhi-
vāsetuṃ asakkonto gabbhaṃ pavisitvā mañcakaṃ upagūhitvā nipajji,
evaṃ gato pi dhanahānibhayena kassaci kiñci na kathesi. Atha naṃ
bhariyā upasaṃkamitvā piṭṭhiṃ parimajjitvā "kin te sāmi aphāsukan"
ti pucchi. "Na me kiñci aphāsukaṃ atthīti. "Kin nu kho te rājā
kupito" ti. "Rājāpi me na kuppati3". "Atha kin te puttadhītāhi
vā dāsakammakarādīhi vā kiñci amanāpaṃ kataṃ atthīti". "Evarūpam
pi n'; atthi3". "Kismici pana te taṇhā atthīti". Evaṃ vutte pi dha-
nahānibhayena kiñci avatvā4 nissaddo va nipajji. Atha naṃ bhariyā
"kathehi sāmi, kismin te taṇhā" ti āha. So vacanaṃ parigilanto viya
"atthi me ekā taṇhā" ti āha. "Kin taṇhā sāmīti". "Kapallapūvaṃ
khāditukāmo 'mhi3". "Atha kimatthaṃ na kathesi, kiṃ tvaṃ daliddo,
idāni sakalasakkharanigamavāsīnaṃ pahonake kapallapūve pacissāmīti".
"Kin tehi, attano kammaṃ katvā khādissantīti". "Tena hi ekarac-
chavāsīnaṃ pahonake pacāmīti". "Jānām'; ahan tava mahādhanabhā-
van" ti. "Imasmiṃ gehamatte sabbesaṃ pahonakaṃ katvā pacāmīti".
"Jānām'; ahan tava mahajjhāsayabhāvan" ti. "Tena hi te puttadāra-
mattass'; eva5 pahonakaṃ katvā pacāmīti". "Kin te etehīti". "Kiṃ
pana tuyhañ ca mayhañ ca pahonakaṃ katvā pacāmīti". "Tvaṃ kiṃ
karissasi3". "Tena hi ekass'; eva te pahonakaṃ katvā pacāmīti".
"Imasmiṃ ṭhāne paccamānaṃ bahū paccāsiṃsanti6, sakalataṇḍule ṭha-
petvā bhinnataṇḍule ca uddhanakapallāni7 ca ādāya thokaṃ khīrasap-
pimadhuphāṇitañ ca gahetvā sattabhūmakassa pāsādassa upari mahātalaṃ
āruyha paca, tatthāhaṃ ekako va nisīditvā khādissāmīti". Sā "sādhū"
'ti paṭisuṇitvā8 gahetabbaṃ gāhāpetvā pāsādaṃ āruyha dāsiyo vissaj-
jetvā seṭṭhiṃ pakkosāpesi9, so10 ādito paṭṭhāya dvārāni pidahanto
sabbadvāresu sūcighaṭikādayo datvā sattamaṃ talaṃ abhiruhitvā tattha
pi dvāraṃ pidahitvā nisīdi, Bhariyāpi 'ssa uddhane aggiṃ jāletvā
kapallakaṃ āropetvā pūve pacituṃ ārabhi. Atha Satthā pāto va
Mahāmoggallānattheraṃ āmantesi: "eso Moggallāna Rājagahassa avi-

--------------------------------------------------------------------------
1 Ck evameva.
2 Cv -phāni-, Ck -phani-.
3 so both MSS.
4 Cv vatvā.
5 Ck -mantaseva, Cv -mattessevā?
6 Ck paccāyissanti.
7 Cv uddhaka-.
8 both MSS. -nitvā.
9 both MSS. pakkosāpetvāsi.
10 Ck yo.

[page 347]
8. Illīsajātaka. (78). 347
dūre Sakkharanigame macchariseṭṭhi ‘kapallapūve khādissāmīti aññesaṃ
dassanabhayena sattabhūmakapāsāde kapallapūve pacāpeti, tvaṃ tattha
gantvā taṃ seṭṭhiṃ dametvā nibbisevanaṃ katvā ubho pi jayampatike
pūve ca khīrasappimadhuphāṇitādīni ca gāhāpetvā attano balena Jeta-
vanaṃ ānehi, ajjāhaṃ pañcahi bhikkhusatehi saddhiṃ vihāre yeva
nisīdissāmi, pūveh'; eva bhattakiccaṃ karissāmīti" āha. Thero "sādhu
bhante" ti Satthu vacanaṃ sampaṭicchitvā tāvad eva iddhibalena taṃ
nigamaṃ gantvā tassa pāsādassa sīhapañjaradvāre sunivattho supāruto
ākāse yeva maṇirūpakaṃ viya aṭṭhāsi. Mahāseṭṭhino theraṃ disvā va
hadayamaṃsaṃ kampi. So "ahaṃ evarūpānaṃ ñeva bhayena imaṃ
ṭhānaṃ āgato, ayañ ca āgantvā vātapānadvāre ṭhito" ti gahetabbaga-
haṇaṃ1 apassanto aggimhi pakkhittaloṇasakkharā viya rosena taṭata-
tāyanto evam āha: "samaṇa ākāse ṭhatvā thāva2 kiṃ labhissasīti, akāse
apade padaṃ dassetvā caṃkamanto pi n'; eva labhissasīti" āha. Thero
tasmiṃ yeva ṭhāne aparāparaṃ caṃkami. Seṭṭhi "caṃkamanto kiṃ
labhissasi, ākāse pallaṃkena nisīdamāno pi3 na labhissasi yevā" 'ti
āha. Thero pallaṃkaṃ ābhujitvā4 nisīdi. Atha naṃ "nisinno kiṃ
labhissasi, āgantvā vātapānaummāre ṭhito pi na labhissasīti" āha. Thero
ummāre aṭṭhāsi. Atha naṃ "ummāre ṭhito kiṃ labhissasi, dhūpayanto
pi na labhissasi yevā" 'ti āha. Thero dhūpāyi, sakalapāsādo eka-
dhūmo ahosi. Seṭṭhino akkhīnaṃ sūciya vijjhanakālo viya jāto, gehaj-
jhānabhayena pana naṃ "pajjalanto pi na labhissasīti" avatvā cintesi:
"ayaṃ samaṇo suṭṭhu laggo, aladdhā na gamissati, ekam assa pūvaṃ
dāpessāmīti" bhariyaṃ āha: "bhadde ekaṃ khuddakapūvaṃ pacitvā sama-
ṇassa datvā uyyojehi nan" ti. Sā thokaṃ ñeva piṭṭhiṃ5 kapallapātiyaṃ
pakkhipi. Mahāpūvo hutvā sakalaṃ pātiṃ pūretvā uddhumāto aṭṭhāsi.
Seṭṭhi taṃ6 disvā "bahuṃ taya piṭṭhaṃ gahitaṃ bhavissatīti" sayam
eva dabbikaṇṇena thokaṃ piṭṭhiṃ5 gahetvā pakkhipi. Pūvo purima-
pūvato mahantataro jāto. Evaṃ yaṃ yaṃ pacati so so mahantama-
hanto va hoti. So nibbiṇṇo bhariyaṃ āha: "bhadde imassa ekaṃ
pūvaṃ dehīti". Tassā pacchito ekaṃ pūvaṃ gaṇhantiyā sabbe ekābaddhā
allīyiṃsu. Sā seṭṭhiṃ āha: "sāmi, sabbe pūvā ekato laggā, visuṃ
katuṃ na sakkomīti". "Ahaṃ karissāmīti" so pi kātuṃ nāsakkhi.
Ubho janā koṭiyaṃ gahetvā kaḍḍhantāpi viyojetuṃ nāsakkhiṃsu yeva.
Ath'; assa pūvehi saddhiṃ vāyamantass'; eva sarīrato sedā mucciṃsu
pipāsā ca pacchijji. Tato bhariyaṃ āha: "bhadde, na me pūvehi

--------------------------------------------------------------------------
1 Ck -gaṇhaṃ.
2 so both MSS. instead of tāva?
3 Cv pini.
4 Ck ābhuñjitvā.
5 so both MSS.
6 Ck naṃ.

[page 348]
348 I. Ekanipāta. 8. Varaṇavagga.
attho, pacchiyā saddhiṃ yeva imassa bhikkhussa dehīti". Sā pacchiṃ
ādāya theraṃ upasaṃkami. Thero ubhinnam pi dhammaṃ desesi,
tiṇṇaṃ ratanānaṃ guṇe kathesi, "atthi dinnaṃ, atthi yiṭṭhan" ti dānā-
dīnaṃ phalaṃ gaganatale candaṃ viya dassesi. Taṃ sutvā pasanna-
citto seṭṭhi "bhante āgantvā imasmiṃ pallaṃke nisīditvā pūve pari-
bhuñjathā" 'ti āha. Thero "mahāseṭṭhi, Sammāsambuddho ‘pūve
khādissāmīti" pañcahi bhikkhusatehi saddhiṃ vihāre nisinno, tumhākaṃ
ruciyā sati seṭṭhi bhariyaṃ pūve ca khīrādīni ca gaṇhāpetha, Satthu
santikaṃ gamissāmā" 'ti āha. "Kahaṃ pana bhante etarahi Satthā"
ti. "Ito pañcacattālīsayojanamatthake Jetavanavihāre seṭṭhīti". "Bhante
kālaṃ anatikkamitvā" ettakaṃ addhānaṃ kathaṃ gamissāmā" 'ti. "Ma-
hāseṭṭhi, tumhākaṃ ruciyā sati ahaṃ vo attano iddhibalena nessāmi,
tumhākaṃ pāsāde sopānasīsaṃ attano ṭhāne yeva bhavissati, sopāna-
pariyosānaṃ pana Jetavanadvārakoṭṭhake bhavissatīti uparipāsādā
heṭṭhāpāsādaṃ otaraṇakālamattena vo Jetavanaṃ nessāmīti". So "sādhu
bhante" ti sampaṭicchi. Thero sopānasīsaṃ tatth'; eva katvā "sopāna-
pādamūlaṃ Jetavanadvārakoṭṭhake hotū" 'ti adhiṭṭhāsi. Tath'; eva
āhosi. Iti thero setthiñ ca seṭṭhibhariyañ ca uparipāsādā heṭṭhā ota-
raṇakālato khippataraṃ Jetavanaṃ sampāpesi. Te ubho pi Satthāraṃ
upasaṃkamitvā kālaṃ ārocesuṃ. Satthā bhattaggaṃ pavisitvā paññat-
tabuddhāsane nisīdi saddhiṃ bhikkhusaṃghena. Mahāseṭṭhi buddha-
pamukhassa saṃghassa dakkhiṇodakaṃ adāsi, bhariyā Tathāgatassa
patte pūvaṃ patiṭṭhāpesi. Satthā attano yāpanamattaṃ gaṇhi, pañ
casatā bhikkhū pi tath'; eva gaṇhiṃsu. Seṭṭhi khīrasappimadhusak-
kharā dadamāno agamāsi. Satthā pañcahi bhikkhusatehi saddhiṃ
bhattakiccaṃ niṭṭhapesi. Mahāseṭṭhī1 pi saddhiṃ bhariyāya yāvadatthaṃ
khādi2. Pūvānaṃ pariyosānam eva na paññāyati. Sakalavihāre bhik-
khūnañ ca vighāsādānañ ca dinne pi pariyanto na paññāyati. "Bhante
pūvaṃ parikkhayaṃ na gacchatīti3" Bhagavato ārocesuṃ. "Tena hi
Jetavanadvārakoṭṭhake chaḍḍethā" 'ti. Atha ne dvārakoṭṭhakassa
avidūre pabbhāraṭṭhāne chaḍḍayiṃsu. Ajjāpi taṃ ṭhānaṃ Kapallapū-
vaṃ4 pabbhārante va paññāyati. Mahāseṭṭhi saha bhariyāya5 Bhaga-
vantaṃ upasaṃkamitvā ekamantaṃ aṭṭhāsi. Bhagavā anumodanaṃ
akāsi, anumodanapariyosāne ubho pi sotāpattiphale patiṭṭhāya Satthā-
raṃ vanditvā dvārakoṭṭhake sopānaṃ āruyha attano pāsāde yeva6 pa-

--------------------------------------------------------------------------
1 so both MSS.
2 Ck khādī.
3 both MSS. gacchantīti.
4 Ck -pūva.
5 both MSS. hariyā.
6 Cv yosva.

[page 349]
8. Illīsajātaka. (78). 349
tiṭṭhahiṃsu. Tato paṭṭhāya mahāseṭṭhi asītikoṭidhanaṃ Buddhasāsane
yeva vikiri. Punadivase Sammāsambuddho Sāvatthiyaṃ piṇḍāya caritvā
Jetavanaṃ āgamma bhikkhūnaṃ Sugatovādaṃ datvā gandhakuṭiṃ pa-
visitvā patisallīṇo1. Sāyaṇhasamaye dhammasabhāyam sannipatitvā
bhikkhū "passathāvuso Mahāmoggallānattherassānubhāvaṃ, macchari-
seṭṭhiṃ muhuttena dametvā nibbisevanaṃ katvā pūve gāhāpetvā Jeta-
vanaṃ ānetvā Satthu sammukhaṃ katvā sotāpattiphale patiṭṭhāpesi, aho
mahānubhāvo thero" ti therassa guṇakathaṃ kathentā nisīdiṃsu.
Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā"
ti pucchitvā "imāya nāmā" 'ti vutte "bhikkhave kuladamakena nāma
bhikkhunā kulaṃ aviheṭhetvā akilametvā pupphato raṇuṃ gaṇhantena
bhamarena viya upasaṃkamitvā Buddhaguṇe jānāpetabban" ti vatvā
theraṃ pasaṃsanto
         Yathāpi bhamaro pupphaṃ vaṇṇagandhaṃ aheṭhayaṃ
         paleti rasam ādāya evaṃ gāme munī care ti (Dhp. v. 49)
imaṃ Dhammapade gāthaṃ vatvā uttarim pi therassa guṇaṃ pakā-
setuṃ "na bhikkhave idān'; eva Moggallānena macchariseṭṭhi damito,
pubbe pi taṃ dametvā kammaphalasambandhaṃ jānāpesi yevā" ti vatvā
atītaṃ āhari
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente
Bārāṇasiyam Illīso nāma seṭṭhi ahosi asītikoṭivibhavo purisa-
dosasamannāgato khañjo kuṇī2 visamākkhimaṇḍalo assaddho
appasanno maccharī, n'; eva aññesaṃ deti na sayaṃ paribhuñ-
jati, rakkhasapariggahītapokkharaṇī viy'; assa gehaṃ ahosi.
Mātāpitaro pan'; assa yāva sattamā kulaparivaṭṭā3 dāyakā dā-
napatino. So seṭṭhiṭṭhānaṃ labhitvā yeva kulavaṃsaṃ nāsetvā
dānasālaṃ jhāpetvā yācake pothetvā nikkaḍḍhitvā dhanam eva
saṇṭhapeti. So ekadivasaṃ rājupaṭṭhānaṃ katvā attano gharaṃ
āgacchanto ekaṃ maggakilantaṃ janapadamanussaṃ ekaṃ su-
rāvārakaṃ4 ādāya pīṭhake nisīditvā ambilasurāya kosakaṃ5
pūretvā6 pūtimacchakena uttaribhaṅgena pivantaṃ disvā suraṃ

--------------------------------------------------------------------------
1 Cv -no.
2 so both MSS.
3 both MSS. -parivaddhā.
4 Ck suruvārakaṃ.
5 both MSS. kesakaṃ.
6 Cv sūretvā.

[page 350]
350 I. Ekanipāta. 8. Varaṇavagga.
pātukāmo hutvā cintesi: "sac'; āhaṃ suraṃ pivissāmi mayi pi-
vante bahū pivitukāmā bhavissanti, evam me dhanaparikkhayo1
bhavissatīti" so taṇhaṃ adhivāsento vicaritvā gacchante2 kāle
adhivāsetuṃ asakkonto vihatakappāso viya paṇḍusarīro ahosi
dhamanisanthatagatto jāto. Ath'; ekadivasaṃ gabbhaṃ pavisitvā
mañcakaṃ upagūhitvā3 nipajji. Tam enaṃ bhariyā upasaṃ-
kamitvā piṭṭhiṃ parimajjitvā "kin te sāmi aphāsukan4" ti pucchi.
Sabbaṃ heṭṭhākathitaniyāmen'; eva veditabbaṃ. "Tena hi eka-
kass'; eva te pahonakaṃ5 suraṃ karomīti" puna vutte "gehe
surāya kāriyamānāya bahū paccāsiṃsanti, antarāpaṇato āharā-
petvāpi na sakkā idha nisinnena pātun" ti māsakamattaṃ datvā
antarāpaṇato surāvārakaṃ āharāpetvā ceṭakena gāhāpetvā na-
garā nikkhamma nadītīraṃ gantvā mahāmaggasamīpe ekaṃ
gumbaṃ pavisitvā surāvārakaṃ ṭhapāpetvā "gaccha tvan" ti
ceṭakaṃ dūre nisīdāpetvā kosakaṃ pūretvā suraṃ pātuṃ ārabhi.
Pitā pan'; assa dānādīnaṃ puññānaṃ katattā devaloke Sakko
hutvā nibbatto, so tasmiṃ khaṇe "pavattati nu kho me dānaṃ
udāhu no" ti āvajjento tassa appavattiṃ puttassa ca6 kulavaṃ-
saṃ nāsetvā dānasālaṃ jhāpetvā yācake nikkaḍḍhitvā maccha-
riyabhāvena patiṭṭhāya ‘aññesaṃ dātabbaṃ bhavissatīti'; bhayena
gumbaṃ pavisitvā ekakass'; eva suraṃ pivanabhāvañ ca disvā
"gacchāmi, taṃ saṃkhobhetvā dametvā kammaphalasambandhaṃ
jānāpetvā dānaṃ dāpetvā devaloke nibbattanārahaṃ karomīti"
manussapathaṃ otaritvā Illīsaseṭṭhinā nibbisesaṃ khañjakuṇiṃ
visamacakkhulaṃ attabhāvaṃ nimminitvā Rājagahanagaraṃ pa-
visitvā rañño nivesanadvāre ṭhatvā attano āgatabhāvaṃ ārocā-
petvā "pavisatū" 'ti vutte pavisitvā rājānaṃ vanditvā aṭṭhāsi,
Rājā "kiṃ mahāseṭṭhi avelāya7 āgato sīti" āha. "Āgato 'mhi
deva, ghare me asītikoṭimattaṃ dhanaṃ atthi, taṃ devo āharā-
petvā attano bhaṇḍāgāre pūrāpetū" ti. "Alaṃ mahāseṭṭhi, tava

--------------------------------------------------------------------------
1 both MSS. dhanaṃ-.
2 Cv repeats gacchante.
3 Cv upabhuhitva.
4 Cv ahāsukan.
5 Cv pagona-.
6 omit ca?
7 Ck velāya.

[page 351]
8. Illīsajātaka. (78). 351
dhanato amhākaṃ gehe bahutaraṃ dhanan" ti. "Sace deva
tumhākaṃ kammaṃ n'; atthi yathāruciyā naṃ gahetvā dānaṃ
dammīti". "Dehi seṭṭhīti". So "sādhu devā" 'ti rājānaṃ
vanditvā nikkhamitvā Illīsaseṭṭhino gehaṃ agamāsi. Sabbe
upaṭṭhākamanussā parivāresuṃ, eko pi "nāyaṃ Illīso" ti jānituṃ
samattho {n'; atthi,} so gehaṃ pavisitvā ante ummāre ṭhatvā dovā-
rikaṃ pakkosāpetvā "yo añño mayā samānarūpo āgantvā ‘mam'
etaṃ gehan'; ti pavisituṃ āgacchati taṃ piṭṭhiyaṃ paharitvā
nīhareyyāthā" 'ti vatvā pāsādaṃ āruyha mahārahe āsane nisī-
ditvā seṭṭhibhariyaṃ pakkosāpetvā sitākāraṃ dassetvā "bhadde
dānaṃ demā" 'ti āha. Tassa taṃ vacanaṃ sutvā va seṭṭhi-
bhariyā1 ca puttadhītaro ca dāsakammakarā ca "ettakaṃ kālaṃ
‘dānaṃ demā'; 'ti cittam eva n'; atthi, ajja pana suraṃ pivitvā
muducitto hutvā dātukāmo jāro bhavissatīti" vadiṃsu. Atha
naṃ seṭṭhibhariyā "yathāruciyā detha sāmīti" āha. "Tena hi
bherivādakaṃ pakkosāpetvā ‘suvaṇṇarajatamaṇimuttādīhi atthikā
Illīsaseṭṭhissa gharaṃ gacchantū'; 'ti sakalanagare bheriñ carā-
pehīti". Sā tathā kāresi. Mahājano pacchipasibbakādīni ga-
hetvā gehadvāre sannipati. Sakko sattaratanapūre gabbhe
vivarāpetvā "tumhākaṃ dammi, yāvadatthaṃ gahetvā gacchathā"
'ti āha. Mahājano dhanaṃ nīharitvā mahātale rāsiṃ katvā
ābhatabhājanāni pūretvā gacchati. Aññataro janapadamanusso
Illīsaseṭṭhino goṇe tass'; eva rathe yojetvā sattahi ratanehi pū-
retvā nagarā nikkhamma mahāmaggaṃ paṭipajjitvā tassa gum-
bassa avidūrena rathaṃ pesento "vassasataṃ jīva sāmi Illīsa-
seṭṭhi2, taṃ3 nissāya dāni me yāvajīvaṃ kammaṃ akatvā
jīvitabbaṃ jātaṃ, tav'; eva ratho tav'; eva goṇā tav'; eva gehe
satta ratanāni n'; eva mātarā dinnā4 na pitarā taṃ nissāya
laddhāni sāmīti" seṭṭhino guṇakathaṃ kathento gacchati. So
taṃ saddaṃ sutvā bhītatasito cintesi: "ayaṃ mama nāmaṃ

--------------------------------------------------------------------------
1 both MSS. -bhariyāya.
2 Ck -seṭṭhī.
3 Ck naṃ.
4 so both MSS. instead of dinnāni.

[page 352]
352 1. Ekanipāta. 8. Varaṇavagga.
gahetvā idañ c'; idañ ca vadati, kacci nu kho raññā1 mama
dhanaṃ lokassa dinnan" ti gumbā nikkhamitvā goṇe ca rathañ
ca sañjānitvā "are ceṭaka, mayhaṃ gonā, mayhaṃ ratho" ti
vatvā gantvā goṇe nāsārajjuyaṃ gaṇhi. Gahapatiko rathā
oruyha "are duṭṭhaceṭaka2, Illīsamahāseṭṭhi sakalanagarassa
dānaṃ deti, tvaṃ kiṃ ahosīti" pakkhanditvā asaniṃ3 pātento
viya khandhe paharitvā rathaṃ ādāya agamāsi. So puna kam-
pamāno uṭṭhāya paṃsuṃ puñjitvā vegena gantvā rathaṃ gaṇhi.
Gahapatiko otaritvā kesesu gahetvā nāmetvā kapparappahārehi
koṭṭetvā4 gale gahetvā āgatamaggābhimukhaṃ khipitvā pakkāmi.
Ettāvatāssa5 surāmado chijji6. So kampamāno vegana nivesa-
nadvāraṃ gantvā dhanaṃ ādāya gacchante "ambho,-kiṃ nām'
etaṃ, kiṃ rājā mama dhanaṃ vilumpāpetīti" taṃ taṃ gantvā
gaṇhāti, gahitagahitā paharitvā pādamūle yeva pātenti. So ve-
danāmatto gehaṃ pavisituṃ ārabhi, dvārapālā "are duṭṭhaga-
hapati, kahaṃ pavisasīti" vaṃsapesikāhi7 pothetvā gīvāya
gahetvā nīhariṃsu. So "ṭhapetvā idāni rājānaṃ n'; atthi me
añño koci paṭisaraṇan" ti rañño santikaṃ gantvā "deva mama
gehaṃ tumhe vilumpāpethā" 'ti. "Nāhaṃ seṭṭhi vilumpāpemi,
nanu tvam eva āgantvā ‘sace tumhe na gaṇhatha ahaṃ mama
dhanaṃ dānaṃ dassāmīti'; nagare bheriñ carāpetvā dānaṃ adā-
sīti". "Nāhaṃ deva tumhākaṃ santikaṃ āgacchāmi, kiṃ tumhe
mayhaṃ macchariyabhāvaṃ na jānātha, ahaṃ tiṇaggena tela-
bindum pi na kassaci demi, yo dānaṃ deti taṃ pakkosāpetvā
vimaṃsatha devā" 'ti. Rājā Sakkaṃ pakkosāpesi. Dvinnaṃ ja-
nānaṃ visesaṃ n'; eva rājā jānāti na amaccā. Macchariya-
seṭṭhi8 "kiṃ deva ayaṃ seṭṭhi, ahaṃ seṭṭhīti" āha. "Mayaṃ
na sañjānāma, atthi tesaṃ9 jānanako" ti. "Bhariyā me devā"
'ti bhariyaṃ pakkosāpetvā "kataro te sāmiyo" ti10 pucchiṃsu.
Sā "ayan" ti Sakkass'; eva santike aṭṭhāsi. Puttadhītaro

--------------------------------------------------------------------------
1 Ck raṃño.
2 Ck omits duṭṭha.
3 Ck āsaniṃ.
4 both MSS. koddhetvā.
5 Ck -ssā.
6 Ck chiddi.
7 Ck vasape-.
8 both MSS. -sotthiṃ.
9 Cv tesañ.
10 Ck sāmiyāci.

[page 353]
8. Illīsajātaka. (78). 353
dāsakammakare pakkosāpetvā pucchiṃsu. Sabbe Sakkass'; eva
santike tiṭṭhanti. Puna seṭṭhi cintesi: "mayhaṃ sīse piḷakā
atthi kesehi paṭicchannā, taṃ kho pana kappako eva jānāti,
taṃ pakkosāpessāmīti" so "kappako maṃ deva sañjānātīti taṃ
pakkosāpehīti" āha. Tasmiṃ pana kāle Bodhisatto tassa
kappako hoti. Rājā naṃ pakkosāpetvā "Illīsaseṭṭhiṃ jānā-
sīti" pucchi. "Sīsaṃ oloketvā sañjānissāmi devā" 'ti. "Tena
hi dvinnam pi sīsaṃ olokehīti". Tasmiṃ khaṇe Sakko sīse
paḷakaṃ māpesi. Bodhisatto dvinnam pi sīsaṃ olokento piḷa-
kaṃ disvā "mahārāja, dvinnam pi sīse piḷakā atth'; eva, nāhaṃ
etesu ekassa sāmi-Illīsa-bhāvaṃ sañjānituṃ sakkomīti" vatvā
imaṃ gātham āha:

  Ja_I,8.8(=78).1: Ubho khañjā ubho kuṇī ubho visamacakkhulā,
                 ubhinnaṃ1 piḷakā jātā, nāhaṃ passāmi Illīsan ti. || Ja_I:77 ||


     Tattha ubho ti dve pi janā, khañjā ti kuṇṭhapādā, kuṇīti kuṇṭhahatthā,
visamacakkhulā ti visamākkhimaṇḍalā kekarā, piḷakā ti dvinnam pi ekas-
miṃ yeva sīsapadese ekasaṇṭhānā va piḷakā jāta, nāhaṃ passāmīti ahaṃ
imesu ayaṃ nāma Illīso ti na passāmi, ekassa pi Illīsabhāvaṃ na jānāmīti
avoca.
     Bodhisattassa vacanaṃ sutvā seṭṭhi kampamāno dhanaso-
kena satiṃ paccupaṭṭhāpetuṃ asakkonto tatth'; eva papati.
Tasmiṃ khaṇe Sakko "nāhaṃ mahārāja Illīso, Sakko 'ham
asmīti" mahatiyā līḷhāya ākāse aṭṭhāsi. Illīsassa mukhaṃ puñ-
jitvā udakena siñciṃsu. So uṭṭhāya Sakkaṃ devarājānaṃ van-
ditvā aṭṭhāsi. Atha naṃ Sakko āha: "Illīsa2, idaṃ dhanaṃ
mama santakaṃ na tava, aham pi te pitā, tvaṃ mama putto,
ahaṃ dānādīni puññāni katvā Sakkattaṃ patto, tvaṃ pana me
vaṃsaṃ upacchinditvā adānasīlo hutvā macchariye patiṭṭhāya
dānasālā jhāpetvā yācake nikkaḍḍhitvā dhanam eva saṇṭhapesi,
taṃ n'; eva tvaṃ paribhuñjasi3 na añño, rakkhasipariggahītaṃ

--------------------------------------------------------------------------
1 Ck ubhinnam.
2 Ck omits Illīsa.
3 Ck bhuñjasi.

[page 354]
354 1. Ekanipāta. 8. Varaṇavagga.
viya tiṭṭhati, sace me dānasālā pākatikaṃ katvā dānaṃ dassasi
icc-etaṃ kusalaṃ, noce dassasi tabbaṃ1 te dhanaṃ antara-
dhāpetvā iminā Indavajirena sīsaṃ chinditvā jīvitakkhayaṃ
pāpessāmā" 'ti. Illīsaseṭṭhi maraṇabhayena santajjito "ito paṭ-
ṭhāya dānaṃ dassāmīti" paṭiññaṃ adāsi. Sakko tassa paṭiññaṃ
gahetvā ākāse nisinnako va dhammaṃ desetvā taṃ sīlesu pa-
tiṭṭhāpetvā sakaṭṭhānam eva agamāsi. Illīso pi dānādīni puñ-
ñāni katvā saggaparāyano ahosi.
     Satthā "na bhikkhave idān'; eva Moggallāno macchariyaseṭṭhiṃ
dameti, pubbe p'; esa iminā damito yevā" 'ti vatvā imaṃ dhammade-
sanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi: "Tadā
Illīso macchariyaseṭṭhi3 ahosi, Sakko devarājā Moggallāno, rājā Ānando,
kappako pana aham evā" 'ti. Illīsajātakaṃ.

                      9. Kharassarajātaka.
     Yato viluttā ca hatā ca gāvo ti. Idaṃ Satthā Jeta-
vane viharanto aññataraṃ amaccaṃ ārabbha kathesi. Kosalarañño
kira eko amacco rājānaṃ ārādhetvā paccantagāme rājabaliṃ labhitvā
corehi saddhiṃ ekato hutvā "ahaṃ manusse ādāya araññaṃ pavisissāmi,
tumhe gāmaṃ vilumpitvā upaḍḍhaṃ mayhaṃ dadeyyāthā" 'ti vatvā
page va manusse sannipātetvā araññaṃ gantvā coresu āgantvā gāviyo
ghātetvā maṃsaṃ khāditvā gāmaṃ vilumpitvā gatesu sāyaṇhasamaye
mahājanaparivuto āgacchati. Tassa na ciren'; eva taṃ kammaṃ pāka-
ṭaṃ jātaṃ. Manussā rañño ārocesuṃ. Rājā naṃ4 pakkosāpetvā dosaṃ
patiṭṭhāpetvā suniggahītaṃ niggahetvā aññaṃ gāmabhojakaṃ pesetvā
Jetavanaṃ gantvā Bhagavato etam atthaṃ ārocesi. Bhagavā "na ma-
hārāja idān'; ev'; esa evaṃsīlo, pubbe pi evaṃsīlo yevā" 'ti vatvā tena
yācito atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente
ekassa amaccassa paccantagāmaṃ adāsi. Sabbaṃ purimasadi-
sam eva. TAdā pana Bodhisatto vaṇijjāya paccante vica-

--------------------------------------------------------------------------
1 so both MSS. instead of sabbaṃ?
2 Cv nisinnātiko corr. to nisinnoko.
3 both MSS. -seṭṭhiṃ
4 Cv taṃ.

[page 355]
9. Kharassarajātaka. (79). 355
ranto tasmiṃ gāmake nivāsaṃ kappesi. So tasmiṃ gāmabhojake
sāyaṇhasamaye mahājanaparivārena bheriyā vajjamānāya āgac-
chante "ayaṃ duṭṭhabhojako corehi ekato hutvā gāmaṃ vilum-
pāpetvā coresu palāyitvā aṭavim paviṭṭhesu idāni upasantūpa-
santo viya bheriyā vajjamānāya āgacchatīti" imaṃ gātham āha:

  Ja_I,8.9(=79).1: Yato viluttā ca hatā ca gāvo
                 daḍḍhāni gehāni jano ca nīto
                 athāgamā puttahatāya putto
                 kharassaraṃ deṇḍimaṃ vādayanto ti. || Ja_I:78 ||


     Tattha yato ti yadā, viluttā ca hatā cā 'ti vilumpitvā ca nītā maṃsaṃ
khādanatthāya ca hatā ca, gāvo ti gorūpāni, daḍḍhānīti aggiṃ datvā jhāpi-
tāni, jano ca nīto ti karamaragāhaṃ gahetvā nīto, puttahatāya putto ti
hataputtāya putto nillajjo ti attho, chinnahirottappassa hi mātā nāma n'; atthi
iti so tassā jīvanto pi hataputtaṭṭhāne tiṭṭhatīti hataputtāya putto nāma hoti,
kharassaran ti thaddhasaddaṃ, deṇḍiman ti paṭababheriṃ.
     Evaṃ Bodhisatto imāya gāthāya taṃ paribhāsi, na ciren'
eva c'; assa taṃ kammaṃ pākaṭaṃ jātaṃ. Ath'; assa tājā do-
sānurūpaṃ niggahaṃ akāsi,
     Satthā "na mahārāja idān'; ev'; esa evaṃsīlo, pubbe pi evaṃsīlo
yevā" 'ti vatvā imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā
jātakaṃ samodhānesi: "Tadā amacco idāni amacco yeva, gāthāya
udāhārakapaṇḍitamanusso pana aham evā" 'ti. Kharassara-
jātakaṃ.

                      10. Bhīmasenajātaka.
     Yan te pavikatthitaṃ pure ti. Idaṃ Satthā Jetavane
viharanto aññataraṃ vikatthitaṃ bhikkhuṃ ārabbha kathesi. Eko
kira bhikkhu "āvuso, amhākaṃ jātisamā jāti gottasamaṃ gottaṃ nāma
n'; atthi, mayaṃ evarūpe nāma mahākhattiyakule jātā, gottena vā
kulapadesena vā amhehi sadiso n'; atthi, amhākaṃ suvaṇṇarajatādīnaṃ
anto n'; atthi, dāsakammakarāpi no sālimaṃsodanaṃ bhuñjanti, kāsika-
vatthaṃ nivāsenti, kāsikavilepanaṃ vilimpanti, mayaṃ pabbajitabhāvena

--------------------------------------------------------------------------

[page 356]
356 I. Ekanipāta. 8. Varaṇavagga.
etarahi evarūpāni lūkhāni bhojanāni bhuñjāma, lūkhāni cīvarāni dhā-
remā" 'ti theranavamajjhimānam bhikkhūnaṃ antare vikatthento jāti-
ādivasena vamhento vañcento vicarati. Ath'; assa eko bhikkhu kulapa-
desaṃ parigaṇhitvā taṃ vikatthanabhāvaṃ bhikkhūnaṃ kathesi. Bhikkhū
dhammasabhāyaṃ sannipatitā "āvuso, asuko nāma bhikkhu evarūpe
niyyānikasāsaṇe pabbajitvā vikatthento vamhento1 vicaratīti" etassa
aguṇaṃ kathayiṃsu. Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi
kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhik-
khave so bhikkhu idān'; eva vikatthento vicarati, pubbe pi vikatthento
vamhento vicaratīti" vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente
Bodhisatto ekasmiṃ nigamagāme udiccabrāhmaṇakule
nibbattitvā vayappatto Takkasilāya disāpāmokkhassa ācariyassa
santike tayo vede aṭṭhārasa vijjaṭṭhānāni uggahetvā sabbasippe
nipphattiṃ patvā Culladhanuggahapaṇḍito nāma ahosi.
So Takkasilato nikkhamitvā sabbasamayasippāni pariyesamāno
Mahiṃsakaraṭṭhaṃ agamāsi. Imasmiṃ pana jātake Bodhisatto
thokaṃ rasso oṇatākāro ahosi. So cintesi: "sac'; āhaṃ kañci
rājānaṃ upasaṃkamissāmi so ‘evaṃ rassasarīro tvaṃ kiṃ am-
hākaṃ karissasīti'; vakkhati, yan nūnāhaṃ ārohapariṇāhasam-
paṇṇaṃ abhirūpaṃ ekaṃ purisaṃ phalakaṃ katvā tassa piṭ-
ṭhicchāyāya jīvikaṃ kappeyyan" ti so tathārūpaṃ purisaṃ
pariyesamāno Bhīmasenassa nām'; ekassa tantavāyassa2 tanta-
vitataṭṭhānaṃ3 gantvā tena saddhiṃ paṭisanthāraṃ katvā "samma
tvaṃ kiṃnāmo" ti pucchi. "Ahaṃ Bhīmaseno nāmā" 'ti. "Kiṃ
pana tvaṃ abhirūpo upadhisampanno hutvā imaṃ lāmakakam-
maṃ karosīti". "Jīvituṃ asakkonto" ti. "Samma mā etaṃ
kammaṃ kari, sakala-Jambudīpe mayā sadiso dhanuggaho nāma
n'; atthi, sace panāhaṃ kañci rājānaṃ passeyyaṃ so mam ‘evaṃ
rasso ayaṃ kiṃ amhākaṃ karissatīti'4 kopeyya, tvaṃ rājānaṃ
disvā ‘ahaṃ dhanuggaho'; ti vakkhasi, rājā te paribbayaṃ datva

--------------------------------------------------------------------------
1 Ck omits vamhento.
2 Ck ntavāyassa.
3 Ck nantaṃvinanaṭṭhānaṃ, Cv tantaṃvinaṭṭhānaṃ.
4 Ck karissasīti.

[page 357]
10. Bhīmasenajātaka. (80). 357
vuttiṃ nibaddhaṃ dassati, ahan te uppannakammaṃ karonto
tava piṭṭhicchāyāya jīvissāmi, evaṃ ubho pi sukhitā bhavissāma,
karohi mama vacanan" ti āha. So "sādhū" 'ti sampaṭicchi.
Atha naṃ ādāya Bārāṇasiṃ gantvā sayaṃ Culladhanupaṭṭhāko1
hutvā taṃ purato katvā rājadvāre ṭhatvā rañño ārocāpesi
"āgacchatū" 'ti ca vutte ubho pi pavisitvā rājānaṃ vanditvā
aṭṭhaṃsu, "kiṃkāraṇā āgat'; atthā" 'ti ca vutte Bhīmaseno
āha: "ahaṃ dhanuggaho, mayā sadiso sakala-Jambudīpe dha-
nuggaho n'; atthīti". "Kiṃ pana labhanto maṃ upaṭṭhahissa-
sīti2". "Addhamāse3 sahassaṃ labhanto upaṭṭhahissāmi
devā" 'ti. "Ayan te puriso kiṃ hotīti". "Cullupaṭṭhāko devā"
'ti. "Sādhu, uppaṭṭhahā" 'ti. Tato paṭṭhāya Bhīmaseno rājā-
naṃ upaṭṭhāti, upannaṃ kiccaṃ pan'; assa Bodhisatto va nit-
tharati. Tena kho pana samayena Kāsiraṭṭhe ekasmiṃ araññe
bahunnaṃ manussānaṃ sañcaraṇamaggaṃ vyaggho chaḍḍāpeti,
bahū4 manusse gahetvā khādati. Taṃ pavattiṃ rañño āroce-
suṃ. Rājā Bhīmasenaṃ pakkosāpetvā "sakkhissasi tāta tvaṃ
vyagghaṃ gaṇhitun" ti āha. "Deva, kiṃ dhanuggaho nāmāhaṃ
yadi vyagghaṃ gahetuṃ na sakkomīti". Rājā tassa paribbayaṃ
datvā uyyojesi. So gharaṃ gantvā Bodhisattassa kathesi.
Bodhisatto "sādhu samma gacchā" 'ti āha. "Tvaṃ pana na
gamissasīti". "Āma na gamissāmi5, upāyam pana te ācikkhis-
sāmīti". "Ācikkha sammā" 'ti. "Tvaṃ vyagghassa vasanaṭ-
ṭhānaṃ sahasā ekako va mā agamāsi, jānapadamanusse pana
sannipātetvā ekaṃ vā dve vā dhanusahassāni gāhāpetvā6 tattha
gantvā vyagghassa uṭṭhitabhāvaṃ ñatvā palāyitvā ekaṃ gumbaṃ
pavisitvā udarena nipajjeyyāsi, jānapadā va vyagghaṃ pothetvā
gaṇhissanti, tehi vyagghe gahite tvaṃ dantehi ekaṃ valliṃ
chinditvā koṭiyaṃ gahetvā matavyagghassa santikaṃ gantvā
‘bho ken'; esa vyaggho mārito ti, ahaṃ imaṃ vyagghaṃ goṇaṃ

--------------------------------------------------------------------------
1 so both MSS. instead of -dhanuggahup-.
2 both MSS. -hissatīti.
3 both MSS. -so.
4 Ck bahu.
5 Ck upagamissāmi.
6 Ck gahā-.

[page 358]
358 I. Ekanipāta. 8. Varaṇavagga.
viya valliyā bandhitvā rañño santikaṃ nessāmīti valliṃ atthāya
gumbaṃ paviṭṭho, mayā valliyā anābhatāya eva ken'; esa mārito
ti katheyyā'; 'ti, atha te jānapadā bhītatasitā ‘sāmi mā rañño
ācikkhīti, bahuṃ dhanaṃ dassanti, vyaggho tayā gahito va
bhavissati, rañño pi santikā bahuṃ dhanaṃ labhissasīti". So
"sādhū" 'ti gantvā Bodhisattena kathitaniyāmen'; eva vyagghaṃ
gahetvā araññaṃ khemaṃ katvā mahājanaparivuto Bārāṇasiṃ
āgantvā rājānaṃ disvā "gahito me deva vyaggho, araññaṃ khe-
maṃ katan" ti āha. Rājā tuṭṭho bahuṃ dhanaṃ adāsi, Pun'
ekadivasaṃ "ekaṃ maggaṃ mahiso chaḍḍāpetīti" rañño āro-
cayiṃsu, Rājā tath'; eva Bhīmasenaṃ pesesi. So Bodhisattena
dinnanayena vyagghaṃ viya tam pi gahetvā āgañchi. Rājā
puna bahuṃ dhanaṃ adāsi. Mahantaṃ issariyaṃ jātaṃ. So
issariyāmadamatto Bodhisatte avaññaṃ katvā tassa vacanaṃ
na gaṇhāti, "nāhaṃ taṃ nissāya jīvāmi, kiṃ tvaṃ ñeva puriso"
ti ādīni pharusavacanāni vadati. Atha katipāhaccayen'; ev'; eko
sapattarājā āgantvā Bārānasiṃ uparundhitvā "rajjaṃ vā detu
yuddhaṃ vā" ti rañño sāsanam pesesi. Rājā "yujjhāhīti" Bhī-
masenaṃ pesesi. So sabbanāhasannaddho bhaṭavesaṃ gahetvā
susannaddhassa vāraṇassa piṭṭhe nisīdi. Bodhisatto pi tassa
maraṇabhayena sabbasannāhasannaddho Bhīmasenass'; eva pac-
chimāsane nisīdi. Vāraṇo mahājanaparivuto nagaradvārena
nikkhamitvā saṃgāmasīsaṃ pāpuṇi1. Bhīmaseno yuddhabheri-
saddaṃ sutvā va kampituṃ āraddho. Bodhisatto "idān'; esa
hatthipiṭṭhā patitvā marissasīti2" hatthito apatanatthaṃ Bhī-
masenaṃ yottena parikkhipitvā gaṇhi. Bhīmaseno sampahāraṭ-
ṭhānaṃ disvā maraṇabhayatajjito sarīravaḷañjena hatthipiṭṭhaṃ
dūsesi. Bodhisatto "na kho te Bhīmasena purimena pacchimaṃ
sameti, tvaṃ pubbe saṃgāmayodho viya ahosi, idāni hatthi-
piṭṭhaṃ dūsesīti" vatvā imaṃ gātham āha:

--------------------------------------------------------------------------
1 Ck -ṇī, Cv -ni.
2 so both MSS.

[page 359]
10. Bhīmasenajātaka. (80). 359

  Ja_I,8.10(=80).1: Yan te pavikatthitaṃ pure
                 atha te pūtisarā sajanti pacchā
                 ubhayaṃ na sameti Bhīmasena
                 yuddhakathā ca idañ ca te vihaññan ti. || Ja_I:79 ||


     Tattha yan te pavikatthitaṃ pure ti yan tvayā pubbe kiṃ tvaṃ yeva
puriso nāham1 pi saṃgāmayodho ti vikatthitaṃ vamhaṃ2 vacanaṃ vuttaṃ
idaṃ3 tāva ekaṃ, atha te pūtisarā sajanti pacchā atha te ime pūtibhāvena
saraṇabhāvena ca pūtisarā ti laddhanāma sarīravalañjadhārā4 sajanti valañ-
janti paggharanti, pacchā ti tato pure vikatthitato aparabhāge idāni imasmiṃ
saṃgāmasīse ti attho, ubhayaṃ na sameti Bhīmasenā ti idaṃ Bhīmasena
ubhayaṃ na sameti, kataraṃ: yuddhakathā ca idañ ca te vihaññaṃ. yā ca pure
kāthitā yuddhakathā yañ ca te idāni vihaññaṃ kilamatho hatthipiṭṭhaṃ dūsanā-
kārappatto vighāto ti attho.
     Evaṃ Bodhisatto taṃ garahitvā "mā bhāyi samma, kasmā
mayi ṭhite vihaññasīti" Bhīmasenaṃ hatthipiṭṭhito otāretvā
"nahāyitvā geham eva gacchā" 'ti uyyojetvā "ajja mayā pāka-
ṭena bhavituṃ vaṭṭatīti" saṃgāmaṃ pavisitvā unnaditvā bala-
koṭṭhakaṃ bhinditvā sapattarājānaṃ jīvagāhaṃ gāhāpetvā Bā-
rāṇasirañño santikaṃ agamāsi. Rājā tuṭṭho Bodhisattassa
mahantaṃ yasaṃ adāsi. Tato paṭṭhāya Culladhanuggahapaṇ-
ḍito ti sakala-Jambudīpe pākaṭo ahosi. So Bhīmasenassa parib-
bayaṃ datvā sakaṭṭhānam eva pesetvā dānādīni puññāni katvā
yathākammaṃ gato.
     Satthā "na bhikkhave idān'; ev'; esa bhikkhu vikattheti5, pubbe
pi vikattheti yevā" 'ti vatvā imaṃ dhammadesanaṃ āharitvā anusan-
dhiṃ ghaṭetvā jātakaṃ samodhānesi: "Tadā Bhīmaseno vikatthitabhikkhu
ahosi, Culladhunuggahapaṇḍito pana aham evā" 'ti. Bhīmasena-
jātakaṃ. Varaṇavaggo aṭṭhamo.

--------------------------------------------------------------------------
1 Ck nāha aham, Cv tāha aham.
2 Cv vamha.
3 Cv idan.
4 Ck -vaḷañjaṃ dhārā, Cv -valañjaṃdhārā.
5 both MSS. vikatthoti.

[page 360]
360 I. Ekanipāta. 9. Apāyimhavagga.

9. APĀYIMHAVAGGA.

                      1. Surāpāṇajātaka.
     Apāyimha anaccimhā ti. Idaṃ Satthā Kosambiyaṃ upa-
nissāya Ghositārāme viharanto Sāgatattheraṃ ārabbha kathesi.
Bhagavati hi Sāvatthiyaṃ vassaṃ vasitvā cārikagamanena1 Bhaddava-
tikaṃ nāma nigamaṃ sampatte gopālakā pasupālakā kassakā pathā-
vino ca Satthāraṃ disvā vanditvā "mā bhante Bhagavā ambatitthaṃ
agamāsi, ambatitthe jaṭilassame ambatitthako nāma nāgo āsīviso2 gho-
raviso Bhagavantaṃ viheṭheyyā" 'ti vārayiṃsu. Bhagavā tesaṃ kathaṃ
asuṇanto viya tesu yāva tatiyaṃ vārayamānesu3 pi agamāsi yeva. Tatra
sudaṃ Bhagavati Bhaddavatikāya avidūre aññatarasmiṃ vanasaṇḍe
viharante tena samayena buddhupaṭṭhāko Sāgato nāma thero puthuj-
janikāya iddhiyā samannāgato taṃ assamaṃ upasaṃkamitvā tassa nā-
garājassa vasanaṭṭhāne tiṇasantharakaṃ paññāpetvā4 pallaṃkena nisīdi.
Nāgo makkhaṃ asahamāno5 dhūmāyi. Thero pi dhūmāyi. Nāgo
pajjali. Thero pi pajjali. Nāgassa tejo theraṃ na bādhati. Therassa tejo
nāgaṃ bādhati. Evaṃ so khaṇena taṃ nāgarājānaṃ dametvā saraṇesu
ca sīlesu ca patiṭṭhapetvā Satthu santikaṃ agamāsi. Satthāpi Bhaddava-
tikāyaṃ yathābhirantaṃ viharitvā Kosambiṃ agamāsi. Sāgatattherena
nāgassa damitabhāvo sakalajanapadaṃ patthari. Kosambinagaravāsino
Satthu paccuggamanaṃ katvā Satthāraṃ vanditvā Sāgatattherassa santi-
kaṃ gantvā vanditvā ekamantaṃ thitā evam āhaṃsu: "bhante yaṃ
tumhākaṃ dullabhaṃ taṃ vadeyyāthā 'ti6 tad eva mayaṃ paṭiyādessāmā"
'ti. Thero tuṇhī6 ahosi. Chabbaggiyā panāhaṃsu: "āvuso {pabbajitānaṃ}
nāma kāpotikā surā dullabhā c'; eva manāpā ca, sace tumhe therassa
pasannaṃ kāpotikaṃ suraṃ7 patiyādethā" 'ti. Te. "sādhū" 'ti sampaṭic-
chitvā Satthāraṃ svātanāya nimantetvā nagaraṃ pavisitvā "attano
attano gehe therassa dassāmā"'; ti kāpotikaṃ pasannaṃ paṭiyādetvā
theraṃ nimantetvā ghare ghare pasannaṃ adaṃsu. Thero pivitvā surā-
madamatto {nagarato nikkhamanto} dvārantare pati, vippalapamāno ni-
pajji. Satthā katabhattakicco nagarā nikkhamanto theraṃ tenākārena
nipannaṃ disvā "gaṇhatha bhikkhave Sāgatan" ti gāhāpetvā ārāmaṃ

--------------------------------------------------------------------------
1 Ck carigamanena.
2 both MSS. asī-.
3 both MSS. vāriya-.
4 Cv paṃñapetvā.
5 Ck agamāno.
6 so both MSS.
7 both MSS. pasannā kāpotika suraṃ.

[page 361]
1. Surāpānajātaka. (81). 361
agamāsi. Bhikkhū therassa sīsaṃ Tathāgatassa pādamūle katvā taṃ
nipajjāpesuṃ. So parivattitvā pāde tathāgatābhimukhe katvā nipajji.
Satthā bhikkhū paṭipucchi: "kin nu kho bhikkhave yaṃ pubbe Sāga-
tassa mayi gāravan taṃ idāni1 atthīti". "N'; atthi bhante" ti. "Bhik-
khave ambatitthakaṃ nāgarājānaṃ ko damesīti". "Sāgato bhante" ti.
"Kiṃ pan'; etarahi Sāgato udakadeḍḍubhakam2 pi dametuṃ sakku-
ṇeyyā" 'ti. "No h'; etaṃ bhante". "Api nu bhikkhave evarūpaṃ
pātuṃ yuttaṃ yaṃ pivitvā evaṃ visaññī hontīti". "Ayuttaṃ bhante"
ti. Atha kho Bhagavā theraṃ garahitvā bhikkhū āmantetvā "surā-
merayapāne pācittiyan" ti sikkhāpadaṃ paññāpetvā uṭṭhāyāsanā gan-
dhakuṭiṃ3 pāvisi. Dhammasabhāyaṃ sannipatitā bhikkhū surāpānassa
avaṇṇaṃ kathayiṃsu: "yāva mahādosañ c'; etaṃ āvuso surāpānaṃ nāma
tāva paññāsampannaṃ nāma iddhimantaṃ Sāgataṃ yathā Satthu guṇa-
mattam pi na jānāti tathā akāsīti". Satthā āgantvā "kāya nu 'ttha
bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti
vutte "na bhikkhave idān'; eva suraṃ pivitvā pabbajitā visaññino honti,
pubbe pi ahesuṃ yevā" 'ti vatvā atītaṃ āhari4:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente
Bodhisatto Kāsiraṭṭhe udiccabrāhmaṇakule nibbattivā
vayappatto isipabbajjaṃ pabbajitvā abhiññā ca samāpattiyo ca
uppādetvā jhānakīḷaṃ kīḷanto Himavantapadese vasati pañcahi
antevāsikasatehi parivuto. Atha naṃ vassānasamaye sampatte
antevāsikā āhaṃsu: "ācariya manussapathaṃ gantvā loṇambilaṃ
sevitvā āgacchāmā" 'ti. "Āvuso, ahaṃ idh'; eva vasissāmi,
tumhe pana gantvā sarīraṃ santappetvā vassaṃ vītināmetvā
āgacchathā" 'ti. Te "sādhū" 'ti ācariyaṃ vanditvā Bārāṇasiṃ
gantvā rājuyyāne vasitvā punadivase bahidvāragāme yeva bhik-
khāya caritvā suhitā hutvā5 punadivase nagaraṃ pavisiṃsu.
Manussā sampiyāyamānā bhikkhaṃ adaṃsu, katipāhaccayena
ca rañño ārocesuṃ: "deva Himavantato pañcasatā isayo āgantvā
uyyāne vasanti ghoratapā parimāritindriyā sīlavanto" ti. Rājā
tesaṃ guṇe sutvā uyyānaṃ gantvā vanditvā katapaṭisanthāro

--------------------------------------------------------------------------
1 Cv idānī.
2 Cv -deḍḍū-.
3 Ck -kuṭim.
4 Ck -rī.
5 Ck omits hutvā.

[page 362]
362 I. Ekanipāta. 9. Apāyimhavagga.
vassānaṃ catumāsaṃ1 tatth'; eva vasanatthāya paṭiññaṃ gahetvā
nimantesi. Te tato paṭṭhāya rājagehe yeva bhuñjitvā uyyāne
vasanti. Ath'; ekadivasaṃ nagare surānakkhattaṃ nāma ahosi.
Rājā "pabbajitānaṃ surā dullabhā" ti bahuṃ uttamaṃ suraṃ
ḍāpesi. Tāpasā suraṃ pivitvā uyyānaṃ gantvā surāmadamattā
hutvā ekacce uṭṭhāya nacciṃsu ekacce gāyiṃsu ekacce naccitvā
gāyitvā khāriyādīni avattharitvā niddāyitvā2 surāmade chinne
pabujjhitvā taṃ3 attano vippakāraṃ sutvā disvā "na amhehi
pabbajitasāruppaṃ katan" ti roditvā paridevitvā "mayaṃ āca-
riyena vinābhūtattā evarūpaṃ pāpaṃ karimhā" 'ti taṃ khaṇaṃ
yeva uyyānaṃ pahāya Himavantaṃ gantvā paṭisāmitaparikkhārā
ācariyaṃ vanditvā nisīditvā "kin nu kho tātā manussapathe
bhikkhāya akilamamānā sukhaṃ vasittha samaggavāsañ ca pana
vasitthā4" 'ti pucchitā "ācariya sukhaṃ vasimha, api ca kho
mayaṃ apātabbayuttakaṃ pivitvā visaññībhūtā satiṃ paṭṭhā-
petuṃ asakkontā gāyimha c'; eva naccimhā5" 'ti etam atthaṃ
ārocentā imaṃ gāthaṃ samuṭṭhāpetvā āhaṃsu:

  Ja_I,9.1(=81).1: Apāyimha anaccimha agāyimha rudimha ca,
                 visaññakaraṇiṃ pītvā6 diṭṭhā nāhumha vānarā ti. || Ja_I:80 ||


     Tattha apāyimhā ti suraṃ pivimha, anaccimhā 'ti taṃ pivitvā7 hattha-
pāde lāḷentā naccimha, agāyimhā 'ti mukhaṃ vivaritvā8 āyatakena sarena gā-
yimha, rudimha cā 'ti puna vippaṭisārino evarūpaṃ nāma amhehi katan ti
rodimha, diṭṭhā nāhumha vānarā ti evarūpaṃ saññāvināsanato visaññika-
raṇiṃ suraṃ pivitvā etad eva sādhu yaṃ vānarā nāhumhā 'ti, evan te attano
aguṇaṃ kathesuṃ.
     Bodhisatto "garusaṃvāsarahitānaṃ nāma evarūpaṃ hoti
yevā" 'ti te tāpase garahitvā "puna evarūpaṃ mā karitthā"
'ti tesaṃ ovādaṃ datvā aparihīnajjhāno Brahmaloka-parāyano
ahosi.

--------------------------------------------------------------------------
1 Cv cātu-.
2 both MSS. niddayitvā.
3 Ck naṃ.
4 both MSS. vasitvā.
5 so both MSS. instead of naccimha cā?
6 Cv pītthā, Ck pitvā.
7 Cv pivitthā.
8 Cv vivaritthā.

[page 363]
2. Mittavindajātaka. (82). 363
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi:
-- ito paṭṭhāya hi "anusandhiṃ ghaṭetvā" ti idam pi na vakkhāma --
"Tadā isigaṇo Buddhaparisā ahosi, gaṇasatthā pana aham evā" 'ti.
Surāpānajātakaṃ.

                      2. Mittavindajātaka.
     Atikkamma ramaṇakan ti. Idaṃ Satthā Jetavane viha-
ranto ekaṃ dubbacabhikkhuṃ ārabbha kathesi. Imassa pana
Jātakassa Kassapasammāsambuddha-kālikaṃ vatthuṃ Dasanipāte Mahā-
mittavindakajātake āvibhavissati.

  Ja_I,9.2(=82).1: Tadā pana Bodhisatto imaṃ gātham āha:
                 Atikkamma ramaṇakaṃ1 sadāmattañ ca dūbhakaṃ
                 sv-āsi pāsāṇamāsīno2 yasmā jīvaṃ na mokkhasīti. || Ja_I:81 ||


     Tattha ramaṇakan3 ti tasmiṃ kāle phaḷikassa nāmaṃ, phaḷikapāsādañ4
ca atikkanto sīti dīpeti, sadāmattañ cā 'ti rajatassa nāmaṃ, rajatapāsādañ ca
atikkanto sīti dīpeti, dūbhakan ti maṇino nāmaṃ, maṇipāsādañ ca atikkanto
siti dīpeti, svāsīti so si tvaṃ, pāsāṇamāsīno ti, uracakkaṃ nāma pāsāṇa-
mayaṃ vā hoti maṇimayaṃ vā, taṃ pana pāsāṇamayaṃ, so ca tena āsīno abhi-
niyiṭṭho ajjhottaṭo5, tasmā pāsāṇena āsīnattā6 pāsāṇāsīno ti vattabbe vyañjana-
sandhivasena makāraṃ ādāya pāsāṇamāsīno ti vuttaṃ, pāsāṇaṃ vā āsīno taṃ
uracakkaṃ āsajja pāpuṇitvā thito ti attho, yasmā jīvaṃ na mokkhasīti
yasmā uracakkā yāva te pāpaṃ na khīyati tāva jīvanto yeva na muccissasi taṃ
āsīno sīti.
     Imaṃ gāthaṃ vatvā Bodhisatto attano devaṭṭhānaṃ7 yeva
gato. Mittavindako pi uracakkaṃ ukkhipitvā mahādukkhaṃ
anubhavamāno pāpakamme parikkhīṇe yathākammaṃ gato.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi:
"Tadā8 Mittavindako dubbacabhikkhu ahosi, devarājā pana aham evā"
'ti. Mittavindajātakaṃ.

--------------------------------------------------------------------------
1 Ck raṇiṃkaṃ.
2 both MSS. pāsānamā-.
3 Ck maraṇakaṃ.
4 Ck phalikassa nāmaṃ phalikassa phaḷikapādañ.
5 Ck ajjhe-.
6 Cv āsinattā, Ck āsinantā.
7 Ck devasanaṭṭhānaṃ, Cv devaṭṭhāna.
8 Ck omits tadā.

[page 364]
364 I. Ekanipāta. 9. Apāyimhavagga.

                      3. Kāḷakaṇṇijātaka.
     Mitto have sattapadena hotīti. Idaṃ Satthā Jetavane
viharanto ekaṃ Anāthapiṇḍikassa mittaṃ ārabbha kathesi. So
kira Anāthapiṇḍikena saddhiṃ sahapaṃsukīḷito ekācariyass'; eva santike
uggahitasippo nāmena Kāḷakaṇṇī1 nāma. So gacchante2 kāle dug-
gato hutvā jīvituṃ asakkonto seṭṭhino santikaṃ agamāsi. So taṃ
samassāsetvā paribbayaṃ datvā attano kuṭumbaṃ paṭicchāpesi. So
seṭṭhino upakārako hutvā sabbakiccāni karoti. Taṃ seṭṭhissa santikaṃ
āgatakāle "tiṭṭha Kāḷakaṇṇi, nisīda Kāḷakaṇṇi3 bhuñja Kāḷakaṇṇīti"
vadanti. Ath'; ekadivasaṃ seṭṭhino mittāmaccā seṭṭhiṃ upasaṃkamitvā
evam āhaṃsu: "mahāseṭṭhi, mā etaṃ tava santike kari, ‘tiṭṭha Kāḷa-
kaṇṇi, nisīda Kāḷakaṇṇi3, bhuñja Kāḷakaṇṇīti'; hi iminā saddena yakkho
pi palāyeyya, na c'; esa tayā samāno, duggato durupeto4, kiṃ te
iminā" ti. Anāthapiṇḍiko "nāmaṃ nāma vohāramattaṃ, na taṃ paṇ-
ḍitā pamāṇaṃ karonti, sutamaṅgalikena5 nāma bhavituṃ na vaṭṭati, na
sakkā mayā nāmamattaṃ nissāya sahapaṃsukīḷitaṃ6 sahāyaṃ paric-
cajitun" ti tesaṃ vacanaṃ anādāya ekadivasaṃ attano bhogagāmaṃ
gacchanto taṃ geharakkhakaṃ katvā agamāsi. Corā "seṭṭhi kira gā-
makaṃ gato, gehaṃ assa vilumpissāmā" ti nānāvudhahatthā rattibhāge
āgantvā gehaṃ parivāresuṃ. Itaro pi corānaṃ ñeva āgamanaṃ āsaṃ-
kamāno aniddāyanto va nisīdi. So corānaṃ āgatabhāvaṃ ñatvā ma-
nusse pabodhetuṃ "tvaṃ saṃkhaṃ dhama, tvaṃ ālaḷiṅgaṃ7 vādehīti"
mahāsamajjaṃ karonto viya sakalanivesanaṃ ekasaddaṃ kāresi. Corā
"‘suññaṃ gehan'; ti dussutaṃ amhehi, idh'; eva mahāseṭṭhīti" pāsāṇa-
muggarādīni tatth'; eva chaḍḍetvā palāyiṃsu. Punadivase manussā
tattha tattha chaḍḍite pāsāṇamuggarādayo disvā saṃvegappattā hutvā
"sace ajja evarūpo buddhisampanno gharavicārako nābhavissa corehi
yathāruciyā pavisitvā sabbagehaṃ viluttaṃ assa, imaṃ daḷhamittaṃ
nissāya seṭṭhino vaḍḍhi jātā" ti taṃ pasaṃsitvā seṭṭhissa bhogagāmato
āgatakāle sabbaṃ taṃ pavattiṃ ārocayiṃsu. Atha ne seṭṭhi avoca:
"tumhe evarūpaṃ mama geharakkhakaṃ mittaṃ nikkaḍḍhāpetha, sac'
āyaṃ tumhākaṃ vacanena mayā nikkaḍḍhito assa ajja me kuṭumbaṃ
kiñci nābhavissa, nāmaṃ nāma appamāṇaṃ hitacittam eva pamāṇan"
ti tassa uttaritaraṃ paribbayaṃ datvā "atthi dāni me idaṃ kathāpā-

--------------------------------------------------------------------------
1 Ck kāḷakaṇṇi, Cv kālakannī.
2 Ck -nto.
3 Ck kāla-.
4 Ck durū-.
5 Cv -maṃga-.
6 Cv -kīlitaṃ, Ck -kīḷikaṃ.
7 so both MSS. instead of āliṅgaṃ?

[page 365]
3. Kāḷakaṇṇijātaka. (83). 365
bhatan" ti Satthu santikaṃ gantvā ādito paṭṭhāya taṃ pavattiṃ ārocesi.
Satthā "na kho gahapati idān'; eva Kāḷakaṇṇi1 mitto attano mittassa
gharakuṭumbaṃ rakkhati, pubbe pi rakkhi yevā" 'ti vatvā tena yācito
atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente
Bodhisatto mahāyaso seṭṭhi ahosi. Tassa Kāḷakaṇṇi nāma
mitto ti sabbaṃ paccuppannasadisam eva. Bodhisatto bhoga-
gāmato āgato taṃ pavattiṃ sutvā "sace mayā tumhākaṃ va-
canena evarūpo mitto nikkaḍḍhito assa ajja me kuṭumbaṃ
kiñci nābhavissā" 'ti vatvā imaṃ gātham āha:

  Ja_I,9.3(=83).1: Mitto have sattapadena hoti,
                 sahāyo pana dvādasakena hoti,
                 māsaddhamāsena ca ñāti hoti,
                 tatuttariṃ attasamo pi hoti,
                 so 'haṃ kathaṃ attasukhassa hetu
                 cirasatthunaṃ2 Kāḷakaṇṇiṃ jaheyyan ti. || Ja_I:82 ||


     Tattha have ti nipātamattaṃ, mettāyatīti mitto, mettiṃ paccupaṭṭhāpeti3
sinehaṃ karotīti attho, so pan'; esa sattapadena hoti ekato sattapadavītihāraga-
manamattena hotīti attho, sahāyo pana dvadasakena hotīti sabbakiccānaṃ
ekato karaṇavasena sabbiriyāpathesu saha4 gacchatīti sahāyo so pan'; esa dvādasa-
kena hoti dvādasāhaṃ ekato nivāsena hotīti attho, māsaddhamāsenā 'ti mā-
sena vā addhamāsena vā ñāti hotīti ñātisamo hoti, tatuttarin ti tato uttariṃ
ekato vāsena attasamo pi hoti eva, jaheyyan ti evarūpaṃ sahāyaṃ kathaṃ
jaheyyan ti mittarase guṇaṃ kathesi. Tato paṭṭhāya puna koci tass'; antare
vattā nāma nāhosi5.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi:
"Tadā Kāḷakaṇṇi6 Ānando ahosi, Bārāṇasiseṭṭhi pana aham evā" 'ti.
Kāḷakaṇṇijātakaṃ.

--------------------------------------------------------------------------
1 Cv kāla-.
2 so both MSS. instead of ciravutthaṃ?
3 Cv -ṭṭhapeti.
4 Ck sahā.
5 Ck nahosi.
6 Ck kālakaṇṇi, Cv kāḷakaṇṇī.

[page 366]
366 I. Ekanipāta. 9. Apāyimhavagga.

                      4. Atthassadvārajātaka.
     Arogyam icche paramañ ca lābhan ti. Idaṃ Satthā
Jetavane viharanto ekaṃ atthakusalaṃ puttaṃ ārabbha kathesi.
Sāvatthiyaṃ hi ekassa mahāvibhavassa seṭṭhino putto jātiyā sattavasso
paññavā atthakusalo. So ekadivasaṃ pitaraṃ upasaṃkamitvā atthassa
dvārapañhaṃ nāma pucchi. So taṃ na jānāti. Ath'; assa etad ahosi:
"ayaṃ pañho atisukhumo, ṭhapetvā sabbaññū-Buddhaṃ añño upari-
bhavaggena heṭṭhā avīcinā paricchinne lokasannivāse etaṃ pañhaṃ kathe-
tuṃ samattho nāma n'; atthīti" so puttaṃ ādāya bahumālāgandha-
vilepanaṃ1 gāhāpetvā Jetavanaṃ gantvā Satthāraṃ pūjetvā vanditvā
ekamantaṃ nisinno Bhagavantaṃ etad avoca: "ayaṃ bhante dārako
paññavā atthakusalo maṃ atthassa dvārapañhaṃ nāma pucchi, ahaṃ2
taṃ pañhaṃ ajānanto tumhākaṃ santikaṃ āgato, sādhu me Bhagavā
taṃ pañhaṃ kathetū" ti. Satthā "pubbe p'; āhaṃ upāsaka iminā
kumārakena taṃ pañhaṃ puṭṭho mayā c'; assa3 kathito, tadā naṃ4
esa jānāti, idāni pana bhavasaṃkhepagatattā na sallakkhetīti" vatvā
tena yācito atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente
Bodhisatto mahāvibhavo seṭṭhi ahosi. Ath'; assa putto
sattavassiko jātiyā paññavā atthakusalo. So ekadivasaṃ
pitaraṃ upasaṃkamitvā "tāta atthassa dvāraṃ nāma kin" ti
atthassa dvārapañhaṃ pucchi. Ath'; assa pitā taṃ pañhaṃ
kathento imaṃ gātham āha:

  Ja_I,9.4(=84).1: Ārogyam icche paramañ ca lābhaṃ,
                 sīlañ ca vuddhānumataṃ sutañ ca
                 dhammānuvattī ca alīnatā ca
                 atthassa dvārā pamukhā chal5 ete ti. || Ja_I:83 ||


     Tattha ārogyam icche paramañ ca lābhan ti cakāro nipātamattaṃ,
tāta paṭhamam eva ārogyasaṃkhātaṃ paramaṃ lābhaṃ iccheyyā 'ti imam atthaṃ
dīpento evaṃ āha, tattha ārogyaṃ nāma sarīrassa ca cittassa ca ārogyabhāvo
anāturatā, sarīre hi rogāture6 n'; eva aladdhaṃ bhogalābhaṃ uppādetuṃ sakkoti

--------------------------------------------------------------------------
1 both MSS. bahū-
2 Ck ahan.
3 Ck vassa.
4 Cv na.
5 so both MSS.
6 both MSS. rogāturāre.

[page 367]
4. Atthassadvārajātaka. (84). 5. Kimpakkajātaka. (85). 367
na laddhaṃ paribhuñjituṃ, anāturo pana ubhayam p'; etaṃ sakkotīti, citte ca
kilesāture n'; eva aladdhaṃ jhānādilābhaṃ uppādetuṃ sakkoti na laddhaṃ puna
samāpattivasena paribhuñjitun ti, etasmiṃ anārogye sati aladdho pi lābho na
labbhati laddho pi niratthako hoti, asati pan'; etasmiṃ aladdho pi lābho labbhati
laddho pi sātthako hotīti ārogyaṃ paramo lābho nāma, taṃ sabbapaṭhamaṃ icchi-
tabbaṃ, idam ekam atthassa dvāran ti ayam ettha attho, sīlaṃ cā 'ti ācārasī-
laṃ, iminā lokuttaracārittaṃ dasseti, vuddhānumatan ti guṇavuddhānaṃ
paṇḍitānaṃ anumataṃ, iminā ñāṇasampannānaṃ1 garūnaṃ ovādaṃ dasseti,
sutañ cā ti kāraṇanissitaṃ sutaṃ, iminā imasmiṃ loke atthanissitaṃ bāhu-
saccaṃ dasseti, {dhammānuvattī} cā 'ti tividhassa sucaritadhammassa anu-
vattanaṃ, iminā duccaritadhammaṃ vajjetvā sucaritadhammānuvattanabhāvaṃ
dasseti, alīnatā cā 'ti cittassa alīnatā anīcatā, iminā cittassa asaṃkocaṃ2
paṇītabhāvaṃ uttamabhāvaṃ dasseti, atthassa dvārā pamukhā chal3 ete ti
attho nāma vaḍḍhi, tassa vaḍḍhisaṃkhātassa lokiyalokuttarassa4 atthassa ete
pamukhā uttamā cha dvārā upāyā adhigamamukhānīti.
     Evaṃ Bodhisatto puttassa atthadvārapañhaṃ kathesi. So
tato paṭṭhāya tesu chasu dhammesu vatti. Bodhisatto pi
dānādīni puññāni katvā yathākammaṃ gato.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi:
"Tadā putto va paccuppanno putto, mahāseṭṭhi pana aham evā" 'ti.
Atthassadvārajātakaṃ.

                      5. Kimpakkajātaka.
     Āyatiṃ5 dosaṃ nāññāyā 'ti. Idaṃ Satthā Jetavane
viharanto ekaṃ ukkaṇṭhitabhikkhuṃ ārabbha kathesi. Aññataro
kira kulaputto Buddhasāsane uraṃ datvā pabbajito. Ekadivasaṃ
Sāvatthiyaṃ piṇḍāya caranto ekaṃ alaṃkataitthiṃ disvā ukkaṇṭhi.
Atha naṃ ācariyupajjhāyā Satthu santikaṃ ānayiṃsu. Satthā "saccam
kira tvaṃ bhikkhu ukkaṇṭhito" ti pucchitvā "saccan" ti vutte "pañca
kāmaguṇā nām'; ete bhikkhu paribhogakāle ramaṇīyā, so pana nesaṃ pari-
bhogo6 nirayādisu paṭisandhidāyakattā kimpakkaphalaparibhogasadiso7
hoti, kimpakkaphalaṃ nāma vaṇṇagandharasasampannaṃ, khāditaṃ pana
antāni khaṇḍetvā jīvitakkhayaṃ pāpeti, pubbe bahujanā tassa dosaṃ

--------------------------------------------------------------------------
1 Ck ñāna-
2 Cv asaṃkoca.
3 so both MSS.
4 both MSS. -rassi.
5 Ck āyatī, Cv āyati.
6 both MSS. paṭibhogo.
7 both MSS. -sadisā.

[page 368]
368 I. Ekanipātata. 9. Apāyimhavagga.
adisvā vaṇṇagandharasesu bajjhitvā tam phalaṃ paribhuñjitvā jīvitak-
khayaṃ pāpuṇiṃsū" 'ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente
Bodhisatto satthavāho hutvā pañcahi sakaṭasatehi pubbantā
aparantaṃ1 gacchanto aṭavimukhaṃ patvā manusse sannipātetvā
"imissā aṭaviyā visarukkhā nāma atthi, mā kho maṃ anāpucchā
pubbe akhāditapubbāni phalāni khāditthā" 'ti ovadi. Manussā
aṭaviṃ atikkamitvā aṭavimukhe ekaṃ kimpakkarukkhaṃ phala-
bhāranamitasākhaṃ addasaṃsu, tassa khandhasākhapattaphalāni
saṇṭhāṇavaṇṇarasagandhehi ambasadisān'; eva. Tesu ekacce
vaṇṇagandharasesu bandhitvā ambaphalasaññāya phalāni khā-
diṃsu, ekacce "satthavāhaṃ pucchitvā khādissāmā" 'ti gahetvā
aṭṭhaṃsu. Bodhisatto taṃ ṭhānaṃ patvā gahetvā ṭhite2 phalāni
chaḍḍāpetvā ye khādamānā aṭṭhaṃsu te vamanaṃ kāretvā tesaṃ
bhesajjaṃ adāsi. Tesu ekacce ārogā jātā, paṭhamam eva
khāditvā ṭhitā pana jīvitakkhayaṃ pattā. Bodhisatto pi icchi-
taṭṭhānaṃ sotthinā gantvā lābhaṃ labhitvā puna sakaṭṭhānam
eva āgantvā dānādīni puññāni katvā yathākammaṃ gato.
     Satthā taṃ3 vatthuṃ kathetvā abhisambuddho hutvā imaṃ
gāthaṃ āha:

  Ja_I,9.5(=85).1: Āyatiṃ dosaṃ nāññāya yo kāme patisevati
                 vipākante hanantī naṃ kimpakkam iva bhakkhitan ti. || Ja_I:84 ||


     Tattha āyatiṃ dosaṃ nāññāyā ti anāgate dosaṃ nāññāya ajānitvā ti
attho, yo kāme patisevatīti yo vatthukāme ca kilesakāme ca patisevati,
vipākante hananti nan ti te kālā4 naṃ purisaṃ attano vipākasaṃkhāte
ante nirayādisu uppannaṃ nānappakārena dukkhena saṃyojiyamānā5 hananti,
kathaṃ: kimpakkam iva bhakkhitaṃ yathā paribhogakāle vaṇṇagandharasa-
sampattiyā manāpaṃ kimpakkaphalaṃ anāgataṃ dosaṃ adisvā bhakkhitaṃ ante
hanati jīvitakkhayaṃ pāpetīti.
     Evaṃ paribhogakāle manāpāpi kāmā vipākakāle hanantīti desanaṃ
yathānusandhiṃ pāpetvā saccāni pakāsesi. Ukkaṇṭhitabhikkhu sotā-

--------------------------------------------------------------------------
1 both MSS. parantā.
2 both MSS. ṭhita.
3 Ck naṃ.
4 so both MSS. instead of kāmā?
5 Ck -yojīya-.

[page 369]
6. Sīlavīmaṃsanajātaka. (86). 369
pattiphalaṃ1 pāpuṇi, sesaparisāya pi keci sotāpannā keci sakadāgā-
mino keci anāgāmino keci arahanto ahesuṃ. Satthāpi imaṃ dhamma-
desanaṃ āharitvā jātakaṃ sāmodhānesi: "Tadā parisā Buddhaparisā
ahosi, satthavāho pana aham evā" 'ti. Kimpakkajātakaṃ.

                      6. Sīlavīmaṃsanajātaka.
     Sīlaṃ kir'; eva kalyāṇan ti. Idaṃ Satthā Jetavane
viharanto ekaṃ sīlavīmaṃsakaṃ2 brāhmaṇaṃ ārabbha kathesi.
So kira Kosalarājānaṃ nissāya jīvati tisaraṇagato akhaṇḍapañcasīlo
tiṇṇaṃ vedānaṃ pāragū. Rājā "ayaṃ sīlavā" ti tassa atirekasam-
mānaṃ karoti. So cintesi: "ayaṃ rājā mayhaṃ aññabrāhmaṇehi3
atirekasammānaṃ karoti, ativiya maṃ garuṃ katvā passati, kin nu
kho esa mama jātigottakulapadesasippasampattiṃ4 nissāya imaṃ
sammānaṃ karoti udāhu sīlasampattiṃ, vīmaṃsissāmi tāvā" 'ti so
ekadivasaṃ rājupaṭṭhānaṃ gantvā gharaṃ gacchanto ekassa heraññi-
kassa phalakato anāpucchitvā ekaṃ kahāpaṇaṃ gahetvā agamāsi.
Heraññiko brāhmaṇe garubhāvena kiñci avatvā va nisīdi. Punadivase
dve kahāpaṇe gaṇhi. Heraññiko tath'; eva adhivāsesi. Tatiyadivase
kahāpaṇamuṭṭhiṃ aggahesi. Atha naṃ heraññiko "ajja te tatiyo
divaso rājakuṭumbaṃ vilumpantassā" 'ti "rājakuṭumbaṃ vilumpakacoro
me gahito" ti tikkhattuṃ viravi. Atha naṃ manussā ito c'; ito cā-
gantvā "ciran dāni tvaṃ sīlavā5 viya vicarīti" dve tayo pahāre datvā
bandhitvā rañño dassesuṃ. Rājā vippaṭisārī hutvā "kasmā brāhmaṇa
evarūpaṃ dussīlakammaṃ karosīti6" vatvā "gacchatha, tassa rājāṇaṃ7
karothā" 'ti āha. Brāhmaṇo "nāhaṃ mahārāja coro" ti āha. "Atha
kasmā rājakuṭumbakassa phalakato kahāpaṇe gaṇhīti". "Etaṃ mayā
tayi mama sammānaṃ karonte8 ‘kin nu kho rājā mama jātiādīni
nissāya atisammānaṃ karoti udāhu sīlaṃ nissāyā'; 'ti vīmaṃsanatthāya
kataṃ, idāni pana mayā ekaṃsena ñātaṃ, yathā sīlam eva nissāya
tayā mama sammāno kato na jātiyādīni tathā9 hi me idāni rājāṇaṃ10
kāresīti, sv-āhaṃ iminā kāraṇena imasmiṃ loke sīlam eva uttamaṃ
sīlaṃ pamukhan'; ti sanniṭṭhānaṃ gato, imassa panāhaṃ sīlassa anuc-

--------------------------------------------------------------------------
1 Cv -phalaṃ corr. to -phale.
2 Cv -ka.
3 Ck aṃñaṃbrā-.
4 both MSS. -sippaṃ-.
5 both MSS. sīlevā.
6 both MSS. karohīti.
7 Cv rājānaṃ, Ck rājā.
8 Ck tayimmānaṃ karonto corr. to taya-, Cv tayi mama sammāna karonto.
9 Cv yathā.
10 both MSS. rājānaṃ.

[page 370]
370 I. Ekanipāta. Apāyimhavagga.
chavikaṃ karonto gehe ṭhito kilese paribhuñjanto na sakkhissāmi
kātuṃ, ajj'; eva Jetavanaṃ gantvā Satthu santike pabbajissāmi,
pabbajjaṃ me dehīti" vatvā rājānaṃ anujānāpetvā jetavanābhimukho
pāyāsi. Atha naṃ ñatisuhajjabandhavā sannipātetvā nivāretuṃ
asakkontā1 nivattiṃsu. So Satthu santikaṃ gantvā pabbajjaṃ yāci-
tvā pabbajjañ ca upasampadañ ca labhitvā avissaṭṭhakammanto
vipassanaṃ vaḍḍhetvā arahattaṃ patvā Satthāraṃ upasaṃkamitvā
"bhante mayhaṃ pabbajjā matthakaṃ pattā" ti aññaṃ vyākāsi.
Tassa taṃ aññavyākaranaṃ2 bhikkhusaṃghe pākaṭaṃ jātaṃ. Ath'
ekadivasaṃ dhammasabhāyaṃ sannipatitā bhikkhū "āvuso asuko nāma
rañño upaṭṭhākabrāhmaṇo attano sīlaṃ vīmaṃsitvā rājānaṃ āpucchitvā
arahatte3 patiṭṭhito" ti tassa guṇaṃ kathayamānā nisīdiṃsu. Satthā
āgantvā "kāya nu ‘ttha bhikkhave etarahi kathāya sannisinnā" ti
pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idāni ayam eva
brāhmaṇo attano sīlaṃ vīmaṃsitvā pabbajitvā attano patiṭṭhaṃ akāsi,
pubbe pi paṇḍitā attano sīlaṃ vīmaṃsitvā pabbajitvā attano patiṭṭhaṃ
kariṃsū 'ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente
Bodhisatto tassa purohito ahosi4 dānādhimutto sīlajjhāsayo
akhaṇḍapañcasīlo. Rājā sesabrāhmaṇehi atirekaṃ tassa sam-
mānaṃ karotīti sabbaṃ purimasadisam eva. Bodhisatte pana
bandhitvā rañño santikaṃ nīyamāne5 ahiguṇḍikā antaravīthiyaṃ
sappaṃ kīḷāpentā6 naṃ naṃguṭṭhe gaṇhanti gīvāya gaṇhanti gale
veṭhenti. Bodhisatto te disvā "mā tātā etaṃ sappaṃ naṃ-
guṭṭhe gaṇhatha, mā gīvāya7, mā gale veṭhetha, ayam8 hi vo
ḍasitvā jīvitakkhayaṃ pāpeyyā" 'ti āha. Ahiguṇḍikā9 "brāh-
maṇa sappo sīlavā ācārasampanno, tādiso dussīlo na hoti,
tvaṃ pana attano dussīlatāya anācārena ‘rājakuṭumbavilumpaka-
coro'; ti bandhitvā nīyāsīti10" āhaṃsu. So cintesi: "sappāpi
tāva aḍasantā aviheṭhentā sīlavanto ti nāmaṃ labhanti, kim
aṅga11 pana manussabhūtā, sīlaṃ yeva imasmiṃ loke uttamaṃ,

--------------------------------------------------------------------------
1 Cv -to.
2 Ck aññaṃ-.
3 both MSS. arahante.
4 Ck porohito.
5 Cv niyya-.
6 both MSS. kīlā-.
7 both MSS. gīvāvāya.
8 so both MSS.
9 Ck adds āha, Cv a.
10 Ck nīyyā-.
11 Ck kimahaṃ.

[page 371]
7. Maṃgalajātaka. (87). 371
n'; atthi tato uttaritaran" ti. Atha naṃ netvā rañño dassesuṃ.
Rājā "kiṃ idaṃ tātā" ti pucchi. "Rājakuṭumbavilumpakacoro
devā" 'ti. "Tena hi 'ssa rājāṇaṃ karothā" 'ti. Brāhmaṇo
"nāhaṃ mahārāja coro" ti āha. "Atha kasmā kahāpaṇe
aggahesīti" ca vutto purimanayen'; eva sabbaṃ ārocento
"sv-āhaṃ iminā kāraṇena ‘imasmiṃ loke sīkam eva uttamaṃ
sīlaṃ pāmukkhan'; ti sanniṭṭhānaṃ gato" ti vatvā "tiṭṭhātu tāva
idaṃ, āsīviso tāva aḍasanto aviheṭhento sīlavā ti vattabbamattaṃ
labhati, imināpi kāraṇena sīlam eva uttamaṃ sīlaṃ pavaran"
ti sīlaṃ vaṇṇento imaṃ1 gāthaṃ āha:

  Ja_I,9.6(=86).1: Sīlaṃ kir'; eva kalyāṇaṃ, sīlaṃ loke anuttaraṃ,
                 passa: ghoraviso nāgo sīlavā2 ti na haññatīti. || Ja_I:85 ||


     Tattha sīlaṃ kir'; evā 'ti kāyavācācittehi avītikkamanasaṃkhātaṃ3 ācāra-
sīlam eva, kirā ti anussavavasena vadati, kalyāṇan ti sundarataraṃ, anuttaran
ti jeṭṭhakaṃ sabbaguṇadāyakaṃ, passā 'ti attanā diṭṭhakāraṇaṃ abhimukhaṃ
karonto katheti, sīlavā ti na haññatīti ghoraviso pi samāno adasana-
aviheṭhanamattakena sīlavā ti pasaṃsaṃ labhati, na haññati na vihaññatīti,
imināpi kāraṇena sīlam eva uttaman ti.
     Evaṃ Bodhisatto imāya gāthāya4 rañño dhammaṃ desetvā
kāme pahāya isipabbajjaṃ pabbajitvā Himavantaṃ pavisitvā
pañca abhiññā aṭṭha samāpattiyo nibbattetvā Brahmaloka-
parāyano5 ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi:
"Tadā rājaparisā Buddhaparisā ahosi, purohito pana aham evā" 'ti
Sīlavīmaṃsanajātakaṃ.

                      7. Maṃgalajātaka.
     Yassa maṃgalā samūhatā ti. Idaṃ Satthā Veḷuvane
viharanto ekaṃ sāṭakalakkhaṇabrāhmaṇaṃ ārabbha kathesi.

--------------------------------------------------------------------------
1 Ck omits imaṃ.
2 both MSS. sīlaṃvā.
3 Cv vītikkamanaṃsaṃkhātaṃ, Ck kāyavācācintetivītikkamanasākhātaṃ.
4 Cv gāthāyaṃ.
5 Ck -ṇo.

[page 372]
372 1. Ekanipāta. 9. Apāyimhavagga.
Rājagahavāsiko kir'; eko brāhmaṇo kotūhaḷamaṅgaliko tīsu rata-
nesu appasanno micchādiṭṭhi aḍḍho mahaddhano mahābhogo. Tassa
samugge ṭhapitaṃ sāṭakayugaṃ mūsikā khādi. Ath'; assa sīsaṃ
nahāyitvā "sāṭake āharathā" 'ti vuttakāle mūsikāya khāditabhāvaṃ
ārocayiṃsu. So cintesi: "sace idaṃ mūsikadaṭṭhaṃ sāṭakayugaṃ
imasmiṃ gehe bhavissati mahāvināso bhavissati, idaṃ hi avamaṃgalaṃ
kāḷakaṇṇisadisaṃ, puttadhītānam pi dāsakammakarādīnaṃ vā1 na sakkā
dātuṃ, yo hi idaṃ gaṇhissati sabbassa mahāvināso bhavissati, āmakasu-
sāne chaḍḍāpessāmi, na kho pana sakkā dāsādīnaṃ hatthe dātuṃ,
te hi ettha lobhaṃ uppādetvā idaṃ gahetvā vināsaṃ pāpuṇeyyuṃ2,
puttassa taṃ hatthe dassāmīti" so puttaṃ pakkosāpetvā taṃ atthaṃ
ārocetvā "tvaṃ pi naṃ tāta hatthena aphusitvā daṇḍakena gahetvā
āmakasusāne chaḍḍetvā sasīsaṃ nahāyitvā ehīti" pesesi. Satthāpi
kho taṃ divasaṃ paccūsasamaye veneyyabandhave olokento imesaṃ
pitāputtānaṃ sotāpattiphalassa upanissayaṃ disvā migavīthiṃ gahetvā
migaluddako viya gantvā āmakasusānadvāre nisīdi chabbaṇṇabuddha-
raṃsiyo vissajjento. Māṇavo pitu vacanaṃ sampaṭicchitvā agārasappaṃ
viya taṃ3 yugasāṭakaṃ yaṭṭhikoṭiyā gahetvā āmakasusānadvāraṃ
pāpuṇi. Atha naṃ Satthā "kiṃ karosi māṇavā" 'ti āha. "Bho
Gotama, idaṃ sāṭakayugaṃ mūsikādaṭṭhaṃ kāḷakaṇṇisadisaṃ halā-
halavisūpamaṃ4 mama pitā ‘añño etaṃ chaḍḍento lobhaṃ uppādetvā
gaṇheyyā'; 'ti bhayena maṃ pahiṇi5, aham etaṃ ‘chaḍḍetvā sīsaṃ
nahāyissāmīti'; ādāya6 gato 'mhi bho Gotamā" 'ti. "Tena chaḍḍehīti".
Māṇavo chaḍḍesi. Satthā "amhākan dāni vaṭṭatīti" tassa sammukhā
va avamaṃgalaṃ "bho Gotama, etaṃ kālakaṇṇisadisaṃ mā gaṇhi mā
gaṇhīti" tasmiṃ vārayamāne7 yeva gahetvā veḷuvanābhimukho pāyāsi
Maṇavo vegena gantvā pitu ārocesi: "tāta mayā āmakasusāne
chaḍḍitaṃ sāṭakayugaṃ samaṇo Gotamo ‘amhākaṃ vaṭṭatīti'; mayā
vāriyamāno pi gahetvā Veḷuvanaṃ gato" ti. Brāhmaṇo cintesi: "taṃ
sāṭakayugaṃ avamaṃgalaṃ kāḷakaṇṇisadisaṃ, taṃ valañjento samaṇo
pi Gotamo nassissati, tato amhākaṃ garahā bhavissati, samaṇassa
Gotamassa aññe8 bahusāṭake datvā taṃ chaḍḍāpessāmīti" so bahusā-
ṭake9 gāhāpetvā10 puttena saddhiṃ Veḷuvanaṃ gantvā Satthāraṃ disvā
ekamantaṃ ṭhito evam āha: "saccaṃ kira te bho Gotama āmakasu-

--------------------------------------------------------------------------
1 so both MSS. instead of pi?
2 both MSS. -ṇeyyaṃ.
3 Ck naṃ.
4 Cv haḷāhaḷa-, Ck halāhaḷa-.
5 Ck vāhiṇi, Cv vāhiṇi corr. to pahiṇi.
6 both MSS. āha
7 Ck vāriyamāne.
8 both MSS. añño.
9 Cv bahū-.
10 Cv bāhā-.

[page 373]
7. Maṃgalajātaka. (87). 373
sānā sāṭakayugaṃ gahitan" ti. "Saccaṃ brāhmaṇā" 'ti. "Bho Gotama
taṃ sāṭakayugaṃ avamaṃgalaṃ, tumhe taṃ paribhuñjamānā nassis-
satha, sakalavihāro pi nassissati, sace vo nivāsanaṃ vā pārupanaṃ
vā na-ppahoti ime sāṭake gahetvā taṃ chaḍḍāpethā" 'ti. Atha naṃ
Satthā "mayaṃ brāhmaṇa pabbajitā nāma, amhākaṃ āmakasusāne
antaravīthiyaṃ saṃkāraṭṭhāne1 nahānatitthe mahāmagge ti evarūpesu
ṭhānesu chaḍḍitā vā patitā vā pilotikā vaṭṭati, tvam pana na idān'
eva pubbe pi evaṃladdhiko yevā" 'ti tena yācito atītaṃ āhari:
     Atīte Magadharaṭṭhe Rājagahanagare dhammiko Ma-
gadharājā rājjaṃ kāresi. Tadā Bodhisatto ekasmiṃ
udiccabrāhmaṇakule nibbattitvā viññūtaṃ patto isipabbajjaṃ
pabbajitvā abhiññā ca samāpattiyo ca nibbattetvā2 Himavante
vasamāno ekasmiṃ kāle Himavantato nikkhamitvā Rājagaha-
nagare3 rājuyyānaṃ patvā tattha vasitvā dutiyadivase bhikkhā-
cāratthāya nagaram pāvisi. Rājā taṃ disvā pakkosāpetvā
pāsāde nisīdāpetvā bhojetvā uyyāne yeva vasanatthāya paṭiññaṃ
gaṇhi. Bodhisatto rañño nivesane bhuñjitvā uyyāne vasati.
Tasmiṃ kāle Rājagahanagare3 Dussalakkhaṇabrāhmaṇo nāma
ahosi. Tassa samugge ṭhapitaṃ sāṭakayugan ti sabbaṃ
purimasadisam eva. Māṇave pana susānaṃ gacchante Bodhi-
satto paṭhamataraṃ gantvā susānadvāre nisīditvā tena chaḍḍi-
taṃ sāṭakayugaṃ gahetvā uyyānaṃ agamāsi. Māṇavo gantvā
pitu ārocesi. Pitā "rājakulūpako4 tāpaso nasseyyā" 'ti5 Bodhi-
sattassa santikaṃ gantvā "tāpasa tayā gahitasāṭake chaḍḍehi,
mā nassīti" āha. Tāpaso "amhākaṃ susāne chaḍḍitapilotikā
vaṭṭati, na mayaṃ kotūhalamaṃgalikā, kotūhalamaṃgalaṃ nām'
etaṃ na Buddhapaccekabuddhabodhisattehi vaṇṇitaṃ, tasmā
paṇḍitena kotūhalamaṃgalikena na bhavitabban" ti brāhmaṇassa
dhammaṃ desesi. Brāhmaṇo dhammaṃ sutvā diṭṭhim bhinditvā
Bodhisattaṃ saraṇaṃ gato. Bodhisatto pi aparihīnajjhāno
Brahmaloka-parāyano ahosi.

--------------------------------------------------------------------------
1 Cv saṃkāraṭṭhe.
2 both MSS. nibbattitvā.
3 Ck -gahā-.
4 Ck -ḷupako.
5 both MSS. nasseyyāsīti.

[page 374]
374 I. Ekanipāta. 9. Apāyimhavagga.
     Satthāpi imaṃ atītaṃ āharitvā abhisambuddho hutvā brāhmaṇassa
dhammaṃ desento imaṃ gātham āha:

  Ja_I,9.7(=87).1: Yassa maṃgalā samūhatā
                 uppādā supinā ca lakkhaṇā ca
                 sa maṃgaladosavītivatto
                 yugayogādhigato na jātu-m-etīti. || Ja_I:86 ||


     Tattha yassa maṃgalā samūhatā ti yassa arahato khīṇāsavassa
diṭṭhamaṃgalaṃ sutamaṃgalaṃ mutamaṃgalan ti ete maṃgalā samucchinnā,
uppādā, supinā ca1 lakkhaṇā cā 'ti evarūpo candaggāho bhavissati evarūpo
suriyaggāho bhavissati evarūpo nakkhattaggāho bhavissati evarūpo ukkāpāto
bhavissati evarūpo disādāho bhavissatīti ime pañca mahāuppādā, nānappakārakā
supinā, subhagalakkhaṇaṃ dubbhagalakkhanaṃ itthilakkhaṇaṃ purisalakkhaṇaṃ
dāsalakkhaṇaṃ dāsilakkhaṇaṃ asilakkhaṇaṃ usabhalakkhaṇaṃ āvudhalakkhaṇaṃ
vatthalakkhaṇan tī evamādikāni lakkhaṇāni, ime ca diṭṭhiṭṭhānā2 yassa samūhatā
na etehi uppādādīhi attano maṃgalaṃ vā avamaṃgalaṃ vā pacceti, sa maṃ-
galadosavītivatto ti so khīṇāsavo sabbamaṃgaladosavītivatto atikkanto
pajahitvā ṭhito, yugayogādhigato na jātumeti kodho ca upanāho ca
makkho ca paḷāso3 cā 'ti ādinā nayena dve dve ekato āgatakilesā yugā nāma,
kāmayogo bhavayogo diṭṭhiyogo avijjāyogo ti ime saṃsāre4 yojanabhāvato cattāro
yogā nāma, te yuge ca yogā cā 'ti yugayoge adhigato abhibhavitvā gato5 vītivatto
samatikkanto khīṇāsavo bhikkhu, na jātumetīti puna paṭisandhivasena
ekaṃsen'; eva imaṃ lokaṃ na eti na gacchati.
     Evaṃ Satthā imāya gāthāya brāhmaṇassa dhammaṃ desetvā
puna saccāni pakāsesi. Saccapariyosāne brāhmaṇo saddhiṃ puttena
sotāpattiphale patiṭṭhahi. Satthā jātakaṃ samodhānesi: "Tadā ete
va6 pitāputtā ahesuṃ, tāpaso pana aham evā" 'ti. Maṃgalajāta-
kaṃ.

                      8. Sārambhajātaka.
     Kalyāṇim eva muñceyyā 'ti. Idaṃ Satthā Sāvatthiyaṃ
viharanto omasavādasikkhāpadaṃ ārabbha kathesi. Dve pi vatthūni
heṭṭhā Nandivisālajātake vuttasadisān'; eva. Imasmiṃ pana jātake

--------------------------------------------------------------------------
1 both MSS. omit ca.
2 Ck diṭṭhadiṭṭhānā, Cv divadiṭṭhiṭṭhāna corr. to diṭṭhiṭṭhānā.
3 so both MSS. instead of palāpo?
4 Ck saṃkāre.
5 Ck omits gato.
6 Cv ca.

[page 375]
8. Sārambhajātaka. (88). 9. Kuhakajātaka. (89). 375
Bodhisatto Gandhāraraṭṭhe Takkasilāyaṃ aññatarassa brāhmaṇassa
Sārambho nāma balivaddo ahosi. Satthā idaṃ atītavatthuṃ ka-
thetvā abhisambuddho hutvā imaṃ gātham āha:
  Ja_I,9.8(=88).1: Kalyāṇim eva muñceyya, na hi muñceyya pāpikaṃ,
                 mokkho kalyāṇiyā sādhu, mutvā tapati pāpikan ti. || Ja_I:87 ||


     Tattha kalyāṇimeva1 muñceyyā 'ti catudosavinimmuttakalyāṇiṃ sun-
daraṃ anavajjaṃ vācam eva muñceyya vissajjeyya katheyya, na hi muñceyya
pāpikan ti pāpikaṃ lāmikaṃ ‘paresaṃ appiyaṃ amanāpaṃ na muñceyya na
katheyya, mokkho kalyāṇiyā sādhū 'ti kalyāṇavācāya vissajjanam eva
imasmiṃ loke sādhu sundaraṃ bhaddakaṃ, mutvā tapati pāpikan ti
pāpikaṃ pharusaṃ vācaṃ muñcitvā vissajjetvā kathetvā so puggalo tapati socati
kilamati.
     Evaṃ Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi:
"Tadā brāhmaṇo Ānando ahosi, brāhmaṇī Uppalavaṇṇā, Sārambho
pana aham evā" 'ti. Sārambhajātakaṃ.

                      9. Kuhakajātaka.
     Vācā va2 kira te āsīti. Idaṃ Satthā Jetavane viharanto
ekaṃ kuhakaṃ ārabbha kathesi. Kuhanavatthuṃ Uddālajātake
āvibhavissati.
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente
ekaṃ gāmakaṃ upanissāya eko kūṭajaṭilakuhakatāpaso3 vasati.
Eko kuṭimbiko tassa araññe paṇṇasālaṃ kāretvā tattha naṃ
vāsento attano gehe paṇītāhārena paṭijaggati. So taṃ kūṭa-
jaṭilaṃ "sīlavā eso" ti saddahitvā corabhayena suvaṇṇanikkha-
sataṃ tassa paṇṇasālaṃ netvā bhūmigataṃ katvā "idaṃ
olokeyyāsi bhante" ti āha. Atha naṃ tāpaso "pabbajitānaṃ
nāma āvuso evarūpaṃ kathetuṃ na vaṭṭati, amhākaṃ parasan-
take lobho nāma n'; atthīti" āha. So "sādhu bhante" ti tassa
vacanaṃ saddahitvā pakkāmi. Duṭṭhatāpaso "sakkā ettakena

--------------------------------------------------------------------------
1 Ck kalyānināme, Cv kalyāṇināmeva.
2 Ck vācāya.
3 Cv -jaṭilaṃku-,

[page 376]
376 I. Ekanipāta. 8. Apāyimhavagga.
jīvitun" ti katipāhaṃ atikkametvā taṃ suvaṇṇaṃ gahetvā
antarāmagge ekasmiṃ ṭhāne ṭhapetvā āgantvā paṇṇasālāyam eva
vasitvā punadivase tassa gehe bhattakiccaṃ katvā evam āha:
"āvuso mayaṃ tumhe nissāya ciraṃ vasimha, aticiram hi ekas-
miṃ ṭhāne vasantānaṃ manussehi saddhiṃ saṃsaggo hoti, saṃ-
saggo ca nāma pabbajitānaṃ malaṃ, tasmā gacchām'; ahan" ti
vatvā tena punappuna yāciyamāno pi nivattituṃ na icchi. Atha
naṃ so "evaṃ sante gacchatha bhante" ti yāva gāmadvāraṃ
anugantvā nivatti. Tāpaso thokaṃ gantvā "imaṃ kuṭumbikaṃ1
mayā vañcetuṃ vaṭṭatīti" cintetvā jaṭānaṃ antare tiṇaṃ ṭhape-
tvā paṭinivatti. Kuṭumbiko "kiṃ bhante nivattitthā" 'ti pucchi.
"Āvuso tumhākaṃ gehacchadanato me jaṭāsu ekatiṇaṃ laggaṃ,
adinnadānañ ca nāma pabbajitānaṃ na vaṭṭati, taṃ ādāya āgato
'mhi". Kuṭumbiko "chaḍḍetvā gacchatha bhante" ti vatvā
"tiṇasalākaṃ nāma parasantakaṃ na gaṇhati, aho kukkuccako
me ayyo" ti pasīditvā vanditvā uyyojesi. Tadā pana Bodhi-
sattena bhaṇḍatthāya paccantaṃ gacchantena tasmiṃ nivesane
nivāso gahito hoti. So tāpasassa vacanaṃ sutvā va "addhā
iminā duṭṭhatāpasena imassa kiñci bhaṭaṃ bhavissatīti" kuṭum-
bikaṃ pucchi: "atthi2 pana te samma kiñci etassa tāpasassa
santike nikkhittan3" ti. "Atthi samma suvaṇṇanikkhasatan"
ti. "Tena hi gaccha, taṃ4 upadhārehīti". So paṇṇasālaṃ
gantvā adisvā vegenāgantvā "n'; atthi sammā" 'ti āha. "Na
te suvaṇṇaṃ aññena gahitaṃ, ten'; eva kuhakatāpasena gahitaṃ,
ehi taṃ anubandhitvā gaṇhāmā" 'ti vegena gantvā kūṭatāpasaṃ
gaṇhitvā hatthehi ca pādehi ca pothetvā suvaṇṇaṃ āharāpetvā
gaṇhiṃsu. Bodhisatto suvaṇṇaṃ disvā "nikkhasataṃ haramāno
asajjitvā5 tiṇamatte satto sīti" vatvā naṃ6 garahanto imaṃ
gāthaṃ āha;

  Ja_I,9.9(=89).1: Vācā va7 kira te āsi saṇhā sakhilabhāṇino,
                 tiṇamatte asajjittho8 no ca nikkhasataṃ haran ti. || Ja_I:88 ||

--------------------------------------------------------------------------
1 Cv kuṭim-.
2 Ck atthina.
3 Ck nikkhittikan.
4 Ck thaṃ.
5 Ck asajjhitvā.
6 Cv tvaṃ.
7 Ck ya.
8 both MSS. -tthe.

[page 377]
10. Akataññūjātaka. (90). 377
     Tattha vācā va kira te āsi saṇhā sakhilabhāṇino ti pabbajitānaṃ
tiṇamattam pi adinnaṃ ādātuṃ na vaṭṭatīti evaṃ sakhilaṃ muduvacanaṃ
vadantassa vācā eva kira te saṇhā āsi, vacanamattam evam addhā ahosīti attho,
tiṇamatte asajjittho ti kūṭajaṭila1 ekissā tiṇasalākāya kukkuccaṃ kuru-
māno tvaṃ satto āsatto laggo ahosi, no ca nikkhasataṃ haran ti imaṃ
pana nikkhasataṃ haranto asatto nillaggo va jāto sīti.
     Evaṃ Bodhisatto taṃ garahitvā "mā su puna kūṭajaṭila
evarūpam akāsīti" ovādaṃ datvā yathākammaṃ gato.
     Satthā imaṃ dhammadesanaṃ āharitvā "na bhikkhave idān'; eva
esa bhikkhu kuhako, pubbe pi kuhako yevā" 'ti vatvā jātakaṃ
samodhānesi: "Tadā kūṭatāpaso kuhakabhikkhu ahosi, paṇḍitapuriso
pana aham evā" 'ti. Kuhakajātakaṃ.

                      10. Akataññūjātaka.
     Yo pubbe katakālyāṇo ti. Idaṃ Satthā Jetavane
viharanto Anāthapiṇḍikaṃ ārabbha kathesi. Tassa2 kir'; eko
paccantavāsiko seṭṭhi adiṭṭhasahāyo ahosi. So ekadā paccante uṭṭhānaka-
bhaṇḍassa pañca sakaṭasatāni pūretvā kammantikamanusse āha:
"gacchatha bho, imaṃ bhaṇḍaṃ Sāvatthiṃ netvā amhākaṃ sahāyassa
Anāthapiṇḍikamahāseṭṭhissa paccakkhena vikkiṇitvā paṭibhaṇḍaṃ āha-
rathā" 'ti. Te "sādhū" 'ti tassa vacanaṃ sampaṭicchitvā Sāvatthiṃ
gantvā mahāseṭṭhiṃ disvā paṇṇākāraṃ datvā taṃ pavattiṃ ārocesuṃ.
Mahāseṭṭhi "svāgataṃ vo" ti tesaṃ āvāsañ ca paribbayañ ca dāpetvā
sahāyassa sukhaṃ pucchitvā bhaṇḍaṃ vikkiṇitvā paṭibhaṇḍaṃ3 dāpesi.
Te paccantaṃ gantvā tam atthaṃ attano seṭṭhissa ārocesuṃ. Apara-
bhāge Anāthapiṇḍiko tath'; eva pañca sakaṭasatāni tattha pesesi.
Manussā tattha gantvā paṇṇākāraṃ ādāya paccantavāsikaseṭṭhiṃ
passiṃsu. So "kuto āgacchathā" 'ti pucchitvā "Sāvatthito, {tumhākaṃ}
sahāyassa Anāthapiṇḍikassa santikā" ti vutte "Anāthapiṇḍiko ti kas-
saci purisassa nāmaṃ bhavissatīti" parihāsaṃ katvā paṇṇākāraṃ gahe-
tvā "gacchatha tumhe" ti uyyojesi, n'; eva nivāsaṃ na paribbayaṃ
dāpesi. Te sayam eva bhaṇḍaṃ vikkiṇitvā paṭibhaṇḍaṃ ādāya Sā-
vatthiṃ āgantvā seṭṭhissa taṃ pavattiṃ ārocesuṃ. Atha so paccanta-

--------------------------------------------------------------------------
1 both MSS. -jaṭilaṃ.
2 Ck nassa.
3 Ck pati-, Cv pani-.
4 Ck vāsi.

[page 378]
378 I. Ekanipāta. 9. Apāyimhavagga.
vāsī1 puna pi ekavāraṃ tath'; eva pañca sakaṭasatāni Sāvatthiṃ pe-
sesi. Manussā paṇṇākāraṃ ādāya mahāsetthiṃ passiṃsu. Te pana
disvā Anāthapiṇḍikassa gehe manussā "mayaṃ sāmi etesaṃ nivāsañ
ca bhattañ ca paribbayañ ca jānissāmā" 'ti vatvā tesaṃ sakaṭāni
bahinagare tathārūpe2 ṭhāne mocāpetvā "tumhe idha vasatha, amhā-
kaṃ vo ghare yāgubhattañ ca paribbayo ca bhavissatīti" gantvā
dāsakammakare sannipātetvā majjhimayāmasamantare pañca sakaṭasa-
tāni vilumpitvā nivāsanapārupanāni pi tesaṃ3 acchinditvā goṇe palāpe-
tvā sakaṭāni vicakkāni katvā bhūmiyaṃ ṭhapetvā cakkāni pi gaṇhitvā
va agamaṃsu. Paccantavāsino nivāsanamattassāpi sāmikā ahutvā
bhītā vegena palāyitvā paccantam gatā. Seṭṭhimanussāpi taṃ pavattiṃ
mahāseṭṭhino ārocesuṃ. So "atthi dān'; idaṃ kathāpābhatan" ti
Satthu santikaṃ gantvā ādito paṭṭhāya sabbaṃ taṃ pavattiṃ ārocesi.
"Na kho gahapati so paccantavāsi4 idān'; eva evaṃsīlo, pubbe pi
evaṃsīlako va ahosīti" vatvā tena yācito atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente
Bodhisatto Bārāṇasiyaṃ mahāvibhavo seṭṭhi ahosi. Tass'
eko paccantavāsiko seṭṭhi adiṭṭhasahāyo sahāyo4. ti sabbaṃ
atītavatthuṃ paccuppannavatthusadisam eva. Bodhisatto pana
attano manussehi "ajja amhehi idan nāma katan" ti ārocito5
"paṭhamaṃ attano kataṃ upakāraṃ ajānantā pacchāpi evarūpaṃ
labhanti yevā" 'ti vatvā sampattaparisāya dhammaṃ desento
imaṃ gāthaṃ āha:

  Ja_I,9.10(=90).1: Yo pubbe katakalyāṇo katattho nāvabujjhati
                 pacchā kicce samuppanne kattāraṃ nādhigacchatīti. || Ja_I:89 ||


     Tatrāyaṃ piṇḍattho: khattiyādisu yo koci puriso pubbe paṭhamataraṃ
aññena katakalyāṇo katūpakāro katattho nipphāditakicco hutvā taṃ parena
attani kataṃ kalyāṇañ c'; eva na jānāti so pacchā attano kicce samuppanne tassa
kiccassa kattāraṃ nādhigacchati na labhatīti.
     Evaṃ Bodhisatto imāya gāthāya dhammaṃ desetvā dānā-
dīni puññāni katvā yathākammaṃ gato.

--------------------------------------------------------------------------
1 Ck -vāsi.
2 Ck yathārūpe.
3 Cv nesaṃ.
4 so both MSS.
5 both MSS. -te.

[page 379]
1. Littajātaka. (91). 379
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi:
"Tadā paccantavāsi1 idāni paccantavāsī yeva, Bārāṇasiseṭṭhi pana aham
evā" 'ti. Akataññūjātakaṃ. Apāyimhavaggo navamo.

10. LITTAVAGGA.

                      1. Littajātaka.
     Littaṃ paramena tejasā ti. Idaṃ Satthā Jetavane
viharanto apaccavekkhitaparibhogaṃ ārabbha kathesi. Tasmiṃ
kira kāle bhikkhū cīvarādīni labhitvā yebhuyyena apaccavekkhitvā
paribhuñjanti. Te cattāro paccaye apaccavekkhitvā paribhuñjamānā
yebhuyyena nirayatiracchānayonito na muñcanti. Satthā taṃ kāraṇaṃ
ñatvā2 bhikkhūnaṃ anekapariyāyena dhammakathaṃ kathetvā apacca-
vekkhitaparibhoge3 ādīnavaṃ4 kathetvā "bhikkhave bhikkhunā nāma
cattaro paccaye labhitvā apaccavekkhitvā paribhuñjituṃ na vaṭṭati5,
tasmā ito paṭṭhāya paccavekkhitvā paribhuñjeyyāthā" 'ti paccavekkha-
navidhiṃ dassento "idha bhikkhave bhikkhu paṭisaṃkhā yoniso cīva-
raṃ paṭisevati sītassa paṭighātāyā" 'ti ādinā nayena tantiṃ ṭhapetvā
"bhikkhave cattāro paccaye evaṃ paccavekkhitvā paribhuñjituṃ vaṭ-
ṭati, apaccavekkhitaparibhogo nāma halāhalavisaparibhogasadiso, porā-
ṇakā hi apaccavekkhitvā dosaṃ ajānitvā visaṃ paribhuñjitvā vipākante
mahādukkhaṃ anubhaviṃsū" 'ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente
Bodhisatto aññatarasmim mahābhogakule nibbattitvā vayap-
patto akkhadhutto ahosi. Athāparo kūṭakkhadhutto Bodhi-
sattena saddhiṃ kīḷanto attano jaye vattamāne keḷimaṇḍalaṃ6
na bhindati parājayakāle7 pana akkhaṃ mukhe pakkhipitvā
"akkho naṭṭho" ti keḷimaṇḍalaṃ8 bhinditvā pakkamati. Bodhi-

--------------------------------------------------------------------------
1 so both MSS.
2 Cv katvā.
3 Ck -bhogena.
4 both MSS. ādīnava.
5 Cv vaddhati.
6 both MSS. -maṇḍaḷaṃ.
7 both MSS. parājakāle.
8 Cv -ḷaṃ.

[page 380]
380 I. Ekanipāta. 10. Alittavagga.
satto tassa kāraṇaṃ ñatvā "hotu jānissām'; ettha pan1" ti akkhe
ādāya attano ghare halāhalavisena rajetvā2 punappuna sukkhā-
petvā te ādāya tassa santikaṃ gantvā "ehi samma, akkhehi
kīḷāmā3 'ti āha. So "sādhu sammā" 'ti keḷimaṇḍalaṃ4 sajjetvā
tena saddhiṃ kīḷanto attano parājayakāle ekaṃ mukhe pakkhipi.
Atha naṃ Bodhisatto tathā karontaṃ disvā "gilāhi tāva, pacchā
‘idan nāma tan'; ti jānissasīti" codetuṃ imaṃ gātham āha:

  Ja_I,10.1(=91).1: Littaṃ paramena tejasā
                 gilam akkhaṃ puriso na bujjhati,
                 gila re gila5 pāpadhuttaka6,
                 pacchā te kaṭukaṃ7 bhavissatīti. || Ja_I:90 ||


     Tattha littan8 makkhitaṃ rañjitaṃ, paramena tejasā ti uttamatejasaṃ-
pannena halāhalavisena, gilan ti gilanto, akkhan ti guḷakaṃ9, na bujjhatīti
ayam me gilato idan nāma karissatīti na jānāti, gila re ti gilāhi are, gilā 'ti
puna pi codento vadati, pacchā te kaṭukam10 bhavissatīti imasmim te
akkhe galite etaṃ visaṃ tikhiṇaṃ bhavissatīti attho.
     Bodhisattassa kathentass'; eva kathentass'; eva10 visavegena
mucchito akkhīni parivattetvā khandhaṃ nāmetvā pati. Bodhi-
satto "idāni 'ssa jīvitadānaṃ dātuṃ vaṭṭatīti"11 osadhaparibhā-
vitaṃ vamanayogaṃ datvā vametvā sappimadhusakkharādayo
khādāpetvā ārogaṃ12 katvā "puna evarūpaṃ mā kāsīti" ovaditvā
dānādīni puññāni katvā yathākammaṃ gato.
     Satthā imaṃ dhammadesanaṃ āharitvā "bhikkhave apaccavekkhi-
taparibhogo nāma apaccavekkhitvā katavisaparibhogasadiso hotīti" vatvā
jātakaṃ samodhānesi: "Tadā paṇḍitadhutto aham eva ahosiṃ".
     Kūṭadhutto pan'; ettha na kathīyati, yathā c'; ettha evaṃ sabbattha yo pana
imasmiṃ kāle na paññāyati so na kathīyaty-evā 'ti. Littajātakaṃ.

--------------------------------------------------------------------------
1 Ck pat, read pattan (Trenckner).
2 so both MSS.
3 both MSS. kīḷamā.
4 both MSS. -maṇḍaḷaṃ.
5 Ck omits gila.
6 Ck pāpadhutta.
7 Cv -kam.
8 Ck litthan.
9 Ck gū-.
10 so both MSS.
11 Cv vaddhatīti.
12 Cv arogaṃ.

[page 381]
2. Mahāsārajātaka. (92). 381

                      2. Mahāsārajātaka.
     Ukkaṭṭhe sūram icchantīti. Idaṃ Satthā Jetavane
viharanto āyasmantam Ānandaṃ ārabbha kathesi. Ekasmiṃ samaye
Kosalarañño itthiyo cintayiṃsu: "Buddhuppādo nāma dullabho, tathā
manussapaṭilābho paripuṇṇāyatanā ca, mayañ ca imañ ca1 dullabhaṃ
khaṇasamavāyaṃ labhitvāpi attano ruciyā vihāraṃ gantvā dhammaṃ
vā sotuṃ pūjaṃ vā kātuṃ dānaṃ vā dātuṃ na labhāma, mañjūsāya
pakkhittā2 viya vasāma, rañño kathetvā amhākaṃ dhammaṃ desetuṃ
anucchavikaṃ ekaṃ bhikkhuṃ pakkosāpetvā tassa santike dhammaṃ
sossāma, tato yaṃ sakkhissāma taṃ gaṇhissāma, dānādīni puññāni
karissāma, evaṃ no ayaṃ khaṇapaṭilābho saphalo bhavisatīti" tā
sabbāpi rājānaṃ upasaṃkamitvā attanā cintitakāraṇaṃ kathayiṃsu.
Rājā "sādhū" 'ti sampaṭicchi. Ath'; ekadivasaṃ uyyānakīḷaṃ kīḷitu-
kāmo uyyānapālaṃ pakkosāpetvā "uyyānaṃ sodhehīti" āha. Uyyāna-
pālo uyyānaṃ sodhento Satthāraṃ aññatarasmiṃ rukkhamūle nisinnaṃ
disvā rañño santikaṃ gantvā "suddhaṃ deva uyyānaṃ, api c'; ettha
aññatarasmim rukkhamūle Bhagavā nisinno" ti āha. Rājā "sādhu
samma, Satthu santike dhammam pi sossāmā" 'ti alaṃkatarathaṃ
abhiruyha uyyānaṃ gantvā Satthu santikaṃ agamāsi. Tasmiñ ca
samaye Chattapāṇi nām'; eko anāgāmiupāsako Satthu santike dhammaṃ
suṇamāno nisinno hoti. Rājā taṃ disvā āsaṃkamāno muhuttaṃ ṭhatvā
puna "sac'; āyaṃ pāpako bhaveyya na Satthu santike nisīditvā
dhammaṃ suṇeyya, apāpakena iminā bhavitabban" ti cintetvā Satthā-
raṃ upasaṃkamitvā vanditvā ekamantaṃ nisīdi. Upāsako Buddhagāra-
vena rañño paccuṭṭhānaṃ vā vandanaṃ vā na akāsi, tena assa rājā
anattamano ahosi. Satthā tassa anattamanabhāvaṃ ñatvā upāsakassa
guṇaṃ kathesi: "ayaṃ mahārāja upāsako bahussuto āgatāgamo
kāmesu vītarāgo" ti. Rājā "na iminā orakena bhavitabbaṃ yassa
Satthā guṇaṃ vaṇṇetīti" cintetvā "upāsaka vadeyyāsi yena te attho"
ti āha. Upāsako "sādhū" 'ti sampaṭicchi. Rājā Satthu santike
dhammaṃ sutvā Satthāraṃ padakkhiṇaṃ katvā pakkāmi. So ekadiva-
saṃ upāsakaṃ bhuttapātarāsaṃ chattam adāya Jetavanaṃ gacchantaṃ
disvā pakkosāpetvā evam āha: "tvaṃ kira upāsaka bahussuto, amhā-
kañ ca itthiyo dhammaṃ sotukāmā c'; eva uggahetukāmā ca, sādhu
vat'; assa sace tāsaṃ dhammaṃ vāceyyāsīti". "Deva gihīnaṃ3 nāma

--------------------------------------------------------------------------
1 so both MSS.
2 Cv pakkhittaṃ.
3 Cv gihītaṃ.

[page 382]
382 I. Ekanipāta. 10. Alittavagga.
rājantepure dhammaṃ desetuṃ vā vācetuṃ vā na patirūpaṃ, ayyānam
eva patirūpan" ti. Rājā "saccaṃ esa1 vadatīti" taṃ uyyojetvā itthiyo
pakkosāpetvā "bhadde ahaṃ tumhākaṃ dhammadesanatthāya ca dham-
maṃ vācanatthāya ca Satthu santikaṃ gantvā ekaṃ bhikkhuṃ
yācāmi, asītiyā mahāsāvakesu kataraṃ yācāmīti ‘āha. Tā sabbā
mantetvā dhammabhaṇḍāgāriyaṃ Ānandattheram eva rocesuṃ. Rājā
Satthu santikaṃ gantvā vanditvā ekamantaṃ nisinno evam āha:
"bhante, amhākaṃ gehe itthiyo Ānandattherassa santike dhammaṃ
sotuñ ca uggaṇhituñ ca icchanti, sādhu vat'; assa sace amhākaṃ gehe
dhammaṃ deseyya c'; eva vāceyyāsīti2. Satthā "sādhū" 'ti sampa-
ṭicchitvā theraṃ āṇāpesi. Tato paṭṭhāya rañño itthiyo therassa santike
dhammaṃ suṇanti c'; eva uggaṇhanti ca. Ath'; ekadivasaṃ rañño
cūḷāmaṇi naṭṭho. Rājā tassa naṭṭhabhāvaṃ sutvā amacce āṇāpesi:
"sabbe antovaḷañjanamanusse gahetvā cūḷāmaṇiṃ āharāpethā" ti.
Amaccā mātugāme ādiṃ katvā cūḷāmaṇiṃ paripucchantā adisvā mahā-
janaṃ kilamenti. Taṃ divasaṃ Ānandatthero rājanivesanaṃ paviṭṭho.
Yathā tā itthiyo pubbe theraṃ disvā va haṭṭhatuṭṭhā dhammaṃ suṇanti
ca uggaṇhanti ca tathā akatvā sabbā domanassappattā va ahesuṃ.
Tato therena "kasmā tumhe ajja evarūpā jātā" 'ti pucchitā evam
āhaṃsu: "bhante ‘rañño cūḷāmaṇiṃ pariyesāmā'; 'ti amaccā mātugāme
upādāya antovaḷañjanake kilamenti, na jānāma kassa kiṃ bhavissa,
ten'; amha domanassappattā" ti. Thero "mā cintethā" 'ti tā samassāse-
tvā rañño santikaṃ gantvā paññattāsane nisīditvā "maṇi kira te mahā-
rāja naṭṭho" ti pucchi. "Āma bhante" ti. "Asakkhi pana taṃ
āharāpetun" ti. "Bhante sabbaṃ antojanaṃ gahetvā kilamento pi na
sakkomi āharāpetun" ti. "Mahārāja mahājanaṃ akilametvā va
āharaṇūpāyo atthīti". "Kataro bhante" ti. "Piṇḍadānaṃ mahārājā"
'ti. "Katarapiṇḍadānaṃ bhante" ti. "Mahārāja yattakesu āsaṃkā
atthi te gaṇetvā ekekassa ekekaṃ pilālapiṇḍaṃ3 vā mattikāpiṇḍaṃ
vā datvā ‘imaṃ paccūsakāle āharitvā asukaṭṭhāne nāma pātethā'; ti
vattabbaṃ, yena gahito bhavissati so tasmiṃ pakkhipitvā āharissati,
sace paṭhamadivase yeva pātenti icc-etaṃ kusalaṃ, noce pātenti
dutiyadivase pi tatiyadivase pi tath'; eva kātabbaṃ, evaṃ mahājano ca
na kilamissati maṇiṃ ca labhissasīti{4}" evaṃ vatvā thero agamāsi.
Rājā vuttanayen'; eva tayo divase dāpesi, n'; eva maṇiṃ āhariṃsu.

--------------------------------------------------------------------------
1 Ck evasa.
2 so both MSS. instead of vāceyya cā 'ti?
3 so both MSS. instead of palala-?
4 both MSS. -ssatīti.

[page 383]
2. Mahāsārajātaka. (92). 383
Thero tatiyadivase āgantvā "kiṃ mahārāja pātito maṇīti pucchi.
"Na pātenti bhante" ti. "Tena hi mahārāja mahātalasmiṃ1 ñeva
paṭicchannaṭṭhāne mahācāṭiṃ ṭhapāpetvā udakassa pūrāpetvā sāṇiṃ
parikkhipāpetvā ‘sabbe antovaḷañjanamanussā ca itthiyo ca uttarāsaṃ-
gaṃ katvā ekako anto sāṇiṃ pavisitvā hatthaṃ dhovitvā āgacchatū'
'ti vadehīti" thero imaṃ upāyaṃ ācikkhitvā pakkāmi. Rājā tathā
kāresi. Maṇicoro cintesi: "dhammabhaṇḍāgāriko imaṃ adhikaraṇaṃ{2}
ādāya maṇiṃ adassetvā na osakkissatīti aṭṭhānam etaṃ pātetuṃ dāni
vaṭṭatīti" maṇiṃ paṭicchannaṃ katvā ādāya anto sāṇiṃ pavisitvā cāṭiyaṃ3
pātetvā4 nikkhami. Sabbesaṃ nikkhantakāle udakaṃ chaḍḍetvā maṇiṃ
addasaṃsu. Rājā "theraṃ nissāya mahājanaṃ akilametvā va me maṇi
laddho" ti tussi. Antovaḷañjanamanussāpi "theraṃ nissāya mahāduk-
khato mutt'; amhā" 'ti tussiṃsu. "Therassānubhāvena rañño cūḷāmaṇi
laddho" ti therassānubhāvo sakalanagare c'; eva bhikkhusaṃghe ca
pākaṭo jāto. Dhammasabhāyaṃ sannisinnā bhikkhū therassa guṇaṃ vaṇ-
ṇayiṃsu: "āvuso Ānandatthero attano bahussutatāya paṇḍiccena upāyaku-
salatāya mahājanaṃ akilametvā upāyen'; eva rañño maṇiṃ dassesīti".
Satthā āgantvā "kāya nu 'ttha bhikhave etarahi kathāya sannisinnā"
ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idāni Ānanden'
eva5 parahatthagataṃ bhaṇḍaṃ dassitaṃ, pubbe pi paṇḍitā mahājanaṃ
akilametvā upāyen'; eva tiracchānahatthagatabhaṇḍakaṃ dassayiṃsū"
'ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente
Bodhisatto sabbasippe nipphattiṃ patto tass'; eva amacco
ahosi. Ath'; ekadivasaṃ rājā mahantena parivārena uyyānaṃ
gantvā vanantarāni vicaritvā udakakīḷaṃ kīḷitukāmo maṃgala-
pokkharaṇiṃ otaritvā itthāgāram pi pakkosi. Itthiyo attano
sīsūpagagīvūpagādīni ābharaṇāni omuñcitvā uttarāsaṅge pakkhipi-
tvā samuggapiṭṭhesu ṭhapetvā dāsiyo paṭicchāpetvā pokkharaṇiṃ
otariṃsu. Ath'; ekā uyyānamakkaṭi6 sākhantare nisinnā deviṃ
piḷandhanāni6 omuñcitvā uttarāsaṅge pakkhipitvā samuggapiṭṭhesu
ṭhapayamānaṃ7 disvā tassā muttāhāraṃ piḷandhitukāmā6 hutvā

--------------------------------------------------------------------------
1 Cv madātalasmiṃ.
2 Cv adhikāra-.
3 both MSS. cāṭiṃ.
4 Ck pāpetvā.
5 Ck ānandoneva, Cv ānandovenava corr. to -doneva.
6 so both MSS.
7 both MSS. ṭhapiya-.

[page 384]
384 I. Ekanipāta. 10. Alittavagga.
dāsiyā pamādaṃ olokayamānā nisīdi. Dāsī pi rakkhamānā
tahaṃ tahaṃ olokadhāmā1 nisinnā yeva pacalāyituṃ ārabhi.
Makkaṭī2 tassā pamādabhāvaṃ ñatvā vātavegena otaritvā mahā-
muttāhāraṃ gīvāya paṭimuñcitvā vātavegena uppatitvā sākhan-
tare nisīditvā aññāsaṃ makkaṭīnaṃ dassanabhayena ekasmiṃ
susiraṭṭhāne ṭhapetvā upasantūpasantā3 viya taṃ rakkhamānā
nisīdi. Sāpi kho dāsī pabujjhitvā muttāhāraṃ apassantī kampa-
mānā aññaṃ upāyaṃ adisvā "puriso deviyā muttāhāraṃ gahe-
tvā palāto4" ti mahāviravaṃ viravi. Ārakkhamanussā tato tato
sannipatitvā tassā vacanaṃ sutvā rañño ārocayiṃsu. Rājā
"coraṃ gaṇhathā" 'ti āha. Purisā uyyānā nikkhamitvā "coraṃ
gaṇhathā" 'ti ito c'; ito olokenti. Ath'; eko jānapado balikāraka-
puriso taṃ saddaṃ sutvā kampamāno palāyi. Taṃ disvā purisā
"ayaṃ coro bhavissatīti" anubandhitvā taṃ gahetvā pothetvā
"are duṭṭhacora evaṃ mahāsāraṃ nāma piḷandhanaṃ5 ava-
harissasīti6" parihāsiṃsu. So cintesi: "sac'; āhaṃ ‘na gaṇhā-
mīti'; vakkhāmi ajja me jīvitaṃ n'; atthi, pothentā yeva maṃ
māressanti, sampaṭicchāmi nan7" ti so "āma sāmi gahitaṃ me"
ti. Atha naṃ8 bandhitvā rañño santikaṃ nayiṃsu. Rājāpi
naṃ pucchi: "gahitan te mahāsārapiḷandhanan5" ti. "Āma
devā" 'ti. "Idāni naṃ kahan" ti. "Deva mayā mahāsāraṃ
nāma mañcapīṭham pi na diṭṭhapubbaṃ, seṭṭhi pana maṃ
mahāsārapiḷandhanaṃ5 gaṇhāpesi, so 'haṃ gahetvā va tassa
adāsiṃ, so naṃ jānātīti". Rājā seṭṭhiṃ pakkosāpetvā "gahitan
te imassa hatthato mahāsārapiḷandhanan5" ti pucchi. "Āma
devā" 'ti. "Kahan tan" ti. "Purohitassa me dinnan" ti.
Purohitam pi pakkosāpetvā tath'; eva pucchi. So pi sam-
paṭicchitvā "gandhabbassa me dinnan" ti āha. Tam pi pakko-
sāpetvā "purohitassa te hatthato mahāsārapiḷandhanaṃ5 gahitan"
ti pucchi. "Āma devā" ti. "Kahan" ti. "Kilesavasena me

--------------------------------------------------------------------------
1 so both MSS. instead of olokayamānā?
2 Ck -ṭi.
3 Cv upasantu-.
4 Ck palāyato.
5 so both MSS.
6 both MSS. -rissāsīti.
7 both MSS. tan?
8 Ck taṃ.

[page 385]
2. Mahāsārajātaka. (92). 385
vaṇṇadāsiyā dinnan" ti. Tam pi pakkosāpetvā pucchi. Sā
"na gaṇhāmīti" āha. Ne1 pañca jane pucchantānaṃ suriyo
atthaṃ gato. Rājā "idāni vikālo jāto, sve jānissāmā" 'ti
pañca jane amaccānaṃ datvā nagaraṃ pāvisi. Bodhisatto
cintesi: "idaṃ piḷandhanaṃ1 antovaḷañje naṭṭhaṃ, ayañ2 ca
gahapatiko bahivaḷañje, dvāre pi balavāarakkho, tasmā antova-
ḷañjanakānam pi taṃ gahetvā palāyituṃ na sakkā, evaṃ n'; eva
bahivaḷañjanakānaṃ na anto uyyāne vaḷañjanakānaṃ gahaṇū-
pāyo dissati, iminā duggatamanussena ‘seṭṭhissa me dinnan'; ti
kathentena attano mokkhatthāya kathitaṃ bhavissati, seṭṭhināpi
‘purohitassa me dinnan'; ti kathentena ‘ekato hutvā nittharis-
sāmā'; 'ti cintetvā kathitaṃ bhavissati, purohitenāpi ‘gandhab-
bassa me dinnan'; ti kathentena ‘bandhanāgāre3 gandhabbaṃ
nissāya sukhena vasissāmā'; 'ti cintetvā kathitaṃ, gandhabbenāpi
‘vaṇṇadāsiyā me dinnan 'ti kathentena ‘anukkaṇṭhito gamis-
sāmīti'4 cintetvā kathitaṃ bhavissati, imehi pañcahi pi acorehi
bhavitabbaṃ, uyyāne makkaṭā bahū, piḷandhanena1 ekissā
makkaṭiyā hatthe ārūḷhena bhavitabban" ti so rājānaṃ upasaṃ-
kamitvā "mahārāja, core amhākaṃ niyyādetha, mayaṃ taṃ
kiccaṃ sodhessāmā" ti āha. Rājā "sādhu paṇḍita, sodhehīti"
tassa niyyādesi. Bodhisatto attano dāsapurise pakkositvā "te
pañca jane ekasmiṃ ñeva ṭhāne vasāpetvā samantā ārakkhaṃ
katvā kaṇṇaṃ datvā yan te aññamaññaṃ kathenti taṃ mayhaṃ
ārocethā" 'ti vatvā pakkāmi. Te tathā akaṃsu. Tato manus-
sānaṃ sannisinnavelāya seṭṭhi taṃ gahapatikaṃ āha: "are
duṭṭhagahapatika, tayā ahaṃ mayā tvaṃ kahaṃ diṭṭhapubbo,
kadā te5 mayhaṃ piḷandhanaṃ1 dinnan" ti āha. "Sāmi ma-
hāseṭṭhi, ahaṃ mahāsāraṃ nāma rukkhasārapādakaṃ mañca-
pīṭhakam pi na jānāmi, taṃ nissāya pana mokkhaṃ labhis-
sāmīti evaṃ avacaṃ, mā me kujjha sāmīti". Purohito pi

--------------------------------------------------------------------------
1 so both MSS.
2 Cv ayaṃ.
3 Ck -nāgārena.
4 both MSS. gavi-.
5 both MSS. ne.

[page 386]
386 I. Ekanipāta. 10. Littavagga.
seṭṭhiṃ āha: "mahāseṭṭhi tvaṃ iminā attano adinnakam eva
mayhaṃ kathaṃ adāsīti". "Mayam pi dve issarā amhākaṃ
ekato hutvā ṭhitakāle kammaṃ khippaṃ nippajjissatīti1 kathesin"
ti. Gandhabbo pi purohitaṃ āha: "brāhmaṇa kadā tayā
mayhaṃ piḷandhanaṃ2 dinnan". "Ahaṃ ‘taṃ nissāya vasanaṭ-
ṭhāne sukhaṃ vasissāmīti'; kathesin" ti. Vaṇṇadāsī pi gandhab-
baṃ āha: "are duṭṭhagandhabba, ahaṃ kadā tava santikaṃ
gatapubbā tvaṃ vā mama santikaṃ āgatapubbo, kadā mayhaṃ
piḷandhanaṃ2 dinnan" ti. "Bhagini3, kiṃkāraṇā kujjhasi,
‘amhesu pañcasu ekato vasantesu gharāvāso bhavissati, anuk-
kaṇṭhamānā sukhaṃ vasissāmā'; 'ti kathesin" ti. Bodhisatto
payojitamanussānaṃ santikā naṃ kathaṃ sutvā tesaṃ tatvato
acorabhāvaṃ ñatvā "makkaṭiyā gahitapiḷandhanaṃ2 upāyen'; eva
pātessāmīti" bheṇḍumayāni bahūni piḷandhanāni2 kāretvā uyyāne
makkaṭiyo gāhāpetvā hatthapādagīvāsu bheṇḍupiḷandhanāni2
piḷandhāpetvā2 vissajjesi. Itarā makkaṭī piḷandhanaṃ2 rakkha-
mānā4 uyyāne eva nisīdi. Bodhisatto manusse āṇāpesi: "gac-
chatha tumhe, uyyāne sabbamakkaṭiyo upadhāretha, yassā taṃ
piḷandhanaṃ2 passatha taṃ uttāsetvā piḷandhanaṃ2 gaṇhathā"
'ti. Tāpi kho makkaṭiyo "piḷandhanaṃ4 no laddhan" ti tuṭṭha-
haṭṭhā uyyāne vicarantiyo tassā santikaṃ gantvā "passatha
amhākaṃ piḷandhanan2" ti āhaṃsu. Sā makkhaṃ asahamānā
"kiṃ iminā bheṇḍupiḷandhanenā2" 'ti muttāhāraṃ piḷandhitvā2
nikkhami. Atha naṃ te purisā disvā piḷandhanaṃ2 chaḍḍāpe-
tvā āharitvā Bodhisattassa adaṃsu. So taṃ ādāya rañño
dassetvā "idaṃ te deva piḷandhanaṃ2, te pañca pi acorā, idaṃ
pana uyyāne makkaṭiyā ābhatan5" ti āha. "Kathaṃ pana te
paṇḍita makkaṭiyā hatthaṃ ārūḷhabhāvo ñāto, kathaṃ te
gahitan" ti. So sabbaṃ ācikkhi. Rājā tuṭṭhamānaso "saṃ-

--------------------------------------------------------------------------
1 both MSS. -ssasīti.
2 so both MSS.
3 both MSS. -ṇi.
4 Ck -ṇā, Cv -naṃ.
5 Ck makkaṭiyā ne makkaṭiyā ābhatan.

[page 387]
3. Vissāsabhojanajātaka. (93). 387
gāmasīsādisu nāma sūrādayo icchitabbā hontīti" Bodhisattassa
thutiṃ karonto imaṃ gātham āha:

  Ja_I,10.2(=92).1: Ukkaṭṭhe sūram icchanti mantīsu akutūhalaṃ
                 piyañ ca annapānamhi atthe jāte ca paṇḍitan ti. || Ja_I:91 ||


     Tattha ukkaṭṭhe ti upakaṭṭhe ubhato būḷhe1 saṃgāme sampahāre
vattamāne ti attho, sūraṃ icchantīti asaniyāpi matthake patamānāya
apalāyinaṃ sūraṃ icchanti, tasmiṃ khaṇe evarūpo saṃgāmayodho patthetabbo
hoti, mantīsu akutūhalan ti {kattabbākattabbaṃ} kiccaṃ sammantanakāle
uppanne mantīsu yo akutūhalo avikiṇṇavāco mantaṃ na bhindati taṃ icchanti,
tādiso tesu ṭhānesu patthetabbo hoti, piyan ca annapānamhīti madhure
annapāne paccupaṭṭhite saha2 paribhuñjanatthāya piyapuggalaṃ patthenti,
tādiso tasmiṃ kāle patthetabbo hotīti3, atthe jāte va3 paṇḍitan ti attha-
gambhīre dhammagambhīre kismiñcid eva kāraṇe vā pañhe vā uppanne paṇḍi-
taṃ vicakkhaṇaṃ icchanti, tathārūpo hi tasmiṃ samaye patthetabbo hotīti.
     Evaṃ rājā Bodhisattaṃ vaṇṇetvā thometvā ghanavassaṃ
vassanto mahāmegho viya sattahi ratanehi pūjetvā tass'; ovāde
ṭhatvā dānādīni puññāni katvā yathākammaṃ gato.
     Satthāpi imaṃ dhammadesanaṃ āharitvā therassa guṇaṃ kathetvā
jātakaṃ samodhānesi: "Tadā rājā Ānando ahosi, paṇḍitāmacco pana
aham evā" 'ti. Mahāsārajātakaṃ.

                      3. Vissāsabhojanajātaka.
     Na vissase avissatthe ti. Idaṃ Satthā Jetavane vi-
haranto vissāsabhojanaṃ ārabbha kathesi. Tasmiṃ hi kira
samaye yebhuyyena bhikkhū "mātarā no dinnaṃ, pitarā no dinnaṃ,
bhātarā bhaginiyā cullamātarā cullapitarā mātulena matulāniyā dinnaṃ,
amhākaṃ gihikāle4 pi ete dātuṃ yuttarūpā cā" 'ti ñātīhi dinne cat-
tāro paccaye vissatthā hutvā apaccavekkhitvā paribhuñjanti. Satthā
taṃ kāraṇaṃ ñatvā "bhikkhūnaṃ dhammadesanaṃ kātuṃ vaṭṭatīti"
bhikkhū5 sannipātāpetvā "bhikkhave bhikkhunā nāma ñātīhi pi

--------------------------------------------------------------------------
1 Cv būḷho.
2 Ck sahā.
3 so both MSS.
4 both MSS. gihī-.
5 both MSS. bhikkhu.

[page 388]
388 I. Ekanipāta. 10. Littavagga.
aññātīhi pi dinnake cattāro paccaye paccavekkhitvā va paribhogo kātabbo,
apaccavekkhitaparibhogaṃ katvā hi kālaṃ kurumāno bhikkhu yakkha-
petāttabhāvato na muccati, apaccavekkhitaparibhogo nām'; esa visa-
paribhogasadiso, visaṃ hi vissāsikena dinnakam pi avissāsikena dinna-
kam pi māreti yeva, pubbe pi vissāsena dinnavisaṃ paribhuñjitvā
jīvitakkhayaṃ pattā" ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente
Bodhisatto mahāvibhavo seṭṭhi ahosi. Tass'; eko gopālako
kiṭṭhasambādhasamaye1 gāvo gahetvā araññaṃ pavisitvā tattha
gopallikaṃ katvā rakkhanto vasati2 seṭṭhino ca kālena kālaṃ
gorasaṃ āharati3. Ath'; assa gopallikāya avidūre sīho nivāsaṃ
gaṇhi. Gāvīnaṃ sīhasantāsena milātānaṃ khīraṃ mandaṃ
ahosi. Atha naṃ ekadivasaṃ sappiṃ ādāya āgataṃ seṭṭhi
pucchi: "kin mu kho samma gopālaka mandaṃ sappīti". So
taṃ kāraṇaṃ ācikkhi. "Atthi pana samma tassa4 sīhassa
katthaci paṭibaddho" ti. "Atthi 'ssa sāmi ekāya migamātu-
kāya saddhiṃ saṃsaggo" ti. "Sakkā pana taṃ gāhāpetun"
ti. "Sakkā sāmīti". "Tena hi taṃ gahetvā tassā nalāṭato
paṭṭhāya sarīre lomāni visena punappuna rajitvā sukkhāpetvā
dve tayo divase atikkamitvā taṃ migamātukaṃ vissajjehi, so
tassā sinehena sarīraṃ lehitvā jīvitakkhayaṃ pāpuṇissati, ath'
assa cammanakhadāṭhā5 c'; eva vasañ ca gahetvā āgaccheyyā-
sīti" halāhalavisaṃ datvā uyyojesi. Gopālako jālaṃ khipitvā
upāyena taṃ migamātukaṃ gaṇhitvā tathā akāsi. Sīho taṃ
disvā va balavasinehena tassā sarīraṃ lehitvā jīvitakkhayaṃ
pāpuṇi. Gopālako pi cammādīni gahetvā Bodhisattassa santi-
kaṃ agamāsi. Bodhisatto taṃ kāraṇaṃ ñatvā "paresu sineho
nāma na kattabbo, evaṃ balasampanno pi sīho migarājā
kilesavasena saṃsaggaṃ nissāya migamātukāya sarīraṃ lehento
visaparibhogaṃ katvā jīvitakkhayaṃ patto" ti vatvā sampatta-
parisāya dhammaṃ desento imaṃ gāthaṃ āha:

--------------------------------------------------------------------------
1 Ck tiṭṭha-.
2 Ck vasiti.
3 Cv āhariti.
4 Ck nassa.
5 both MSS. -nakhā-.

[page 389]
4. Lomahaṃsajātaka. (94.) 389

  Ja_I,10.3(=93).1: Na vissase avissatthe, vissatthe pi na vissase,
                 vissāsā bhayam anveti sīhaṃ va migamātukā ti. || Ja_I:92 ||


     Tatrāyaṃ saṃkhepattho: yo pubbe sahāyo attani avissattho ahosi tasmiṃ
avissatthe yo pubbe pi nibbhayo attani vissāsiko yeva tasmiṃ vissatthe pi na
vissase n'; eva vissāsaṃ kareyya, kiṃkāraṇā: vissāsā bhayam anveti yo hi
mitte pi amitte pi vissāso tato bhayam eva āgacchati, kathaṃ: sīhaṃ va
migamātukā yathā mittasanthavavasena katavissāsāya migamātukāya santikā
sīhassa bhayaṃ anvetaṃ upagataṃ sampattan ti attho, yathā vā1 vissāsavasena
sīhaṃ migamātukā anvetā upagatā ti attho.
     Evaṃ Bodhisatto sampattaparisāya dhammaṃ desetva
dānādīni puññāni katvā yathākammaṃ gato.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi:
"Tadā seṭṭhi2 aham eva ahosin" ti. Vissāsabhojanajātakaṃ.

                      4. Lomahaṃsajātaka.
     Sotatto sosīto ti. Idaṃ Satthā Vesāliyaṃ upanissāya
Pāṭikārāme viharanto Sunakkhattaṃ ārabbha kathesi. Ekas-
miṃ hi samaye Sunakkhatto Satthu upaṭṭhāko3 hutvā pattacīvaraṃ
ādāya vicaramāno Korakkhattiyassa dhammaṃ rocento Dasabalassa
pattacīvaraṃ niyyādetvā Korakkhattiyaṃ nissāya tassa Kālakañjaka-
asura-yoniyaṃ nibbattakāle gihī hutvā "n'; atthi samaṇassa Gotamassa
uttarimanussadhammo alamariyañāṇadassanaviseso, takkapariyāhataṃ4
samaṇo Gotamo dhammaṃ deseti vīmaṃsānucaritaṃ sayaṃpaṭibhānaṃ5,
yassa ca khv-āssa atthāya dhammo desito so na niyyāti takkarassa6
sammādukkhakkhayāyā" 'ti Vesāliyaṃ tiṇṇaṃ pākārānaṃ antare
vicaranto Satthu avaṇṇaṃ bhāsati. Athāyasmā Sāriputto piṇḍāya
caranto tass'; evaṃ avaṇṇaṃ bhāsantassa sutvā piṇḍapātapaṭikkanto
tam atthaṃ Bhagavato ārocesi. Bhagavā "kodhano Sāriputta Su-
nakkhatto moghapuriso, kodhavasen'; evam āha, kodhavasenāpi ‘so na7
niyyāti takkarassa8 sammādukkhakkhayāyā'; 'ti vadanto ajānitvāpi
{mayhaṃ} guṇam eva bhāsati, na kho pana so moghapuriso mayhaṃ

--------------------------------------------------------------------------
1 both MSS. cā.
2 Cv mahāseṭṭhi.
3 both MSS. upaṭṭhāno.
4 Ck -yābhataṃ.
5 Ck pāṭi-.
6 Ck niyyānitakkarassa, Cv tiyyātitakkarassa.
7 both MSS. omit na.
8 Ck niyyānitakkarassa, Cv niyyātinakka-.

[page 390]
390 I. Ekanipāta. 10. Littavagga.
guṇaṃ jānāti, mayhaṃ hi Sāriputta cha abhiññā nāma atthi, ayam pi
me uttarimanussadhammo va, dasa balāni atthi, catuvesārajjañāṇaṃ
atthi, catuyoniparicchedakañāṇaṃ atthi, pañcagatiparicchedakañāṇaṃ
atthi, ayam pi me uttarimanussadhammo va, evaṃ uttarimanussa-
dhammasamannāgataṃ pana maṃ yo evaṃ vadeyya ‘n'; atthi samaṇassa
Gotamassa uttarimanussadhammo'; ti so taṃ vācaṃ appahāya taṃ cittaṃ
appahāya taṃ diṭṭhiṃ apaṭinissajjitvā yathābhataṃ nikkhitto evaṃ niraye"
ti evaṃ attano vijjamānaṃ uttarimanussadhammassa guṇaṃ kathetvā
"Sunakkhatto kira Sāriputta Korakkhattiyassa dukkarakārikāya micchā-
tape pasanno, micchātape pasīdanto na pana mayi eva pasīdituṃ vaṭṭati,
ahaṃ ito ekanavutikappamatthake ‘atthi nu kho ettha sāro'; ti
bāhirakamicchātapaṃ vīmaṃsanto caturaṅgasamannāgataṃ brahmacariya-
vāsaṃ vasiṃ, tapassī sudaṃ homi paramatapassī, lūkho sudaṃ homi
paramalūkho, jegucchī sudaṃ homi paramajigucchī, pavivitto sudaṃ
homi paramavivitto" ti vatvā therena yācito atītaṃ āhari:
     Atīte ekanavutikappamatthake Bodhisatto "bāhirakatapaṃ
vīmaṃsissāmīti" ājīvikapabbajjaṃ pabbajitvā acelako ahosi
rajojalliko, pavivitto ahosi ekavihārī, manusse disvā migo viya
palāyi, mahāvikaṭabhojano ahosi macchakagomayādīni1 pa-
ribhuñji. Appamādavihāratthāya araññe ekasmiṃ bhiṃsanake
vanasaṇḍe vihāsi, tasmiṃ viharanto2 himavātasamaye antaraṭ-
ṭhake3 rattiṃ vanasaṇḍā nikkhamitvā abbhokāse viharitvā suriye
uggate vanasaṇḍaṃ pavisati, so yathā rattim abbhokāse
himodakena tinto tath'; eva divā vanasaṇḍato paggharantehi
udakabindūhi temayi, evaṃ ahorattaṃ sītadukkhaṃ anubhoti.
Gimhānaṃ pana pacchime māse divā abbhokāse viharitvā rattim
vanasaṇḍaṃ pavisati, so yathā divā abbhokāse ātapena pari-
ḷāhappatto tath'; eva rattiṃ nivāte vanasaṇḍe pariḷāhaṃ pāpu-
ṇāti, sarīrā sedadhārā muccanti. Ath'; assa pubbe assutapubbā
ayaṃ gāthā paṭibhāsi:

  Ja_I,10.4(=94).1: Sotatto4 sosīto eko bhiṃsanake vane
                 naggo na c'; aggim āsīno esanāpasuto munīti. || Ja_I:93 ||

--------------------------------------------------------------------------
1 Cv vacchaka-.
2 both MSS. -te.
3 so both MSS.
4 add ahaṃ?

[page 391]
5. Mahāsudassanajātaka. (95.) 391
     Tattha sotatto ti suriyasantāpena sutatto, sosīto ti himodakena susīto
suṭṭhu tinto, eko bhiṃsanake vane ti yattha paviṭṭhānaṃ yebhuyyena lomāni
bhiṃsanti tathārūpe bhiṃsanake vanasaṇḍe eko adutiyo va ahosin ti dīpeti,
naggo na caggimāsīno ti naggo ca na ca aggim āsīno ti, tathā sītena
pīḷiyamāno pi n'; eva nivāsanaṃ1 pārupanaṃ2 vā ādiyiṃ na aggiṃ āgamma nisīdin
ti dīpeti, esanāpasuto ti abrahmacariye pi tasmiṃ brahmacariyasaññī hutvā
brahmacariyaṃ c'; ev'; etaṃ esanā ca gavesanā ca upāyo brahmalokassā 'ti evaṃ
tāya brahmacariyesanāya pasuto anuyutto ussukkaṃ āpanno ahosin ti dasseti,
munīti munī2 kho esa monatthāya paṭipanno, evaṃ lokena sambhāvito ahosin
ti dīpeti.
     Evaṃ caturaṅgasamannāgataṃ pana brahmacariyaṃ caritvā
Bodhisatto maraṇakāle upaṭṭhitaṃ nirayanimittaṃ disvā "idaṃ
vata samādānaṃ niratthakan" ti ñatvā taṃ khaṇaṃ ñeva taṃ
laddhiṃ bhinditvā sammādiṭṭhiṃ gahetvā devaloke nibbatti.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi:
"ahaṃ tena samayena so ājīviko ahosin" ti. Lomahaṃsajātakaṃ.

                      5. Mahāsudassanajātaka.
     Aniccā vata saṃkhārā ti. Idaṃ Satthā parinibbānamañce
nipanno Ānandattherassa "mā Bhagavā imasmiṃ khuddakanaga-
rake" ti vacanaṃ ārabbha kathesi. "Tathāgate Jetavane viharante
Sāriputtatthero kattikapuṇṇamāya Nālagāmake jāto varake3 parinibbāyi,
Mahāmoggallāno kattikamāsass'; eva kāḷapakkhe addhamāsiyaṃ, evaṃ
parinibbute aggasāvakayuge aham pi Kusinārāyaṃ parinibbāyissāmīti"
anupubbena carikaṃ caramāno tattha gantvā yamakasālānam antare
uttarasīsake mañcake anuṭṭhānaseyyāya nipajji. Atha naṃ āyasmā
Ānandatthero "mā bhante Bhagavā imasmiṃ khuddakanagarake visame
ujjaṃgalanagarake sākhānagarake4 parinibbāyi, aññesañ ca3 Rājagahādī-
naṃ mahānagarānaṃ aññatarasmiṃ Bhagavā parinibbāyatū" 'ti yāci.
Satthā "mā Ānanda imam khuddakanagarakaṃ ujjaṃgalanagarakaṃ5
sākhānagarakan ti vadehi, ahaṃ pubbe Sudassanacakkavattirājakāle
imasmiṃ nagare vasiṃ, tadā dvādasayojanikena ratanapākārena parikkhit-

--------------------------------------------------------------------------
1 both MSS. nivāsana.
2 Ck -pārū-.
3 so both MSS.
4 Ck uchchaṃgala-, Cv has has added sākhānagarake, Ck omits this.
5 Ck uchch-.

[page 392]
392 I. Ekanipāta. 10. Littavagga.
taṃ mahānagaraṃ ahosīti" vatvā therena yācito atītaṃ āharanto
Mahāsudassanasuttaṃ kathesi.
     Tadā pana Mahāsudassanaṃ1 dhammapāsādā otaritvā avidūre
sattaratanamaye nālapane2 paññattasmiṃ kappiyamañcake
dakkhiṇena passena anuṭṭhānaseyyāya nipannaṃ disvā "imāni
te deva caturāsītinagarasahassāni Kusāvatīrājadhāni-pamukhāni,
ettha chandaṃ karohīti" Subhaddādeviyā vutte Mahāsudassano
"mā devi evaṃ avaca, atha kho ‘ettha chandaṃ vinehi mā
apekhaṃ akāsīti'; evaṃ maṃ ovadā" 'ti vatvā "kiṃkāraṇā devā"
'ti pucchito "ajjāhaṃ kālakiriyaṃ karissāmīti". Atha naṃ devī
rudamānā akkhīni puñchitvā kicchena kasirena tathā vatvā
rodi paridevi, sesāpi caturāsītisahassā itthiyo rodiṃsu paride-
viṃsu, amaccādisu pi eko adhivāsetuṃ nāsakkhi, sabbe pi
rodiṃsu. Bodhisatto alabhaṇo3 "mā saddam akattha4", sabbe
nivāretvā deviṃ āmantetvā "mā tvaṃ devi rodi mā paridevi,
tilaphalamatto pi hi saṃkhāro nicco nāma n'; atthi, sabbe
aniccā bhedanadhammā evā" 'ti vatvā deviṃ ovadanto imaṃ
gātham āha:

  Ja_I,10.5(=95).1: Aniccā vata saṃkhārā uppādavayadhammino,
                 uppajjitvā nirujjhanti, tesaṃ vūpasamo sukho ti. || Ja_I:94 ||


     Tattha aniccā vata saṃkhārā ti bhadde Subhaddādevi yattakā5
kehici paccayehi samāgantvā katā khandhāyatanādayo saṃkhārā sabbe te aniccā
yeva nāma, etesu hi rūpaṃ aniccaṃ viññāṇaṃ aniccaṃ cakkhuṃ aniccaṃ
dhammā aniccā, yaṃ kiñci saviññāṇakāviññāṇakaṃ6 ratanaṃ sabban taṃ
aniccam eva iti aniccā vata saṃkhārā ti gaṇha, kasmā: uppādavayadham-
mino sabbe h'; ete uppādadhammino c'; eva vayadhammino ca uppajjanabhijjana-
sabhāvā yeva tasmā aniccā ti veditabbā, yasmā ca aniccā tasmā uppajjitvā va
nirujjhanti, uppajjitvā ṭhitiṃ patvāpi7 nirujjhanti yeva, sabbe h'; ete nibbatta-
mānā uppajjanti nāma bhijjamānā nirujjhanti nāma, tesaṃ uppāde sati yeva
ṭhiti8 nāma hoti, ṭhitiyā sati yeva bhaṃgo nāma hoti, na hi anuppannassa ṭhiti

--------------------------------------------------------------------------
1 both MSS. -no.
2 Cv taṃlavane.
3 so both MSS. instead of "alaṃ bhaṇe?
4 Cv akatthaṃ, read: akatthā 'ti?
5 Ck yatthakā.
6 Ck saviṃñāṇaka.
7 Cv vatvāpi.
8 Cv yiti.

[page 393]
6. Telapattajātaka. (96.) 393
nāma, ṭhitaṃ abhejjanakaṃ nāma atthi, iti sabbe pi saṃkhārā tīni lakkhaṇāni
patvā tattha tatth'; eva nirujjhanti, tasmā sabbe p'; ime aniccā khaṇikā ittarā
addhuvā pabhaṅguno1 calitā samīritā2 anaddhaniyā pāyātā tāvakālikā nissārā
tāvakālikaṭṭhena māyāmarīcipheṇasadisā3, tesu4 bhadde Subhaddādevi kasmā5
sukhasaññaṃ uppādesi, evaṃ pana gaṇha: tesaṃ6 vūpasamo sukho
sabbavaṭṭavūpasamanato7 tesaṃ vūpasamo nāma nibbānaṃ, tad ev'; ekaṃ ekaṃ,
tato sukhaṃ nāma n'; atthīti.
     Evaṃ Mahāsudassano amatamahānibbānena desanākūṭaṃ
gahetvā avasesassāpi mahājanassa "dānaṃ detha sīlaṃ rakkhatha
uposathakammaṃ karothā" 'ti ovādaṃ datvā devalokaparāyano
ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi:
"Tadā Subhaddādevī Rāhulamātā ahosi, pariṇāyakaratanaṃ Rāhulo,
sesaparisā Buddhapurisā, Mahāsudassano pana aham evā" 'ti. Mahā-
sudassanajātakaṃ.

                      6. Telapattajātaka.
     Samatittikaṃ anavasesakan ti. Idaṃ Satthā Sumbha-
raṭṭhe Desakaṃ nāma nigamaṃ nissāya aññatarasmiṃ vanasaṇḍe
viharanto Janapadakalyāṇisuttaṃ ārabbha kathesi. Tatra hi Bha-
gavā "seyyathāpi bhikkhave ‘Janapadakalyāṇī Janapadakalyāṇīti'; kho
bhikkhave mahājanakāyo sannipāteyya, sā kho pan'; assa Janapadakalyāṇī
paramapāsāvinī gīte8 ‘Janapadakalyāṇī naccati gāyatīti'; kho bhikkhave
bhiyyosomattāya mahājanakāyo sannipāteyya, atha puriso āgaccheyya
jīvitukāmo amaritukāmo sukhakāmo dukkhapaṭikkūlo, tam enaṃ evaṃ
vadeyyuṃ ‘ayan te ambho purisa samatittiyo telapatto antarena ca
mahāsamayaṃ antarena ca Janapadakalyāṇiyā hāretabbo9, puriso ca taṃ
ukkhittāsiko piṭṭhito piṭṭhito anubandhissati, yatth'; eva naṃ10 thokam pi
chaḍḍessasi tatth'; eva te siraṃ pātessatīti', taṃ11 kim maññatha bhik-
khave, api nu so puriso amuṃ telapattaṃ amanasikaritvā bahiddhā
pamādaṃ āhareyyā" ti, "no h'; etaṃ bhante", "upamā kho my-āyaṃ bhik-

--------------------------------------------------------------------------
1 Ck pabhaṃguno.
2 both MSS. smī-.
3 Ck -phena-, Cv -pena-.
4 Ck nesu.
5 Cv tasmā.
6 Ck nesaṃ.
7 both MSS. sabbavaddhavū-.
8 Ck -sāvītīhite?
9 both MSS. hārotabbo.
10 so both MSS.
11 Ck omits taṃ.

[page 394]
394 I. Ekanipāta. 10. Littavagga.
khave katā atthassa viññāpanāya, ayaṃ ettha attho: samatittiyo telapatto
ti kho bhikkhave kāyagatāy'; etaṃ satiyā adhivacanaṃ, tasmātiha
bhikkhave evaṃ sikkhitabbaṃ: kāyagatā no sati bhāvitā bhavissati
susamāraddhā, evaṃ hi vo bhikkhave sikkhitabban" ti imaṃ Janapada-
kalyāṇisuttaṃ sātthaṃ savyañjanaṃ kathesi.
     Tatrāyaṃ saṃkhepattho: Janapadakalyāṇīti janapadamhi kalyāṇī
uttamā chasarīradosarahitā pañcakalyāṇasamannāgatā, sā hi yasmā nātidīghā
nātirassā nātikisā nātithūlā nātikāḷī1 nāccodātā atikkantā mānusakaṃ vaṇṇaṃ
appattā devavaṇṇaṃ tasmā chasarīradosarahitā, chavikalyāṇaṃ maṃsakalyāṇaṃ
nahārukalyāṇaṃ aṭṭhikalyāṇaṃ vayakalyāṇan ti imehi pana pañcahi kalyāṇehi
samannāgatā pañcakalyāṇasamannāgatā nāma, tassā hi āgantukobhāsakiccaṃ nāma
n'; atthi, attano sarīrobhāsen'; eva dvādasahatthe ṭhāne ālokaṃ karoti, piyaṅgu-
samā2 vā hoti suvaṇṇasamā2 vā, ayam assā chavikalyāṇatā, cattāro pan'; assā hattha-
pādā mukhapariyosānañ ca lākhāparikammakatā viya pavāḷarattakambalasadisaṃ
hoti, ayam assā maṃsakalyāṇatā, vīsatinakhapattāni maṃsato amuttaṭṭhāne lākhā-
rasapūritāni viya muttaṭṭhāne khīradhārasadisāni, ayam assā nahārukalyāṇatā,
dvattiṃsa dantā suphassitā sudhotavajirapantī viya khāyanti, ayam assā aṭṭhikal-
yāṇatā, vīsaṃvassasatikāpi pana samānā soḷasavassuddesikā viya hoti nibbalipalitā,
ayam assā vayakalyāṇatā, paramapāsāvinīti ettha pana pasavanaṃ pasavo
pavattatīti attho pasāvo yeva pāsāvo paramo pāsāvo paramapāsāvo so assā atthīti
paramapāsāvinī, nacce ca gīte ca uttamapavatti3 seṭṭhakiriyā4, uttamam eva
naccaṃ naccati5 gītan ca gāyatīti vuttaṃ hoti, atha puriso āgaccheyyā ti
na attano ruciyā āgaccheyya, ayam pan'; ettha adhippāyo: ath'; evaṃ mahājana-
majjhe Janapadakalyāṇiyā naccamānāya sādhu sādhū ti sādhukāresu aṅgulipoṭha-
nena6 celukkhepesu ca vattamānesu taṃ pavattiṃ sutvā rājābandhanāgārato ekaṃ
purisaṃ pakkosāpetvā nigaḷāni bhinditvā samatittikaṃ suparipuṇṇaṃ telapattaṃ
tassa hatthe datvā ubhohi hatthehi daḷhaṃ gāhāpetvā ekaṃ asihatthaṃ purisaṃ
āṇāpesi: etaṃ gahetvā Janapadakalyāṇiyā samajjaṭṭhānam gaccha, yatth'; eva
c'; esa pamādaṃ āgamma ekam pi telabinduṃ chaḍḍeti tatth'; ev'; assa sīsaṃ
chindā7 'ti, so puriso asiṃ ukkhipitvā taṃ tajjento8 tattha nesi, so maraṇabhayena
tajjito jīvitakāmatāya pamādavasena taṃ amanasikatvā sakim pi akkhīni ummīle-
tvā taṃ Janapadakalyāṇiṃ na olokesi, evaṃ bhūtapubbam ev'; etaṃ vatthuṃ,
sutte pana9 parikappavasen'; etaṃ vuttan ti veditabbaṃ, upamā kho my-āyan
ti ettha pana telapattassa tāva kāyagatāsatiyā opammasaṃsandanaṃ katam eva,
ettha pana rājā viya kammaṃ daṭṭhabbaṃ asi viya kilesā ukkhittāsikapuriso viya
māro telapattahatthapuriso viya kāyagatāsatibhāvako vipassakayogāvacaro.

--------------------------------------------------------------------------
1 both MSS. -kaḷī.
2 both MSS. -sāmā.
3 Ck uttamipavatti.
4 Ck sesakiriyā.
5 Ck -tī.
6 Ck -potha-.
7 both MSS. chinda.
8 Ck tajjanto.
9 Ck na.

[page 395]
6. Telapattajātaka. (96.) 395
     Iti Bhagavā "kāyagatāsatiṃ bhāvetukāmena bhikkhunā telapatta-
hatthena tena purisena viya satiṃ avissajjetvā appamattena kāyagatā-
sati bhāvetabbā" ti imaṃ suttaṃ āharitvā dassesi. Bhikkhū imaṃ
suttañ ca atthañ ca sutvā evam āhaṃsu: "dukkaraṃ bhante tena
purisena kataṃ tathārūpaṃ Janapadakalyāṇiṃ anoloketvā telapattaṃ
ādāya gacchantenā" 'ti. Satthā "na bhikkhave tena dukkaraṃ kataṃ
sukaraṃ ev'; etaṃ, kasmā: ukkhittāsikena purisena santajjetvā
nīyamānatāya, yam pana pubbe paṇḍitā appamādena satiṃ avissajjetvā
abhisaṃkhaṭaṃ1 dibbarūpam pi indriyāni bhinditvā anoloketvā va gan-
tvā rajjaṃ pāpuṇiṃsu etaṃ dukkaran" ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente
Bodhisatto tassa rañño puttasatassa sabbakaniṭṭho hutvā
nibbattitvā anupubbena viññūtaṃ pāpuṇi. Tadā ca rañño gehe
paccekabuddhā bhuñjanti. Bodhisatto tesaṃ veyyāvaccaṃ karoti.
So ekadivasaṃ cintesi: "mama bahū2 bhātaro, lacchāmi nu
kho ahaṃ imasmiṃ nagare kulasantakaṃ rajjaṃ udāhu no" ti.
Ath'; assa etad ahosi: "paccekasambuddhe pucchitvā jānissāmīti"
so dutiyadivase paccekabuddhesu āgatesu dhammakarakaṃ ādāya
pānīyaṃ parissāvetvā pāde dhovitvā makkhetvā tesaṃ antare
khajjakaṃ khāditvā nisinnakāle vanditvā ekamantaṃ nisinno
tam atthaṃ pucchi. Atha naṃ te avocuṃ: "kumāra, na tvaṃ
imasmiṃ nagare rajjaṃ labhissasi, ito pana vīsaṃyojanasata-
matthake Gandhāraraṭṭhe Takkasilānagaraṃ nāma atthi, tattha
gantuṃ sakkonto ito sattame divase rajjaṃ lacchasi, antarā-
magge pana mahāvattaniaṭaviyaṃ paripantho atthi, taṃ
aṭaviṃ pariharitvā gacchantassa yojanasatiko maggo hoti,
ujukaṃ gacchantassa paññāsa yojanāni, so hi amanussakantāro
nāma, tattha yakkhiniyo antarāmagge gāme ca sālāyo ca māpe-
tvā uparisuvaṇṇatārakavicittavitānaṃ mahārahaseyyaṃ3 pañña-
petvā nānāvirāge paṭṭasāṇiyo parikkhipitvā{4} dibbālaṃkārehi
attabhāvaṃ maṇḍetvā sālāsu nisīditvā gacchante purise madhurāhi

--------------------------------------------------------------------------
1 both MSS. -kaṭaṃ.
2 Cv bahu.
3 Cv mahārahaṃ seyya, Ck mahārahasseyyaṃ.
4 Ck pakkhipitvā.

[page 396]
396 I. Ekanipāta. 10. Littavagga.
vācāhi saṃgaṇhitvā ‘kilantarūpā viya paññāyatha, idhāgantvā
nisīditvā pānīyaṃ pivitvā gacchathā'; 'ti pakkositvā āgatānaṃ
āsanāni datvā attano rūpalīḷhāya vilāsehi palobhetvā kilesavasike
katvā attanā saddhiṃ ajjhācāre kate tatth'; eva te lohitena
paggharantena khāditvā jīvitakkhayaṃ pāpenti, rūpagocarasattaṃ
rūpen'; eva gaṇhanti saddagocaraṃ madhurena gītavāditasaddena
ghānagocaraṃ dibbagandhehi jivhāgocaraṃ1 dibbena nānagga-
rasabhojanena poṭṭhabbagocaraṃ ubhatolohitakūpadhānehi dib-
basayanehi, sace indriyāni bhinditvā tā anoloketvā satiṃ
paccupaṭṭhapetvā gamissasi sattame divase tattha rajjaṃ laccha-
sīti". Bodhisatto "hotu bhante, tumhākaṃ ovādaṃ gahetvā
kiṃ etā olokessāmīti" paccekabuddhehi parittaṃ kārāpetvā
parittavālikaṃ c'; eva parittasuttakañ ca ādāya paccekabuddhe
ca mātāpitaro ca vanditvā nivesanaṃ gantvā attano purise āha:
"ahaṃ Takkasilāyaṃ rajjaṃ gahetuṃ gacchāmi, tumhe idh'; eva
tiṭṭhathā" 'ti. Atha naṃ pañca janā āhaṃsu, "mayam pi
āgacchāmā" 'ti. "Na sakkā tumhehi āgantuṃ, antarāmagge
kira yakkhiniyo rūpādigocare manusse evañ c'; evañ ca rūpādīhi
palobhetvā gaṇhanti, mahā paripantho, ahaṃ pana attānaṃ
takketvā gacchāmīti". "Kiṃ pana deva mayaṃ tumhehi saddhiṃ
gacchantā attano piyāni rūpādīni olokessāma, mayaṃ hi tath'
eva gamissāmā" 'ti. Bodhisatto "tena hi appamattā hothā"
'ti te pañca jane ādāya maggaṃ paṭipajji. Yakkhiniyo gāmā-
dīni māpetvā nisīdiṃsu. Tesu rūpagocaro puriso tā yakkhiniyo
oloketvā rūpārammaṇo paṭibaddho thokaṃ ohīyi. Bodhisatto
"kiṃ bho thokaṃ ohīyasīti2" āha. "Deva, pādā me rujanti,
thokaṃ sālāya nisīditvā āgacchāmīti". "Ambho etā yakkhiniyo
mā kho patthesīti". "Yaṃ hotu taṃ hotu3, na sakkomi devā"
'ti. "Tena hi paññāyissasīti" itare cattāro ādāya agamāsi.
So pi rūpagocarako tāsaṃ santikaṃ agamāsi. Tā4 attanā

--------------------------------------------------------------------------
1 Ck divhā.
2 Ck ohiyya-, Cv ohīyya-.
3 Ck na hotu.
4 Ck nā.

[page 397]
6. Telapattajātaka. (96.) 397
saddhiṃ ajjhācāre kate taṃ tatth'; eva jīvitakkhayaṃ pāpetvā
purato gantvā aññaṃ sālaṃ māpetvā nānāturiyāni gahetvā
gāyamānā nisīdiṃsu. Tattha saddagocarako ohīyi1. Tam pi
khāditvā purato gantvā nānappakāre gandhakaraṇḍe pūretvā
āpaṇaṃ2 pasāretvā3 nisīdiṃsu. Tattha gandhagocarako ohīyi4.
Tam pi khāditvā purato gantvā nānaggarasānaṃ dibbabhojanānaṃ
bhājanāni pūretvā odanikāpaṇaṃ pasāretvā nisīdiṃsu. Tattha
rasagocarako ohīyi. Tam pi khāditvā purato gantvā dibbasaya-
nāni paññāpetvā5 nisīdiṃsu. Tattha poṭṭhabbagocarako ohīyi6.
Tam pi khādiṃsu. Bodhisatto ekako va ahosi. Ath'; ekā
yakkhinī "atikharamanto vatāyaṃ, ahaṃ taṃ khāditvā nivattissā-
mīti" Bodhisattassa pacchato pacchato agamāsi. Aṭaviyā
parabhāge vanakammikādayo yakkhiniṃ disvā "ayan te purato
gacchanto puriso kiṃ hotīti" pucchiṃsu. "Komārasāmiyo me
ayyā7" ti. "Ambho, ayaṃ evaṃ sukhumālā pupphadāmasadisā
suvaṇṇavaṇṇā8 kumārikā attano kulaṃ chaḍḍetvā bhavantaṃ9
takketvā nikkhantā10, kasmā etaṃ akilametvā ādāya na gaccha-
sīti". "N'; esā ayyā7 mayhaṃ {pajāpatī}, yakkhinī esā, etāya me
pañca manussā khāditā". "Ayyā7 purisā nāma kuddhakāle attano
pajāpatiyo yakkhiniyo pi karonti petiyo pīti". Sā gacchamānā
gabbhinīvaṇṇam11 dassetvā puna sakiṃ vijātavaṇṇaṃ katvā
puttaṃ aṃkenādāya Bodhisattaṃ anubandhi. Diṭṭhadiṭṭhā
purimanayen'; eva pucchanti. Bodhisatto pi tath'; eva vatvā
gacchanto Takkasilaṃ pāpuṇi. Sā puttaṃ antarādhāpetvā
ekikā va anubandhi. Bodhisatto nagaradvāraṃ gantvā ekissā
sālāya nisīdi. Sā Bodhisattassa tejena pavisituṃ asakkontī12
dibbarūpaṃ māpetvā sāladvāre aṭṭhāsi. Tasmiṃ samaye Tak-
kasilato rājā uyyānaṃ gacchanto taṃ disvā paṭibaddhacitto
hutvā "gacch'; imissā sassāmikabhāvaṃ vā assāmikabhāvaṃ vā

--------------------------------------------------------------------------
1 Ck ohiyi, Cv ohiyya.
2 both MSS. āpanaṃ.
3 Ck sārāpetvā.
4 both MSS. ohiyi.
5 Cv pañña-.
6 Ck ohiyi.
7 both MSS. ayyo.
8 Ck -vaṇṇaku-.
9 Ck bhagavanaṃ.
10 both MSS. -nto.
11 Cv gabbhini-.
12 both MSS. -ti.

[page 398]
398 I. Ekanipāta. 10. Littavagga.
jānāhīti" manussaṃ pesesi. So taṃ upasaṃkamitvā "sassāmi-
kāsīti" pucchi. "Āma ayya me sālāya nisinno sāmiko" ti.
Bodhisatto "n'; esā mayhaṃ pajāpatī1, yakkhinī2 esā, etāya
me pañca manussā khāditā" ti āha. "Sāmi, purisā nāma
ayya3 kuddhakāle2 yaṃ icchanti taṃ vadentīti" āha. So
ubhinnam pi vacanaṃ rañño ārocesi. Rājā "assāmikabhaṇḍaṃ
nāma rājasantakaṃ hotīti" yakkhiniṃ pakkosāpetvā ekahatthi-
piṭṭhe nisidāpetvā nagaraṃ padakkhiṇaṃ katvā pāsādaṃ
abhiruyha taṃ aggamahesiṭṭhāne ṭhapesi. So nahātānuvilitto4
sāyamāsaṃ bhuñjitvā sirisayanaṃ abhirūhi. Sāpi yakkhinī5
attano upakappanakaṃ āhāraṃ āharitvā alaṃkatapaṭiyattā siri-
sayane raññā saddhiṃ nipajjitvā rañño rativasena sukhasamappi-
tassa nipannakāle ekena passena parivattitvā-parodi. Atha
naṃ rājā "kiṃ bhadde rodasīti" pucchi. "Deva, ahaṃ tum-
hehi magge disvā ānītā, tumhākañ ca gehe bahuitthiyo, sāhaṃ6
sapattīnaṃ antare vasamānā kathāya uppannāya ‘ko tuyhaṃ
mātaraṃ vā pitaraṃ vā gottaṃ vā jātiṃ vā jānāti, tvaṃ antarā-
magge disvā ānītā nāmā'7 ti sīse gahetvā nippīḷiyamānā viya
maṃku bhavissāmi, sace tumhe sakalarajje issariyañ ca āṇañ ca
mayhaṃ dadeyyātha koci mayhaṃ cittaṃ kopetvā kathetuṃ na
sakkhissatīti". "Bhadde, mayhaṃ sakalaraṭṭhavāsino na kiñci
honti, nāhaṃ etesaṃ sāmiko, ye pana rājānaṃ kopetvā akat-
tabbaṃ karonti tesañ8 ñevāhaṃ sāmiko ti iminā kāraṇena na
sakkā tuyhaṃ sakalaraṭṭhe issariyañ ca āṇañ ca dātun" ti.
"Tena hi deva sace raṭṭhe vā nagare vā āṇaṃ dātuṃ na sak-
kosi antonivesane antovaḷañjanakānaṃ upari mama vasaṃ
vattanatthāya9 āṇaṃ detha devā" 'ti. Rājā dibbapoṭṭhabbena
baddho tassā vacanaṃ atikkamituṃ asakkonto "sādhu bhadde
antovaḷañjanake tuyhaṃ āṇaṃ dammi, tvaṃ ete attano vase

--------------------------------------------------------------------------
1 Ck -ti.
2 Cv -ni.
3 both MSS. ayyo.
4 both MSS. -lutto.
5 Cv -ni.
6 Ck sāha.
7 Cv nāmakaṃ.
8 Cv nesañ.
9 Ck vatthana-.

[page 399]
6. Telapattajātaka. (96.) 399
vattāpehīti" āha. Sā "sādhū" 'ti sampaṭicchitvā rañño niddaṃ
okkantakāle yakkhanagaraṃ gantvā yakkhe pakkositvā attanā
rājānaṃ jīvitakkhayaṃ pāpetvā aṭṭhimattaṃ sesetvā sabbana-
hārucammamaṃsalohitaṃ khādi. Avasesayakkhā mahādvārato
paṭṭhāya antonivesane kukkuṭakukkure ādiṃ katvā sabbe
khāditvā aṭṭhī1 sese akaṃsu. Punadivase dvāraṃ yathāpihitam
eva disvā manussā pharasūhi kavāṭāni koṭṭetvā2 anto pavisitvā
sabbaṃ nivesanaṃ aṭṭhikaparipuṇṇaṃ disvā "saccaṃ vata so
puriso āha: ‘nāyaṃ mayhaṃ pajāpatīti3 yakkhinī esā'; ti, rājā
pana kiñci ajānitvā va taṃ gehe attano bhariyaṃ akāsi, sā
yakkhe pakkositvā sabbaṃ janaṃ khāditvā gatā bhavissatīti"
āhaṃsu. Bodhisatto pi taṃ divasaṃ tassā yeva sālāyaṃ
parittavālikaṃ sīse pakkhipitvā parittasuttaṃ parikkhipitvā
khaggaṃ gahetvā ṭhitako va aruṇaṃ uṭṭhapesi. Manussā
sakalanivesanaṃ sodhetvā haritupattaṃ katvā upari gandhehi
vilimpitvā4 pupphāni vikiritvā pupphadāmāni osāretvā dhūpaṃ
datvā puna mālā bandhitvā sammantayiṃsu5: "bho yo so
puriso dibbarūpaṃ māpetvā pacchato āgacchantiṃ yakkhiniṃ
indriyāni bhinditvā olokanamattam pi na akāsi so ativiya
uḷārasatto dhitimā ñāṇasampanno, tādise purise rajjaṃ anusā-
sante sabbaṃ raṭṭhaṃ sukhitaṃ bhavissati, taṃ rājānaṃ
karomā" 'ti. Atha sabbe amaccā ca nāgarā ca ekacchandā
hutvā Bodhisattaṃ upasaṃkamitvā "deva tumhe imaṃ rajjaṃ
kārethā" 'ti nagaraṃ pavesetvā ratanarāsimhi ṭhapetvā abhi-
siñcitvā Takkasilarājānaṃ akaṃsu. So cattāri agatigamanāni
vajjetvā dasarājadhamme akopetvā dhammena rajjaṃ kārento
dānādīni puññāni katvā yathākammaṃ gato.
     Satthā imaṃ atītaṃ āharitvā abhisambuddho hutvā imaṃ gātham
āha:

--------------------------------------------------------------------------
1 both MSS. aṭṭhi.
2 Cv koṭetvā.
3 so both MSS.
4 Cv vilumpitvā, Ck vilimpitvā corr. to vilampitvā?
5 Cv sammattayiṃsu.

[page 400]
400 I. Ekanipāta. 10. Littavagga.

  Ja_I,10.6(=96).1: Samatittikaṃ anavasesakaṃ
                 telapattaṃ yathā parihareyya
                 evaṃ sacittam anurakkhe
                 patthayāno disaṃ agatapubban ti. || Ja_I:95 ||


     Tattha samatittikan ti antomukhavuddhilekhaṃ1 pāpetvā samabharitaṃ2,
anavasesakan ti anavasiñcanakaṃ aparissavanakaṃ katvā, telapattan ti
pakkhittatilateḷapattaṃ, parihareyyā 'ti hareyya ādāya gaccheyya, evaṃ
sacittam anurakkhe ti taṃ telabharitaṃ pattaṃ viya attano cittaṃ
kāyagatāsatiyā gocare3 c'; eva sampayuttaṃ satiyā cā 'ti ubhinnaṃ antare pakkhi-
pitvā yathā muhuttam pi bahiddhā gocare na vikkhipati yathā4 paṇḍito yogāva-
caro rakkheyya gopāyeyya, kiṃkāraṇā: etassa hi5
         Dunniggahassa lahuno yatthakāmanipātino
         cittassa damatho sādhu, cittaṃ dantaṃ sukhāvahaṃ, (Dhp. v. 35.)
tasmā
         Sududdasaṃ sunipuṇaṃ yatthakāmanipātinaṃ
         cittaṃ rakkhetha medhāvī, cittaṃ guttaṃ sukhāvahaṃ (Dhp. v. 36.)
idaṃ hi
         Dūraṃgamaṃ ekacaraṃ asarīraṃ guhāsayaṃ
         ye cittaṃ saññamessanti mokkhanti Mārabandhanā, (Dhp. v. 37.)
itarassa pana
         Anavaṭṭhitacittassa saddhammaṃ avijānato
         pariplavapasādassa paññā na paripūrati, (Dhp. v. 38.)
cirakammaṭṭhānasahāyassa pana
         Anavassutacittassa ananvāhatacetaso
         puññapāpapahīnassa n'; atthi jāgarato bhayaṃ, (Dhp. v. 39.)
tasmā6 etaṃ
         Phandanaṃ capalaṃ cittaṃ dūrakkhaṃ dunnivārayaṃ
         ujuṃ karoti medhāvī usukāro va tejanaṃ, (Dhp. v. 33.)

--------------------------------------------------------------------------
1 Ck -vaddhilekham, Cv vuddhilokham corr. to -vaddhilokham.
2 both MSS. samaharitaṃ.
3 so both MSS.
4 so both MSS. instead of tathā?
5 Cv omits hi
6 Cv etasmā.

[page 401]
7. Nāmasiddhijātaka. (97.) 401
evaṃ ujuṃ karonto sacittam anurakkhe, patthayāno disaṃ agatapubban
ti imasmiṃ kāyagatāsatikammaṭṭhāne kammaṃ ārabhitvā anamatagge saṃsāre
agatapubbadisaṃ patthento pihento1 vuttanayen'; eva sakaṃ cittaṃ rakkheyyā
'ti attho, kā pan'; esā disā:
         [Mātāpitā pubbā disā ācariyā dakkhiṇā disā]2
         puttadārā disā pacchā mittāmaccā ca uttarā
         Dāsakammakarā heṭṭhā uddhaṃ samaṇabrāhmaṇā,
         etā disā namasseyya alamatto kule gihīti,
ettha tāva puttadārādayo disā ti vuttā3,
         Disā catasso vidisā catasso
         uddhaṃ adho, dasa disā imāyo4,
         katamaṃ disaṃ tiṭṭhati nāgarājā
         yam addasā supine chabbisāṇan ti,
ettha puratthimādibhedā disā va disā ti vuttā,
         Agārino annadapānavatthadā
         avhāyikā nam5 pi disaṃ vadanti,
         esā disā paramā setaketu
         yaṃ patvā dukkhī sukhino bhavantīti,
ettha nibbānaṃ disan ti vuttaṃ, idhāpi tad eva adhippetaṃ, taṃ6 hi khayaṃ
virāgan ti ādihi7 dissati avadissati, tasmā disā ti vuccati, anamatagge pana saṃ-
sāre kenaci bālaputhujjanena supine pi agatapubbatāya8 agatapubbā disā nāmā
'ti vuttaṃ, taṃ patthayantena kāyagatāsatiyā yogo karaṇīyo ti.
     Evaṃ Satthā nibbānena desanākūṭaṃ gahetvā jātakaṃ samo-
dhānesi: "tadā rājaparisā Buddhaparisā, rajjaṃ pattakumāro pana
aham evā" 'ti. Telapattajātakaṃ.

                      7. Nāmasiddhijātaka.
     Jīvakañ ca mataṃ disvā ti. Idaṃ Satthā Jetavane
viharanto ekaṃ nāmasiddhikaṃ bhikkhuṃ ārabbha kathesi. Eko
kira kulaputto nāmena Pāpako nāma sāsane uraṃ datvā pabbajito.

--------------------------------------------------------------------------
1 Ck jahento, Cv jabhento, Bp pihayanto.
2 supplied from Bp, not in Ck Cv.
3 Ck puttaṃ, Cv puttā, Bp veditabbā.
4 Ck Cv tāimāyo.
5 Cv naṃ.
6 so Bp; Ck Cv tam.
7 so both Ck and Cv.
8 both Ck and Cv -pubbaṃtāya.

[page 402]
402 I. Ekanipāta. 10. Littavagga.
Bhikkhūhi "eh'; āvuso Pāpaka, tiṭṭhāvuso Pāpakā" 'ti vuccamāno cin-
tesi: "loke pāpakaṃ nāma lāmakaṃ kāḷakaṇṇibhūtaṃ vuccati, aññaṃ
maṃgalapaṭisaṃyuttaṃ nāmaṃ āharāpessāmīti" so ācariyupajjhāye
upasaṃkamitvā "bhante mayhaṃ nāmaṃ1 avamaṃgalaṃ, aññaṃ me
nāmaṃ karothā" 'ti āha. Atha nan te evam āhaṃsu: "āvuso nāmaṃ
nāma paṇṇattimattaṃ, nāmena kāci atthasiddhi nāma n'; atthi, attano
nāmen'; eva santuṭṭho hohīti". So punappuna yāci eva. Tassāyaṃ
nāmasiddhikabhāvo saṃghe2 pākaṭo jāto. Ath'; ekadivasaṃ dhamma-
sabhāyaṃ sannisinnā bhikkhū kathaṃ samuṭṭhāpesuṃ: "āvuso asuko
kira bhikkhu nāmasiddhiko maṃgalaṃ nāmaṃ3 āharāpetīti". Satthā
dhammasabhaṃ āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya
sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān'
eva pubbe pi so nāmasiddhiko yevā" 'ti vatvā atītaṃ āhari:
     Atīte Takkasilāyaṃ Bodhisatto disāpāmokkho ācariyo
hutvā pañca māṇavakasatāni mante vācesi. Tass'; eko māṇavo
Pāpako nāma nāmena. So "ehi Pāpaka, yāhi Pāpakā" 'ti
vuccamāno cintetvā "mayhaṃ nāmaṃ avamaṃgalaṃ, aññaṃ
āharāpessāmīti" ācariyaṃ upasaṃkamitvā "ācariya mayhaṃ
nāmaṃ avamaṃgalaṃ, aññaṃ nāmaṃ karothā" 'ti āha. Atha
naṃ ācariyo avoca: "gaccha tāta, janapadacārikaṃ caritvā
attano abhirucitaṃ ekaṃ maṃgalaṃ nāmaṃ gahetvā ehi, āga-
tassa4 te nāmaṃ parivattetvā aññaṃ nāmaṃ karissāmīti". So
"sādhū" 'ti pātheyyaṃ gahetvā nikkhanto gāmena gāmaṃ
caranto ekaṃ nagaraṃ pāpuṇi. Tattha c'; eko puriso kālakato
Jīvako nāma nāmena. So taṃ ñātijanena āḷāhanaṃ nīyamā-
naṃ5 disvā "kiṃnāmako nām'; esa puriso" ti pucchi. "Jīvako
nāmā" 'ti. "Jīvako pi maratīti". "Jīvako pi marati, Ajīvako
pi marati, nāmaṃ nāma paṇṇattimattaṃ, tvaṃ bālo maññe" ti.
So taṃ kathaṃ sutvā nāme majjhatto hutvā antonagaraṃ pāvisi.
Ath'; ekaṃ dāsiṃ bhatiṃ adadamānaṃ6 sāmikā dvāre nisīdāpe-
tvā rajjuyā paharanti, tassā ca Dhanapālīti nāmaṃ hoti. So

--------------------------------------------------------------------------
1 Ck nāma.
2 Cv saṃgho.
3 Ck nāma.
4 so Bp; Ck and Cv āhatassa?
5 both Ck and Cv nīyya-.
6 both Ck and Cv addamānaṃ.

[page 403]
7. Nāmasiddhijātaka. (97.) 403
antaravīthiyā gacchanto taṃ pothiyamānaṃ disvā "kasmā imaṃ
pothethā" 'ti pucchi. "Bhatiṃ dātuṃ na sakkotīti". "Kiṃ
pan'; assā nāman" ti. "Dhanapālī nāmā" 'ti. "Nāmena Dhana-
pālī1 samānāpi bhatimattaṃ dātuṃ na sakkotīti". "Dhana-
pāliyo pi Adhanapāliyo pi duggatā honti, nāmaṃ nāma paṇṇatti-
mattaṃ, tvaṃ bālo maññe" ti. So nāme majjhattataro hutvā
nagarā nikkhamma maggaṃ paṭipanno antarāmagge maggamūḷ-
haṃ purisaṃ disvā "ayyo kiṃ karonto vicarasīti" pucchi.
"Maggamūḷho 'mhi sāmīti". "Kiṃ pana te nāman" ti. "Pan-
thako nāmā" 'ti. Panthakāpi maggamūḷhā hontīti". "Panthako
pi Apanthako pi maggamūḷho hoti, nāmaṃ nāma paṇṇattimat-
taṃ2, tvaṃ pana bālo maññe" ti. So nāme atimajjhatto hutvā
Bodhisattassa santikaṃ gantvā "kiṃ tāta nāmaṃ rocetvā āgato
sīti" vutte "ācariya Jīvakāpi nāma maranti Ajīvakāpi, Dhana-
pāliyo pi duggatā honti Adhanapāliyo pi, Panthakāpi magga-
mūḷhā honti Apanthakāpi, nāmaṃ nāma paṇṇattimattaṃ, nāmena
siddhi3 n'; atthi, kammen'; eva4 siddhi3, alaṃ mayhaṃ aññena5
nāmena, tad eva me nāmaṃ hotū" 'ti āha. Bodhisatto tena diṭ-
ṭhañ ca katañ ca saṃsandetvā imaṃ gātham āha:

  Ja_I,10.7(=97).1: Jīvakañ ca mataṃ disvā Dhanapāliñ ca duggataṃ
                 Panthakañ ca vane mūḷhaṃ Pāpako punar āgato ti. || Ja_I:96 ||


     Tattha punarāgato ti imāni tīṇi kāraṇāni disvā puna āgato, rakāro
sandhivasena vutto.
     Satthā imaṃ atītaṃ āharitvā "na bhikkhave idān'; eva pubbe p'
esa nāmasiddhiko yevā" 'ti vatvā jātakaṃ samodhānesi: "Tadā nāma-
siddhiko idāni pi nāmasiddhiko yeva, ācariyaparisā Buddhaparisā,
ācariyo pana aham evā" 'ti. Nāmasiddhijātakaṃ.

--------------------------------------------------------------------------
1 both Ck and Cv -li.
2 Cv pannatti-.
3 both Ck and Cv siddhiṃ.
4 Ck kamevaneva.
5 both Ck and Cv aññe.

[page 404]
404 I. Ekanipāta. 10. Littavagga.

                      8. Kūṭavāṇijajātaka.
     Sādhu kho1 paṇḍito nāmā 'ti. Idaṃ Satthā Jetavane
viharanto ekaṃ kūṭavāṇijaṃ ārabbha kathesi. Sāvatthiyaṃ hi dve
janā ekato vaṇijjaṃ karontā bhaṇḍaṃ sakaṭenādāya janapadaṃ gantvā
laddhalābhā paccāgamiṃsu. Kūṭavāṇijo cintesi: "ayaṃ bahū divase
dubbhojanena dukkhaseyyāya kilanto idāni attano ghare nānaggarasehi
yāvadatthaṃ subhojanaṃ bhuñjitvā ajīrakena marissati, athāhaṃ imaṃ
bhaṇḍaṃ tayo koṭṭhāse katvā ekaṃ tassa dārakānaṃ dassāmi dve
koṭṭhāse attano gahessāmīti" so "ajja bhājessāma sve bhājessāmā"2
ti bhaṇḍaṃ bhājetuṃ na icchi. Atha naṃ paṇḍitavāṇijo akāmakaṃ
nippīḷetvā bhājāpetvā vihāraṃ gantvā Satthāraṃ vanditvā katapaṭisan-
thāro "atipapañco kato, idhāgantvāpi cirena Buddhupaṭṭhānaṃ āgato
sīti" vutto3 tam4 pavattiṃ Bhagavato ārocesi. Satthā "na kho so
gahapati upāsaka dān'; eva kūṭavāṇijo, pubbe pi kūṭavāṇijo yeva,
idāni pana taṃ vañcetukāmo jāto, pubbe paṇḍite pi vañcetuṃ ussahīti"
vatvā tena yācito atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente
Bodhisatto Bārāṇasiyaṃ vāṇijakule nibbatti, nāmagahaṇa-
divase c'; assa Paṇḍito ti nāmaṃ akaṃsu. So vayappatto
aññena vāṇijena saddhiṃ ekato hutvā vaṇijjaṃ karoti, tassa
Atipaṇḍito ti nāmaṃ ahosi. Te Bārāṇasito pañcahi sakaṭa-
satehi bhaṇḍaṃ ādāya janapadaṃ gantvā vaṇijjaṃ katvā lad-
dhalābhā puna Bārāṇasiṃ āgamiṃsu. Atha nesaṃ bhaṇḍaṃ
bhājanakāle5 Atipaṇḍito āha: "mayā dve koṭṭhāsā laddhabbā"
ti. "Kiṃkāraṇā6". "Tvaṃ Paṇḍito ahaṃ Atipaṇḍito, Paṇḍito
ekaṃ laddhuṃ arahati Atipaṇḍito dve" ti. "Nanu amhākaṃ
dvinnam pi bhaṇḍamūlam pi goṇādayo pi samasamā yeva, tvaṃ
kasmā dve koṭṭhāse laddhuṃ arahasīti". "Atipaṇḍitabhāvenā"
'ti. Evaṃ te kathaṃ vaḍḍhetvā kalahaṃ akaṃsu. Tato Ati-
paṇḍito "atth'; eko upāyo" ti cintetvā attano pitaraṃ ekasmiṃ

--------------------------------------------------------------------------
1 both Ck and Cv ko.
2 Ck sve bhāsessāmā ti added later.
3 Cv vutte.
4 Ck tap.
5 Cv bhājanaṃkāle.
6 so both Ck and Cv, and Bp also.

[page 405]
8. Kūṭavāṇijajātaka. (98.) 9. Parosahassajātaka. (99.) 405
susirarukkhe pavesetvā "tvaṃ amhesu āgatesu ‘Atipaṇḍito dve
koṭṭhāse laddhuṃ arahatīti'; vadeyyāsīti" vatvā Bodhisattaṃ
upasaṃkamitvā "samma mayhaṃ dvinnaṃ koṭṭhāsānaṃ yutta-
bhāvaṃ vā1 esā rukkhadevatā jānāti, ehi taṃ pucchissāmā" 'ti
naṃ patthento "ayye rukkhadevate amhākaṃ aṭṭaṃ2 pacchindā"
'ti āha. Ath'; assa pitā saraṃ parivattetvā "tena hi kathethā"
'ti āha. "Ayye, ayaṃ Paṇḍito ahaṃ Atipaṇḍito amhehi ekato
vohāro kato, tattha kena kiṃ laddhabban" ti. "Paṇḍitena eko
koṭṭhāso Atipaṇḍitena dve laddhabbā" ti. Bodhisatto evaṃ
vinicchitaṃ aṭṭaṃ2 sutvā "idāni devatābhāvaṃ vā adevatābhā-
vaṃ vā jānissāmīti" palālaṃ āharitvā susiraṃ pūretvā aggiṃ
adāsi. Atipaṇḍitassa pitā jālāya puṭṭhakāle3 addhajhāmena
sarīrena upari āruyha sākhaṃ gahetvā olambanto bhūmiyaṃ
patitvā imaṃ gātham āha:

  Ja_I,10.8(=98).1: Sādhu kho Paṇḍito nāma, n'; atth'; eva Atipaṇḍito,
                 Atipaṇḍitena puttena man'; amhi upakūḷito ti. || Ja_I:97 ||


     Tattha sādhu kho Paṇḍito nāmā 'ti imasmiṃ loke paṇḍiccena saman-
nāgato kāraṇākāraṇaññū4 puggalo sādhu sobhano, Atipaṇḍito ti nāmamattena
Atipaṇḍito kūṭapuriso na tv-eva varaṃ, manamhi upakūḷito ti thoken'
amhi jhāmo, addhajjhāmako va mutto ti attho.
     Te ubho pi majjhe bhinditvā samaṃ ñeva koṭṭhāsaṃ gaṇhi-
tvā yathākammaṃ gatā.
     Satthā "pubbe pi esa kūṭavāṇijo vā" 'ti imaṃ atītaṃ āharitvā
jātakaṃ samodhānesi: "Tadā kūṭavāṇijo paccuppanne pi kūṭavāṇijo
va, paṇḍitavāṇijo pana aham evā" 'ti. Kūṭavāṇijajātakaṃ.

                      9. Parosahassajātaka.
     Parosahassam pi samāgatānan ti. Idaṃ Satthā Jeta-
vane viharanto puthujjanapucchakaṃ pañhaṃ5 ārabbha

--------------------------------------------------------------------------
1 so both Ck and Cv; add ayuttabhāvaṃ vā.
2 both Ck and Cv addhaṃ.
3 so both Ck and Cv.
4 Cv -ṇaññu.
5 Ck omits pañhaṃ.

[page 406]
406 I. Ekanipāta. 10. Littavagga.
kathesi. Vatthuṃ Sarabhaṅgajātake āvibhavissati. Ekasmiṃ pana
samaye bhikkhū dhammasabhāyaṃ sannipatitā "āvuso Dasabalena
saṃkhittena kathitaṃ dhammasenāpati Sāriputto vitthārena vyākāsīti"
therassa guṇakathāya nisīdiṃsu. Satthā āgantvā "kāya nu 'ttha
bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti
vutte "na bhikkhave Sāriputto idān'; eva mayā saṃkhittena bhāsitaṃ
vitthārena vyākaroti, pubbe pi vyākāsi yevā" 'ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente
Bodhisatto udiccabrāmaṇakule nibbattitvā Takkasilāyaṃ
sabbasippāni uggaṇhitvā kāme pahāya isipabbajjaṃ pabbajitvā
pañcābhiññā aṭṭha samāpattiyo nibbattetvā Himavante vihāsi.
Parivāro pi 'ssa pañca tāpasasatāni ahesuṃ. Ath'; assa jeṭṭhan-
tevāsiko1 vassārattasamaye2 upaddhaṃ isigaṇaṃ ādāya loṇam-
bilasevanatthāya manussapathaṃ agamāsi. Tadā Bodhisattassa
kālakiriyasamayo jāto. Atha naṃ antevāsikā "kataro vo guṇo
laddho" ti adhigamaṃ pucchiṃsu. So "n'; atthi {kiñcīti}" vatvā
Ābhassarabrahmaloke3 nibbatti. Bodhisattā4 hi rūpasamāpatti-
lābhino hutvāpi abhabbaṭṭhānantā Āruppe na nibbattanti. Ante-
vāsikā5 "ācariyassa adhigamo n'; atthīti" āḷāhane sakkāraṃ na
kariṃsu. Jeṭṭhantevāsiko āgantvā "kahaṃ ācariyo" ti pucchi-
tvā "kālakato" ti sutvā "api ācariyaṃ adhigamaṃ pucchitthā" 'ti.
"Āma pucchimhā" 'ti. "Kiṃ kathesīti". "‘N'; atthi kiñcīti'; tena
vuttan ti ath'; assa amhehi sakkāro na kato" ti āhaṃsu. Jeṭṭhan-
tevāsiko "tumhe ācariyassa vacanatthaṃ na jānittha, ākiñcañ-
ñāyatanasamāpattilo6 ācariyo" ti āha. Te tasmiṃ punappuna
kathente pi na saddahiṃsu. Bodhisatto taṃ kāraṇaṃ ñatvā
"andhabālā, mama jeṭṭhantevāsikassa na saddahanti, imaṃ tesaṃ
kāraṇaṃ pākaṭaṃ karissāmīti" Brahmalokā āgantvā assamapada-
matthake mahantenānubhāvenākāse ṭhatvā antevāsikassa paññā-
nubhāvaṃ vaṇṇento imaṃ gātham āha:

--------------------------------------------------------------------------
1 so Bp; Ck -tevāsi, Cv -tevāvāsi.
2 Ck vāsasāratta-?, Cv vassātta-, Bp vassārattha-.
3 Cv abhassara-.
4 both Ck and Cv -sattaṃ.
5 Cv -vāsi.
6 both Ck and Cv -ttilā.

[page 407]
10. Asātarūpajātaka. (100.) 407

  Ja_I,10.9(=99).1: Parosahassam pi samāgatānaṃ
                 kandeyyun te vassasataṃ apaññā,
                 eko va seyyo puriso sapañño
                 yo bhāsitassa vijānāti atthan ti. || Ja_I:98 ||


     Tattha parosahassam pīti atirekasahassam pi, samāgatānan ti sanni-
patitānaṃ bhāsitassa atthaṃ jānituṃ asakkontānaṃ1 bālānaṃ, kandeyyun te
vassasataṃ apaññā ti te evaṃ samāgatā apaññā ime bālatāpasā2 viya vassa-
satam pi vassasahassam pi rodeyyuṃ parideveyyuṃ, rodamānāpi pana atthaṃ
vā kāraṇaṃ vā n'; eva jāneyyun ti dīpeti, eko va seyyo puriso sapañño
ti evarūpānaṃ bālānaṃ parosahassato pi eko paṇḍitapuriso va seyyo varataro ti
attho, kīdiso sapañño ti yo bhāsitassa3 vijānāti atthaṃ ayaṃ jeṭṭhantevāsiko viyā 'ti.
     Evaṃ Mahāsatto ākāse ṭhito va dhammaṃ desetvā tāpasa-
gaṇaṃ bujjhāpetvā Brahmalokam eva gato. Te pi tāpasā jīvita-
pariyosāne Brahmaloka-parāyanā ahesuṃ.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi:
"Tadā jeṭṭhantevāsiko Sāriputto ahosi, Mahābrahmā pana aham evā"
'ti. Parosahassajātakaṃ.

                      10. Asātarūpajātaka.
     Asātaṃ sātarūpenā 'ti. Idaṃ Satthā Kuṇḍiyanagaraṃ upa-
nissāya Kuṇḍadhānavane viharanto Koliyarājadhītaraṃ Suppa-
vāsaṃ upāsikaṃ ārabbha kathesi. Sā hi tasmiṃ samaye sattavas-
sāni kucchinā gabbhaṃ pariharitvā sattāhaṃ mūḷhagabbhā ahosi,
adhimattā vedanā vattiṃsu. Sā evaṃ adhimattavedanābhitunnāpi4
"Sammāsambuddho vata so Bhagavā yo evarūpassa dukkhassa pahā-
nāya dhammaṃ deseti, supaṭipanno vata tassa Bhagavato sāvakasaṃgho
yo evarūpassa dukkhassa pahānāya paṭipanno, susukhaṃ vata nibbā-
ṇaṃ yatth'; evarūpadukkhaṃ n'; atthīti" imehi tīhi vitakkehi adhivāsesi.
Sā sāmikaṃ pakkositvā tañ ca attano pavattiṃ vandanasāsanañ ca
ārocetuṃ Satthu santikaṃ pesesi. Satthā vandanasāsanaṃ sutvā{5} va

--------------------------------------------------------------------------
1 Ck asakkontotaṃ, Cv asakkontonaṃ
2 Ck bālā-.
3 corr. in accordance with Bp; Ck bhāsiteyyuṃ parideveyyuṃ rodamānāpi
pana atthaṃ vāssa, Cv bhāsiteyyuṃ parideveyyuṃ rodamānāpi pana
atthaṃ vyassa.
4 both Ck and Cv adhimattā-.
5 Ck yutvā.

[page 408]
408 I. Ekanipāta. 10. Littavagga.
"sukhinī1 hotu Suppavāsā Koliyadhītā, sukhinī2 ārogā3 ārogaṃ puttaṃ
vijāyatū" ti āha. Sahavacanā va Bhagavato Suppavāsā Koliyadhītā4
sukhinī ārogā ārogaṃ5 va6 puttaṃ vijāyi. Ath'; assā sāmiko gehaṃ
gantvā naṃ vijātaṃ disvā "acchariyaṃ vata bho" ti ativiya7 Tathāga-
tassānubhāvena acchariyabbhutacittajāto ahosi. Suppavāsāpi puttaṃ
vijāyitvā sattāhaṃ buddhapamukhassa saṃghassa dānaṃ dātukāmā
puna nimantanatthāya taṃ pesesi. Tena kho pana samayena Mahā-
moggallānassa upaṭṭhākena buddhapamukho saṃgho nimantito hoti.
Satthā Suppavāsāya dānassa okāsadānatthāya therassa8 santikaṃ
pesetvā taṃ saññaṃ pāpetvā sattāhaṃ tassā dānaṃ paṭiggahesi sad-
dhiṃ bhikkhusaṃghena. Sattame pana divase Suppavāsā puttaṃ
Sīvalikumāraṃ9 maṇḍetvā Satthārañ c'; eva bhikkhusaṃghañ ca van-
dāpesi. Tasmiṃ paṭipāṭiyā Sāriputtattherassa santikaṃ nīte thero tena
saddhiṃ "kacci te Sīvali10 khamanīyan11" ti paṭisanthāraṃ12 akāsi13.
So "kuto me bhante sukhaṃ, sv-āhaṃ sattavassāni lohitakumbhiyaṃ14
vasin" ti therena saddhiṃ evarūpaṃ kathaṃ kathesi. Suppavāsā tassa
vacanaṃ sutvā "sattāhajāto me putto anubuddhena dhammasenāpatinā
saddhiṃ mantetīti" somanassappattā ahosi. Satthā "api nu Suppa-
vāse aññe pi evarūpe putte icchasīti" āha. "Sace bhante evarūpe
aññe satta putte labheyyaṃ iccheyyam evāhan15" ti. Satthā udānaṃ
udānetvā anumodanaṃ katvā pakkāmi16. Sīvalikumāro17 pi kho
sattavassikakāle yeva sāsane uraṃ datvā pabbajitvā paripuṇṇa-
vasso upasampadaṃ labhitvā puññavā {lābhaggappatto} hutvā paṭhaviṃ
unnādetvā18 arahattaṃ patvā puññavantānaṃ antare etadaggaṭṭhānaṃ
pāpuṇi. Ath'; ekadivasaṃ bhikkhū dhammasabhāyaṃ sannipatitvā
"āvuso Sīvalithero17 nāma evarūpo mahāpuñño patthitapatthano pacchi-
mabhavikasatto sattavassāni lohitakumbhiyaṃ19 sattāhaṃ mūḷhagabbha-
bhāvaṃ āpajji, aho mātāputtā mahantaṃ dukkhaṃ anubhaviṃsu, kin
nu kho kammaṃ akaṃsū" 'ti kathaṃ samuṭṭhāpesuṃ20. Satthā āgan-
tvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchi-
tvā "imāya nāmā" 'ti vutte "bhikkhave Sīvalino21 mahāpuññavato ca

--------------------------------------------------------------------------
1 Ck sunī, Cv sunī corr. to sukhini.
2 Ck -ni.
3 Ck omits ārogā.
4 Cv koḷi-.
5 Cv arogā arogaṃ.
6 Cv omits va.
7 so Bp; both Ck and Cv aviya?
8 so Bp; Ck Cv theraṃtassa.
9 so Bp; both Ck and Cv sīlavaku-.
10 Ck sivalī.
11 Ck -ṇīyan, Cv -niyan.
12 Cv -thāpaṃ.
13 Ck akāsito, Cv ākā.
14 both MSS. lohakumbhiyaṃ.
15 Ck iccheyyaṃ mevāhan, Cv icchayyamevāhan.
16 Ck -mī.
17 Ck sīvalī-.
18 Cv unnāpetvā.
19 add vasitvā, cfr. infra.
20 Cv -ṭṭhapesuṃ.
21 Ck sīvalīno, Cv sīvalito

[page 409]
10. Asātarūpajātaka. (100.) 409
sattavassāni lohitakumbhiyaṃ nivāso va1 sattāhaṃ mūḷhagabbhabhā-
vappatti ca2 attano katakammamūlakā va, Suppavāsāya pi satta-
vassāni kucchinā gabbhapariharaṇadukkhaṇ ca sattāhaṃ mūḷhagabbha-
dukkhañ ca attanā katakammamūlakam evā" 'ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente
Bodhisatto tassa aggamahesiyā kucchismiṃ paṭisandhiṃ
gaṇhitvā vayappatto Takkasilāyaṃ sabbasippāni uggaṇhitvā pitu
accayena dhammena rajjaṃ kāresi. Tasmiṃ samaye Kosala-
rājā mahantena balena āgantvā Bārāṇasiṃ gahetvā taṃ rājā-
naṃ māretvā tass'; eva aggamahesiṃ attano aggamahesiṃ
akāsi. Bārāṇasirañño pana putto pitu maraṇakāle niddhamana-
dvārena palāyitvā balaṃ saṃharitvā3 Bārāṇasiṃ āgantvā avi-
dūre nisīditvā tassa rañño paṇṇam pesesi "rajjaṃ vā detu
yuddhaṃ vā" ti. So "yuddhaṃ demīti" paṭipaṇṇaṃ pesesi.
Rājakumārassa pana mātā taṃ sāsanaṃ sutvā "yuddhena kam-
maṃ n'; atthi, sabbadisāsu sañcāraṃ pacchinditvā Bārāṇasina-
garaṃ parivāretu4, tato dārūdakabhattaparikkhayena5 kilanta-
manussaṃ nagaraṃ vinā va yuddhena gaṇhissatīti" paṇṇaṃ
pesesi. So mātu sāsanaṃ sutvā sattadivasāni sañcāraṃ pac-
chinditvā nagaraṃ rundhi. Nāgarā sañcāraṃ alabhamānā sat-
tame divase tassa rañño sīsaṃ gahetvā kumārassa adaṃsu.
Kumāro nagaraṃ pavisitvā rajjaṃ gahetvā pariyosāne yathā-
kammaṃ gato6.
     So etarahi satta divasāni sañcāraṃ pacchinditvā nagaraṃ rundhi-
tvā7 gahitakammanissandena sattavassāni lohitakumbhiyaṃ vasitvā
sattāhaṃ mūḷhagabbhabhāvaṃ āpajji, yaṃ pana so Padumuttarapāda-
mūle "lābhīnaṃ8 aggo bhaveyyan" ti mahādānaṃ datvā patthanaṃ
akāsi yañ ca Vipassikāle9 nāgarehi saddhiṃ sahassagghanakaṃ10

--------------------------------------------------------------------------
1 so both Ck and Cv instead of ca?
2 Ck adds attī ca.
3 both Ck and Cv saharitvā.
4 so Bp; both Ck and Cv parivāretuṃ.
5 Ck dārud-, Cv dārūdakabhattabhatta-.
6 Ck yathākamma gehetvā to.
7 Cv rūnditvāna.
8 Ck lābhīnaṃ, Cv lābhinaṃ
9 Cv vipassī-.
10 so both Ck and Cv.

[page 410]
410 I. Ekanipāta. 10. Littavagga.
guḷadadhiṃ datvā patthanaṃ akāsi tassānubhāvena lābhīnaṃ1 aggo
jāto. Suppavāsāpi2 "nagaraṃ rundhitvā gaṇha tātā" 'ti pesita-
bhāvena sattavassāni kucchinā gabbhaṃ pariharitvā sattāhaṃ mūḷha-
gabbhā jātā. Satthā imaṃ atītaṃ āharitvā abhisambuddho hutvā imaṃ
gātham āha:

  Ja_I,10.10(=100).1: Asātaṃ sātarūpena piyarūpena appiyaṃ
                 dukkhaṃ sukhassa rūpena pamattam ativattatīti. || Ja_I:99 ||


     Tattha asātaṃ sātarūpenā ti amadhuram eva madhurapaṭirūpakena,
pamattam ativattatīti, asātaṃ appiyaṃ dukkhan ti evaṃ3 tividham pi etena
sātarūpādinā ākārena sativippavāsavasena pamattapuggalaṃ ativattati abhibhavati
ajjhottharatīti attho. Idaṃ Bhagavatā yañ ca te4 mātāputtā iminā gabbhapariha-
raṇagabbhavāsasaṃkhātena asātādinā pubbe nagararundhanasātādipaṭirūpakena
ajjhotthaṭā yañ ca5 idāni sā upāsikā puna pi sattakkhattuṃ evarūpaṃ asātaṃ
appiyaṃ dukkhaṃ pemavatthubhūtena6 puttasaṃkhātena sātādipaṭirūpakena
ajjhotthaṭā hutvā tathā avacanaṃ sabbam pi sandhāya vuttan ti veditabban ti.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi:
"Tadā nagaraṃ rundhitvā rajjaṃ pattakumāro Sīvali7 ahosi, mātā
Suppavāsā, pitā pana Bārāṇasirājā aham evā" 'ti. Asātarūpa-
jātakaṃ. Littavaggo8 dasamo. Majjhimapaṇṇāsako niṭṭhito.

11. PAROSATAVAGGA.

                      1. Parosatajātaka.

  Ja_I,11.1(=101).1: Parosataṃ ve pi samāgatānaṃ
                 jhāyeyyun te vassasataṃ apaññā,
                 eko va seyyo puriso sapañño9
                 yo bhāsitassa vijānāti atthan ti. || Ja_I:100 ||


--------------------------------------------------------------------------
1 Cv lābhinaṃ.
2 so Bp; both Ck and Cv -vāsātipi.
3 so Bp; both Ck and Cv etaṃ.
4 Bp yaṃyena, Ck samate, Cv sañcate.
5 Ck Cv ya ca, Bp yaṃyena.
6 so Bp; both Ck and Cv pemaṃvatthu-.
7 Ck -lī.
8 both Ck and Cv alitta-.
9 Cv vapañño.

[page 411]
1. Parosatajātaka. (101). 2. Paṇṇikajātaka. (103). 411
     Idaṃ jātakaṃ vatthuto1 ca veyyākaraṇato ca samodhānato ca Parosahassa-
jātaka-sadisam eva, kevalaṃ h'; ettha jhāyeyyun2 ti padamattam eva viseso3.
Tass'; attho: vassasatam pi apaññā jhāyeyyuṃ olokeyyuṃ upadhāreyyuṃ, evaṃ
olokentāpi pana atthaṃ vā kāraṇaṃ vā na passanti, tasmā yo bhāsitassa atthaṃ
jānāti so eko va sapañño seyyo ti. Parosatajātakaṃ.

                      2. Paṇṇikajātaka.
     Yo dukkhapuṭṭhāya4 bhaveyya tāṇan ti5. Idaṃ Satthā
Jetavane viharanto ekaṃ paṇṇikaṃ upāsakaṃ ārabbha kathesi.
So kira Sāvatthi-vāsī6 upāsako nānappakārāni mūlapaṇṇādīni ca lābu-
kumbhaṇḍāni ca vikkiṇitvā jīvikaṃ kappeti. Tass'; ekā dhītā abhi-
rūpā pāsādikā ācārasīlasampannā hirottappasamannāgatā kevalaṃ nicca-
ppahasitamukhā. Tassā samānakulesu vāreyyatthāya āgatesu so
cintesi: "imissā7 vāreyyaṃ vattati ayañ ca niccappahasitamukhā,
kumārikadhamme pana asati kumārikāya parakulaṃ gatāya mātā-
pitunnaṃ garahā hoti, ‘atthi nu kho imissā7 kumārikadhammo n'
atthīti'; vīmaṃsissāmi nan" ti so ekadivasaṃ dhītaraṃ pacchiṃ gāhā-
petvā araññe8 paṇṇatthāya araññaṃ gantvā vīmaṃsanavasena kile-
sanissito9 viya hutvā rahassakathaṃ kathetvā taṃ hatthe gaṇhi. Sā
gahitamattā va rodantī10 kandantī10 "ayuttaṃ etaṃ tāta, udakato
aggipātubhāvasadisaṃ, mā evarūpaṃ karothā" 'ti āha.,Amma mayā
vīmaṃsanatthāya tvaṃ hatthe gahitā, vadehi: atthi dāni te kumāri-
kadhammo" ti. "Āma tāta atthi, mayā hi lobhavasena na koci puriso
olokitapubbo" ti. So dhītaraṃ assāsetvā gharaṃ netvā maṅgalaṃ11
katvā parakulaṃ pesetvā "Satthāraṃ vandissāmīti" gandhamālādihattho
Jetavanaṃ gantvā Satthāraṃ vanditvā pūjetvā ekamantaṃ nisīdi
"cirassāgato sīti" ca vutte tam atthaṃ Bhagavato ārocesi. Satthā
"upāsaka kumārikā ciraṃ paṭṭhāya12 ācārasīlasampannā va, tvaṃ pana
na idān'; eva evaṃ vīmaṃsasi, pubbe pi vīmaṃsi yevā" ti vatvā tena
yācito atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente

--------------------------------------------------------------------------
1 Ck vatthuno, Cv vatthuto?
2 both Ck and Cv jjhāyeyyun
3 Cv visoso.
4 so both Ck and Cv.
5 Ck tānti, Ck tānanti.
6 both Ck and Cv -vāsi.
7 both Ck and Cv imassā.
8 so Bp; both Ck and Cv araṃñaṃ.
9 Cv vimaṃsanañcasekilenissito.
10 Cv -ti.
11 Cv maṃga-.
12 so both Ck and Cv; Bp cirarattāya.

[page 412]
412 I. Ekanipāta. 11. Parosatavagga.
Bodhisatto araññe rukkhadevatā hutvā nibbatti. Ath'; eko
Bārāṇasiyaṃ paṇṇikaupāsako ti vatthuṃ paccuppannasadisaṃ
eva. Tena sā vīmaṃsanatthāya hatthe gahitā dhītā parideva-
mānā imaṃ gātham āha:
  Ja_I,11.2(=102).1: Yo dukkhapuṭṭhāya1 bhaveyya tāṇaṃ2
                 so me pitā dūbhi vane karoti,
                 sā kassa kandāmi vanassa majjhe,
                 yo tāyitā so sahasā karotīti. || Ja_I:101 ||


     Tattha yo dukkhapuṭṭhāya1 bhaveyya tāṇan3 ti kāyikacetasikehi
dukkhehi puṭṭhāya1 tāyitā parittāyitā patiṭṭhā bhaveyya, so me pitā dūbhi
vane karotīti yo mayhaṃ dukkhaparittāyako pitā4 va5 imasmiṃ ṭhāne evarū-
paṃ mittadūbhikammaṃ karoti attano jātāya dhītari6 vītikkamaṃ kattuṃ1
maññatīti attho, kassa kandāmīti kassa rodāmi ko me patiṭṭhā bhavisatīti
dīpeti, yo tāyitā so sahasā karotīti yo mayhaṃ tāyitā rakkhitā avassayo
bhavituṃ arahati so pitā yeva sāhasiyakammaṃ karotīti attho.
     Atha naṃ pitā assāsetvā "amma rakkhitattāsīti7" pucchi,
"āma tāta rakkhito8 me attā" ti. So taṃ gharaṃ netvā maṃ-
galaṃ katvā parakulaṃ pesesi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi: (Saccapariyosāne upāsako sotāpattiphale patiṭṭhahi)
"Tadā pitā etarahi pitā, dhītā va dhītā, taṃ kāraṇaṃ paccakkhato
diṭṭharukkhadevatā pana aham evā" 'ti. Paṇṇikajātakaṃ.

                      3. Verijātaka.
     Yattha verī9 nivisatīti10. Idaṃ Satthā Jetavane viha-
ranto Anāthapiṇḍikaṃ ārabbha kathesi. Anāthapiṇḍiko kira
bhogagāmaṃ11 gantvā āgacchanto antarāmagge core disvā "antarāmagge
vasituṃ na yuttaṃ, Sāvatthim eva gamissāmīti" vegena goṇe pājetvā

--------------------------------------------------------------------------
1 so both Ck and Cv.
2 both Ck and Cv tānaṃ.
3 Ck tānan.
4 Cv pitāya.
5 Cv vaṃ.
6 so Bp; both Ck and Cv dhītariṃ.
7 both Ck and Cv rakkhittāsīti; Bp rakkhitā asi.
8 Cv Cv Bp rakkhitā.
9 both Ck and Cv veri.
10 Ck nīti.
11 Ck bhoggāmaṃ, Cv bhoggāmaṃ corr. to bhoggagāmaṃ.

[page 413]
3. Verijātaka. (103). 4. Mittavindajātaka. (104). 413
Sāvatthim eva āgantvā punadivase vihāraṃ gato Satthu etam atthaṃ
ārocesi. Satthā "pubbe pi gahapati paṇḍitā antarāmagge core disvā
antarā avilambamānā attano vasanaṭṭhānam eva gamiṃsū" 'ti vatvā
tena yācito atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente
Bodhisatto mahāvibhavo seṭṭhi hutvā ekaṃ gāmakaṃ niman-
tanaṃ bhuñjanatthāya gantvā pacchā gacchanto antarāmagge
core disvā antarāmagge avasitvā va vegena1 pājento attano
geham eva āgantvā nānaggarasehi bhuñjitvā mahāsayane nisinno
"corānaṃ hatthato muccitvā nibbhayaṭṭhānaṃ attano gehaṃ
āgato 'mhīti" udānavasena imaṃ gātham āha:

  Ja_I,11.3(=103).1: Yattha verī2 nivisati3 na vase tattha paṇḍito,
                 ekarattaṃ dirattaṃ vā dukkhaṃ vasati verisū 'ti. || Ja_I:102 ||


     Tattha verīti veracetanāsamaṅgipuggalo, nivisatīti4 patiṭṭhāti, na vase
tattha paṇḍito ti so veripuggalo yasmiṃ ṭhāne patiṭṭhito hutvā vasati tattha
paṇḍito paṇḍiccena samannāgato na vaseyya, kiṃkāraṇā ti5 ekarattaṃ dirat-
taṃ vā dukkhaṃ vasati verisu6 verīnam hi antare vasanto7 ekāhaṃ dvīham
pi dukkham eva vasatīti attho.
     Evaṃ Bodhisatto udānaṃ udānetvā dānādīni puññāni katvā
yathākammaṃ gato.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi:
"Tadā aham eva Bārāṇasīseṭṭhi ahosin" ti. Verijātakaṃ.

                      4. Mittavindajātaka.
     Catubbhi aṭṭhajjhagamā ti. Idaṃ Satthā Jetavane
viharanto ekaṃ dubbacabhikkhuṃ ārabbha kathesi. Vatthuṃ8
heṭṭhā Mittavindajātake vuttanayen'; eva vitthāretabbaṃ. Idaṃ pana
jātakaṃ Kassapabuddha-kālikaṃ.

--------------------------------------------------------------------------
1 add goṇe.
2 K*) veri.
3 K ṇīvisati.
4 K nivīsatīti.
5 omit ti?
6 read verisū 'ti?
7 K vasatto.
8 K vatthu.
*) Ck is now the only MS. at hand, therefore marked K.

[page 414]
414 I. Ekanipāta. 11. Parosatavagga.
     Tasmiṃ hi kāle uracakkaṃ ukkhipitvā niraye paccamāno
eko nerayiko satto "bhante kin nu kho pāpam akāsin" ti
Bodhisattaṃ pucchi. Bodhisatto "tayā idañ c'; idañ ca pāpa-
kammaṃ katan" ti vatvā imaṃ gātham āha:

  Ja_I,11.4(=104).1: Catubbhi aṭṭh'; ajjhagamā aṭṭhāhi pi1 ca soḷasa
                 soḷasāhi ca battiṃsā, atricchaṃ cakkam āsado,
                 icchāhatassa posassa cakkaṃ2 bhamati matthake ti. || Ja_I:103 ||


     Tattha catubbhi aṭṭhajjhagamā ti samuddantare catasso vimānapetiyo
labhitvā tāhi3 asantuṭṭho atricchatāya parato gantvā aparā aṭṭhādhigato sīti
attho, sesapadadvayehi es'; eva nayo, atricchaṃ cakkam āsado ti evaṃ
sakalābhena asantuṭṭho atricchaṃ atra atra icchanto parato parato lābhaṃ pat-
thento idāni cakkaṃ āsado ti idaṃ uracakkaṃ patto si, tassa te etaṃ icchā-
hatassa taṇhāya hatassa upāhatassa tava cakkaṃ bhamati matthake pāsāṇa-
cakkaṃ4 ayacakkaṃ ti imesu dvīsu khuradhāraṃ ayacakkaṃ tassa matthake
punappuna patanavasena bhamantaṃ disvā evam āha.
     Vatvā ca pana attano devalokam eva gato. So pi niraya-
satto attano pāpe khīṇe yathākammaṃ gato.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi:
"Tadā Mittavindako dubbacabhikkhu ahosi, devaputto pana aham evā"
'ti. Mittavindajātakaṃ.

                      5. Dubbalakaṭṭhajātaka.
     Bahum petaṃ vane kaṭṭhan ti. Idaṃ Satthā Jetavane
viharanto ekaṃ uttastabhikkhuṃ5 ārabbha kathesi. So kira Sāvatthi-
vāsī6 eko kulaputto dhammadesanaṃ sutvā pabbajitvā maraṇabhīruko
ahosi, rattiṭṭhānadivāṭṭhānesu7 vātassa vā vījantassa8 sukkhadaṇḍakassa
vā patantassa9 pakkhicatuppadānaṃ vā saddaṃ sutvā maraṇabhayatajjito
mahāravaṃ ravanto palāyati. Tassa hi "maritabbaṃ mayā" ti sati-
mattam pi n'; atthi, sace hi so "ahaṃ marissāmīti" jāneyya na mara-
ṇato bhāyeyya, maraṇasatikammaṭṭhānassa10 pana abhāvitattā va

--------------------------------------------------------------------------
1 cfr. the Mittavindajātaka below; K omits pi, Bp ceva instead of pica.
2 K cakka.
3 so Bp; K sītāhi.
4 K -na-.
5 K uttasanabhikkhuṃ.
6 K -vāsi.
7 K ratiṭṭhā-.
8 K vijattassa, Bp bhijjantassa.
9 K panantassa.
10 K maraṇā-.

[page 415]
5. Dubbalakaṭṭhajātaka. (105). 415
bhāyati. Tassa so maraṇabhīrukabhāvo bhikkhusaṃghe pākaṭo jāto.
Ath'; ekadivasaṃ dhammasabhāyaṃ bhikkhū kathaṃ samuṭṭhāpesuṃ
"āvuso, asuko nāma bhikkhu maraṇabhīruko1 maraṇaṃ bhāyati,
bhikkhunā nāma ‘avassaṃ mayā maritabban'; ti maraṇasatikammaṭṭhānaṃ
bhāvetuṃ vaṭṭatīti". Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi
kathāya sannisinnā" ti pucchitvā "imāya nāmā" ti vutte taṃ bhikkhuṃ
pakkosāpetvā "saccaṃ kira tvaṃ maraṇabhīruko" ti pucchitvā "saccaṃ
bhante" ti vutte "bhikkhave mā etassa bhikkhuno anattamanā hotha,
nāyaṃ idān'; eva maraṇabhīruko, pubbe pi maraṇabhīruko yevā" 'ti
vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente
Bodhisatto Himavante rukkhadevatā hutvā nibbatti. Tasmiṃ
kāle Bāraṇasīrājā attano maṅgalahatthiṃ ānañjakāraṇaṃ sikkhā-
petuṃ hatthācariyānaṃ adāsi. Taṃ ālāne2 niccalaṃ bandhitvā
tomarahatthā manussā parivāretvā3 ānañjakāraṇaṃ kārenti.
So taṃ kāraṇaṃ kāriyamāno vedanā adhivāsetuṃ asakkonto
ālānaṃ bhinditvā manusse palāpetvā Himavantaṃ pāvisi. Ma-
nussā taṃ gahetuṃ asakkontā nivattiṃsu. So tattha maraṇa-
bhīruko1 ahosi, vātasaddāni4 sutvā kampamāno maraṇabhaya-
tajjito soṇḍaṃ vidhunitvā vegena palāyati, ālāne5 bandhitvā
ānañjakāraṇakālo6 viy'; assa hoti, kāyassādaṃ vā cittassādaṃ
vā alabhanto kampamāno vicarati. Rukkhadevatā naṃ disvā
khandhaviṭape ṭhatvā imaṃ gātham āha:

  Ja_I,11.5(=105).1: Bahum p'; etaṃ vane kaṭṭhaṃ vāto bhañjati dubbalaṃ,
                 tassa ce bhāyasī nāga kiso nūna bhavissasīti. || Ja_I:104 ||


     Ayaṃ piṇḍattho: yaṃ etaṃ dubbalakaṭṭhaṃ puratthimādibhedo vāto bhañ-
jati imasmiṃ vane bahuṃ sulabhaṃ7 tattha tattha saṃvijjati, sace tvaṃ tassa
bhāyasi evaṃ sante niccaṃ bhīto maṃsalohitakkhayaṃ patvā kiso nūna bhavis-
sasi, imasmiṃ pana vane tava bhayaṃ nāma n'; atthi, tasmā ito paṭṭhāya mā
bhāyīti.

--------------------------------------------------------------------------
1 K maraṇā-.
2 K āḷāṇe.
3 K pariveritvā.
4 K vānasaddāni.
5 K āḷāne.
6 K -kāraṇaṃkālo.
7 K sūlabhaṃ.

[page 416]
416 I. Ekanipāta. 11. Parosatavagga.
     Evaṃ devatā tassa ovādaṃ adāsi. So pi tato paṭṭhāya
nibbhayo ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jāta-
kaṃ samodhānesi: (Saccapariyosāne so bhikkhu sotāpattiphale patiṭ-
ṭhahi) "Tadā nāgo ayaṃ bhikkhu ahosi, rukkhadevatā aham evā"
'ti. Dubbalakaṭṭhajātakaṃ.

                      6. Udañcanijātaka.
     Sukhaṃ vata maṃ jīvantan ti. Idaṃ Satthā Jetavane
viharanto thullakumārikapalobhanaṃ ārabbha kathesi. Vat-
thuṃ Terasanipāte Cullanāradakassapajātake1 āvibhavissati. Taṃ pana
bhikkhuṃ Satthā "saccaṃ kira tvaṃ bhikkhu ukkaṇṭhito" ti pucchi-
tvā "saccaṃ Bhagavā" ti vutte "kattha te cittaṃ paṭibaddhan2 ti
pucchi. So "ekissā thullakumārikāyā" ti āha. Atha naṃ Satthā
"ayan te bhikkhu anatthakārikā, pubbe pi tvaṃ etaṃ nissāya sīla-
vyasanaṃ patvā kampanto vicaramāno paṇḍite nissāya sukhaṃ labhīti"
vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente
ti atītavatthum pi Cullanāradakassapajātake yeva āvibhavissati-
Tadā pana Bodhisatto sāyaṃ phale ādāya āgantvā paṇṇa-
sālaṃ vivaritvā puttaṃ Cullatāpasaṃ etad avoca: "tāta tvaṃ
aññesu divasesu dārūni3 āharasi pānīyaṃ paribhojanīyaṃ
āharasi4 aggiṃ karosi, ajja pana ekam pi akatvā kasmā dum-
mukho pajjhāyanto nipanno sīti". "Tāta, tumhesu phalāphalat-
thāya gatesu ekā itthī āgantvā maṃ palobhetvā5 ādāya gantuṃ
āraddhā, ahaṃ pana ‘tumhehi visajjito gamissāmīti'; na gacchiṃ,
asukaṭṭhāne pana taṃ nisīdāpetvā āgato 'mhi, idāni gacchām'
āhaṃ tātā" 'ti. Bodhisatto "na sakkā etaṃ nivattetun" ti
ñatvā "tena hi tāta gaccha, esā pana taṃ netvā yadā maccha-

--------------------------------------------------------------------------
1 K cullakassapanāradajātake.
2 K paṭibandhan.
3 K dāruṇī.
4 K āharasī.
5 K palohetvā.

[page 417]
6. Udañcanijātaka. (106.) 417
maṃsādīni vā khāditukāmā1 bhavissati sappiloṇataṇḍulādīhi vā
pan'; assā attho2 bhavissati tadā ‘idañ c'; idañ cāharā'
'ti taṃ kilamessati3, tadā mayhaṃ gaṇaṃ saritvā palāyitvā idh'
eva āgaccheyyāsīti" visajjesi. So tāya saddhiṃ manussapathaṃ
agamāsi. Atha naṃ sā attano vasaṃ gametvā "maṃsaṃ
āhara, macchaṃ āharā" ti yena yena atthikā hoti taṃ taṃ
āharāpeti. Tadā so "ayaṃ maṃ attano dāsaṃ viya kammaka-
raṃ viya katvā pīḷetīti" palāyitvā pitu santikaṃ āgantvā pita-
raṃ vanditvā ṭhitako va imaṃ gātham āha:

  Ja_I,11.6(=106).1: Sukhaṃ vata maṃ jīvantaṃ pacamānā udañcanī4
                 cori jāyappavādena telaṃ loṇañ ca yācatīti. || Ja_I:105 ||


     Tattha sukhaṃ vata maṃ jīvantan ti tāta tumhākaṃ santike maṃ
sukhaṃ jīvantaṃ, pacamānā ti tāpayamānā pīḷayamānā yaṃ yaṃ khāditukāmā
hoti taṃ taṃ pacamānā, udakaṃ añcanti etāyā 'ti udañcanī, cāṭito vā kūpato
vā udakaṃ ussiñcanaghaṭikāy'; etaṃ5 nāmaṃ, sā pana udañcanī viya, udakaṃ viya
ghaṭikā yen'; atthikā hoti taṃ taṃ ākaḍḍhati yevā ti attho, cori jāyappavā-
denā 'ti bhariyā ti nāmena ekā corī maṃ madhuravacanena upalāpetvā tattha
netvā telaṃ loṇañ ca yañ ca aññam pi icchati taṃ sabbaṃ yācati dāsaṃ viya
kammakaraṃ viya katvā āharāpetīti tassā aguṇaṃ kathesi.
     Atha naṃ Bodhisatto assāsetvā "hotu tāta6, ehi tvaṃ
mettaṃ bhāvehi karuṇaṃ bhāvehīti" cattāro brahmavihāre
ācikkhi kasiṇaparikammaṃ ācikkhi. So nacirass'; eva abhiññā
ca samāpattiyo ca nibbattetvā7 brahmavihāre bhāvetvā saddhiṃ
pitarā Brahmaloke nibbatti.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jāta-
kaṃ samodhānesi: (Saccapariyosāne so bhikkhu sotāpattiphale patiṭ-
ṭhahi) "Tadā thullakumārikā va etarahi thullakumārikā Cullatāpaso
ukkaṇṭhitabhikkhu ahosi. pitā pana aham evā" 'ti. Udañcani-
jātakaṃ.

--------------------------------------------------------------------------
1 K khātukāmā.
2 K atthā.
3 K kilamissati.
4 K udañcani.
5 K -ghaṭikāyotaṃ.
6 so Bp; K tātāti.
7 K nibbattitvā.

[page 418]
418 I. Ekanipāta. 11. Parosatavagga.

                      7. Sālittakajātaka.
     Sādhu kho1 sippakaṃ nāmā 'ti. Idaṃ Satthā Jetavane
viharanto ekaṃ haṃsapaharaṇakaṃ bhikkhuṃ ārabbha ka-
thesi. So kir'; eko Sāvatthivāsikulaputto sālittakasippe2 nipphattiṃ
patto (sālittakasippan2 ti sakkharākhipanasippaṃ vuccati) ekadivasaṃ
dhammaṃ sutvā sāsane uraṃ datvā pabbajitvā upasampadaṃ labhi.
Na pana sikkhākāmo na paṭipattisāro ahosi. So ekadivasaṃ ekaṃ
daharabhikkhuṃ ādāya Aciravatiṃ gantvā nahāyitvā nadītīre aṭṭhāsi.
Tasmiṃ samaye dve setahaṃsā ākāsena gacchanti. So taṃ daharaṃ
āha: "imaṃ pacchimahaṃsaṃ sakkharāya akkhimhi paharitvā pāda-
mūle pātemīti". Itaro "kathaṃ pātessasi, na sakkhissasi paharitun"
ti āha. Itaro "tiṭṭhatu tāv'; assa orato akkhiṃ parato akkhimhi taṃ
paharāmīti". "Idāni pana tvaṃ asantaṃ kathesīti". "Tena hi
upadhārehīti" ekan tiyaṃsaṃ3 sakkharaṃ gahetvā aṅguliyā yantetvā
tassa haṃsassa pacchato khipi. Sā run ti saddaṃ akāsi. Haṃso "pa-
rissayena bhavitabban" ti nivattitvā saddaṃ sotuṃ ārabhi. Itaro tas-
miṃ khaṇe ekaṃ vaṭṭasakkharaṃ4 gahetvā tassa nivattitvā oloken-
tassa parabhāge akkhiṃ pahari. Sakkharā itaram pi akkhiṃ vini-
vijjhitvā gatā. Haṃso mahāravaṃ ravanto pādamūle yeva pati. Tato
bhikkhū āgantvā garahitvā "ananucchavikaṃ te katan" ti Satthu
santikaṃ netvā "bhante iminā idaṃ nāma katan" ti tam atthaṃ āro-
cesuṃ. Satthā taṃ bhikkhuṃ garahitvā "na bhikkhave idān'; ev'; esa
etasmiṃ sippe kusalo, pubbe pi kusalo va ahosīti" vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente
Bodhisatto tassa amacco ahosi. Tasmiṃ kāle rañño puro-
hito atimukharo hoti bahubhāṇī5, tasmiṃ6 kathetuṃ āraddhe
aññe okāsam eva na labhanti. Rājā cintesi: "kadā nu kho
etassa vacanupacchedakaṃ kañci labhissāmīti". So tato paṭ-
ṭhāya tahārūpaṃ ekaṃ upadhārento vicarati. Tasmiṃ kāle
Bārāṇasiyaṃ eko pīṭhasappī7 sakkharākhipanasippe nipphattiṃ
patto hoti. Gāmadārakā naṃ rathakaṃ āropetvā kaḍḍhamānā

--------------------------------------------------------------------------
7. Cfr. Dhp. p. 415.
1 K ko.
2 so K; Bp sālitaka-.
3 Bp tiyaṅga.
4 K vaddhasakkharaṃ.
5 K -bhāṇi.
6 K kasmiṃ.
7 K -sappi.

[page 419]
7. Sālittakajātaka. (107.) 419
-Bārāṇasīnagaradvāramūle eko viṭapasampanno mahānigrodho
atthi-tattha ānetvā samparivāretvā kākaṇikādīni1 datvā "hat-
thirūpakaṃ kara assarūpakaṃ karā" 'ti vadanti. So sak-
kharā khipitvā khipitvā nigrodhapaṇṇesu nānārūpāni dasseti.
Sabbāni pattāni chiddāvichiddān'; eva ahesuṃ. Atha rājā
uyyānaṃ gacchanto taṃ ṭhānaṃ pāpuṇi. Ussāraṇabhayena sabbe
dārakā palāyiṃsu, pīṭhasappī2 tatth'; eva nipajji. Rājā nigrodha-
mūlam patvā rathe nisinno pattānaṃ chiddatāya chāyaṃ kabara-
kabaraṃ disvā ullakento sabbesaṃ pattānaṃ chiddabhāvaṃ
disvā "ken'; etānīti" pucchi. "Pīṭhasappinā devā" 'ti. Rājā
"imaṃ nissāya brāhmaṇassa vacanacchedaṃ kātuṃ sakkā bhavis-
satīti" cintetvā "kahaṃ pīṭhasappīti" pucchi. Vicinantā mūlantare
nipannaṃ disvā "ayaṃ devā" 'ti āhaṃsu. Rājā naṃ pakkosā-
petvā parisaṃ ussāretvā pucchi: "amhākaṃ santike eko mukhara-
brāhmaṇo atthi, sakkhissasi taṃ nissaddaṃ kātun" ti. "Nāḷi-
mattā ajalaṇḍikā labhanto sakkhissāmi devā" 'ti. Rājā
pīṭhasappiṃ gharaṃ netvā antosāṇiyaṃ nisīdāpetvā sāṇiyaṃ
chiddaṃ kāretvā brāhmaṇassa chiddābhimukhaṃ āsanaṃ paññā-
petvā nāḷimattā sukkhā ajalaṇḍikā pīṭhasappissa santike ṭhapā-
petvā brāhmaṇaṃ upaṭṭhānakāle āgataṃ tasmiṃ āsane nisīdāpetvā
kathaṃ samuṭṭhāpesi. Brāhmaṇo aññesaṃ okāsam3 adatvā raññā4
saddhiṃ kathetuṃ ārabhi. Ath'; assa so pīthasappī2 sāṇicchid-
dena5 ekekaṃ ajalaṇḍikaṃ makkhikaṃ6 pavesento7 viya tāluta-
lamhi8 yeva pāteti. Brāhmaṇo āgatāgataṃ nāḷiyaṃ telaṃ pavesento
viya gilati. Sabbā parikkhayaṃ gamiṃsu. Tassa tā nāḷimattā9
ajalaṇḍikā kucchiṃ paviṭṭhā aḍḍhāḷhakamattā ahesuṃ. Rājā
parikkhīṇabhāvaṃ ñatvā āha: "ācariya tumhe atimukharatāya
nāḷimattā ajalaṇḍikā gilantā kiñci na jānittha, ito dāni uttariṃ
jīrāpetuṃ10 na sakkhissatha, gacchatha piyaṅgūdakaṃ pivitvā
chaḍḍhetvā attānaṃ ārogaṃ karothā" 'ti. Brāhmaṇo tato

--------------------------------------------------------------------------
1 so Bp; K kākanani-?
2 K -sappi.
3 so Bp; K omits okāsaṃ.
4 K raṃñāya.
5 K sānichi-.
6 Bp pacchiyaṃ.
7 so Bp; K pavisento.
8 tāḷutalaṃhi.
9 K nā nālimattā.
10 K jirā-.

[page 420]
420 I. Ekanipāta. 11. Parosatavagga.
paṭṭhāya pihitamukho viya hutvā kathentānam pi saddhiṃ
akathanasīlo ahosi. Rājā "iminā me kaṇṇasukhaṃ1 katan" ti
pīṭhasappissa satasahassuṭṭhānake2 catusu disāsu cattāro gāme
adāsi. Bodhisatto rājānaṃ upasaṃkamitvā "deva sippaṃ nāma
loke paṇḍitehi uggaṇhitabbaṃ, pīṭhasappinā sālittakamattenāpi3
ayaṃ sampatti4 laddhā" ti vatvā imaṃ gātham āha:

  Ja_I,11.7(=107).1: Sādhu kho sippakaṃ nāma api yādisa kīdisaṃ,
                 passa khañjappahārena laddhā gāmā catuddisā ti. || Ja_I:106 ||


     Tattha passa khañjappahārenā 'ti passa mahārāja iminā nāma khañ-
jassa piṭhasappino ajalaṇḍikāpahārena catuddisā cattāro gāmā laddhā, aññesam
pi sippānaṃ ko ānisaṃsaparicchedo ti sippaguṇaṃ kathesi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi:
"Tadā pīṭhasappī5 ayaṃ bhikkhu ahosi, rājā Ānando, paṇḍitāmacco
pana aham evā" 'ti. Sālittakajātakaṃ6.

                      8. Bāhiyajātaka.
     Sikkheyya sikkhitabbānīti. Idaṃ Sātthā Vesāliyaṃ
upanissāya Mahāvane kūṭāgārasālāyaṃ viharanto ekaṃ Licchaviṃ
ārabbha kathesi. So kira Licchavirājā saddho pasanno buddhapamu-
khaṃ bhikkhusaṃghaṃ nimantetvā attano nivesane mahādānaṃ pavat-
tesi. Bhariyā pan'; assa thūlaṅgapaccaṅgā uddhumātakanimittasadisā
anākappasampannā ahosi. Satthā bhattakiccāvasāne anumodanaṃ katvā
vihāraṃ gantvā bhikkhūnaṃ ovādaṃ datvā gandhakuṭim pavisi. Bhik-
khū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ: "āvuso, tassa nāma
Licchavirañño tāva abhirūpassa tādisā bhariyā thūlaṅgapaccaṅgā anā-
kappasampannā, kathaṃ so tāya saddhiṃ adhiramatīti". Satthā
āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti
pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave esa idān'; eva, pubbe
pi thūlasarīrāya eva itthiyā saddhiṃ abhiramīti" vatvā tehi yācito
atītaṃ āhari:

--------------------------------------------------------------------------
1 K kanna-.
2 so K; Bp -hassuṭhānesu.
3 K sāḷi-.
4 K sampattiṃ.
5 K -sappi.
6 K sāḷikajā-, Bp sālitakajā-.

[page 421]
8. Bāhiyajātaka. (108.) 421
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente
Bodhisatto tassa amacco ahosi. Ath'; ekā janapaditthī thūla-
sarīrā anākappasampannā bhatiṃ kurumānā rājaṅgaṇassa
avidūrena1 gacchamānā sarīravalañjapīḷitā hutvā nivatthasāṭa-
kena sarīraṃ paṭicchādetvā nisīditvā sarīravalañjaṃ muñcitvā
khippam eva uṭṭhāsi. Tasmiṃ khaṇe Bārāṇasīrāja vātapānena
rājaṅgaṇaṃ olokento taṃ disvā cintesi: "ayaṃ evarūpe
aṅgaṇaṭṭhāne sārīravalañjaṃ muñcamānā hirottappaṃ appahāya
nivāsanen'; eva paṭicchannā hutvā sarīrapīḷaṃ2 mocetvā khippaṃ
uṭṭhitā, imāya nīrogāya3 bhavitabbaṃ, etissā vatthu visadaṃ
bhavissati, visade pana vatthusmiṃ eko putto labbhamāno visado
puññavā bhavissati, imaṃ mayā aggamahesiṃ kātuṃ vaṭṭatīti"
so tassā apariggahītabhāvaṃ ñatvā ānāpetvā aggamahesiṭṭhānaṃ
adāsi. Sā tassa piyā ahosi manāpā. Nacirass'; eva ekaṃ
puttaṃ vijāyi. So pan'; assā putto4 cakkavattirājā ahosi. Bodhi-
satto tassā5 sampattiṃ disvā tathārūpaṃ vacanokāsaṃ labhitvā
"deva sikkhitabbayuttakaṃ nāma sippakaṃ6 kasmā na sikkhitab-
baṃ, yatra hi nāmāyaṃ mahāpuññā hirottappaṃ appahāya
paṭicchannenākārena sarīravaḷañjam kurumānā tumhe ārādhetvā
evarūpaṃ sampattiṃ pattā" ti vatvā sikkhitabbayuttakānaṃ
vaṇṇaṃ kathento imaṃ gātham āha:

  Ja_I,11.8(=108).1: Sikkheyya sikkhitabbāni, santi sacchandino janā,
                 bāhiyāpi7 suhannena rājānam abhirādhayīti. || Ja_I:107 ||


     Tattha santi sacchandino ti tesu tesu sippesu sacchandā janā atthi yeva
bāhiyā ti bahijanapade jātā saṃvaddhā itthī, suhannenā9 'ti hirottappaṃ
appahāya paṭicchannākārena hannaṃ suhannaṃ nāma tena suhannena10, rājā-
nam abhirādhayīti devaṃ abhirādhetvā imaṃ sampattiṃ pattā ti.
     Evaṃ Mahāsatto sikkhitabbayuttakānaṃ guṇaṃ kathesi.

--------------------------------------------------------------------------
1 K -dūreṇa.
2 K -piḷaṃ, Bp sariravaḷañjaṃ.
3 K nirogāya.
4 K yutto.
5 K tassāya.
6 K sikkhitabbaputtaṃ nāma sippikaṃ, Bp sakkhitabbayuttakaṃ sippaṃ
nāma . . . sakkhitabbaṃ.
7 K bāhiyāhi, Bp bāhirāpi.
8 B suchannena.
9 B suchannenā.
10 B channaṃ suchannaṃ..ṣuchannena.

[page 422]
422 I. Ekanipāta. 11. Parosatavagga.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi:
"Tadā jayampatikā etarahi jayampatikā va, paṇḍitāmacco pana aham
evā" 'ti. Bāhiyajātakaṃ.

                      9. Kuṇḍakapūvajātaka.
     Yathanno puriso hotīti. Idaṃ Satthā Sāvatthiyaṃ viha-
ranto mahāduggataṃ ārabbha kathesi. Sāvatthiyaṃ hi kadāci
ekam eva kulaṃ buddhapamukhassa saṃghassa dānaṃ deti, kadāci tīṇi
cattāri ekato huvā, kadāci gaṇabandhanena, kadaci vīthisabhāgena,
kadāci sakalanagaraṃ chandakaṃ saṃharitvā, tadā pana vīthibhattaṃ
nāma ahosi. Atha manussā "buddhapamukhassa saṃghassa yāguṃ1
datvā khajjakaṃ āharathā" ti āhaṃsu. Tadā pan'; eko paresaṃ bhati-
kārako duggatamanusso tassā vīthiyaṃ vasamāno cintesi: "ahaṃ yaguṃ
dātuṃ na sakkhissāmi, khajjakaṃ pana dassāmīti" saṇhaṃ kuṇḍakaṃ2
vattāpetvā3 udakena temetvā akkapaṇṇena4 veṭhetvā kukkuḷe paci-
tvā "idaṃ Buddhassa dassāmīti" taṃ ādāya gantvā Satthu purato
ṭhito "khajjakaṃ āharathā" 'ti ekasmiṃ vacane vuttamatte sabba-
paṭhamaṃ gantvā taṃ pūvaṃ Satthu patte patiṭṭhāpesi. Satthā aññehi
diyyamānaṃ khajjakaṃ agahetvā tam eva pūvakhajjakaṃ paribhuñji.
Tasmim ñeva pana khaṇe "Sammāsambuddhena kira mahāduggatassa
{kuṇḍakakhajjakaṃ} ajigucchitvā paribhuttan" ti sakalanagaraṃ ekakolā-
halam ahosi. Rājarājamahāmattādāyo antamaso dovārike upādāya
sabbe va sannipatitvā Satthāram vanditvā mahāduggataṃ upasaṃ-
kamitvā "handa bhojanaṃ gahetvā dve satāni gahetvā pañca satāni
gahetvā amhākaṃ pattiṃ dehīti" vadiṃsu. So5 "Satthāraṃ paṭipuc-
chitvā jānissāmīti" Satthu santikaṃ gantvā tam atthaṃ ārocesi.
Satthā "dhanaṃ gahetvā6 sabbasattānaṃ pattiṃ dehīti" āha. So
dhanaṃ gahetuṃ ārabhi. Manussā diguṇacatugguṇāṭṭhaguṇādivasena7
dadantā nava hiraññakoṭiyo adaṃsu. Satthā anumodanaṃ katvā
vihāraṃ gantvā bhikkhūhi vatte8 dassite sugatovādaṃ datvā gandha-
kuṭiṃ pāvisi. Rājā sāyaṇhasamaye mahāduggataṃ pakkosāpetvā
seṭṭhiṭṭhānena pūjesi. Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhā-
pesuṃ: "āvuso Satthā mahāduggatena dinnaṃ kuṇḍakapūvaṃ ajiguc-
chanto amataṃ viya paribhuñji, mahāduggato pi bahuṃ dhanañ ca

--------------------------------------------------------------------------
1 K yāgu.
2 K sanhaṃsanhakuṇḍakaṃ, Bp saṇham kuṇḍakaṃ.
3 K vaddhāpetvā, B vaḍḍhāpetvā.
4 so Bp; K akkamapaṇṇena.
5 K omits so.
6 adds vā.
7 K diguṇācatugguṇe-.
8 K vante.

[page 423]
9. Kuṇḍakapūvajātaka. (109). 423
seṭṭhiṭṭhānañ ca labhitvā mahāsampattiṃ patto" ti. Satthā āgantvā
"kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā
"imāya nāmā" ti vutte "na bhikkhave idāni mayā ajigucchantena tassa
kuṇḍakapūvo paribhutto, pubbe rukkhadevatāpi hutvā paribhutto yeva, ta-
dāpi c'; esa maṃ nissāya seṭṭhiṭṭhānaṃ alatth'; evā" 'ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente
Bodhisatto ekasmiṃ eraṇḍarukkhe rukkhadevatā hutvā
nibbatti. Tadā tasmiṃ gāmake manussā devatāmaṃgalikā honti.
Ath'; ekasmiṃ chaṇe sampatte manussā attano rukkhadevatānaṃ
balikammaṃ akaṃsu. Ath'; eko duggatamanusso te manusse
rukkhadevatā paṭijaggante disvā ekaṃ eraṇḍarukkhaṃ paṭijaggi.
Te manussā attano attano devatānaṃ nānappakārāni mālāgan-
dhavilepanāni c'; eva khajjabhojjakāni ca ādāya gacchiṃsu. So
pana kuṇḍakapūvañ c'; eva uḷuṃkena ca udakaṃ ādāya gantvā
eraṇḍarukkhassa avidūre ṭhatvā cintesi: "devatā nāma dibba-
khajjakāni khādanti, mayhaṃ devatā imaṃ kuṇḍakapūvaṃ na
khādissati, kiṃ iminā kāraṇena1 nāsemi, aham eva naṃ khādissā-
mīti" tato nivatti. Bodhisatto khandhaviṭape ṭhatvā "bho
purisa2 sace tvaṃ issaro bhaveyyāsi mayhaṃ madhurakhajja-
kaṃ dadeyyāsi, tvaṃ pana duggato, ahaṃ tava pūvaṃ na khā-
ditvā aññaṃ kiṃ khādissāmi3, mā me koṭṭhāsaṃ nāsehīti"
vatvā imaṃ gātham āha:

  Ja_I,11.9(=109).1: Yathanno puriso hoti tathannā tassa devatā,
                 āhar'; etaṃ kaṇaṃpūvaṃ4, mā me bhāgaṃ vināsayā 'ti. || Ja_I:108 ||


     Tattha yathanno ti yathārūpabhojano, tathannā ti tassa devatāpi ta-
thārūpabhojanā va honti, āharetaṃ kaṇaṃpūvan ti etaṃ kuṇḍakena
pakkapūvaṃ ānehi, mayhaṃ bhāgaṃ mā vināsehīti.
     So nivattitvā Bodhisattaṃ oloketvā balikammaṃ akāsi.
Bodhisatto tato ojaṃ paribhuñjitvā "purisa tvaṃ kimatthaṃ
maṃ paṭijaggasīti" āha. "Duggato 'mhi sāmi, taṃ nissāya
duggatabhāvato muñcitukāmatāya paṭijaggāmīti". "Bho purisa

--------------------------------------------------------------------------
1 so Bp; K kiñcanākāraṇena.
2 K parisa.
3 K khādissā.
4 K khaṇaṃ.

[page 424]
424 I. Ekanipāta. 12. Haṃsivagga.
mā cintayi, tayā kataññussa katavedino pūjā katā, imaṃ eraṇ-
ḍaṃ parikkhipitvā nidhikumbhiyo gīvāya gīvaṃ āhacca ṭhitā,
tvaṃ rañño ācikkhitvā sakaṭehi dhanaṃ āharitvā rājaṃgaṇe
rasiṃ kārehi, rājā te tussitvā seṭṭhiṭṭhānaṃ dassatīti" vatvā
Bodhisatto antaradhāyi. So tathā akāsi. Rājā tassa seṭṭhiṭ-
ṭhānaṃ adāsi. Iti so Bodhisattaṃ nissāya mahāsampattiṃ
patvā yathākammaṃ gato.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi:
"Tadā duggato va etarahi duggato, eraṇḍarukkhadevatā pana aham
evā" 'ti Kuṇḍakapūvajātakaṃ1.

                      10. Sabbasaṃhārakapañha.
     Sabbasaṃhārako natthīti. Ayaṃ Sabbasaṃhārakapañho
sabbākārena Ummaggajātake āvibhavissatīti. Sabbasaṃhāraka-
pañho niṭṭhito. Parosatavaggo2 ekādasamo.

12. HAṂSIVAGGA.

                      1. Gadrabhapañha.
     Haṃsi tuvaṃ evaṃ maññasīti3. Ayaṃ pi Gadrabhapañho
Ummaggajātake yeva āvibhavissati. Gadrabhapañho niṭṭhito.

                      2. Amarādevīpañha.
     Yena sattubilaṅgā cā4 'ti. Ayaṃ Amarādevīpañho5 nāma
tatth'; eva āvibhavissati. Amarādevīpañho niṭṭhito6.

                      3. Sigālajātaka.
     Saddahāsi sigālassā 'ti. Idaṃ Satthā Veḷuvane viharanto
Devadattaṃ ārabbha kathesi. Tasmiṃ samaye bhikkhū dhammasa-

--------------------------------------------------------------------------
1 so Bp; K kuṇḍapūva-.
2 both Bp and K parosahassavaggo.
3 K haṃsi tvaṃ maṃñasīti, Bp hasituvaṃ eva paññasīti.
4 K yā.
5 K amara-.
6 K omits amarā- . . . niṭṭhito; B channapathapañho dutiyo niṭṭhito.

[page 425]
3. Sigālajātaka. (113). 425
bhāyaṃ sannipatitvā "āvuso Devadattena pañca bhikkhusatāni ādāya
Gayāsīsaṃ gantvā ‘yaṃ samaṇo Gotamo karoti1 na so dhammo, yam
ahaṃ karomi ayam eva dhammo'; ti te bhikkhū attano laddhiṃ gāhā-
petvā ṭhānappattaṃ musāvādaṃ katvā saṃghaṃ bhinditvā ekasīmāya
dve uposathā katā" ti Devadattassa aguṇakathaṃ kathentā nisīdiṃsu.
Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā"
ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave Devadatto idān'
eva musāvādī2, pubbe pi musāvādī yevā 'ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bo-
dhisatto susānavane rukkhadevatā hutvā nibbatti. Tadā
Bārāṇasiyaṃ nakkhattaṃ ghuṭṭhaṃ. Manussā "yakkhabalikam-
maṃ karomā" 'ti tesu tesu caccararacchādiṭṭhānesu maccha-
maṃsādīni3 vippakiritvā kapālakesu bahusuraṃ4 ṭhapayiṃsu.
Ath'; eko sigālo aḍḍharattasamaye niddhamanena5 nagaraṃ pavisi-
tvā macchamaṃsaṃ khāditvā suraṃ pivitvā punnāgagacchantare6
pavisitvā yāva aruṇuggamanā niddaṃ okkami. So pabujjhitvā
ālokaṃ disvā "idāni nikkhamituṃ na sakkā" ti maggasamīpaṃ
gantvā adissamāno nipajjitvā7 aññe va manusse disvāpi kiñci
avatvā ekaṃ brāhmaṇaṃ mukhadhovanatthāya gacchantaṃ disvā
cintesi: "brāhmaṇā dhanalolā honti, imaṃ dhanena palobhetvā
yathā maṃ upakacchantare katvā uttarāsaṃge8 nagarā nīharati9
tathā karissāmīti" so manussabhāsāya "brāhmaṇā" 'ti āha. So
nivattitvā "ko maṃ pakkosatīti" āha. "Ahaṃ brāhmaṇā" 'ti.
"Kiṃkāraṇā" ti. "Brāhmaṇa, mayhaṃ dve kahāpaṇasatāni
atthi, sace maṃ upakacchantare katvā uttarāsaṅgena paṭic-
chādetvā yathā na koci passati tathā nagarā nikkhametuṃ
sakkosi tuyhaṃ te kahāpaṇe dassāmīti". Brāhmaṇo dhanalo-
bhena "sādhū" 'ti sampaṭicchitvā taṃ tathā katvā ādāya nagarā
nikkhamitvā thokaṃ agamāsi. Atha naṃ sigālo pucchi: "kata-
raṃ ṭhānaṃ brāhmaṇā" 'ti. "Asukaṃ nāmā" 'ti. "Aññaṃ thokaṃ
ṭhānaṃ gacchā" 'ti evaṃ punappuna vadento mahāsusānaṃ patvā

--------------------------------------------------------------------------
1 K kāroti.
2 K -vādi.
3 K macchamāsādīni.
4 K bahūsūraṃ.
5 K niddhamane.
6 K punnāgacchantareṃ.
7 K nippajjitvā.
8 K -saṃgo.
9 K ṇiharati.

[page 426]
426 I. Ekanipāta. 12. Haṃsivagga.
"idha maṃ otārehīti" āha. Tattha naṃ otāresi. Sigālo "tena
hi brāhmaṇa uttarisāṭakaṃ pattharā" 'ti āha. So dhanalobhena
patthari. Atha naṃ "imaṃ rukkhamūlaṃ khanāhīti" paṭhavi-
khanane yojetvā brāhmaṇassa uttarisāṭakaṃ abhiruyha catusu
kaṇṇesu majjhe cā 'ti pañcasu ṭhānesu sarīranissandaṃ pātetvā
makkhetvā1 c'; eva temetvā ca susānavanaṃ pāvisi. Bodhisatto
rukkhaviṭape ṭhatvā imaṃ gātham āha:

  Ja_I,12.3(=113).1: Saddahāsi sigālassa surāpītassa brāhmaṇa,
                 sippikānaṃ sataṃ n'; atthi kuto kaṃsasatā duve ti. || Ja_I:109 ||


     Tattha saddahāsīti saddahasi, ayam eva vā pāṭho, saddhiṃ2 yāyasīti attho,
sippikānaṃ sataṃ natthīti etassa hi sippikāsatam pi n'; atthi, kuto kaṃsa-
satā duve ti dve kahāpaṇasatāni pan'; assa kuto yevā 'ti.
     Bodhisatto imaṃ gāthaṃ vatvā "gaccha brāhmaṇa tava
sāṭakaṃ dhovitvā nahāyitvā attano kammaṃ karohīti" vatva
antaradhāyi. Brāhmaṇo tathā katvā "vañcito vat'; amhīti"
domanassapatto pakkāmi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi:
"Tadāpi sigālo Devadatto ahosi, rukkhadevatā pana aham evā" 'ti.
Sigālajātakaṃ.

                      4. Mitacintijātakaṃ.
     Bahucintī appacintī cā 'ti. Idaṃ Satthā Jetavane viha-
ranto dve mahallakathere ārabbha kathesi. Te kira janapade
ekasmiṃ3 araññavāse vassaṃ vasitvā "Satthu dassanatthāya gacchis-
sāmā" 'ti pātheyyam sajjetvā "ajja gacchāma, sve gacchāmā" 'ti
māsaṃ atikkamitvā puna pātheyyaṃ sajjetvā tath'; eva māsaṃ puna
māsan ti evaṃ attano kusītabhāvena c'; eva nivāsanaṭṭhāne ca apekhāya
tayo māse atikkamitvā tato nikkhamma Jetavaṇaṃ gantvā sabhāgaṭṭhāne
pattacīvaraṃ paṭisāmetvā Satthāraṃ passiṃsu. Atha te bhikkhū
pucchiṃsu: "ciraṃ vo āvuso Buddhupaṭṭhānaṃ akarontānaṃ, kasmā
evaṃ cirāyitthā" 'ti. Te tam atthaṃ ārocesuṃ. Atha tesaṃ so

--------------------------------------------------------------------------
1 K cakkhetvā, B pakkhitvā.
2 so Bp; K patti.
3 K kasmiṃ.

[page 427]
4. Mitacintijātakaṃ. (114). 427
ālasiyakusītabhāvo bhikkhusaṃghe pākaṭo jāto. Dhammasabhāyam pi
tesaṃ bhikkhūnam eva ālasiyabhāvaṃ nissāya kathaṃ samuṭṭhāpesuṃ.
Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā"
ti pucchitvā "imāya nāmā" 'ti vutte te pakkosāpetvā "saccaṃ kira
tumhe bhikkhave alasā kusītā" ti pucchitvā "saccaṃ bhante" ti vutte
"na bhikkhave idān'; eva te alasā, pubbe pi alasā c'; eva nivāsanaṭ-
ṭhāne ca sālayā sāpekhā" ti vatvā atītaṃ āhari:
     Atīte {Bārāṇasiyaṃ} Brahmadatte rajjaṃ kārente Bā-
rāṇasīnadiyaṃ tayo1 macchā ahesuṃ, Bahucintī Appacintī Mita-
cintīti tesaṃ2 nāmāni. Te araññato manussapathaṃ āgamiṃsu.
Tattha Mitacintī itare dve evam āha: "ayaṃ manussapatho
nāma sāsaṃko sappaṭibhayo, kevaṭṭā nānappakārāni jālakuminā-
dīni khipitvā macche gaṇhanti, mayaṃ araññam eva gacchāmā"
'ti. Itare dve janā3 alasatāya c'; eva āmisagiddhatāya ca "ajja
gacchāma, sve gacchāmā" 'ti tayo māse atikkāmesuṃ. Atha
kevaṭṭā nadiyaṃ jālam khipiṃsu. Bahucintī ca {Appacinti} ca
gocaraṃ gaṇhantā purato gacchanti, te attano andhabālatāya
jālaganthaṃ4 asallakkhetvā jālakucchim eva pavisiṃsu. Mitacintī
pacchato āgacchanto jālaganthaṃ4 sallakkhetvā tesañ ca jāla-
kucchiṃ paviṭṭhabhāvaṃ ñatvā "imesaṃ kusītānaṃ andhabālā-
naṃ jīvitadānaṃ dassāmīti" cintetvā bahipassena jālakucchiṭṭhā-
naṃ gantvā jālakucchiṃ phāletvā nikkhantasadiso hutvā udakaṃ
āloḷento{5} jālassa purato patitvā puna jālakucchiṃ pavisitvā
pacchimabhāgena phāletvā nikkhantasadiso udakaṃ āloḷento5
pacchimabhāge pati. Kevaṭṭā "macchā jālaṃ phāletvā gatā"
ti maññamānā jālakoṭiyaṃ gahetvā ukkhipiṃsu. Te dve pi
macchā jālato muñcitvā udake patiṃsu. Iti tehi Mitacintiṃ
nissāya jīvitaṃ laddhaṃ.
     Satthā imaṃ atītaṃ āharitvā abhisambuddho hutvā imaṃ gā-
thām āha:

--------------------------------------------------------------------------
1 K tayo tayo.
2 K appacintīti tesaṃ.
3 K jānā.
4 K -gandhaṃ.
5 K āḷolento.

[page 428]
428 I. Ekanipāta. 12. Haṃsivagga.

  Ja_I,12.4(=114).1: Bahucinti Appacintī ca ubho jāle abajjhare,
                 Mitacintī amocesi, ubho tattha samāgatā ti. || Ja_I:110 ||


     Tattha Bahucintīti bahucintanāya1 vitakkabahulatāya evaṃ laddhanāmo2,
itaresu pi dvīsu ayam eva nayo3, ubho tattha samāgatā ti Mitacintiṃ nis-
sāya laddhajīvitā tattha udake puna ubho pi janā4 Mitacintinā saddhim samāgatā
ti attho.
     Evaṃ Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā
jātakaṃ samodhānesi: (Saccapariyosāne mahallakabhikkhū sotāpattiphale
patiṭṭhahiṃsu) "Tadā Bahucintī5 ca Appacintī5 ca ime dve ahesuṃ,
Mitacintī pana aham evā" 'ti. Mitacintijātakaṃ.

                      5. Anusāsikajātaka.
     Yāyaññam anusāsatīti. Idaṃ Satthā Jetavane viharanto
ekaṃ anusāsikabhikkhuniṃ6 ārabbha kathesi. Sā kira Sāvatthi-vāsinī
ekā kuladhītā pabbajitvā upasampannakālato paṭṭhāya samaṇadhamme
ananuyuttā āmisagiddhā hutvā yattha aññā bhikkhuniyo na gacchanti
tādise nagarassa ekadese7 piṇḍāya carati. Ath'; assā manussā paṇīta-
piṇḍapātaṃ denti. Sā rasataṇhāya bajjhitvā "sace imasmiṃ padese
aññā bhikkhuniyo piṇḍāya carissanti mayhaṃ lābho parihāyissati, yathā
etaṃ padesaṃ aññā nāgacchanti evaṃ mayā kātuṃ vaṭṭatīti" cintetvā
bhikkhuniupassayaṃ8 gantvā "ayye asukaṭṭhāne caṇḍo hatthi caṇḍo
asso caṇḍo kukkuro carati, saparissayaṭṭhānaṃ9, mā tattha piṇḍāya
caritthā" 'ti bhikkhuniyo anusāsati. Tassā sutvā ekā bhikkhunī pi10 taṃ
padesaṃ gīvaṃ parivattetvā na olokesi. Tassā ekasmiṃ divase tasmiṃ
padese piṇḍāya carantiyā vegen'; ekaṃ gehaṃ pavisantiyā caṇḍo
meṇḍako paharitvā ūraṭṭhikaṃ bhindi. Manussā vegena upadhāvitvā
dvidhā bhinnaṃ ūrāṭṭhikaṃ ekato bandhitvā taṃ bhikkhuniṃ mañcenā-
dāya11 bhikkhuniupassayaṃ nayiṃsu. Bhikkhuniyo "ayaṃ aññā bhik-
khuniyo12 anusāsitvā sayaṃ tasmiṃ padese carantī13 ūrum bhindāpetvā
āgatā" ti parihāsaṃ akaṃsu. Tam pi tāya katakāraṇaṃ nacirass'
eva bhikkhusaṃghe pākaṭaṃ ahosi. Ath'; ekadivasaṃ dhammasabhāyam

--------------------------------------------------------------------------
1 K abahu-.
2 K laddhā-.
3 K tayo.
4 K jānā.
5 K -ti.
6 K anusāsaka-.
7 K ekadesase.
8 K -upassasaṃ.
9 add atthi?
10 K pī.
11 so Bp; K vadvenā dāya.
12 K repeats ayaṃ aññā bhikkhuniyo.
13 K caranti.

[page 429]
5. Anusāsikajātaka. (115). 429
bhikkhū "āvuso anusāsikā1 bhikkhunī aññaṃ anusāsitvā sayaṃ tas-
miṃ padese caramānā caṇḍena meṇḍakena ūrum bhindāpesīti" tassā
aguṇakathaṃ kathesuṃ. Satthā āgantvā "kāya nu 'ttha bhikkhave
etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na
bhikkhave idān'; eva, pubbe p'; esā anusāsati yeva, sayaṃ pana na
vattati, niccakāle dukkham eva anubhavatīti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bo-
dhisatto araññe sakuṇayoniyaṃ nibbattitvā vayappatto sa-
kuṇajeṭṭhako hutvā anekasakuṇasataparivāro Himavantaṃ pavisi.
Tassa tattha vasanakāle ekā caṇḍā sakuṇikā mahāvattani-
maggaṃ gantvā gocaraṃ gaṇhati. Sā tattha sakaṭehi patitāni
vīhimuggabījādīni labhitvā "yathā dāni imaṃ padesaṃ aññe
sakuṇā nāgacchanti tathā karissāmīti" cintetvā sakuṇasaṃ-
ghassa ovādaṃ deti: "mahāvattanimahāmaggo nāma sappaṭi-
bhayo, hatthiassādayo c'; eva caṇḍagoṇayuttayānādīni ca sañ-
caranti2, sahasā uppatituṃ na sakkā hoti, na tattha gantabban"
ti. Sakuṇasaṃgho tassā Anusāsikā t'; eva nāmaṃ akāsi. Sā eka-
divasaṃ vattanimahāmagge carantī3 mahāmagge vegena āgac-
chantassa yānassa saddaṃ sutvā nivattitvā oloketvā "dūre tāvā"
ti carati yeva. Atha naṃ yānaṃ vātavegena sīgham eva sam-
pāpuṇi. Sā uṭṭhātuṃ nāsakkhi, cakkaṃ bhinditvā gataṃ4.
Sakuṇajeṭṭhako sakuṇe samānento taṃ adisvā "Anusāsikā na
dissati, upadhāretha nan" ti āha. Sakuṇā upadhārentā taṃ
mahāmagge dvedhā chinnaṃ5 disvā sakuṇajeṭṭhakassa ārocesuṃ.
Sakuṇajeṭṭhako "sā aññā6 sakuṇikā vāretvā sayaṃ tattha cara-
mānā dvedhā chinnā7 kirā" 'ti vatvā imaṃ gātham āha:

  Ja_I,12.5(=115).1: Yā-y-aññam anusāsati sayaṃ loluppacārinī
                 sāyaṃ vipakkhikā seti hatā cakkena sāḷikā ti. || Ja_I:111 ||



--------------------------------------------------------------------------
1 K anusāsikaṃ corr. to -ka.
2 K sañcanti.
3 K -ti.
4 K gatā.
5 K cchinnaṃ.
6 K aññe.
7 K cchinnā.

[page 430]
430 I. Ekanipāta. 12. Haṃsivagga.
     Tattha yāyaññam anusāsatīti yakāro1 padasandhikaro, ya aññe anusā-
satīti attho, sayaṃ loluppacārinīti attanā loluppacārinī samānā, sāyaṃ
vipakkhikā setīti sā eva savihatapakkhā hutvā mahāmagge sayati, hatā
cakkena sāḷikā ti yānacakkena hatā sāḷikā sakuṇikā ti.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi:
"Anusāsikā sakuṇikā ayaṃ anusāsikabhikkhunī āhosi, sakuṇajeṭṭhako
pana aham evā" 'ti. Anusāsikajātakaṃ2.

                      6. Dubbacajātaka.
     Atikaram akarācariyā ti. Idaṃ Satthā Jetavane viha-
ranto ekaṃ dubbacabhikkhuṃ ārabbha kathesi. Tassa vatthuṃ
Navanipāte Gijjhajātake āvibhavissati. Satthā pana taṃ bhikkhuṃ
āmantetvā "bhikkhu na tvaṃ idān'; eva dubbaco, pubbe pi dubbaco
dubbacabhāvena ca paṇḍitānaṃ ovādaṃ akaronto sattippahārena3 jīvi-
takkhayaṃ patto sīti" vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bo-
dhisatto {laṃghananaṭakayoniyaṃ4} paṭisandhiṃ gahetvā
vayappatto paññavā upāyakusalo ahosi. So ekassa naṭassa santike
sattiṃ laṃghanasippaṃ sikkhitvā ācariyena saddhiṃ sippaṃ
dassento vicarati. Ācariyo pan'; assa catunnaṃ ñeva sattīnaṃ laṃ-
ghanasippaṃ jānāti na pañcannaṃ. So ekadivasaṃ ekasmiṃ
gāmake sippaṃ dassento surāmadamatto pañca sattiyo5 "laṃ-
ghissāmīti" paṭipāṭiyā ṭhapesi. Atha naṃ Bodhisatto āha:
"ācariya tvaṃ pañca sattī laṃghanasippaṃ na jānāsi, ekaṃ
sattiṃ hara, sace laṃghissasi pañcamāya sattiyā viddho maris-
sasīti". So suṭṭhumattatāya "tvam pi mayhaṃ pamāṇaṃ na
jānāsīti" tassa vacanaṃ anādiyitvā catasso laṃghetvā pañca-
māya sattiyā daṇḍake madhukapupphaṃ viya āvuto parideva-
māno nipajji. Atha naṃ Bodhisatto "paṇḍitānaṃ vacanaṃ
akatvā imaṃ vyasanaṃ patto sīti" imaṃ gātham āha:

--------------------------------------------------------------------------
1 K yākaro.
2 K anusāsiyā-.
3 K santippa-.
4 K laṃghanaṭaka-.
5 K santiye.

[page 431]
6. Dubbacajātaka. (116.) 7. Tittirajātaka. (117.) 431

  Ja_I,12.6(=116).1: Atikaram akarācariya, mayhaṃ p'; etaṃ na ruccati,
                 catutthe laṃghayitvāna1 pañcamāy'; asi2 āvuto ti. || Ja_I:112 ||


     Tattha atikaramakarācariyā 'ti ācariya ajja tvaṃ atikaraṃ akara, at-
tano kāraṇato atirekakaraṇaṃ akarīti attho, mayhaṃ petaṃ na ruccatīti
mayhaṃ antevāsikassa pi samānassa3 etaṃ4 tava karaṇaṃ na ruccati, tena te
ahaṃ paṭhamam5 eva kathesin ti dīpeti, catutthe laṃghayitvāna ti ca-
tutthe sattithale apatitvā attānam laṃghitvā, pañcamāyasi2 āvuto ti paṇ-
ḍitānaṃ vacanaṃ agaṇhanto idāni pañcamāya sattiyā āvuto sīti.
     Idaṃ vatvā ācariyaṃ sattito apanetvā kattabbayuttakaṃ
akāsi.
     Satthā imaṃ atītaṃ āharitvā jātakaṃ samodhānesi: "Tadā ācariyo
ayaṃ dubbaco ahosi, antevāsiko pana aham evā" 'ti. Dubbaca-
jātakaṃ.

                      7. Tittirajātaka.
     Accuggatā atibalatā ti, Idaṃ Satthā Jetavane viharanto
Kokālikaṃ ārabbha kathesi. Tassa vatthuṃ Terasanipāte Takkā-
riyajātake āvibhavissati. Satthāpi6 "na bhikkhave Kokāliko idān'; eva
attano vācaṃ nissāya naṭṭho, pubbe pi nassi yevā" 'ti vatvā atītaṃ
āhari:
     Atīte Bārāṇāsiyaṃ Brahmadatte rajjaṃ kārente Bo-
dhisatto udiccabrāhmaṇakule nibbattitvā vayapatto Tak-
kasilāyaṃ sabbasippāni uggaṇhitvā kāme pahāya isipabbajjaṃ
pabbajitvā pañcābhiññā aṭṭha samāpattiyo nibbattesi. Hima-
vantapadese sabbo isigaṇo sannipatitvā taṃ ovādācariyaṃ katvā
parivāresi. So pañcannaṃ isisatānaṃ ovādācariyo hutvā jhāna-
kīḷāya7 kīḷanto8 Himavante vasati. Tadā eko paṇḍurogatāpaso
kuṭhāriṃ9 gahetvā kaṭṭhaṃ phāleti. Ath'; eko mukharatāpaso
tassa santike nisīditvā "idha pahāraṃ dehi, idha pahāraṃ

--------------------------------------------------------------------------
1 K laṃghitvā.
2 so Bp; K pañcamīyasmiṃ.
3 K samātassa pi.
4 K eka taṃ.
5 K paṭham.
6 K satthāpa.
7 K -kīlāya.
8 K kīl-.
9 K kuṭṭhāriṃ.

[page 432]
432 I. Ekanipāta. 12. Haṃsivagga.
dehīti" taṃ tāpasaṃ rosesi. So kujjhitvā "na dāni1 me tvaṃ
dāruphālanakasippaṃ sikkhāpanakāacariyo" ti tiṇhaṃ kuṭhāriṃ
ukkhipitvā ekappahāren'; eva jīvitakkhayaṃ pāpesi. Bodhisatto
tassa sarīrakiccaṃ kāresi. Tadā assamato āvidure ekasmiṃ
vammikapāde tittiro vasati. So sāyapātaṃ vammikamatthake
ṭhatvā mahāvassitaṃ vassi. Taṃ sutvā eko luddako "tittirena
bhavitabban" ti saddasaññāya gantvā taṃ vadhitvā ādāya gato.
Bodhisatto tassa saddaṃ asuṇanto "asukaṭṭhāne tittiro vasati,
kin nu kho tassa saddo na sūyatīti" tāpase pucchi. Te tassa
tam atthaṃ ārocesuṃ. So ubho pi tāni kāraṇāni saṃsandetvā
isigaṇamajjhe imaṃ gātham āha:

  Ja_I,12.7(=117).1: Accuggatā atibalatā ativelaṃ pabhāsitā
                 vācā hanati dummedhaṃ tittiraṃ vātivassitan ti. || Ja_I:113 ||


     Tattha accuggatā ti atiuggatā, atibalatā ti punappunabhāsanena
atibalasabhāvā, ativelaṃ pabhāsitā ti atikkantavelā pamāṇātikkamena3
bhāsitā, tittiraṃ vātivassitan ti yathā tittiraṃ ativassitaṃ hani tathā
evarūpā. vācā dummedhaṃ bālapuggalaṃ hanatīti.
     Evaṃ Bodhisatto cattāro brahmavihāre bhāvetvā Brahmaloka-
parāyano4 āhosi.
     Satthāpi "na bhikkhave Kokāliko idān'; eva attano vacanaṃ nis-
sāya naṭṭho, pubbe pi nassi yevā" 'ti imaṃ dhammadesanaṃ āharitvā
jātakaṃ samodhānesi: "Tadā dubbacatāpaso Kokāliko ahosi, isigaṇo
Buddhaparisā, gaṇasatthā pana aham evā" 'ti. Tittirajātakaṃ.

                      8. Vaṭṭakajātakaṃ.
     Nācintayanto puriso ti. Idaṃ Satthā Jetavane viharanto
Uttaraseṭṭhiputtaṃ ārabbha kathesi. Sāvatthiyaṃ kira Uttaraseṭṭhi
nāma ahosi mahāvibhavo. Tassa bhariyāya kucchiyaṃ eko puññavā
satto Brahmalokā cavitvā paṭisandhiṃ gahetvā vayappatto abhirūpo

--------------------------------------------------------------------------
1 K dāti.
2 K sūyyatīti.
3 K pamānā-.
4 K -ṇo.

[page 433]
8. Vaṭṭakajātakaṃ. (118.) 433
ahosi brahmavaṇṇī. Ath'; ekadivasaṃ Sāvatthiyaṃ kattikachaṇe nak-
khatte ghuṭṭhe sabbo loko nakkhattanissito1 ahosi. Tassa sahāyakā
aññe seṭṭhiputtā sapajāpatikā ahesuṃ. Uttaraseṭṭhiputtassa pana
dīgharattaṃ Brahmaloke vasitattā kilesesu cittaṃ na allīyati. Ath'
assa sahāyakā "Uttaraseṭṭhiputtassāpi ekaṃ itthiṃ ānetvā nakkhattaṃ
kīḷissāmā2" 'ti sammantayitvā taṃ upasaṃkamitvā "samma imasmiṃ
nagare kattikarattivārachaṇo3 ghuṭṭho, tuyham pi ekaṃ itthiṃ ānetvā
nakkhattaṃ kīḷissāmā4" 'ti āhaṃsu, "na mam'; attho itthiyā" ti ca
vutte pi punappuna nibbandhitvā sampaṭicchāpetvā ekaṃ vaṇṇadāsiṃ
sabbālaṃkārapatimaṇḍitaṃ katvā tassa gharaṃ netvā "tvaṃ seṭṭhi-
puttassa santikaṃ gacchā" 'ti sayanigharaṃ pesetvā nikkhamiṃsu.
Taṃ sayanigharaṃ paviṭṭham pi seṭṭhi n'; eva oloketi nālapati. Sā
cintesi: "ayaṃ evaṃ5 rūpaggappattaṃ uttamavilāsasampannaṃ maṃ
n'; eva oloketi nālapati, idāni naṃ attano itthikuttalīlāya olokāpessā-
mīti" itthilīḷhe dassentī6 pahaṭṭhākārena aggadante vivaritvā sitaṃ
akāsi. Seṭṭhiputto oloketvā dantaṭṭhike nimittaṃ gaṇhi. Aṭṭhikasaññaṃ
uppajji. Sakalam pi taṃ sarīraṃ aṭṭhikasaṃkhalikā viya paññāyi.
So tassā paribbayaṃ datvā "gacchā" 'ti uyyojesi. Taṃ tassa gharā
otiṇṇaṃ eko issaro antaravīthiyaṃ disvā paribbayaṃ datvā attano
gharaṃ nesi. Sattāhe7 vītivatte nakkhattaṃ ositaṃ. Vaṇṇadāsiyā
mātā dhītu āgamanaṃ adisvā seṭṭhiputtānaṃ santikaṃ gantvā "kahaṃ
sā" ti pucchi. Te Uttaraseṭṭhiputtassa gharaṃ gantvā "kahaṃ sā" ti
pucchiṃsu. "Taṃ khaṇaṃ yeva tassā paribbayaṃ datvā uyyojesin"
ti. Ath'; assa mātā āha: "dhītaraṃ na passāmi, dhītaram me samānethā"
'ti Uttaraseṭṭhiputtaṃ ādāya rañño santikaṃ agamāsi. Rājā {aṭṭaṃ}
vinicchinanto "ime te seṭṭhiputtā vaṇṇadāsiṃ ānetvā adaṃsū" 'ti pucchi.
"Āma devā" 'ti. "Idāni sā kahan" ti. "Na jānāmi, taṃ khaṇaṃ
ñeva naṃ uyyojesin" ti. "Idāni taṃ samānetuṃ sakkosīti". Na
sakkomi devā" 'ti. Rājā "sace samānetuṃ na sakkoti rājāṇam assa
karothā8" 'ti āha. Atha naṃ {pacchābāhaṃ} bandhitvā "rājāṇaṃ9
karissāmā" 'ti gahetvā pakkamiṃsu. "Seṭṭhiputtaṃ kira vaṇṇadāsiṃ
samānetuṃ asakkontaṃ rājāṇaṃ kārentīti" sakalanagaraṃ ekakolāhalaṃ
ahosi. Mahājano ure hatthe ṭhapetvā "kin nām'; etaṃ sāmi, attano
te ananucchavikaṃ laddhan" ti paridevati, seṭṭhiputtassa10 pacchato
pacchato paridevanto gacchati. Seṭṭhiputto cintesi: "idaṃ mayhaṃ

--------------------------------------------------------------------------
1 K -nissīto.
2 K kīl-.
3 K -chano.
4 K kīl-.
5 K eva.
6 K -ti.
7 K sattābhe.
8 K karethā.
9 K rājānaṃ.
10 Bp seṭṭhi pi puttassa.

[page 434]
434 I. Ekanipāta. 12. Haṃsivagga.
evarūpaṃ dukkhaṃ agāre vasanabhāvena uppannaṃ, sace ito muñcis-
sāmi mahā-Gotama-sammāsambuddhassa santike pabbajissāmīti". Sāpi
kho vaṇṇadāsī1 taṃ kolāhalasaddaṃ sutvā "kiṃsaddo nām'; eso" ti
pucchitvā taṃ pavattiṃ sutvā vegena otaritvā "ussaratha ussaratha
sāmī2, maṃ rājapurisānaṃ daṭṭhuṃ dethā" 'ti attānaṃ dassesi. Rāja-
purisā naṃ disvā mātaraṃ paṭicchāpetvā seṭṭhiputtaṃ muñcitvā pakka-
miṃsu. So sahāyaparivuto nadiṃ gantvā sīsaṃ nahāyitvā gehaṃ
gantvā bhuttapātarāso {mātāpitaro} pabbajjaṃ anujānāpetvā cīvarasāṭake
ādāya mahantena parivārena Satthu santikaṃ gantvā vanditvā pabbaj-
jaṃ yācitvā pabbajjañ ca upasampadañ ca labhitvā avissaṭṭhaka-
kammaṭṭhāno vipassanaṃ vaḍḍhetvā nacirass'; eva arahatte patiṭṭhāsi.
Ath'; ekadivasaṃ dhammasabhāyaṃ sannipatitā bhikkhū "āvuso Uttara-
seṭṭhiputto attano bhaye uppanne sāsanassa guṇaṃ jānitvā ‘imamhā
dukkhā muccamāno {pabbajissāmīti}'; cintetvā tena sucintitena mutto c'
eva pabbajito ca aggaphale ca patiṭṭhito" ti tassa guṇakathaṃ ka-
thesuṃ. Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya
sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave
Uṭṭaraseṭṭhiputto va attano bhaye uppanne ‘iminā upāyena imamhā
dukkhā muñcissāmīti'; cintento maraṇabhayā mutto, atīte paṇḍitāpi
attano bhaye uppanne ‘iminā upāyena imamhā dukkhā muccissāmā'; 'ti
cintetvā maraṇabhayadukkhato mucciṃsu yevā" 'ti vatvā3 atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente
Bodhisatto cutipaṭisandhivasena parivattento vaṭṭakayoni-
yaṃ nibbatti. Tadā eko vaṭṭakaluddako araññe bahū vaṭṭake
āharitvā gehe ṭhapetvā gocaraṃ datvā mūle gahetvā āgatānaṃ
hatthe vaṭṭake vikkiṇanto jīvikaṃ kappeti. So ekadivasaṃ
bahūhi vaṭṭakehi Bodhisattam pi gahetvā ānesi4. Bodhisatto
cintesi: "sac'; āhaṃ iminā dinnagocaraṃ pānīyañ ca paribhuñjis-
sāmi ayaṃ maṃ gahetvā āgatānaṃ manussānaṃ dassati, sace
pana na paribhuñjissāmi ahaṃ milāyissāmi, atha maṃ milātaṃ
disvā manussā na gaṇhissanti, evam me sotthi bhavissati, imaṃ
upāyaṃ karissāmīti" so tathā karonto milāyitvā aṭṭhicammamatto
ahosi. Manussā naṃ disvā na gaṇhiṃsu. Luddako Bodhisattaṃ

--------------------------------------------------------------------------
1 K vantadāsi.
2 K sāmikaṃ corr. to sāmiṃ, Bp sāmi.
3 K omits vatvā.
4 K āṇesi.

[page 435]
9. Akālarāvijātaka. (119.) 435
ṭhapetvā sesesu parikkhīṇesu pacchiṃ nīharitvā dvāre ṭhapetvā
Bodhisattaṃ hatthatale katvā "kiṃkato nu kho ayaṃ vaṭṭako1"
ti oloketuṃ āraddho. Ath'; assa pamattabhāvaṃ ñatvā Bodhi-
satto pakkhe2 pasāretvā uppatitvā araññaṃ eva gato. Vaṭṭakā
taṃ disvā "kin nu kho na paññāyasi, kahaṃ gato sīti" puc-
chitvā "luddakena gahito 'mhīti" vutte3 "kin ti katvā mutto
sīti" pucchiṃsu. Bodhisatto "ahan tena dinnagocaraṃ agahetvā
pāniyaṃ apivitvā upāyacintāya mutto" ti vatvā imaṃ gātham āha:

  Ja_I,12.8(=118).1: Nācintayanto puriso visesam adhigacchati,
                 cintitassa phalaṃ passa, mutto 'smi vadhabandhanā ti. || Ja_I:114 ||


     Tattha ayaṃ piṇḍattho: puriso dukkhaṃ patvā iminā nāma upāyena
imamhā dukkhā muccissāmīti acintayanto attano dukkhā mokkhasaṃkhātaṃ
visesaṃ nādhigacchati, idāni pana mayā cintitakammassa phalaṃ passa, ten'; eva
upāyena mutto 'smi vadhabandhanā, maraṇato ca bandhanato ca mutto ahan ti.
     Evaṃ Bodhisatto attanā katakāraṇaṃ ācikkhi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi:
"Tadā maraṇamuttavaṭṭako aham evā" 'ti. {Vaṭṭakajātakaṃ}.

                      9. Akālarāvijātaka.
     Amātāpitarisaṃvaddho ti. Idaṃ Satthā Jetavane viharanto
akālarāviṃ bhikkhuṃ ārabbha kathesi. So kira Sāvatthivāsi-
kulaputto sāsane pabbajitvā vattaṃ vā sikkhaṃ vā na uggaṇhi. So
"imasmiṃ kāle mayā vattaṃ kātabbaṃ imasmiṃ kāle upaṭṭhātabbaṃ
imasmiṃ kāle sajjhāyitabban" ti na jānāti, pathamayāme pi majjhi-
mayāme pi pacchimayāme pi pabuddhapabuddhakkhaṇe yeva mahāsaddaṃ
karoti, bhikkhū niddaṃ na labhanti. Dhammasabhāyaṃ bhikkhū "āvuso
asukabhikkhu evarūpe ratanasāsane pabbajitvā vattaṃ vā sikkhaṃ vā
kālaṃ vā akālaṃ vā na jānātīti" tassa aguṇakathaṃ kathesuṃ.
Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā"
ti pucchitvā "imaya nāmā" 'ti vutte "na bhikkhave idān'; ev'; esa
akālarāvī5, pubbe pi akālarāvī yeva, kālākālaṃ ajānanabhāvena gīvāya
valitāya jīvitakkhayaṃ patto" ti vatvā atītaṃ āhari:

--------------------------------------------------------------------------
1 K vaṭṭake.
2 K pakke.
3 K vutto.
4 K āgahetvā.
5 K -vi.

[page 436]
436 I. Ekanipāta. 12. Haṃsivagga.
     Atīte Bārāṇasiyaṃ Brahmadatte rājjaṃ kārente
Bodhisatto udiccabrāhmaṇakule nibbattitvā vayappatto
sabbasippe pāraṃ gantvā Bārāṇasiyaṃ disāpāmokkho ācariyo
hutvā pañcasate māṇave1 sippaṃ vācesi. Tesaṃ māṇavānaṃ
eko kālarāvikukkuṭo atthi. Te tassa vassitasaddena uṭṭhāya
sippaṃ sikkhanti. So kālam akāsi. Te aññaṃ kukkuṭaṃ
pariyesantā caranti. Ath'; eko māṇavako2 susānavane3 dārūni
uddharanto ekaṃ kukkuṭaṃ disvā ānetvā pañjare ṭhapetvā
paṭijaggati. So susāne vaḍḍhitattā "asukavelāya nāma vassi-
tabban" ti ajānanto kadāci atirattiṃ vassati kadāci aruṇuggamane.
Māṇavā tassa atirattiṃ vassanakāle sippaṃ sikkhantā yāva aru-
ṇuggamanā sikkhituṃ na sakkonti, niddāyamānā gahitaṭṭhānam pi
na passanti, atipabhāte vassitakāle sajjhāyassa okāsam eva na
labhanti. Mānavā "ayaṃ atirattiṃ vā vassati atipabhāte vā, imaṃ
nissāya amhākaṃ sippaṃ na niṭṭhāyissatīti" taṃ gahetvā gīvaṃ
valetvā jīvitakkhayaṃ pāpetvā "akālarāvikukkuṭo amhehi ghā-
tito4" ti ācariyassa kathesuṃ. Ācariyo ovādaṃ gahetvā "avaḍ-
ḍhitabhāvena maraṇaṃ paṭṭo" ti vatvā imaṃ gātham āha:
  Ja_I,12.9(=119).1: Amātāpitarisaṃvaddho anācariyakule vasaṃ
                 nāyaṃ kālaṃ akālaṃ vā abhijānāti kukkuṭo ti. || Ja_I:115 ||


     Tattha amātāpitarisaṃvaddho ti mātāpitaro nissāya tesaṃ ovādaṃ
agahetvā saṃvaddho, anācariyakule vasan ti ācariyakule pi avasamāno
ācariyasikkhāpakaṃ5 kañci6 nissāya avasitattā ti attho, kālam akālaṃ vā ti
imasmiṃ kāle vassitabbaṃ7 imasmiṃ kāle na vassitabban ti evaṃ vassitabba-
yuttakālaṃ vā akālaṃ vā esa kukkuṭo na jānāti, ajānanabhāvena ca jīvitakkhayaṃ
patto ti.
     Idaṃ kāraṇaṃ dassetvā Bodhisatto yāvatāyukaṃ ṭhatvā
yathākammaṃ gato.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi:
"Tadā akālarāvikukkuṭo ayaṃ bhikkhu ahosi, antevāsikā Buddhaparisā,
ācariyo pana aham evā" 'ti. Akālarāvijātakaṃ.

--------------------------------------------------------------------------
1 K mānave.
2 K māna-.
3 K suyāna-.
4 K ghātino.
5 Bp -sikkhāpadaṃ.
6 both K and Bp kiñci.
7 K -tabbanti corr. to -tabban.

[page 437]
10. Bandhanamokkhajātaka. (120.) 437

                      10. Bandhanamokkhajātaka.
     Abaddhā tattha bajjhantīti. Idaṃ Satthā Jetavane
viharanto Ciñcamāṇavikaṃ1 ārabbha kathesi. Tassā vatthuṃ
Dvādasanipāte Mahāpadumajātake āvibhavissati. Tadā pana Satthā
"na bhikkhave Ciñcamāṇavikā idān'; eva maṃ abhūtena abbhācikkhati,
pubbe pi abbhācikkhatīti" vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente
Bodhisatto purohitassa gehe vayappatto pitu accayena nass'
eva purohito ahosi. Tena aggamahesiyā varo dinno: bhoti2
bhadde yaṃ icchasi3 taṃ vadeyyāsīti". Sā evam āha: mayhaṃ
añño varo nāma na dullabho, ito pana te paṭṭhāya aññā4 itthi5
kilesavasena na oloketabbā" ti. So paṭikkhipitvā punappuna
nippīḷiyamāno tassā vacanaṃ atikkamituṃ asakkonto sampaṭic-
chitvā tato paṭṭhāya soḷasasu nāṭakisahassesu kilesavasena
ekitthim pi na olokesi. Ath'; assa paccanto kuppi. Paccante
ṭhitāyodhā corehi saddhiṃ dve tayo saṃgāme katvā "ito uttariṃ
mayaṃ na sakkomā" 'ti paṇṇaṃ pesesuṃ. Rājā tattha gantu-
kāmo balakāyaṃ saṃharitvā taṃ pakkositvā "bhadde ahaṃ
paccantaṃ gacchāmi, tattha nānappakārāni yuddhāni honti,
jayaparājayo pi anibaddho, tādisesu ṭhānesu mātugāmo duppari-
hāro, tvaṃ idh'; eva nivattāhīti" āhā. Sā "na sakkā deva
mayā nivattitun" ti punappuna raññā paṭikkhittā āha: "tena
hi ekekaṃ yojanaṃ gantvā mayhaṃ sukhadukkhaṃ jānanatthaṃ
ekekaṃ manussaṃ peseyyāthā" 'ti. Rājā "sādhū" 'ti sampaṭic-
chitvā Bodhisattaṃ nagare ṭhapetvā mahantena balakāyena
nikkhamitvā gacchanto yojane yojane ekekaṃ purisaṃ "amhākaṃ
ārogyaṃ ārocetvā deviyā sukhadukkhaṃ jānitvā āgacchā" 'ti
pesesi. Sā āgataṃ purisaṃ "rājā taṃ kimatthaṃ pesesīti"
pucchitvā "tumhākaṃ sukhadukkhaṃ jānanatthāyā" 'ti vutte
"tena hi ehīti" tena saddhiṃ asaddhammaṃ paṭisevati. Rājā
dvattiṃsayojanamaggaṃ6 gacchanto dvattiṃsa jane7 pesesi.

--------------------------------------------------------------------------
1 K-na-.
2 K hoti.
3 K icchati.
4 K aṃñaṃ.
5 K itthiṃ.
6 so Bp; K dvattiṃsamayo-.
7 K janaṃ.

[page 438]
438 I. Ekanipāta. 12. Haṃsivagga.
Sā sabbehi pi tehi saddhiṃ tath'; eva akāsi. Rājā paccantaṃ
vūpasametvā janapadaṃ samassāsetvā puna āgacchanto pi tath'
eva dvattiṃsa jane pesesi. Sā tehi pi saddhiṃ vipaṭipajji yeva.
Rājā āgantvā jayakkhandhāvāraṭṭhāne ṭhatvā "nagaraṃ paṭi-
jaggāpetū" 'ti Bodhisattassa paṇṇaṃ pesesi. Bodhisatto
sakalanagaraṃ paṭijaggāpetvā rājanivesanaṃ1 paṭijaggāpento
deviyā vasanaṭṭhānaṃ agamāsi. Sā Bodhisattassa rūpaggap-
pattaṃ kāyaṃ disvā saṇṭhātuṃ asakkontī "ehi brāhmaṇa, sa-
yanaṃ abhirūhā" 'ti āha. Bodhisatto "mā evaṃ avaca, rājāpi
garu, akusalam2 pi bhāyāmi, na sakkā mayā evaṃ kātun" ti
āha. "Catusaṭṭhiyā pādamūlikānaṃ n'; eva rājā garu na aku-
salaṃ bhāyanti, tav'; eva rājā garu tvaṃ yeva ca akusalaṃ
bhāyasīti". "Āma, sace tesam pi evaṃ bhaveyya na evarūpaṃ
kareyyuṃ, ahaṃ pana jānamāno evarūpaṃ sāhasiyakammaṃ3
na karissāmīti"."Kiṃ bahuṃ vippalapasi, sace me vacanaṃ
na karosi sīsan te chindāpessāmīti". "Tiṭṭhatu, ekasmiṃ
attabhāve sīsaṃ attabhāvasatasahasse pi sīse chindante5, na
sakkā mayā evarūpaṃ kātun" ti. Sā "hotu jānissāmīti" Bo-
dhisattaṃ tajjetvā6 attano gabbhaṃ pavisitvā sarīre nakhava-
lañjaṃ dassetvā telena gattāni abbhañjetvā kiliṭṭhadhātukaṃ7
vatthaṃ nivāsetvā gilānālayaṃ katvā dāsiyo āṇapesi: "raññā
‘kahaṃ devīti'; vutte ‘gilānā'; ti katheyyāthā" 'ti āha. Bodhi-
satto pi rañño paṭipathaṃ agamāsi. Rājā nagaraṃ padakkhiṇaṃ
katvā pāsādaṃ abhiruyha deviṃ apassanto "kahaṃ devīti"
pucchi. "Gilānā devā" 'ti. So sirigabbhaṃ pavisitvā tassā
piṭṭhiṃ parimajjanto "kiṃ te bhadde aphāsukan" ti pucchi.
Sā tuṇhī ahosi, tatiyavāre rājānaṃ oloketvā "tvam pi mahārāja
jīvasi nāma, mādisāpi itthiyo sassāmikā yeva nāmā" 'ti. "Kiṃ
etaṃ bhadde" ti. "Tumhehi nagaraṃ rakkhanatthāya ṭhapito
purohito ‘nivesanaṃ paṭijaggāmīti'; idhāgantvā attano vacanaṃ

--------------------------------------------------------------------------
1 K rājā-.
2 K akulasam.
3 K sābhasiya-.
5 so both K and Bp instead of chindantu?
6 so Bp; K tajjetvāna.
7 K kilitthā-.

[page 439]
10. Bandhanamokkhajātaka. (120.) 439
akarontiṃ maṃ paharitvā attano manaṃ pūretvā gato" ti.
Rājā aggimhi pakkhittaloṇasakkhārā viya kodhena taṭataṭāyanto
sirigabbhā nikkhamitvā dovārikapādamūlikādayo pakkositvā
"gacchatha bhaṇe, purohitaṃ pacchābāhaṃ bandhitvā vajjha-
bhāvappattaṃ katvā nagarā nīharitvā āghātanaṃ netvā sīsam
assa chindathā" 'ti. Te vegena gantvā taṃ pacchābāhaṃ
bandhitvā vajjhabheriṃ vādāpesuṃ. Bodhisatto cintesi: "addhā
tāya duṭṭhadeviyā rājā puretaraṃ paribhinno, ajja dān'; āhaṃ
attano balen'; eva attānaṃ mocessāmīti" so te purise āha: "bho
tumhe maṃ mārentā rañño dassetvā va mārethā" 'ti. "Kiṃkā-
raṇā" ti. "Ahaṃ rājakammiko, bahum me kammaṃ kataṃ,
bahūni mahānidhānāni1 jānāmi, rājakuṭumbam mayā vicāritaṃ,
sace maṃ rañño na dassessatha bahuṃ dhanaṃ nassissati,
mayā rañño sāpateyye2 ācikkhite pacchā kātabbaṃ karothā"
'ti. Te taṃ rañño dassayiṃsu. Rājā taṃ disvā ca3 "kasmā
bho brāhmaṇa mayi lajjaṃ na akāsi, kasmā te evarūpaṃ pāpa-
kammaṃ katan" ti āha. "Mahārāja, ahaṃ sotthiyakule jāto,
mayā kunthakipillakamatto pi pāṇātipāto na katapubbo, tiṇa-
salākamattam4 pi adinnaṃ nādinnapubbaṃ, lobhavasena paresaṃ
itthī akkhīni ummīletvāpi na olokitapubbā, hassavasenāpi5
musā na bhāsitapubbā, kusaggenāpi majjaṃ na pītapubbaṃ,
ahaṃ tumhesu niraparādho, sā pana bālā lobhavasena maṃ
hatthe gahetvā mayā paṭikhittā maṃ tajjetvā attanā katapāpaṃ
uttānaṃ katvā mama ācikkhitvā antogabbhaṃ paviṭṭhā, ahaṃ
niraparādho, paṇṇaṃ gahetvā pana āgatā catusaṭṭhi janā6 sāpa-
rādhā, te pakkositvā" tassā vo vacanaṃ kataṃ na katan'; ti
puccha devā" ti. Rājā te catusaṭṭhi jane bandhāpetvā deviṃ
pakkosāpetvā "tayā etehi saddhiṃ pāpaṃ kataṃ na katan" ti
pucchi, "kataṃ devā" 'ti vutte taṃ pacchābāhaṃ bandhāpetvā
"imesaṃ7 catusaṭṭhijanānaṃ8 sīsāni chindathā" 'ti āṇāpesi8. Atha

--------------------------------------------------------------------------
1 K -niccānāni.
2 K sāpeteyya.
3 Bp va.
4 K tina-.
5 Bp hasitabhāvenāpi.
6 K jānā.
7 K ime.
8 K -jānānaṃ.
9 K ānapesi.

[page 440]
440 I. Ekanipata. 12. Haṃsivagga.
naṃ Bodhisatto āha: "n'; atthi mahārāja etesaṃ doso, devī
attano ruciṃ kārāpesi, niraparādhā ete, tasmā tesaṃ khamatha,
tassāpi doso n'; atthi, itthiyo nāma methunadhammena atittā,
jātisabhāvo hi esa, etāsaṃ bhavitabbayuttakam eva hoti, tasmā
etissāpi khamathā" 'ti nānappakārena rājānaṃ saññāpetvā te
catusaṭṭhi pi jane tañ ca bālaṃ mocāpetvā sabbesaṃ yathā-
sakāni ṭhānāni dāpesi. Evaṃ te sabbe mocetvā patiṭṭhāpetvā
Bodhisatto rājānaṃ upasaṃkamitvā "mahārāja, andhabālānaṃ1
nāma avatthukena vacanena abandhitabbayuttakā paṇḍitā pacchā-
bāhaṃ baddhā, paṇḍitānaṃ kāraṇayuttena vacanena pacchābāhaṃ
baddhāpi muttā, evaṃ bālā nāma abandhitabbayuttake pi
bandhāpenti2 paṇḍitā baddhāpi3 mocentīti" vatvā imaṃ gā-
tham āha:

  Ja_I,12.10(=120).1: Abaddhā tattha bajjhanti yattha bālā pabhāsare,
                 baddhāpi tattha muccanti yattha dhīrā pabhāsare ti. || Ja_I:116 ||


     Tattha abaddhā ti abandhitabbayuttā, pabhāsare ti pabhāsanti vadanti
kathenti
     Evaṃ Mahāsatto imāya gāthāya rañño dhammaṃ desetvā
"mayā imaṃ dukkhaṃ agāre vasanabhāvena laddhaṃ, idāni me
agārena kiccaṃ n'; atthi, pabbajjaṃ me anujāna devā" 'ti pab-
bajjaṃ anujānāpetvā assumukhaṃ ñātijanaṃ mahantañ ca vibha-
vaṃ pahāya isipabbajjaṃ pabbajitvā Himavante vasanto abhiññā
ca samāpattiyo ca nibbattetvā Brahmaloka-parāyano ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakam samodhānesi:
"Tadā duṭṭhadevī Ciñcamāṇavikā ahosi, rājā Ānando, purohito pana aham
evā" 'ti. Bandhanamokkhajātakaṃ. Haṃsivaggo4 dvāda-
samo.

--------------------------------------------------------------------------
1 K balānaṃ
2 K baddhāpenti.
3 Bp bandhāpi.
4 Bp hasitavaggo.

[page 441]
1. Kusanāḷijātaka (121.) 441

13. KUSANĀḶIVAGGA.

                      1. Kusanāḷijātaka.
     Kare sarikkho ti. Idaṃ {Satthā} Jetavane viharanto Anā-
thapiṇḍikassa nicchayamittaṃ ārabbha kathesi. Anāthapiṇḍikassa
hi mittasuhajjañātibandhavā "mahāseṭṭhi, ayaṃ tayā jātigottadhana-
dhaññādīhi n'; eva sadiso na uttaritaro, kasmā etena saddhiṃ santhavaṃ
karosi, mā karohīti" punappuna nivāresuṃ. Anāthapiṇḍiko pana
"mittasanthavo nāma hīnehi pi samehi pi atirekehi pi kattabbo yevā"
'ti tesaṃ vacanaṃ agahetvā bhogagāmaṃ gacchanto taṃ kuṭumbarak-
khakaṃ1 katvā agamāsīti sabbaṃ Kālakaṇṇivatthumhi vuttanayen'; eva
veditabbaṃ, idha pana Anāthapiṇḍikena attano gharapavattiyā ārocitāya
Satthā "gahapati, mitto nāma khuddako n'; atthi, mittadhammaṃ rak-
khituṃ samatthabhāvo c'; ettha pamāṇaṃ2, mitto nāma attanā samo pi
hīno pi visiṭṭho gahetabbo, sabbe pi hi te attano pattaṃ bhāraṃ3
nittharanti yeva, idāni tāva tvaṃ attano nicchayamittaṃ nissāya kuṭum-
bassa sāmiko jāto, porāṇā pana nicchayamittaṃ nissāya vimānasāmikā
jātā" 'ti vatvā tena yācito atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente
Bodhisatto rañño uyyāne kusanāḷigacche devatā hutvā
nibbatti. Tasmiṃ ñeva pana uyyāne maṃgalasilaṃ nissāya
ujugatakkhandho parimaṇḍalasākhāviṭapasampanno4 rañño san-
tikā laddhasammāno rucarukkho5 atthi, mukkhako ti pi vuccati.
Tasmiṃ eko mahesakkhadevarājā nibatti. Bodhisattassa tena
saddhiṃ mittasanthavo ahosi. Tadā rājā ekasmiṃ ekattham-
bhake pāsāde vasati, tassa so thambho cali, ath'; assa calita-
bhāvaṃ rañño ārocesuṃ. Rājā vaḍḍhakī6 pakkosāpetvā "tātā7,
mama ekatthambhakassa8 maṃgalapāsādassa thambho calito,
ekaṃ sārathambhaṃ āharitvā taṃ niccalaṃ karothā" ti āha.
Te "sādhu devā" 'ti rañño vacanaṃ sampaṭicchitvā tadanuc-

--------------------------------------------------------------------------
1 K -rakkhaṃkaṃ.
2 K -naṃ.
3 Bp pattabhāraṃ.
4 K parimaṇḍasākhā-.
5 Bp maṅgalarukkho.
6 K vaddhakiṃ.
7 both K and Bp tāta.
8 Bp ekathambhassa.

[page 442]
442 I. Ekanipāta. 13. Kusanāḷivagga.
chavikaṃ rukkhaṃ pariyesamānā aññattha adisvā uyyānaṃ
pavisitvā taṃ mukkhakarukkhaṃ1 disvā rañño santikaṃ āgantvā
"kiṃ tātā diṭṭho vo tadanucchaviko rukkho" ti vutte "diṭṭho
deva, api ca kho naṃ chindituṃ na visahāmā" 'ti āhaṃsu.
"Kiṃkāraṇā" ti. Mayaṃ hi aññattha rukkhaṃ apassantā uyyānaṃ
pavisimhā, tatrāpi ṭhapetvā maṃgalarukkhaṃ aññaṃ na pas-
sāma, iti taṃ maṃgalarukkhatāya chindituṃ na visahāmā" 'ti.
"Gacchatha, chinditvā pāsādaṃ thiraṃ karotha, mayaṃ aññaṃ
maṃgalarukkhaṃ karissāmā" 'ti. Te "sādhū" 'ti balikammaṃ
gahetvā uyyānaṃ gantvā "sve chindissāmā" 'ti rukkhassa bali-
kammaṃ katvā nikkhamiṃsu. Rukkhadevatā taṃ kāraṇaṃ
ñatvā "sve mayhaṃ vimānaṃ nāsessanti, dārake gahetvā
kuhiṃ gamissāmīti" gantabbaṭṭhānaṃ apassantī2 puttake
gīvāya gahetvā parodi. Tassā sandiṭṭhasambhattā vanadevatā3
āhantvā "kiṃ etan" ti pucchitvā taṃ kāraṇaṃ sutvā sayam
pi vaḍḍhakīnaṃ paṭikkhipanaupāyaṃ apassantiyo4 taṃ parissa-
jitvā rodituṃ ārabhiṃsu. Tasmiṃ samaye Bodhisatto "rukkha-
devataṃ5 passissāmīti" tattha gantvā taṃ kāraṇaṃ sutvā "hotu,
mā cintayittha, ahaṃ rukkhaṃ chindituṃ na dassāmi, sve vaḍ-
ḍhakīnaṃ āgatakāle mama kāraṇaṃ passathā" 'ti tāva devatā
samassāsetvā punadivase vaḍḍhakīnaṃ āgatavelāya kakaṇ-
ṭakavesaṃ gahetvā vaḍḍhakīnaṃ purato gantvā maṃgalaruk-
khassa mūlaṃtaraṃ pavisitvā taṃ rukkhaṃ susiraṃ viya katvā
rukkhamajjhena abhirūhitvā khandhamatthakena nikkhamitvā
sīsaṃ kampayamāno6 nipajji. Mahāvaḍḍhakī naṃ kakaṇṭakaṃ
disvā rukkhaṃ hatthena paharitvā "susirarukkho eso nissāro,
hiyyo anupadhāretvā va balikammaṃ karimhā" 'ti ekaghanaṃ
mahārukkhaṃ garahitvā pakkāmi. Rukkhadevatā Bodhisattaṃ
nissāya vimānassa sāminī jātā. Tassā paṭisanthāratthāya san-
--------------------------------------------------------------------------
1 K mukkharukkhaṃ, Bp sumukkhakaru-.
2 K -ti.
3 Bp rukkhadevatā, K rukkhadevatā vanadevatā.
4 K upasantiyo.
5 so Bp; K -devatā.
6 both K and Bp kampamāno.

[page 443]
1. Kusanāḷijātaka. (121). 443
diṭṭhasambhattā1 bahū devatā sannipatiṃsu. Rukkhadevatā
"vimānam me laddhan" ti tuṭṭhacittā tāsaṃ devatānaṃ majjhe
Bodhisattassa guṇaṃ kathayamānā "bho devate, mayaṃ mahe-
sakkhā hutvāpi dandhapaññatāya imaṃ upāyaṃ na jānimha,
kusanāḷidevatā pana attano ñāṇasampattiyā amhe vimānasāmike
akāsi, mitto nāma sadiso pi adhiko pi hīno pi kattabbo
va, sabbe pi hi attano thāmena sahāyānaṃ uppannaṃ dukkhaṃ
nittharitvā sukhe patiṭṭhāpenti yevā" 'ti mittadhammaṃ vaṇṇa-
yitvā imaṃ gātham āha:

  Ja_I,13.1(=121).1: Kare sarikkho athavāpi seṭṭho
                 nihīnako cāpi kareyya eko,
                 kareyyun te vyasane uttamatthaṃ
                 yathā ahaṃ2 kusanāḷi3 rucāyan ti. || Ja_I:117 ||


     Tattha kare sarikkho ti jātiādīhi sadiso pi mittadhammaṃ kareyya,
athavāpi seṭṭho ti jātiādīhi seṭṭho adhiko pi kareyya, nihīnako cāpi ka-
reyya eko ti eko jātiādīhi hīno pi mittadhammaṃ kareyy'; eva, tasmā sabbe
pi4 ete mittā kātabbā yevā 'ti dīpeti, kiṃkāraṇā: kareyyuṃ te vyasane
uttamatthaṃ sabbe p'; ete sahāyakassa vyasane uppanne attano attano patta-
bhāraṃ5 vahamānā uttamatthaṃ kareyyuṃ, kāyikacetasikadukkhato taṃ sahāyakaṃ
moceyyum evā 'ti attho, tasmā hīno pi mitto kātabbo yeva pag eva itare, tatr'
idaṃ opammaṃ: yathā ahaṃ kusanāḷi rucāyaṃ yathā ahaṃ rucāyaṃ nib-
battadevatā ayañ ca kusanāḷidevatā appesakkhā mittasanthavaṃ karimhā, tatrāp'
āhaṃ mahesakkhāpi samānā attano uppannaṃ dukkhaṃ bālatāya anupāyakusala-
tāya harituṃ nāsakkhim, imaṃ6 pana appesakkham pi samānaṃ paṇḍitaṃ devataṃ
nissāya dukkhato mutto 'mhīti.
     "Tasmā aññehi pi dukkhā muccitukāmehi pi samavisiṭṭha-
bhāvaṃ7 anoloketvā hīno pi paṇḍito mitto kātabbo" ti rucādevatā
imāya gāthāya devasaṃghassa dhammaṃ desetvā yāvatāyukaṃ
ṭhatvā saddhiṃ kusanāḷidevatāya yathākammaṃ gatā.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi:
"Tadā rucādevatā Ānando ahosi, kusanāḷidevatā pana aham evā" 'ti.
Kusanāḷijātakaṃ.

--------------------------------------------------------------------------
1 so Bp; K sandiṭṭhā-.
2 so both K and Bp instead of ayaṃ?
3 K -nāli.
4 so Bp; K hi.
5 K pannabhāraṃ.
6 so Bp; K idaṃ.
7 so Bp; K samaṃ-.

[page 444]
444 I. Ekanipāta. 13. Kusanāḷivagga.

                      2. Dummedhajātaka.
     Yasaṃ laddhāna dummedho ti. Idaṃ Satthā Veḷuvane
viharanto Devadattaṃ ārabbha kathesi. Dhammasabhāyam hi bhik-
khū "āvuso Devadatto Tathāgatassa puṇṇacandasassirīkaṃ mukhaṃ
asītianuvyañjanadvattiṃsamahāpurisalakkhaṇapatimaṇḍitaṃ byāmappa-
bhāparikkhittaṃ āveḷāveḷāya yamakayamakabhūtā ghanabuddharasmiyo
vissajjentaṃ paramasobhaggappattaṃ attabhāvañ ca oloketvā cittaṃ
pasādetuṃ na sakkoti, usūyam eva karoti, ‘Buddhā nāma evarūpena
sīlena samādhinā paññāya vimuttiyā vimuttiñāṇadassanena samannāgatā'
'ti vuccamāne1 vaṇṇaṃ sahituṃ na sakkoti, usūyam2 eva karotīti"
Devadattassa aguṇaṃ kathesuṃ. Satthā āgantvā "kāya nu 'ttha
bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti
vutte "na bhikkhave idān'; eva Devadatto mama vaṇṇe bhaññamāne3
usūyaṃ karoti, pubbe pi akāsi yevā" 'ti vatvā atītaṃ āhari:
     Atīte Magadharaṭṭhe Rājagahanagare ekasmiṃ Maga-
dharāje rajjaṃ kārente Bodhisatto hatthiyoniyaṃ nibbat-
titvā sabbaseto ahosi heṭṭhā vaṇṇitasadisāya4 rūpasampattiyā
samannāgato. Atha naṃ "lakkhaṇasampanno5 ayan" ti so rājā
maṃgalahatthiṃ6 akāsi. Ath'; ekasmiṃ chaṇadivase sakalana-
garaṃ devanagaraṃ viya alaṃkaritvā sabbālaṃkārapatimaṇḍitaṃ
maṃgalahatthiṃ abhirūhitvā mahantena rājānubhāvena nagaraṃ
padakkhiṇaṃ akāsi. Mahājano tattha tattha ṭhatvā maṃgala-
hatthino rūpaggappattaṃ sarīraṃ disvā "aho rūpaṃ aho gati
aho līlā7 aho lakkhaṇasampatti, evarūpo nāma sabbasetavāraṇo
cakkavattirañño anucchaviko" ti maṃgalahatthim eva vaṇṇeti.
Rājā maṃgalahatthissa vaṇṇaṃ sutvā sahituṃ asakkonto usūyaṃ
uppādetvā "ajj'; eva taṃ pabbatapapātā pātetvā jīvitakkhayaṃ
pāpessāmīti" hatthācariyaṃ pakkosāpetvā "kin ti katvā tayā
ayaṃ nāgo sikkhāpito" ti āha. "Susikkhāpito devā" 'ti. "Na
susikkhito, dussikkhito" ti. "Susikkhito devā" 'ti. "Yadi

--------------------------------------------------------------------------
1 K -ṇe.
2 K usuyyav.
3 K -ṇo.
4 K vannita-.
5 K lakkhanā-
6 K -hatthi.
7 K ḷīlā.

[page 445]
2. Dummedhajātaka. (122). 445
susikkhito sakkhissasi taṃ Vepullapabbatamatthakaṃ āropetun"
ti. "Āma devā" 'ti. "Tena hi ehīti" sayaṃ1 otaritvā hatthā-
cariyaṃ āropetvā pabbatapādaṃ gantvā hatthācariyena hatthi-
piṭṭhe nisīditvā va hatthimhi2 Vepullapabbatamatthakaṃ āropite3,
sayam pi amaccagaṇaparivuto pabbatamatthakaṃ abhirūhitvā
hatthiṃ papātābhimukhaṃ kāretvā "tvaṃ ‘mayā esa susikkhito'
ti vadesi, tīhi yeva tāva naṃ pādehi ṭhapehīti" āha. Hatthā-
cariyo piṭṭhiyaṃ nisīditvā va "bho. tīhi pādehi tiṭṭhā" 'ti hat-
thissa paṇṇikāya saññaṃ adāsi. Puna rājā "dvīhi purimapādehi
ṭhapehīti" āha. Mahāsatto dve pacchimapāde ukkhipitvā purima-
pādehi aṭṭhāsi, "pacchimapādehi yevā" 'ti vutte pi dve
purimapāde ukkhipitvā pacchimapādehi aṭṭhāsi, "ekenā" 'ti
vutte pi tayo pāde ukkhipitvā eken'; eva aṭṭhāsi. Ath'; assa
apatanabhāvaṃ ñatvā "sace pahosi ākāsena ṭhapehīti" āha.
Acariyo cintesi: "sakalajambudīpe iminā sadiso susikkhitahatthi
nāma n'; atthi, nissaṃsayaṃ pana naṃ esa papāte pātetvā mā-
retukāmo bhavissatīti" so tassa kaṇṇamūle mantesi: "tāta,
ayaṃ rājā taṃ pātetvā māretukāmo, na tvaṃ etassa anuccha-
viko, sace te ākāsena gantuṃ balaṃ atthi maṃ yathānisinnaṃ
yeva ādāya vehāsaṃ abbhuggantvā Bārāṇasiṃ4 gacchā" ti.
Puññiddhiyā samannāgato Mahāsatto taṃ khaṇaṃ ñeva ākāse
aṭṭhāsi. Hatthācariyo "mahārāja, ayaṃ hatthi puññiddhiyā
samannāgato na tādisassa mandapuññassa dubbuddhino anuc-
chaviko, paṇḍitassa puññasampannassa rañño anucchaviko, tā-
disā nāma mandapuññā evarūpaṃ vāhanaṃ labhitvā tassa guṇaṃ
ajānantā tañ c'; eva5 vāhañaṃ avasesañ ca yasasampattiṃ
nāsenti yevā" 'ti vatvā hatthikkhandhe nisinno va imaṃ
gātham āha:

  Ja_I,13.2(=122).1: Yasaṃ laddhāna dummedho anatthaṃ carati attano,
                 attano ca paresañ ca hiṃsāya paṭipajjatīti. || Ja_I:118 ||



--------------------------------------------------------------------------
1 so Bp: K yaṃ.
2 so Bp; K hatthimpi
3 K āropito.
4 K -nasīyaṃ.
5 K ce.

[page 446]
446 I. Ekanipāta. 13. Kusanāḷivagga.
     Tatrāyaṃ saṃkhepattho: mahārāja tādiso dummedho nippañño puggalo
parivārasampattiṃ labhitvā attano anatthaṃ carati, kiṃkāraṇā: so hi yasamada-
matto kattabbaṃ ajānanto attano paresañ ca hiṃsāya paṭipajjati, hiṃsā vuccati
kilamanaṃ dukkhuppādanaṃ, tadatthāya evaṃ pajjatīti.
     Evaṃ imāya gāthāya rañño dhammaṃ desetvā "tiṭṭha dāni
tvan" ti1 ākāse uppatitvā2 Bārāṇasiṃ3 gantvā rājaṃgaṇe ākāse
aṭṭhāsi. Sakalanagaraṃ saṃkhubhitvā "amhākaṃ rañño ākā-
sena varavāraṇo āgantvā rājaṅgaṇe ṭhito" ti ekakolāhalaṃ ahosi.
Vegena rañño pi ārocesuṃ. Rājā nikkhamitvā "sace mayhaṃ
upabhogatthāya āgato si bhūmiyaṃ patiṭṭhāhīti" āha. Bodhi-
satto bhūmiyaṃ patiṭṭhāsi. Ācariyo otaritvā rājānaṃ vanditvā
"kuto āgato si tātā" 'ti vutte "Rājagahato" ti vatvā sabbaṃ
pavattiṃ ārocesi. Rājā "manāpan te tāta kataṃ idhāgacchan-
tenā" ti haṭṭhatuṭṭho nagaraṃ sajjāpetvā vāraṇaṃ maṃgala-
hatthiṭṭhāne ṭhapetvā sakalarajjaṃ tayo koṭṭhāse katvā ekaṃ
Bodhisattassa adāsi ekaṃ ācariyassa, ekaṃ attanā aggahesi.
Bodhisattassa āgatakālato paṭṭhāy'; eva pana rañño sakala-Jam-
būdīpe rajjaṃ hatthagatam eva jātaṃ. So Jambudīpe aggarājā
hutvā dānādīni puññāni katvā yathākammaṃ agamāsi.
     Satthā imaṃ dhammadesenaṃ āharitvā jātakaṃ samodhānesi:
"Tadā Magadharājā Devadatto ahosi, Bārāṇasīrājā Sāriputto, hatthā-
cariyo Ānando, hatthi pana aham evā" 'ti. Dummedhajātakaṃ.

                      3. Naṅgalīsajātaka.
     Asabbatthagāmivācan ti. Idaṃ Satthā Jetavane viha-
ranto Lāḷudāyittheraṃ ārabbha kathesi. So kira dhammaṃ
kathento "imasmiṃ ṭhāne idaṃ kathetabbaṃ, imasmiṃ ṭhāne idaṃ na
kathetabban" ti yuttāyuttaṃ na jānāti, maṃgale avamaṃgalaṃ vadanto
"tirokuḍḍesu tiṭṭhanti sandhisiṃghāṭakesu cā4" ti imaṃ avamaṃgalyaṃ
anumodanaṃ kathesi, avamaṃgallesu anumodanaṃ karonto "bahū devā
manussā ca maṃgalāni acintayun5" ti vatvā "evarūpānaṃ maṃgalānaṃ

--------------------------------------------------------------------------
1 add: vutte?
2 K uppattitvā.
3 K -ṇasīyaṃ.
4 cfr. Childers'; Khudd. Pāṭha p. 11
5 cfr. Childers'; Kh. P. p. 5.

[page 447]
3. Naṅgalīsajātaka. (123.) 447
sataṃ pi sahassam pi kātuṃ samatthā hothā" 'ti vadati. Ath'; ekadi-
vasaṃ dhammasabhāyaṃ bhikkhū "āvuso Lāḷudāyi yuttāyuttaṃ na
jānāti, sabbattha abhāsitabbavācaṃ1 bhāsatīti" kathaṃ samuṭṭhāpesuṃ.
Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā"
ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave Lāḷudāyi idān'
eva dandhaparisakkano kathento yuttāyuttaṃ na jānāti, pubbe pi eva-
rūpo ahosi, niccalāḷako yeva hi eso" ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente
Bodhisatto brāhmaṇamahāsārakule nibbattitvā vayappatto
Takkasilāyaṃ sabbasippāni uggaṇhitvā Bārāṇasiyaṃ disāpā-
mokkho ācariyo hutvā pañcamāṇavakasatāni2 sippaṃ vācesi.
Tadā tesu māṇavesu eko dandhaparisakkano lāḷamāṇavo dham-
mantevāsiko hutvā sippaṃ uggaṇhāti, dandhabhāvena pana
uggaṇhituṃ na sakkoti, Bodhisattassa pana upakāro hoti, dāso
viya sabbakiccāni karoti. Ath'; ekadivasaṃ Bodhisatto sāya-
māsaṃ bhuñjitvā sayane sunipanno taṃ māṇavaṃ hatthapāda-
piṭṭhiparikammāni katvā gacchantaṃ āha: "tāta mañcapāde
upatthambhetvā yāhīti". Māṇavo ekaṃ pādaṃ upatthambhetvā
ekassa upatthambhanaṃ alabhanto attano ūrumhi ṭhapetvā rattiṃ
khepesi. Bodhisatto paccūsasamaye uṭṭhāya taṃ disvā "kiṃ
tāta nisinno sīti" pucchi. "Ācariya mañcapādassa upattham-
bhanaṃ alabhitvā ūrumhi ṭhapetvā nisinno 'mhīti". Bodhisatto
saṃviggamānaso hutvā "ayaṃ ativiya mayhaṃ upakāro, etta-
kānaṃ pana māṇavakānaṃ3 antare ayaṃ eva dandho, sippaṃ
sikkhituṃ na sakkoti, kathaṃ nu kho ahaṃ imaṃ panditaṃ
kareyyan" ti cintesi. Ath'; assa etad ahosi:" atth'; eko upāyo,
ahaṃ imaṃ māṇavaṃ dāruatthāya4 paṇṇatthāya gantvā āgataṃ
‘ajja te kiṃ diṭṭhaṃ kiṃ katan'; ti pucchissāmi, ‘imaṃ nāma
ajja mayā diṭṭhaṃ idaṃ katan'; ti ācikkhissati, atha naṃ ‘tayā
diṭṭhañ ca katañ ca kīdisan'; ti pucchissāmi, so ‘evarūpaṃ

--------------------------------------------------------------------------
1 K adds sabbattha.
2 K -mānava-.
3 K mānava-.
4 K dāruhatthāya.

[page 448]
448 I. Ekanipāta. 13. Kusanāḷivagga.
nāmā'; 'ti upamāya ca kāraṇena ca kathessati, iti naṃ navaṃ
navaṃ upamañ ca kāraṇañ ca kathāpetvā iminā upāyena paṇ-
ḍitaṃ karissāmīti1" so taṃ pakkositvā "tāta māṇava ito paṭ-
ṭhāya dāruatthāya paṇṇatthāya vā gataṭṭhāne yaṃ te tattha
diṭṭhaṃ vā bhuttaṃ vā pītaṃ vā khāditaṃ vā hoti taṃ
āgantvā mayhaṃ āroceyyāsīti" āha. So "sādhū" 'ti paṭisuṇitvā
ekadivasaṃ māṇavehi saddhiṃ dāruatthāya araññaṃ gato tattha
sappaṃ disvā āgantvā "ācariya sappo me diṭṭho" ti ārocesi.
"Sappo nāma tāta kīdiso hotīti". "Seyyathāpi naṅgalīsā2"
ti. So "Sādhu tāta, manāpā te upamā āhaṭā, sappā nāma
naṅgalīsasadisā3 va honti". Atha Bodhisatto "māṇavakena
manāpa upamā āhaṭā, sakkhissāmi naṃ paṇḍitaṃ kātun" ti
cintesi. Māṇavo puna ekadivasaṃ araññe hatthiṃ disvā "hatthi
me ācariya diṭṭho" ti āha. "Hatthi nāma tāta kīdiso" ti.
"Seyyathāpi naṅgalīsā" ti. Bodhisatto "hatthissa soṇḍā naṅ-
galīsasadisā hoti, dantādayo evarūpā, ayaṃ pana bālatāya vi-
bhajitvā4 kathetuṃ asakkonto soṇḍaṃ sandhāya kathesi, maññe"
ti tuṇhī ahosi. Ath'; ekadivasaṃ nimantane ucchuṃ labhitvā
"ācariya ajja mayaṃ ucchuṃ khādimhā" ti, "ucchu5 nāma
kīdiso" ti vutte "seyyathāpi naṅgalīsā" ti āha. Ācariyo "thokaṃ
patirūpakāraṇaṃ kāthesīti" tuṇhī jāto. Pun'; ekadivasaṃ ni-
mantane ekacce māṇavā6 gulaṃ dadhinā bhuñjiṃsu ekacce
khīrena. So āgantvā "ācariya ajja mayaṃ dadhinā khīrena ca
bhuñjimhā" ti vatvā "dadhikhīraṃ nāma kīdisaṃ7 hotīti" vutte
"seyyathāpi naṅgalīsā" ti āha. Ācariyo "ayaṃ māṇavo6 ‘sappo
naṅgalīsasadiso'; ti kathento tāva sukathitaṃ kathesi, ‘hatthī8
naṅgalīsasadiso'; ti kathentenāpi9 soṇḍaṃ sandhāya lesena ka-
thitaṃ, ‘ucchuṃ naṅgalīsasadisan'; ti kathane pi leso atthi,
dadhikhīrāni pana niccaṃ paṇḍarāni pakkhittabhājanasaṇṭhānāni,

--------------------------------------------------------------------------
1 so Bp; K -ssāmāti.
2 K naṅgalasīsasadiso.
3 K naṅgalīsīsadisā.
4 K vihajitvā.
5 K ucchū.
6 K māna-.
7 K kīdiso, Bp kiṃdisaṃ.
8 K hatthiṃ.
9 K kathento nāma pi corr. to kathentenāpi?

[page 449]
4. Ambajātaka. (124.) 449
idha sabbena sabbaṃ upamaṃ na kathesi, na sakkā imaṃ
lāḷakam sikkhāpetun" ti vatvā imaṃ gātham āha:
  Ja_I,13.3(=123).1: Asabbatthagāmiṃ vācaṃ bālo sabbattha bhāsati,
                 nāyaṃ dadhiṃ vedi na naṅgalīsaṃ,
                 dadhiṃ p'; ayaṃ1 maññati naṅgalīsan ti. || Ja_I:119 ||


     Tatrāyaṃ saṃkhepattho: yā vācā opammavasena sabbattha na gacchati taṃ
asabbatthagāmivācaṃ2 bālo dandhapuggalo sabbattha bhāsati, "dadhi nāma
kīdisan" ti puṭṭho "seyyathāpi naṅgalīsā" ti vadat'; eva, evaṃ vadanto nāyaṃ3
dadhiṃ vedi na naṅgalīsaṃ, kiṃkāraṇā: yasmā dadhiṃ p'; ayaṃ4
maññati5 naṅgalīsaṃ yasmā ayaṃ dadhim pi naṅgalīsam eva maññati5,
athavā dadhīti dadhim eva payan ti khīraṃ, dadhiñ ca payañ ca dadhipayaṃ6,
yasmā dadhikhīrāni pi ayaṃ naṅgalīsam eva maññati5, tādiso cāyaṃ7 bālo kiṃ
iminā ti antevāsīnaṃ gāthaṃ kathetvā paribbayaṃ datvā taṃ uyyojesi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi:
"Tadā lāḷamāṇavo Lāḷudāyi ahosi, disāpāmokkhācariyo pana aham
evā" 'ti. Naṅgalīsajātakaṃ.

                      4. Ambajātaka.
     Vāyametheva puriso ti. Idaṃ Satthā Jetavane viharanto
ekaṃ vattasampannaṃ brāhmaṇaṃ ārabbha kathesi. So kira
Sāvatthivāsikulaputto sāsane uraṃ datvā pabbajitvā vattasampanno
ahosi, ācariyupajjhāyavattāni pānīyaparibhojanīyauposathāgārajantā-
gharādivattāni8 ca sādhukaṃ karoti, cuddasasu mahāvattesu asītikhan-
dhakavattesu ca paripūrakārī9 yeva ahosi, vihāraṃ sammajjati,
pariveṇaṃ10 vikkamamālakaṃ11 vihāramaggaṃ sammajjati, manussānaṃ
pānīyaṃ deti, Manussā tassa vattasampattiyaṃ pasīditvā pañcasatamattāni
dhuvabhattāni12 adaṃsu. Mahālābhasakkāro uppajji. Taṃ nissāya ba-
hunnaṃ phāsuvihāro jāto. Ath'; ekadivasaṃ dhammasabhāyaṃ bhikkhū
kathaṃ samuṭṭhāpesuṃ: "āvuso asuko nāma bhikkhu attano vatta-
sampattiyā mahantaṃ lābhasakkāraṃ nibbattesi, taṃ ekaṃ nissāya
bahunnaṃ phāsuvihāro jāto" ti. Satthā āgantvā "kāya nu 'ttha

--------------------------------------------------------------------------
1 both K and Bp dadhippayaṃ.
2 so Bp; K -gāmīvāmīvācaṃ.
3 K tāyaṃ.
4 K dadhippayaṃ, Bp dadhipi.
5 K maññeti.
6 so Bp; K dadhippayaṃ.
7 K cāya.
8 K -janīyaṃuposathāgārajannāgharā-.
9 K -ri.
10 K -naṃ.
11 K vikkamālakaṃ, Bp vitikamālakaṃ.
12 Bp dhūva-; K dhura-.

[page 450]
450 I. Ekanipāta. 13. Kusanāḷivagga.
bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti
vutte "na bhikkhave idān'; eva pubbe p'; āyaṃ bhikkhu vattasampanno,
pubbe p'; etaṃ ekaṃ nissāya pañca isisatāni phalāphalatthāya āgantvā
eten'; eva ānītaphalāphalehi yāpesun" ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente
Bodhisatto udiccabrāhmaṇakule nibbattitvā vayappatto1
isipabbajjaṃ pabbajitvā pañcasataisiparivāro pabbatapāde vihāsi.
Tadā Himavante caṇḍo nidāgho ahosi, tattha tattha pānīyāni2
chijjiṃsu, tiracchānā pānīyam alabhamānā kilamanti. Atha
tesu tāpasesu eko tāpaso tesaṃ pipāsādukkhaṃ disvā ekaṃ
rukkhaṃ chinditvā doṇiṃ3 katvā pānīyaṃ ussiñcitvā doṇiṃ4
pūretvā tesaṃ pānīyaṃ adāsi. Bahūsu sannipatitvā pānīyam
pivantesu tāpasassa phalāphalatthāya gamanokāso na hosi, so
nirāhāro pi pānīyaṃ deti yeva. Migagaṇā cintesuṃ: "ayaṃ
amhākaṃ pānīyaṃ dento phalāphalatthāya gantuṃ okāsaṃ
na labhati, nirāhāratāya ativiya kilamati, handa mayaṃ kathi-
kaṃ5 karomā" 'ti te kathikaṃ5 akaṃsu: "ito paṭṭhāya pānīyaṃ
pivanatthāya āgacchantena attano balānurūpena phalaṃ gahetvā
va āgantabban" ti. Tato6 paṭṭhāya ekeko tiracchāno attano
balānurūpena madhuramadhurāni ambajambupanasādīni gahetvā
āgacchati, ekassa atthāya ābhataṃ phalāphalaṃ aḍḍhateyya-
sakaṭabhārappamāṇaṃ ahosi, pañcasatā tāpasā tad eva pari-
bhuñjanti, atirekaṃ chaḍḍiyittha7. Bodhisatto taṃ disvā "ekaṃ
nāma vattasampannaṃ nissāya ettakānaṃ tāpasānaṃ phalā-
phalatthāya āgantvā yāpanaṃ uppannaṃ, viriyaṃ nāma kātabbam
evā" 'ti vatvā imaṃ gātham āha:

  Ja_I,13.4(=124).1: Vāyameth'; eva puriso, na nibbindeyya paṇḍito, (Cfr. supra p. 268.)
                 vāyāmassa phalaṃ passa: bhuttā8 ambā anītihan9 ti. || Ja_I:120 ||


     Tatrāyaṃ saṃkhepattho: paṇḍito attano vattapūraṇādike kammamhi vāya-
meth'; eva na ukkaṇṭheyya, kiṃkāraṇā: vāyamassa nipphalatāya abhāvato iti

--------------------------------------------------------------------------
1 K vayapatto.
2 K pānīyāti.
3 K doni.
4 K doniṃ.
5 K katikaṃ.
6 K tenato.
7 both K and Bp chaḍḍayittha.
8 K bhutta.
9 Bp anitihā.

[page 451]
5. Kaṭāhakajātaka. (125) 451
Mahāsatto "vāyāmo nāma saphalo va hotīti" isigaṇaṃ ālapanto vāyāmassa
phalaṃ passā 'ti āha, kīdisaṃ: bhuttā ambā anītihaṃ1 tattha ambā ti
desanāmattaṃ2, tehi pana nānappakārāni phalāphalāni ābhatāni, tesu sampanna-
tarānaṃ ussannatarānaṃ vā vasena ambā ti vuttaṃ, imehi yeva3 pañcahi isisatehi
sayaṃ araññaṃ gantvā ekassa atthāya ānītā ambā bhuttā, idaṃ vāyāmassa
phalaṃ, tañ ca kho pana anītihaṃ, iti ha āsa iti ha āsā 'ti evaṃ itihītihena4
gahetabbaṃ na hoti, paccakkham eva taṃ phalaṃ passā 'ti.
     Evaṃ Mahāsatto isigaṇassa ovādaṃ adāsi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi:
"Tadā vattasampanno tāpaso ayaṃ bhikkhu ahosi, gaṇasatthā pana
aham evā" 'ti. Ambajātakaṃ.

                      5. Kaṭāhakajātaka.
     Bahum pi so vikattheyyā 'ti. Idaṃ Satthā Jetavane
viharanto ekaṃ vikatthikaṃ5 bhikkhuṃ ārabbha kathesi. Tassa
vatthuṃ heṭṭhākathitasadisam eva.
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente
Bodhisatto mahāvibhavo seṭṭhi ahosi. Tassa bhariyā puttaṃ
viyāyi. Dāsī6 pi 'ssa taṃ divasaṃ yeva puttaṃ vijāyi. Te
ekato vaḍḍhiṃsu. Seṭṭhiputte7 lekhaṃ sikkhante va8 dāso pi
'ssa phalakaṃ vahamāno gantvā ten'; eva saddhiṃ lekhaṃ sikkhi.
Dve tayo vohāre akāsi. So anukkamena vacanakusalo yuvā
abhirūpo ahosi nāmena Kaṭāhako nāma. So seṭṭhighare bhaṇḍā-
gārikakammaṃ karonto cintesi: "na maṃ ime sabbakālaṃ bhaṇ-
ḍāgārikakaṃmaṃ9 kāressanti, kiñcid eva dosaṃ disvā tāḷetvā10
bandhitvā lakkhaṇena aṃketvā dāsaparibhogena pi paribhuñjis-
santi, paccante kho pana seṭṭhissa sahāyako seṭṭhi atthi, yan
nūnāhaṃ seṭṭhissa vacanen'; eva lekhaṃ ādāya tattha gantvā
‘ahaṃ seṭṭhiputto'; ti vatvā taṃ seṭṭhiṃ vañcetvā tassa dhīta-
raṃ gahetvā sukhaṃ vaseyyan" ti so sayam eva paṇṇaṃ

--------------------------------------------------------------------------
1 Bp; anitihā, K nītihaṃ.
2 K desanaṃmattaṃ, Bp desanāsīsamattaṃ.
3 so Bp; K ye ime.
4 so K; Bp anititaṃ iti ha āsā iti evaṃ itihena;
read . . . evaṃ itiho, itihena?
5 K vikatthakaṃ, Bp vikatthitaṃ.
6 K dāsi.
7 K -putto.
8 K ca.
9 K -gārikammaṃ.
10 K tāletvā.

[page 452]
452 I. Ekanipāta. 13. Kusanāḷivagga.
gahetvā "aham asukaṃ nāma mama puttaṃ tava santikaṃ
pahiṇiṃ, āvāhavivāhasambandho nāma mayhaṃ tayā tuyhañ ca
mayā1 saddhiṃ patirūpo, tasmā tvaṃ imassa dārakassa attano
dhītaraṃ datvā etaṃ tatth'; eva vasāpehi, aham pi okāsaṃ
labhitvā āgamissāmīti" likhitvā seṭṭhiss'; eva muddikāya lañjetvā
yathāruciṃ paribbayañ c'; eva gandhavatthādīni ca gahetvā pac-
cantaṃ gantvā seṭṭhiṃ vanditvā aṭṭhāsi. Atha naṃ seṭṭhi "kuto
āgato si tātā" 'ti pucchi. "Bārāṇasito". "Kassa putto" ti2.
"Bārāṇasīseṭṭhissā" 'ti. "Ken'; atthenāgato sīti". Tasmiṃ
khaṇe Kaṭāhako "idaṃ disvā jānissathā" 'ti paṇṇaṃ adāsi.
Seṭṭhi paṇṇaṃ vācetvā "idān'; āhaṃ jīvāmi nāmā" 'ti tuṭṭha-
citto3 dhītaraṃ datvā patiṭṭhāpesi. Tassa parivāro mahanto
ahosi. So yāgukhajjakādisu vā vatthagandhādisu vā upanītesu
"evam pi nāma yāguṃ pacanti4 evaṃ khajjakaṃ evaṃ bhattaṃ,
aho paccantavāsikā nāmā" 'ti yāguādīni garahati5, "ime pac-
cantavāsibhāven'; eva sāṭake valetuṃ6 na jānanti, gandhe piṃ-
situṃ pupphāni ganthituṃ7 na jānantīti" vatthakammantikādayo
garahati. Bodhisatto pi dāsaṃ apassanto "Kaṭāhako na dissati,
kahaṃ gato, pariyesatha nan" ti samantā manusse payojesi.
Tesu eko tattha gantvā taṃ disvā sañjānitvā attānam8 ajānā-
petvā9 gantvā Bodhisattassa ārocesi. Bodhisatto taṃ pavattiṃ
sutvā "ayuttaṃ10 tena kataṃ, gantvā gahetvā āgacchissāmīti"
rājānaṃ āpucchitvā mahantena parivārena nikkhami. "Seṭṭhi
kira paccantaṃ gacchatīti" sabbattha pākaṭo jāto. Kaṭāhako
"seṭṭhi kira āgacchatīti" sutvā cintesi: "na so aññena kāranena
āgacchati, maṃ nissāy'; ev'; assa āgamanena bhavitabbaṃ, sace
panāhaṃ palāyissāmi puna āgantuṃ na sakkā bhavissati, atthi
pan'; esa upāyo: sāmikassa pi11 pathaṃ gantvā dāsakammaṃ
katvā tam eva ārādhessāmīti". So tato paṭṭhāya parisamajjhe
evaṃ bhāsati: "Aññe bālamanussā attano bālabhāvena mātā-

--------------------------------------------------------------------------
1 K adds ca.
2 K tīti.
3 K tuṭṭhamitto.
4 K pavanti.
5 K garahāti.
6 Bp valañcetuṃ.
7 both K and Bp gandhituṃ.
8 K attā.
9 K ajanā-.
10 K āyuntaṃ.
11 K ppi.

[page 453]
5. Kaṭāhakajātaka. (125) 453
pitunnaṃ guṇaṃ ajānantā tesaṃ bhojanavelāya apacitikammaṃ
akatvā tehi saddhiṃ yeva bhuñjanti, mayaṃ pana mātāpitunnaṃ
bhojanakāle paṭiggahaṃ upanema khelasarakaṃ upanema bhāja-
nāni1 upanema pānīyam pi vījanim2 pi gahetvā upaniṭṭhāmā"
'ti yāva sarīravalañjanakāle udakakalasaṃ ādāya paṭicchannaṭ-
ṭhānagamanā sabbaṃ dāsehi sāmikānaṃ kattabbakiccaṃ pakāsesi.
So evaṃ parisaṃ uggaṇhāpetvā Bodhisattassa paccantasamīpaṃ
āgatakāle sasuraṃ avoca: "tāta mama kira pitā tumhākaṃ
dassanatthāya āgacchati, tumhe khādanīyabhojanīyaṃ paṭiyādā-
petha, ahaṃ paṇṇākāraṃ gahetvā paṭipathaṃ gacchāmīti". So
"sādhu tātā" 'ti sampaṭicchi. Kaṭāhako bahuṃ3 paṇṇākāraṃ
ādāya mahantena parivārena gantvā Bodhisattaṃ vanditvā paṇṇā-
kāraṃ adāsi. Bodhisatto pi paṇṇākāraṃ gahetvā tena saddhiṃ
paṭisanthāraṃ katvā pātarāsakāle khandhāvāraṃ nivāsetvā sarī-
ravalañjanatthāya paṭicchannaṭṭhānaṃ pāvisi. Kaṭāhako attano
parivāraṃ nivattetvā kalasaṃ ādāya Bodhisattassa santikaṃ
gantvā udakakiccapariyosāne pādesu patitvā "sāmi ahaṃ tum-
hākaṃ yattakaṃ icchatha tattakaṃ dhanaṃ dassāmi, mā me
yasaṃ antaradhāpayitthā" 'ti āha. Bodhisatto tassa vattasam-
padāya pasīditvā "mā bhāyi, n'; atthi te mama santikā antarāyo"
ti samassāsetvā paccantanagaraṃ pāvisi. Mahanto sakkāro ahosi.
Kaṭāhako pi 'ssa nirantaraṃ dāsena kattabbakiccaṃ karoti.
Atha naṃ ekāya velāya sukhanisinnaṃ paccantaseṭṭhi āha:
"mahāseṭṭhi mayā tumhākaṃ paṇṇaṃ disvā tumhākaṃ puttassa
dārikā dinnā" ti. Bodhisatto Kaṭāhakaṃ puttam eva katvā
anucchavikaṃ piyavacanaṃ vatvā seṭṭhiṃ tosesi. Tato paṭṭhāya
Kaṭāhakassa mukhaṃ ulloketuṃ samattho nāma nāhosi. Ath'
ekadivasaṃ Mahāsatto seṭṭhidhītaraṃ pakkositvā "ehi amma,
sīse me ūkā vicinā" 'ti vatvā taṃ āgantvā ūkā gahetvā ṭhitaṃ
piyavacanaṃ vatvā kathesi: "kacci4 te mama putto sukhadukkhe

--------------------------------------------------------------------------
1 K hājanāni.
2 K bījanim.
3 K bahū.
4 so Bp; K acci.

[page 454]
454 I. Ekanipāta. 13. Kusanāḷivagga.
appamatto, ubho janā sammodamānā samaggavāsaṃ vasathā"
'ti pucchi. "Tāta, seṭṭhiputtassa añño doso n'; atthi, kevalam
āhāraṃ garahātīti". "Amma, niccakāle p'; esa dukkhasīlo va,
api ca ahaṃ tassa mukhabandhanamantaṃ dassāmi, taṃ tvaṃ
sādhukaṃ uggaṇhitvā mama puttassa bhojanakāle garahantassa
uggahitaniyāmen'; eva purato ṭhatvā vadeyyāsīti" gātham uggaṇhā-
petvā katipāhaṃ vasitvā Bārāṇasim eva agamāsi. Kaṭāhako pi
bahuṃ khādanīyabhojanīyaṃ1 ādāya anumaggaṃ gantvā bahuṃ
dhanaṃ datvā vanditvā nivatti. Bodhisattassa gatakālato paṭ-
ṭhāya atirekamānī ahosi. So ekadivasaṃ seṭṭhidhītāya nānag-
garasabhojanaṃ upanetvā kaṭacchuṃ2 ādāya parivisantiyā
bhattaṃ garahituṃ ārabhi. Seṭṭhidhītā Bodhisattassa santike
uggahitaniyāmena imaṃ gātham āha:

  Ja_I,13.5(=125).1: Bahum pi so vikattheyya (Cfr. Upaham, Mahāv. 3,301.)
                 aññaṃ janapadaṃ gato,
                 anvāgantvāna3 dūseyya4,
                 bhuñja bhoge Kaṭāhakā 'ti. || Ja_I:121 ||


     Tattha bahum pi so vikattheyya aññaṃ janapadaṃ gato ti yo
attano jātibhūmito aññaṃ janapadaṃ gato hoti yatth'; assa jātiṃ na jānanti so
bahum pi vikattheyya vamhanavacanaṃ vañcanavacanaṃ vadeyya, anvāgantvā-
na5 dūseyyā 'ti imaṃ tāva vāraṃ sāmikassa paṭipathaṃ gantvā dāsakiccassa
katattā kasāhi paharitvā piṭṭhicammuppāṭanato ca lakkhaṇahananato ca mutto si,
sace anācāraṃ karosi puna aññasmiṃ āgamanavāre6 tava sāmiko anvāgantvāna
dūseyya imaṃ gehaṃ anu āgantvā kasāhi ghotehi7 c'; eva8 lakkhaṇahananena ca
taṃ jātippakāsanena ca dūseyya upahaneyya, tasmā imaṃ anācāraṃ pahāya
bhuñja bhoge Kaṭāhaka mā pacchā attano dāsabhāvaṃ pākaṭaṃ kāretvā
vippaṭisārī ahosīti, ayam ettha seṭṭhino adhippāyo, seṭṭhidhītā pana etaṃ atthaṃ
ajānantī9 uggahitaniyāmena vyañjanam eva payirudāhasi.
     Kaṭāhako "addhā seṭṭhinā mama nāmaṃ ācikkhitvā etissā
sabbaṃ kathitaṃ bhavissatīti" tato paṭṭhāya puna bhattaṃ
garahituṃ na visahi, nihīnamāno yathāladdhaṃ bhuñjitvā yathā-
kammaṃ gato.

--------------------------------------------------------------------------
1 K khādanibhojāniyaṃ.
2 K kaṭucchuṃ.
3 K anatvāganatvā.
4 K dusseyya.
5 K antvāgantvā.
6 K -vārena.
7 so K; Bp ghaṭṭehi.
8 K meva, B ca.
9 K -ti.

[page 455]
6. Asilakkhaṇajātaka. (126.) 455
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi:
"Tadā Kaṭāhako vikatthanabhikkhu ahosi, Bārāṇasi-seṭṭhi pana aham
eva" 'ti. Kaṭāhakajātakaṃ.

                      6. Asilakkhaṇajātaka.
     Tathevekassa kalyāṇan ti. Idaṃ Satthā Jetavane vi-
haranto Kosalarañño asilakkhaṇapāṭhakabrāhmaṇama ārabbha
kathesi. So kira kammārehi rañño asīnaṃ āhaṭakāle asiṃ upasiṃ-
ghitvā asilakkhaṇaṃ udāharati. So yesaṃ hatthato lābhaṃ labhati
tesaṃ "asi lakkhaṇasampanno maṃgalasaṃyutto" ti vadati, yesaṃ
hatthato na labhati tesaṃ asiṃ "avalakkhaṇo" ti garahati. Ath'; eko
kammāro asiṃ katvā kosiyaṃ sukhumaṃ maricacuṇṇaṃ pakkhipitvā
rañño asiṃ āhari. Rājā brāhmaṇaṃ pakkosāpetvā "asiṃ vīmaṃsā"
'ti āha. Brāhmaṇassa asiṃ ākaḍḍhitvā upasiṃghantassa maricacuṇṇāni
nāsaṃ pavisitvā khipitukāmataṃ uppādesuṃ. Tassa khipantassa nāsikā
asidhārāya paṭihaṭā dvidhā chijji1. Tass'; eva nāsikāya chinnabhāvo
bhikkhusaṃghe pākaṭo jāto. Ath'; ekadivasaṃ dhammasabhāyaṃ bhikkhū
kathaṃ samuṭṭhāpesuṃ: "āvuso rañño kira asilakkhaṇapāṭhako asilak-
khaṇaṃ paṭhanto nāsikaṃ chindāpesīti". Satthā āgantvā "kāya nu
'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā"
ti vutte "na bhikkhave idān'; eva so brāhmaṇo asiṃ upasiṃghanto
nāsikāchedaṃ2 patto, pubbe pi patto yevā" 'ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente
tassa asilakkhaṇapāṭhako brāhmaṇo ahosi. Sabbam
paccuppannavatthusadisam eva. Rājā pana tassa vejje
datvā nāsikakoṭiṃ phāsukaṃ kārāpetvā lākhāya paṭināsikam
kāretvā puna taṃ upaṭṭhākam eva akāsi. Bārāṇasīrañño pana
putto n'; atthi, ekā dhītā c'; eva bhāgineyyo ca ahesuṃ. So
pi ubho pi te attano santike yeva vaḍḍhāpesi. Te ekato vaḍ-
ḍhitā aññamaññaṃ paṭibaddhacittā ahesuṃ. Rājāpi amacce
pakkositvā "mayhaṃ bhāgineyyo imassa rajjassa sāmiko va,
dhītaraṃ etass'; eva datvā abhisekam assa karomīti" vatvā puna

--------------------------------------------------------------------------
1 K cchijji.
2 K -cchedaṃ.

[page 456]
456 I. Ekanipāta. 13. Kusanāḷivagga.
cintesi: "mayhaṃ bhāgineyyo sabbathāpi ñātako yeva, etassa
aññaṃ rājadhītaraṃ ānetvā abhisekaṃ katvā dhītaraṃ aññassa
rañño dassāmi, evaṃ no ñātakā bahū bhavissanti, dvinnam1 pi
rājūnaṃ2 mayam eva sāmikā bhavissāmā" ti so amaccehi saddhiṃ
sammantetvā "ubho p'; ete visuṃ kātuṃ vaṭṭatīti" bhāgineyyaṃ
aññasmiṃ nivesane dhītaraṃ aññasmiṃ vāsesi. Te soḷasika-
vassuddesikabhāvaṃ patvā ativiya paṭibaddhacittā ahesuṃ. Rāja-
kumāro "kena nu kho upāyena mātuladhītaraṃ rājagehā nīharā-
petuṃ sakkā bhaveyyā" 'ti cintento "atth'; eso upāyo" ti
mahāikkhaṇikaṃ pakkosāpetvā tassā sahassabhaṇḍikaṃ datvā
"kiṃ mayā kattabban" ti vutte "amma tayā karontiyā anipphatti
nāma n'; atthi, kiñcid eva kāraṇaṃ vatvā yathā mama mātulo
rājadhītaraṃ antogehā nīharāpeti tathā karohīti" āha. "Sādhu
sāmi3, ahaṃ rājānaṃ upasaṃkamitvā evaṃ vakkhāmi: ‘deva rāja-
dhītāya upari kāḷakaṇṇī4 atthi, ettakaṃ5 kālaṃ nivattitvā olokento
pi n'; atthi, ahaṃ rājadhītaraṃ asukadivase nāma rathaṃ ārope-
tvā bahū6 āvudhahatthe purise ādāya7 mahantena parivārena
susānaṃ gantvā maṇḍalapiṭṭhikāya heṭṭhāmañce matamanussaṃ
nipajjāpetvā uparimañce rājadhītaraṃ ṭhapetvā8 gandhodaka-
ghaṭānaṃ aṭṭhuttarasatena nahāpetvā kāḷakaṇṇiṃ pavāhessāmīti'
evaṃ vatvā rājadhītaraṃ susānaṃ nessāmi, tvaṃ amhākaṃ
tattha gamanadivase amhehi puretaram eva thokaṃ marica-
cuṇṇam ādāya āvudhahatthehi attano manussehi parivuto rathaṃ
āruyha susānaṃ gantvā rathaṃ susānadvāre ekadese ṭhapetvā
āvudhahatthe manusse susānavanaṃ pesetvā sayaṃ susāne
maṇḍalapiṭṭhikaṃ gantvā matako9 viya paṭikujjo hutvā nipajja,
ahaṃ tattha āgantvā tava10 upari mañcakaṃ attharitvā rāja-
dhītaraṃ ukkhipitvā ṭhapessāmi, tvaṃ tasmiṃ khaṇe marica-
cuṇṇaṃ nāsikāya pakkhipitvā dve tayo vāre khipeyyāsi, tayā

--------------------------------------------------------------------------
1 so Bp; K dinnam.
2 Bp rājānaṃ.
3 K sāmī.
4 K -ṇṇi.
5 so Bp; K etta.
6 K bahu.
7 K adāya.
8 K ṭhapetthā.
9 K matake.
10 K nava.

[page 457]
6. Asilakkhaṇajātaka. (126.) 457
khipitakāle mayaṃ1 rājadhītaraṃ pahāya palāyissāma2, athāgan-
tvā rājadhītaraṃ sīsaṃ nahāpetvā sayam pi sīsaṃ nahāyitvā taṃ
ādāya attano nivesanaṃ gaccheyyāsīti". So "sādhu, sundaro
upāyo" ti sampaṭicchi. Sāpi gantvā rañño tam atthaṃ ārocesi,
rājā sampaṭicchi. Rājadhītāya pi taṃ antaraṃ ācikkhi, sāpi
sampaṭicchi. Sā nikkhamanadivase kumārassa saññaṃ datvā
mahantena parivārena susānaṃ gacchantī3 ārakkhamanussānaṃ
bhayajananatthaṃ4 āha: "mayā rājadhītāya mañce ṭhapitakāle
heṭṭhāmañce matapuriso khipissati khipitvā va heṭṭhāmañcā
nikkhamitvā yaṃ paṭhamaṃ passissati tam eva gahessati, appa-
mattā bhaveyyāthā" 'ti. Rājakumāro puretaraṃ gantvā vutta-
nayen'; eva5 tattha nipajji. Mahāikkhaṇikā rājadhītaraṃ
ukkhipitvā maṇḍalapiṭṭhikaṭṭhānaṃ gacchantī6 "mā bhāyīti"
saññāpetvā mañce ṭhapesi. {Tasmiṃ} khāṇe kumāro marica-
cuṇṇaṃ nāsāya pakkhipitvā khipi. Tena khipitamatte yeva
mahāikkhaṇikā rājadhītaraṃ pahāya mahāravaṃ ravamānā
sabbapaṭhamaṃ palāyi. Tassā palātakālato paṭṭhāya eko pi
ṭhātuṃ7 samattho nāma na hosi, gahitagahitāni āyudhāni chaḍḍe-
tvā sabbe palāyiṃsu. Kumāro yathāsammantitaṃ8 sabbaṃ
katvā rājadhītaraṃ ādāya attano {nivesanaṃ} agamāsi. Ikkhaṇikā
gantvā taṃ kāraṇaṃ rañño ārocesi. Rājā "pakatiyāpi sā mayā
tass'; ev'; atthāya puṭṭhā, pāyāse chaḍḍitasappiṃ viya jātan" ti
sampaṭicchitvā aparabhāge bhāgineyyassa rajjaṃ datvā dhītaraṃ
mahādeviṃ kāresi. So tāya saddhiṃ samaggavāsaṃ vasamāno
dhammena rajjaṃ kāresi. Asilakkhaṇapāṭhako tass'; eva
upaṭṭhāko ahosi. Tass'; ekadivasaṃ rajupaṭṭhānaṃ āgan-
tvā paṭisuriyaṃ ṭhatvā upaṭṭhahantassa lākhā vilīyi, paṭi-
nāsikā bhūmiyaṃ pati, so lajjāya adhomukho aṭṭhāsi. Atha
naṃ rājā parihasanto "ācariya, mā cintayittha, khipitaṃ
nāma ekassa kalyāṇaṃ hoti ekassa pāpakaṃ, tumhehi khipitena

--------------------------------------------------------------------------
1 so Bp; K mayā.
2 so Bp; K -ssāmi.
3 K -ti.
4 K -jaṇana-.
5 K -nayeva.
6 K -ti.
7 K ṭṭhātuṃ.
8 so Bp; K -tikaṃ.

[page 458]
458 I. Ekanipāta. 13. Kusanāḷivagga.
nāsā1 chijjiyittha2, mayaṃ pana mātuladhītaraṃ labhitvā rajjaṃ
pāpuṇimhā" 'ti vatvā imaṃ gātham āha:

  Ja_I,13.6(=126).1: Tath'; eva3 kassa kalyāṇaṃ, tath'; eva3 kassa pāpakaṃ,
                 tasmā sabbaṃ na kalyānaṃ, sabbaṃ vāpi4 na pāpakan ti. || Ja_I:122 ||


     Tattha tatheva3 kassā 'ti tad ev'; ekassa, ayam eva vā pāṭho, dutiyapade
es'; eva nayo.
     Iti so imāya gāthāya taṃ kāraṇaṃ āharitvā dānādīni puñ-
ñāni katvā yathākammaṃ gato.
     Satthā imāya desanāya lokasammatānaṃ kalyāṇapāpakānaṃ ane-
kaṃsikabhāvaṃ pakāsetvā jātakaṃ samodhānesi: "Tadā asilakkhaṇa-
pāṭhako etarahi asilakkhaṇapāṭhako, bhāgineyyo rājā pana aham evā
'ti, Asilakkhaṇajātakaṃ.

                      7. Kalaṇḍukajātaka.
     Te desā tāni vatthūnīti. Idaṃ Satthā Jetavane viharanto
ekaṃ vikatthikaṃ bhikkhuṃ ārabbha kathesi. Tattha dve pi
vatthūni Kaṭāhaka-sadisān'; eva.
     Idha pana esa Bārāṇasīseṭṭhino dāso Kalaṇḍuko nāma
ahosi. Tassa palāyitvā paccantaseṭṭhino dhītaraṃ gahetvā
mahantena parivārena vasanakāle Bārāṇasiseṭṭhi pariyesāpetvāpi
tassa gataṭṭhānaṃ ajānanto "gaccha, Kalaṇḍukaṃ pāriyesā"
'ti attano puttaṃ sukapotakaṃ pesesi. Sukapotako ca ito c'
ito caranto naṃ nagaraṃ saṃpāpuṇi. Tasmiṃ ca kāle Kalaṇ-
ḍuko nadīkīḷaṃ kīḷitukāmo bahuṃ mālāgandhavilepanañ c'; eva
khādanīyabhojanīyāni5 ca gāhāpetvā nadiṃ gantvā seṭṭhidhī-
tāya saddhiṃ nāvaṃ āruyha udake kīḷati, tasmiñ ca dese nadī-
kīḷaṃ5 kīḷantā5 issarajātikā tikhiṇabhesajjaparivāritaṃ khīraṃ
pivanti, tena tesam pi divasabhāgam pi udake kīḷantānaṃ6 sītaṃ

--------------------------------------------------------------------------
1 both K and Bp nāsaṃ.
2 Bp chijjayittha.
3 Bp tad eva.
4 Bp sabbañcāpi.
5 K -niyabhojaṇiyāni.
6 K -kīl-.

[page 459]
7. Kalandukajātaka. (127.) 459
na bādhati. Ayaṃ pana Kalaṇḍuko khīragaṇḍūsaṃ1 gahetvā
mukhaṃ vikkhāletvā taṃ khīraṃ nuṭṭhubhati, nuṭṭhubhanto2 pi
udake anuṭṭhubitvā seṭṭhidhītāya sīse nuṭṭhubhati2. Sukapotako
pi nadītīraṃ gantvā ekissā udumbarasākhāya nisīditvā olokento
Kalaṇḍukaṃ3 sañjānitvā seṭṭhidhītāya sīse nuṭṭhubhantaṃ disvā
"are Kalaṇḍuka dāsa, attano jātiñ ca vasanaṭṭhānañ ca anus-
sara, {khīragaṇḍūsaṃ1} gahetvā mukhaṃ vikkhāletvā jātisampan-
nāya sukhasaddhāya seṭṭhidhītāya sīse mā nuṭṭhubha, attano
pamāṇaṃ jānāhīti4" vatvā imaṃ gāthaṃ āha:

  Ja_I,13.7(=127).1: Te desā tāni vatthūni, ahañ ca vanagocaro5,
                 anuviccakho taṃ gaṇheyyuṃ, pipa6 khīraṃ Kalaṇḍukā 'ti. || Ja_I:123 ||


     Tattha te desā tāni vatthūnīti mātukucchiṃ sandhāya vadati, ayam
ettha adhippāyo: yattha te vasitaṃ na te khattiyadhītādīnaṃ kucchidesā, yattha
vasi patiṭṭhito tāni na khattiyadītādīnaṃ kucchivatthūni, atha kho dāsikucchi-
yaṃ tvaṃ vasi c'; eva patiṭṭhito cā ti, ahañ ca vanagocaro7 tirac-
chānagato pi etam atthaṃ jānāmīti dīpeti, anuvicca kho taṃ gaṇheyyun ti
evaṃ anācāraṃ caramānaṃ8 mayā gantvā ārocite anuvicca jānitvā tava sāmikā
tāḷetvā c'; eva lakkhaṇahananañ9 ca katvā taṃ gaṇheyyuṃ gahetvā gamissanti,
tasmā attano pamāṇaṃ ñatvā seṭṭhidhītāya sīse anuṭṭhubhitvā10 pipa6 khīraṃ
Kalaṇḍukā 'ti taṃ nāmena ālapati.
     Kalaṇḍuko pi sukapotakaṃ sañjānitvā "maṃ pākaṭaṃ
kareyyā" 'ti bhayena "ehi sāmi, kadā āgato sīti" āha11. Suko
"na esa maṃ hitakāmatāya pakkosati, gīvaṃ pana me valetvā
māretukāmo" ti ñatvā va "na me tayā attho" ti tato uppatitvā
Bārāṇasiṃ gantvā yathādiṭṭhaṃ seṭṭhino vitthārena kathesi.
Seṭṭhi12 "Ayuttan tena katan" ti vatvā tassa āṇaṃ kāretvā
Bārāṇasim eva ānetvā dāsaparibhogena paribhuñji.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi:
"Tadā Kalaṇḍuko ayaṃ bhikkhu ahosi, Bārāṇasiseṭṭhi pana aham evā"
'ti. Kalaṇḍukajātakaṃ.

--------------------------------------------------------------------------
1 K -ganḍusaṃ, Bp -kaṇḍusaṃ.
2 K nuṭṭhū-.
3 K kaḷ-.
4 K pamānaṃ na jānāhīti, Bp pamāṇanaṃ na jānāti and pamānaṃ jānāhi.
5 K pana-.
6 Bp piva.
7 add ti?
8 so Bp; K -nā.
9 K lakkhanahanañ.
10 K -tthuhitvā.
11 K āgatosiahaṃ.
12 K omits seṭṭhi.

[page 460]
460 I. Ekanipāta. 13. Kusanaḷivagga.

                      8. Biḷārajātaka.
     Yo ve dhammadhajaṃ katvā ti. Idaṃ Satthā Jetavane
viharanto ekaṃ kuhakabhikkhuṃ ārabbha kathesi. Tadā hi Satthā
tassa kuhakabhāve ārocite "na bhikkhave idān'; eva, pubbe p'; esa
kuhako yevā" 'ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente
Bodhisatto mūsikāyoniyaṃ paṭisandhiṃ gahetvā buddhim
anvāya mahāsarīro sūkaracchāpakasadiso hutvā anekasatamūsikā-
parivāro araññe viharati. Ath'; eko1 sigālo ito c'; ito ca vica-
ranto taṃ mūsikāyūthaṃ disvā "imā mūsikā vañcetvā khādissā-
mīti" cintetvā mūsikānam āsayassa avidūre suriyābhimukho
vātam pivanto ekena pādena aṭṭhāsi. Bodhisatto gocarāya2 cara-
māno taṃ disvā "sīlavā eko bhavissatīti" tassa santikaṃ gantvā
"bhante tvaṃ ko nāmā" 'ti pucchi. "Dhammiko nāmā" 'ti.
"Cattāro pāde bhūmiyaṃ aṭṭhapetvā kasmā eken'; eva ṭhito sīti".
"Mayi3 cattāro pāde paṭhaviyaṃ ṭhapente4 paṭhavī5 vahituṃ
na sakkoti, tasmā eken'; eva tiṭṭhāmīti". "Mukhaṃ vivaritvā
kasmā ṭhito sīti". "Mayaṃ aññaṃ na bhakkhayāma, vātam
eva bhakkhayāmā" 'ti. "Atha kasmā suriyābhimukho pi tiṭṭha-
sīti". "Suriyaṃ namassāmīti". Bodhisatto tassa vacanaṃ sutvā
"sīlavā eko bhavissatīti" tato paṭṭhāya mūsikāgaṇena saddhiṃ
sāyapātaṃ tassa upaṭṭhānaṃ gacchati. Ath'; assa upaṭṭhānaṃ
katvā gamanakāle sigālo sabbapacchimaṃ mūsikaṃ gahetvā
maṃsaṃ khāditvā ajjhoharitvā mukhaṃ puñchitvā6 tiṭṭhati.
Anupubbena mūsikagaṇo tanuko jāto. Mūsikā "pubbe amhākaṃ
ayaṃ āsayo na-ppahoti, nirantarā tiṭṭhāma, idāni sithilā, evam
pi āsayo na pūrat'; eva, kin nu kho etan" ti Bodhisattassa taṃ
pavattiṃ ārocayiṃsu. Bodhisatto "kena nu kho kāraṇena
mūsikā tanuttaṃ gatā" ti cintento sigāle āsaṃkaṃ ṭhapetvā

--------------------------------------------------------------------------
1 K atha gekā corr. to athakā.
2 so Bp; K go.
3 Both K and Bp mayā.
4 Bp ṭhapento.
5 K -vi.
6 K pucchitvā.

[page 461]
8. Bilārajātaka. (128.) 9. Aggikajātaka. (129.) 461
"vīmaṃsissāmi nan" ti upaṭṭhānakāle sesamūsikā purato katvā
sayaṃ pacchato ahosi. Sigālo tassa upari pakkhandi. Bodhi-
satto attano gaṇhanatthāya pakkhantaṃ disvā nivattitvā "bho
sigāla, idan te vatasamādānaṃ na1 dhammasudhammatāya,
paresaṃ pana vihiṃsanatthāya dhammadhajaṃ katvā carasīti"
vatvā imaṃ gātham āha:

  Ja_I,13.8(=128).1: Yo ve dhammadhajaṃ katvā nigūḷho pāpam ācare
                 vissāsayitvā bhūtāni biḷāraṃ nāma taṃ vatan ti. || Ja_I:124 ||


     Yo ve ti khattiyādisu yo kocid eva dhammadhajaṃ katvā2 dasakusala-
kammapathadhammaṃ dhajaṃ karitvā taṃ karonto3 viya ussāpetvā dassento pīti
attho, vissāsayitvā ti sīlavā ayan ti saññāya sañjātavissāsāni katvā, biḷāraṃ
nāma taṃ vatan ti taṃ evaṃ dhammadhajaṃ katvā raho pāpāni karontass'
eva vataṃ4 kerāṭikavataṃ nāma hotīti attho
     Mūsikarājā kathento5 yeva uppatitvā tassa6 gīvaya
patitvā hanukassa heṭṭhā antogalanāḷiyaṃ7 ḍasitvā gala-
nāḷiṃ phāletvā jīvitakkhayaṃ pāpesi. Mūsikagaṇo nivattitvā
sigālaṃ murumurā ti khāditvā agamāsi. Paṭhamam āgatā va
kir'; assa maṃsaṃ labhiṃsu, pacchā āgatā na labhiṃsu. Tato
paṭṭhāya mūsikagaṇo nibbhayo jāto.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi:
"Tadā sigālo kuhakabhikkhu ahosi, mūsikarājā pana aham evā" 'ti.
Biḷārajātakaṃ8.

                      9. Aggikajātaka.
Nāyaṃ sikkhā puññahetū 'ti. Idaṃ Satthā Jetavane vi-
haranto kuhakaṃ ñeva ārabbha kathesi.
     Atītasmiṃ hi Bārāṇasiyaṃ Brahmadatte rajjaṃ kā-
rente Bodhisatto mūsikarājā hutvā araññe vasati. Ath'; eko
sigālo davaḍāhe uṭṭhite palāyitum asakkonto ekasmiṃ rukkhe

--------------------------------------------------------------------------
1 K ta.
2 K karitvā corr. to katvā.
3 K kāronto corr. to karonto.
4 K taṃ.
5 K kathento kathento.
6 K tassatha.
7 K -nāliyaṃ.
8 Bp biḷāravatajā-.

[page 462]
462 I. Ekanipāta. 13. Kusanāḷivagga.
sīsaṃ āhacca aṭṭhāsi. Tassa sakalasarīre lomāni jhāyiṃsu.
Rukkhe āhacca ṭhitaṭṭhāne pana matthake cūḷā1 viya thokāni
lomāni aṭṭhaṃsu. So ekadivasaṃ soṇḍiyaṃ pānīyaṃ pivanto
chāyaṃ olokento cūḷaṃ disvā "uppannaṃ dāni me bhaṇḍamūlan
ti" araññe vicaranto taṃ musikādariṃ disvā "imā mūsikā vañ-
cetvā khādissāmīti" heṭṭhā vuttanayen'; eva avidūre aṭṭhāsi. Atha
naṃ Bodhisatto gocarāya caranto disvā "sīlavā" ti saññāya
upasaṃkamitvā "tvaṃ ko nāmā" 'ti pucchi. "Ahaṃ Aggika-
Bhāradvājo nāmā" 'ti. Atha "kasmā āgato sīti". "Tumhākaṃ
rakkhanatthāyā" 'ti. "Kin ti katvā amhe rakkhissasīti". "Ahaṃ
aṅguṭṭhagaṇanaṃ jānāmi, tumhākaṃ pāto va nikkhamitvā goca-
rāya gamanakāle ettakāni gaṇetvā paccāgamanakāle pi gaṇes-
sāmi, evaṃ sāyaṃ pātaṃ gaṇento rakkhissāmīti". "Tena hi
rakkha mātulā" 'ti. So "sādhū" 'ti sampaṭicchitvā nikkha-
manakāle "eko dve tayo" ti gaṇetvā paccāgamanakāle tath'
eva gaṇetvā sabbapacchimaṃ gahetvā khādati. Sesaṃ purima-
sadisam eva, idha pana mūsikarājā nivattitvā ṭhito "bho Aggika-
Bhāradvāja, nāyaṃ tava dhammasudhammatāya matthake cūḷā
ṭhapitā, kucchikāraṇā pana ṭhapitā" ti vatvā imaṃ gāthaṃ āha:

  Ja_I,13.9(=129).1: Nāyaṃ {sikhā} puññahetu, ghāsahetu ayaṃ {sikhā},
                 n'; aṅguṭṭhigaṇanaṃ2 yāti, alan te hotu Aggikā 'ti. || Ja_I:125 ||


     Tattha naṅguṭṭhigaṇanaṃ3 yātīti, aṅguṭṭhigaṇanā4 ti aṅguṭṭhagaṇanā5
vuccati, ayaṃ mūsikagaṇo aṅguṭṭhagaṇanaṃ na gacchati na upeti na pūreti,
parikkhayaṃ gacchatīti attho, alan te hotu Aggikā 'ti sigālaṃ nāmena āla-
panto āha, ettāvatā6 te alaṃ hotu, na itoparaṃ mūsikā khādissasi, amhehi vā
tehi7 vā saddhiṃ saṃvāso alaṃ hotu, na mayaṃ idāni tayā saddhiṃ vasissāmā
'ti attho, sesaṃ purimasadisaṃ eva.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi:
"Tadāpi sigālo ayaṃ bhikkhu ahosi, mūsikarājā pana aham evā" 'ti.
Aggikajātakaṃ.

--------------------------------------------------------------------------
1 K cūlā.
2 Bp naṅguṭṭha-.
3 Bp naṅguṭṭha-.
4 Bp naṅguṭṭhagaṇaṇaṃ, K naṅguṭṭhigaṇanā.
5 K aṅguṭṭhigaṇanā, Bp naṅguṭṭhagaṇanaṃ.
6 K ettovatā.
7 so Bp; K tayāhi.

[page 463]
10. Kosiyajātaka. (130.) 463

                      10. Kosiyajātaka.
     Yathā vācā va1 bhuñjassū 'ti. Idaṃ Satthā Jetavane
viharanto ekaṃ Sāvatthiyaṃ mātugāmaṃ ārabbha kathesi. Sā kir'
ekassa saddhassa pasannassa upāsakabrāhmaṇassa brāhmaṇī dussīlā pāpa-
dhammā rattiṃ aticaritvā2 divā kiñci kammaṃ akatvā gilānālayaṃ dassetvā
nitthanamānā3 nipajjati. Atha naṃ brāhmaṇo "kin te bhadde aphā-
sukan" ti pucchi. "Vātā me vijjhantīti". "Atha kiṃ laddhuṃ vaṭṭa-
tīti". Siniddhamadhurāni paṇītāni yāgubhattatelādīnīti". Brāhmaṇo
yaṃ yaṃ sā icchati taṃ taṃ āharitvā dāti, dāso viya sabbakiccāni
karoti. Sā pana brāhmaṇassa gehaṃ paviṭṭhakāle nipajjati, bahinik-
khantakāle jārehi saddhiṃ vītināmeti. Atha brāhmaṇo "imissā sarīre
vijjhanavātānaṃ pariyanto na paññāyatīti" ekadivasaṃ gandhamālādīni
ādāya Jetavanaṃ gantvā Satthāraṃ pūjetvā ekamantaṃ nisīditvā "kiṃ
brāhmaṇa na paññāyasīti" vutte "bhante brāhmaṇiyā kira me sarīre
vātā vijjhanti, sv-āhaṃ tassā sappitelādīni c'; eva4 paṇītabhojanāni ca
pariyesāmi, sarīram assā5 ghanaṃ vippasannacchavivaṇṇaṃ6 jātaṃ, vāta-
rogassa pana pariyanto na paññāyati, ahaṃ taṃ paṭijagganto va
idhāgamassa okāsaṃ na labhāmīti". Satthā brāhmaṇiyā pāpabhāvaṃ
ñatvā "brāhmaṇa ‘evaṃ nipannassa7 mātugāmassa roge avūpa-
sante8 idañ c'; idañ ca bhesajjaṃ kātuṃ vaṭṭatīti'; pubbe pi te paṇḍi-
tehi kathitaṃ bhavasaṃkhepagatattā pana na sallakkhesīti" vatvā
tena yācito atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente
Bodhisatto brāhmaṇa mahāsārakule nibbattitvā Takkasilāyaṃ
sabbasippāni uggaṇhitvā Bārāṇasiyaṃ disāpāmokkho ācariyo
ahosi, rājadhānīsu9 khattiyakumārā ca brāhmaṇakumārā ca
yebhuyyena10 tass'; eva santike sippaṃ uggaṇhanti. Ath'; eko
janapadavāsibrāhmaṇo Bodhisattassa santike tayo vede aṭṭhārasa11
ca vijjaṭṭhānāni12 uggahetvā Bārāṇasiyaṃ ñeva kuṭumbaṃ saṇ-
ṭhapetvā divase divase dvattikkhattuṃ Bodhisattassa santikaṃ

--------------------------------------------------------------------------
1 K ya.
2 K ticaritvā.
3 K nitthanā- corr. to nitthana-.
4 K ce.
5 K -sarīrav.
6 K cippa-.
7 K nipp-.
8 K avūpasampanne.
9 K -dhānisate, B rājathānīsu.
10 K yebhujeyyena.
11 K -sā.
12 K adds ca.

[page 464]
464 I. Ekanipāta. 13. Kusanāḷivagga.
āgacchati. Tassa brāhmaṇī dussīlā ahosi pāpadhammā. Sabbaṃ
paccuppannavatthusadisam eva. Bodhisatto pana1 "iminā kā-
raṇena ovādagamanāya okāsaṃ na labhāmīti" vutte "sāmikā2
imaṃ vañcetvā nipajjatīti" ñatvā "tassā rogānucchavikaṃ
bhesajjaṃ ācikkhissāmīti" cintetvā āha: "tāta, tvaṃ ito paṭ-
ṭhāya tassā sappikhīrarasādīni mā adāsi, gomutte pana pañca
vaṇṇāni3 phalādīni ca pakkhipitvā4 navatambalohabhājane
pakkhipitvā lohagandhaṃ gāhāpetvā rajjuṃ5 vā yottaṃ vā rukkha-
lataṃ6 vā gahetvā ‘idaṃ te rogassa anucchavikaṃ bhesajjaṃ,
idaṃ vā piva7 upaṭṭhāya vā tayā bhuttassa bhattassa anuc-
chavikaṃ kammaṃ karohīti'; vatvā imaṃ gāthaṃ vadeyyāsi,
sace bhesajjaṃ na pivati atha naṃ rajjuyā vā yottena8
latāya vā katīhici pahārehi9 paharitvā kesesu gahetvā ākaḍḍhitvā
kapparena potheyyāsīti taṃ khaṇaṃ ñeva uṭṭhāya kammaṃ
karissatīti10". So "sādhū" 'ti sampaṭicchitvā vuttaniyāmen'; eva
bhesajjaṃ katvā "bhadde imaṃ bhesajjaṃ pivā" 'ti āha. "Kena
idaṃ ācikkhitan" ti. Ācariyena bhadde" ti. "Apanehi taṃ,
na pivissāmīti". Māṇavo "na tvaṃ attano ruciyā pivissasīti11"
rajjuṃ5 gahetvā "attano rogassa anucchavikaṃ bhesajjaṃ vā piva
yāgubhattānucchavikaṃ kammaṃ vā karohīti" vatvā imaṃ
gātham āha:

  Ja_I,13.10(=130).1: Yathā vācā va12 bhuñjassu, yathā bhuttañ ca vyāhara,
                 ubhayaṃ te na sameti vācā bhuttañ ca Kosiye ti. || Ja_I:126 ||


     Tattha yathā vācā va12 bhuñjassū 'ti yathā te vācā tathā va bhuñjassu,
vātā me vijjhantīti vācāya anucchavikam eva katvā bhuñjassū 'ti attho, yathā-
vācaṃ vā 'ti pi pāṭho yujjati, yathāvācāyā 'ti pi paṭhanti, sabbattha ayam
ev'; ettha attho, yathā bhuttañ ca vyāharā ti yan te bhuttaṃ tassa anuc-

--------------------------------------------------------------------------
1 so Bp; K paṇṇaṃ.
2 Bp sā māṇavikā.
3 so Bp; K vannāni.
4 Bp adds koṭṭatvā va.
5 K rajju.
6 K rukkhatalaṃ.
7 K pi.
8 K yotenana.
9 Bp kaḍḍhitapahārehi, K kacitipahāre.
10 K karissatīti corr. to karissati.
11 K -ssāsīti.
12 Bp ca.

[page 465]
1, Asampadānajātaka. (131.) 465
chavikam eva vyāhara, ārog'; amhīti1 vatvā gehe kattabbakammaṃ karohīti attho,
yathābhūtañ2 cā 'ti pi pāṭho, athavā ārog'; amhīti1 yathābhūtam eva vatvā
kammaṃ karohīti attho, ubhayan te na sameti vācā bhuttañ ca Kosiye
ti yā ca te ayaṃ vācā3 vātā maṃ vijjhantīti yañ ca te idaṃ paṇītabhojanaṃ4
bhuttaṃ, idaṃ ubhayam pi tuyhaṃ na sameti, tasmā uṭṭhāya kammaṃ karohi,
Kosiye ti naṃ gottena ālapati.
     Evaṃ vutte Kosiyabrāhmaṇī bhītā ācariyena ussukkaṃ
āpannakālato paṭṭhāya5 "na sakkā mayā esa vañcetuṃ" ti
uṭṭhāya kammaṃ akāsi. "Ācariyena me dussīlabhāvo ñāto, na
dāni6 sakkā ito paṭṭhāya pana evarūpaṃ kātun" ti ācariye
gāravena pāpakammato pi viramitvā7 sīlavatī ahosi.
     Sāpi brāhmaṇī "Sambuddhena kir'; amhi ñātā8" ti Satthari gāra-
vena na puna anācāraṃ9 akāsi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi:
"Tadā jayampatikā pana idāni jayampatikā, ācariyo pana aham evā"
'ti. Kosiyajātakaṃ. Kusanāḷivaggo terasamo.

14. ASAMPADĀNAVAGGA.

                      1. Asampadānajātaka.
     Asampadānenitarītarassā 'ti. Idaṃ Satthā Veḷuvane
viharanto Devadattaṃ ārabbha kathesi. Tasmiṃ hi kāle bhikkhū
dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ: "āvuso Devadatto akataññū
Tathāgatassa guṇaṃ na jānātīti". Satthā āgantvā "kāya nu 'ttha
bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti
vutte "na bhikkhave idān'; eva Devadatto akataññū, pubbe pi akataññū
yevā" ti vatvā atītaṃ āhari:

--------------------------------------------------------------------------
1 K ārogambhīti.
2 K -bhuttañ.
3 K adds ti.
4 K adds idaṃ.
5 Bp ācariyena sutakālato paṭṭhāya.
6 K dāsini corr. to dāni.
7 K viracitvā.
8 K ñāto.
9 K -cāriṃ.

[page 466]
466 I. Ekanipāta. 14. Asampadānavagga.
     Atīte Magadharaṭṭhe Rājagahe ekasmiṃ Magadharaññe
rajjaṃ kārente Bodhisatto tass'; eva seṭṭhi ahosi asītikoṭi-
vibhavo Saṃkhaseṭṭhīti nāmena. Bārāṇasiyaṃ Piliyaseṭṭhi
nāma asītikoṭivibhavo va ahosi. Te aññamaññaṃ sahāyā ahe-
suṃ. Tesu Bārāṇasiyaṃ Piliyaseṭṭhissa kenacid eva kāraṇena
mahantaṃ bhayaṃ uppajji, sabbaṃ sāpateyyaṃ parihāyi. So
daliddo appaṭisaraṇo hutvā bhariyaṃ ādāya Saṃkhaseṭṭhiṃ pac-
cayaṃ katvā Bārāṇasito nikkhamitvā padasā va Rājagaham
patvā Saṃkhaseṭṭhissa nivesanaṃ agamāsi. So taṃ disvā va
"sahāyo me āgato" ti parissajitvā sakkārasammānaṃ kāretvā
katipāhaṃ vītināmetvā ekadivasaṃ "kim samma ken'; atthena
āgato sīti" pucchi. "Bhayam me samma uppannaṃ, sabbaṃ
dhanaṃ parikkhīṇaṃ, upatthambho me hohīti". "Sādhu samma,
mā bhāyīti1" bhaṇḍāgāraṃ vivarāpetvā cattālīsa hiraññakotiyo
dāpetvā sesam pi paricchadaparivāraṃ sabbaṃ attano santakaṃ
saviññāṇakaṃ aviññāṇakaṃ majjhe bhinditvā upaḍḍham2 eva
adāsi. So taṃ vibhavaṃ ādāya puna Bārāṇasiṃ gantvā nivāsaṃ
kappesi. Aparabhāge Saṃkhaseṭṭhissāpi tādisaṃ bhayaṃ uppajji.
So attano paṭisaraṇaṃ upadhārento "sahāyassa me mahā upakāro
kato, upaḍḍhavibhavo3 dinno, na so maṃ disvā pariccajissati,
tassa santikaṃ gamissāmīti" cintetvā bhariyaṃ ādāya padasā
va Bārāṇasiṃ gantvā bhariyaṃ āha: "bhadde tava mayā sad-
dhiṃ antaravīthiyā gamanaṃ nāma na yuttaṃ, mayā pesita-
yānaṃ āruyha mahantena parivārena pacchā āgamissasi, yāva
yānaṃ pesemi tāva etth'; eva hohīti" vatvā taṃ sālāyaṃ ṭhape-
tvā sayaṃ nagaraṃ pavisitvā seṭṭhissa gharaṃ gantvā "Rāja-
gahanagarato tumhākaṃ sahāyo Saṃkhaseṭṭhi nāma āgato" ti
ārocāpesi. So4 "āgacchatū5" 'ti pakkosāpetvā taṃ disvā n'; eva
āsanā vuṭṭhāsi na paṭisanthāraṃ akāsi, kevalaṃ "kimatthaṃ
āgato sīti" pucchi. "Tumhākaṃ dassanatthaṃ āgato 'mhīti".

--------------------------------------------------------------------------
1 K bhāyi.
2 so Bp; K upaṭṭham.
3 so Bp; K upaṭṭha-.
4 Bp so pi, K yo.
5 so Bp; K agacchantū.

[page 467]
1. Asampadānajātaka. (131.) 467
"Nivāso kahaṃ gahito" ti. "Na tāva nivāsanaṭṭhānaṃ atthi,
seṭṭhigharaṇiṃ1 pi sālāya ṭhapetvā va āgato 'mhīti". "Tumhā-
kaṃ idha nivāsanaṭṭhānaṃ n'; atthi, nivāpaṃ2 gahetvā ekasmiṃ
ṭhāne pacāpetvā3 bhuñjitvā gacchatha, puna amhe mā pas-
sitthā" 'ti vatvā "mayhaṃ sahāyassa dasante bandhitvā ekaṃ ba-
halapalāpatumbaṃ dehīti" dāsaṃ āṇāpesi4. Tam divasaṃ kira so
rattakasālīnaṃ sakaṭasahassamattaṃ opunāpetvā koṭṭhāgāraṃ5
pūrāpesi, cattālīsakoṭidhanaṃ gahetvā āgato akataññū mahācoro
sahāyassa tumbamatte palāpe dāpesi. Dāso pacchiyaṃ ekaṃ
palāpatumbaṃ6 pakkhipāpetvā Bodhisattassa santikaṃ agamāsi.
Bodhisatto cintesi: "ayaṃ asappuriso mama santikā cattālīsa-
koṭidhanavibhavaṃ labhitvā idāni palāpatumbaṃ dāpesi, gaṇhāmi
nu kho, mā gaṇhāmīti". Ath'; assa etad ahosi: "ayaṃ tāva
akataññū mittadūbhī7 katavināsakabhāvena8 mayā saddhiṃ mitta-
bhāvaṃ bhindi, sac'; āhaṃ9 etena dinnaṃ palāpatumbaṃ lāma-
kattā na gaṇhissāmi aham pi mittabhāvaṃ bhindissāmi, andha-
bālā10 parittakaṃ laddhaṃ agaṇhantā mittabhāvaṃ vināsenti,
ahaṃ pana etena dinnaṃ palāpatumbaṃ mama vasena mitta-
bhāvaṃ patiṭṭhāpessāmīti" so palāpatumbaṃ dasante bandhi-
tvā pāsādā oruyha sālaṃ agamāsi. Atha naṃ bhariyā "kin te
ayya laddhan" ti pucchi. "Bhadde amhākaṃ sahāyo Piliya-
seṭṭhi palāpatumbaṃ datvā amhe ajj'; eva vissajjesīti". Sā
"ayya, kimatthaṃ aggahesi, kiṃ etaṃ cattālīsakoṭidhanassa
anucchavikan" ti rodituṃ ārabhi. Bodhisatto "bhadde, mā11
rodi, ahaṃ tena saddhiṃ mittabhāvabhedanabhayena mama
vasena mittabhāvaṃ ṭhapetuṃ12 gaṇhiṃ, tvaṃ kiṃkāraṇā soca-
sīti" vatvā imaṃ gātham āha:

  Ja_I,14.1(=131).1: Asampadānen'; itarītarassa
                 bālassa mittāni kalībhavanti,



--------------------------------------------------------------------------
1 K -ṇaṃ.
2 so Bp; K nivāsaṃ.
3 so Bp; K ekasmiṃ ṭhāpetvā.
4 K dānāpesi.
5 K koddhāgaran.
6 K palālatumbaṃ.
7 K -dubhi, Bp -dubbhi.
8 Bp kataṃvinā-.
9 K svāhaṃ.
10 K -la.
11 K na.
12 K -taṃ.

[page 468]
468 I. Ekanipāta. 14. Asampadānavagga.
                 tasmā harāmi bhusaṃ aḍḍhamānaṃ,
                 mā me mitti1 jīyittha2, sassatāyan ti. || Ja_I:127 ||

     Tattha asampadānenā 'ti asampadānena, saralopena saddhiṃ, agahaṇenā
'ti attho, itarītarassā 'ti yassa kassaci lāmakālāmakassāpi, bālassa mittāni
kalībhavantīti dandhassa apaññassa mittāni malināni3 kālakaṇṇisadisāni
honti, bhijjantīti attho, tasma harāmi bhusaṃ aḍḍhamānan ti tena kāra-
ṇenāhaṃ sahāyena dinnaṃ ekaṃ4 palāpatumbaṃ harāmi gaṇhāmīti dasseti,
mānan5 ti aṭṭhannaṃ6 nāḷīnaṃ nāmaṃ, catunnaṃ aḍḍhamānaṃ, catasso nāḷiyo
tumbo nāma7, tena vuttaṃ palāpatumban ti, mā me mitti jīyittha8 sassa-
tāyan ti mama sahāyena saddhiṃ metti mā bhijjittha,. Sassātā va ayaṃ hotū 'ti attho.
     Evaṃ vutte pi seṭṭhibhariyā rodat'; eva. Tasmiṃ khaṇe
Saṃkhaseṭṭhinā Piliyaseṭṭhissa dinno kammantadāso sāladvā-
rena āgacchanto seṭṭhibhariyāya rodanassa9 saddaṃ10 sutvā
sālaṃ pavisitvā attano sāmike disvā pādesu patitvā roditvā
kanditvā "kimatthaṃ idhāgat'; attha sāmīti" pucchi. Seṭṭhi
sabbaṃ ārocesi. Kammantadāso "hotu sāmi, mā cintetthā11" 'ti
ubho pi assāsetvā attano gehaṃ netvā gandhodakena nahāpetvā
bhojetvā "sāmikā vo āgatā" ti sesesan nipātetvā dassetvā kati-
pāhaṃ vītināmetvā sabbe dāse gahetvā rājaṅgaṇaṃ gantvā
uparavaṃ akaṃsu12. Rājā pakkosāpetvā "kiṃ etan" ti pucchi.
Te sabbaṃ taṃ pavattiṃ rañño ārocesuṃ. Rājā tesaṃ vaca-
naṃ sutvā ubho pi seṭṭhī13 pakkosāpetvā Saṃkhaseṭṭhiṃ pucchi:
"saccaṃ kira tayā mahāseṭṭhi Piliyaseṭṭhissa cattālīsakoṭidhanaṃ
dinnan" ti. "Mahārāja mama sahāyassa maṃ takketvā14 Rāja-
gahaṃ āgacchantassa na kevalaṃ dhanaṃ sabbaṃ vibhavajātaṃ
saviññakaṃ15 {aviññāṇakaṃ} dve koṭṭhāse katvā samabhāgaṃ
adāsin" ti. Rājā "saccam16 etan" ti Piliyaseṭṭhiṃ pucchi.
"Āma devā" 'ti. "Tayā pan'; assa taṃ ñeva takketvā āgatassa
atthi koci sakkāro vā sammāno vā kato" ti. So tuṇhi ahosi.
"Api pana te etassa palāpatumbamattaṃ dasante pakkhipāpetvā

--------------------------------------------------------------------------
1 K mitta, Bp mitī (metri causa?).
2 K riyittha, Bp jiyyatha.
3 K malīnāni.
4 K eka.
5 K mānen.
6 K aṭṭhantaṃ.
7 K nā.
8 K citti jiyittha? Bp miti jiyyatha.
9 K rodatassa.
10 K dadaṃ.
11 K cintethā.
12 read akāsi?
13 K seṭṭhi.
14 K take katvā.
15 K -kā.
16 K paccam.

[page 469]
2. Pañcagarujātaka. (132.) 469
dāpitaṃ atthīti". Tam pi sutvā tuṇhī yeva ahosi. Rājā "kiṃ
kātabban" ti amaccehi saddhiṃ mantetvā taṃ paribhāsitvā
"gacchatha, Piliyaseṭṭhissa ghare sabbaṃ vibhavaṃ Saṃkha-
seṭṭhissa dethā" 'ti āha. Bodhisatto "mahārāja, mayhaṃ para-
santakena1 attho n'; atthi, mayā dinnamattam eva pana dāpethā"
'ti. Rājā Bodhisatassa santakaṃ dāpeti. Bodhisatto sabbaṃ
attanā dinnavibhavaṃ paṭilabhitvā dāsaparisaparivuto Rājagaham
eva gantvā kuṭumbaṃ saṇṭhapetvā dānādīni puññāni katvā
yathākammaṃ gato.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi:
"Tadā Piliyaseṭṭhi Devadatto ahosi, Saṃkhaseṭṭhi pana aham evā" 'ti.
Asampadānajātakaṃ.

                      2. Pañcagarujātaka.
     Kusalūpadese dhitiyā daḷhāyā 'ti. Idaṃ Satthā Jeta-
vane viharanto Ajapālanigrodhe Māradhītānaṃ palobhanasuttantaṃ
ārabbha kāthesi. Bhagavatā hi ādito paṭṭhāya
     Daddallamānā āgañchuṃ2 Taṇhā3 ca Aratī Ragā,
     tā tattha panūḍī4 Satthā tūlaṃ bhaṭṭhaṃ va māluto5 ti,
evaṃ yāva pariyosānā tassa suttantassa kathitakāle dhammasabhāyaṃ
sannipatitā bhikkhū kathaṃ samuṭṭhāpesuṃ: "āvuso, Sammāsambuddho
Māradhītaro anekasatāni dibbarūpāni māpetvā palobhanatthāya upasaṃ-
kamantā akkhīni pi ummīletvā na olokesi, aho Buddhabalan nāma
acchariyan" ti. Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi
kathāya sannisinnā" ti pucchitvā "imāya nāmā 'ti vutte "na bhikkhave
idāni mayhaṃ sabbāsave khepetvā sabbaññūtaṃ pattassa Māradhītānaṃ
anolokanam nāma na6 acchariyaṃ, ahaṃ hi pubbe bodhiṃ pariyesamāno
saṃkilesakāle pi abhisaṃkhataṃ dibbarūpam pi indriyāni bhinditvā kilesa-
vasena anoloketvā va gantvā mahārajjaṃ pāpuṇin" ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ karente Bo-
dhisatto bhātikasatassa kaniṭṭho ahosīti sabbaṃ heṭṭhā7

--------------------------------------------------------------------------
1 K parasattakena.
2 Bp āgacchuṃ.
3 so Bp; K taṇhāya.
4 Bp pānudi.
5 K māluko.
6 so both K and Bp.
7 see Jāt. 96.

[page 470]
470 I. Ekanipāta. 14. Asampadānavagga.
Takkasilajātake vuttanayen'; eva vitthāretabbam. Tadā pana
Takkasilanagaravāsīhi bahinagare sālāya Bodhisattaṃ upasaṃ-
kamitvā yācitvā rajjaṃ paṭicchāpetvā abhiseke kate Takkasila-
nagaravāsino nagaraṃ devanagaraṃ viya rajabhavanañ ca Inda-
bhavanaṃ viya alaṃkariṃsu. Tadā pana Bodhisatto nagaraṃ
pavisitvā rājabhavane pāsāde mahātale samussāpitasetacchattaṃ1
ratanavarapallaṃkaṃ āruyha devarājalīḷhāya nisīdi, amaccā ca
brāhmaṇagahapatikādayo khattiyakumārā ca sabbālaṃkārapati-
maṇḍitā parivāretvā aṭṭhaṃsu, devaccharapaṭibhāgā soḷasasahassā
nāṭakitthiyo naccagītavāditakusalā uttamavilāsasampannā nacca-
gītavāditāni2 payojesuṃ, gītavāditasaddena rājabhavanaṃ
meghatthanitapūrito mahāsamuddakucchi3 viya ekaninnādaṃ
ahosi. Bodhisatto attano sirisobhaggaṃ olokayamāno cintesi:
"sac'; āhaṃ tāsaṃ yakkhinīnaṃ abhisaṃkhataṃ dibbarūpaṃ
olokessaṃ jīvitakkhayaṃ patto abhavissaṃ, imaṃ sirisobhaggaṃ
na olokessaṃ, Paccekabuddhānaṃ pana ovāde ṭhitabhāvena
idaṃ mayā pattan" ti, evañ ca pana cintetvā udānaṃ udānento
imaṃ gātham āha:

  Ja_I,14.2(=132).1: Kusalūpadese dhitiyā daḷhāya ca
                 avatthitattābhayabhīrutāya ca
                 na rakkhasīnaṃ vasam āgamimha,
                 sa sotthibhāvo mahatā bhayena me ti. || Ja_I:128 ||


     Tattha kusalūpadese ti kusalānaṃ upadese Paccekabuddhānaṃ ovāde ti
attho, dhitiyā daḷhāya cā 'ti daḷhāya dhitiyā yasathirena abbhocchinnaniran-
taraviriyena4 cā 'ti attho, avatthitattābhayabhīrutāya cā'; ti abhayabhīru-
tāya avatthitattāya5 ca, tattha bhayan ti cittuttāsamattaṃ parittabhayaṃ, bhīrutā ti
sarīrakampanappattaṃ6 mahābhayaṃ, idaṃ ubhayam pi Mahāsattassa yakkhiniyo nām'
etā manussakhādikā ti bheravārammaṇaṃ disvā nāhosi, tenāha: avatthitattābhaya-
bhīrutāya cā 'ti, bhayabhīrutāya abhāven'; eva bheravārammaṇaṃ disvāpi anivattana-
bhāvenā 'ti attho, na rakkhasīnaṃ vasam āgamimhā 'ti yakkhakantāre tāsaṃ
rakkhasīnaṃ vasaṃ na āgamimhā, yasmā amhākaṃ kusalūpadese dhiti ca daḷhā
ahosi bhayabhīrutābhāvena ca anivattanasabhāvā ahumhā tasmā rakkhasīnaṃ

--------------------------------------------------------------------------
1 K -sesacchattaṃ.
2 K -vādināti?
3 K -kucchiṃ.
4 K abbocch-.
5 K avattita-.
6 K sarīraṃkam-.

[page 471]
3. Ghatāsanajātaka. (133.) 471
vasaṃ na agamimhā ti vuttaṃ hoti, sa sotthibhāvo mahatā bhayena me
ti so me ayaṃ ajja mahatā bhayena rakkhasīnaṃ santikā pattabbena dukkhado-
manassena sotthibhāvo khemabhāvo pītisomanassabhāvo yeva jāto ti attho1
     Evaṃ Mahāsatto imāya gāthāya dhammaṃ desetvā dham-
mena rajjaṃ kāretvā dānādīni puññāni katvā yathākammaṃ gato.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi:
"Ahan tena samayena Takkasilaṃ gantvā rajjaṃ pattakumāro ahosin ‘,
ti. Pañcagarujātakaṃ2.

                      3. Ghatāsanajātaka.
     Khemaṃ yahin ti. Idaṃ Satthā Jetavane viharanto añ-
ñataraṃ bhikkhuṃ ārabbha kathesi. So hi bhikkhu Satthu santike
kammaṭṭhānaṃ gahetvā paccanta gantvā ekaṃ gāmakaṃ upanissāya
araññasenāsane vassaṃ upagañchi. Tassa paṭhamamāse yeva piṇḍāya
paviṭṭhassa paṇṇasālā jhāyittha. So vasanaṭṭhānābhāvena kilamanto
upaṭṭhākānaṃ3 ācikkhi. Te "hotu bhante, paṇṇasālaṃ karissāma
tāvā4" 'ti ādīni vadantā temāsaṃ vītināmesuṃ. So senāsana-
sappāyābhāvena kammaṭṭhānaṃ matthakaṃ pāpetuṃ nāsakkhi. So
nimittamattam pi anuppādetvā vutthavasso Jetavanaṃ gantvā Satthāraṃ
vanditvā ekamantaṃ nisīdi. Satthā tena saddhiṃ paṭisanthāraṃ katvā
"kin nu kho te bhikkhu kammaṭṭhānaṃ sappāyaṃ jātan" ti pucchi.
So ādito paṭṭhāya sappāyāsappāyaṃ kathesi. Satthā5 "pubbe pi kho
bhikkhū tiracchānāpi attano sappāyāsappāyaṃ ñatvā sappāyakāle vasi-
tvā asappāyakāle vasanaṭṭhānaṃ pahāya aññattha agamaṃsu, tvaṃ
kasmā attano sappāyāsappāyaṃ na aññāsīti" vatvā tena yācito
atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente
Bodhisatto sakuṇayoniyaṃ nibbattitvā viññūtaṃ patvā so-
bhaggapatto sakuṇarājā hutvā ekasmiṃ araññāyatane jātassara-
tīre sākhāviṭapasampannaṃ bahalapattapalāsaṃ mahārukkhaṃ
upanissāya saparivāro vāsaṃ kappesi. Bahū sakuṇā tassa

--------------------------------------------------------------------------
1 so Bp; K omits attho.
2 Bp bhirukajātakaṃ dutiyaṃ.
3 so Bp; K upaṭṭhānānaṃ.
4 K tāvapāmatāvā.
5 so Bp; K omits satthā.

[page 472]
472 I. Ekanipāta. 14. Asampadānavagga.
rukkhassa udakamatthake1 patthaṭasākhāsu vasantā sarīra-
valañjaṃ udake pātenti. Tasmiñ ca jātassare Caṇḍo nāgarājā
vasati, tassa etad ahosi: "ime sakuṇā mayhaṃ nivāse jātassare
sarīravalañjaṃ pātenti, yan nūna udakato aggiṃ uṭṭhāpetvā
rukkhaṃ jhāpetvā ete palāpeyyan" ti so kuddhamānaso rattibhāge
sabbesaṃ2 sakuṇānaṃ sannipatitvā rukkhasākhāsu nipannakāle
paṭhamaṃ tāva uddhanāropitaṃ3 viya udakaṃ pakkaṭṭhāpetvā4
dutiyavāre dhūmaṃ uṭṭhāpetvā tatiyavāre talakkhandhappamāṇaṃ
jālaṃ uṭṭhāpesi. Bodhisatto udakato jālaṃ uṭṭhahamānaṃ disvā
"bho sakuṇā, agginā ādittaṃ nāma udakena nibbāpenti, idāni
pana udakam eva ādittaṃ, na sakkā amhehi idha vasituṃ,
aññattha gamissāmā" 'ti vatvā gātham āha:

  Ja_I,14.3(=133).1: Khemaṃ yahiṃ tattha arī udīrito:
                 udakassa majjhe jalate5 ghatāsano,
                 na ajja vāso mahiyā mahīruhe,
                 disā bhajavho, saraṇ'; ajja no bhayan ti. || Ja_I:129 ||


     Tattha khemaṃ yahiṃ tattha arī udīrito ti yasmiṃ udakapiṭṭhe
khemabhāvo nibbhayabhāvo tasmiṃ sattu paccatthiko sapatto6 uṭṭhito, udakassā
'ti jalassa, ghatāsano ti aggi, so ghataṃ asanāti tasmā ghatāsano ti vuccati,
na ajja vāso ti ajja no vāso n'; atthi, mahiyā mahīruhe ti7 mahīruho vuccati
rukkho tasmiṃ imissā mahiyā jāte8 rukkhe9 ti attho, disā bhajavho ti disā
bhajatha gacchatha, saraṇajja no bhayan ti ajj'; amhākaṃ saraṇato va bhayaṃ
jātaṃ, paṭisaraṇaṭṭhānato10 bhayaṃ uppannan ti attho.
     Evaṃ vatvā Bodhisatto attano vacanakare sakuṇe ādāya
uppatitvā aññattha gato. Bodhisattassa pana vacanaṃ agahetvā
ṭhitasakuṇā jīvitakkhayaṃ pattā.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi: (Saccapariyosāne so bhikkhu arahatte patiṭṭhāsi) "Tadā
Bodhisattassa vacanakarā sakuṇā Buddhaparisā, sakuṇarājā pana aham
eva" 'ti. Ghatāsānajātakaṃ.

--------------------------------------------------------------------------
1 K adds mama.
2 K sabbe.
3 Bp uddhane ropitaṃ.
4 Bp pakkuṭṭhāpetvā.
5 K jalato.
6 K sampatto.
7 K omits mahīruhe ti.
8 K te, Bp jāto.
9 Bp ukkho.
10 K pati-.

[page 473]
4. Jhānasodhanajātaka. (134.) 473

                      4. Jhānasodhanajātaka.
     Ye saññino ti. Idaṃ Satthā Jetavane viharanto Saṃkassa-
nagaradvāre attanā saṃkhittena pucchitapañhassa Dhammasenā-
patino vitthāravyākaraṇaṃ ārabbha kathesi. Tatr'; idaṃ atīta-
vatthuṃ:
     Atīte kira Brahmadatte Bārāṇasiyaṃ --pe-- Bodhi-
satto araññāyatane kālaṃ karonto "n'; eva-saññī-nāsaññīti"
āha --pe--. Tāpasā jeṭṭhantevāsikassa kathaṃ na gaṇhiṃsu.
Bodhisatto Ābhassarato āgantvā ākāse ṭhatvā imaṃ gātham
āha:

  Ja_I,14.4(=134).1: Ye saññino te pi duggatā,
                 ye pi asaññino te pi duggatā,
                 etaṃ ubhayam vivajjaya2,
                 taṃ samāpattisukhaṃ anaṅgaṇan ti. || Ja_I:130 ||


     Tattha ye saññino ti ṭhapetvā n'; eva-saññī-nāsaññāyatanalābhino3 avasese4
sacittakasatte dasseti, te pi duggatā ti tassā samāpattiyā alābhato te pi duggatā
nāma, ye pi asaññino ti asaññabhave nibbatte acittakasatte dasseti, te pi
duggatā ti te pi imissā yeva samāpattiyā alābhato duggatā yeva nāma, etaṃ
ubhayam pi vivajjayā 'ti etaṃ ubhayam pi saññibhāvañ ca asaññibhāvañ
ca vivajjaya pajahā ti antevāsikaṃ ovadi, taṃ samāpattisukhaṃ anaṅgaṇan
ti taṃ n'; eva-saññā-nāsaññāyatanalābhino sattaṭṭhena sukhan ti saṃkhaṃ gataṃ
jhānasukhaṃ anaṅgaṇaṃ ti niddosaṃ, balavacittekaggatāsabhāvena pi taṃ anaṅ-
gaṇaṃ nāma jātaṃ.
     Evaṃ Bodhisatto dhammaṃ desetvā antevāsikassa guṇaṃ
kathetvā Brahmalokam eva agamāsi. Tadā sesā tāpasā jeṭṭhante-
vāsikassa saddahiṃsu.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi:
"Tadā jeṭṭhantevāsiko Sāriputto ahosi, Mahābrahmā pana aham evā"
'ti. Jhānasodhanajātakaṃ.

--------------------------------------------------------------------------
1 so Bp; K neva saññīti.
2 K vivajjiya.
3 K nevasaññi-.
4 so Bp; K avase.

[page 474]
474 I. Ekanipāta. 14. Asampadānavagga.

                      5. Candābhajātaka.
     Candābhan ti. Idam pi Satthā Jetavane viharanto Saṃ-
kassanagaradvāre therassa pañhavyākaraṇaṃ ārabbha kathesi.
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente
Bodhisatto araññāyatane kālaṃ karonto antevāsikehi pucchito
candābhaṃ suriyābhan ti vatvā Ābhassaresu nibbatto. Tāpasā
jeṭṭhantevāsikassa na saddahiṃsu. Bodhisatto āgantvā ākāse
ṭhito imaṃ gātham āha:

  Ja_I,14.5(=135).1: Candābhaṃ suriyābhañ ca yo dha paññāya bhāvati1
                 avitakkena jhānena hoti ābhassarūpago ti. || Ja_I:131 ||


     Tattha candābhan ti odātakasiṇaṃ dasseti, suriyābhan ti pītakasiṇaṃ,
yo dha paññāya bhāvatīti2 yo puggalo idha sattaloke idaṃ kasiṇadvayaṃ
paññāya bhāvati1 ārammaṇaṃ katvā anupavisati tattha vā patiṭṭhahati, athavā
candābhaṃ suriyābhañ ca yo 'dha paññāya bhāvatīti2 yattakaṃ ṭhānaṃ candābhā3
ca suriyābhā3 ca patthaṭā tattake ṭhāne2 paṭibhāgaṃ kasiṇaṃ vaḍḍhetvā taṃ
ārammaṇaṃ katvā jhānaṃ nibbattento ubhayam p'; etaṃ paññāya bhāvati1 nāma,
tasmā ayam p'; ettha attho yeva, avitakkena jhānena hoti ābhassarūpago
ti so puggalo tathā katvā paṭiladdhena dutiyena jhānena ābhassarabrahmalokū-
pago4 hotīti.
     Evaṃ Bodhisatto tāpase bodhetvā jeṭṭhantevāsikassa guṇaṃ
kathetvā Brahmalokam eva gato.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi:
"Tadā jeṭṭhantevāsiko Sāriputto, Mahābrahmā pana aham evā" 'ti.
Candābhajātakaṃ.

                      6. Suvaṇṇahaṃsajātaka.
     Yaṃ laddhaṃ tena tuṭṭhabban ti. Idaṃ Satthā Jetavane
viharanto Thullanandaṃ bhikkhuniṃ ārabbhā kathesi. Sāvatthi-
yaṃ hi aññataro upāsako bhikkhunisaṃghaṃ lasunena pavāretvā
khettapālaṃ āṇāpesi5: "sace bhikkhuniyo āgacchanti ekekāya bhik-
khumiyā dve tayo gaṇḍikā dehīti". Tato paṭṭhāya bhikkhuniyo tassa

--------------------------------------------------------------------------
1 so K; Bp gādhati.
2 so K; Bp gādhatīti.
3 K -bhañ.
4 so Bp; K ābhassarūpabra-.
5 K ānā-.

[page 475]
6. Suvaṇṇahaṃsajātaka. (136.) 475
geham pi khettam pi lasunatthāya gacchanti. Ath'; ekasmiṃ ussavadivase
tassa gehe lasunaṃ parikkhayaṃ agamāsi. Thullanandā bhikkhunī sa-
parivārā1 gehaṃ gantvā "lasunenāvuso attho" ti vatvā "n'; atth'; ayye2,
yathābhataṃ lasunaṃ parikkhīṇaṃ, khettaṃ gacchathā" 'ti vuttā khet-
taṃ gantvā na mattaṃ jānitvā lasunaṃ āharāpesi. Khettapālo ujjhāyi
"kathaṃ hi nāma bhikkhuniyo na mattaṃ jānitvā lasunaṃ harāpessan-
tīti" tassa vacanaṃ3 sutvā yā tā bhikkhuniyo appicchā4 tāpi tāsaṃ va-
canaṃ3 sutvā bhikkhū pi ujjhāyiṃsu5, ujjhāyitvā ca pana Bhagavato etam
atthaṃ ārocesuṃ. Bhagavā Thullanandaṃ bhikkhuniṃ garahitvā "bhik-
khave mahiccho puggalo nāma vijātamātuyāpi appiyo hoti amanāpo,
appasanne pasādetuṃ pasannānaṃ6 vā bhiyyosomāttāya pasādaṃ janetuṃ
anuppannaṃ lābhaṃ uppādetuṃ uppannaṃ vā pana thiraṃ kātuṃ na
sakkoti, appiccho pana appasanne pasādetuṃ pasannānaṃ bhiyyosomat-
tāya pasādaṃ janetuṃ anuppannaṃ lābhaṃ uppādetuṃ uppannaṃ vā
pana thiraṃ kātuṃ sakkotīti" ādinā nayena bhikkhūnaṃ tadanucchavi-
kaṃ dhammaṃ kathetvā "na bhikkhave Thullanandā idān'; eva mahic-
chā, pubbe pi mahicchā yevā" 'ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente
Bodhisatto aññatara brāhmaṇakule nibbatti. Tassa vayap-
pattassa samajātikā kulā pajāpatiṃ āhariṃsu. Tassā Nandā7 ti
tisso dhītaro ahesuṃ. Tāsu parakulaṃ āgatāsu yeva Bodhisatto
kālaṃ katvā suvaṇṇahaṃsayoniyaṃ nibbatti jātissaraṃ ñāṇañ
c'; assa uppajji. So vayappatto hutvā suvaṇṇapattasañchannaṃ
sobhaggappattaṃ mahantaṃ attabhāvaṃ disvā "kuto nu kho
cavitvā ahaṃ idhūpapanno" ti āvajjento "manussalokato" ti
ñatvā puna "kathan nu me brāhmaṇī ca dhītaro ca jīvantīti"
upadhārento "paresaṃ bhatiṃ katvā kicchena jīvantīti" ñatvā
cintesi: "mayhaṃ sarīre sovaṇṇamayāni pattāni koṭṭanaghaṭ-
ṭanasabhāvāni8, ito ekekaṃ pattaṃ dassāmi, tena me pajāpatī
ca dhītaro ca sukhaṃ jīvissantīti" so tattha gantvā piṭṭhavaṃ-
sakoṭiyaṃ9 nilīyi. Brāhmaṇī ca dhītaro ca Bodhisattaṃ disvā

--------------------------------------------------------------------------
1 K -vāro.
2 K nattheyye.
3 so Bp; K omits vacanaṃ.
4 K appiccha.
5 Bp ujjhāyantassa tassa vacanaṃ sutvā yā tā bh. appicchā tāpi
ujjhāyanti tassa vacanaṃ sutvā bhikkhū pi u.
6 K pasannaṃ.
7 Bp adds Nandavatī Sundarinandā.
8 K -bhāvāti.
9 so Bp; K piṭṭhiṃvaṃsa-.

[page 476]
476 Ekanipāta. I. 14. Asampadānavagga.
"kuto āgato sāmīti" pucchiṃsu. "Ahaṃ tumhākaṃ pitā, kālaṃ
katvā suvaṇṇahaṃsayoniyaṃ nibbattiṃ, tumhe daṭṭhuṃ āgato,
ito paṭṭhāya tumhākaṃ paresaṃ bhatiṃ katvā dukkhajīvikāya
jīvanakiccaṃ n'; atthi, ahaṃ vo ekekaṃ pattaṃ dassāmi, taṃ
vikkiṇitvā sukhena jīvathā" 'ti ekaṃ pattaṃ datvā agamāsi.
So eten'; eva niyāmena antarantarā āgantvā ekekaṃ pattaṃ deti.
Brāhmaṇiyo aḍḍhā sukhitā1 ahesuṃ. Ath'; ekadivasaṃ sā brāh-
maṇī dhītaro āmantesi: "ammā tiracchānānaṃ nāma cittaṃ
dujjānaṃ, kadāci vo pitā idha nāgaccheyya, idāni 'ssa āgata-
kāle sabbāni pattāni luñcitvā gaṇhāmā" 'ti. Tā "evaṃ no pitā
kilamissatīti" na sampaṭicchiṃsu. Brāhmaṇī pana mahicchatāya
puna ekadivasaṃ suvaṇṇarājahaṃsassa āgatakāle "ehi tāva
sāmīti" vatvā taṃ attano santikaṃ upagataṃ ubhohi hatthehi
gahetvā sabbapattāni luñci. Tāni pana Bodhisattassa ruciṃ
vinā balakkārena gahitattā sabbāni bakapattasadisāni ahesuṃ.
Bodhisatto pakkhe pasāretvā gantuṃ nāsakkhi. Atha naṃ sā
mahācāṭiyā pakkhipitvā posesi. Tassa puna uṭṭhahantāni pat-
tāni setāni sampajjiṃsu. So sañjātapakkho uppatitvā attano
vasanaṭṭhānam eva gantvā na puna agamāsīti.
     Satthā imaṃ atītaṃ āharitvā "na bhikkhave Thullanandā idān'; eva
mahicchā, pubbe pi mahicchā yeva mahicchatāya ca pana suvaṇṇamhā
parihīnā, idāni pana attano mahicchatāya eva lasunamhāpi3 parihāyissati,
tasmā ito paṭṭhāya lasunaṃ khādituṃ na labhissati4, yathā ca Thulla-
nandā evaṃ taṃ nissāya sesabhikkhuniyo pi, tasmā bahuṃ5 labhitvāpi
pamāṇam eva jānitabbaṃ, appaṃ labhitvā pana yathāladdhen'; eva san-
toso kātabbo, uttariṃ na patthetabban" ti vatvā imaṃ gātham āha:

  Ja_I,14.6(=136).1: Yaṃ laddhaṃ tena tuṭṭhabbaṃ, atilobho hi pāpako,
                 haṃsarājaṃ gahetvāna suvaṇṇā parihāyathā 'ti. || Ja_I:132 ||


     Tattha tuṭṭhabban ti tusitabbaṃ.
     Idaṃ pana vatvā Satthā anekapariyāyena garahitvā "yā pana
bhikkhunī lasunaṃ khādeyya pācittiyan" ti sikkhāpadaṃ paññāpetva

--------------------------------------------------------------------------
1 K sukhinā.
2 K suvaṇṇamahā.
3 K lasuṇamahāpi
4 so Bp; K labhati.
5 K bahū.

[page 477]
7. Babbujātaka. (137.) 477
jātakaṃ samodhānesi: "Tadā brāhmaṇī ayaṃ Thullanandā ahosi, tisso
dhītaro idāni tisso yeva bhaginiyo, suvaṇṇarājahaṃso pana aham evā"
'ti. Suvaṇṇahaṃsajātakaṃ.

                      7. Babbujātaka.
     Yatth'; eko labhate1 babbū 'ti. Idaṃ Satthā Jetavane
viharanto Kāṇamātāsikkhāpadaṃ ārabbha kathesi. Sāvatthiyaṃ
hi Kāṇamātā nāma dhītuvasena pākaṭā2 nāma upāsikā ahosi sotāpannā
ariyasāvakā. Sā dhītaraṃ kāṇaṃ aññatarasmiṃ gāmake samānajāti-
yassa purisassa adāsi. Kāṇā kenacid eva karaṇīyena mātu gharaṃ
agamāsi. Ath'; ssā sāmiko katipāhaccayena dūtam pāhesi: "āgacchatu
kāṇā, icchāmi kāṇāya āgamanan3" ti. Kāṇā dūtassa vacanaṃ sutvā
"amma gamissāmīti" mātaraṃ pucchi. Kāṇamātā "ettakaṃ kālaṃ
vasitvā kathaṃ tucchahatthā va gamissasīti" pūvaṃ paci. Tasmiṃ
khaṇe eko piṇḍacāriko bhikkhu tassā nivesanaṃ agamāsi. Upāsikā
taṃ nisīdāpetvā pattapūraṃ pūvaṃ dāpesi. So nikkhamitvā aññassa
ācikkhi, tassa pi tath'; eva dāpesi. So pi nikkhamitvā aññassā ācikkhi,
tassāpi tath'; evā 'ti evaṃ catunnaṃ janānaṃ dāpesi. Yathāpaṭiyattaṃ
pūvaṃ parikkhayaṃ agamāsi. Kāṇāya gamanaṃ na sampajji. Ath'
assā sāmiko dutiyam pi tatiyam pi dūtam pāhesi. Tatiyaṃ pāhento
va "sace kāṇā nāgacchati ahaṃ aññaṃ pajāpatiṃ ānessāmīti" pāhesi.
Tayo vāre ten'; eva upāyena gamanaṃ na sampajji. Kāṇāya sāmiko
aññaṃ pajāpatiṃ4 ānesi. Kāṇā taṃ pavattiṃ sutvā rodamānā aṭṭhāsi.
Satthā taṃ kāraṇaṃ ñatvā pubbaṇhasamayaṃ nivāsetvā pattacīvaram
ādāya Kāṇamātāya nivesanaṃ gantvā paññattāsāne nisīditvā Kāṇamā-
taraṃ pucchi: "kissa kāṇāyaṃ5 rodatīti" "iminā nāma kāraṇenā" 'ti
ca sutvā Kāṇāmātaraṃ samassāsetvā dhammakathaṃ kathetvā uṭṭhā-
yāsanā vihāraṃ agamāsi. Atha tesaṃ catunnaṃ bhikkhūnaṃ tayo
vāre yathāpaṭiyattaṃ pūvaṃ gahetvā kāṇāya6 gamanassa upacchinna-
bhāvo7 bhikkhusaṃghe pākato jāto. Ath'; ekadivasaṃ bhikkhū dhamma-
sabhāyaṃ kathaṃ samuṭṭhāpesuṃ: "āvuso catuhi nāma bhikkhūhi tayo
vāre Kāṇamātāya pakkapūvaṃ khāditvā kāṇāgamanantarāyaṃ katvā
sāmikena pariccattaṃ dhītaraṃ nissāya {mahāupāsikāya} domanassaṃ
uppāditan" ti. Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi

--------------------------------------------------------------------------
1 so Bp; K labhati.
2 K pāṭaka corr. to pākaṭa.
3 K āgan.
4 K patiṃ.
5 K kissā kāraṇāya, Bp kissa ayaṃ kāṇā.
6 K kāraṇāya.
7 so Bp; K ucchinna-.

[page 478]
478 I. Ekanipāta. 14. Asampadānavagga.
kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhik-
khave idān'; eva cattāro bhikkhū Kāṇamātāya santakaṃ khāditvā tassā
domanassaṃ uppādesuṃ. pubbe pi uppādesuṃ yevā" 'ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bo-
dhisatto pāsāṇakoṭṭakakule1 nibbattitvā vayappatto pari-
yodātasippo2 ahosi. Kāsiraṭṭhe ekasmiṃ nigame eko mahāvi-
bhavo seṭṭhi ahosi. Tassa nidhānagatā yeva cattālīsa hiraññakoṭiyo
ahesuṃ. Ath'; assa bhariyā kālaṃ katvā dhanasinehena gantvā
dhanapiṭṭhiyaṃ mūsikā hutvā nibbatti. Evaṃ anukkamena
sabbam pi taṃ kulaṃ abbhatthaṃ agamāsi. Evaṃ so ucchijji.
So gāmo pi chaḍḍito apaṇṇattikabhāvaṃ agamāsi. Tadā Bodhi-
satto tasmiṃ purāṇagāmaṭṭhāne pāsāṇe uppāṭetvā koṭṭeti3. Atha
sā mūsikā gocarāyā caramānā Bodhisattaṃ punappuna passantī
uppannasinehā hutvā cintesi: "mayhaṃ dhanaṃ bahuṃ4, nikkā-
raṇena nassissati5, iminā saddhiṃ ekato hutvā imaṃ dhanaṃ
khādissāmīti" ekadivasaṃ ekaṃ kahāpaṇaṃ mukhena ḍasitvā
Bodhisattassa santikaṃ agamāsi. So taṃ disvā piyavācāya
samālapanto6 "kin nu kho amma kahāpaṇaṃ gahetvā āgatāsīti"
āha. "Tāta imaṃ gahetvā attanāpi paribhuñja, mayham pi
maṃsaṃ āharā" 'ti. So "sādhū" 'ti sampaṭicchitvā kahāpaṇaṃ
ādāya gharaṃ gantvā ekena māsakena maṃsaṃ kiṇitvā āharitvā
tassā adāsi. Sā taṃ gahetvā attano nivāsanaṭṭhānaṃ gantvā
yathāruciyā khādi. Tato paṭṭhāya iminā va niyāmena divase
divase Bodhisattassa kahāpaṇaṃ deti. So pi 'ssā maṃsaṃ
āharati. Ath'; ekadivasaṃ taṃ mūsikaṃ biḷāro aggahesi. Atha
naṃ sā evam āha: "samma mā maṃ māresīti". "Kiṃkāraṇā,
ahaṃ hi chāto maṃsaṃ khāditukāmo, na sakkā mayā na māretun"
ti. "Kiṃ pana ekadivasam eva maṃsaṃ khāditukāmo c'; asi
udāhu niccakālan" ti. "Labhamāno niccam pi khāditukāmo
'mhīti". "Yadi evaṃ ahan te niccakālaṃ maṃsaṃ dassāmīti7

--------------------------------------------------------------------------
1 K -koddhaka-.
2 K -sippā.
3 K koddheti.
4 K bahū.
5 so Bp; K sati.
6 so Bp; K -pento.
7 so K; Bp dassāmi.

[page 479]
7. Babbujātaka. (137.) 479
vissajjehi man" ti. Atha naṃ biḷāro "tena hi appamatto
hohīti" vissajjesi. Tato paṭṭhāya attano ābhatamaṃsaṃ dve
koṭṭhāse katvā ekaṃ biḷārassa deti ekaṃ sayaṃ khādati. Atha
naṃ ekadivasaṃ añño biḷāro aggahesi, taṃ pi tath'; eva saññā-
petvā attānaṃ vissajjāpesi. Tato paṭṭhāya tayo koṭṭhāse katvā
khādanti. Puna añño aggahesi, tam pi tath'; eva saññāpetvā
attānaṃ mocesi. Tato paṭṭhāya cattāro koṭṭhāse katvā khā-
danti. Puna añño aggahesi, tam pi tath'; eva saññāpetvā at-
tānaṃ mocesi. Tato paṭṭhāya pañca koṭṭhāse katvā khādanti.
Sā pañcamaṃ koṭṭhāsaṃ khādamāna appāhāratāya1 kilantā kisā
ahosi appamaṃsalohitā. Bodhisatto taṃ disvā "amma kasmā
milātāsīti" vatvā "iminā nāma kāraṇenā" ti vutte "tvaṃ etta-
kaṃ kālaṃ kasmā mayhaṃ nācikkhi, aham ettha kattabbaṃ jā-
nissāmīti" taṃ samassāsetvā suddhaphalikapāsāṇena guhaṃ katvā
āharitvā "amma tvaṃ imaṃ guhaṃ pavisitvā nipajjitvā āgatāgatā-
naṃ pharusāhi vācāhi santajjeyyāsīti" āha. Sā guhaṃ pavisitvā
nipajji2. Ath'; eko biḷāro āgantvā "dehi me maṃsan" ti āha. Atha
naṃ mūsikā "are duṭṭha biḷāra, kin te ahaṃ maṃsahārikā3, attano
puttānaṃ maṃsaṃ khādā4" ti tajjesi. Biḷāro phalikaguhāya ni-
pannabhāvaṃ ajānanto kopavasena "mūsikaṃ gaṇhissāmīti" sa-
hasā pakkhanditvā hadayena phalikaguhāyaṃ5 pahari6, tāvad
ev'; assa7 hadayaṃ bhijji, akkhīni nikkhamanākārappattāni jātāni.
So tatth'; eva jīvitakkhayaṃ patvā ekamantaṃ paṭicchannaṭṭhāne
papati. Eten'; upāyena aparo pi aparo pīti8 cattāro pi janā
jīvitakkhayaṃ pāpuṇiṃsu. Tato paṭṭhāya mūsikā nibbhayā
hutvā Bodhisattassa devasikaṃ dve tayo kahāpaṇe deti. Evaṃ
anukkamena sabbam pi dhanaṃ Bodhisattass'; eva adāsi. Te
ubho pi yāvajīvaṃ mettiṃ abhinditvā yathākammaṃ gatā.
     Satthā imaṃ ātītaṃ āharitvā abhisambuddho hutvā imaṃ gā-
tham āha:

--------------------------------------------------------------------------
1 K appahā-.
2 K nippajji.
3 K maṃsaṃhā-.
4 K khāda.
5 so Bp; K -ya.
6 so Bp; K pahara.
7 K tāvassa, Bp tāvad eva assa.
8 K pi.

[page 480]
480 I. Ekanipāta. 14. Asampadānavagga.

  Ja_I,14.7(=137).1: Yatth'; eko labhate babbu dutiyo tattha {jāyati}
                 tatiyo ca catuttho ca, idan te babbukā bilan ti1. || Ja_I:133 ||


     Tattha yatthā 'ti yasmiṃ ṭhāne, babbū 'ti biḷāro, dutiyo tattha jāya-
tīti yattha eko mūsikam vā maṃsaṃ vā labhati dutiyo pi tattha biḷāro jāyati
uppajjati, tathā tatiyo ca catuttho ca, evan te tadā cattāro biḷāra ahesuṃ, hutvā
ca pana divase divase maṃsaṃ khādantā te babbukā idaṃ phalikamayaṃ bilaṃ
udarena paharitvā sabbe pi jīvitakkhayaṃ pattā ti.
     Evaṃ Satthā dhammaṃ desetvā jātakaṃ samodhānesi: "Tadā
cattāro biḷārā cattāro bhikkhū ahesuṃ, mūsikā Kāṇamātā, pāsāṇa-
koṭṭakamaṇikāro2 aham evā" 'ti. Babbujātakaṃ.

                      8. Godhajātaka.
     Kin te jaṭāhi dummedhā 'ti. Idaṃ Satthā Jetavane vi-
haranto ekaṃ kuhakaṃ ārabbha kathesi. Paccuppannavatthuṃ heṭ-
ṭhākathitasadisam eva.
     Atīte pana Bārāṇasiyaṃ Brāhmadatte rajjaṃ kārente
Bodhisatto godhayoniyaṃ paṭisandhiṃ gaṇhi. Tadā eko
pañcābhiñño uggatapo tāpaso ekaṃ paccantagāmaṃ nissāya
araññāyatane paṇṇasālāya vasati. Gāmavāsino sakkaccaṃ tā-
pasaṃ upaṭṭhahanti. Bodhisatto tassa caṃkamanakoṭiyaṃ
ekasmiṃ vammike vasati, vasanto ca pana divase divase dve
tayo vāre tāpasaṃ upasaṃkamitvā dhammūpasaṃhitaṃ atthū-
pasaṃhitañ ca vacanaṃ sutvā tāpasaṃ vanditvā vasanaṭṭhānam
eva gacchati. Aparabhāge tāpaso gāmavāsino āpucchitvā pak-
kāmi, pakkante ca pana tasmiṃ sīlavatasampanne tāpase añño
kūṭatāpaso āgantvā tasmiṃ assamapade vāsaṃ kappesi. Bo-
dhisatto "ayam pi sīlavā" ti sallakkhetvā purimanayen eva
tassa santikaṃ agamāsi. Ath'; ekadivasaṃ nidāghasamaye akāla-
samaye meghavaṭṭe3 vammikehi makkhikā nikkhamiṃsu. Tāsaṃ
khādanatthaṃ godhā āhiṇḍiṃsu. Gāmavāsino nikkhamitvā bahū

--------------------------------------------------------------------------
1 so both K and Bp.
2 K pāsānakoddhaka-.
3 K -vaddhe.

[page 481]
8. Godhajātaka. (138.) 481
godhā1 gahetvā siniddhasambhārayuttaṃ2 ambilānambilaṃ
godhamaṃsaṃ sampādetvā tāpasassa adaṃsu. Tāpaso godha-
maṃsaṃ khāditvā rasataṇhāya baddho "idaṃ maṃsaṃ atima-
dhuraṃ, kissa3 maṃsaṃ nāma etan" ti pucchitvā "godhamaṃsaṃ"
ti sutvā "mama santikaṃ mahāgodho āgacchati, taṃ māretvā
maṃsaṃ khādissāmīti" cintetvā pacanabhājanañ ca sappiloṇādīni
ca āharāpetvā ekamante ṭhapetvā muggaraṃ ādāya kāsāyena
paṭicchādetvā paṇṇasāladvāre Bodhisattassa āgamanaṃ oloka-
yamāno upasantūpasanto viya hutvā nisīdi. Bodhisatto "sā-
yaṇhasamaye tāpasassa santikaṃ gacchissāmīti" nikkhamitvā
upasaṃkamanto va tassa indriyavikāraṃ disvā cintesi: "nāyaṃ
tāpaso, aññesu divāsesu nisīdanākārena nisinno, ajj'; esa maṃ
olokento pi duṭṭhindriyo hutvā oloketi, parigaṇhissāmi nan" ti
so tāpasassa heṭṭhā vāte ṭhatvā godhamaṃsagandhaṃ ghāyitvā
"iminā kūṭatāpasena ajja godhamaṃsaṃ khāditaṃ bhavissati,
tena rasataṇhāya baddho ajja maṃ attano santikaṃ upasaṃka-
mantaṃ muggarena paharitvā maṃsaṃ pacitvā khāditukāmo
bhavissatī ti" tassa santikaṃ anupagantvā ca4 paṭikkamitvā vi-
carati. Tāpaso Bodhisattassa anāgamanabhāvaṃ ñatvā "iminā
‘ayaṃ nāma māretukāmo'; ti ñātaṃ bhavissati, tena kāraṇena
nāgacchati, anāgacchantassāpi kuto muttīti" muggaraṃ nīharitvā
khipi. So tassa agganaṅguṭṭham eva āsādesi. Bodhisatto ve-
gena vammikaṃ5 pavisitvā aññena chiddena sīsaṃ ukkhipitvā
"ambho6 kūtajāṭila, ahaṃ tava santikaṃ upasaṃkamanto ‘sīlavā'
ti saññāya upasaṃkamiṃ, idāni pana te mayā kūṭabhāvo ñāto,
tādisassa mahācorassa kiṃ iminā pabbajjāliṅgenā7" ti vatvā
taṃ garahanto imaṃ gātham āha:

  Ja_I,14.8(=138).1: Kin te jatāhi dummedha, kin te ajinasāṭiyā, (Dhp. v. 394.)
                 abbhantaran te gahanaṃ, bāhiraṃ parimajjasīti. || Ja_I:134 ||



--------------------------------------------------------------------------
1 Bp godhe.
2 so Bp; K siniddhaṃ-.
3 Bp kassa.
4 Bp omits ca.
5 K vammikena, Bp dhammikaṃ.
6 K amho.
7 K -liṅgenānā.

[page 482]
482 I. Ekanipāta. {14.} Asampadānavagga.
     Tattha kin te jaṭāhi dummedhā 'ti ambho1 dummedha nippañña, etā
pabbajitena dhāretabbā jaṭā, pabbajjāguṇarahitassa kin te tāhi2 jaṭāhīti attho,
kin te ajinasāṭiyā ti ajinasāṭiyā3 anucchavikassa4 saṃvarassa abhāvakālato
paṭṭhāya kin te ajinasāṭiyā, abbhantaran te gahanaṃ ti tava abbhantaraṃ
hadayaṃ rāgadosamohagahanena gahanaṃ paṭicchannaṃ, bāhiraṃ parimajja-
sīti so tvaṃ abbhantare gahane5 nahānādīhi6 c'; eva liṅgagahaṇena ca bāhiraṃ
parimajjasi, taṃ parimajjanto kañjikapūritalābu viya visapūritacāṭī viya āsīvisa-
pūritavammiko viya gūthapūritacittaghaṭo viya ca bahimaṭṭho7 va hosi, kin tayā
corena idha vasantena, sīghaṃ ito palāyāhi, no ce palāyasi gāmavāsīnaṃ te ācik-
khitvā niggahaṃ kārāpessāmīti.
     Evaṃ Bodhisatto kūṭatāpasaṃ tajjetvā vammikam eva
pāvisi. Kūṭatāpaso pi tato pakkāmi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi:
"Tadā kūṭatāpaso ayaṃ kuhako ahosi, purimo sīlavantatāpaso Sāri-
putto, godho pana aham evā" 'ti. Godhajātakaṃ.

                      9. Ubhatobhaṭṭhajātaka.
     Akkhī8 bhinnā paṭo naṭṭho ti. Idaṃ Satthā Veḷuvane
viharanto Devadattaṃ ārabbha kathesi. Tadā kira dhammasabhāyaṃ
bhikkhū kathaṃ samuṭṭhāpesuṃ: "āvuso seyyathāpi nāma chavālātaṃ9
ubhato padittaṃ majjhe gūthagataṃ n'; evāraññe kaṭṭhatthaṃ pharati
na gāme kaṭṭhatthaṃ pharati evam evaṃ Devadatto evarūpe niyyānika-
sāsane pabbajitvā ubhato bhaṭṭho ubhato paribāhiro jāto gihiparibhogā
ca parihīno sāmaññattañ10 ca na paripūretīti". Satthā āgantvā "kāya
nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya
nāmā" 'ti vutte "na bhikkhave Devadatto idān'; eva ubhato paribhaṭṭho
hoti, atīte pi paribhaṭṭho ahosi yevā" 'ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente
Bodhisatto rukkhadevatā hutvā nibbatti. Tadā ekasmiṃ
gāmake bālisikā vasanti. Ath'; eko bālisiko11 balisaṃ12 ādāya
daharena puttena saddhiṃ yasmiṃ sobbhe pakatiyāpi bālisikā11
macche gaṇhanti tattha tattha gantvā balisaṃ12 khipi. Baliso12

--------------------------------------------------------------------------
1 K amho.
2 K nāhi.
3 K -yāya.
4 K anacch-.
5 so K; Bp gahaṇaṃ.
6 K nagahā-, Bp nhā-.
7 so Bp; K bahiddho
8 K akkhi.
9 so K; Bp chalāvātaṃ.
10 so Bp; K sāmaññatthañ.
11 bāḷi-.
12 K baḷi-.

[page 483]
9. Ubhatabhaṭṭhajātaka. (139.) 483
udakapaṭicchanne ekasmiṃ khānuke1 laggi. Bālisiko taṃ ākaḍ-
ḍhituṃ asakkonto cintesi: "ayaṃ baliso mahāmacche laggo
bhavissati, puttakaṃ mātu santikaṃ pesetvā paṭivissakehi sad-
dhiṃ kalahaṃ kārāpemi, evaṃ ito na koci koṭṭhāsaṃ paccā-
siṃsissatīti" so puttaṃ āha: "gaccha tāta, mahāmacchaṃ no
laddhabhāvaṃ mātu ācikkhā 'ti, paṭivissakehi saddhiṃ kalahaṃ
karohīti" so puttaṃ pesetvā balisaṃ ākaḍḍhituṃ asakkonto
rajjuchedanabhayena uttarisāṭakaṃ thale ṭhapetvā udakaṃ
otaritvā macchalobhena macchaṃ upadhārento khānukehi pa-
haritvā dve akkhi bhindi. Thale ṭhapitasāṭakaṃ pi 'ssa coro
hari. So vedanāmatto hutvā hatthena akkhīni uppīḷiyamāno
gahetvā udakā uttaritvā kampamāno sāṭakaṃ pariyesati. Sāpi
'ssa bhariyā "kalahaṃ katvā kassaci apaccāsiṃsanabhāvaṃ
karissāmīti" ekasmiṃ yeva kaṇṇe tālapaṇṇaṃ pilandhitvā ekaṃ
akkhiṃ ukkhalimasiyā añjetvā kukkuraṃ aṃkenādāya paṭivissa-
kagharaṃ agamāsi. Atha naṃ ekā sahāyikā evam āha: "ekas-
miṃ yeva te kaṇṇe tālapaṇṇaṃ pilandhanaṃ, ekaṃ akkhiṃ
añjitaṃ piyaputtaṃ viya kukkuraṃ aṃkenādāya gharato gharaṃ
gacchasi, kiṃ ummattikāsi2 jātā" ti. "Nāhaṃ ummattikā, tvaṃ
pana maṃ akāraṇena akkosasi paribhāsasi, idāni taṃ gāmabho-
jakassa santikaṃ gantvā aṭṭha kahāpaṇe daṇḍāpessāmīti3" evaṃ
kalahaṃ katvā ubho pi gāmabhojakassa santikaṃ agamiṃsu.
Kalahe visodhiyamāne tassā yeva matthake daṇḍo pati. Atha
naṃ bandhitvā "daṇḍaṃ dehīti" pothetuṃ4 ārabhiṃsu Ruk-
khadevatā gāme tassā imaṃ pavattiṃ araññe c'; assā patino taṃ
vyasanaṃ disvā khandhantare ṭhitā "bho purisa, tuyhaṃ udake
pi kammanto paduṭṭho thale pi, ubhato bhaṭṭho jāto" ti vatvā
imaṃ gātham āha:

  Ja_I,14.9(=139).1: Akkhī5 bhinnā6 paṭo naṭṭho sakhigehe ca bhaṇḍanaṃ,
                 ubhato paduṭṭho kammanto7 udakamhi thalamhi cā 'ti. || Ja_I:135 ||



--------------------------------------------------------------------------
1 K khāṇuke.
2 K -kāyi.
3 K daṇḍapessāmīti, Bp daṇḍe karissāmi iti.
4 K poṭṭhetuṃ.
5 both K and Bp akkhi.
6 so K; Bp bhinno.
7 K paduṭṭhakammento, Bp padutthākammantā.

[page 484]
484 I. Ekanipāta. 14. Asampadānavagga.
     Tattha sakhigehe ca bhaṇḍanan ti, sakhī sahāyikā, tassā gehe tava
bhariyāya bhaṇḍanaṃ kataṃ, bhaṇḍanaṃ katvā bandhitvā pothetvā daṇḍaṃ dā-
riyyati1, ubhato paduṭṭho ti evaṃ tava dvīsu pi ṭhānesu kammantā paduṭṭhā
yeva bhinnā yeva, kataresu dvīsu: udakamhi thalamhi cā 'ti akkhibhedena
paṭanāsena ca udake kammantā paduṭṭhā sakhigehe bhaṇḍanena thale kammantā
paduṭṭhā ti.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi: "Tadā
bālisiko2 Devadatto ahosi, rukkhadevatā pana aham evā" 'ti. Ubha-
tobhaṭṭhajātakaṃ.

                      10. Kākajātaka.
     Niccaṃ ubbiggahadayā ti. Idaṃ Satthā Jetavane vi-
haranto ñātatthacariyaṃ ārabbha kathesi. Paccuppannavatthuṃ
Dvādasanipāte Bhaddasālajātake āvibhavissati.
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bo-
dhisatto kākayoniyaṃ nibbatti. Ath'; ekadivasaṃ rañño puro-
hito bahinagare nadiyaṃ nahāyitvā gandhehi vilimpitvā3 mālaṃ
pilandhitvā4 varavatthanivattho nagaraṃ pāvisi. Nagaradvāra-
toraṇe dve kākā nisinnā honti. Tesu eko ekaṃ āha: "samma
ahaṃ imassa brāhmaṇassa matthake sarīravalañjaṃ pātessā.
mīti". Itato "mā te etaṃ rucci, ayaṃ brāhmaṇo issaro, issara-
janena ca saddhiṃ veran nāma pāpakaṃ, ayaṃ hi kuddho sabbe pi
kāke vināseyyā" 'ti. "Na sakkā mayā na kātun" ti. "Tena
hi paññāyissatīti" vatvā itaro kāko palāyi. So toraṇassa heṭṭhā-
bhāgaṃ sampatte brāhmaṇe olambakaṃ cārento5 viya tassa
matthake vaccaṃ pātesi. Brāhmaṇo kujjhitvā kākesu veraṃ
bandhi. Tasmiṃ kāle ekā bhatiyā vīhikoṭṭikadāsī6 vīhiṃ geha-
dvāre ātape pattharitvā rakkhantī7 nisinnā va niddaṃ okkami.
Tassā pamādaṃ ñatvā eko dīghalomako eḷako āgantvā vīhiṃ
khādi. Sā pabujjhitvā taṃ disvā palāpesi. Eḷako dutiyam pi
tatiyam pi tassā tath'; eva niddāyanakāle āgantvā vīhiṃ khādi.

--------------------------------------------------------------------------
1 so K; Bp dāpessati and dāpiyati.
2 bāḷi-.
3 so Bp; K gandhe vilumpitvā.
4 K piḷ-.
5 so K; Bp olampaṇaṃ karonto.
6 K -koddhika-, Bp vihikoṭṭikā-.
7 K -ti.

[page 485]
10. Kākajātaka. (140.) 485
Sāpi tikkhattuṃ palāpetvā cintesi: "ayaṃ punappuna khādanto
upaḍḍhavīhiṃ khādissati, bahu1 me chedo bhavissati, idāni 'ssa
puna anāgamanakāraṇaṃ karissāmīti" sā alātaṃ gahetvā niddā-
yamānā viya nisīditvā vīhiṃ khādanatthāya eḷake sampatte
uṭṭhāya alātena eḷakaṃ pahari. Lomāni aggiṃ agaṇhiṃsu2. So
sarīre jhāyante "aggiṃ nibbāpessāmīti" vegena gantvā hatthi-
sālāya samīpe ekissā tiṇakuṭiyā sarīraṃ ghaṃsi3. Sā pajjali, tato
uṭṭhitajālā4 hatthisālaṃ gaṇhi. Hatthisālāsu jhāyantīsu5 hatthi-
piṭṭhāni jhāyiṃsu, bahū hatthī vaṇitasarīrā ahesuṃ'. Vejjā
hatthī āroge kātuṃ asakkontā rañño ārocesuṃ. Rājā purohitaṃ
āha: "ācariya hatthivejjā hatthī tikicchituṃ na sakkonti, api
kiñci bhesajjaṃ na jānāsīti". "Jānāmi mahārājā" 'ti. "Kiṃ
laddhuṃ vaṭṭatīti". "Kākavasā mahārājā" 'ti. Rājā "tena hi
kāke māretvā vasaṃ āharathā" 'ti āha. Tato paṭṭhāya kāke
māretvā vasaṃ alabhitvā tattha tatth'; eva rāsiṃ karonti. Kākā-
naṃ mahābhayaṃ uppajji. Tadā Bodhisatto asītisahassaparivāro
mahāsusānavane vasati. Eko kāko gantvā kākānaṃ uppannaṃ
bhayaṃ Bodhisattassa ārocesi. So cintesi: "ṭhapetvā maṃ
añño mayhaṃ ñātakānaṃ uppannaṃ bhayaṃ harituṃ samattho
nāma n'; atthi, harissāmi nan" ti dasa pāramiyo āvajjetvā mettā-
pāramiṃ purecārikaṃ katvā ekavegen'; eva pakkhanditvā viva-
ṭamahāvātapānena pavisitvā rañño āsanassa heṭṭhā pāvisi. Atha
naṃ eko manusso gahetukāmo ahosi. Rājā6 rājāsanaṃ paviṭṭho
"mā gaṇhīti" vāresi. Mahāsatto thokam vissamitvā mettāpāra-
miṃ āvajjetvā7 heṭṭhāsanā nikkhamitvā rājānaṃ āha: "mahārāja
raññā nāma chandādivasena8 agantvā9 rajjaṃ kāretuṃ vaṭṭatīti,
yaṃ yaṃ kammaṃ kattabbaṃ hoti sabbaṃ nisamma upadhāre-
tvā kātuṃ vaṭṭati, yañ ca kayiramānaṃ nippajjati tad eva kātuṃ
vaṭṭati na itaraṃ, sace rājāno yaṃ kayiramānaṃ na nippajjati
taṃ karonti mahājanassa maraṇabhayapariyosānaṃ mahābhayaṃ

--------------------------------------------------------------------------
1 so Bp; K bahum.
2 so K; Bp aggi gaṇhiṃsu.
3 so Bp; K ghāsi.
4 K -jāla.
5 K -tisu.
6 K omits rājā.
7 K āvajjitvā.
8 so Bp; K cchandādivasena.
9 K āgantvā, Bp āgantvā corr. to agantvā.

[page 486]
486 I. Ekanipāta. 14. Asampadānavagga.
uppajjati, purohito veravasiko hutvā musāvādaṃ akāsi, kākānaṃ
vasā nāma n'; atthīti". Taṃ sutvā rājā pasannacitto Bodhisat-
tassa kañcanabhaddapīṭhaṃ dāpetvā tattha nisinnassa pakkhan-
tarāni satapākasahassapākatelehi makkhāpetvā kañcanataṭṭake
rājārahaṃ subhojanaṃ dāpetvā pānīyaṃ pāyetvā suhitaṃ vigata-
darathaṃ Mahāsattaṃ etad avoca: "paṇḍita tvaṃ ‘kākānaṃ
vasā nāma n'; atthīti'; vadasi, kena kāraṇena nesaṃ vasā na
hotīti". Bodhisatto "iminā va1 kāraṇenā" 'ti sakalanivesanaṃ
ekaravaṃ katvā dhammaṃ desento imaṃ gāthaṃ āha:

  Ja_I,14.10(=140).1: Niccaṃ ubbiggahadayā sabbalokavihesakā,
                 tasmā tesaṃ vasā n'; atthi kākān'; asmāka ñātinan ti. || Ja_I:136 ||


     Tatrāyaṃ saṃkhepattho: mahārāja, kākā nāma niccaṃ ubbiggamānasā bha-
yappattā ca viharanti, sabbalokassa ca vihesakā khattiyādayo manusse pi itthi-
purise pi kumārakumārikādayo pi viheṭhentā kilamantā ca vicaranti, tasmā imehi
dvīhi kāraṇehi nesaṃ amhākaṃ ñātīnaṃ kākānaṃ vasā nāma n'; atthi, atīte pi
abhūtapubbā, anāgate pi na bhavissantīti.
     Evaṃ Mahāsatto imaṃ kāraṇaṃ uttānaṃ katvā "mahārāja
raññā nāma anisamma anupadhāretvā kammaṃ na kātabban"
ti rājānaṃ bodhesi. Rājā tussitvā Bodhisattassa2 rajjena pūjesi.
Bodhisatto rajjaṃ rañño yeva paṭidatvā rājānaṃ pañcasu sīlesu
patiṭṭhāpetvā sabbasattānam abhayaṃ yāci. Rājā dhammade-
sanaṃ sutvā sabbasattānaṃ abhayaṃ datvā kākānaṃ nibaddhaṃ
dānaṃ paṭṭhapesi, divase divase taṇḍulammaṇassa{3} bhattaṃ
pacitvā nānāggarasehi omadditvā kākānaṃ dānaṃ diyyati,
Mahāsattassa pana rājābhojanam eva dīyittha.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi:
"Tādā Bārāṇasīrājā Ānando ahosi, kākarājā pana aham evā" 'ti.
Kākajātakaṃ. Asampadānavaggo cuddasamo.

--------------------------------------------------------------------------
1 K ca.
2 so both K and Bp.
3 K -nassa, Bp -ambaṇassa.

[page 487]
1. Godhajātaka. (141.) 487

15. KAKAṆṬAKAVAGGA.

                      1. Godhajātaka.
     Na pāpajanasaṃsevīti. Idaṃ Satthā Veḷuvane viharanto
vipakkhaseviṃ bhikkhuṃ ārabbha kathesi. Paccuppannavatthuṃ1
Mahilāmukhajātake kathitasadisam eva.
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente
Bodhisatto godhayoniyaṃ paṭisandhiṃ gaṇhi. So vayap-
patto nadītīre mahābile anekagodhasataparivāro vāsaṃ kappesi.
Tassa putto godhapilliko2 ekena kakaṇṭakena saddhiṃ santhavaṃ
katvā tena saddhiṃ sammodamāno viharanto kakaṇṭakaṃ "pa-
rissajissāmīti" avattharati. Tassa tena saddhiṃ vissāsaṃ godha-
rājassa ārocesuṃ. Godharājā puttakaṃ pakkosāpetvā "tāta
tvaṃ aṭṭhāne vissāsaṃ karosi, kakaṇṭakā nāma nīcajātikā, tehi
saddhiṃ vissāso na kattabbo, sace tvaṃ tena saddhiṃ vissāsaṃ
karissasi taṃ kakaṇṭakaṃ nissāya sabbam p'; etaṃ godhakulaṃ
vināsaṃ pāpuṇissati, ito paṭṭhāya etena saddhiṃ vissāsaṃ mā
kāsīti" āha. So karoti yeva. Bodhisatto punappuna kathento
pi tassa tena saddhiṃ vissāsaṃ vāretuṃ asakkonto "ath'; assa
amhākaṃ etaṃ kakaṇṭakaṃ nissāya bhayaṃ uppajjissati, tas-
miṃ uppanne palāyanamaggaṃ sampādetuṃ vaṭṭatīti" ekena
passen'; eva vātabilaṃ kārāpesi. Putto pi 'ssa anukkamena
mahāsarīro ahosi, kakaṇṭako pana purimappamāṇo yeva. Itaro
kakaṇṭakaṃ "parissajissāmīti" antarantarā avattharati yeva,
kakaṇṭakassa pabbatakūṭena avattharaṇakālo viya hoti. So kila-
manto cintesi: "sace ayaṃ aññāni katipayāni divasāni maṃ
evaṃ parissajissati jīvitam me n'; atthi, ekena luddakena saddhiṃ
ekato hutvā imaṃ godhakulaṃ vināsessāmīti". Ath'; ekadivasaṃ
nidāghe3 meghe vaṭṭe4 vammikā5 makkhikā uṭṭhahiṃsu. Tato tato

--------------------------------------------------------------------------
1 K -vatthu.
2 so K; Bp godhakippilliko.
3 so Bp; K nidāgha.
4 K vaddhe, Bp vuṭṭhe.
5 so Bp; K -ka.

[page 488]
488 I. Ekanipāta. 15. Kakaṇṭakavagga.
godhā nikkhamitvā makkhikāyo khādanti. Eko godhaluddako
godhābilaṃ1 bhindanatthāya kuddālaṃ gahetvā sunakhehi sad-
dhiṃ araññaṃ pāvisi. Kakaṇṭako taṃ disvā "ajja attano mano-
rathaṃ pūressāmīti" upasaṃkamitvā avidūre nipajjitvā2 "bho
purisa, kasmā araññe carasīti" pucchi. So "godhānaṃ atthāya"
'ti. "Ahaṃ anekasatānaṃ godhānaṃ āsayaṃ jānāmi, aggiñ ca
palālañ ca ādāya ehīti" tattha netvā "imasmiṃ ṭhāne palālaṃ
pakkhipitvā aggiṃ katvā dhūmaṃ katvā samantā sunakhe ṭha-
petvā sayaṃ mahāmuggaraṃ gahetvā nikkhantanikkhantā godhā
paharitvā māretvā rāsiṃ karohīti" evañ ca pana vatvā "ajja
paccāmittassa piṭṭhim passissāmīti" ekasmiṃ ṭhāne sīsaṃ ukkhi-
pitvā nipajji. Luddako pi palāladhūmaṃ akāsi. Dhūmo bilaṃ
pāvisi3. Godhā dhūmandhā4 {maraṇabhayatajjitā} nikkhantā palāyi-
tuṃ āraddhā. Luddako nikkhantanikkhantaṃ paharitvā māresi.
Tassa hatthato muttā sunakhā gaṇhiṃsu. Godhānaṃ mahāvināso
uppajji. Bodhisatto "kakaṇṭakaṃ nissāya bhayaṃ uppannan"
ti ñatvā "pāpapurisasaṃsaggo nāma na kattabbo, pāpe nissāya
hi sukhaṃ nāma n'; atthi, ekassa pāpakakaṇṭakassa vasena
ettakānam godhānaṃ vināso jāto" ti vātabilena palāyanto imaṃ
gātham āha:

  Ja_I,15.1(=141).1: Na pāpajanasaṃsevī accantasukham edhati,
                 godhākulaṃ kakaṇṭo5 va kaliṃ pāpeti attānan ti. || Ja_I:137 ||


     Tatrāyaṃ saṃkhepattho: pāpajanasaṃsevī puggalo accantasukhaṃ niran-
taraṃ sukhaṃ nāma na edhati na paṭilabhati, yathā kiṃ: godhākulaṃ ka-
kaṇṭo5 va yathā kakaṇṭato godhākulaṃ sukhaṃ na labhi evaṃ pāpajanasevī
sukhaṃ na labhati, pāpajanaṃ sevanto ekanten'; eva kaliṃ pāpeti attā-
naṃ, kali6 vuccati vināso, ekanten'; eva kaliṃ pāpasevī7 attānañ ca aññe ca
attanā saddhiṃ vasante vināsaṃ pāpetīti. Pāḷiyaṃ pana pahalaṃ8 pāpetīti li-
khanti, taṃ vyañjanaṃ Aṭṭhakathāya n'; atthi, attho pi 'ssa na yujjati, tasmā
yathāvuttam eva gahetabbaṃ9.

--------------------------------------------------------------------------
1 K gudhābilaṃ, Bp godhabilaṃ.
2 K nipajji, Bp nippajitvā.
3 K pāvisī, Bp pāvīsi.
4 K dhūmadhā, Bp dhūmantā.
5 so K instead of kakaṇṭā? Bp godhakūlaṃ kakaṇḍako.
6 K kaliṃ.
7 K vi.
8 Bp kuliṃ
9 -tabbā.

[page 489]
2. Sigālajātaka. (142.) 489
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi:
"Tadā kakaṇṭako Devadatto ahosi, Bodhisattaputto anovādakagodhapil-
lako1 vipakkhasevī bhikkhu, godharājā pana aham evā" 'ti. Godha-
jātakaṃ.

                      2. Sigālajātaka.
     Etaṃ hi te2 durājānan ti. Idaṃ Satthā Veḷuvane viha-
ranto Devadattassa vadhāya parisakkanaṃ ārabbha kathesi.
Dhammasabhāyaṃ bhikkhūnaṃ kathaṃ sutvā Satthā "na bhikkhave
Devadatto idān'; eva mayhaṃ vadhāya parisakkati, pubbe pi parisakkati
yeva, na ca maṃ māretuṃ asakkhi, sayam3 eva pana kilanto" ti vatvā
atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bo-
dhisatto sigālayoniyaṃ nibbattitvā sigālarājā hutvā sigāla-
gaṇaparivutto susānavane vihāsi. Tena samayena Rājagahe ussavo
ahosi. Yebhuyyena manussā suraṃ pivanti, surāchaṇo yeva
kira so. Ath'; ettha sambahulā dhuttā bahuṃ surañ ca maṃsaṃ
ca āharāpetvā maṇḍitapasādhitā gāyitvā suraṃ pivanti maṃsaṃ
khādanti, tesaṃ paṭhamayāmāvasāne maṃsaṃ khīyi surā pana4 ba-
hukā va, ath'; eko "maṃsakhaṇḍaṃ dehīti" āha "maṃsaṃ khīṇan,
n'; atthīti5" ca vutte "mayi ṭhite maṃsakkhayo nāma n'; atthīti6"
vatvā "āmakasusāne matamanussamaṃsaṃ khādanatthāya āgata-
sigāle7 māretvā maṃsaṃ āharissāmīti" muggaraṃ gahetvā nid-
dhamanamaggena nagarā nikkhamitvā susānaṃ gantvā muggaraṃ
gahetvā matako viya uttāno va nipajji. Tasmiṃ khaṇe Bodhi-
satto sigālagaṇaparivuto tattha gato taṃ disvā "nāyaṃ matako"
ti ñatvāpi "suṭṭhutaraṃ upaparikkhissāmīti" assa adhovāte gantvā
sarīragandhaṃ ghāyitvā tattato c'; assa8 amatakabhāvaṃ ñatvā
"lajjāpetvā9 naṃ uyyojessāmīti" gantvā muggarakoṭiyaṃ ḍasi-
tvā ākaḍḍhi. Dhutto muggaraṃ na vijahi. Upasaṃkamantam10

--------------------------------------------------------------------------
1 Bp -godhakippiliko.
2 K omits te.
3 K ssayam.
4 so Bp; K pāna.
5 Bp omits natthīti, K natthi.
6 so Bp; K atthīti.
7 Bp -sigālaṃ.
8 K vassa.
9 so Bp; K -pessāmi.
10 K -kamaṃtaṃ.

[page 490]
490 I. Ekanipāta. 15. Kakaṇṭakavagga.
pi na olokento pana gāḷhataraṃ aggahesi. Bodhisatto paṭik-
kamitvā "bho purisa sace tvaṃ matako bhaveyyāsi na mayi1
muggaraṃ ākaḍḍhante gāḷhataraṃ gaṇheyyāsi, iminā kāraṇena
tava matakabhāvo vā amatakabhāvo vā dujjāno2" ti vatvā imaṃ
gātham āha:

  Ja_I,15.2(=142).1: Etaṃ hi te3 durājānaṃ yaṃ sesi matasāyikaṃ4
                 yassa te kaḍḍhamānassa hatthā5 daṇḍo na muccatīti. || Ja_I:138 ||


     Tattha etaṃ hi te6 durājānan ti etaṃ kāraṇaṃ tava duviññeyyaṃ,
yaṃ sesi matasāyikan ti yena kāraṇena tvaṃ matasāyikaṃ sesi matako viya
hutvā sayasi, yassa te7 kaḍḍhamānassā 'ti yassa tava daṇḍakoṭiyaṃ gahetvā
kaḍḍhiyamānassa hatthato ḍaṇḍo na muccati, so pana tvaṃ tattato matako8 nāma
na hosīti9.
     Evaṃ vutte so dhutto "ayaṃ mama amatakabhāvaṃ jānā-
tīti" uṭṭhāya daṇḍaṃ khipi. Daṇḍo virajjhi. Dhutto "gaccha,
viraddho dāni si mayā" ti. Bodhisatto nivattitvā "bho purisa,
maṃ virajjhanto pi tvaṃ aṭṭha mahāniraye soḷasa ussadaniraye
aviraddho yevāsīti" vatvā pakkāmi. Dhutto kiñci alabhitvā
susānā nikkhamitvā parikhāyaṃ nahāyitvā āgatamaggen'; eva
nagaraṃ pāvisi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakam samodhānesi: "Tadā
dhutto Devadatto ahosi, sigālarājā pana aham evā" 'ti. Sigālajātakaṃ.

                      3. Virocanajātaka.
     Lasī ca te nipphalitā10 ti. Idaṃ Satthā Veḷuvane viha-
ranto Devadattassa Gayāsīse Sugatālayadassitabhāvaṃ ārabbha
kathesi. Devadatto hi antarahitajhāno lābhasakkāraparihīno "atth'; esa
upāyo" ti cintetvā Satthāraṃ pañca vatthūni yācitvā alabhamāno
dvinnaṃ aggasāvakānaṃ saddhivihārike adhunā pabbajite dhammavina-
yamhi akovide pañcasate bhikkhū gahetvā Gayāsīsaṃ gantvā saṃghaṃ
bhinditvā ekasīmāya āveṇisaṃghakammāni akāsi. Satthā tesaṃ bhik-
khūnaṃ ñāṇaparipākakālaṃ ñatvā dve aggasāvake pesesi. Te disvā

--------------------------------------------------------------------------
1 K ta masi.
2 so both K and Bp.
3 K omits te.
4 K -sāyitaṃ.
5 K hattha.
6 K omits te.
7 K ne.
8 so Bp; K matāmatako.
9 Bp hoti iti attho.
10 K -ḷitā.

[page 491]
3. Virocanajātaka. (143.) 491
Devadatto tuṭṭhamano rattiṃ dhammaṃ desayamāno "Buddhalīḷhaṃ
karissāmīti" Sugatālayaṃ dassento "vigatathīnamiddho kho āvuso Sāri-
putta bhikkhusaṃgho, patibhātu naṃ bhikkhūnaṃ dhammīkathā1, piṭṭhī2
me āgilāyati3, tam ahaṃ āyamissāmīti" vatvā niddaṃ upagato. Dve
aggasāvakā tesaṃ bhikkhūnaṃ dhammaṃ desetvā maggaphalehi pabodhe-
tvā sabbe ādāya Veḷuvanam eva paccāgamiṃsu. Kokāliko vihāraṃ tucchaṃ
disvā Devadattassa santikaṃ gantvā "āvuso Devadatta parisan te bhinditvā
dve aggasāvakā vihāraṃ tucchaṃ katvā gatā, tvaṃ pana niddāyasi4 yevā"
'ti vatvā uttarāsaṃgam assa apanetvā bhittiyaṃ piṭṭhikaṇṭakaṃ pas-
santo5 viya paṇhikāya naṃ hadaye pahari, tāvad ev'; assa mukhato
lohitaṃ uggañchi, tato paṭṭhāya gilāno ahosi. Satthā theraṃ pucchi:
"Sāriputta tumhākaṃ gatakāle Devadatto kiṃ akāsīti". "Bhante
Devadatto amhe disvā, Buddhalīḷhaṃ karissāmīti'; Sugatālayaṃ dasse-
tvā mahāvināsaṃ patto" ti. Satthā "na kho Sāriputta Devadatto
idān'; eva mama anukaronto vināsam patto, pubbe pi patto yevā" 'ti
vatvā therena yācito atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente
Bodhisatto kesarasiṃho hutvā Himavantapadese Kañcana-
guhāyaṃ vāsaṃ kappesi. So ekadivasaṃ Kañcanaguhāya6 nik-
khamitvā vijambhitvā7 catuddisaṃ oloketvā sīhanādaṃ naditvā
gocarāya pakkanto. Mahāmahisaṃ vadhitvā varamaṃsaṃ khādi-
tvā ekaṃ saraṃ otaritvā maṇivaṇṇassa udakassa kucchiṃ puretvā
guhaṃ sandhāya pāyāsi. Ath'; eko sigālo gocarapasuto sahasā
va sīhaṃ disvā palāyituṃ asakkonto sīhassa purato pādesu
patitvā nipajji "kiṃ jambukā" 'ti ca vutte "ahaṃ {sāmipāde}
upaṭṭhātukāmo" ti āha. Sīho "sādhu, ehi maṃ upaṭṭhaha,
varamaṃsāni khādāpessāmīti" vatvā sigālaṃ ādāya Kañcana-
guhaṃ agamāsi. Sigālo tato paṭṭhāya sīhavighāsaṃ8 khādati.
So katipāhass'; eva thullasarīro ahosi. Atha naṃ ekadivasaṃ
guhāyaṃ nipannako va sīho āha: "gaccha jambuka, pabbata-
sikhare ṭhatvā pabbatapāde9 sañcarantesu hatthiassamahisādīsu

--------------------------------------------------------------------------
1 so K; Bp paṭibhātu tvaṃ bhikkhunaṃ dhammakatāya paṭibhāti; read:
paṭibhātu tesaṃ bhikkhūnaṃ dhammakathā?
2 K piṭṭhiṃ, Bp piṭṭhi.
3 K āgilāyāti. Bp gilānāti.
4 K -sī.
5 so K; Bp bhittiyaṃ vikaṇḍakaṃ pissanto.
6 K -hāyaṃ.
7 K vijamhitvā.
8 so Bp; K -ghāsādaṃ.
9 K -pādesu.

[page 492]
492 I. Ekanipāta. 15. Kakaṇṭakavagga.
yassa maṃsaṃ1 khāditukāmo si taṃ oloketvā āgantvā ‘asuka-
maṃsaṃ khāditukāmo 'mhīti'; vatvā maṃ vanditvā ‘viroca sā-
mīti'; vada, ahaṃ taṃ vadhitvā maṃsaṃ khāditvā tuyham pi
dassāmīti". Sigālo pabbatasikharaṃ abhirūhitvā nānappakāre
mige oloketvā yass'; eva maṃsaṃ khāditukāmo hoti Kañcana-
guhaṃ pavisitvā tam eva sīhassa ārocetvā pādesu patitvā "vi-
roca sāmīti" vadati. Sīho vegena pakkhanditvā sace pi
mattavaravāraṇo hoti tatth'; eva naṃ jīvitakkhāyaṃ pāpetvā
sayam pi varamaṃsaṃ khādati sigālassāpi deti. Sigālo kucchi-
pūraṃ maṃsaṃ khāditvā guham pavisitvā niddāyati. So gac-
chante gacchante kāle mānaṃ vaḍḍhesi: "aham pi catuppādo
va, kiṃkāraṇā divase divase parehi posiyamāno viharāmi, ito
paṭṭhāya aham pi hatthiādayo paharitvā maṃsaṃ khādissāmīti,
sīho pi migarājā ‘viroca sāmīti'; vuttam eva padaṃ nissāya
vāraṇe vadheti, aham pi sīheṇa ‘viroca jambukā'; 'ti maṃ va-
dāpetvā ekaṃ varavāraṇaṃ vadhitvā maṃsaṃ khādissāmīti" so
sīhaṃ upasaṃkamitvā etad avoca: "sāmi mayā dīgharattaṃ
tumhehi vadhitavaravāraṇānaṃ2 maṃsaṃ khāditaṃ, aham pi
ekaṃ vāraṇaṃ paharitvā maṃsaṃ khāditukāmo tumhehi nipan-
naṭṭhāne Kañcanaguhāyaṃ nipajjissāmi, tumhe pabbatapāde
vicarantaṃ varavāraṇaṃ oloketvā mama santikaṃ āgantvā ‘vi-
roca jambukā'; 'ti vadetha, ettakamattam pi maccheraṃ mā
karitthā" ti. Atha naṃ sīho āha: "jambuka vāraṇe vadhituṃ
samattho sīhakule uppanno, vāraṇaṃ paharitvā maṃsaṃ khā-
danasamattho sigālo nāma loke n'; atthi, mā te etaṃ rucci,
mayā vadhitavaravāraṇānaṃ ñeva maṃsaṃ khāditvā vasassū"
'ti. So evaṃ vutte pi oramituṃ na icchi, punappuna yāci yeva.
Sīho taṃ nivāretuṃ asakkonto sampaṭicchitvā "tena hi mama
vasanaṭṭhānaṃ pavisitvā nipajjā" 'ti jambukaṃ Kañcanaguhāyaṃ
nipajjāpetvā pabbatapāde mattavāraṇaṃ oloketvā guhādvāraṃ
gantvā "viroca jambukā" 'ti āha. Sigālo Kañcanaguhāya3

--------------------------------------------------------------------------
1 K maṃsā.
2 K vadhitvāvara-.
3 K -guhāyaṃ.

[page 493]
4. Naṅguṭṭhajātaka. (144.) 493
nikkhamitvā vijambhitvā1 catuddisaṃ oloketvā tikkhattuṃ vassi-
tvā "mattavaravāraṇassa kumbhe patissāmīti" virajjhitvā pāda-
mūle pati. Vāraṇo dakkhiṇapādaṃ ukkhipitvā tassa sīsaṃ
akkami, sīsaṭṭhīni cuṇṇavicuṇṇāni ahesuṃ. Ath'; assa sarīraṃ
vāraṇo pādena saṃgharitvā rāsiṃ katvā upari laṇḍaṃ2 pātetvā
koñcanādaṃ nadanto araññaṃ pāvisi. Bodhisatto imaṃ pavat-
tiṃ disvā "idāni viroca jambukā" 'ti vatvā imaṃ gātham āha:

  Ja_I,15.3(=143).1: Lasī ca te nipphalitā3 matthako ca vidālito,
                 sabbā te phāsukā bhaggā, ajja kho tvaṃ virocasīti. || Ja_I:139 ||


     Tattha lasīti matthaluṅgā, nipphalitā3 ti nikkhantā.
     Bodhisatto imaṃ gāthaṃ vatvā yāvatāyukaṃ ṭhatvā yathā-
kammaṃ gato.
     Satthā imaṃ desanaṃ āharitvā jātakaṃ samodhānesi: "Tadā-
sigālo Devadatto ahosi, sīho pana aham evā" 'ti. Virocanajātakaṃ.

                      4. Naṅguṭṭhajātaka.
     Bahum petaṃ asabbhi jātavedā 'ti. Idaṃ Satthā Jeta-
vane viharanto ājīvikānaṃ4 micchātapaṃ ārabbha kathesi. Tadā
kira ājīvikā4 Jetavanapiṭṭhiyaṃ nānappakāraṃ micchātapaṃ caranti.
Sambahulā bhikkhū tesaṃ ukkuṭikappadhānavaggulivatakaṇṭakappas-
sayapañcatapanādibhedamicchātapaṃ5 disvā Bhagavantaṃ pucchiṃsu:
"atthi nu kho bhante imaṃ micchātapaṃ nissāya kāci vaḍḍhīti."
Satthā "na bhikkhave evarūpaṃ micchātapaṃ nissāya kusalaṃ vā
vaḍḍhi6 vā atthi, pubbe paṇḍitā ‘evarūpaṃ tapaṃ nissāya kusalaṃ vā
vaḍḍhi6 vā bhavissatīti'; saññāya jātaggiṃ gahetvā araññaṃ pavisitvā
aggijuhanādivasena kiñci7 vaḍḍhiṃ apassantā aggiṃ udakena nibbāpetvā
kasiṇaparikammaṃ katvā abhiññā ca samāpattiyo ca8 nibbattetvā
Brahmaloka-parāyanā ahesun" ti vatvā atītaṃ āhari:

--------------------------------------------------------------------------
1 K vijamhitvā
2 so Bp; K laddhaṃ.
3 K -ḷitā.
4 Bp ājīva-.
5 K -ppadhānaṃvaggulivatakaṇṭakāppasayapañcatapanappānādi-;
Bp -ppaṭṭhānavaggulivatakaṇḍakappasayanapañcatapanādibhedaṃ-.
6 K vaḍḍhiṃ.
7 so both K og Bp.
8 K omits ca.

[page 494]
494 I. Ekanipāta. 15. Kakaṇṭakavagga
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente
Bodhisatto udiccabrāhmaṇakule nibbatti. Tassa jātadivase
mātāpitaro jātaggiṃ gahetvā ṭhapesuṃ. Atha naṃ soḷasavassa-
kāle etad avocuṃ: "mayan te putta jātadivase1 aggiṃ gaṇhimha,
sace si agāraṃ ajjhāvasitukāmo tayo vede uggaṇha, atha
Brahmalokaṃ gantukāmo aggiṃ gahetvā araññaṃ pavisitvā
aggiṃ paricaranto Mahābrahmānaṃ ārādhetvā Brahmaloka-pa-
rāyano hohīti". So "na mayhaṃ agārena attho" ti aggiṃ ga-
hetvā araññaṃ pavisitvā assamapadaṃ māpetvā aggiṃ paricaranto
araññe vihāsi. So ekadivasaṃ paccantagāmake godakkhiṇaṃ
labhitvā taṃ goṇaṃ assamapadaṃ netvā cintesi: "Aggiṃ2
Bhagavantaṃ gomaṃsaṃ khādāpessāmīti". Ath'; assa etad
ahosi: "idha loṇaṃ n'; atthi, Aggi Bhagavā aloṇaṃ khādituṃ
na sakkhissati, gāmato loṇaṃ āharitvā Aggiṃ2 Bhagavantaṃ
saloṇakaṃ khādāpessāmīti". So taṃ tatth'; eva bandhitvā
loṇatthāya gāmaṃ agamāsi. Tasmiṃ gate sambahulā luddakā
taṃ ṭhānaṃ āgatā goṇaṃ disvā vadhitvā maṃsaṃ pacitvā khādi-
tvā naṅguṭṭhañ ca jaṃghañ3 ca cammañ ca tatth'; eva chaḍḍe-
tvā avasesamaṃsaṃ ādāya agamaṃsu. Brāhmaṇo āgantvā
naṅguṭṭhādimattañ ca disvā cintesi: "ayaṃ Aggi Bhagavā attano
santakam pi rakkhituṃ na sakkoti, maṃ kadā rakkhissati,
iminā Agginā pariharaṇena niratthakena bhavitabbaṃ, n'; atthi
itonidānaṃ kusalaṃ vā vaḍḍhi4 vā" ti so aggiparicariyāya
vigatacchando "hambho5 Aggi Bhagavā, tvaṃ attano pi santakaṃ
rakkhituṃ asakkonto maṃ kadā rakkhissasi, maṃsaṃ n'; atthi,
ettakena pi tussāhīti naṅguṭṭhādīni aggimhi pakkhipanto imaṃ
gātham āha:

  Ja_I,15.4(=144).1: Bahum p'; etaṃ asabbhi Jātaveda
                 yan taṃ vāladhinābhipūjayāma,



--------------------------------------------------------------------------
1 K puta-
2 K aggi.
3 so both K and Bp.
4 K vaḍḍhiṃ.
5 K hamho.

[page 495]
5. Rādhajātaka. (145.) 495
                 maṃsārahassa n'; atth'1 ajja maṃsaṃ,
                 naṅguṭṭham pi bhavaṃ paṭiggahātū 'ti. || Ja_I:140 ||

     Tattha bahum p'; etan ti ettakam pi bahuṃ, asabbhīti asappurisa
asādhujātika, jātavedā 'ti aggi hi jātamatto va vediyati ñāyati pākaṭo hoti
tasmā jātavedo ti vuccati, yan taṃ vāladhinābhipūjayāmā ti yaṃ ajja
mayaṃ attano pi santakaṃ rakkhituṃ asamatthaṃ Bhagavantaṃ vāladhinā abhi-
pūjayāma etam2 pi te bahum evā 'ti dasseti, maṃsārahassā 'ti maṃsārahassa
tuyhaṃ n'; atthi ajja maṃsaṃ, naṅguṭṭham pi bhavaṃ paṭiggahātū 'ti
attano santakaṃ rakkhituṃ asakkonto bhavaṃ iminā sajaṃghacammaṃ naṅguṭ-
ṭham pi patigaṇhatū 'ti.
     Evaṃ vatvā mahāsatto aggiṃ udakena nibbāpetvā isipab-
bajjaṃ pabbajitvā abhiññā ca samāpattiyo ca nibbattetvā Brahma-
loka-parāyano ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi: "nibbu-
taggi tāpaso aham eva tena samayenā" 'ti. Naṅguṭṭhajātakaṃ.

                      5. Rādhajātaka.
     Na tvaṃ Rādha vijānāsīti. Idaṃ Satthā Jetavane vi-
haranto purāṇadutiyikāpalobhanaṃ3 ārabbha kathesi. Paccup-
pannavatthuṃ Indriyajātake āvibhavissati. Satthā pana taṃ bhikkhuṃ
āmantetvā "bhikkhu, mātugāmo nāma arakkhiyo, ārakkhaṃ ṭhapetvā
rakkhantāpi naṃ rakkhituṃ na sakkonti, tvam pi pubbe etaṃ ārak-
khaṃ ṭhapetvā rakkhanto pi rakkhituṃ nāsakkhi, idāni kathaṃ rak-
khissasīti" vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente
Bodhisatto sukayoniyaṃ nibbatti. Kāsiraṭṭhe eko brāhmaṇo
Bodhisattañ ca kaniṭṭhabhātaraṃ c'; assa puttaṭṭhāne ṭhapetvā
posesi. Tesu Bodhisattassa Poṭṭhapādo ti nāmaṃ ahosi, itarassa
Rādho ti. Tassa pana brāhmaṇassa bhariyā anācārī hoti dus-
sīlā. So vohāratthāya gacchanto ubho pi bhātaro āha: "tātā
sace vo mātā brāhmaṇī anācāraṃ ācarati vāreyyātha nan" ti.
Bodhisatto āha: "sādhu tāta, vāretuṃ sakkontā vāreyyāma,

--------------------------------------------------------------------------
1 so both K and Bp; read n'; atthi?
2 K evam.
3 K -dūtikāpalobhaṇaṃ.

[page 496]
496 I. Ekanipāta. 15. Kakaṇṭakavagga
asakkontā tuṇhī bhavissāmā" 'ti. Evaṃ brāhmaṇo brāhmaṇiṃ1
sukānaṃ niyyādetvā vohāratthāya gato. Tassa gatadivasato
paṭṭhāya brāhmaṇī aticarituṃ āraddhā, pavisantānañ ca nikkha-
mantānañ ca anto n'; atthi. Tassā kiriyaṃ disvā Rādho Bodhi-
sattaṃ āha: "bhātika, amhākaṃ pitā ‘sace vo mātā anācāraṃ
ācarati vāreyyāthā'; 'ti vatvā gato, idāni c'; esā2 anācāraṃ āca-
rati, vārema nan" ti. Bodhisatto "tāta, tvaṃ attano avyatta-
tāya bālabhāven'; evaṃ vadesi, mātugāmaṃ nāma ukkhipitvā
carantāpi rakkhituṃ na sakkonti, yaṃ kammaṃ kātuṃ na
sakkā na taṃ3 kātuṃ vaṭṭatīti" vatvā imaṃ gātham āha:

  Ja_I,15.5(=145).1: Na tvaṃ Rādha vijānāsi aḍḍharatte anāgate,
                 avyāyataṃ vilapasi, virattā Kosiyāyane ti. || Ja_I:141 ||


     Tattha na tvaṃ Rādha vijānāsi aḍḍharatte anāgate ti tāta Rādha
tvaṃ na jānāsi aḍḍharatte anāgate paṭhamayāme yeva ettakā janā āgatā idāni ko
jānāti kittakāpi āgamissanti, avyāyataṃ vilapasīti tvaṃ avyattavilāpaṃ vila-
pasi, virattā kosiyāyane ti mātā no kosiyāyanī brāhmaṇī virattā amhākaṃ
pitari nippemā jātā, sac'; assā tasmiṃ sineho vā pemaṃ vā bhaveyya na evarūpaṃ
anācāraṃ kareyyā 'ti imam atthaṃ etehi vyañjanehi pakāsesi.
     Evaṃ pakāsetvā ca pana brāhmaṇiyā saddhiṃ Rādhassa
vattuṃ nādāsi. Sāpi yāva brāhmaṇassa anāgamanā yathāruciyā
vicari. Brāhmaṇo āgantvā Poṭṭhapādaṃ pucchi: "tāta kīdisī
te mātā" ti. Bodhisatto brāhmaṇassa sabbaṃ yathābhūtaṃ
kathetvā "kin te tāta evarūpāya dussīlāyā" 'ti ca vatvā "tāta
amhehi mātuyā dosassa kathitakālato paṭṭhāya na sakkā idha
vasitun" ti brāhmaṇassa pāde vanditvā saddhiṃ Rādhena uppa-
titvā araññaṃ agamāsi.
     Satthā imaṃ dhammadesanaṃ āharitvā cattāri saccāni pakāsesi.
Saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi. "Tadā
pana brāhmaṇo brāhmaṇī ca ete yeva dve janā ahesuṃ, Rādho
pan-Ānando, Poṭṭhapādo pana aham evā" 'ti. Rādhajātakaṃ.

--------------------------------------------------------------------------
1 K -ṇī.
2 K vesa.
3 K kataṃ.

[page 497]
6. Kākajātaka. (146.) 497

                      6. Kākajātaka.
     Api nū hanukā santā ti. Idaṃ Satthā Jetavane viharanto
sambahule mahallake bhikkhū ārabbha kathesi. Te kira gihikāle1
Sāvatthiyaṃ kuṭumbikā aḍḍhā mahaddhanā aññamaññaṃ sahāyakā
ekato hutvā puññāni karontā Satthu dhammadesanaṃ sutvā "mayaṃ2
mahallakā, kin no gharāvāsena, Satthu santike ramaṇīye Buddhasāsane
pabbajitvā dukkhass'; antaṃ karissāmā" ti sabbaṃ sāpateyyaṃ putta-
dhītādīnaṃ datvā assumukhaṃ ñātisaṃghaṃ pahāya Satthāraṃ pabbaj-
jaṃ yācitvā pabbajiṃsu, pabbajitvā ca pana pabbajjānurūpaṃ samaṇa-
dhammaṃ na kariṃsu, mahallakabhāvena dhammam pi na pariyāpuṇiṃsu,
gihikāle viya3 pabbajitakāle pi vihārapariyante paṇṇasālā kāretvā ekako4
va vasiṃsu, piṇḍāya carantāpi aññattha agantvā yebhuyyena attano
puttadārass'; eva gehaṃ gantvā bhuñjiṃsu. Tesu ekassa purāṇadutiyikā
sabbesam pi mahallakatherānaṃ upakārā ahosi, tasmā sesāpi attanā
laddhaṃ āhāraṃ gahetvā tassā yeva gehe nisīditvā bhuñjanti, sāpi
tesaṃ yathāsannihitaṃ sūpavyañjanaṃ deti. Sā aññatarena ābādhena
phuṭṭhā5 kālam akāsi. Atha te mahallakatherā vihāraṃ gantvā añña-
maññaṃ gīvāsu gahetvā "madhurahattharasā upāsikā kālakatā" ti vi-
hārapaccante rodantā vicariṃsu. Tesaṃ saddaṃ sutvā ito c'; ito ca
bhikkhū sannipatitvā "āvuso kasmā rodathā" 'ti pucchiṃsu. Te "amhā-
kaṃ sahāyassa purāṇadutiyikā madhurahattharasā kālakatā, amhākaṃ
ativiya upakārā, idāni kuto tathārūpaṃ labhissāma, iminā kāraṇena
rodimhā" 'ti āhaṃsu. Tesaṃ taṃ vippakāraṃ disvā bhikkhū dhamma-
sabhāyaṃ kathaṃ samuṭṭhāpesum: "āvuso iminā nāma kāraṇena ma-
hallakattherā aññamaññaṃ gīvāya gahetvā vihārapaccante rodantā
vicarantīti". Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi ka-
thāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave
idān'; eva te tassā kālakiriyāya rodantā vicaranti, pubbe p'; ete imaṃ
kākayoniyaṃ nibbattitvā samudde mataṃ nissāya ‘samuddaudakaṃ ussiñ-
citvā5 etaṃ nīharissāmā'; 'ti vāyamantā paṇḍite nissāya jīvitaṃ labhiṃsū"
'ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bo-
dhisatto samudde devatā hutvā nibbatti. Ath'; eko kāko at-
tano bhariyaṃ kākiṃ ādāya gocaraṃ pariyesamāno samuddatīraṃ

--------------------------------------------------------------------------
1 K gihī-.
2 K mayhaṃ.
3 so Bp; K gihīkāle pi.
4 so both K and Bp instead of ekato?
5 so Bp; K puṭṭhā.
6 K ussilitvā.

[page 498]
498 I. Ekanipāta. 15. Kakaṇṭakavagga
agamāsi. Tasmiṃ kāle manussā samuddatīre khīrapāyāsamaccha-
maṃsasurādīhi nāgabalikammaṃ katvā pakkamiṃsu. Kāko ba-
likammaṭṭhānaṃ gantvā khīrādīni1 disvā saddhiṃ kākiyā khīra-
pāyāsamacchamaṃsādīni paribhuñjitvā bahuṃ suraṃ pivi. Te
ubho pi surāmadamattā2 "samuddakīḷaṃ kīḷissāmā" ti velante
nīsīditvā nahāyituṃ ārabhiṃsu. Ath'; ekā ūmi āgantvā kākiṃ
gahetvā samuddaṃ pavesesi. Tam eko maccho maṃsaṃ khāditvā
ajjhohari. Kāko "bhariyā me matā" ti rodi paridevi. Ath'
assa paridevanasaddaṃ sutvā bahū3 kākā sannipatitvā "kiṃ-
kāraṇā rodasīti" pucchiṃsu. "Sahāyikā vo velante nahāyamānā
ūmiyā haṭā" ti te sabbe pi ekarāvaṃ ravantā rodiṃsu. Atha
nesaṃ etad ahosi: "imaṃ samuddūdakaṃ nāma amhākaṃ kiṃ
pahoti, udakaṃ ussiñcitvā samuddaṃ tucchaṃ katvā sahāyikaṃ
nīharissāmā" 'ti te mukhaṃ pūretvā pūretvā udakaṃ bahi
chaḍḍenti, loṇūdakena ca gale sussamāne uṭṭhāy'; {uṭṭhāya} thalaṃ
gantvā vissamanti. Te hanūsu kilantesu mukhesu sukkhantesu
akkhīsu rattesu niddākilantā4 hutvā aññamaññaṃ āmantetvā
"ambho5 mayaṃ samuddaudakaṃ gahetvā bahi pātema, gahita-
gahitaṭṭhānaṃ puna udakena pūrati6, samuddaṃ tucchaṃ kātuṃ
na sakkhissāmā" 'ti vatvā imaṃ gātham āhaṃsu:

  Ja_I,15.6(=146).1: Api nū hanukā santā, mukhañ ca parisussati,
                 oramāma na pārema7, pūrat'; eva mahodadhīti. || Ja_I:142 ||


     Tattha api nū hanukā santā ti api no hanukā santā ti, api amhākaṃ
hanukā kilantā, oramāma na pāremā8 'ti mayaṃ attano balena mahāsamudda-
udakaṃ ākaḍḍhema osārema, tucchaṃ pana naṃ kātuṃ na sakkoma, ayaṃ hi
pūrat'; eva9 mahodadhi.
     Evañ ca pana vatvā sabbe pi te kākā "tassā kākiyā eva-
rūpaṃ nāma tuṇḍaṃ ahosi evarūpāni vaṭṭakkhīni10 evarūpaṃ
chavisaṇṭhānaṃ evarūpo madhurasaddo, sā no imaṃ corasa-
muddaṃ nissāya naṭṭhā" ti bahuṃ vippalapiṃsu11. Te evaṃ

--------------------------------------------------------------------------
1 K bīrādīni.
2 so Bp; K surāmandamattā.
3 K bahu.
4 so Bp; K dinakilantā.
5 so Bp; K amho.
6 K pūreti.
7 Bp harema.
8 Bp haremā.
9 K pūreteva.
10 K vaddhakkhīni.
11 K -laviṃsu.

[page 499]
7. Puppharattajātaka. (147.) 499
vippalapamāne samudde1 devatā bheravarūpaṃ dassetvā palāpesi.
Evaṃ tesaṃ sotthi ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi:
"Tadā kākī ayaṃ purāṇadutiyikā ahosi, kāko mahallakatthero, sesa-
kākā mahallakattherā, samuddadevatā pana aham evā" 'ti. Kāka-
jātakaṃ.

                      7. Puppharattajātaka.
     Na idaṃ dukkhaṃ aduṃ dukkhan ti. Idaṃ Satthā Je-
tavane viharanto ekaṃ ukkaṇṭhitabhikkhuṃ ārabbha kathesi.
So hi Bhagavatā "saccaṃ kira tvaṃ bhikkhu ukkaṇṭhito" ti vutte
"saccan" ti vatvā "kena ukkaṇṭhāpito sīti" ca puṭṭho "purāṇadutiyi-
kāyā" 'ti vatvā "madhurahattharasikā bhante sā itthī, na sakkomi
taṃ vinā vasitun" ti āha. Atha naṃ Satthā "esā te bhikkhu anattha-
kārikā, pubbe pi tvaṃ etaṃ nissāya sūle uttāsito, etaṃ ñeva parideva-
māno kālaṃ katvā niraye nibbatto, idāni taṃ kasmā puna patthesīti"
vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente
Bodhisatto ākāsaṭṭhadevatā ahosi. Atha Bārāṇasiyaṃ
kattikarattivārachaṇo sampatto hoti, nagaraṃ devanagaraṃ viya
alaṃkariṃsu, sabbo jano chaṇakīḷānissito ahosi. Ekassa pana
duggatamanussassa ekam eva ghanasāṭakayugaṃ ahosi, so taṃ
sudhotaṃ2 dhovāpetvā obhañjāpetvā satavalikaṃ sahassavalikaṃ
kāretvā ṭhapesi. Atha naṃ bhariyā evam āha: "icchām'; ahaṃ
sāmi kusumbharattaṃ nivāsetvā ekaṃ pārupitvā tava kaṇṭhe laggā
kattikarattivāraṃ caritun" ti. "Bhadde, kuto amhākaṃ daliddā-
naṃ kusumbhaṃ, suddhavatthaṃ nivāsetvā kīḷāhīti". "Kusum-
bharattaṃ alabhamānā chaṇakīḷaṃ na kīḷissāma, tvaṃ aññaṃ
itthiṃ gahetvā kīḷassū" 'ti. "Bhadde, kiṃ maṃ pīḷesi, kuto amhā-
kaṃ kusumbhan" ti. "Sāmi, purisassa icchāya sati kiṃ nāma n'
atthi, nanu rañño kusumbhavatthusmiṃ bahuṃ kusumbhan" ti.

--------------------------------------------------------------------------
1 Bp samudda.
2 Bp suṭṭhuṃ and sudhotaṃ; K suddhotaṃ.

[page 500]
500 I. Ekanipāta. 15. Kakaṇṭakavagga
"Bhadde, taṃ ṭhānaṃ rakkhasapariggahītapokkharaṇīsadisaṃ,
balavā rakkhā, na sakkā upasaṃkamituṃ, mā te etaṃ rucci,
yathāladdhen'; eva tussassū" 'ti. "Sāmi rattibhāge andhakāre
sati purisassa agamanīyaṭṭhānaṃ nāma n'; atthīti". Iti so tāya
punappuna kathentiyā kilesavasena vacanaṃ gahetvā "hotu
bhadde, mā cintayitthā" 'ti taṃ samassāsetvā rattibhāge jīvitaṃ
pariccajitvā nagarā nikkhamitvā rañño kusumbhavatthuṃ gantvā
vatiṃ madditvā antovatthuṃ pāvisi. Ārakkhamanussā vati-
saddaṃ sutvā "coro" ti parivāretvā gahetvā paribhāsitvā koṭṭe-
tvā1 bandhi. Pabhātāya rattiyā rañño dassesuṃ, rājā "gaccha-
tha, naṃ sūle uttāsethā" 'ti āha. Atha naṃ pacchābāhaṃ
bandhitvā vajjabheriyā vajjamānāya nagarā nikkhamitvā sūle
uttāsesuṃ. Balavavedanā vattanti, kākā sīse nilīyitvā kaṇa-
yaggasadisehi tuṇḍehi akkhīni vijjhanti, So tathārūpam pi duk-
khaṃ amanasikaritvā tam eva itthiṃ anussaritvā "tāya nāmāpi2
ghanapuppharattanivatthāya kaṇṭhe āsattabāhuyugalāya sad-
dhiṃ kattikarattivārato parihīno3" ti cintetvā imaṃ gātham āha:

  Ja_I,15.7(=147).1: Na idaṃ dukkhaṃ aduṃ dukkhaṃ yaṃ maṃ tudati vāyaso
                 yaṃ sāmā puppharattena kattikaṃ nānubhossatīti. || Ja_I:143 ||


     Tattha na idaṃ dukkhaṃ aduṃ dukkhaṃ yaṃ maṃ tudati
vāyaso ti yañ ca idaṃ sūle lagganapaccayaṃ kāyikacetasikadukkhaṃ yañ ca
lohamayehi viya tuṇḍehi vāyaso tudati idaṃ sabbaṃ pi mayhaṃ na dukkhaṃ,
aduṃ dukkhaṃ, etaṃ yeva pana me dukkhan ti attho, kataraṃ: yaṃ sāmā
puppharattena kattikaṃ nānubhossati yaṃ sā piyaṅgusāmā mama bhariyā
ekaṃ kusumbharattaṃ nivāsetvā ekaṃ pārupitvā evaṃ ghanapuppharattena vattha-
yugena acchannā maṃ kaṇṭhe gahetvā kattikarattivāraṃ nānubhavissati imaṃ
mayhaṃ dukkhaṃ, etad eva hi maṃ bādhatīti.
     So evaṃ mātugāmaṃ ārabbha vippalapanto yeva kālaṃ
katvā niraye nibbatti.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi: "Tadā
jayampatikā idāni jayampatikā, taṃ kāraṇaṃ paccakkhaṃ katvā ṭhita-
ākāsaṭṭhadevatā pana aham evā" 'ti. Puppharattajātakaṃ.

--------------------------------------------------------------------------
1 K koddhetvā.
2 K nāmam pi.
3 K parihīnā, Bp parihinno.

[page 501]
8. Sigālajātaka. (148) 501

                      8. Sigālajātaka.
     Nāhaṃ punaṃ na ca punan ti. Idaṃ Satthā Jetavane
viharanto kilesaniggahaṃ ārabbha kathesi. Sāvatthīyaṃ kira pañca-
satamattā sahāyakā mahāvibhavā seṭṭhiputtā Satthu dhammadesanaṃ
sutvā sāsane uraṃ datvā pabbajitvā Jetavane antokoṭisanthāre vihariṃsu.
Ath'; ekadivasaṃ tesaṃ aḍḍharattasamaye kilesanissito saṃkappo uppajji.
Te ukkaṇṭhitvā attanā jahitakilese puna gaṇhituṃ cittaṃ uppādayiṃsu.
Atha Satthā aḍḍharattasamanantare sabbaññūtañāṇadaṇḍadīpikaṃ ukkhi-
pitvā "katarāya nu kho ratiyā Jetavane bhikkhū viharantīti" ajjhā-
sayaṃ olokento tesaṃ bhikkhūnaṃ abbhantare kāmarāgasaṃkappassa
uppannabhāvaṃ aññāsi. Satthā ca nāma ekaputtikā itthī attano puttaṃ
viya ekacakkhuko puriso cakkhuṃ viya attano sāvake rakkhati,
pubbaṇhādisu yasmiṃ yasmiṃ samaye tesaṃ kilesā uppajjanti te tesaṃ
kilese tatoparaṃ vaḍḍhituṃ adatvā tasmiṃ tasmiṃ yeva samaye niggaṇ-
hāti, ten'; assa etad ahosi: "ayaṃ cakkavattirañño antonagare yeva
corānaṃ uppannakālo viya vattati, idān'; eva nesaṃ dhammadesanaṃ
kathetvā1 te kilese niggaṇhitvā arahattaṃ dassāmīti" so surabhigandha-
kuṭito nikkhamitvā madhurassarena "Ānandā" 'ti āyasmantaṃ dhamma-
bhaṇḍāgārikaṃ Ānandattheraṃ āmantesi. Thero "kiṃ bhante" ti
āgantvā vanditvā aṭṭhāsi. "Ānanda yattakā bhikkhū antokoṭisanthāre
viharanti sabbe va gandhakuṭipariveṇe sannipātehīti". Evaṃ kir'; assa
ahosi: "sac'; āhaṃ te yeva pañcasatā bhikkhū pakkosāpessāmi ‘Satthārā
no abbhantare kilesānaṃ uppannabhāvo ñāto'; ti saṃviggamānasā dhamma-
desanaṃ paṭicchituṃ na sakkhissantītī", tasmā "sabbe sannipātehīti"
āha. Thero "sādhu bhante" ti avāpuraṇaṃ ādāya pariveṇena parive-
naṃ āhiṇḍitvā sabbe bhikkhū gandhakuṭipariveṇe sannipātetvā Buddhā-
sanaṃ paññāpesi. Satthā pallaṃke ābhujitvā2 ujuṃ kāyaṃ paṇidhāya
silāpaṭhaviyaṃ patiṭṭhahamāno Sineru viya paññattabuddhāsane nisīdi
āvelāvelāyamakayamakā chabbaṇṇabuddharasmiyo vissajjento, tāpi ras-
miyo pātimattā chattamattā kūṭāgārakucchimattā chijjitvā chijjitvā
gaganatalaṃ vijjullatā viya saṃcariṃsu. Aṇṇavakucchiṃ khobhetvā
bālasuriyuggamanakālo viya ahosi. Bhikkhusaṃgho pi Satthāraṃ
vanditvā garucittaṃ paccupaṭṭhapetvā rattakambalasāṇiṃ parikkhipanto
viya parivāretvā nisīdi Satthā brahmassaraṃ nicchārento bhikkhū

--------------------------------------------------------------------------
1 so Bp; K katvā.
2 K ābhuñjitvā.

[page 502]
502 I. Ekanipāta. 15. Kakaṇṭakavagga.
āmantetvā "na bhikkhave bhikkhunā nāma kāmavitakkaṃ vyāpāda-
vitakkaṃ vihiṃsāvitakkan ti ime tayo akusalavitakke vitakketuṃ
vaṭṭati, antouppannakileso hi parittako ti ñātuṃ na vaṭṭati, kileso
nāma paccāmittasadiso, paccāmitto ca khuddako nāma n'; atthi,
okāsaṃ labhitvā vināsam eva pāpeti, evam evaṃ appamattako
pi kileso uppajjitvā vaḍḍhituṃ labhanto mahāvināsam pāpeti, kileso
nāma esa halāhalavisūpamo uppāditacchavikaṇḍunibho1 āsīvisapaṭi-
bhāgo asaniaggisadiso allīyituṃ na yutto, āsaṃkitabbo, uppannupannak-
khaṇe yeva paṭisaṃkhānabalena bhāvanabalena yathā muhuttam pi
hadaye aṭhatvā paduminipattā udabindūni viya vivaṭṭati evaṃ pajahi-
tabbo, porāṇakapaṇḍitāpi appamattakam pi kilesaṃ garahitvā yathā
puna abbhantare n'; uppajjati evaṃ niggaṇhiṃsū" 'ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bo-
dhisatto sigālayoniyaṃ paṭisandhiṃ gahetvā raraññe nadītīre
nivāsaṃ kappesi. Ath'; eko jarahatthi Gaṅgatīre kālam akāsi.
Sigālo gocarapasuto taṃ sarīraṃ disvā "mahā me gocaro up-
panno" ti gantvā soṇḍe ḍasi, naṅgalīsāya daṭṭhakālo viya ahosi.
So "n'; atth'; ettha khāditabbayuttakan" ti dante ḍasi, aṭṭhimhi
daṭṭhakālo viya ahosi. Kaṇṇe ḍasi, suppakoṭiyaṃ daṭṭhakālo viya
ahosi. Udare dasi, kusūle daṭṭhakālo viya ahosi. Pāde ḍasi, uduk-
khale daṭṭhakālo viya ahosi. Naṅguṭṭhe ḍasi, musale daṭṭhakālo
viya ahosi. "Etthāpi n'; atthi khāditabbayuttakan" ti sabbattha
assādaṃ alabhanto vaccamagge ḍasi, mudupūve daṭṭhakālo viya
ahosi. So "laddhaṃ dāni me imasmiṃ sarīre muduṃ khādi-
tabbayuttaṭṭhānan" ti tato patthāya khādanto antokucchiṃ
pavisitvā vakkahadayādīni khāditvā pipāsitakāle lohitaṃ pivitvā
nipajjitakāle udaraṃ pattharitvā nipajjati. Ath'; assa etad ahosi:
"idaṃ hatthisarīraṃ mayhaṃ nivāsasukhatāya gehasadisaṃ,
khāditukāmatāya sati pahūtamaṃsaṃ, kiṃ dāni me aññattha
kamman" ti so aññattha agantvā hatthikucchiyam yeva maṃsaṃ
khāditvā vasati. Gacchante gacchante kāle nidāghavātasam-
phassena2 c'; eva suriyarasmisantāpena ca taṃ kuṇapaṃ

--------------------------------------------------------------------------
1 Bp uppāditachavikaṇḍusadiso, K uppāṭinatacchavigaṇḍanibho.
2 K -phasse.

[page 503]
8. Sigālajātaka. (148) 503
sussitvā valiyo gaṇhi. Sigālassa paviṭṭhadvāraṃ pihitaṃ. Anto-
kucchi andhakāro ahosi. Sigālassa lokantarikanivāso viya jāto.
Kuṇape sussante maṃsam pi sussi. Lohitam pi pacchijji. So
nikkhamanadvāraṃ alabhanto bhayappatto hutvā sandhāvanto
ito c'; ito ca paharitvā nikkhamanadvāraṃ pariyesamāno vica-
rati. Evaṃ tasmiṃ ukkhaliyaṃ piṭṭhapiṇḍī viya antokucchiyaṃ
sijjamāne1 katipāhaccayena mahāmegho pāvassi. Atha maṃ
kuṇapaṃ temitvā uṭṭhāya pakatisaṇṭhānena aṭṭhāsi. Vacca-
maggo vivaṭo hutvā tārakā viya paññāyi. Sigālo taṃ chiddaṃ
disvā "idāni me jīvitaṃ laddhan" ti yāva hatthisīsā paṭikka-
mitvā vegena pakkhanditvā vaccamaggaṃ sīsena paharitvā
nikkhami. Tassa sambhinnasarīrattā2 sabbalomāni vaccamagge
allīyiṃsu. So tālakkhandhasadisena nillomena sarīrena ubbigga-
citto muhuttaṃ dhāvitvā nivattitvā nisinno sarīraṃ oloketvā
"idaṃ dukkhaṃ mayhaṃ na aññena kataṃ, lobbahetu lobha-
kāraṇā3 lobhaṃ nissāya mayā etaṃ kataṃ, ito dāni paṭṭhāya
na lobhavasiko bhavissāmi, puna hatthisarīraṃ nāma na pavisis-
sāmīti" saṃviggahadayo hutvā imaṃ gātham āha:

  Ja_I,15.8(=148).1: Nāhaṃ punaṃ na ca punaṃ na cāpi apunappunaṃ
                 hatthibondiṃ pavekkhāmi, tathā hi bhayatajjito ti. || Ja_I:144 ||


     Tattha na cāpi apunappunan ti akāro nipātamatto. Ayam pan'; etissā
sakalāya pi gāthāy'; attho: ahaṃ hi ito puna tato ca punan ti vuttavārato puna
tato pi ca4 punappunaṃ vāraṇasarīrasaṃkhātaṃ hatthibondiṃ na pavek-
khāmi, kiṃkāraṇā: taṭhā hi bhayatajjito tathā hi ahaṃ imasmiṃ yeva
pavesane bhayatajjito, maraṇabhayena santāsaṃ saṃvegaṃ āpādito ti.
     Evañ ca pana vatvā tato ca palāyitvā puna taṃ vā aññaṃ
vā hatthisarīram pi nivattitvā na olokesi, tato paṭṭhāya na
lobhavasiko ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā "bhikkhave5 antoup-
pannakilesassa nāma vaḍḍhituṃ adatvā tattha tatth'; eva niggaṇhituṃ

--------------------------------------------------------------------------
1 K sijjamāno.
2 K saṃsinna- corr. to saṃjinna- over the line and to saṃbhinna-
under the line, B saṃbhinna- and sañchinna-.
3 so Bp; K pāṇalo-.
4 so K; Bp iti vuttam tato puna tato pi ca.
5 K na bhikkhave.

[page 504]
504 I. Ekanipāta. 15. Kakaṇṭakavagga.
vaṭṭatīti" vatvā saccāni pakāsetvā jātakaṃ samodhānesi: (Saccapari-
yosāne pañcasatāpi te bhikkhū arahatte patiṭṭhahiṃsu, avasesesu keci
sotāpannā keci sakadāgāmino keci anāgāmino ahesuṃ) "Tadā sigālo
aham eva ahosin" ti. Sigālajātakaṃ.

                      9. Ekapaṇṇajātaka.
     Ekapaṇṇo ayaṃ rukkho ti. Idaṃ Satthā Vesāliyaṃ
upanissāya mahāvane kūṭāgārasālāyaṃ viharanto vesālikaṃ duṭṭha-
Licchavikumārakaṃ ārabbha kathesi. Tasmiṃ hi kāle Vesālinagaraṃ
gāvutagāvutantare tīhi pākārehi parikkhittaṃ tīsu ṭhānesu gopuraṭṭā-
lakayuttaṃ1 paramasobhaggappattaṃ. Tattha niccakālaṃ rajjaṃ kāretvā
vasantānaṃ yeva rājūnaṃ sattasahassāni sattasatāni satta ca rājāno
honti, tattakā yeva uparājāno tattakā senāpatino tattakā bhaṇḍāgārikā.
Tesaṃ rājakumārānaṃ antare eko duṭṭha-Licchavikumāro nāma ahosi
kodhano caṇḍo pharuso daṇḍena saddhiṃ {āsīviso} viya niccaṃ pajjalito.
Kodhena tassa purato dve tīṇi vacanāni kathetuṃ samattho nāma n'
atthi, taṃ n'; eva mātāpitaro na ñātayo na mittasuhajjā sikkhāpetuṃ
nāsakkhiṃsu2. Ath'; assa mātāpitunnaṃ etad ahosi: "ayaṃ kumāro
atipharuso sāhasiko, ṭhapetvā Sammāsambuddhaṃ añño imaṃ vinetuṃ
samattho nāma n'; atthi, Buddhaveneyyena bhavitabban" ti te naṃ
ādāya Satthu santikaṃ gantvā vanditvā "bhante ayaṃ kumāro caṇḍo
pharuso kodhena pajjalati, imassa ovādaṃ dethā" 'ti. Satthā taṃ
kumāraṃ ovadi: "kumāra imesu nāma sattesu caṇḍena pharusena sā-
hasikena viheṭhakajātikena na bhavitabbaṃ, pharusavāco nāma vijāta-
mātuyāpi pituno pi puttassa pi bhātubhaginīnam pi pajāpatiyāpi mitta-
bandhavānaṃ appiyo hoti amanāpo, ḍasituṃ āgacchanto sappo viya
aṭaviyaṃ uṭṭhitacoro viya khādituṃ āgacchanto yakkho viya ca ubbe-
janīyo3 hutvā dutiyakacittavāre4 nirayādisu nibbattati, diṭṭhe yeva ca
dhamme kodhano puggalo maṇḍitapasādhito5 pi dubbaṇṇo va hoti,
puṇṇacandasassirīkam pi 'ssa mukhaṃ jālābhihatapadumaṃ viya malag-
gahītakañcanādāsamaṇḍalaṃ viya virūpaṃ hoti, duddasikaṃ kodhaṃ
nissāya hi sattā satthaṃ ādāya attanā va attānaṃ paharanti visaṃ
khādanti rajjuyā ubbandhanti papātā patanti, evaṃ kodhavasena kālaṃ
katvā nirayādisu uppajjanti, viheṭhakajātiyāpi diṭṭhe yeva dhamme

--------------------------------------------------------------------------
1 K gopuraddhālaka-.
2 Bp na sakkh-.
3 K -niyo.
4 so K; Bp dutiyacittavāre.
5 K -pāsādhito.

[page 505]
9. Ekapaṇṇajātaka. (149.) 505
garahaṃ patvā kāyassa bhedā nirayādisu uppajjanti, puna manussattaṃ
labhitvā jātakālato paṭṭhāya rogabahulā. va honti1, cakkhurogo sota-
rogo ti ādisu ca rogesu ekato paṭṭhāya ekasmiṃ patanti, rogena apari-
muttā va hutvā niccadukkhitā va honti, tasmā sabbasattesu metta-
cittena hitacittena bhavitabbaṃ, evarūpo hi puggalo nirayādibhayena
parimuccatīti2". So kumāro ovādaṃ labhitvā ekovaden'; eva nihata-
māno danto nibbisevano mettacitto muducitto ahosi, akkosantam pi
paharantam pi nivattivā na olokesi, uddhaṭadāṭho viya sappo alac-
chinno viya kakkaṭako3 chinnavisāṇo viya ca usabho ahosi. Tassa taṃ
pavattiṃ ñatvā bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ:
"āvuso duṭṭha-Licchavikumāraṃ suciram pi ovaditvā n'; eva mātāpitaro
na ñātimittādayo dametuṃ sakkhiṃsu, Sammāsambuddho pana eko-
vāden'; eva dametvā nibbisevanaṃ katvā mattavaravāraṇaṃ viya samug-
gahitāṇañ cha4 kāraṇaṃ akāsi, yāva subhāsitaṃ idaṃ 'hatthidamakena
bhikkhave hatthidammo sārito, ekaṃ yeva disaṃ dhāvati puratthimaṃ
vā pacchimaṃ vā uttaraṃ vā dakkhiṇaṃ vā, assadamakena --pe--, go-
damakena --pe-- dakkhiṇaṃ vā, Tathāgatena bhikkhave arahatā Sammā-
sambuddhena purisadammo sārito, aṭṭha disā vidhāvati, rūpī rūpāni
passati, ayam eva tādiso5 --pe--, so vuccati yoggācariyānaṃ6 anuttaro
purisadammasārathīti", na hi āvuso Sammāsambuddhena sadiso purisa-
dammasārathi7 nāma atthīti". Satthā āgantvā "kāya nu 'ttha bhik-
khave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti
vutte "na bhikkhave idān'; ev'; esa mayā ekovāden'; eva damito, pubbe
p'; ahaṃ imaṃ ekovāden'; eva damesin" ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente
Bodhisatto udiccabrāhmaṇakule nibbattitvā vayappatto
Takkasilāyaṃ tayo vede sabbasippāni ca uggaṇhitvā kañci kālaṃ
gharāvāsaṃ vasitvā mātāpitunnaṃ accayena isipabbajjaṃ pabba-
jitvā abhiññā ca samāpattiyo ca8 nibbattetvā Himavante vāsaṃ
kappesi. Tattha ciraṃ vasitvā loṇambilasevanatthāya jana-
padaṃ āgantvā Bārāṇasiṃ patvā rājuyyāne vasitvā punadivase
sunivattho supāruto tāpasākappasampanno bhikkhāya nagaraṃ

--------------------------------------------------------------------------
1 K vā hoti, Bp ca honti.
2 K na parimuccantīti, Bp muccati iti.
3 so Bp; K kakaṇṭako.
4 so K; Bp samuggahitānaṃ.
5 K kādisā.
6 Bp yogāvacarācari-.
7 K -thī
8 K omits ca.

[page 506]
506 I. Ekanipāta. 15. Kakaṇṭakavagga.
pavisitvā rājadvāraṃ pāpuṇi. Rājā sīhapañjarena1 olokento
taṃ disvā iriyāpathe pasīditvā "ayaṃ tāpaso santindriyo santa-
mānaso yugamattadaso2 padavāre padavāre sahassatthavikaṃ
ṭhapento viya sīhavijambhitena āgacchati, sace santadhammo
nām'; eko atthi imassa ten'; abbhantarena bhavitabban" ti cinte-
tvā ekaṃ amaccaṃ olokesi. So "kiṃ karomi devā" 'ti āha.
"Etaṃ tāpasaṃ ānehīti". So "sādhu devā 'ti Bodhisattaṃ
upasaṃkamitvā vanditvā hatthato bhikkhābhājanaṃ gahetvā
"kiṃ mahāpuññā" 'ti vutte "bhante rājā pakkosatīti" āha.
Bodhisatto "na mayaṃ rājakulūpagā, hemavatakā nām'; amhā"
'ti āha. Amacco gantvā tam atthaṃ rañño ārocesi. Rājā "añño
amhākaṃ kulūpako n'; atthi, ānehi nan "ti āha. Amacco gantvā
Bodhisattaṃ vanditvā yācitvā rājanivesanaṃ pavesesi. Rājā
Bodhisattaṃ vanditvā samussitasetacchatte kañcanapallaṃke
nisīdāpetvā attano paṭiyattaṃ nānaggarasabhojanaṃ bhojetvā
"bhante kuhiṃ vasathā" 'ti pucchi. "Hemavatakā mayaṃ mahā-
rājā" ti. "Idāni kahaṃ gacchathā" 'ti "Vassārattānurūpaṃ
senāsanaṃ upadhārema mahārājā" 'ti "Tena hi bhante amhākaṃ
ñeva uyyāne vasathā" 'ti paṭiññaṃ gahetvā sayam pi bhuñjitvā
Bodhisattaṃ ādāya uyyānaṃ gantvā paṇṇasālaṃ māpetvā rattiṭ-
ṭhānadivāṭhānāni3 kāretvā pabbajitaparikkhāre datvā uyyāna-
pālaṃ paṭicchāpetvā nagaraṃ pāvisi. Tato paṭṭhāya Bodhisatto
uyyāne vasati. Rājāpi 'ssa divase divase dvatikkhattuṃ upaṭ-
ṭhānaṃ gacchati. Tassa pana rañño duṭṭhakumāro nāma putto
ahosi caṇḍo pharuso, n'; eva rājā dametuṃ asakkhi na sesañā-
takā. Amaccāpi brāhmaṇagahapatikāpi ekato hutvā "sāmi,
mā evaṃ kari, evaṃ kātuṃ na labbhā" ti kujjhitvā kathentāpi
kathaṃ gāhāpetum na sakkhiṃsu. Rājā cintesi: "ṭhapetvā
mama ayyaṃ sīlavantaṃ tāpasaṃ añño imaṃ kumāraṃ dametuṃ
samattho nāma n'; atthi, so yeva naṃ damessatīti" so kumāraṃ
ādāya Bodhisattassa santikaṃ gantvā "bhante ayaṃ kumāro caṇḍo

--------------------------------------------------------------------------
1 K siṃhapaṅjareṇa.
2 Bp -dasso.
3 both K and Bp -divāṭṭhā-.

[page 507]
9. Ekapaṇṇajātaka (149.) 507
pharuso, mayaṃ imaṃ dametuṃ na sakkoma, tumhe taṃ ekena
upāyena sikkhāpethā" 'ti kumāraṃ Bodhisattassa niyyādetvā
pakkāmi. Bodhisatto kumāraṃ gahetvā uyyāne vicaranto
ekato ekena ekato ekenā 'ti dvīhi yeva pattehi ekaṃ
nimbapotakaṃ disvā kumāraṃ āha: "kumāra etassa tāva ruk-
khassa potakassa paṇṇaṃ khāditvā rasaṃ jānāhīti". So tassa
ekaṃ paṇṇaṃ saṃkhāditvā rasaṃ ñatvā dhīti saha kheḷena
bhūmiyaṃ nuṭṭhubhi1, "kiṃ etaṃ kumārā"'; ti vutte "bhante
idān'; ev'; esa rukkho halāhalavisūpamo, vaḍḍhanto pana bahū
manusse māressatīti" nimbapotakaṃ uppāṭetvā hatthehi pari
madditvā imaṃ gātham āha:

  Ja_I,15.9(=149).1: Ekapaṇṇo ayaṃ rukkho na bhumyā caturaṅgulo
                 phalena visakappena, mahāyaṃ kim bhavissatīti. || Ja_I:145 ||


     Tattha ekapaṇṇo ti ubhosu passesu ekekapaṇṇo, na bhumyā caturaṅ-
gulo ti bhūmito caturaṅgulamattam pi na vaḍḍhito, phalenā ti palāsena,
visakappenā ti halāhalavisasadisena, evaṃ khuddako2 pi samāno evarūpena
tittakena paṇṇena samannāgato ti attho, mahāyaṃ kiṃ bhavissatīti yadā
panāyaṃ vuddhippatto mahā bhavissati tadā kiṃ nāma bhavissati, addhā manussa-
māraṇako3 bhavissatīti evaṃ uppāṭetvā madditvā chaḍḍesin4 ti āha.
     Atha naṃ Bodhisatto etad avoca: "kumāra tvaṃ imaṃ
nimbapotakaṃ idān'; eva evaṃ tittako, mahallakakāle kuto imaṃ
nissāya vaḍḍhīti'; uppāṭetvā madditvā chaḍḍesi5, yathā tvaṃ
etasmiṃ paṭipajji evaṃ eva tvaṃ6 raṭṭhavāsino pi ‘ayaṃ kumāro
daharakāle yeva evaṃ caṇḍo pharuso, mahallakakāle rajjaṃ
patvā kiṃ nāma karissati, kuto amhākaṃ etaṃ nissāyo vaḍ-
ḍhīti'; tava kulasantakaṃ rajjaṃ adatvā nimbapotakaṃ viya taṃ6
uppāṭetvā raṭṭhā pabbājaniyakammaṃ6 karissanti. Tasmā nimba-
rukkhapaṭibhāgataṃ hitvā ito paṭṭhāya khantimettānuddayasam-
panno hohīti". So tato paṭṭhāya nihatamāno nibbisevano
khantimettānuddayasampanno hutvā Bodhisattassa ovāde ṭhatvā

--------------------------------------------------------------------------
1 K nuṭṭhabhi, B niṭṭhubhi.
2 so Bp; K khuddakena.
3 K manussā-.
4 K chaḍḍhesin, Bp chaṭṭesi.
5 K chaḍḍhesi, Bp chaṭṭesi.
6 so both K and Bp.

[page 508]
508 I. Ekanipāta. 15. Kakaṇṭakavagga.
pitu accayena rajjaṃ patvā dānādīni puññakammāni katvā yathā-
kammaṃ agamāsi.
     Satthā imaṃ dhammadesanaṃ āharitvā "na bhikkhave idān'; ev'
esa duṭṭha-Licchavikumāro mayā damito, pubbe pi ahaṃ etaṃ damesi
yevā" 'ti vatvā jātakaṃ samodhānesi: "Tadā duṭṭhakumāro ayaṃ
Licchavikumāro ahosi, rājā Ānando, ovādadāyakatāpaso pana aham
evā" 'ti. Ekapaṇṇajātakaṃ.

                      10. Sañjīvajātaka.
     Asantaṃ yo paggaṇhātīti. Idaṃ Satthā Veḷuvane vi-
haranto Ajātasattussa rañño asantapaggahaṃ ārabbha kathesi.
So hi Buddhānaṃ paṭikaṇṭakabhūte dussīle pāpadhamme Devadatte
pasīditvā taṃ asantaṃ asappurisaṃ paggayha "tassa sakkāraṃ karis-
sāmīti" bahuṃ dhanam pariccajitvā Gayāsīse vihāraṃ kāretvā tass'
eva vacanaṃ gahetvā pitaraṃ dhammarājānaṃ sotāpannaṃ ariyasāva-
kaṃ ghātetvā attano sotāpattimaggassa upanissayaṃ chinditvā mahā-
vināsam patto. So hi "Devadatto paṭhavipaviṭṭho" ti sutvā "kacci
nu kho mam pi paṭhavi gileyyā" 'ti bhītatasito rajjasukhaṃ na la-
bhati, sayane assādaṃ na vindati, tibbakāraṇābhitunno1 hatthipoto
viya kampamāno vicarati. So paṭhaviṃ phalamānaṃ viya avīcijālaṃ
nikkhamantaṃ viya paṭhaviyā attānaṃ giliyamānaṃ viya ādittāya loha-
paṭhaviyā uttānakaṃ nippajjāpetvā ayasūlehi koṭṭiyamānaṃ viya ca
samanupassi. Ten'; etassa2 pahaṭakukkuṭasseva muhuttam pi kampa-
mānassa avatthānaṃ nāma na hosi. Sammāsambuddhaṃ passitukāmo
khamāpetukāmo pañhaṃ pucchitukāmo ahosi, attano aparādhamahanta-
tāya upasaṃkamituṃ na sakkoti. Ath'; assa Rājagahanagare3 katti-
karattivāre sampatte devanagaraṃ viya nagare alaṃkate mahātale
amaccagaṇaparivutassa kañcanāsane nisinnassa Jīvakaṃ4 Komārabhaccaṃ5
avidūre nisinnaṃ disvā etad ahosi: "Jīvakaṃ4 gahetvā Sammāsambuddhaṃ
passissāmi, na kho pana sakkā mayā ujukam eva vattuṃ: ‘ahaṃ
samma Jīvaka sayaṃ gantuṃ na sakkomi, ehi maṃ satthu santikaṃ
nehīti'; pariyāyena pana rattisampadaṃ vaṇṇetvā6 'kan7 nu kho ajja

--------------------------------------------------------------------------
1 K -tuṇṇo
2 K tetetassa.
3 K -naṅgare.
4 K jīvikaṃ.
5 K -bhaṇḍaṃ.
6 K vannetvā.
7 K kin.

[page 509]
10. Sañjīvajātaka. (150.) 509
mayaṃ samaṇaṃ vā brāhmaṇaṃ vā payirupāseyyāma yan no payiru-
pāsantānaṃ1 cittaṃ pasīdeyyā'; 'ti vakkhāmi, taṃ sutvā amaccā attano
Satthārānaṃ vaṇṇaṃ kathessanti, Jīvako pi Sammāsambuddhassa vaṇṇaṃ
kathessati, atha naṃ gahetvā Satthu santikaṃ gacchissāmīti" so pañ-
cahi padehi rattiṃ vaṇṇesi:
         "Lakkhaññā vata bho dosinā ratti,
         abhirūpā vata bho dosinā ratti,
         dassanīyā2 vata bho dosinā ratti,
         pāsādikā vata bho dosinā ratti,
         ramaṇīyā2 vata bho dosinā ratti,
kaṃ nu khv-ajja mayhaṃ2 samaṇaṃ vā brāhmaṇaṃ vā payirupāsato
cittaṃ pasīdeyyā" 'ti. Ath'; eko amacco Purāṇassa Kassapassa vaṇṇaṃ
kathesi eko Makkhaligosālassa eko Ajitakesakambalassa eko Kakudha-
kaccāyanassa eko sañjayabelaṭṭhiputtassa eko Nāthaputtanigaṇṭhassā
'ti. Rājā tesaṃ kathaṃ sutvā tuṇhī ahosi. So hi Jīvakass'; eva mahā-
amaccassa kathaṃ paccāsiṃsati. Jīvako pi "rañño maṃ ārabbha ka-
thite yeva jānissāmīti" avidūre tuṇhī nisīdi. Atha naṃ rājā āha:
"tvaṃ pana samma jīvaka kiṃ tuṇhīti". Tasmiṃ khaṇe Jīvako uṭṭhā-
yāsanā yena Bhagavā ten'; añjaliṃ panāmetvā "eso deva arahaṃ
Sammāsambuddho amhākaṃ ambavane viharati saddhiṃ aḍḍhateḷasehi
bhikkhusatehi, tañ ca pana Bhagavantaṃ evaṃ kalyāṇo kittisaddo
abbhuggato" ti nava arahādiguṇe vatvā jātito paṭṭhāya pubbanimittā-
dibhedaṃ Bhagavato ānubhāvaṃ pakāsetvā "taṃ Bhagavantaṃ devo
payirupāsatu, dhammaṃ suṇātu, pañhaṃ pucchatū" 'ti āha. Rājā
sampuṇṇamanoratho hutvā "tena hi samma Jīvaka hatthiyānāni kappā-
pehīti" yānāni kappāpetvā mahantena rājānubhāvena Jīvakambavanaṃ
gantvā gandhamaṇḍalamālehi4 bhikkhusaṃghaparivutaṃ Tathāgataṃ
disvā santavīcimajjhe mahaṇṇavaṃ viya niccalaṃ bhikkhusaṃghaṃ
ito c'; ito ca anuviloketvā "evarūpā nāma me parisā na diṭṭhapubbā"
ti iriyāpathe yeva pasīditvā saṃghassa añjalim paggaṇhitvā thutim
katvā Bhagavantaṃ vanditvā ekamantaṃ nisinno sāmaññaphalapañhaṃ
pucchi. Ath'; assa Bhagavā dvīhi bhāṇavārehi patimaṇḍetvā Sāmañña-
phalasuttantaṃ kathesi. So suttapariyosāne attamano Bhagavantaṃ
khamāpetvā uṭṭhāyāsanā padakkhiṇaṃ katvā pakkāmi. Satthā aci-
pakkantassa rañño bhikkhū āmantetvā "khat'; āyaṃ bhikkhave rājā,

--------------------------------------------------------------------------
1 so Bp; K -pāsento.
2 K -niyyā.
3 K mayaṃ.
4 K -māḷlehi.

[page 510]
510 1. Ekanipāta. 15. Kakaṇṭakavagga.
sac'; āyaṃ bhikkhave rājā issariyakāraṇā pitaraṃ dhammikaṃ dhamma-
rājānaṃ jīvitā na voropessatha imasmiṃ yeva āsane virajaṃ vātamalaṃ
dhammacakkhuṃ uppajjissatha, Devadattam pana nissāya asantam
paggahaṃ katvā sotāpattiphalā parihīno" ti āha. Punadivase bhikkhū
dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ: "āvuso Ajātasattu kira asan-
taṃ1 paggahaṃ katvā dussīlaṃ pāpakammaṃ Devadattaṃ nissāya pitu-
ghātakammassa katattā sotāpattiphalā parihīno Devadattena nāsito rājā"
ti. Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sanni-
sinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave Ajātasattu
idān'; eva asantaṃ1 paggahaṃ katvā mahāvināsam patto, pubbe p'; esa
asantapaggahen'; eva attānaṃ nāsesīti" vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente
Bodhisatto mahāvibhave brāhmaṇakule nibbattitvā vaya-
patto Takkasilaṃ gantvā sabbasippāni uggaṇhitvā Bārāṇasiyaṃ
disāpāmokkho ācariyo hutvā pañcamāṇavakasatāni sippaṃ vāceti.
Tesu māṇavesu Sañjīvo nāma māṇavo atthi. Bodhisatto tassa
matakuṭṭhāpanamantaṃ adāsi. So uṭṭhāpanamantam eva gahe-
tvā paṭibāhanamantaṃ pana agahetvā2 ekadivasaṃ māṇavehi sad-
dhiṃ dāruatthāya araññaṃ gantvā ekaṃ matavyagghaṃ disvā
māṇave āha: "bho imaṃ matavyagghaṃ uṭṭhāpessāmīti". Mā-
ṇavā "na sakkhissasīti". āhaṃsu. "Passantānaṃ ñeva vo uṭṭhā-
pessāmīti". "Sace māṇava3 sakkosi uṭṭhāpehīti" evañ ca pana
vatvā te māṇavā rukkhaṃ abhirūhiṃsu. Sañjīvo mantaṃ pari-
vattetvā matavyagghaṃ sakkharāya pahari. Vyaggho uṭṭhāya
vegenāgantvā Sañjīvaṃ galanāliyaṃ ḍasitvā jīvitakkhayaṃ pāpe-
tvā tatth'; eva pati. Sañjīvo pi tatth'; eva pati. Ubho pi ekaṭ-
ṭhāne yeva matā nipajjiṃsu. Māṇavā dāruṃ4 ādāya gantvā
taṃ pavattiṃ ācariyassa ārocesuṃ5. Ācariyo māṇave āmantetvā
"tātā asantapaggahakāraṇā nāma ayuttaṭṭhāne sakkārasammānaṃ
karonto evarūpaṃ dukkhaṃ paṭilabhati6 yevā" 'ti vatvā imam
gātham āha:

--------------------------------------------------------------------------
1 so Bp; K.asanta.
2 so Bp; K gahetvā.
3 K -vā.
4 K dārū, Bp dārūni.
5 K ārocesi.
6 K -labhanti.

[page 511]
10. Sañjīvajātaka. (150.) 511

  Ja_I,15.10(=150).1: Asantaṃ yo paggaṇhāti asantaṃ c'; ūpasevati1
                 tam eva ghāsaṃ kurute vyaggho Sañjīviko yathā ti. || Ja_I:146 ||


     Tattha asantan ti tīhi duccaritehi samannāgataṃ dussīlaṃ pāpadhammaṃ,
yo paggaṇhātīti yaṃ khattiyādisu yo koci evarūpaṃ dussīlaṃ pabbajitaṃ vā
cīvarādisampadānena gahaṭṭhaṃ vā uparajjasenāpatiṭṭhānādisampadānena paggaṇ-
hāti sakkārasammānaṃ karotīti attho, asantaṃ c'; ūpasevatīti1 yo ca evarūpaṃ
asantaṃ dussīlaṃ upasevati bhajati payirupāsati, tam eva ghāsaṃ kurute ti
tam eva asantaṃ sampaggahantaṃ yo dussīlo pāpapuggalo ghasati saṃkhādati vinā-
saṃ pāpeti, kathaṃ: vyaggho Sañjīviko yathā ti yathā Sañjīvena māṇavena
mantaṃ parivattetvā matavyaggho Sañjīviko2 jīvitasampadānena sampaggahito attano
jīvitadāyakaṃ3 Sañjīvam eva jīvitā voropetvā tatth'; eva pātesi evam añño pi yo
asantasampaggahaṃ karoti so dussīlo taṃ attano sampaggahaṃ eva vināseti, evaṃ
asantasampaggāhikā vināsaṃ pāpuṇantīti.
     Bodhisatto imāya gāthāya māṇavānaṃ dhammaṃ desetvā
dānādīni puññani katvā yathākammaṃ gato.
     Satthāpi imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi:
"Tadā matavyagghupaṭṭhāko māṇavo Ajātasattu ahosi, disāpāmokkho
ācariyo pana aham evā" 'ti. Sañjīvajātakaṃ. Kakaṇṭakavaggo
pannarasamo. Ekanipātavaṇṇanā niṭṭhitā.

--------------------------------------------------------------------------
1 so Bp; K vūpa-.
2 K jīviko.
3 K jitadāyakaṃ.