Cariyapitaka
Based on the new ed. by N. A. Jayawickrama: Buddhavaṃsa and Cariyāpiṭaka,
London : Pali Text Society 1974 (PTS Text Series, 166).




Input by the Dhammakaya Foundation, Thailand, 1989-1996
[GRETIL-Version vom 20.2.2015]


NOTICE
This file is (C) Copyright the Pali Text Society and the Dhammakaya Foundation, 2015.
This work is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License.

These files are provided by courtesy of the Pali Text Society for
scholarly purposes only.
In principle they represent a digital edition (without revision or
correction) of the printed editions of the complete set of Pali
canonical texts published by the PTS. While they have been subject to a
process of checking, it should not be assumed that there is no
divergence from the printed editions and it is strongly recommended that
they are checked against the printed editions before quoting.




PLAIN TEXT VERSION
(In order to fascilitate word search, all annotations have been removed,
and the line breaks of the printed edition have been converted into floating text.)



STRUCTURE OF REFERENCES (added):
Cp_n,nn.nn = Cariyapitaka_Vagga(I-VII),Suttanta.Verse
|| nnn || = continuous verse-numbering





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








Cariyāpiṭaka

[page 001]
1
Namo tassa bhagavato arahato sammāsambuddhassa.
I -- PAṬHAMO AKITTIVAGGO
Cp_I,1.1 Kappe ca satasahasse caturo ca asaṅkheyye
etthantare yaṃ caritaṃ sabbaṃ taṃ bodhipācanaṃ. || 1 ||
Cp_I,1.2 Atītakappe caritaṃ ṭhapayitvā bhavābhave
imamhi kappe caritaṃ pavakkhissaṃ suṇohi me. || 2 ||
DĀNAPĀRAMITĀ
1 Akitticariyaṃ
Cp_I,1.3 Yadā ahaṃ brahāraññe suññe vipinakānane
ajjhogahetvā viharāmi Akitti nāma tāpaso || 3 ||
Cp_I,1.4 Tadā maṃ tapatejena santatto tidivābhibhū
dhārento brāhmaṇavaṇṇaṃ bhikkhāya maṃ upāgami. || 4 ||
Cp_I,1.5 Pavanā ābhataṃ paṇṇaṃ atelañca aloṇikaṃ
mama dvāre ṭhitaṃ disvā sakaṭāhena ākiriṃ. || 5 ||
Cp_I,1.6 Tassa datvāna'; haṃ paṇṇaṃ nikkujjitvāna bhājanaṃ
pun'; esanaṃ jahitvāna pāvisiṃ paṇṇasālakaṃ. || 6 ||
Cp_I,1.7 Dutiyam-pi tatiyam-pi upagañchi mama'; ntikaṃ
akampito anolaggo evam-evam-adās'; ahaṃ. || 7 ||
Cp_I,1.8 Na me tappaccayā atthi sarīrasmiṃ vivaṇṇiyaṃ
pītisukhena ratiyā vītināmemi taṃ divaṃ. || 8 ||
Cp_I,1.9 Yadi māsam-pi dvemāsaṃ dakkhiṇeyyaṃ varaṃ labhe
akampito anolīno dadeyyaṃ dānam-uttamaṃ. || 9 ||
Cp_I,1.10 Na tassa dānaṃ dadamāno yasaṃ lābhañca patthayiṃ
sabbaññutaṃ patthayāno tāni kammāni ācarin-ti. || 10 ||
Akitticariyaṃ paṭhamaṃ


[page 002]
2 CARIYĀPIṬAKAṂ
2 Saṅkhacariyaṃ
Cp_I,2.1 Punāparaṃ yadā homi brāhmaṇo Saṅkhasa'; vhayo
mahāsamuddaṃ taritukāmo upagacchāmi paṭṭanaṃ. || 11 ||
Cp_I,2.2 Tattha'; ddasāmi paṭipathe sayambhuṃ aparājitaṃ
kantāra'; ddhānapaṭipannaṃ tattāya kaṭhinabhūmiyā. || 12 ||
Cp_I,2.3 Tam-ahaṃ paṭipathe disvā imam-atthaṃ vicintayiṃ:
idaṃ khettaṃ anuppattaṃ puññakāmassa jantuno. || 13 ||
Cp_I,2.4 Yathā pi kassako puriso khettaṃ disvā mahāgamaṃ
tattha bījaṃ na ropeti na so dhaññena atthiko, || 14 ||
Cp_I,2.5 Evam-evāhaṃ puññakāmo disvā khettavar'; uttamaṃ
yadi tattha kāraṃ na karomi nāhaṃ puññena atthiko. || 15 ||
Cp_I,2.6 Yathā amacco muddikāmo rañño antepure jane
na deti tesaṃ dhanadhaññaṃ muddito parihāyati, || 16 ||
Cp_I,2.7 Evam-evāhaṃ puññakāmo vipulaṃ disvāna dakkhiṇaṃ
yadi tassa dānaṃ na dadāmi parihāyissāmi puññato || 17 ||
Cp_I,2.8 Evāhaṃ cintayitvāna orohitvā upāhanā
tassa pādāni vanditvā adāsiṃ chatt'; upāhanaṃ. || 18 ||
Cp_I,2.9 Ten'; evāhaṃ sataguṇato sukhumālo sukhedhito
api ca dānaṃ paripūrento evaṃ tassa adās'; ahan-ti. || 19 ||
Saṅkhacariyaṃ dutiyaṃ

3 Kurudhammacariyaṃ
Cp_I,3.1 Punāparaṃ yadā homi Indapatte pur'; uttame
rājā Dhanañjayo nāma kusale dasah'; upāgato, || 20 ||
Cp_I,3.2 Kāliṅgaraṭṭhavisayā brāhmaṇā upagañchu maṃ
āyācuṃ maṃ hatthināgaṃ dhaññaṃ maṅgalasammataṃ: || 21 ||


[page 003]
AKITTIVAGGO 3
Cp_I,3.3 Avuṭṭhiko janapado dubbhikkho chātako mahā,
dadāhi pavaraṃ nāgaṃ nīlaṃ Añjanasa'; vhayaṃ. || 22 ||
Cp_I,3.4 Na me yācaka-m-anuppatte paṭikkhepo anucchavo
mā me bhijji samādānaṃ dassāmi vipulaṃ gajaṃ. || 23 ||
Cp_I,3.5 Nāgaṃ gahetvā soṇḍāya bhiṅkāre ratanāmaye
jalaṃ hatthe ākiritvā brāhmaṇānaṃ adaṃ gajaṃ. || 24 ||
Cp_I,3.6 Tassa nāge padinnamhi amaccā etad-abravuṃ:
kin-nu tuyhaṃ varaṃ nāgaṃ yācakānaṃ padassasi, || 25 ||
Cp_I,3.7 Dhaññaṃ maṅgalasampannaṃ saṅgāmavijay'; uttamaṃ.
Tasmiṃ nāge padinnamhi kin-te rajjaṃ karissatīti. || 26 ||
Cp_I,3.8 Rajjam-pi me dade sabbaṃ sarīraṃ dajjam-attano
sabbaññutaṃ piyaṃ mayhaṃ tasmā nāgaṃ adās'; ahan-ti. || 27 ||
Kurudhammacariyaṃ tatiyaṃ

4 Mahāsudassanacariyaṃ
Cp_I,4.1 Kusāvatimhi nagare yadā āsiṃ mahīpati
Mahāsudassano nāma cakkavattī mahabbalo, || 28 ||
Cp_I,4.2 Tatthāhaṃ divase tikkhattuṃ ghosāpemi tahiṃ tahiṃ:
ko kiṃ icchati pattheti kassa kiṃ dīyatū dhanaṃ. || 29 ||
Cp_I,4.3 Ko chātako ko tasito ko mālaṃ ko vilepanaṃ
nānārattāni vatthāni ko naggo paridahissati. || 30 ||
Cp_I,4.4 Ko pathe chattam-ādeti ko'; pāhanā mudū subhā.
Iti sāyañca pāto ca ghosāpemi {tahiṃ} tahiṃ. || 31 ||
Cp_I,4.5 Na taṃ dasasu ṭhānesu na pi ṭhānasatesu vā
anekasataṭhānesu paṭiyattaṃ yācake dhanaṃ. || 32 ||
Cp_I,4.6 Divā vā yadi vā rattiṃ yadi eti vaṇibbako
laddhā yad-icchikaṃ bhogaṃ pūrahattho va gacchati. || 33 ||


[page 004]
4 CARIYĀPIṬAKAṂ
Cp_I,4.7 Evarūpaṃ mahādānaṃ adāsiṃ yāvajīvikaṃ
na p'; āhaṃ dessaṃ dhanaṃ dammi na pi natthi nicayo mayi. || 34 ||
Cp_I,4.8 Yathā pi āturo nāma rogato parimuttiyā
dhanena vejjaṃ tappetvā rogato parimuccati, || 35 ||
Cp_I,4.9 Tath'; evāhaṃ jānamāno paripūretum-asesato
ūnamanam pūrayituṃ demi dānaṃ vaṇibbake
nirālayo apaccāso sambodhim-anupattiyā ti. || 36 ||
Mahāsudassanacariyaṃ catutthaṃ

5 Mahāgovindacariyaṃ
Cp_I,5.1 Punāparaṃ yadā homi sattarājapurohito
pūjito naradevehi Mahāgovindabrāhmaṇo, || 37 ||
Cp_I,5.2 Tadā'; haṃ sattarajjesu yaṃ me āsi upāyanaṃ
tena demi mahādānaṃ akkhobhaṃ sāgar'; ūpamaṃ. || 38 ||
Cp_I,5.3 Na me dessaṃ dhanaṃ dhaññaṃ na pi natthi nicayo mayi
sabbaññutaṃ piyaṃ mayhaṃ tasmā demi varaṃ dhanan-ti. || 39 ||
Mahāgovindacariyaṃ pañcamaṃ

6 Nimirājacariyaṃ
Cp_I,6.1 Punāparaṃ yadā homi Mithilāyaṃ pur'; uttame
Nimi nāma mahārājā paṇḍito kusala 'tthiko, || 40 ||
Cp_I,6.2 Tadā'; haṃ māpayitvāna catusālaṃ catummukhaṃ
tattha dānaṃ pavattesiṃ migapakkhinarādinaṃ. || 41 ||


[page 005]
AKITTIVAGGO 5
Cp_I,6.3 Acchādanañca sayanañca annaṃ pānañca bhojanaṃ
abbocchinnaṃ karitvāna mahādānaṃ pavattayiṃ. || 42 ||
Cp_I,6.4 Yathā pi sevako sāmiṃ dhanahetu-m-upāgato
kāyena vācā manasā ārādhaniyam- esati, || 43 ||
Cp_I,6.5 Tath'; evāhaṃ sabbabhave pariyesissāmi bodhijaṃ
dānena satte tappetvā icchāmi bodhim-uttaman-ti. || 44 ||
Nimirājacariyaṃ chaṭṭhamaṃ

7 Candakumāracariyaṃ
Cp_I,7.1 Punāparaṃ yadā homi Ekarājassa atrajo
nagare Pupphavatiyā kumāro Candasa'; vhayo, || 45 ||
Cp_I,7.2 Tadā'; haṃ yajanā mutto nikkhanto yaññavāṭato
saṃvegaṃ janayitvāna mahādānaṃ pavattayiṃ. || 46 ||
Cp_I,7.3 Nāhaṃ pivāmi khādāmi na pi bhuñjāmi bhojanaṃ
dakkhiṇeyye adatvāna api chappañca rattiyo. || 47 ||
Cp_I,7.4 Yathā pi vāṇijo nāma katvāna bhaṇḍasañcayaṃ
yattha lābho mahā hoti tattha naṃ harati bhaṇḍakaṃ, || 48 ||
Cp_I,7.5 Tath'; eva sakabhuttā pi pare dinnaṃ mahapphalaṃ;
tasmā parassa dātabbaṃ, satabhāgo bhavissati. || 49 ||
Cp_I,7.6 Etaṃ-atthavasaṃ ñatvā demi dānaṃ bhavābhave
na paṭikkamāmi dānato sambodhim-anupattiyā 'ti. || 50 ||
Candakumāracariyaṃ sattamaṃ

8 Sivirājacariyaṃ
Cp_I,8.1 Ariṭṭhasa'; vhaye nagare Sivi nām'; āsiṃ khattiyo
nisajja pāsādavare evaṃ cintes'; ahaṃ tadā: || 51 ||


[page 006]
6 CARIYĀPIṬAKAṂ
Cp_I,8.2 Yaṃ kiñci mānusaṃ dānaṃ adinnaṃ me na vijjati
yo pi yāceyya maṃ cakkhuṃ dadeyyaṃ avikampito. || 52 ||
Cp_I,8.3 Mama saṅkappam-aññāya Sakko devānam-issaro
nisinno devaparisāya idaṃ vacanam-abravi: || 53 ||
Cp_I,8.4 Nisajja pāsādavare Sivirājā mah'; iddhiko
cintento vividhaṃ dānaṃ adeyyaṃ so na passati. || 54 ||
Cp_I,8.5 Tathaṃ nu vitathannetaṃ handa vīmaṃsayāmi taṃ
muhuttaṃ āgameyyātha yāva jānāmi taṃ manaṃ. || 55 ||
Cp_I,8.6 Pavedhamāno palitasiro valitagatto jarāturo
andhavaṇṇo va hutvāna rājānaṃ upasaṅkami. || 56 ||
Cp_I,8.7 So tadā paggahetvāna vāmaṃ dakkhiṇabāhu ca
sirasmiṃ añjaliṃ katvā idaṃ vacanam-abravi: || 57 ||
Cp_I,8.8 Yācāmi taṃ mahārāja dhammika raṭṭhavaḍḍhana
tava dānaratā kitti uggatā devamānuse. || 58 ||
Cp_I,8.9 Ubho pi nettā nayanā andhā upahatā mama
ekaṃ me nayanaṃ dehi tvam-pi ekena yāpaya. || 59 ||
Cp_I,8.10 Tassāhaṃ vacanaṃ sutvā haṭṭho saṃviggamānaso
kata'; ñjalī vedajāto idaṃ vacanam-abraviṃ: || 60 ||
Cp_I,8.11 Idān'; āhaṃ cintayitvāna pāsādato idhāgato
tvaṃ mama cittam-aññāya nettaṃ yācitum-āgato. || 61 ||
Cp_I,8.12 Aho me mānasaṃ siddhaṃ saṅkappo paripūrito
adinnapubbaṃ dānavaraṃ ajja dassāmi yācake. || 62 ||
Cp_I,8.13 Ehi Sīvaka uṭṭhehi mā dandhayi mā pavedhayi
ubho pi nayane dehi uppāṭetvā vaṇibbake. || 63 ||
Cp_I,8.14 Tato so codito mayhaṃ Sīvako vacanaṅkaro
uddharitvāna pādāsi tālamiñjaṃ va yācake. || 64 ||
Cp_I,8.15 Dadamānassa dentassa dinnadānassa me sato
cittassa aññathā natthi bodhiyā-yeva kāraṇā. || 65 ||
Cp_I,8.16 Na me dessā ubho cakkhū attā na me na dessiyo
sabbaññutaṃ piyaṃ mayhaṃ tasmā cakkhuṃ adās'; ahan-ti. || 66 ||
Sivirājacariyaṃ aṭṭhamaṃ


[page 007]
AKITTIVAGGO 7
9 Vessantaracariyaṃ
Cp_I,9.1 Yā me ahosi janikā Phusatī nāma khattiyā
sā atītāsu jātisu Sakkassa ca mahesiyā. || 67 ||
Cp_I,9.2 Tassā āyukkhayaṃ disvā dev'; indo etad-abravi:
dadāmi te dasa vare vara bhadde yad-icchasi. || 68 ||
Cp_I,9.3 Evaṃ vuttā ca sā devī Sakkaṃ pun'; idam-abravi:
kinnu me aparādh'; atthi kinnu nu dessā ahaṃ tava,
rammā cāvesi maṃ ṭhānā vāto va dharaṇīruhaṃ. || 69 ||
Cp_I,9.4 Evaṃ vutto ca so Sakko puna tass'; īdam-abravi:
na c'; eva te kataṃ pāpaṃ na ca me tvam-asi appiyā. || 70 ||
Cp_I,9.5 Ettakaṃ-yeva te āyu cavanakālo bhavissati
paṭiggaṇha mayā dinne vare dasa var'; uttame. || 71 ||
Cp_I,9.6 Sakkena sā dinnavarā tuṭṭhahaṭṭhā pamoditā
mamaṃ abbhantaraṃ katvā Phusatī dasa vare varī. || 72 ||
Cp_I,9.7 Tato cutā sā Phusatī khattiye upapajjatha
Jetuttaramhi nagare Sañjayena samāgami. || 73 ||
Cp_I,9.8 Yadāhaṃ Phusatiyā kucchiṃ okkanto piyamātuyā
mama tejena me mātā sadā dānaratā ahu. || 74 ||
Cp_I,9.9 Adhane āture jiṇṇe yācake addhike jane
samaṇe brāhmaṇe khīṇe deti dānaṃ akiñcane. || 75 ||
Cp_I,9.10 Dasa māse dhārayitvāna karonte purapadakkhiṇaṃ
vessānaṃ vīthiyā majjhe janesi Phusatī mamaṃ. || 76 ||
Cp_I,9.11 Na mayhaṃ mattikaṃ nāmaṃ na pi pettikasambhavaṃ
jāt'; ettha vessavīthiyā tasmā Vessantaro ahu. || 77 ||
Cp_I,9.12 Yadā'; haṃ dārako homi jātiyā aṭṭhavassiko
tadā nisajja pāsāde dānaṃ dātuṃ vicintayiṃ. || 78 ||


[page 008]
8 CARIYĀPIṬAKAṂ
Cp_I,9.13 Hadayaṃ dadeyyaṃ cakkhuṃ maṃsam-pi ruhiram- pi ca
dadeyyaṃ kāyaṃ sāvetvā yadi koci yācaye mamaṃ. || 79 ||
Cp_I,9.14 Sabhāvaṃ cintayantassa akampitam-asaṇṭhitaṃ
akampi tattha paṭhavī Sineruvanavaṭaṃsakā. || 80 ||
Cp_I,9.15 Anvaddhamāse paṇṇarase puṇṇamāse uposathe
Paccayaṃ nāgam-āruyha dānaṃ dātuṃ upāgamiṃ. || 81 ||
Cp_I,9.16 Kāliṅgaraṭṭhavisayā brāhmaṇā upagañchu maṃ
āyācuṃ maṃ hatthināgaṃ dhaññaṃ maṅgalasammataṃ: || 82 ||
Cp_I,9.17 Avuṭṭhiko janapado {dubbhikkho} chātako mahā
dadāhi pavaraṃ nāgaṃ sabbasetaṃ gaj'; uttamaṃ. || 83 ||
Cp_I,9.18 Dadāmi na vikampāmi yaṃ maṃ yācanti brāhmaṇā
santaṃ nappatigūhāmi dāne me ramatī mano. || 84 ||
Cp_I,9.19 Na me yācaka-m-anuppatte paṭikkhepo anucchavo
mā me bhijji samādānaṃ dassāmi vipulaṃ gajaṃ. || 85 ||
Cp_I,9.20 Nāgaṃ gahetvā soṇḍāya bhiṅkāre ratanāmaye
jalaṃ hatthe ākiritvā brāhmaṇānaṃ adaṃ gajaṃ. || 86 ||
Cp_I,9.21 Punāparaṃ dadantassa sabbasetaṃ gaj'; uttamaṃ
tadā pi paṭhavī kampi Sineruvanavaṭaṃsakā. || 87 ||
Cp_I,9.22 Tassa nāgassa dānena Sivayo kuddhā samāgatā
pabbājesuṃ sakā raṭṭhā: Vaṅkaṃ gacchatu pabbataṃ. || 88 ||
Cp_I,9.23 Tesaṃ nicchubhamānānaṃ akampitam-asaṇṭhitaṃ
mahādānaṃ pavattetuṃ ekaṃ varam-ayācissaṃ. || 89 ||
Cp_I,9.24 Yācitā sivayo sabbe ekaṃ varam-adaṃsu me
āsāvayitvā kaṇṇabheriṃ mahādānaṃ dadām'; ahaṃ. || 90 ||
Cp_I,9.25 Ath'; ettha vattatī saddo tumulo bheravo mahā
dānena maṃ nīharanti puna dānam dadām'; ahaṃ. || 91 ||
Cp_I,9.26 Hatthī asse rathe datvā dāsidāsaṃ gavaṃ dhanaṃ
mahādānaṃ daditvāna nagarā nikkhamiṃ tadā. || 92 ||
Cp_I,9.27 Nikkhamitvāna nagarā nivattitvā vilokite
tadā pi paṭhavī kampi Sineruvanavaṭaṃsakā. || 93 ||
Cp_I,9.28 Catuvāhiṃ rathaṃ datvā ṭhatvā cātummahāpathe
ekākiyo adutiyo Maddideviṃ idam-abraviṃ: || 94 ||


[page 009]
AKITTIVAGGO 9
Cp_I,9.29 Tvaṃ Maddi Kaṇhaṃ gaṇhāhi lahukā esā kaniṭṭhakā
ahaṃ Jāliṃ gahessāmi garuko bhātiko hi so. || 95 ||
Cp_I,9.30 Padumaṃ puṇḍarīkaṃ va Maddi Kaṇhājin'; aggahī
ahaṃ suvaṇṇabimbaṃ va Jāliṃ khattiyam-aggahiṃ. || 96 ||
Cp_I,9.31 Abhijātā sukhumālā khattiyā caturo janā
visamasamaṃ akkamantā Vaṅkaṃ gacchāma pabbataṃ. || 97 ||
Cp_I,9.32 Ye keci manujā enti anumagge paṭippathe
maggan-te paṭipucchāma: kuhiṃ Vaṅkatapabbato. || 98 ||
Cp_I,9.33 Te tattha amhe passitvā karuṇaṃ giram-udīrayuṃ
dukkhan-te paṭivedenti dūre Vaṅkatapabbato. || 99 ||
Cp_I,9.34 Yadi passanti pavane dārakā phalite dume
tesaṃ phalānaṃ hetumhi uparodanti dāraka. || 100 ||
Cp_I,9.35 Rodante dārake disvā ubbiddhā vipulā dumā
sayam-ev'; onamitvāna upagacchanti dārake. || 101 ||
Cp_I,9.36 Idaṃ acchariyaṃ disvā abbhutaṃ lomahaṃsanaṃ
sādhukāraṃ pavattesi Maddī sabbaṅgasobhanā. || 102 ||
Cp_I,9.37 Accheraṃ vata lokasmim abbhutaṃ lomahaṃsanaṃ
Vessantarassa tejena sayam-ev'; onatā dumā. || 103 ||
Cp_I,9.38 Saṅkhipiṃsu pathaṃ yakkhā anukampāya dārake
nikkhantadivase- yeva Cetaraṭṭham-upāgamuṃ. || 104 ||
Cp_I,9.39 Saṭṭhirājasahassāni tadā vasanti Mātule
sabbe pañjalikā hutvā rodamānā upāgamuṃ. || 105 ||
Cp_I,9.40 Tattha vattetvā sallāpaṃ Cetehi Cetaputtehi
te tato nikkhamitvāna Vaṅkam-agamuṃ pabbataṃ. || 106 ||
Cp_I,9.41 Āmantayitvā dev'; indo Vissakammaṃ mah'; iddhikaṃ:
assamaṃ sukataṃ rammaṃ paṇṇasālaṃ sumāpaya. || 107 ||
Cp_I,9.42 Sakkassa vacanaṃ sutvā Vissakammo mah'; iddhiko
assamaṃ sukataṃ rammaṃ paṇṇasālaṃ sumāpayi. || 108 ||
Cp_I,9.43 Ajjhogāhetvā pavanaṃ appasaddaṃ nirākulaṃ
caturo janā mayaṃ tattha vasāma pabbat'; antare. || 109 ||
Cp_I,9.44 Ahañca Maddidevī ca Jāli-Kaṇhājinā c'; ubho
aññamaññaṃ sokanudā vasāma assame tadā. || 110 ||


[page 010]
10 CARIYĀPIṬAKAṂ
Cp_I,9.45 Dārake anurakkhanto asuñño homi assame
Maddī phalaṃ āharati, poseti sā tayo jane. || 111 ||
Cp_I,9.46 Pavane vasamānassa addhiko maṃ upāgami
āyāci puttake mayhaṃ Jāli-Kaṇhājinā c'; ubho. || 112 ||
Cp_I,9.47 Yācakaṃ upagataṃ disvā hāso me upapajjatha
ubho putte gahetvāna adāsiṃ brāhmaṇe tadā. || 113 ||
Cp_I,9.48 Sake putte cajantassa Jūjake brāhmaṇe yadā
tadā pi paṭhavī kampi Sineruvanavaṭaṃsakā. || 114 ||
Cp_I,9.49 Punad-eva Sakko oruyha hutvā brāhmaṇasannibho
āyāci maṃ Maddideviṃ sīlavantiṃ patibbataṃ. || 115 ||
Cp_I,9.50 Maddiṃ hatthe gahetvāna udakañjali pūriya
pasannamanasaṅkappo tassa Maddim-adās'; ahaṃ. || 116 ||
Cp_I,9.51 Maddiyā dīyamānāyā gagane devā pamoditā;
tadā pi paṭhavī kampi Sineruvanavaṭaṃsakā. || 117 ||
Cp_I,9.52 Jāliṃ Kaṇhājinaṃ dhītaṃ Maddideviṃ patibbataṃ
cajamāno na cintesiṃ bodhiyā-yeva kāraṇā. || 118 ||
Cp_I,9.53 Na me dessā ubho puttā Maddidevī na dessiyā
sabbaññutaṃ piyaṃ mayhaṃ tasmā piye adās'; ahaṃ. || 119 ||
Cp_I,9.54 Punāparaṃ brahā'; raññe mātāpitu samāgame
karuṇaṃ paridevante sallapante sukhaṃ dukhaṃ, || 120 ||
Cp_I,9.55 Hir'; ottappena garunā ubhinnaṃ upasaṅkamiṃ,
tadā pi paṭhavī kampi Sineruvanavaṭaṃsakā. || 121 ||
Cp_I,9.56 Punāparaṃ brahā'; raññā nikkhamitvā sañātibhi
pavissāmi puraṃ rammaṃ Jetuttarapur'; uttamaṃ. || 122 ||
Cp_I,9.57 Ratanāni satta vassiṃsu mahāmegho pavassatha
tadā pi paṭhavī kampi Sineruvanavaṭaṃsakā. || 123 ||
Cp_I,9.58 Acetan'; āyaṃ paṭhavī aviññāya sukhaṃ dukhaṃ
sā pi dānabalā mayhaṃ sattakkhattuṃ pakampathā 'ti. || 124 ||
Vessantaracariyaṃ navamaṃ


[page 011]
Blank Page.[11] 11


[page 012]
12 CARIYĀPIṬAKAṂ
10 Sasapaṇḍitacariyaṃ
Cp_I,10.1 Punāparaṃ yadā homi sasako pavanacāriko
tiṇapaṇṇasākaphalabhakkho paraheṭhanavivajjito, || 125 ||
Cp_I,10.2 Makkaṭo ca sigālo ca uddapoto c'; ahaṃ tadā
vasāma ekasāmantā sāyaṃ pāto padissare. || 126 ||
Cp_I,10.3 Ahaṃ te anusāsāmi kiriye kalyāṇapāpake:
pāpāni parivajjetha kalyāṇe abhinivissatha. || 127 ||
Cp_I,10.4 Uposathamhi divase candaṃ disvāna pūritaṃ
etesaṃ tattha ācikkhiṃ: divaso ajj'; uposatho. || 128 ||
Cp_I,10.5 Dānāni paṭiyādetha dakkhiṇeyyassa dātave
datvā dānaṃ dakkhiṇeyye upavassath'; uposathaṃ. || 129 ||
Cp_I,10.6 Te me sādhū 'ti vatvāna yathāsatti yathābalaṃ
dānāni paṭiyādetvā dakkhiṇeyyaṃ gavesisuṃ. || 130 ||
Cp_I,10.7 Ahaṃ nisajja cintesiṃ dānaṃ dakkhiṇ'; anucchavaṃ
yadi'; haṃ labhe dakkhiṇeyyaṃ kim-me dānaṃ bhavissati. || 131 ||
Cp_I,10.8 Na me atthi tilā muggā māsā vā taṇḍulā ghataṃ
ahaṃ tiṇena yāpemi na sakkā tiṇa dātave. || 132 ||
Cp_I,10.9 Yadi eti dakkhiṇeyyo bhikkhāya mama santike
dajjā'; haṃ sakam-attānaṃ na so tuccho gamissati. || 133 ||
Cp_I,10.10 Mama saṅkappam-aññāya Sakko brāhmaṇavaṇṇinā
āsayam-me upāgañchi dānaṃ vīmaṃsanāya me. || 134 ||
Cp_I,10.11 Tam-ahaṃ disvāna santuṭṭho idaṃ vacanam-abraviṃ
sādhu kho 'si anuppatto ghāsahetu mam'; antike. || 135 ||
Cp_I,10.12 Adinnapubbaṃ dānavaraṃ ajja dassāmi te ahaṃ
tuvaṃ sīlaguṇ'; ūpeto ayuttan-te paraheṭhanaṃ. || 136 ||
Cp_I,10.13 Ehi aggiṃ padīpehi nānākaṭṭhe samāniya
ahaṃ pacissam-attānaṃ pakkaṃ tvaṃ bhakkhayissasi. || 137 ||
Cp_I,10.14 Sādhū 'ti so haṭṭhamano nānākaṭṭhe samānayi
mahantaṃ akāsi citakaṃ katvāna'; ṅgāragabbhakaṃ. || 138 ||
Cp_I,10.15 Aggiṃ tattha padīpesi yathā so khippaṃ mahā bhave
phoṭetvā rajagate gatte ekam-antaṃ upāvisiṃ. || 139 ||
Cp_I,10.16 Yadā mahākaṭṭhapuñjo āditto dhamadhamāyati
tad-uppatitvā papatiṃ majjhe jālasikh'; antare. || 140 ||


[page 013]
AKITTIVAGGO 13
Cp_I,10.17 Yathā sītodakaṃ nāma paviṭṭhaṃ yassa kassaci
sameti darathapariḷāhaṃ assādaṃ deti pīti ca, || 141 ||
Cp_I,10.18 Tath'; eva jalitaṃ aggiṃ paviṭṭhassa mamaṃ tadā
sabbaṃ sameti darathaṃ yathā sītodakaṃ viya. || 142 ||
Cp_I,10.19 Chavicammaṃ maṃsaṃ nahāruṃ aṭṭhiṃ hadayabandhanaṃ
kevalaṃ sakalaṃ kāyaṃ brāhmaṇassa adās'; ahan-ti. || 143 ||
Sasapaṇḍitacariyaṃ dasamaṃ
Dānapāraminiddeso niṭṭhito.

Nigamanagāthā
Cp_I,10*.1 Akitti-brāhmaṇo Saṅkho Kururājā Dhanañjayo
Mahāsudassano rājā Mahāgovindabrāhmaṇo. || 144 ||
Cp_I,10*.2 Nimi Candakumāro ca Sivi Vessantaro saso
aham-eva tadā āsiṃ yo te dānavare adā. || 145 ||
Cp_I,10*.3 Ete dānaparikkhārā ete dānassa pāramī
jīvitaṃ yācake datvā imaṃ pārami pūrayiṃ. || 146 ||
Cp_I,10*.4 Bhikkhāya upagataṃ disvā saka 'ttānaṃ pariccajiṃ;
dānena me samo natthi esā me dānapāramīti. || 147 ||
Akittivaggo paṭhamo



[page 014]
14
II-DUTIYO HATTHINĀGAVAGGO
SĪLAPĀRAMITĀ
1 Mātuposakacariyaṃ
Cp_II,1.1 Yadā ahosiṃ pavane kuñjaro mātuposako
na tadā atthi mahiyā guṇena mama sādiso. || 148 ||
Cp_II,1.2 Pavane disvā vanacaro rañño maṃ paṭivedayi:
tavānucchavo mahārāja gajo vasati kānane. || 149 ||
Cp_II,1.3 Na tassa parikhāy'; attho na pi āḷakakāsuyā
samāgahite soṇḍāya sayam-eva idh'; ehiti. || 150 ||
Cp_II,1.4 Tassa taṃ vacanaṃ sutvā rājā pi tuṭṭhamānaso
pesesi hatthidamakaṃ chekācariyaṃ susikkhitaṃ. || 151 ||
Cp_II,1.5 Gantvā so hatthidamako addasa padumassare
bhisamuḷālaṃ uddharantaṃ yāpanatthāya mātuyā. || 152 ||
Cp_II,1.6 Viññāya me sīlaguṇaṃ lakkhaṇaṃ upadhārayi,
ehi puttā 'ti vatvāna mama soṇḍāya aggahi. || 153 ||
Cp_II,1.7 Yaṃ me tadā pākatikaṃ sarīrānugataṃ balaṃ
ajja nāgasahassānaṃ balena samasādisaṃ. || 154 ||
Cp_II,1.8 Yadi'; haṃ tesaṃ pakuppeyyaṃ upetaṃ gahaṇāya maṃ
paṭibalo bhave tesaṃ yāva rajjam-pi mānusaṃ. || 155 ||
Cp_II,1.9 Api cāhaṃ sīlarakkhāya sīlapāramipūriyā
na karomi citte aññathattaṃ pakkhipante mam-āḷake. || 156 ||
Cp_II,1.10 Yadi te maṃ tattha koṭṭeyyuṃ pharasūhi tomarehi ca
n'; eva tesaṃ pakuppeyyaṃ sīlakhaṇḍabhayā mamā 'ti. || 157 ||
Mātuposakacariyaṃ paṭhamaṃ


[page 015]
HATTHINĀGAVAGGO 15
2 Bhūridattacariyaṃ
Cp_II,2.1 Punāparaṃ yadā homi Bhūridatto mah'; iddhiko
Virūpakkhena mahāraññā devalokam-agañch'; ahaṃ. || 158 ||
Cp_II,2.2 Tattha passitva'; haṃ deve ekantaṃ sukhasamappite
taṃ saggaṃ gamana 'tthāya sīlabbataṃ samādiyiṃ. || 159 ||
Cp_II,2.3 Sarīrakiccaṃ katvāna bhutvā yāpanamattakaṃ
caturo aṅge adhiṭṭhāya semi vammikamuddhani. || 160 ||
Cp_II,2.4 Chaviyā cammena maṃsena nahāru- aṭṭhikehi vā
yassa etena karaṇīyaṃ dinnaṃ-yeva harātu so. || 161 ||
Cp_II,2.5 Saṃsito akataññunā ālambāno mam-aggahi
peḷāya pakkhipitvāna kīḷeti maṃ tahiṃ tahiṃ. || 162 ||
Cp_II,2.6 Peḷāya pakkhipante pi sammaddante pi pāṇinā
ālambāne na kuppāmi sīlakhaṇḍabhayā mama. || 163 ||
Cp_II,2.7 Sakajīvitapariccāgo tiṇato lahuko mama
sīlavītikkamo mayhaṃ paṭhavi- uppatanā viya. || 164 ||
Cp_II,2.8 Nirantaraṃ jātisataṃ cajeyyaṃ mama jīvitam
n'; eva sīlam-pabhindeyyaṃ catudīpāna hetu pi. || 165 ||
Cp_II,2.9 Api cāhaṃ sīlarakkhāya sīlapāramipūriyā
na karomi citte aññathattaṃ pakkhipantam-pi peḷake 'ti. || 166 ||
Bhūridattacariyaṃ dutiyaṃ


[page 016]
16 CARIYĀPIṬAKAṂ
3 Campeyyanāgacariyaṃ
Cp_II,3.1 Punāparaṃ yadā homi Campeyyako mah'; iddhiko
tadā pi dhammiko āsiṃ sīlabbatasamappito. || 167 ||
Cp_II,3.2 Tadā pi maṃ dhammacāriṃ upavutthaṃ uposathaṃ
ahiguṇṭhiko gahetvāna rājadvāramhi kīḷati. || 168 ||
Cp_II,3.3 Yaṃ so vaṇṇaṃ cintayati nīlañca pītalohitaṃ
tassa cittānuvattento homi cintitasannibho. || 169 ||
Cp_II,3.4 Thalaṃ kareyyam-udakaṃ udakam-pi thalaṃ kare
yadi'; haṃ tassa pakuppeyyaṃ khaṇena chārikaṃ kare. || 170 ||
Cp_II,3.5 Yadi cittavasī hessaṃ parihāyissāmi sīlato
sīlena parihīnassa uttama 'ttho na sijjhati. || 171 ||
Cp_II,3.6 Kāmaṃ bhijjatu 'yaṃ kāyo idh'; eva vikirīyatu
n'; eva sīlam-pabhindeyyaṃ vikirante bhusaṃ viyā 'ti. || 172 ||
Campeyyanāgacariyaṃ tatiyaṃ

4 Cūḷabodhicariyaṃ
Cp_II,4.1 Punāparaṃ yadā homi Cūḷabodhi Susīlavā
bhavaṃ disvāna bhayato nekkhammaṃ abhinikkhamiṃ. || 173 ||
Cp_II,4.2 Yā me dutiyikā āsi brāhmaṇī kanakasannibhā
sā pi vaṭṭe anapekkhā nekkhammaṃ abhinikkhami. || 174 ||
Cp_II,4.3 Nirālayā chinnabandhū anapekkhā kule gaṇe
carantā gāmanigamaṃ Bārāṇasim-upāgamuṃ. || 175 ||
Cp_II,4.4 Tattha vasāma nipakā asaṃsaṭṭhā kule gaṇe
nirākule appasadde rāj'; uyyāne vasām'; ubho. || 176 ||
Cp_II,4.5 Uyyānadassanaṃ gantvā rājā addasa brāhmaṇiṃ
upagamma mamaṃ pucchi: tuyh'; esā, kassa bhāriyā. || 177 ||



[page 017]
HATTHINĀGAVAGGO 17
Cp_II,4.6 Evaṃ vutte ahaṃ tassa idaṃ vacanam-abraviṃ:
na mayhaṃ bhariyā esā sahadhammā ekasāsanī. || 178 ||
Cp_II,4.7 Tassā Sārattagadhito gāhāpetvāna ceṭake
nippīḷayanto balasā antepuram-pavesayi. || 179 ||
Cp_II,4.8 Odapattakiyā mayhaṃ sahajā ekasāsanī
ākaḍḍhitvā nayantiyā kopo me upapajjatha. || 180 ||
Cp_II,4.9 Saha kope samuppanne sīlabbatam-anussariṃ
tatth'; eva kopaṃ niggaṇhiṃ nādāsiṃ vaḍḍhit'; ūpari. || 181 ||
Cp_II,4.10 Yadi naṃ brāhmaṇiṃ koci koṭṭeyya tiṇhasattiyā
n'; eva sīlaṃ pabhindeyyaṃ bodhiyā-yeva kāraṇā. || 182 ||
Cp_II,4.11 Na me sā brāhmaṇī dessā na pi me balaṃ na vijjati,
sabbaññutaṃ piyaṃ mayhaṃ tasmā sīlānurakkhissan-ti. || 183 ||
Cūḷabodhicariyaṃ catutthaṃ

5 Mahisarājacariyaṃ
Cp_II,5.1 Punāparaṃ yadā homi mahiso pavanacārako
pavaḍḍhakāyo balavā mahanto bhīmadassano. || 184 ||
Cp_II,5.2 Pabbhāre giridugge ca rukkhamūle dakāsaye
hot'; ettha ṭhānaṃ mahisānam koci koci tahiṃ tahiṃ. || 185 ||
Cp_II,5.3 Vicaranto brahāraññe ṭhānaṃ addasa bhaddakaṃ
taṃ ṭhānaṃ upagantvāna tiṭṭhāmi ca sayāmi ca. || 186 ||
Cp_II,5.4 Ath'; ettha kapi-m-āgantvā pāpo anariyo lahu
khandhe nalāṭe bhamuke mutteti ohaneti taṃ. || 187 ||
Cp_II,5.5 Sakim-pi divasaṃ dutiyaṃ tatiyaṃ catuttham-pi ca
dūseti maṃ sabbakālaṃ tena homi upadduto. || 188 ||



[page 018]
18 CARIYĀPIṬAKAṂ
Cp_II,5.6 Mamaṃ upaddutaṃ disvā yakkho maṃ idam-abravi:
nāseh'; etaṃ chavaṃ pāpaṃ siṅgehi ca khurehi ca. || 189 ||
Cp_II,5.7 Evaṃ vutte tadā yakkhe ahaṃ taṃ idam-abraviṃ:
kin-tvaṃ makkhesi kuṇapena pāpena anariyena maṃ. || 190 ||
Cp_II,5.8 Yadi'; haṃ tassa pakuppeyyaṃ tato hīnataro bhave
sīlañca me pabhijjeyya viññū ca garaheyyu maṃ. || 191 ||
Cp_II,5.9 Hīḷitā jīvitā vā pi parisuddhena mataṃ varaṃ
kyāhaṃ jīvitahetū pi kāhāmi paraheṭhanaṃ. || 192 ||
Cp_II,5.10 Mam-evāyaṃ maññamāno aññe p'; evaṃ karissati
te'; va tattha vadhissanti sā me mutti bhavissati. || 193 ||
Cp_II,5.11 Hīnamajjhima-ukkaṭṭhe sahanto avamānitaṃ
evaṃ labhati sappañño manasā yathā patthitan-ti. || 194 ||
Mahisarājacariyaṃ pañcamaṃ

6 Rururājacariyaṃ
Cp_II,6.1 Punāparaṃ yadā homi sutattakanakasannibho
migarājā Ruru nāma paramasīlasamāhito, || 195 ||
Cp_II,6.2 Ramme padese ramaṇīye vivitte amanussake
tattha vāsaṃ upagañchiṃ Gaṅgākūle manorame. || 196 ||
Cp_II,6.3 Atha upari-Gaṅgāyā dhanikehi paripīḷito
puriso Gaṅgāya papati: jīvāmi vā marāmi vā. || 197 ||
Cp_II,6.4 Rattindivaṃ so Gaṅgāya vuyhamāno mahodake.
ravanto karuṇaṃ rāvaṃ majjhe Gaṅgāyā gacchati. || 198 ||
Cp_II,6.5 Tassāhaṃ saddaṃ sutvāna karuṇaṃ paridevato
Gaṅgāyā tīre ṭhatvāna apucchiṃ: ko 'si tvaṃ naro. || 199 ||



[page 019]
HATTHINĀGAVAGGO 19
Cp_II,6.6 So me puṭṭho ca vyākāsi attano kāraṇaṃ tadā
dhanikehi bhīto tasito pakkhanto'; haṃ mahānadiṃ. || 200 ||
Cp_II,6.7 Tassa katvāna kāruññaṃ cajitvā mama jīvitaṃ
pavisitvā nīhariṃ tassa* andhakāramhi rattiyā. || 201 ||
Cp_II,6.8 Assatthakālam-aññāya tassāhaṃ odam-abraviṃ:
ekaṃ taṃ varaṃ yācāmi mā maṃ kassaci pāvada. || 202 ||
Cp_II,6.9 Nagaraṃ gantvāna ācikkhi pucchito dhanahetuko
rājānaṃ so gahetvāna upagañchi mama'; ntikaṃ. || 203 ||
Cp_II,6.10 Yāvatā karaṇaṃ sabbaṃ rañño ārocitaṃ mayā
rājā sutvāna vacanaṃ usuṃ tassa pakappayi:
idh'; eva ghātayissāmi mittadubbhim- anāriyaṃ. || 204 ||
Cp_II,6.11 Tam-ahaṃ anurakkhanto nimminiṃ mama attanā:
tiṭṭhat'; eso mahārāja kāmakāro bhavāmi te. || 205 ||
Cp_II,6.12 Anurakkhiṃ mama sīlaṃ nārakkhiṃ mama jīvitaṃ
sīlavā hi tadā āsiṃ bodhiyā-yeva kāraṇā 'ti. || 206 ||
Rururājacariyaṃ chaṭṭhamaṃ

7 Mātaṅgacariyaṃ
Cp_II,7.1 Punāparaṃ yadā homi jaṭilo uggatāpano
Mātaṅgo nāma nāmena sīlavā susamāhito, || 207 ||
Cp_II,7.2 Ahañca brāhmaṇo eko Gaṅgākūle vasām'; ubho;
ahaṃ vasāmi upari heṭṭhā vasati brāhmaṇo. || 208 ||
Cp_II,7.3 Vicaranto anukūlamhi uddhaṃ me assama'; ddasa
tattha maṃ paribhāsitvā abhisapi muddhaphālanaṃ. || 209 ||



[page 020]
20 CARIYĀPIṬAKAṂ
Cp_II,7.4 Yadi'; haṃ tassa pakuppeyyaṃ yadi sīlaṃ na gopaye
oloketvāna'; haṃ tassa kareyyaṃ chārikaṃ viya. || 210 ||
Cp_II,7.5 Yaṃ so tadā maṃ abhisapi kupito duṭṭhamānaso
tass'; eva matthake nipati; yogena taṃ pamocayiṃ. || 211 ||
Cp_II,7.6 Anurakkhiṃ mama sīlaṃ nārakkhiṃ mama jīvitaṃ
sīlavā hi tadā āsiṃ bodhiyā-yeva kāraṇā 'ti. || 212 ||
Mātaṅgacariyaṃ sattamaṃ

8 Dhammadevaputtacariyaṃ
Cp_II,8.1 Punāparaṃ yadā homi mahesakkho mah'; iddhiko
Dhammo nāma mahāyakkho sabbalokānukampako, || 213 ||
Cp_II,8.2 Dasakusalakammapathe samādapento mahājanaṃ
carāmi gāmanigamaṃ samitto saparijjano. || 214 ||
Cp_II,8.3 Papo kadariyo yakkho dīpento dasapāpake
so p'; ettha mahiyā carati samitto saparijjano. || 215 ||
Cp_II,8.4 Dhammavādī Adhammo ca ubho paccanikā mayaṃ
dhure dhuraṃ ghaṭṭayantā samimhā paṭipathe ubho || 216 ||
Cp_II,8.5 Kalaho vattatī bhesmā kalyāṇapāpakassa ca
maggā okkamanatthāya mahāyuddho upaṭṭhito. || 217 ||
Cp_II,8.6 Yadi'; haṃ tassa pakuppeyyaṃ yadi bhinde tapoguṇaṃ
saha parijanaṃ tassa rajabhūtaṃ kareyya'; haṃ. || 218 ||
Cp_II,8.7 Api cāhaṃ sīlarakkhāya nibbāpetvāna mānasaṃ
saha janen'; okkamitvā pathaṃ pāpassa'; dās'; ahaṃ. || 219 ||
Cp_II,8.8 Saha pathato okkante katvā cittassa nibbutiṃ
vivaraṃ adāsi paṭhavī pāpayakkhassa tāvade 'ti. || 220 ||
Dhammadevaputtacariyaṃ aṭṭhamaṃ



[page 021]
HATTHINĀGAVAGGO 21
9 Alīnasattacariyaṃ
Cp_II,9.1 Pañcālaraṭṭhe nagaravare Kapilāyaṃ pur'; uttame
rājā Jayaddiso nāma sīlaguṇa-m-upāgato. || 221 ||
Cp_II,9.2 Tassa rañño ahaṃ putto sutadhammo susīlavā
Alīnasatto guṇavā anurattaparijano sadā. || 222 ||
Cp_II,9.3 Pitā me migavaṃ gantvā porisādaṃ upāgami
so me pitum-aggahesi: bhakkho 'si mama mā cali. || 223 ||
Cp_II,9.4 Tassa taṃ vacanaṃ sutvā bhīto tasitavedhito
ūrukkhambho ahu tassa disvāna porisādakaṃ. || 224 ||
Cp_II,9.5 Migavaṃ gahetvā muñcassu katvā āgamanaṃ puna
brāhmaṇassa dhanaṃ datvā pitā āmantayī mamaṃ: || 225 ||
Cp_II,9.6 Rajjaṃ putta paṭipajja mā pamajji puraṃ idaṃ
kataṃ me porisādena mama āgamanaṃ puna. || 226 ||
Cp_II,9.7 Mātā pitu ca vanditvā nimminitvāna attānaṃ
nikkhipitvā dhanuṃ khaggaṃ porisādaṃ upāgamiṃ. || 227 ||
Cp_II,9.8 Sasatthahatth'; ūpagataṃ kadāci so tasissati
tena bhijjissati sīlaṃ paritāsaṃ kate mayi. || 228 ||
Cp_II,9.9 Sīlakkhaṇḍabhayā mayhaṃ tassa dessaṃ na vyāhariṃ
mettacitto hitavādī idaṃ vacanam-abraviṃ: || 229 ||
Cp_II,9.10 Ujjālehi mahā-aggiṃ papatissāmi rukkhato
tvaṃ pakkakālam-aññāya bhakkhaya maṃ
pitāmaha. || 230 ||
Cp_II,9.11 Iti sīlavataṃ hetu nārakkhiṃ mama jīvitaṃ
pabbājesiṃ c'; ahaṃ tassa sadā pāṇātipātikan-ti. || 231 ||
Alīnasattacariyaṃ navamaṃ


[page 022]
22 CARIYĀPIṬAKAṂ
10 Saṅkhapālacariyaṃ
Cp_II,10.1 Punāparaṃ yadā homi Saṅkhapālo mah'; iddhiko
daṭhāvudho ghoraviso dvijivho uragādhibhū, || 232 ||
Cp_II,10.2 Catuppathe mahāmagge nanājanasamākule
caturo aṅge adhiṭṭhāya tattha vāsam-akappayiṃ. || 233 ||
Cp_II,10.3 Chaviyā cammena maṃsena nahāru-aṭṭhikehi vā
yassa etena karaṇīyaṃ dinnaṃ-yeva harātu so. || 234 ||
Cp_II,10.4 Addasaṃsu bhojaputtā kharā luddā akāruṇā
upagañchuṃ mamaṃ tattha daṇḍamuggarapāṇino. || 235 ||
Cp_II,10.5 Nāsāya vinivijjhitvā naṅguṭṭhe piṭṭhikaṇṭake
kāje āropayitvāna bhojaputtā hariṃsu maṃ. || 236 ||
Cp_II,10.6 Sasāgara'; ntaṃ paṭhaviṃ sakānanaṃ sapabbataṃ
icchamāno c'; ahaṃ tattha nāsāvātena jhāpaye. || 237 ||
Cp_II,10.7 Sūlehi vijjhayante pi koṭṭayante pi sattibhi
bhojaputte na kuppāmi esā me sīlapāramī 'ti. || 238 ||
Saṅkhapālacariyaṃ dasamaṃ
Sīlapāraminiddeso niṭṭhito.


[page 023]
HATTHINĀGAVAGGO 23
Nigamanagāthā
Cp_II,10*.1 Hatthināgo Bhūridatto Campeyyo Bodhi-māhiso
Ruru Mātaṅgo Dhammo ca atrajo caJayaddiso. || 239 ||
Cp_II,10*.2 Ete sabbe sīlabalā parikkhārā padesikā
jīvitaṃ parirakkhitvā sīlāni anurakkhissaṃ. || 240 ||
Cp_II,10*.3 Saṅkhapālassa me sato sabbakālam-pi jīvitaṃ
yassa kassaci nīyantaṃ tasmā sā sīlapāramī 'ti. || 241 ||
Hatthināgavaggo dutiyo


[page 024]
24
III -- TATIYO YUDHAÑJAYAVAGGO
NEKKHAMMAPĀRAMITĀ
1 Yudhañjayacariyaṃ
Cp_III,1.1 Yadā ahaṃ amitayaso rājaputto Yudhañjayo
ussāvabinduṃ suriyātape patitaṃ disvāna saṃvijiṃ. || 242 ||
Cp_III,1.2 Tañ-ñevādhipatiṃ katvā saṃvegam- anubrūhayiṃ
mātāpitu ca vanditvā pabbajjam-anuyāc'; ahaṃ. || 243 ||
Cp_III,1.3 Yācanti maṃ pañjalikā sanegamā saraṭṭhakā:
ajj'; eva putta paṭipajja iddhaṃ phītaṃ mahāmahiṃ. || 244 ||
Cp_III,1.4 Sarājake sah'; orodhe sanegame saraṭṭhake
karuṇaṃ paridevante anapekkho pariccajiṃ. || 245 ||
Cp_III,1.5 Kevalaṃ paṭhavīrajjaṃ ñātiparijanaṃ yasaṃ
cajamāno na cintesiṃ bodhiyā-yeva kāraṇā. || 246 ||
Cp_III,1.6 Mātā pitā na me dessā na pi me dessaṃ mahāyasaṃ
sabbaññutaṃ piyaṃ mayhaṃ tasmā rajjaṃ pariccajin-ti. || 247 ||
Yudhañjayacariyaṃ paṭhamaṃ

2 Somanassacariyaṃ
Cp_III,2.1 Punāparaṃ yadā homi Indapatte pur'; uttame
kāmito dayito putto Somanasso ti vissuto, || 248 ||
Cp_III,2.2 Sīlavā guṇasampanno kalyāṇapaṭibhānavā
vuddhāpacāyī hirimā saṅgahesu ca kovido. || 249 ||



[page 025]
YUDHAÑJAYAVAGGO 25
Cp_III,2.3 Tassa rañño patikaro ahosi kuhakatāpaso
ārāmaṃ mālāvacchañca ropayitvāna jīvati. || 250 ||
Cp_III,2.4 Tam-ahaṃ disvāna kuhakaṃ thusarāsiṃ va ataṇḍulaṃ
dumaṃ anto va susiraṃ kadaliṃ va asārakaṃ, || 251 ||
Cp_III,2.5 Natthi'; massa sataṃ dhammo sāmaññāpagato ayaṃ
hirisukkadhammajahito jīvitavuttikāraṇā. || 252 ||
Cp_III,2.6 Kupito ahosi paccanto aṭavīhi parantihi
taṃ nisedhetuṃ gacchanto anusāsi pitā mamaṃ: || 253 ||
Cp_III,2.7 Mā pamajji tuvaṃ tāta jaṭilaṃ uggatāpanaṃ
yad-icchakaṃ pavattehi sabbakāmadado hi so. || 254 ||
Cp_III,2.8 Tam-ahaṃ gantvān'; upaṭṭhānaṃ idaṃ vacanam-abraviṃ:
kacci te gahapati kusalaṃ kiṃ vā te āharīyatu. || 255 ||
Cp_III,2.9 Tena so kupito āsi kuhako mānanissito:
ghātāpemi tuvaṃ ajja raṭṭhā pabbājayāmi vā. || 256 ||
Cp_III,2.10 Nisedhayitvā paccantaṃ rājā kuhakam-abravī:
kacci te bhante khamanīyaṃ sammāno te pavattito.
Tassa ācikkhatī pāpo kumāro yathā nāsiyo. || 257 ||
Cp_III,2.11 Tassa taṃ vacanaṃ sutvā āṇāpesi mahīpati:
sīsaṃ tatth'; eva chinditvā katvāna catukhaṇḍikaṃ
rathiyā rathiyaṃ dassetha, sā gati jaṭilahīḷitā. || 258 ||
Cp_III,2.12 Tattha kāraṇikā gantvā caṇḍā luddā akāruṇā
mātu aṅke nisinnassa ākaḍḍhitvā nayanti maṃ. || 259 ||
Cp_III,2.13 Tes'; āhaṃ evam-avacaṃ: bandhataṃ gāḷhabandhanaṃ
rañño dassetha maṃ khippaṃ rājakiriyāni atthi me. || 260 ||
Cp_III,2.14 Te maṃ rañño dassayiṃsu pāpassa pāpasevino
disvāna taṃ saññāpesiṃ mamañca vasam-ānayiṃ. || 261 ||
Cp_III,2.15 So maṃ tattha khamāpesi mahārajjam-adāsi me
so'; haṃ tamaṃ dālayitvā pabbajiṃ anagāriyaṃ. || 262 ||
Cp_III,2.16 Na me dessaṃ mahārajjaṃ kāmabhogo na dessiyo
sabbaññutaṃ piyaṃ mayhaṃ tasmā rajjaṃ pariccajin-ti. || 263 ||
Somanassacariyaṃ dutiyaṃ


[page 026]
26 CARIYĀPIṬAKAṂ
3 Ayogharacariyaṃ
Cp_III,3.1 Punāparaṃ yadā homi Kāsirājassa atrajo
ayogharamhi saṃvaḍḍho nāmen'; āsi Ayogharo. || 264 ||
Cp_III,3.2 Dukkhena jīvito laddho sampīḷe patiposito
ajj'; eva putta paṭipajja kevalaṃ vasudhaṃ imaṃ. || 265 ||
Cp_III,3.3 Saraṭṭhakaṃ sanigamaṃ sajanaṃ vanditvā khattiyaṃ
añjaliṃ paggahetvāna idaṃ vacanam-abraviṃ: || 266 ||
Cp_III,3.4 Ye keci mahiyā sattā hīna-m-ukkaṭṭhamajjhimā
nirārakkhā sake gehe vaḍḍhanti sakañātibhi. || 267 ||
Cp_III,3.5 Idaṃ loke uttariyaṃ sampīḷe mama posanaṃ
ayogharamhi saṃvaḍḍho appabhe candasūriye. || 268 ||
Cp_III,3.6 Pūtikuṇapasampuṇṇā muccitvā mātu kucchito
tato ghoratare dukkhe puna pakkhitt'; ayoghare. || 269 ||
Cp_III,3.7 Yadi'; haṃ tādisaṃ patvā dukkhaṃ paramadāruṇaṃ
rajjesu yadi rajjāmi pāpānaṃ uttamo siyaṃ. || 270 ||
Cp_III,3.8 Ukkaṇṭhito'; mhi kāyena rajjena'; mhi anatthiko
nibbutiṃ pariyesissaṃ yattha maṃ Maccu na maddiye. || 271 ||
Cp_III,3.9 Ev'; āhaṃ cintayitvāna viravantaṃ mahājanaṃ
nāgo va bandhanaṃ chetvā pāvisiṃ kānanaṃ vanaṃ. || 272 ||
Cp_III,3.10 Mātā pitā na me dessā na pi me dessaṃ mahāyasaṃ
sabbaññutaṃ piyaṃ mayhaṃ tasmā rajjaṃ pariccajin-ti. || 273 ||
Ayogharacariyaṃ tatiyaṃ


[page 027]
YUDHAÑJAYAVAGGO 27
4 Bhisacariyaṃ
Cp_III,4.1 Punāparaṃ yadā homi Kāsīnaṃ puravar'; uttame
bhaginī bhātaro satta nibbattā sotthiye kule. || 274 ||
Cp_III,4.2 Etesaṃ pubbajo āsiṃ hirisukka-m-upāgato
bhavaṃ disvāna bhayato nekkhammābhirato ahaṃ. || 275 ||
Cp_III,4.3 Mātāpitūhi pahitā sahāyā ekamānasā
kāmehi maṃ nimantenti: kulavaṃsaṃ dharehi ti. || 276 ||
Cp_III,4.4 Yaṃ tesaṃ vacanaṃ vuttaṃ gihīdhamme sukhāvahaṃ
tam-me ahosi kaṭhinaṃ tattaphālasamaṃ viya. || 277 ||
Cp_III,4.5 Te maṃ tadā ukkhipantaṃ pucchiṃsu patthitaṃ mama:
kiṃ tvaṃ patthayasi samma yadi kāme na bhuñjasi. || 278 ||
Cp_III,4.6 Tes'; āhaṃ evam-avacaṃ attakāmo hitesinaṃ:
nāhaṃ patthemi gihībhāvaṃ nekkhammābhirato ahaṃ. || 279 ||
Cp_III,4.7 Te mayhaṃ vacanaṃ sutvā pitu mātu ca sāvayuṃ
mātā pitā evam-āhu: sabbe va pabbajāma bho. || 280 ||
Cp_III,4.8 Ubho mātā pitā mayhaṃ bhaginū ca satta bhātaro
amitadhanaṃ chaḍḍayitvā pavisimhā mahāvanan-ti. || 281 ||
Bhisacariyaṃ catutthaṃ


[page 028]
28 CARIYĀPIṬAKAṂ
5 Soṇapaṇḍitacariyaṃ
Cp_III,5.1 Punāparaṃ yadā homi nagare Brahmavaḍḍhane
tattha kulavare seṭṭhe mahāsāle ajāy'; ahaṃ. || 282 ||
Cp_III,5.2 Tadā pi lokaṃ disvāna andhabhutaṃ tam'; otthaṭaṃ
cittaṃ bhavato patikuṭati tuttavegahataṃ viya. || 283 ||
Cp_III,5.3 Disvāna vividhaṃ pāpaṃ evaṃ cintes'; ahaṃ tadā:
kadā'; haṃ gehā nikkhamma pavisissāmi kānanaṃ. || 284 ||
Cp_III,5.4 Tadā pi maṃ nimantiṃsu kāmabhogehi ñātayo
tesam-pi chandam-ācikkhiṃ: mā nimantetha tehi maṃ. || 285 ||
Cp_III,5.5 Yo me kaniṭṭhako bhātā Nando namāsi paṇḍito
so pi maṃ anusikkhanto pabbajjaṃ samarocayi. || 286 ||
Cp_III,5.6 Ahaṃ Soṇo ca Nando ca ubho mātā pitā mama
tadā pi bhoge chaḍḍetvā pāvisimha mahāvanan-ti. || 287 ||
Soṇapaṇḍitacariyaṃ pañcamaṃ
Nekkhammapāraminiddeso niṭṭhito.

ADHIṬṬHĀNAPĀRAMITĀ
6 Temiyapaṇḍitacariyaṃ
Cp_III,6.1 Punāparaṃ yadā homi Kāsirājassa atrajo
Mūgapakkho ti nāmena Temiyo ti vadanti maṃ. || 288 ||
Cp_III,6.2 Soḷas'; itthisahassānaṃ na vijjati pumo tadā
ahorattānaṃ accayena nibbatto aham-ekako. || 289 ||
Cp_III,6.3 Kicchā laddhaṃ piyaṃ puttaṃ abhijātaṃ jutindharaṃ
setacchattaṃ dhārayitvāna sayane poseti maṃ pitā. || 290 ||
Cp_III,6.4 Niddāyamāno sayanavare pabujjhitvāna'; haṃ tadā
addasaṃ paṇḍaraṃ chattaṃ yenāhaṃ nirayaṃ gato. || 291 ||



[page 029]
YUDHAÑJAYAVAGGO 29
Cp_III,6.5 Sahadiṭṭhassa me chattaṃ tāso uppajji bheravo
vinicchayaṃ samāpanno: kath'; āhaṃ imaṃ muñcissaṃ. || 292 ||
Cp_III,6.6 Pubbasālohitā mayhaṃ devatā atthakāminī
sā maṃ disvāna dukkhitaṃ tīsu ṭhānesu yojayi. || 293 ||
Cp_III,6.7 Mā paṇḍiccayaṃ vibhāvaya bālamato sabbapāṇinaṃ
sabbo jano ocināyatu evaṃ tava attho bhavissati. || 294 ||
Cp_III,6.8 Evaṃ vuttāya'; haṃ tassā idaṃ vacanam-abraviṃ
karomi te taṃ vacanaṃ yaṃ tvaṃ bhaṇasi devate,
atthakāmā 'si me amma hitakāmā 'si devate. || 295 ||
Cp_III,6.9 Tassā'; haṃ vacanaṃ sutvā sāgare va thalaṃ labhiṃ
haṭṭho saṃviggamānaso tayo aṅge adhiṭṭhahiṃ. || 296 ||
Cp_III,6.10 Mūgo ahosiṃ badhiro pakkho gativivajjito,
ete aṅge adhiṭṭhāya vassāni soḷasaṃ vasiṃ. || 297 ||
Cp_III,6.11 Tato me hatthapāde ca jivhaṃ sotañca maddiya
anūnataṃ me passitvā kālakaṇṇīti nindiṃsu. || 298 ||
Cp_III,6.12 Tato jānapadā sabbe senāpatipurohitā
sabbe ekamanā hutvā chaḍḍanaṃ anumodisuṃ. || 299 ||
Cp_III,6.13 So'; haṃ tesaṃ matiṃ sutvā haṭṭho saṃviggamānaso
yassa 'tthāya tapo ciṇṇo so me attho samijjhatha. || 300 ||
Cp_III,6.14 Nhāpetvā anulimpitvā veṭhetvā rājaveṭhanaṃ
chattena abhisiñcitvā kāresuṃ purapadakkhinaṃ || 301 ||
Cp_III,6.15 Sattāhaṃ dhārayitvāna uggate ravimaṇḍale
rathena maṃ nīharitvā sarathī vanam-upāgami. || 302 ||
Cp_III,6.16 Ek'; okāse rathaṃ katvā sajj'; assaṃ hatthamuñcito
sārathi khaṇatī kāsuṃ nikhātuṃ paṭhaviyā mamaṃ. || 303 ||
Cp_III,6.17 Adhiṭṭhitam-adhiṭṭhānaṃ tajjento vividhakāraṇā
na bhindiṃ vata-m- adhiṭṭhānaṃ bodhiyā-yeva kāraṇā. || 304 ||
Cp_III,6.18 Mātā pitā na me dessā attā me na ca dessiyo
sabbaññutaṃ piyaṃ mayhaṃ tasmā vatam-adhiṭṭhahiṃ. || 305 ||
Cp_III,6.19 Ete aṅge adhiṭṭhāya vassāni soḷasaṃ vasiṃ
adhiṭṭhānena samo natthi esā me adhiṭṭhānapāramīti. || 306 ||
Temiyapaṇḍitacariyaṃ chaṭṭhamaṃ
Adhiṭṭhānapāraminiddeso niṭṭhito.


[page 030]
30 CARIYĀPIṬAKAṂ
SACCAPĀRAMITĀ
7 Kapirājacariyaṃ
Cp_III,7.1 Yadā ahaṃ kapi āsiṃ nadīkūle darīsaye
pīḷito suṃsumārena gamanaṃ na labhām'; ahaṃ. || 307 ||
Cp_III,7.2 Yamh'; okāse ahaṃ ṭhatvā orapāraṃ patām'; ahaṃ
tattha'; cchi sattu vadhako kumbhīlo luddadassano. || 308 ||
Cp_III,7.3 So maṃ asaṃsi: ehīti, aham-emīti taṃ vadim
tassa matthakam-akkamma parakūle patiṭṭhahiṃ. || 309 ||
Cp_III,7.4 Na tassa alikaṃ bhaṇitaṃ yathā vācaṃ {akās'; ahaṃ;}
saccena me samo natthi esā me saccapāramīti. || 310 ||
Kapirājacariyaṃ sattamaṃ

8 Saccasa'; vhayapaṇḍitacariyaṃ
Cp_III,8.1 Punāparaṃ yadā homi tāpaso Saccasa'; vhayo
saccena lokaṃ pālesiṃ samaggaṃ janam-akās'; ahan-ti. || 311 ||
Saccasa'; vhayapaṇḍitacariyaṃ aṭṭhamaṃ



[page 031]
YUDHAÑJAYAVAGGO 31
9 Vaṭṭapotakacariyaṃ
Cp_III,9.1 Punāparaṃ yadā homi Magadhe vaṭṭapotako
ajātapakkho taruṇo maṃsapesi kulāvake, || 312 ||
Cp_III,9.2 Mukhatuṇḍakenāharitvā mātā posayatī mamaṃ
tassā phassena jīvāmi natthi me kāyikaṃ balaṃ. || 313 ||
Cp_III,9.3 Saṃvacchare gimhasamaye davaḍāho padippati
upagacchati amhākaṃ pāvako kaṇhavattani. || 314 ||
Cp_III,9.4 Dhāmadhāmañ janitv'; evaṃ saddāyanto mahāsikhī
anupubbena jhāpento aggi mamam-upāgami. || 315 ||
Cp_III,9.5 Āggivegabhayā bhītā tasitā mātā pitā mama
kulāvake maṃ chaḍḍetvā attānaṃ parimocayuṃ. || 316 ||
Cp_III,9.6 Pāde pakkhe pajahāmi natthi me kāyikaṃ balaṃ
so'; haṃ agatiko tattha evaṃ cintes'; ahaṃ tadā. || 317 ||
Cp_III,9.7 Yes'; āhaṃ upadhāveyyaṃ bhīto tasitavedhito
te maṃ ohāya pakkantā kathaṃ me ajja kātave. || 318 ||
Cp_III,9.8 Atthi loke sīlaguṇo saccaṃ soceyya'; nuddayā
tena saccena kāhāmi saccakiriyam-uttamaṃ. || 319 ||
Cp_III,9.9 Āvajjetvā dhammabalaṃ saritvā pubbake jine
saccabalam-avassāya saccakiriyam-akās'; ahaṃ. || 320 ||
Cp_III,9.10 Santi pakkhā patanā santi pādā avañcanā
mātā pitā ca nikkhantā jātaveda paṭikkama. || 321 ||
Cp_III,9.11 Saha sacce kate mayhaṃ mahāpajjalito sikhī
vajjesi soḷasakarīsāni udakaṃ patvā yathā sikhī;
saccena me samo natthi esā me saccapāramīti. || 322 ||
Vaṭṭapotakacariyaṃ navamaṃ


[page 032]
32 CARIYĀPIṬAKAṂ
10 Maccharājacariyaṃ
Cp_III,10.1 Punāparaṃ yadā homi maccharājā mahāsare
uṇhe suriyasantāpe sare udakaṃ khīyatha. || 323 ||
Cp_III,10.2 Tato kākā ca gijjhā ca bakā kulalasenakā
bhakkhayanti divārattiṃ macche upanisīdiya. || 324 ||
Cp_III,10.3 Evaṃ cintes'; ahaṃ tattha saha ñātīhi pīḷito:
kena nu kho upāyena ñātī dukkhā pamocaye. || 325 ||
Cp_III,10.4 Vicintayitvā dhammatthaṃ saccaṃ addasa'; passayaṃ
sacce ṭhatvā pamocesiṃ ñātīnaṃ taṃ atikkhayaṃ. || 326 ||
Cp_III,10.5 Anussaritvā saddhammaṃ paramatthaṃ vicintayaṃ
akāsiṃ saccakiriyaṃ yaṃ loke dhuvasassataṃ: || 327 ||
Cp_III,10.6 Yato sarāmi attānaṃ yato patto 'smi viññutaṃ
nābhijānāmi sañcicca ekapāṇam-pi hiṃsitaṃ
etena saccavajjena Pajjunno abhivassatu. || 328 ||
Cp_III,10.7 Abhitthanaya Pajjunna nidhiṃ kākassa nāsaya
kākaṃ sokāya rundhehi macche sokā pamocaya. || 329 ||
Cp_III,10.8 Saha kate saccavare Pajjunno abhigajjiya
thalaṃ ninnañca pūrento khaṇena abhivassatha. || 330 ||
Cp_III,10.9 Evarūpaṃ saccavaraṃ katvā viriyam-uttamaṃ
vassāpesiṃ mahāmeghaṃ saccatejabala 'ssito;
saccena me samo natthi esā me saccapāramīti. || 331 ||
Maccharājacariyaṃ dasamaṃ

11 Kaṇhadīpāyanacariyaṃ
Cp_III,11.1 Punāparaṃ yadā homi Kaṇhadīpāyano isi
paro paññāsavassāni anabhirato cariṃ ahaṃ. || 332 ||
Cp_III,11.2 Na koci etaṃ jānāti anabhiratimanaṃ mamaṃ
aham-pi kassaci nācikkhiṃ arati me carati mānase. || 333 ||



[page 033]
YUDHAÑJAYAVAGGO 33
Cp_III,11.3 Sabrahmacārī Maṇḍabyo sahāyo me mahā isi
pubbakammasamāyutto sūlam-āropanaṃ labhī. || 334 ||
Cp_III,11.4 Tam-ahaṃ upaṭṭhahitvāna ārogyam-anupāpayiṃ
āpucchitvāna āgañchiṃ yaṃ mayhaṃ sakam-assamaṃ. || 335 ||
Cp_III,11.5 Sahāyo brāhmaṇo mayhaṃ bhariyam-ādaya puttakaṃ
tayo janā samāgantvā āgañchuṃ pāhunāgataṃ. || 336 ||
Cp_III,11.6 Sammodamāno tehi saha nisinno saka-m-assame
dārako vaṭṭam-anukkhipaṃ āsīvisam-akopayi. || 337 ||
Cp_III,11.7 Tato so vaṭṭagataṃ maggaṃ anvesanto kumārako
āsīvisassa hatthena uttamaṅgaṃ parāmasi. || 338 ||
Cp_III,11.8 Tassa āmasane kuddho sappo visabala 'ssito
kupito paramakopena aḍaṃsi dārakaṃ khaṇe. || 339 ||
Cp_III,11.9 Saha daṭṭho āsīvisena dārako papati bhūmiyaṃ
tenāhaṃ dukkhito āsiṃ mama vāhasi taṃ dukkhaṃ. || 340 ||
Cp_III,11.10 Ty'; āhaṃ assāsayitvāna dukkhite sokasallite
paṭhamaṃ akāsiṃ kiriyaṃ aggaṃ saccaṃ var'; uttamaṃ: || 341 ||
Cp_III,11.11 Sattāham-evāhaṃ pasannacitto
puñña 'tthiko acariṃ brahmacariyaṃ
athāparaṃ yaṃ caritaṃ mama-yidaṃ
vassāni paññāsasamādhikāni, || 342 ||
Cp_III,11.12 Akāmo vā hi ahaṃ carāmi
etena saccena suvatthi hotu
hataṃ visaṃ jīvatu Yaññadatto. || 343 ||
Cp_III,11.13 Saha sacce kate mayhaṃ visavegena vedhito
abujjhitvāna vuṭṭhāsi arogo c'; āsi māṇavo;
saccena me samo natthi esā me saccapāramīti. || 344 ||
Kaṇhadīpāyanacariyaṃ ekādasamaṃ


[page 034]
34 CARIYĀPIṬAKAṂ
12 Sutasomacariyaṃ
Cp_III,12.1 Punāparaṃ yadā homi Sutasomo mahīpati
gahito porisādena brāhmaṇe saṅgaraṃ sariṃ. || 345 ||
Cp_III,12.2 Khattiyānaṃ ekasataṃ āvunitvā karatale
ete sampamilapetvā yañña 'tthe upanayi mamaṃ. || 346 ||
Cp_III,12.3 Apucchi maṃ porisādo: kiṃ tvaṃ icchasi nissajaṃ
yathāmati te kāhāmi yadi me tvaṃ pun'; ehisi. || 347 ||
Cp_III,12.4 Tassa paṭisuṇitvāna paṇhe āgamanaṃ mama
upagantvā puraṃ rammaṃ rajjaṃ niyyādayiṃ tadā. || 348 ||
Cp_III,12.5 Anussaritvā sataṃ dhammaṃ pubbakaṃ jinasevitaṃ
brāhmaṇassa dhanaṃ datvā porisādaṃ upāgamiṃ. || 349 ||
Cp_III,12.6 Natthi me saṃsayo tattha ghātayissati vā na vā
saccavācānurakkhanto jīvitaṃ cajitum-upāgamī;
saccena me samo natthi esā me saccapāramīti. || 350 ||
Sutasomacariyaṃ dvādasamaṃ
Saccapāraminiddeso niṭṭhito.

METTĀPĀRAMITĀ
13 Suvaṇṇasāmacariyaṃ
Cp_III,13.1 Sāmo yadā vane āsiṃ Sakkena abhinimmito
pavane sīhavyagghe ca mettāya-m-upanāmayiṃ. || 351 ||
Cp_III,13.2 Sīhavyagghehi dīpīhi acchehi mahisehi ca
pasadamigavarāhehi parivāretvā vane vasiṃ. || 352 ||
Cp_III,13.3 Na maṃ koci uttasati na pi'; haṃ bhāyāmi kassaci
mettābalen'; upatthaddho ramāmi pavane tadā 'ti. || 353 ||
Suvaṇṇasāmacariyaṃ terasamaṃ



[page 035]
YUDHAÑJAYAVAGGO 35
14 Ekarājacariyaṃ
Cp_III,14.1 Punāparaṃ yadā homi Ekarājā ti vissuto
paramaṃ sīlaṃ adhiṭṭhāya pasāsāmi mahāmahiṃ. || 354 ||
Cp_III,14.2 Dasakusalakammapathe vattāmi anavasesato
catūhi saṅgahavatthūhi saṅgaṇhāmi mahājanaṃ. || 355 ||
Cp_III,14.3 Evaṃ me appamattassa idha loke parattha ca
Dabbaseno upāgantvā acchindanto puraṃ mama, || 356 ||
Cp_III,14.4 rāj'; ūpajīve nigame sabalaṭṭhe saraṭṭhake
sabbaṃ hatthagataṃ katvā kāsuyā nikhaṇī mamaṃ. || 357 ||
Cp_III,14.5 Amaccamaṇḍalaṃ rajjaṃ phītaṃ antepuraṃ mama
acchinditvāna gahitaṃ piyaṃ puttaṃ va pass'; ahaṃ;
mettāya me samo natthi esā me mettāpāramīti. || 358 ||
Ekarājacariyam cuddasamaṃ
Mettāpāraminiddeso niṭṭhito.

UPEKKHĀPĀRAMITĀ
15 Mahālomahaṃsacariyaṃ
Cp_III,15.1 Susāne seyyaṃ kappemi chavaṭṭhiṃ upadhāya'; haṃ
gomaṇḍalā upāgantvā rūpaṃ dassenti'; nappakaṃ. || 359 ||
Cp_III,15.2 Apare gandhañca mālañca bhojanaṃ vividhaṃ bahuṃ
upāyanānyupanenti haṭṭhā saṃviggamānasā. || 360 ||
Cp_III,15.3 Ye me dukkhaṃ upadahanti ye ca denti sukhaṃ mama
sabbesaṃ samako homi dayā kopo na vijjati. || 361 ||


[page 036]
36 CARIYĀPIṬAKAṂ
Cp_III,15.4 Sukhadukkhe tulābhūto yasesu ayasesu ca
sabbattha samako homi esā me upekkhāpāramīti. || 362 ||
Mahālomahaṃsacariyaṃ paṇṇarasamaṃ
Upekkhāpāraminiddeso niṭṭhito.

Nigamanagāthā
Cp_III,15*.1 Yudhañjayo Somanasso Ayoghara-Bhisena ca
Soṇanando Mūgapakkho kapirājā Saccasa'; vhayo, || 363 ||
Cp_III,15*.2 Vaṭṭako maccharājā ca Kaṇhadīpāyano isi
Sutasomo puna āsiṃ Sāmo ca Ekarāja'; hu,
upekkhāpāramī āsi iti vutthaṃ mahesinā. || 364 ||
Cp_III,15*.3 Evaṃ bahuvidhaṃ dukkhaṃ sampattī ca bahū vidhā
bhavābhave anubhavitvā patto sambodhim-uttamaṃ. || 365 ||
Cp_III,15*.4 Datvā dātabbakaṃ dānaṃ sīlaṃ pūretvā asesato
nekkhamme pāramiṃ gantvā patto sambodhim-uttamaṃ || 366 ||
Cp_III,15*.5 Paṇḍite paripucchitvā viriyaṃ katvāna uttamaṃ
khantiyā pāramiṃ gantvā patto sambodhim-uttamaṃ || 367 ||
Cp_III,15*.6 Katvā daḷham-adhiṭṭhānaṃ saccavacā'; nurakkhiya
mettāya pāramiṃ gantvā patto sambodhim-uttamaṃ. || 368 ||
Cp_III,15*.7 Lābhālābhe yasāyase sammānanāvamānane
sabbattha samako hutvā patto sambodhim-uttamaṃ. || 369 ||
Cp_III,15*.8 Kosajjaṃ bhayato disvā viriyārambhañca khemato
āraddhaviriyā hotha esā buddhānusāsanī. || 370 ||
Cp_III,15*.9 Vivādaṃ bhayato disvā avivādañca khemato
samaggā sakhilā hotha esā buddhānusāsanī. || 371 ||
Cp_III,15*.10 Pamādaṃ bhayato disvā appamādañca khenato
bhāvetha'; ṭṭhaṅgikaṃ maggaṃ esā buddhānusāsanī. || 372 ||
Yuddhañjayavaggo tatiyo


[page 037]
YUDHAÑJAYAVAGGO 37
Itthaṃ sudaṃ bhagavā attano pubbacariyaṃ sambhāvayamāno
Buddhāpadāniyaṃ nāma dhammapariyāyaṃ abhāsitthā 'ti.
Cariyāpiṭakapāḷi samattā.