Cariyapitaka
Based on the new ed. by N. A. Jayawickrama: Buddhavaṃsa and Cariyāpiṭaka,
London : Pali Text Society 1974 (PTS Text Series, 166).




Input by the Dhammakaya Foundation, Thailand, 1989-1996
[GRETIL-Version vom 20.2.2015]


NOTICE
This file is (C) Copyright the Pali Text Society and the Dhammakaya Foundation, 2015.
This work is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License.

These files are provided by courtesy of the Pali Text Society for
scholarly purposes only.
In principle they represent a digital edition (without revision or
correction) of the printed editions of the complete set of Pali
canonical texts published by the PTS. While they have been subject to a
process of checking, it should not be assumed that there is no
divergence from the printed editions and it is strongly recommended that
they are checked against the printed editions before quoting.





ANNOTATED VERSION IN PTS LAYOUT



STRUCTURE OF REFERENCES (added):
Cp_n,nn.nn = Cariyapitaka_Vagga(I-VII),Suttanta.Verse
|| nnn || = continuous verse-numbering





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








Cariyāpiṭaka

[page 001]
1
Namo tassa bhagavato arahato sammāsambuddhassa.
I -- PAṬHAMO AKITTIVAGGO1
Cp_I,1.1 Kappe ca satasahasse caturo ca asaṅkheyye2
etthantare yaṃ caritaṃ sabbaṃ taṃ bodhipācanaṃ. || 1 ||
Cp_I,1.2 Atītakappe caritaṃ ṭhapayitvā bhavābhave
imamhi kappe caritaṃ pavakkhissaṃ suṇohi me. || 2 ||
DĀNAPĀRAMITĀ
1 Akitticariyaṃ3
Cp_I,1.3 Yadā ahaṃ brahāraññe suññe vipinakānane4
ajjhogahetvā5 viharāmi Akitti3 nāma tāpaso || 3 ||
Cp_I,1.4 Tadā maṃ tapatejena santatto tidivābhibhū6
dhārento brāhmaṇavaṇṇaṃ bhikkhāya maṃ upāgami. || 4 ||
Cp_I,1.5 Pavanā ābhataṃ7 paṇṇaṃ atelañca aloṇikaṃ
mama dvāre ṭhitaṃ disvā sakaṭāhena ākiriṃ. || 5 ||
Cp_I,1.6 Tassa datvāna'; haṃ paṇṇaṃ nikkujjitvāna8 bhājanaṃ
pun'; esanaṃ jahitvāna pāvisiṃ paṇṇasālakaṃ. || 6 ||
Cp_I,1.7 Dutiyam-9pi tatiyam-pi9 upagañchi10 mama'; ntikaṃ11
akampito anolaggo evam-evam-12adās'; ahaṃ. || 7 ||
Cp_I,1.8 Na me tappaccayā atthi sarīrasmiṃ vivaṇṇiyaṃ
pītisukhena ratiyā vītināmemi taṃ divaṃ. || 8 ||
Cp_I,1.9 Yadi māsam-pi dvemāsaṃ13 dakkhiṇeyyaṃ varaṃ labhe
akampito anolīno dadeyyaṃ dānam-uttamaṃ. || 9 ||
Cp_I,1.10 Na tassa dānaṃ dadamāno yasaṃ lābhañca patthayiṃ
sabbaññutaṃ patthayāno tāni kammāni ācarin-ti. || 10 ||
Akitticariyaṃ3 paṭhamaṃ

--------------------------------------------------------------------------
1 R Akatti-; cf. C1, 2
2 B,N,CpA asaṅkhiye
3 R Akatti-; B (sabbattha) -cariya; N (sabbattha) -cariyā
4 T vivana-; R vivina-
5 R,B,N ajjhogāhetvā
6 R tidivādhibhū
7 R,T ābhaṭaṃ
8 T nikuj-
9 T dutiyaṃ divasaṃ tatiyam-pi
10 T upagacchi
11 T mama'ntike
12 R eva
13 T dvimāsaṃ

[page 002]
2 CARIYĀPIṬAKAṂ
2 Saṅkhacariyaṃ1
Cp_I,2.1 Punāparaṃ yadā homi brāhmaṇo Saṅkhasa'; vhayo
mahāsamuddaṃ taritukāmo upagacchāmi paṭṭanaṃ.2 || 11 ||
Cp_I,2.2 Tattha'; ddasāmi3 paṭipathe sayambhuṃ aparājitaṃ
kantāra'; ddhānapaṭipannaṃ4 tattāya kaṭhinabhūmiyā. || 12 ||
Cp_I,2.3 Tam-ahaṃ paṭipathe disvā imam-atthaṃ vicintayiṃ:
idaṃ5 khettaṃ anuppattaṃ puññakāmassa jantuno. || 13 ||
Cp_I,2.4 Yathā6 pi6 kassako puriso khettaṃ disvā mahāgamaṃ7
tattha8 bījaṃ na ropeti8 na so dhaññena atthiko, || 14 ||
Cp_I,2.5 Evam-evāhaṃ puññakāmo disvā khettavar'; uttamaṃ9
yadi tattha10 kāraṃ na karomi nāhaṃ puññena atthiko. || 15 ||
Cp_I,2.6 Yathā amacco muddikāmo11 rañño antepure jane
na deti tesaṃ dhanadhaññaṃ muddito12 parihāyati, || 16 ||
Cp_I,2.7 Evam-evāhaṃ puññakāmo vipulaṃ disvāna dakkhiṇaṃ
yadi tassa13 dānaṃ na dadāmi14 parihāyissāmi puññato || 17 ||
Cp_I,2.8 Evāhaṃ cintayitvāna orohitvā upāhanā15
tassa pādāni vanditvā adāsiṃ chatt'; upāhanaṃ.16 || 18 ||
Cp_I,2.9 Ten'; evāhaṃ17 sataguṇato sukhumālo sukhedhito18
api ca dānaṃ paripūrento evaṃ tassa adās'; ahan-ti. || 19 ||
Saṅkhacariyaṃ1 dutiyaṃ
&1
3 Kurudhammacariyaṃ1
Cp_I,3.1 Punāparaṃ yadā homi Indapatte2 pur'; uttame
rājā Dhanañjayo3 nāma kusale4 dasah'; upāgato, || 20 ||
Cp_I,3.2 Kāliṅgaraṭṭhavisayā5 brāhmaṇā upagañchu6 maṃ
āyācuṃ7 maṃ hatthināgaṃ dhaññaṃ maṅgalasammataṃ: || 21 ||

--------------------------------------------------------------------------
&1
1 T, CpA Saṅkhabrāhmaṇacariyaṃ
2 C1 paṭṭaṇaṃ
3 R adassiṃ ; B,N addasaṃ
4 R,T,B,N -addhānaṃ pati-
5 C1,T imaṃ
6 B,N yathā
7 T mahārāmaṃ
8 T na tattha bījaṃ ropeti
9 T khettaṃ var-
10 T (na vijjati idaṃ).
11 T mudda-
12 T muddato
13 T tattha
14 T dāmi
15 C1 upāhaṇā
16 C1 upāhaṇaṃ
17 T tenāhaṃ
18 R sukhe ṭhito

[page 003]
AKITTIVAGGO 3
Cp_I,3.3 Avuṭṭhiko janapado dubbhikkho chātako mahā,
dadāhi pavaraṃ nāgaṃ nīlaṃ Añjanasa'; vhayaṃ. || 22 ||
Cp_I,3.4 Na me yācaka-m-anuppatte8 paṭikkhepo anucchavo
mā me bhijji samādānaṃ dassāmi vipulaṃ gajaṃ. || 23 ||
Cp_I,3.5 Nāgaṃ gahetvā soṇḍāya9 bhiṅkāre10 ratanāmaye
jalaṃ hatthe ākiritvā brāhmaṇānaṃ adaṃ gajaṃ. || 24 ||
Cp_I,3.6 Tassa11 nāge padinnamhi amaccā etad-abravuṃ:12
kin-nu tuyhaṃ varaṃ nāgaṃ yācakānaṃ padassasi,13 || 25 ||
Cp_I,3.7 Dhaññaṃ maṅgalasampannaṃ saṅgāmavijay'; uttamaṃ.
Tasmiṃ nāge padinnamhi kin-te rajjaṃ karissatīti.14 || 26 ||
Cp_I,3.8 Rajjam-pi me dade sabbaṃ sarīraṃ dajjam-attano
sabbaññutaṃ piyaṃ mayhaṃ tasmā nāgaṃ adās'; ahan-ti. || 27 ||
Kurudhammacariyaṃ15 tatiyaṃ
&1
4 Mahāsudassanacariyaṃ
Cp_I,4.1 Kusāvatimhi nagare yadā āsiṃ1 mahīpati
Mahāsudassano nāma cakkavattī mahabbalo,2 || 28 ||
Cp_I,4.2 Tatthāhaṃ divase tikkhattuṃ ghosāpemi tahiṃ tahiṃ:
ko kiṃ icchati pattheti kassa kiṃ dīyatū3 dhanaṃ. || 29 ||
Cp_I,4.3 Ko chātako ko tasito ko mālaṃ ko vilepanaṃ
nānārattāni vatthāni ko naggo paridahissati. || 30 ||
Cp_I,4.4 Ko pathe chattam-ādeti ko'; pāhanā4 mudū5 subhā.5
Iti sāyañca pāto ca ghosāpemi {tahiṃ} tahiṃ. || 31 ||
Cp_I,4.5 Na taṃ dasasu ṭhānesu na pi ṭhānasatesu vā
anekasataṭhānesu6 paṭiyattaṃ yācake dhanaṃ. || 32 ||
Cp_I,4.6 Divā vā yadi vā rattiṃ7 yadi eti vaṇibbako8
laddhā yad-icchikaṃ9 bhogaṃ10 pūrahattho11 va gacchati. || 33 ||

--------------------------------------------------------------------------
&1
1 B,N Kururāja-
2 R -paṭṭhe : B,N,T -patthe
3 B Dhanañcayo
4 T kusalehi
5 B Kaliṅga-
6 R upagañchuṃ; T upagacchu
7 T ayācuṃ
8 R anupatte
9 R soṇḍāyaṃ
10 B,N bhīṅgāre
11 R tasmiṃ
12 C1, 2 abruvuṃ
13 T ca dassasi
14 C1 karissasi
15 B,N,CpA Kururāja-

[page 004]
4 CARIYĀPIṬAKAṂ
Cp_I,4.7 Evarūpaṃ mahādānaṃ adāsiṃ yāvajīvikaṃ
na p'; āhaṃ dessaṃ dhanaṃ dammi na12 pi12 natthi nicayo
mayi. || 34 ||
Cp_I,4.8 Yathā pi āturo nāma rogato parimuttiyā
dhanena vejjaṃ13 tappetvā rogato parimuccati, || 35 ||
Cp_I,4.9 Tath'; evāhaṃ jānamāno paripūretum-asesato
ūnamanam14 pūrayituṃ demi dānaṃ vaṇibbake15
nirālayo apaccāso16 sambodhim-anupattiyā ti. || 36 ||
Mahāsudassanacariyaṃ catutthaṃ
&1
5 Mahāgovindacariyaṃ
Cp_I,5.1 Punāparaṃ yadā homi sattarājapurohito
pūjito naradevehi Mahāgovindabrāhmaṇo,1 || 37 ||
Cp_I,5.2 Tadā'; haṃ sattarajjesu yaṃ me āsi upāyanaṃ
tena demi mahādānaṃ akkhobhaṃ2 sāgar'; ūpamaṃ. || 38 ||
Cp_I,5.3 Na me dessaṃ dhanaṃ3 dhaññaṃ3 na4 pi4 natthi nicayo
mayi
sabbaññutaṃ piyaṃ mayhaṃ tasmā demi varaṃ dhanan-ti. || 39 ||
Mahāgovindacariyaṃ pañcamaṃ
&2
6 Nimirājacariyaṃ1
Cp_I,6.1 Punāparaṃ yadā homi Mithilāyaṃ pur'; uttame
Nimi2 nāma mahārājā paṇḍito kusala 'tthiko, || 40 ||
Cp_I,6.2 Tadā'; haṃ māpayitvāna catusālaṃ3 catummukhaṃ
tattha dānaṃ pavattesiṃ migapakkhinarādinaṃ.4 || 41 ||

--------------------------------------------------------------------------
&1
1 R,C1 āsi
2 R mahabbhalo
3 T diyyatū
4 C1 'pāhaṇā
5 R mudusabhā
6 C1, 2 anekasataṭṭhānesu
7 R ratti
8 R vanīpako; B, N vaṇibbako
9 B,N,CpA yadicchakaṃ
10 C1 dānaṃ
11 R pura-
12 R,CpA pi
13 R vajjaṃ
14 R ūnadhanaṃ
15 R vanīpake; B,N vanibbake
16 R apaccāyo
&2
1 R -govindo br-
2 R,B,N akkhobbhaṃ
3 R,T dhanadhaññaṃ
4 R pi

[page 005]
AKITTIVAGGO 5
Cp_I,6.3 Acchādanañca sayanañca annaṃ5 pānañca5 bhojanaṃ
abbocchinnaṃ6 karitvāna mahādānaṃ pavattayiṃ. || 42 ||
Cp_I,6.4 Yathā pi sevako sāmiṃ dhanahetu-m-upāgato
kāyena vācā manasā ārādhaniyam-7 esati, || 43 ||
Cp_I,6.5 Tath'; evāhaṃ sabbabhave pariyesissāmi bodhijaṃ
dānena satte tappetvā icchāmi bodhim-uttaman-ti. || 44 ||
Nimirājacariyaṃ1 chaṭṭhamaṃ
&1
7 Candakumāracariyaṃ1
Cp_I,7.1 Punāparaṃ yadā homi Ekarājassa atrajo
nagare Pupphavatiyā kumāro Candasa'; vhayo, || 45 ||
Cp_I,7.2 Tadā'; haṃ yajanā mutto nikkhanto yaññavāṭato2
saṃvegaṃ janayitvāna mahādānaṃ pavattayiṃ. || 46 ||
Cp_I,7.3 Nāhaṃ pivāmi khādāmi na pi bhuñjāmi bhojanaṃ
dakkhiṇeyye3 adatvāna api chappañca rattiyo. || 47 ||
Cp_I,7.4 Yathā pi vāṇijo nāma katvāna bhaṇḍasañcayaṃ
yattha lābho mahā hoti tattha4 naṃ5 harati4 bhaṇḍakaṃ, || 48 ||
Cp_I,7.5 Tath'; eva sakabhuttā6 pi pare dinnaṃ mahapphalaṃ;
tasmā parassa dātabbaṃ, satabhāgo bhavissati. || 49 ||
Cp_I,7.6 Etaṃ-atthavasaṃ ñatvā demi dānaṃ bhavābhave
na paṭikkamāmi dānato sambodhim-anupattiyā 'ti. || 50 ||
Candakumāracariyaṃ1 sattamaṃ
&2
8 Sivirājacariyaṃ
Cp_I,8.1 Ariṭṭhasa'; vhaye nagare Sivi nām'; āsiṃ1 khattiyo
nisajja pāsādavare evaṃ cintes'; ahaṃ tadā: || 51 ||

--------------------------------------------------------------------------
&1
1 T Nemirāja-
2 T Nemi
3 B,N catussālaṃ
4 R -naranārinaṃ
5 R,C1 annapanañca
6 R abbhocchinnaṃ; C2 abbhocchannaṃ
7 R,B,N,T ārādhanīyam
&2
1 CpA Candarājacariyaṃ
2 R -vātako; T yaññavā tato
3 R dakkhiṇeyyaṃ
4 R tatth'āharati
5 B,N taṃ
6 T -bhuttam

[page 006]
6 CARIYĀPIṬAKAṂ
Cp_I,8.2 Yaṃ kiñci mānusaṃ dānaṃ adinnaṃ me na vijjati
yo pi yāceyya maṃ cakkhuṃ dadeyyaṃ avikampito. || 52 ||
Cp_I,8.3 Mama saṅkappam-aññāya Sakko devānam-issaro
nisinno devaparisāya idaṃ vacanam-abravi2: || 53 ||
Cp_I,8.4 Nisajja pāsādavare Sivirājā mah'; iddhiko
cintento vividhaṃ dānaṃ adeyyaṃ so na passati. || 54 ||
Cp_I,8.5 Tathaṃ nu vitathannetaṃ3 handa vīmaṃsayāmi taṃ
muhuttaṃ āgameyyātha yāva jānāmi taṃ manaṃ.4 || 55 ||
Cp_I,8.6 Pavedhamāno palitasiro5 valitagatto6 jarāturo
andhavaṇṇo va7 hutvāna rājānaṃ upasaṅkami. || 56 ||
Cp_I,8.7 So tadā paggahetvāna vāmaṃ dakkhiṇabāhu8 ca8
sirasmiṃ añjaliṃ katvā idaṃ vacanam-abravi2: || 57 ||
Cp_I,8.8 Yācāmi taṃ mahārāja dhammika raṭṭhavaḍḍhana9
tava dānaratā kitti uggatā devamānuse. || 58 ||
Cp_I,8.9 Ubho pi nettā nayanā andhā10 upahatā mama
ekaṃ me nayanaṃ dehi tvam-pi ekena yāpaya.11 || 59 ||
Cp_I,8.10 Tassāhaṃ vacanaṃ sutvā haṭṭho saṃviggamānaso
kata'; ñjalī vedajāto idaṃ vacanam-abraviṃ2: || 60 ||
Cp_I,8.11 Idān'; āhaṃ cintayitvāna pāsādato idhāgato
tvaṃ mama cittam-aññāya nettaṃ yācitum-āgato. || 61 ||
Cp_I,8.12 Aho me mānasaṃ siddhaṃ saṅkappo12 paripūrito
adinnapubbaṃ dānavaraṃ ajja dassāmi yācake. || 62 ||
Cp_I,8.13 Ehi Sīvaka13 uṭṭhehi mā dandhayi14 mā pavedhayi
ubho pi nayane15 dehi uppāṭetvā vaṇibbake.16 || 63 ||
Cp_I,8.14 Tato so codito mayhaṃ Sīvako13 vacanaṅkaro
uddharitvāna pādāsi tālamiñjaṃ va yācake. || 64 ||
Cp_I,8.15 Dadamānassa dentassa dinnadānassa me sato
cittassa aññathā natthi bodhiyā-yeva kāraṇā. || 65 ||
Cp_I,8.16 Na me dessā ubho cakkhū attā na17 me na dessiyo
sabbaññutaṃ piyaṃ mayhaṃ tasmā cakkhuṃ adās'; ahan-ti. || 66 ||
Sivirājacariyaṃ aṭṭhamaṃ

--------------------------------------------------------------------------
1 R,B,N,T āsi
2 C1,2 abruvi(ṃ)
3 B,N,T vitathaṃ netaṃ; R -n'etaṃ
4 R manan-ti
5 R phalita-
6 B,N,T valigatto
7 T ca
8 T -bāhuñca
9 R -vaddhanaṃ; C1 -vaḍḍhaṇa
10 T andha
11 R yāpayā ti
12 T -kappo me
13 B,N,T Siva-
14 R,CpA dantayi
15 C1,2,B,N,T nayanaṃ
16 R va tibbake; N vanibbake
17 T (na vijjati idaṃ)

[page 007]
AKITTIVAGGO 7
9 Vessantaracariyaṃ
Cp_I,9.1 Yā me ahosi janikā Phusatī1 nāma khattiyā
sā atītāsu jātisu Sakkassa ca mahesiyā.2 || 67 ||
Cp_I,9.2 Tassā āyukkhayaṃ disvā3 dev'; indo etad-abravi4:
dadāmi te dasa vare vara5 bhadde yad-icchasi.6 || 68 ||
Cp_I,9.3 Evaṃ vuttā ca sā devī Sakkaṃ pun'; idam-7abravi4:
kinnu me aparādh'; atthi kinnu nu dessā ahaṃ tava,
rammā cāvesi maṃ ṭhānā vāto va dharaṇīruhaṃ.8 || 69 ||
Cp_I,9.4 Evaṃ vutto9 ca10 so Sakko puna tass'; īdam-11abravi4:
na c'; eva te kataṃ pāpaṃ na ca me tvam-asi appiyā. || 70 ||
Cp_I,9.5 Ettakaṃ-yeva te āyu12 cavanakālo bhavissati
paṭiggaṇha mayā dinne vare dasa var'; uttame.13 || 71 ||
Cp_I,9.6 Sakkena sā dinnavarā tuṭṭhahaṭṭhā pamoditā
mamaṃ14 abbhantaraṃ katvā Phusatī1 dasa vare varī. || 72 ||
Cp_I,9.7 Tato cutā sā Phusatī1 khattiye upapajjatha
Jetuttaramhi nagare Sañjayena samāgami. || 73 ||
Cp_I,9.8 Yadāhaṃ Phusatiyā1 kucchiṃ okkanto piyamātuyā
mama tejena me mātā sadā dānaratā ahu. || 74 ||
Cp_I,9.9 Adhane āture jiṇṇe yācake addhike15 jane
samaṇe16 brāhmaṇe khīṇe deti dānaṃ akiñcane. || 75 ||
Cp_I,9.10 Dasa māse dhārayitvāna17 karonte18 purapadakkhiṇaṃ19
vessānaṃ vīthiyā majjhe janesi Phusatī1 mamaṃ. || 76 ||
Cp_I,9.11 Na mayhaṃ mattikaṃ20 nāmaṃ na pi pettikasambhavaṃ21
jāt'; ettha22 vessavīthiyā23 tasmā Vessantaro ahu. || 77 ||
Cp_I,9.12 Yadā'; haṃ dārako homi jātiyā aṭṭhavassiko
tadā nisajja pāsāde dānaṃ dātuṃ vicintayiṃ. || 78 ||

--------------------------------------------------------------------------
1 R,B,N,T Phussatī
2 B mahesī piyā; T mahesī siyā
3 C2,B,N ñatvā
4 C1,2 abruvi(ṃ)
5 R varaṃ; B,T vara-
6 R icchasīti

[page 008]
8 CARIYĀPIṬAKAṂ
Cp_I,9.13 Hadayaṃ dadeyyaṃ cakkhuṃ maṃsam-pi ruhiram-24 pi ca
dadeyyaṃ kāyaṃ sāvetvā25 yadi koci26 yācaye mamaṃ. || 79 ||
Cp_I,9.14 Sabhāvaṃ cintayantassa akampitam-27asaṇṭhitaṃ
akampi tattha paṭhavī28 Sineruvanavaṭaṃsakā.29 || 80 ||
Cp_I,9.15 Anvaddhamāse30 paṇṇarase31 puṇṇamāse uposathe
Paccayaṃ nāgam-āruyha dānaṃ dātuṃ upāgamiṃ.32 || 81 ||
Cp_I,9.16 Kāliṅgaraṭṭhavisayā33 brāhmaṇā upagañchu34 maṃ
āyācuṃ35 maṃ hatthināgaṃ dhaññaṃ maṅgalasammataṃ: || 82 ||
Cp_I,9.17 Avuṭṭhiko36 janapado {dubbhikkho} chātako mahā
dadāhi pavaraṃ nāgaṃ sabbasetaṃ gaj'; uttamaṃ. || 83 ||
Cp_I,9.18 Dadāmi na vikampāmi yaṃ maṃ yācanti brāhmaṇā
santaṃ nappatigūhāmi37 dāne me ramatī38 mano. || 84 ||
Cp_I,9.19 Na me yācaka-m-anuppatte paṭikkhepo anucchavo
mā me bhijji samādānaṃ dassāmi vipulaṃ gajaṃ. || 85 ||
Cp_I,9.20 Nāgaṃ gahetvā soṇḍāya bhiṅkāre39 ratanāmaye
jalaṃ hatthe ākiritvā brāhmaṇānaṃ adaṃ gajaṃ. || 86 ||
Cp_I,9.21 Punāparaṃ dadantassa sabbasetaṃ gaj'; uttamaṃ
tadā pi paṭhavī28 kampi Sineruvanavaṭaṃsakā. || 87 ||
Cp_I,9.22 Tassa nāgassa dānena Sivayo kuddhā samāgatā
pabbājesuṃ sakā raṭṭhā: Vaṅkaṃ gacchatu pabbataṃ. || 88 ||
Cp_I,9.23 Tesaṃ nicchubhamānānaṃ40 akampitam-41asaṇṭhitaṃ
mahādānaṃ pavattetuṃ ekaṃ42 varam-ayācissaṃ.42 || 89 ||
Cp_I,9.24 Yācitā sivayo sabbe ekaṃ varam-adaṃsu me
āsāvayitvā43 kaṇṇabheriṃ mahādānaṃ dadām'; ahaṃ. || 90 ||
Cp_I,9.25 Ath'; ettha vattatī saddo tumulo44 bheravo mahā
dānena45 maṃ45 nīharanti puna dānam dadām'; ahaṃ.46 || 91 ||
Cp_I,9.26 Hatthī47 asse48 rathe datvā dāsidāsaṃ49 gavaṃ dhanaṃ
mahādānaṃ daditvāna nagarā nikkhamiṃ tadā. || 92 ||
Cp_I,9.27 Nikkhamitvāna nagarā nivattitvā50 vilokite
tadā pi paṭhavī28 kampi Sineruvanavaṭaṃsakā.51 || 93 ||
Cp_I,9.28 Catuvāhiṃ52 rathaṃ datvā ṭhatvā cātummahāpathe53
ekākiyo54 adutiyo Maddideviṃ idam-abraviṃ4: || 94 ||

--------------------------------------------------------------------------
24 B,N,T rudhiram
25 R yācetvā
26 T ko
27 T akappita-
28 B,N pathavī (sabbattha)
29 C1 -'vataṃsakā
30 R addh'addha-; T anvaḍḍha-
31 B,N,T panna-
32 R,C1 upāgami
33 B,N Kaliṅga-
34 R -gañchuṃ
35 B,N,T ayācuṃ
36 R avuṭṭhito
37 R paṭiguhāmi; C1,2,T -guyhāmi
38 B,N ramate
39 B,N bhiṅgāre
40 R,C1,2 niccubha-
41 B,N akampittham-
42 T ekavaram-ayāci'haṃ; B,N -ayācisaṃ
43 B,N,T sāvayitvā; R āyācayitvā
44 T timulo
45 B,N,T dānen'imaṃ
46 C2,B,N,T dadāt'ayaṃ
47 B,N hatthiṃ
48 C1 assa-
49 R dāsī dāsaṃ; B,N,T dāsiṃ dāsaṃ
50 T nivattetvā
51 C1 -sakaṃ
52 T catuvāhi-; (-vājin-ti katthaci na dissati.)
53 R cātumahā-; T catumahā-
54 T ekakiko

[page 009]
AKITTIVAGGO 9
Cp_I,9.29 Tvaṃ Maddi Kaṇhaṃ gaṇhāhi lahukā esā kaniṭṭhakā55
ahaṃ Jāliṃ gahessāmi56 garuko bhātiko hi so. || 95 ||
Cp_I,9.30 Padumaṃ puṇḍarīkaṃ va Maddi Kaṇhājin'; aggahī57
ahaṃ suvaṇṇabimbaṃ va Jāliṃ khattiyam-aggahiṃ.58 || 96 ||
Cp_I,9.31 Abhijātā sukhumālā khattiyā caturo janā
visamasamaṃ59 akkamantā Vaṅkaṃ gacchāma pabbataṃ. || 97 ||
Cp_I,9.32 Ye keci manujā enti60 anumagge paṭippathe61
maggan-te paṭipucchāma: kuhiṃ Vaṅkatapabbato.62 || 98 ||
Cp_I,9.33 Te tattha amhe passitvā karuṇaṃ giram-udīrayuṃ
dukkhan-te paṭivedenti dūre Vaṅkatapabbato.62 || 99 ||
Cp_I,9.34 Yadi passanti pavane63 dārakā phalite64 dume
tesaṃ phalānaṃ hetumhi uparodanti dāraka. || 100 ||
Cp_I,9.35 Rodante dārake disvā ubbiddhā65 vipulā dumā
sayam-ev'; onamitvāna upagacchanti dārake. || 101 ||
Cp_I,9.36 Idaṃ acchariyaṃ disvā abbhutaṃ lomahaṃsanaṃ
sādhukāraṃ66 pavattesi Maddī sabbaṅgasobhanā. || 102 ||
Cp_I,9.37 Accheraṃ vata67 lokasmim abbhutaṃ lomahaṃsanaṃ
Vessantarassa tejena sayam-ev'; onatā68 dumā. || 103 ||
Cp_I,9.38 Saṅkhipiṃsu pathaṃ yakkhā anukampāya dārake
nikkhantadivase-69 yeva69 Cetaraṭṭham-upāgamuṃ. || 104 ||
Cp_I,9.39 Saṭṭhirājasahassāni70 tadā vasanti Mātule71
sabbe pañjalikā hutvā rodamānā upāgamuṃ. || 105 ||
Cp_I,9.40 Tattha vattetvā sallāpaṃ Cetehi Cetaputtehi
te tato nikkhamitvāna Vaṅkam-72agamuṃ72 pabbataṃ. || 106 ||
Cp_I,9.41 Āmantayitvā dev'; indo Vissakammaṃ73 mah'; iddhikaṃ:
assamaṃ sukataṃ rammaṃ paṇṇasālaṃ74 sumāpaya. || 107 ||
Cp_I,9.42 Sakkassa vacanaṃ sutvā Vissakammo73 mah'; iddhiko
assamaṃ sukataṃ rammaṃ paṇṇasālaṃ74 sumāpayi. || 108 ||
Cp_I,9.43 Ajjhogāhetvā75 pavanaṃ appasaddaṃ nirākulaṃ
caturo janā mayaṃ tattha vasāma pabbat'; antare. || 109 ||
Cp_I,9.44 Ahañca Maddidevī ca Jāli-Kaṇhājinā c'; ubho
aññamaññaṃ sokanudā vasāma assame tadā. || 110 ||

--------------------------------------------------------------------------
55 C1,B kaniṭṭhikā
56 T gahissāmi
57 R -jinam-aggahī; T -jinaṃ gahī
58 B paggahī; R Ito paraṃ adhikaṃ gāth'aḍḍhaṃ ettha vijjati.
59 B visamaṃ samaṃ
60 R yanti
61 R,B,T paṭipathe
62 B,N Vaṅkanta-
63 C1 pavanā
64 B,N phaline
65 R ubbidhā; C1 ubbiggā; T ubbhiggā
66 C2,B,N sāhukāraṃ
67 R tāva
68 R me oṇatā
69 R,C2,B,N -divasen'eva
70 R Satthi-
71 R,T mātulā
72 R,C1,2 vankaṃ agamuṃ; B,N,T vaṅkaṃ agamu
73 R,T Vissu-
74 C1 -sālā
75 C1,2,T -gahetvā

[page 010]
10 CARIYĀPIṬAKAṂ
Cp_I,9.45 Dārake anurakkhanto asuñño76 homi assame
Maddī phalaṃ āharati,77 poseti sā tayo jane. || 111 ||
Cp_I,9.46 Pavane vasamānassa addhiko78 maṃ upāgami
āyāci79 puttake mayhaṃ Jāli-80Kaṇhājinā80 c'; ubho. || 112 ||
Cp_I,9.47 Yācakaṃ upagataṃ disvā hāso me upapajjatha
ubho putte gahetvāna adāsiṃ81 brāhmaṇe tadā. || 113 ||
Cp_I,9.48 Sake putte cajantassa Jūjake82 brāhmaṇe yadā
tadā pi paṭhavī28 kampi Sineruvanavaṭaṃsakā. || 114 ||
Cp_I,9.49 Punad-eva Sakko oruyha hutvā brāhmaṇasannibho
āyāci79 maṃ Maddideviṃ sīlavantiṃ83 patibbataṃ. || 115 ||
Cp_I,9.50 Maddiṃ hatthe gahetvāna udakañjali84 pūriya84
pasannamanasaṅkappo tassa Maddim-adās'; ahaṃ. || 116 ||
Cp_I,9.51 Maddiyā dīyamānāyā gagane devā pamoditā;
tadā pi paṭhavī28 kampi Sineruvanavaṭaṃsakā. || 117 ||
Cp_I,9.52 Jāliṃ85 Kaṇhājinaṃ dhītaṃ86 Maddideviṃ87 patibbataṃ
cajamāno88 na cintesiṃ bodhiyā-yeva kāraṇā. || 118 ||
Cp_I,9.53 Na me dessā ubho puttā Maddidevī na dessiyā
sabbaññutaṃ piyaṃ mayhaṃ tasmā piye adās'; ahaṃ. || 119 ||
Cp_I,9.54 Punāparaṃ brahā'; raññe mātāpitu samāgame
karuṇaṃ paridevante sallapante sukhaṃ dukhaṃ,89 || 120 ||
Cp_I,9.55 Hir'; ottappena garunā90 ubhinnaṃ upasaṅkamiṃ,91
tadā pi paṭhavī28 kampi Sineruvanavaṭaṃsakā. || 121 ||
Cp_I,9.56 Punāparaṃ brahā'; raññā92 nikkhamitvā sañātibhi
pavissāmi93 puraṃ rammaṃ Jetuttarapur'; uttamaṃ.94 || 122 ||
Cp_I,9.57 Ratanāni satta vassiṃsu mahāmegho pavassatha
tadā pi paṭhavī28 kampi Sineruvanavaṭaṃsakā. || 123 ||
Cp_I,9.58 Acetan'; āyaṃ paṭhavī28 aviññāya sukhaṃ dukhaṃ89
sā pi dānabalā mayhaṃ sattakkhattuṃ95 pakampathā95 'ti. || 124 ||
Vessantaracariyaṃ navamaṃ

--------------------------------------------------------------------------
76 T asuññe
77 B,N āharitvā
78 T atthiko
79 T ayāci
80 B,N,T jāliṃ Kaṇhājinaṃ; R Jāli-kaṇhājine
81 R adāsi
82 R yācake
83 T sīlavatiṃ
84 R -añjaliṃ pūraya; T -pūraya
85 R Jāli-
86 T dhītuṃ
87 T Maddiṃ deviṃ
88 R cajjamāno
89 R dukkhaṃ
90 T garūnaṃ
91 R,B,N,T -kami
92 C2 brahā'raññe
93 C1,2,B,N pavisāmi
94 R,B,N, Jetuttaraṃ pur-
95 T sattakkhattum-akam-

[page 011]
Blank Page.[11] 11

--------------------------------------------------------------------------
7 R purindam
8 R -ruhan-ti
9 R vutte
10 T (na vijjati idaṃ)
11 R tassedam; C2,B,N,T tass'idam
12 R,CpA āyuṃ
13 R varuttame ti.
14 B mama
15 R paṭṭhike
16 R samaṇa-
17 T dhārayitvā
18 CpA karonti
19 B,N,T puraṃ pa-
20 R mettikaṃ
21 R mettika-
22 R jāto'mhi
23 CpA -vīthiyaṃ

[page 012]
12 CARIYĀPIṬAKAṂ
10 Sasapaṇḍitacariyaṃ
Cp_I,10.1 Punāparaṃ yadā homi sasako pavanacāriko1
tiṇapaṇṇasākaphalabhakkho paraheṭhanavivajjito, || 125 ||
Cp_I,10.2 Makkaṭo ca sigālo2 ca uddapoto3 c'; ahaṃ tadā
vasāma ekasāmantā4 sāyaṃ pāto padissare.5 || 126 ||
Cp_I,10.3 Ahaṃ te anusāsāmi kiriye6 kalyāṇapāpake:
pāpāni parivajjetha kalyāṇe abhinivissatha.7 || 127 ||
Cp_I,10.4 Uposathamhi divase candaṃ disvāna pūritaṃ
etesaṃ tattha ācikkhiṃ8: divaso ajj'; uposatho. || 128 ||
Cp_I,10.5 Dānāni paṭiyādetha dakkhiṇeyyassa dātave
datvā dānaṃ dakkhiṇeyye9 upavassath'; uposathaṃ. || 129 ||
Cp_I,10.6 Te me sādhū 'ti vatvāna yathāsatti yathābalaṃ
dānāni paṭiyādetvā dakkhiṇeyyaṃ gavesisuṃ.10 || 130 ||
Cp_I,10.7 Ahaṃ nisajja11 cintesiṃ12 dānaṃ dakkhiṇ'; anucchavaṃ13
yadi'; haṃ labhe dakkhiṇeyyaṃ kim-me dānaṃ bhavissati. || 131 ||
Cp_I,10.8 Na me atthi tilā muggā māsā1414 taṇḍulā ghataṃ
ahaṃ tiṇena yāpemi na sakkā tiṇa15 dātave. || 132 ||
Cp_I,10.9 Yadi eti16 dakkhiṇeyyo bhikkhāya mama santike
dajjā'; haṃ sakam-attānaṃ na so tuccho gamissati. || 133 ||
Cp_I,10.10 Mama saṅkappam-aññāya Sakko brāhmaṇavaṇṇinā17
āsayam-me upāgañchi18 dānaṃ19 vīmaṃsanāya me. || 134 ||
Cp_I,10.11 Tam-ahaṃ disvāna santuṭṭho idaṃ vacanam-abraviṃ20
sādhu kho 'si anuppatto ghāsahetu mam'; antike.21 || 135 ||
Cp_I,10.12 Adinnapubbaṃ dānavaraṃ ajja dassāmi te ahaṃ
tuvaṃ sīlaguṇ'; ūpeto ayuttan-te paraheṭhanaṃ.22 || 136 ||
Cp_I,10.13 Ehi aggiṃ padīpehi nānākaṭṭhe samāniya23
ahaṃ pacissam-attānaṃ pakkaṃ tvaṃ bhakkhayissasi.24 || 137 ||
Cp_I,10.14 Sādhū 'ti so haṭṭhamano nānākaṭṭhe samānayi
mahantaṃ akāsi citakaṃ katvāna'; ṅgāragabbhakaṃ.25 || 138 ||
Cp_I,10.15 Aggiṃ tattha padīpesi26 yathā so khippaṃ mahā bhave
phoṭetvā rajagate gatte ekam-antaṃ upāvisiṃ. || 139 ||
Cp_I,10.16 Yadā mahākaṭṭhapuñjo27 āditto dhamadhamāyati28
tad-uppatitvā papatiṃ29 majjhe jālasikh'; antare. || 140 ||

--------------------------------------------------------------------------
1 B -cārako
2 R,B,N siṅgālo
3 B,T suttapoto
4 T ekasamaggā
5 C1,B,N ca dissare
6 T kiraye
7 C1 'bhini-
8 R,C1 ācikkhi
9 R -ṇeyyaṃ
10 R gavesiṃsuṃ; C1 gavesiyuṃ
11 C1 nissajja; T nipajja
12 R cintesi
13 T dakkhīna nucchavaṃ
14 T na māsā
15 R tiṇaṃ
16 C1,2,B,N,T koci eti
17 C1 -vaṇṇino
18 B upāgacchi; T upagacchi
19 R,B dāna-
20 C1,2 abruviṃ
21 C1,2 mama santike
22 T -hedhanaṃ
23 R,T,B,N samānaya
24 T -sī'ti
25 B katvā aṅgāra-
26 R padīpeti
27 R -pañjo
28 R dhūmam-āyati; C1 dhumadhumāyati
29 T papati

[page 013]
AKITTIVAGGO 13
Cp_I,10.17 Yathā sītodakaṃ nāma paviṭṭhaṃ yassa kassaci
sameti darathapariḷāhaṃ30 assādaṃ deti pīti ca, || 141 ||
Cp_I,10.18 Tath'; eva jalitaṃ aggiṃ paviṭṭhassa mamaṃ tadā
sabbaṃ sameti darathaṃ yathā sītodakaṃ viya. || 142 ||
Cp_I,10.19 Chavicammaṃ31 maṃsaṃ31 nahāruṃ32 aṭṭhiṃ33
hadayabandhanaṃ
kevalaṃ sakalaṃ kāyaṃ brāhmaṇassa adās'; ahan-ti. || 143 ||
Sasapaṇḍitacariyaṃ dasamaṃ
Dānapāraminiddeso niṭṭhito.
&1
Nigamanagāthā
Cp_I,10*.1 Akitti1-brāhmaṇo Saṅkho Kururājā Dhanañjayo2
Mahāsudassano rājā Mahāgovindabrāhmaṇo. || 144 ||
Cp_I,10*.2 Nimi3 Candakumāro ca Sivi Vessantaro saso
aham-eva tadā āsiṃ yo te dānavare adā. || 145 ||
Cp_I,10*.3 Ete dānaparikkhārā ete dānassa pāramī
jīvitaṃ yācake datvā imaṃ4 pārami4 pūrayiṃ. || 146 ||
Cp_I,10*.4 Bhikkhāya5 upagataṃ disvā saka 'ttānaṃ pariccajiṃ;
dānena6 me samo natthi esā me dānapāramīti. || 147 ||
Akittivaggo paṭhamo
&2

--------------------------------------------------------------------------
&1
30 R daratham-pari-
31 T Chavi cammañca maṃsañca; B chaviṃ cammaṃ maṃsaṃ
32 N nhāruṃ
33 R aṭṭhi-; T aṭṭhi
&2
1 R Akatti-
2 B Dhanañcayo
3 T Nemi
4 R idaṃ pāramī; B idaṃ pārami
5 R bhikkhāy'
6 R dāne na

[page 014]
14
II-DUTIYO HATTHINĀGAVAGGO
SĪLAPĀRAMITĀ
1 Mātuposakacariyaṃ1
Cp_II,1.1 Yadā ahosiṃ2 pavane kuñjaro mātuposako
na tadā atthi mahiyā guṇena mama sādiso. || 148 ||
Cp_II,1.2 Pavane disvā vanacaro rañño maṃ paṭivedayi:
tavānucchavo3 mahārāja gajo vasati kānane. || 149 ||
Cp_II,1.3 Na tassa parikhāy'; attho4 na5 pi āḷakakāsuyā5
samāgahite6 soṇḍāya sayam-eva idh'; ehiti. || 150 ||
Cp_II,1.4 Tassa taṃ vacanaṃ sutvā rājā pi tuṭṭhamānaso
pesesi hatthidamakaṃ chekācariyaṃ susikkhitaṃ. || 151 ||
Cp_II,1.5 Gantvā7 so hatthidamako addasa8 padumassare
bhisamuḷālaṃ9 uddharantaṃ yāpanatthāya mātuyā. || 152 ||
Cp_II,1.6 Viññāya me sīlaguṇaṃ lakkhaṇaṃ upadhārayi,
ehi puttā 'ti vatvāna mama10 soṇḍāya10 aggahi. || 153 ||
Cp_II,1.7 Yaṃ me tadā pākatikaṃ sarīrānugataṃ balaṃ
ajja nāgasahassānaṃ balena samasādisaṃ. || 154 ||
Cp_II,1.8 Yadi'; haṃ tesaṃ pakuppeyyaṃ upetaṃ11 gahaṇāya maṃ
paṭibalo bhave tesaṃ yāva rajjam-pi mānusaṃ. || 155 ||
Cp_II,1.9 Api cāhaṃ sīlarakkhāya12 sīlapāramipūriyā13
na karomi14 citte aññathattaṃ pakkhipante15 mam-āḷake.16 || 156 ||
Cp_II,1.10 Yadi te maṃ tattha koṭṭeyyuṃ17 pharasūhi tomarehi ca
n'; eva tesaṃ pakuppeyyaṃ sīlakhaṇḍabhayā mamā 'ti. || 157 ||
Mātuposakacariyaṃ18 paṭhamaṃ

--------------------------------------------------------------------------
1 T (Paṭhamaṃ) Sīlavanāga-
2 R,C1 ahosi
3 R tava'nucch-
4 R,C2,B,N,T parikkhā-
5 C1 na piyāḷhaka-; T na pi āḷhaka-
6 C1 samaṃ gahite; B,N saha gahite
7 R gantvāna
8 R adassa
9 R bhisamūlaṃ
10 T soṇḍāya mama
11 B,N upetānaṃ
12 C1 sīlaṃ rak-
13 C1 -pārami pūriya
14 T karoma
15 R,B,N,T -pantaṃ
16 C1,T mam-āḷhake
17 T koṭeyyuṃ
18 R Sīlavanāgacariyaṃ

[page 015]
HATTHINĀGAVAGGO 15
2 Bhūridattacariyaṃ
Cp_II,2.1 Punāparaṃ yadā homi Bhūridatto mah'; iddhiko
Virūpakkhena mahāraññā devalokam-agañch'; ahaṃ.1 || 158 ||
Cp_II,2.2 Tattha passitva'; haṃ2 deve ekantaṃ3 sukhasamappite
taṃ saggaṃ4 gamana 'tthāya sīlabbataṃ samādiyiṃ.5 || 159 ||
Cp_II,2.3 Sarīrakiccaṃ katvāna bhutvā yāpanamattakaṃ
caturo aṅge adhiṭṭhāya semi vammikamuddhani. || 160 ||
Cp_II,2.4 Chaviyā cammena maṃsena nahāru-6 aṭṭhikehi vā
yassa etena karaṇīyaṃ dinnaṃ-yeva harātu7 so. || 161 ||
Cp_II,2.5 Saṃsito akataññunā ālambāno8 mam-aggahi
peḷāya pakkhipitvāna9 kīḷeti maṃ tahiṃ tahiṃ. || 162 ||
Cp_II,2.6 Peḷāya pakkhipante pi sammaddante10 pi pāṇinā
ālambāne11 na kuppāmi sīlakhaṇḍabhayā mama. || 163 ||
Cp_II,2.7 Sakajīvitapariccāgo tiṇato12 lahuko mama13
sīlavītikkamo14 mayhaṃ paṭhavi-15 uppatanā16 viya. || 164 ||
Cp_II,2.8 Nirantaraṃ jātisataṃ cajeyyaṃ mama jīvitam
n'; eva sīlam-pabhindeyyaṃ catudīpāna17 hetu pi. || 165 ||
Cp_II,2.9 Api cāhaṃ sīlarakkhāya sīlapāramipūriyā18
na karomi citte aññathattaṃ pakkhipantam-19pi peḷake 'ti. || 166 ||
Bhūridattacariyaṃ dutiyaṃ

--------------------------------------------------------------------------
1 C1,T agacch'ahaṃ.
2 R,B,N,T passitvā'haṃ; C2 passiṃ tv'ahaṃ
3 T ekanta-
4 B,N sagga-
5 N samādayiṃ
6 T nhārūha
7 C1,2 haratu
8 R ālampāno; B ālampāyano; C1 ālambaṇo; C2 ālambano;
CpA ālambāyano
9 R -petvāna
10 T maṃ maddante
11 cf.9
12 C2, T tiṇato pi
13 T mayi
14 R sīlaviti-
15 B,N pathavī
16 C1,B,N uppatanaṃ; T ubbattanā
17 T catunnaṃ dīpāna; B,N catuddīpāna
18 C1 -pūriya
19 C1 -pante

[page 016]
16 CARIYĀPIṬAKAṂ
3 Campeyyanāgacariyaṃ
Cp_II,3.1 Punāparaṃ yadā homi Campeyyako mah'; iddhiko
tadā pi dhammiko āsiṃ1 sīlabbatasamappito. || 167 ||
Cp_II,3.2 Tadā pi maṃ dhammacāriṃ upavutthaṃ2 uposathaṃ
ahiguṇṭhiko3 gahetvāna rājadvāramhi kīḷati. || 168 ||
Cp_II,3.3 Yaṃ so4 vaṇṇaṃ cintayati nīlañca5 pītalohitaṃ5
tassa cittānuvattento6 homi cintitasannibho. || 169 ||
Cp_II,3.4 Thalaṃ kareyyam-udakaṃ udakam-pi thalaṃ kare
yadi'; haṃ tassa pakuppeyyaṃ7 khaṇena chārikaṃ kare. || 170 ||
Cp_II,3.5 Yadi cittavasī hessaṃ parihāyissāmi sīlato
sīlena parihīnassa uttama 'ttho na sijjhati. || 171 ||
Cp_II,3.6 Kāmaṃ bhijjatu 'yaṃ kāyo idh'; eva vikirīyatu
n'; eva sīlam-pabhindeyyaṃ8 vikirante bhusaṃ viyā 'ti. || 172 ||
Campeyyanāgacariyaṃ9 tatiyaṃ
&1
4 Cūḷabodhicariyaṃ1
Cp_II,4.1 Punāparaṃ yadā homi Cūḷabodhi2 Susīlavā
bhavaṃ disvāna bhayato nekkhammaṃ abhinikkhamiṃ.3 || 173 ||
Cp_II,4.2 Yā me dutiyikā āsi brāhmaṇī kanakasannibhā
sā pi4 vaṭṭe4 anapekkhā nekkhammaṃ abhinikkhami. || 174 ||
Cp_II,4.3 Nirālayā chinnabandhū5 anapekkhā kule gaṇe
carantā gāmanigamaṃ Bārāṇasim-upāgamuṃ. || 175 ||
Cp_II,4.4 Tattha vasāma nipakā asaṃsaṭṭhā kule gaṇe
nirākule appasadde rāj'; uyyāne vasām'; ubho. || 176 ||
Cp_II,4.5 Uyyānadassanaṃ gantvā rājā addasa brāhmaṇiṃ
upagamma6 mamaṃ6 pucchi: tuyh'; esā,7 kassa bhāriyā.8 || 177 ||
&2

--------------------------------------------------------------------------
&1
1 R āsi
2 R,T -vuṭṭhaṃ
3 R ahikuṇḍiko; B,N,T ahituṇḍiko
4 B,N yaṃ
5 R nīlapītaṃ va lohitaṃ; B,N,T nīlam va pīta-
6 R,B,N -vattanto
7 R pakuppeyaṃ; C2,T kuppeyyaṃ
8 T sīlam-pi bhind-
9 T Campeyyacariyaṃ
&2
1 R,C2 Cūla-
2 C1 Culla; R,C2 Cūla-
3 C1 -nikkhami
4 R vivaṭṭe
5 R,T -bhandu
6 T upasaṅkamma maṃ
7 B,N,T,CpA tuyh'esā kā
8 R,B,N,T bhariyā

[page 017]
HATTHINĀGAVAGGO 17
Cp_II,4.6 Evaṃ vutte ahaṃ tassa idaṃ vacanam-abraviṃ9:
na mayhaṃ bhariyā esā sahadhammā ekasāsanī. || 178 ||
Cp_II,4.7 Tassā10 Sārattagadhito11 gāhāpetvāna12 ceṭake13
nippīḷayanto balasā antepuram-pavesayi. || 179 ||
Cp_II,4.8 Odapattakiyā14 mayhaṃ sahajā15 ekasāsanī
ākaḍḍhitvā nayantiyā16 kopo me upapajjatha.17 || 180 ||
Cp_II,4.9 Saha kope samuppanne sīlabbatam-anussariṃ
tatth'; eva kopaṃ niggaṇhiṃ nādāsiṃ18 vaḍḍhit'; ūpari.19 || 181 ||
Cp_II,4.10 Yadi naṃ20 brāhmaṇiṃ koci koṭṭeyya tiṇhasattiyā
n'; eva sīlaṃ pabhindeyyaṃ bodhiyā-yeva kāraṇā. || 182 ||
Cp_II,4.11 Na me sā brāhmaṇī dessā na pi me balaṃ na vijjati,
sabbaññutaṃ piyaṃ mayhaṃ tasmā sīlānurakkhissan-21ti. || 183 ||
Cūḷabodhicariyaṃ1 catutthaṃ
&1
5 Mahisarājacariyaṃ1
Cp_II,5.1 Punāparaṃ yadā homi mahiso2 pavanacārako3
pavaḍḍhakāyo balavā mahanto bhīmadassano. || 184 ||
Cp_II,5.2 Pabbhāre giridugge4 ca rukkhamūle dakāsaye
hot'; ettha ṭhānaṃ mahisānam5 koci koci tahiṃ tahiṃ. || 185 ||
Cp_II,5.3 Vicaranto brahāraññe ṭhānaṃ addasa bhaddakaṃ
taṃ ṭhānaṃ upagantvāna tiṭṭhāmi ca sayāmi ca. || 186 ||
Cp_II,5.4 Ath'; ettha kapi-m-āgantvā pāpo anariyo lahu
khandhe6 nalāṭe bhamuke mutteti ohaneti taṃ. || 187 ||
Cp_II,5.5 Sakim-pi divasaṃ dutiyaṃ tatiyaṃ catuttham-pi ca
dūseti maṃ sabbakālaṃ tena homi upadduto. || 188 ||
&2

--------------------------------------------------------------------------
&1
9 C1,2 abruviṃ
10 B,N tissā
11 R,CpA sārattādhigato
12 C2 gāha-
13 R cetake
14 R,T -pattikiyā
15 T,CpA sahajātā
16 R niyantiyā,
17 T uppaj-
18 R nādāsi
19 R vaḍḍhitum pari
20 C1 'haṃ; T taṃ
21 B,N -rakkhisaṃ
&2
1 B,N mahiṃsa-
2 R,B,N mahiṃso-
3 C1 -cāriko; T -cāraṇo; N vanacārako
4 C1 vanadugge
5 cf.2
6 R khande

[page 018]
18 CARIYĀPIṬAKAṂ
Cp_II,5.6 Mamaṃ upaddutaṃ disvā yakkho maṃ idam-abravi7:
nāseh'; etaṃ8 chavaṃ pāpaṃ siṅgehi ca khurehi ca. || 189 ||
Cp_II,5.7 Evaṃ vutte tadā yakkhe ahaṃ taṃ idam-abraviṃ9:
kin-tvaṃ makkhesi kuṇapena pāpena anariyena maṃ. || 190 ||
Cp_II,5.8 Yadi'; haṃ tassa pakuppeyyaṃ10 tato hīnataro bhave
sīlañca me pabhijjeyya11 viññū ca garaheyyu12 maṃ. || 191 ||
Cp_II,5.9 Hīḷitā jīvitā vā pi parisuddhena mataṃ varaṃ
kyāhaṃ jīvitahetū pi kāhāmi paraheṭhanaṃ. || 192 ||
Cp_II,5.10 13Mam-evāyaṃ maññamāno aññe p'; evaṃ karissati
te'; va tattha14 vadhissanti sā me mutti bhavissati. || 193 ||
Cp_II,5.11 Hīnamajjhima-ukkaṭṭhe sahanto avamānitaṃ
evaṃ labhati sappañño manasā yathā patthitan-ti. || 194 ||
Mahisarājacariyaṃ1 pañcamaṃ
&1
6 Rururājacariyaṃ1
Cp_II,6.1 Punāparaṃ yadā homi sutattakanakasannibho2
migarājā Ruru nāma paramasīlasamāhito, || 195 ||
Cp_II,6.2 Ramme padese ramaṇīye3 vivitte amanussake
tattha vāsaṃ upagañchiṃ Gaṅgākūle manorame. || 196 ||
Cp_II,6.3 Atha upari-Gaṅgāyā dhanikehi paripīḷito
puriso Gaṅgāya papati4: jīvāmi vā marāmi vā. || 197 ||
Cp_II,6.4 Rattindivaṃ so Gaṅgāya vuyhamāno mahodake.
ravanto karuṇaṃ rāvaṃ5 majjhe Gaṅgāyā gacchati. || 198 ||
Cp_II,6.5 Tassāhaṃ saddaṃ sutvāna karuṇaṃ paridevato
Gaṅgāyā tīre ṭhatvāna6 apucchiṃ: ko 'si tvaṃ naro. || 199 ||
&2

--------------------------------------------------------------------------
&1
7 C1,2 abruvi
8 C1 nāsah'etaṃ
9 cf.7
10 R kuppeyyaṃ
11 C1 pabhijjeyyaṃ
12 R garaheyyuṃ; B garaheyyū
13 T na vijjati ayaṃ gāthā.
14 B,N tassa
&2
1 T Rurumigacariyaṃ
2 R suttatta-;
3 R rammaṇīye
4 R,T patati
5 R,B,N ravaṃ
6 T ṭhatvā

[page 019]
HATTHINĀGAVAGGO 19
Cp_II,6.6 So me puṭṭho ca7 vyākāsi attano kāraṇaṃ tadā
dhanikehi bhīto tasito pakkhanto'; haṃ8 mahānadiṃ. || 200 ||
Cp_II,6.7 Tassa katvāna kāruññaṃ cajitvā mama jīvitaṃ
pavisitvā nīhariṃ tassa* andhakāramhi rattiyā. || 201 ||
Cp_II,6.8 Assatthakālam-9aññāya tassāhaṃ odam-abraviṃ:10
ekaṃ taṃ varaṃ yācāmi mā maṃ kassaci pāvada. || 202 ||
Cp_II,6.9 Nagaraṃ gantvāna ācikkhi pucchito dhanahetuko
rājānaṃ so gahetvāna upagañchi mama'; ntikaṃ. || 203 ||
Cp_II,6.10 Yāvatā karaṇaṃ11 sabbaṃ rañño ārocitaṃ mayā
rājā sutvāna vacanaṃ usuṃ12 tassa pakappayi13:
idh'; eva ghātayissāmi14 mittadubbhim-15 anāriyaṃ. || 204 ||
Cp_II,6.11 Tam-ahaṃ anurakkhanto nimminiṃ16 mama attanā17:
tiṭṭhat'; eso mahārāja kāmakāro18 bhavāmi te. || 205 ||
Cp_II,6.12 Anurakkhiṃ mama sīlaṃ nārakkhiṃ mama jīvitaṃ
sīlavā hi tadā āsiṃ bodhiyā-yeva kāraṇā 'ti. || 206 ||
Rururājacariyaṃ1 chaṭṭhamaṃ
&1
7 Mātaṅgacariyaṃ
Cp_II,7.1 Punāparaṃ yadā homi jaṭilo uggatāpano
Mātaṅgo nāma nāmena sīlavā susamāhito, || 207 ||
Cp_II,7.2 Ahañca brāhmaṇo eko Gaṅgākūle vasām'; ubho;
ahaṃ vasāmi upari heṭṭhā vasati brāhmaṇo. || 208 ||
Cp_II,7.3 Vicaranto1 anukūlamhi uddhaṃ me assama'; ddasa
tattha maṃ paribhāsitvā2 abhisapi muddhaphālanaṃ. || 209 ||
&2

--------------------------------------------------------------------------
&1
7 T (na vijjati idaṃ)
8 B,N pakkhando'haṃ; T pakkhanno maṃ
9 C1 assatta-
10 C2 abruviṃ
11 R,C1,T kāraṇaṃ
12 R ussuṃ
13 R vikappayi
14 R,T ghāṭayissāmi
15 C1 mittadubhim
16 R nimmini
17 C1,2 attano
18 R kāmaṅkāro
* tatthā'ti pi pāḷi- CpA
&2
1 C2 vicāranto
2 R,B,N -bhāsetvā

[page 020]
20 CARIYĀPIṬAKAṂ
Cp_II,7.4 Yadi'; haṃ tassa pakuppeyyaṃ3 yadi sīlaṃ na gopaye
oloketvāna'; haṃ tassa kareyyaṃ chārikaṃ viya. || 210 ||
Cp_II,7.5 Yaṃ so tadā maṃ abhisapi kupito duṭṭhamānaso4
tass'; eva matthake nipati; yogena taṃ pamocayiṃ. || 211 ||
Cp_II,7.6 Anurakkhiṃ mama sīlaṃ nārakkhiṃ mama jīvitaṃ
sīlavā hi tadā āsiṃ bodhiyā-yeva kāraṇā 'ti. || 212 ||
Mātaṅgacariyaṃ sattamaṃ
&1
8 Dhammadevaputtacariyaṃ1
Cp_II,8.1 Punāparaṃ yadā homi mahesakkho2 mah'; iddhiko
Dhammo nāma mahāyakkho sabbalokānukampako, || 213 ||
Cp_II,8.2 Dasakusalakammapathe samādapento mahājanaṃ
carāmi gāmanigamaṃ samitto saparijjano. || 214 ||
Cp_II,8.3 Papo kadariyo yakkho dīpento dasapāpake3
so p'; ettha4 mahiyā carati samitto saparijjano. || 215 ||
Cp_II,8.4 Dhammavādī Adhammo ca ubho paccanikā mayaṃ
dhure dhuraṃ ghaṭṭayantā5 samimhā paṭipathe ubho || 216 ||
Cp_II,8.5 Kalaho vattatī bhesmā6 kalyāṇapāpakassa ca
maggā okkamanatthāya7 mahāyuddho upaṭṭhito. || 217 ||
Cp_II,8.6 Yadi'; haṃ tassa pakuppeyyaṃ8 yadi bhinde tapoguṇaṃ
saha parijanaṃ tassa rajabhūtaṃ kareyya'; haṃ. || 218 ||
Cp_II,8.7 Api cāhaṃ sīlarakkhāya9 nibbāpetvāna mānasaṃ
saha janen'; okkamitvā10 pathaṃ pāpassa'; dās'; ahaṃ. || 219 ||
Cp_II,8.8 Saha pathato okkante11 katvā cittassa nibbutiṃ
vivaraṃ adāsi paṭhavī12 pāpayakkhassa tāvade 'ti. || 220 ||
Dhammadevaputtacariyaṃ1 aṭṭhamaṃ
&2

--------------------------------------------------------------------------
&1
3 R kuppeyyaṃ
4 C1 dusṭha-
&2
1 R Dhammādhamma-
2 R mahāyakkho; C1,B,N mahāpakkho
3 R dasa pāvake
4 C1,2 c'ettha
5 T ghaṭayantā
6 R asma
7 T ukkaman-
8 B,N kuppeyyaṃ
9 C1 sīlaṃ rakkhāya
10 T -ukkamitvā
11 R okkanto; T ukkante
12 B,N pathavī

[page 021]
HATTHINĀGAVAGGO 21
9 Alīnasattacariyaṃ1
Cp_II,9.1 Pañcālaraṭṭhe nagaravare2 Kapilāyaṃ3 pur'; uttame
rājā Jayaddiso4 nāma sīlaguṇa-m-upāgato. || 221 ||
Cp_II,9.2 Tassa rañño ahaṃ putto sutadhammo susīlavā
Alīnasatto guṇavā anurattaparijano5 sadā. || 222 ||
Cp_II,9.3 Pitā me migavaṃ gantvā porisādaṃ upāgami
so me pitum-aggahesi: bhakkho 'si mama mā cali. || 223 ||
Cp_II,9.4 Tassa taṃ vacanaṃ sutvā bhīto tasitavedhito
ūrukkhambho6 ahu tassa disvāna porisādakaṃ. || 224 ||
Cp_II,9.5 Migavaṃ gahetvā muñcassu katvā āgamanaṃ puna
brāhmaṇassa dhanaṃ datvā pitā āmantayī mamaṃ7: || 225 ||
Cp_II,9.6 Rajjaṃ putta paṭipajja mā pamajji puraṃ idaṃ
kataṃ me porisādena mama āgamanaṃ puna. || 226 ||
Cp_II,9.7 Mātā8 pitu8 ca vanditvā nimminitvāna attānaṃ9
nikkhipitvā10 dhanuṃ11 khaggaṃ porisādaṃ upāgamiṃ. || 227 ||
Cp_II,9.8 Sasatthahatth'; ūpagataṃ kadāci so tasissati
tena bhijjissati sīlaṃ paritāsaṃ12 kate mayi. || 228 ||
Cp_II,9.9 Sīlakkhaṇḍabhayā mayhaṃ tassa dessaṃ na vyāhariṃ
mettacitto hitavādī idaṃ vacanam-abraviṃ13: || 229 ||
Cp_II,9.10 Ujjālehi14 mahā-aggiṃ papatissāmi rukkhato
tvaṃ15 pakkakālam15-aññāya bhakkhaya maṃ16
pitāmaha.17 || 230 ||
Cp_II,9.11 Iti sīlavataṃ hetu nārakkhiṃ mama jīvitaṃ
pabbājesiṃ c'; ahaṃ18 tassa sadā pāṇātipātikan19-ti. || 231 ||
Alīnasattacariyaṃ1 navamaṃ

--------------------------------------------------------------------------
1 R Jayaddisa-; T Jayadisa; B,N -sattu-
2 R nagare
3 R,T Kappi-; C1,2 Kampi-
4 T Jayadiso
5 R anuttaraparijjano; C1,B,N,T anurakkha-
6 R ūruthambho
7 C1 mama
8 C2 mātu pitu; T mātupituṃ; B,N mātāpitū
9 B,N attanā
10 R -petvā; T nikkhamitvā
11 R dhanu-
12 R,B,N,T parittāsaṃ
13 C1,2 abruviṃ
14 R,T ujjalehi
15 R sampattakālam-; T supakka-
16 R,T tvaṃ
17 C1,2,T -mahā
18 R cāhaṃ; T ahaṃ
19 C1,2 -pātakan-ti

[page 022]
22 CARIYĀPIṬAKAṂ
10 Saṅkhapālacariyaṃ
Cp_II,10.1 Punāparaṃ yadā homi Saṅkhapālo mah'; iddhiko
daṭhāvudho ghoraviso dvijivho uragādhibhū,1 || 232 ||
Cp_II,10.2 Catuppathe mahāmagge2 nanājanasamākule
caturo aṅge adhiṭṭhāya tattha vāsam-akappayiṃ. || 233 ||
Cp_II,10.3 Chaviyā cammena maṃsena nahāru-3aṭṭhikehi vā
yassa etena karaṇīyaṃ dinnaṃ-yeva harātu so. || 234 ||
Cp_II,10.4 Addasaṃsu bhojaputtā kharā luddā4 akāruṇā
upagañchuṃ mamaṃ tattha daṇḍamuggarapāṇino. || 235 ||
Cp_II,10.5 Nāsāya vinivijjhitvā naṅguṭṭhe piṭṭhikaṇṭake
kāje āropayitvāna bhojaputtā hariṃsu maṃ. || 236 ||
Cp_II,10.6 Sasāgara'; ntaṃ paṭhaviṃ sakānanaṃ sapabbataṃ
icchamāno c'; ahaṃ5 tattha nāsāvātena6 jhāpaye. || 237 ||
Cp_II,10.7 Sūlehi vijjhayante7 pi koṭṭayante pi sattibhi8
bhojaputte na kuppāmi esā me sīlapāramī 'ti. || 238 ||
Saṅkhapālacariyaṃ dasamaṃ
Sīlapāraminiddeso niṭṭhito.

--------------------------------------------------------------------------
1 C1,T uragābhibhū
2 T mahāpathe
3 T nhārūhi
4 T luddhā
5 C1 -m-aham
6 R,T nāsavātena
7 B,N vinivijjhante
8 C1 sattihi

[page 023]
HATTHINĀGAVAGGO 23
Nigamanagāthā
Cp_II,10*.1 Hatthināgo Bhūridatto Campeyyo Bodhi-māhiso1
Ruru Mātaṅgo Dhammo ca atrajo caJayaddiso.2 || 239 ||
Cp_II,10*.2 Ete sabbe3 sīlabalā parikkhārā padesikā
jīvitaṃ parirakkhitvā4 sīlāni anurakkhissaṃ.5 || 240 ||
Cp_II,10*.3 Saṅkhapālassa me sato sabbakālam-pi jīvitaṃ
yassa kassaci nīyantaṃ6 tasmā sā sīlapāramī 'ti. || 241 ||
Hatthināgavaggo dutiyo

--------------------------------------------------------------------------
1 B,N mahiṃso
2 T Jayadiso
3 B,N nava
4 R parikkhitvā
5 B anurakkhisaṃ; N -rakkhiyaṃ; -suṃ not attested
6 B,N niyyattaṃ; T niyyantaṃ

[page 024]
24
III -- TATIYO YUDHAÑJAYAVAGGO
NEKKHAMMAPĀRAMITĀ1
1 Yudhañjayacariyaṃ
Cp_III,1.1 Yadā ahaṃ amitayaso rājaputto Yudhañjayo
ussāvabinduṃ suriyātape patitaṃ disvāna saṃvijiṃ.2 || 242 ||
Cp_III,1.2 Tañ-ñevādhipatiṃ3 katvā saṃvegam-4 anubrūhayiṃ5
mātāpitu6 ca vanditvā pabbajjam-anuyāc'; ahaṃ.7 || 243 ||
Cp_III,1.3 Yācanti maṃ pañjalikā sanegamā saraṭṭhakā:
ajj'; eva putta paṭipajja iddhaṃ phītaṃ mahāmahiṃ. || 244 ||
Cp_III,1.4 Sarājake sah'; orodhe8 sanegame saraṭṭhake
karuṇaṃ paridevante anapekkho pariccajiṃ.9 || 245 ||
Cp_III,1.5 Kevalaṃ paṭhavīrajjaṃ10 ñātiparijanaṃ yasaṃ
cajamāno na cintesiṃ bodhiyā-yeva kāraṇā. || 246 ||
Cp_III,1.6 Mātā pitā na me dessā na pi me11 dessaṃ12 mahāyasaṃ12
sabbaññutaṃ piyaṃ mayhaṃ tasmā rajjaṃ pariccajin-ti. || 247 ||
Yudhañjayacariyaṃ paṭhamaṃ
&1
2 Somanassacariyaṃ
Cp_III,2.1 Punāparaṃ yadā homi Indapatte1 pur'; uttame
kāmito dayito putto Somanasso ti vissuto, || 248 ||
Cp_III,2.2 Sīlavā guṇasampanno kalyāṇapaṭibhānavā
vuddhāpacāyī2 hirimā saṅgahesu ca kovido. || 249 ||
&2

--------------------------------------------------------------------------
&1
1 T Nekkhammādi-
2 R,C1 saṃviji
3 R -ādhipati-; T tam-evā-
4 T saṃvega-
5 T ānu-
6 C1 matā pitu; C2 mātu pitu; B,N mātāpitū; T mātupituñ
7 T -yāci'haṃ
8 T sa-orodhe; read sa-h-orodhe?
9 R hi pabbajiṃ; B,N va pariccajiṃ
10 R,C2 paṭhavi-; C1 paṭhaviṃ raj-; B,N pathaviṃ raj-
11 R (na vijjati idaṃ)
12 T dessā -yasā
&2
1 R -paṭṭhe; B,N,T -patthe
2 R,B,N,T vuḍḍhā-

[page 025]
YUDHAÑJAYAVAGGO 25
Cp_III,2.3 Tassa rañño patikaro3 ahosi4 kuhakatāpaso
ārāmaṃ mālāvacchañca5 ropayitvāna6 jīvati. || 250 ||
Cp_III,2.4 Tam-ahaṃ disvāna kuhakaṃ thusarāsiṃ va ataṇḍulaṃ7
dumaṃ8 anto va8 susiraṃ kadaliṃ va asārakaṃ, || 251 ||
Cp_III,2.5 Natthi'; massa9 sataṃ9 dhammo sāmaññāpagato ayaṃ
hirisukkadhammajahito jīvitavuttikāraṇā. || 252 ||
Cp_III,2.6 Kupito ahosi10 paccanto aṭavīhi parantihi11
taṃ nisedhetuṃ gacchanto anusāsi pitā mamaṃ12: || 253 ||
Cp_III,2.7 Mā pamajji13 tuvaṃ tāta jaṭilaṃ14 uggatāpanaṃ14
yad-icchakaṃ pavattehi sabbakāmadado hi so. || 254 ||
Cp_III,2.8 Tam-ahaṃ gantvān'; upaṭṭhānaṃ idaṃ vacanam-abraviṃ15:
kacci te gahapati kusalaṃ kiṃ vā te āharīyatu.16 || 255 ||
Cp_III,2.9 Tena so kupito āsi kuhako mānanissito:
ghātāpemi17 tuvaṃ ajja raṭṭhā pabbājayāmi vā. || 256 ||
Cp_III,2.10 Nisedhayitvā paccantaṃ rājā kuhakam-abravī15:
kacci18 te bhante khamanīyaṃ18 sammāno te pavattito.
Tassa ācikkhatī19 pāpo kumāro yathā nāsiyo.20 || 257 ||
Cp_III,2.11 Tassa taṃ vacanaṃ sutvā āṇāpesi mahīpati:
sīsaṃ tatth'; eva chinditvā katvāna catukhaṇḍikaṃ
rathiyā rathiyaṃ dassetha, sā gati jaṭilahīḷitā.21 || 258 ||
Cp_III,2.12 Tattha22 kāraṇikā22 gantvā caṇḍā luddā23 akāruṇā
mātu aṅke nisinnassa ākaḍḍhitvā24 nayanti24 maṃ. || 259 ||
Cp_III,2.13 Tes'; āhaṃ evam-avacaṃ: bandhataṃ25 gāḷhabandhanaṃ
rañño dassetha maṃ khippaṃ rājakiriyāni atthi me. || 260 ||
Cp_III,2.14 Te maṃ rañño dassayiṃsu pāpassa pāpasevino
disvāna taṃ saññāpesiṃ26 mamañca27 vasam-ānayiṃ. || 261 ||
Cp_III,2.15 So maṃ tattha khamāpesi mahārajjam-adāsi me
so'; haṃ tamaṃ dālayitvā28 pabbajiṃ anagāriyaṃ. || 262 ||
Cp_III,2.16 Na me dessaṃ mahārajjaṃ kāmabhogo29 na dessiyo
sabbaññutaṃ piyaṃ mayhaṃ tasmā rajjaṃ pariccajin-ti. || 263 ||
Somanassacariyaṃ dutiyaṃ

--------------------------------------------------------------------------
3 C2,T paṭi-
4 R āsi
5 T -gacchañca
6 R ropitvā so
7 C1 taṇḍuḷaṃ; prob. correct rdg.: va'taṇḍulaṃ
8 R,C1 dumaṃ anto ca; B,N,T dumaṃ va anto
9 R m'assasataṃ
10 B,N ahu; T āsi
11 T carantihi
12 T mama
13 T pamajja
14 T jaṭile uggatāpane
15 C1,2 abruv-
16 R āhariyyatu
17 R,T ghāṭā-
18 T kacci khamanīyaṃ tava
19 R ācikkhati
20 R nāsito
21 C1 -hīḷito
22 R Tatth'akāruṇikā; T Tattha te karaṇī
23 T luddhā
24 R -tvān'ayanti
25 R bandha taṃ
26 C1 saññapesiṃ
27 T mama ca
28 R dālayetvā
29 C1 -bhogā

[page 026]
26 CARIYĀPIṬAKAṂ
3 Ayogharacariyaṃ
Cp_III,3.1 Punāparaṃ yadā homi Kāsirājassa atrajo
ayogharamhi saṃvaḍḍho nāmen'; āsi1 Ayogharo. || 264 ||
Cp_III,3.2 Dukkhena jīvito laddho sampīḷe patiposito
ajj'; eva putta paṭipajja kevalaṃ vasudhaṃ2 imaṃ. || 265 ||
Cp_III,3.3 Saraṭṭhakaṃ sanigamaṃ sajanaṃ vanditvā3 khattiyaṃ
añjaliṃ paggahetvāna idaṃ vacanam-abraviṃ4: || 266 ||
Cp_III,3.4 Ye keci mahiyā sattā hīna-m-ukkaṭṭhamajjhimā
nirārakkhā sake gehe vaḍḍhanti sakañātibhi.5 || 267 ||
Cp_III,3.5 Idaṃ loke uttariyaṃ sampīḷe mama posanaṃ
ayogharamhi saṃvaḍḍho appabhe candasūriye.6 || 268 ||
Cp_III,3.6 Pūtikuṇapasampuṇṇā muccitvā7 mātu kucchito
tato ghoratare dukkhe puna pakkhitt'; ayoghare.8 || 269 ||
Cp_III,3.7 Yadi'; haṃ tādisaṃ patvā dukkhaṃ paramadāruṇaṃ
rajjesu9 yadi rajjāmi10 pāpānaṃ uttamo siyaṃ. || 270 ||
Cp_III,3.8 Ukkaṇṭhito'; mhi kāyena rajjena'; mhi anatthiko
nibbutiṃ pariyesissaṃ yattha maṃ Maccu na maddiye. || 271 ||
Cp_III,3.9 Ev'; āhaṃ cintayitvāna viravantaṃ12 mahājanaṃ12
nāgo va bandhanaṃ chetvā pāvisiṃ13 kānanaṃ vanaṃ. || 272 ||
Cp_III,3.10 Mātā pitā na me dessā na pi me dessaṃ14 mahāyasaṃ14
sabbaññutaṃ piyaṃ mayhaṃ tasmā rajjaṃ pariccajin-ti. || 273 ||
Ayogharacariyaṃ15 tatiyaṃ

--------------------------------------------------------------------------
1 T āsiṃ
2 T vasundharaṃ
3 B,N vanditva
4 C1,2 abruviṃ; R abravi
5 R,C1 saha-; C2,T -ñātihi
6 R -suriye
7 T muñcitvā
8 C1 pakkhitto ayo-
9 CpA rajje
10 C1,T rañjāmi
11 C1,CpA siyā
12 B,N,T -nte -jane
13 R pāvisi
14 T dessā -yasā
15 CpA Ayogharapaṇḍita-

[page 027]
YUDHAÑJAYAVAGGO 27
4 Bhisacariyaṃ
Cp_III,4.1 Punāparaṃ yadā homi Kāsīnaṃ puravar'; uttame
bhaginī1 bhātaro satta nibbattā sotthiye kule. || 274 ||
Cp_III,4.2 Etesaṃ pubbajo āsiṃ hirisukka-m-upāgato
bhavaṃ disvāna bhayato nekkhammābhirato ahaṃ. || 275 ||
Cp_III,4.3 Mātāpitūhi pahitā2 sahāyā ekamānasā
kāmehi maṃ nimantenti: kulavaṃsaṃ dharehi3 ti3. || 276 ||
Cp_III,4.4 Yaṃ tesaṃ vacanaṃ vuttaṃ gihīdhamme sukhāvahaṃ
tam-me ahosi kaṭhinaṃ tattaphālasamaṃ4 viya. || 277 ||
Cp_III,4.5 Te maṃ tadā ukkhipantaṃ pucchiṃsu patthitaṃ mama:
kiṃ tvaṃ patthayasi5 samma yadi kāme na bhuñjasi. || 278 ||
Cp_III,4.6 Tes'; āhaṃ evam-avacaṃ attakāmo6 hitesinaṃ:
nāhaṃ patthemi gihībhāvaṃ nekkhammābhirato ahaṃ. || 279 ||
Cp_III,4.7 Te mayhaṃ vacanaṃ sutvā pitu mātu ca sāvayuṃ7
mātā pitā evam-āhu: sabbe va8 pabbajāma bho. || 280 ||
Cp_III,4.8 Ubho mātā pitā mayhaṃ bhaginū ca9 satta bhātaro
amitadhanaṃ chaḍḍayitvā pavisimhā10 mahāvanan-ti. || 281 ||
Bhisacariyaṃ11 catutthaṃ

--------------------------------------------------------------------------
1 B,N,T bhaginī ca
2 C1 pahito
3 T dhārehī'ti
4 C1 tattapāla-
5 C1 -yasī; B,N -yase
6 R,B,N atthakāmo; C2 attakāma-; C1 atthakāma-; CpA atthakāmo ti pi
pāḷi . . . keci atthakāmahitesinan-ti paṭhanti, taṃ na sundaraṃ.
7 R sāveyyuṃ
8 R,T pi
9 C1,2,T (na vijjati idaṃ)
10 R,T,B,N pāvisimhā
11 CpA Mahākañcanacariyaṃ

[page 028]
28 CARIYĀPIṬAKAṂ
5 Soṇapaṇḍitacariyaṃ
Cp_III,5.1 Punāparaṃ yadā homi nagare Brahmavaḍḍhane1
tattha kulavare seṭṭhe mahāsāle ajāy'; ahaṃ.2 || 282 ||
Cp_III,5.2 Tadā3 pi3 lokaṃ disvāna andhabhutaṃ tam'; otthaṭaṃ5
cittaṃ bhavato patikuṭati6 tuttavegahataṃ viya. || 283 ||
Cp_III,5.3 Disvāna vividhaṃ pāpaṃ evaṃ cintes'; ahaṃ tadā:
kadā'; haṃ gehā nikkhamma pavisissāmi kānanaṃ. || 284 ||
Cp_III,5.4 Tadā pi maṃ nimantiṃsu7 kāmabhogehi ñātayo
tesam-pi chandam-ācikkhiṃ8: mā nimantetha tehi9 maṃ. || 285 ||
Cp_III,5.5 Yo me kaniṭṭhako bhātā Nando namāsi paṇḍito
so pi maṃ anusikkhanto pabbajjaṃ samarocayi. || 286 ||
Cp_III,5.6 Ahaṃ Soṇo ca Nando ca ubho mātā pitā mama
tadā pi bhoge chaḍḍetvā pāvisimha10 mahāvanan-ti. || 287 ||
Soṇapaṇḍitacariyaṃ11 pañcamaṃ
Nekkhammapāraminiddeso niṭṭhito.
&1
ADHIṬṬHĀNAPĀRAMITĀ
6 Temiyapaṇḍitacariyaṃ
Cp_III,6.1 Punāparaṃ yadā homi Kāsirājassa atrajo
Mūgapakkho1 ti nāmena Temiyo ti vadanti maṃ. || 288 ||
Cp_III,6.2 Soḷas'; itthisahassānaṃ na vijjati pumo tadā
ahorattānaṃ accayena nibbatto aham-ekako. || 289 ||
Cp_III,6.3 Kicchā laddhaṃ piyaṃ puttaṃ abhijātaṃ jutindharaṃ
setacchattaṃ dhārayitvāna sayane poseti2 maṃ pitā. || 290 ||
Cp_III,6.4 Niddāyamāno sayanavare pabujjhitvāna'; haṃ tadā
addasaṃ paṇḍaraṃ chattaṃ yenāhaṃ nirayaṃ gato. || 291 ||
&2

--------------------------------------------------------------------------
&1
1 T -vaddhane
2 T ajāyi'haṃ
3 T tadā'siṃ
4 N andhībhūtaṃ
5 R,T -otthataṃ
6 R,T paṭi-
7 C1,2,B,N nimantesuṃ
8 R ācikkhi
9 C,1,2 tena
10 R,B,T pāvisimhā
11 T Soṇanandapaṇḍita-
&2
1 T Mūgaphakkho
2 T posesi

[page 029]
YUDHAÑJAYAVAGGO 29
Cp_III,6.5 Sahadiṭṭhassa3 me chattaṃ tāso uppajji bheravo
vinicchayaṃ samāpanno: kath'; āhaṃ4 imaṃ muñcissaṃ.5 || 292 ||
Cp_III,6.6 Pubbasālohitā mayhaṃ devatā atthakāminī
sā maṃ disvāna dukkhitaṃ tīsu ṭhānesu yojayi. || 293 ||
Cp_III,6.7 Mā paṇḍiccayaṃ6 vibhāvaya bālamato7 sabbapāṇinaṃ7
sabbo jano8 ocināyatu9 evaṃ tava10 attho bhavissati. || 294 ||
Cp_III,6.8 Evaṃ vuttāya'; haṃ tassā idaṃ vacanam-abraviṃ11
karomi te taṃ vacanaṃ yaṃ tvaṃ12 bhaṇasi devate,
atthakāmā 'si me amma hitakāmā 'si devate. || 295 ||
Cp_III,6.9 Tassā'; haṃ vacanaṃ sutvā sāgare va thalaṃ labhiṃ
haṭṭho saṃviggamānaso tayo aṅge adhiṭṭhahiṃ. || 296 ||
Cp_III,6.10 Mūgo ahosiṃ badhiro pakkho13 gativivajjito,
ete aṅge adhiṭṭhāya vassāni14 soḷasaṃ vasiṃ. || 297 ||
Cp_III,6.11 Tato me hatthapāde15 ca jivhaṃ sotañca maddiya
anūnataṃ me passitvā kālakaṇṇīti nindiṃsu.16 || 298 ||
Cp_III,6.12 Tato jānapadā17 sabbe senāpatipurohitā
sabbe ekamanā hutvā chaḍḍanaṃ anumodisuṃ.18 || 299 ||
Cp_III,6.13 So'; haṃ tesaṃ matiṃ sutvā haṭṭho saṃviggamānaso
yassa 'tthāya tapo ciṇṇo so me attho samijjhatha. || 300 ||
Cp_III,6.14 Nhāpetvā19 anulimpitvā20 veṭhetvā rājaveṭhanaṃ
chattena21 abhisiñcitvā21 kāresuṃ purapadakkhinaṃ22 || 301 ||
Cp_III,6.15 Sattāhaṃ dhārayitvāna uggate ravimaṇḍale
rathena maṃ nīharitvā sarathī vanam-upāgami. || 302 ||
Cp_III,6.16 Ek'; okāse rathaṃ katvā sajj'; assaṃ hatthamuñcito23
sārathi khaṇatī kāsuṃ nikhātuṃ24 paṭhaviyā25 mamaṃ. || 303 ||
Cp_III,6.17 Adhiṭṭhitam-adhiṭṭhānaṃ tajjento26 vividhakāraṇā
na27 bhindiṃ vata-m-27 adhiṭṭhānaṃ bodhiyā-yeva kāraṇā. || 304 ||
Cp_III,6.18 Mātā pitā na me dessā attā me28 na ca28 dessiyo
sabbaññutaṃ piyaṃ mayhaṃ tasmā vatam-adhiṭṭhahiṃ. || 305 ||
Cp_III,6.19 Ete aṅge adhiṭṭhāya vassāni soḷasaṃ29 vasiṃ
adhiṭṭhānena samo30 natthi esā me adhiṭṭhānapāramīti. || 306 ||
Temiyapaṇḍitacariyaṃ31 chaṭṭhamaṃ
Adhiṭṭhānapāraminiddeso niṭṭhito.

--------------------------------------------------------------------------
3 T saha diṭṭhissa
4 R,T kadāhaṃ
5 R muccissaṃ; CpA muñceyyaṃ
6 R paṇḍiccaṃ
7 R bahumataṃ sappāṇinaṃ
8 T,N taṃ jano
9 C1 ojināyatu
10 R (na vijjati idaṃ)
11 C1,2 abruviṃ
12 T maṃ
13 T phakkho
14 R vassānaṃ
15 T hatthe pāde
16 R nindiṃsuṃ; B,N,T nindisuṃ; C1 niddisuṃ; CpA niddisun-ti pi pāṭho
17 R janapadā
18 R anumodiṃsuṃ; C2 anumodiṃsu
19 C1,2,CpA nahāpetvā
20 T -limpetvā
21 T abhisiñcitvā chattena
22 B,N,T puraṃ pa-
23 R -muñcitaṃ; N -muccito
24 T nikkhātuṃ
25 C1 paṭhaviyaṃ; N pathaviyā
26 R tajjanto
27 R na bhindi va tam-; T na bhindiṃva tam-
28 R na me ca
29 C1 soḷasiṃ
30 B,N me samo
31 R, (N) Temiyacariyaṃ; T Mūgaphakkhacariyaṃ

[page 030]
30 CARIYĀPIṬAKAṂ
SACCAPĀRAMITĀ
7 Kapirājacariyaṃ1
Cp_III,7.1 Yadā ahaṃ kapi āsiṃ nadīkūle darīsaye
pīḷito suṃsumārena2 gamanaṃ na labhām'; ahaṃ.3 || 307 ||
Cp_III,7.2 Yamh'; okāse ahaṃ ṭhatvā orapāraṃ4 patām'; ahaṃ
tattha'; cchi sattu5 vadhako kumbhīlo luddadassano.6 || 308 ||
Cp_III,7.3 So maṃ asaṃsi7: ehīti, aham-emīti8 taṃ vadim9
tassa matthakam-akkamma parakūle patiṭṭhahiṃ. || 309 ||
Cp_III,7.4 Na tassa alikaṃ bhaṇitaṃ yathā vācaṃ {akās'; ahaṃ;}
saccena me samo natthi esā me saccapāramīti. || 310 ||
Kapirājacariyaṃ1 sattamaṃ
&1
8 Saccasa'; vhayapaṇḍitacariyaṃ1
Cp_III,8.1 Punāparaṃ yadā homi tāpaso Saccasa'; vhayo
saccena lokaṃ pālesiṃ2 samaggaṃ janam-akās'; ahan-ti. || 311 ||
Saccasa'; vhayapaṇḍitacariyaṃ1 aṭṭhamaṃ
&2

--------------------------------------------------------------------------
&1
1 T Kapilarāja-
2 B susumārena
3 R labhāmi'haṃ
4 B,N orā pāraṃ
5 R satthu
6 R rudda-; T luddha-
7 C1 āsaṃsi
8 B,N,T p'emīti
9 R vadi; B,N vatiṃ
&2
1 C2 Saccapaṇḍita-; B,N,Cpa Saccatāpasa-
2 C1 pālemi

[page 031]
YUDHAÑJAYAVAGGO 31
9 Vaṭṭapotakacariyaṃ1
Cp_III,9.1 Punāparaṃ yadā homi Magadhe vaṭṭapotako
ajātapakkho taruṇo maṃsapesi kulāvake, || 312 ||
Cp_III,9.2 Mukhatuṇḍakenāharitvā2 mātā posayatī mamaṃ
tassā phassena jīvāmi natthi me kāyikaṃ balaṃ. || 313 ||
Cp_III,9.3 Saṃvacchare gimhasamaye davaḍāho3 padippati
upagacchati amhākaṃ pāvako kaṇhavattani. || 314 ||
Cp_III,9.4 Dhāmadhāmañ4 janitv'; evaṃ4 saddāyanto mahāsikhī
anupubbena jhāpento aggi mamam-upāgami. || 315 ||
Cp_III,9.5 Āggivegabhayā5 bhītā5 tasitā mātā pitā mama
kulāvake maṃ chaḍḍetvā attānaṃ parimocayuṃ. || 316 ||
Cp_III,9.6 Pāde pakkhe pajahāmi6 natthi me kāyikaṃ balaṃ
so'; haṃ agatiko tattha evaṃ cintes'; ahaṃ tadā. || 317 ||
Cp_III,9.7 Yes'; āhaṃ upadhāveyyaṃ bhīto tasitavedhito
te maṃ ohāya pakkantā kathaṃ me ajja kātave. || 318 ||
Cp_III,9.8 Atthi loke sīlaguṇo saccaṃ soceyya'; nuddayā
tena saccena kāhāmi saccakiriyam-uttamaṃ. || 319 ||
Cp_III,9.9 Āvajjetvā7 dhammabalaṃ saritvā pubbake jine
saccabalam-avassāya saccakiriyam-akās'; ahaṃ. || 320 ||
Cp_III,9.10 Santi pakkhā patanā santi pādā avañcanā
mātā pitā ca nikkhantā jātaveda paṭikkama. || 321 ||
Cp_III,9.11 Saha sacce kate mayhaṃ mahāpajjalito8 sikhī
vajjesi soḷasakarīsāni udakaṃ patvā yathā sikhī;
saccena me samo natthi esā me saccapāramīti. || 322 ||
Vaṭṭapotakacariyaṃ1 navamaṃ

--------------------------------------------------------------------------
1 T Vaṭṭaka-; CpA Vaṭṭakarāja-
2 C1 -tuṇḍenāh-
3 T davadāho
4 C2 dhama-dhama iti evaṃ; B,N dhama-dhamā iti evaṃ;
T dhamadhamaṃ iti evaṃ
5 B,N -bhayātītā
6 CpA paṭīhāmīti pi pāṭho, patīhāmīti pi paṭhanti
7 T āvajjitvā
8 R -jaliko

[page 032]
32 CARIYĀPIṬAKAṂ
10 Maccharājacariyaṃ
Cp_III,10.1 Punāparaṃ yadā homi maccharājā mahāsare
uṇhe suriyasantāpe sare udakaṃ1 khīyatha.2 || 323 ||
Cp_III,10.2 Tato kākā ca gijjhā ca bakā3 kulalasenakā
bhakkhayanti divārattiṃ macche upanisīdiya. || 324 ||
Cp_III,10.3 Evaṃ cintes'; ahaṃ tattha saha ñātīhi pīḷito:
kena nu kho upāyena ñātī dukkhā pamocaye. || 325 ||
Cp_III,10.4 Vicintayitvā4 dhammatthaṃ saccaṃ addasa5'; passayaṃ
sacce ṭhatvā pamocesiṃ ñātīnaṃ taṃ atikkhayaṃ. || 326 ||
Cp_III,10.5 Anussaritvā6 saddhammaṃ7 paramatthaṃ vicintayaṃ
akāsiṃ saccakiriyaṃ yaṃ loke dhuvasassataṃ: || 327 ||
Cp_III,10.6 Yato sarāmi attānaṃ yato patto 'smi viññutaṃ
nābhijānāmi sañcicca ekapāṇam-8pi hiṃsitaṃ8
etena saccavajjena Pajjunno abhivassatu. || 328 ||
Cp_III,10.7 Abhitthanaya Pajjunna nidhiṃ kākassa nāsaya
kākaṃ sokāya rundhehi9 macche sokā pamocaya. || 329 ||
Cp_III,10.8 Saha kate saccavare Pajjunno abhigajjiya10
thalaṃ ninnañca pūrento khaṇena abhivassatha. || 330 ||
Cp_III,10.9 Evarūpaṃ saccavaraṃ katvā viriyam-uttamaṃ
vassāpesiṃ mahāmeghaṃ saccatejabala 'ssito;
saccena me samo natthi esā me saccapāramīti. || 331 ||
Maccharājacariyaṃ dasamaṃ
&1
11 Kaṇhadīpāyanacariyaṃ
Cp_III,11.1 Punāparaṃ yadā homi Kaṇhadīpāyano isi
paro paññāsavassāni anabhirato cariṃ ahaṃ. || 332 ||
Cp_III,11.2 Na koci etaṃ jānāti anabhiratimanaṃ mamaṃ
aham-pi1 kassaci nācikkhiṃ arati2 me carati mānase.2 || 333 ||
&2

--------------------------------------------------------------------------
&1
1 B,N udaka
2 C1,2 khīyetha
3 B,N,T kaṅkā
4 T cintayitvāna
5 T addasaṃ
6 T anusaritvā
7 B,N,T sataṃ dhammaṃ
8 R ekaṃ pāṇaṃ vihiṃsitaṃ
9 B,N,T randhehi
10 R c'abhi-
&2
1 C1,2,B,N hi
2 R aratiṃ me ratimānase

[page 033]
YUDHAÑJAYAVAGGO 33
Cp_III,11.3 Sabrahmacārī Maṇḍabyo sahāyo me mahā isi
pubbakammasamāyutto sūlam-āropanaṃ labhī. || 334 ||
Cp_III,11.4 Tam-ahaṃ upaṭṭhahitvāna ārogyam-anupāpayiṃ3
āpucchitvāna āgañchiṃ4 yaṃ mayhaṃ sakam-assamaṃ. || 335 ||
Cp_III,11.5 Sahāyo brāhmaṇo mayhaṃ bhariyam-ādaya puttakaṃ
tayo janā samāgantvā āgañchuṃ5 pāhunāgataṃ. || 336 ||
Cp_III,11.6 Sammodamāno tehi saha nisinno saka-m-assame6
dārako vaṭṭam-anukkhipaṃ āsīvisam-akopayi. || 337 ||
Cp_III,11.7 Tato so vaṭṭagataṃ maggaṃ anvesanto7 kumārako
āsīvisassa hatthena uttamaṅgaṃ parāmasi. || 338 ||
Cp_III,11.8 Tassa āmasane kuddho sappo visabala 'ssito
kupito paramakopena aḍaṃsi dārakaṃ khaṇe. || 339 ||
Cp_III,11.9 Saha daṭṭho āsīvisena8 dārako papati9 bhūmiyaṃ
tenāhaṃ dukkhito āsiṃ mama vāhasi10 taṃ10 dukkhaṃ. || 340 ||
Cp_III,11.10 Ty'; āhaṃ assāsayitvāna dukkhite sokasallite11
paṭhamaṃ akāsiṃ12 kiriyaṃ aggaṃ saccaṃ13 var'; uttamaṃ: || 341 ||
Cp_III,11.11 Sattāham-evāhaṃ pasannacitto
puñña 'tthiko acariṃ14 brahmacariyaṃ
athāparaṃ yaṃ caritaṃ mama-yidaṃ15
vassāni paññāsasamādhikāni, || 342 ||
Cp_III,11.12 Akāmo vā hi ahaṃ carāmi
etena saccena suvatthi hotu
hataṃ visaṃ jīvatu Yaññadatto. || 343 ||
Cp_III,11.13 Saha sacce kate mayhaṃ visavegena vedhito
abujjhitvāna vuṭṭhāsi arogo16 c'; āsi17 māṇavo;
saccena me samo natthi esā me saccapāramīti. || 344 ||
Kaṇhadīpāyanacariyaṃ ekādasamaṃ

--------------------------------------------------------------------------
3 R -pāpayi
4 R āgañchi
5 C2 āgacchuṃ
6 T saka-assame
7 C1,2 antvesanto
8 R,T ativisena
9 R patati
10 R,T vā hasitaṃ; read 'vāhasi taṃ?
11 C2,CpA sokasallīne; T -salline
12 R akāsi
13 T sacca-
14 R acarī
15 B,N mamedaṃ; T mamaṃ idaṃ
16 R,C1 ārogo
17 T vāsi

[page 034]
34 CARIYĀPIṬAKAṂ
12 Sutasomacariyaṃ1
Cp_III,12.1 Punāparaṃ yadā homi Sutasomo mahīpati
gahito porisādena brāhmaṇe saṅgaraṃ2 sariṃ. || 345 ||
Cp_III,12.2 Khattiyānaṃ ekasataṃ āvunitvā karatale3
ete sampamilapetvā4 yañña 'tthe upanayi mamaṃ. || 346 ||
Cp_III,12.3 Apucchi5 maṃ porisādo: kiṃ tvaṃ icchasi nissajaṃ6
yathāmati7 te kāhāmi yadi me tvaṃ pun'; ehisi. || 347 ||
Cp_III,12.4 Tassa paṭisuṇitvāna8 paṇhe9 āgamanaṃ mama
upagantvā puraṃ rammaṃ rajjaṃ niyyādayiṃ tadā. || 348 ||
Cp_III,12.5 Anussaritvā sataṃ10 dhammaṃ10 pubbakaṃ jinasevitaṃ
brāhmaṇassa dhanaṃ datvā porisādaṃ upāgamiṃ. || 349 ||
Cp_III,12.6 Natthi me saṃsayo tattha ghātayissati11 vā na vā
saccavācānurakkhanto jīvitaṃ cajitum-upāgamī12;
saccena me samo natthi esā me saccapāramīti. || 350 ||
Sutasomacariyaṃ1 dvādasamaṃ
Saccapāraminiddeso niṭṭhito.
&1
METTĀPĀRAMITĀ
13 Suvaṇṇasāmacariyaṃ1
Cp_III,13.1 Sāmo yadā vane āsiṃ Sakkena abhinimmito
pavane sīhavyagghe ca2 mettāya-m-upanāmayiṃ. || 351 ||
Cp_III,13.2 Sīhavyagghehi dīpīhi3 acchehi mahisehi ca
pasadamigavarāhehi parivāretvā vane vasiṃ. || 352 ||
Cp_III,13.3 Na maṃ koci uttasati4 na5 pi'; haṃ5 bhāyāmi kassaci
mettābalen'; upatthaddho ramāmi pavane tadā 'ti. || 353 ||
Suvaṇṇasāmacariyaṃ1 terasamaṃ
&2

--------------------------------------------------------------------------
&1
1 CpA Mahāsutasoma-
2 R saṅkaraṃ
3 B,N karattale
4 B,N etesaṃ pami-
5 C1,T āpu-
6 R,C2 nissajjaṃ
7 T -matiṃ
8 C1 paṭissu-
9 T pañhe
10 C1,CpA saddhammaṃ
11 T ghāṭa-
12 B,N,T upāgamiṃ
&2
1 CpA Sāmapaṇḍita-
2 T hi
3 R dīpehi
4 R uttassati
5 R,B,N na pi

[page 035]
YUDHAÑJAYAVAGGO 35
14 Ekarājacariyaṃ
Cp_III,14.1 Punāparaṃ yadā homi Ekarājā ti vissuto
paramaṃ1 sīlaṃ adhiṭṭhāya pasāsāmi mahāmahiṃ. || 354 ||
Cp_III,14.2 Dasakusalakammapathe vattāmi anavasesato
catūhi saṅgahavatthūhi saṅgaṇhāmi2 mahājanaṃ. || 355 ||
Cp_III,14.3 Evaṃ me appamattassa idha loke parattha ca
Dabbaseno upāgantvā3 acchindanto puraṃ mama,4 || 356 ||
Cp_III,14.4 rāj'; ūpajīve nigame sabalaṭṭhe saraṭṭhake
sabbaṃ hatthagataṃ katvā kāsuyā nikhaṇī5 mamaṃ. || 357 ||
Cp_III,14.5 Amaccamaṇḍalaṃ rajjaṃ phītaṃ antepuraṃ mama
acchinditvāna gahitaṃ piyaṃ6 puttaṃ va pass'; ahaṃ;
mettāya me samo natthi esā7 me mettāpāramīti. || 358 ||
Ekarājacariyam cuddasamaṃ
Mettāpāraminiddeso niṭṭhito.
&1
UPEKKHĀPĀRAMITĀ
15 Mahālomahaṃsacariyaṃ
Cp_III,15.1 Susāne seyyaṃ kappemi chavaṭṭhiṃ1 upadhāya2'; haṃ2
gomaṇḍalā3 upāgantvā4 rūpaṃ dassenti'; nappakaṃ. || 359 ||
Cp_III,15.2 Apare gandhañca5 mālañca5 bhojanaṃ vividhaṃ bahuṃ
upāyanānyupanenti6 haṭṭhā saṃviggamānasā. || 360 ||
Cp_III,15.3 Ye me dukkhaṃ upadahanti7 ye ca denti sukhaṃ mama
sabbesaṃ samako homi dayā8 kopo na vijjati. || 361 ||

--------------------------------------------------------------------------
&1
1 C1 parama-
2 B (adholipi: Kambojaganthe): saṅgahāmi
3 B,N upagantvā
4 R mamaṃ
5 R,T nikkhani
6 C2 piya-
7 R esa

[page 036]
36 CARIYĀPIṬAKAṂ
Cp_III,15.4 Sukhadukkhe tulābhūto yasesu ayasesu ca
sabbattha samako homi esā me upekkhāpāramīti. || 362 ||
Mahālomahaṃsacariyaṃ paṇṇarasamaṃ
Upekkhāpāraminiddeso niṭṭhito.
&1
Nigamanagāthā
Cp_III,15*.1 Yudhañjayo Somanasso Ayoghara-Bhisena ca
Soṇanando Mūgapakkho1 kapirājā Saccasa'; vhayo, || 363 ||
Cp_III,15*.2 Vaṭṭako maccharājā ca Kaṇhadīpāyano isi
Sutasomo puna2 āsiṃ3 Sāmo ca Ekarāja'; hu,4
upekkhāpāramī āsi iti vutthaṃ5 mahesinā. || 364 ||
Cp_III,15*.3 Evaṃ bahuvidhaṃ dukkhaṃ sampattī6 ca bahū vidhā6
bhavābhave anubhavitvā patto sambodhim-uttamaṃ. || 365 ||
Cp_III,15*.4 Datvā dātabbakaṃ dānaṃ sīlaṃ pūretvā asesato
nekkhamme7 pāramiṃ gantvā patto sambodhim-uttamaṃ || 366 ||
Cp_III,15*.5 Paṇḍite paripucchitvā viriyaṃ katvāna uttamaṃ8
khantiyā pāramiṃ gantvā patto sambodhim-uttamaṃ || 367 ||
Cp_III,15*.6 Katvā daḷham-adhiṭṭhānaṃ saccavacā'; nurakkhiya
mettāya pāramiṃ gantvā patto sambodhim-uttamaṃ. || 368 ||
Cp_III,15*.7 Lābhālābhe yasāyase sammānanāvamānane
sabbattha samako9 hutvā patto sambodhim-uttamaṃ. || 369 ||
Cp_III,15*.8 Kosajjaṃ bhayato disvā viriyārambhañca khemato
āraddhaviriyā hotha esā buddhānusāsanī.10 || 370 ||
Cp_III,15*.9 Vivādaṃ bhayato disvā avivādañca khemato
samaggā sakhilā11 hotha esā buddhānusāsanī.10 || 371 ||
Cp_III,15*.10 Pamādaṃ bhayato disvā appamādañca khenato
bhāvetha'; ṭṭhaṅgikaṃ12 maggaṃ esā buddhānusāsanī.10 || 372 ||
Yuddhañjayavaggo tatiyo

--------------------------------------------------------------------------
&1
1 R,C1,B,N,T chavaṭṭhikaṃ
2 R nidhāy'ahaṃ; C1,B,N upanidhāya'haṃ; T upanidhāya;
CpA upadhāya
3 R,B,N gāmanḍalā; T gāmamaṇḍalā
4 R upagantvā
5 B,N gandhamālañca
6 T,CpA upāyanāni upanenti; B,N upāyanān'ūpanenti
7 C,T,B,N,CpA upaharanti
8 R daya-

[page 037]
YUDHAÑJAYAVAGGO 37
Itthaṃ sudaṃ bhagavā attano pubbacariyaṃ sambhāvayamāno13
Buddhāpadāniyaṃ nāma dhammapariyāyaṃ abhāsitthā 'ti.
Cariyāpiṭakapāḷi samattā.

--------------------------------------------------------------------------
1 T -phakkho
2 T pure
3 C2, T āsi
4 T -rājā ca
5 R,C1,T vuttaṃ, cf. tena mayā vuttaṃ (sic) ciṇṇaṃ caritaṃ
paṭipannaṃ āsi, CpA (R) 271,1; (B vuṭṭhaṃ; C vutthaṃ)
6 T sampattiñca bahūvidhaṃ; B,N -bahubbidhā
7 R nik-; T nikkhamma
8 B,N -m-uttamaṃ
9 R samāno
10 C1,2 buddhāna sāsanī
11 R akhilā
12 R bhāve aṭṭh-
13 R sambhāviya-