Anguttara-Nikaya of the Sutta-Pitaka,
Part II. Catukkanipata
Based on the edition by R. Morris, London : Pali Text Society 1888 (reprinted 1976).



Input by the Dhammakaya Foundation, Thailand, 1989-1996




NOTICE
This file is (C) Copyright the Pali Text Society and the Dhammakaya Foundation, 2015.
This work is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License.

These files are provided by courtesy of the Pali Text Society for
scholarly purposes only.
In principle they represent a digital edition (without revision or
correction) of the printed editions of the complete set of Pali
canonical texts published by the PTS. While they have been subject to a
process of checking, it should not be assumed that there is no
divergence from the printed editions and it is strongly recommended that
they are checked against the printed editions before quoting.



ANNOTATED VERSION





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









Aṅguttara-Nikāya Vol. II


[page 001]
1
[Aṅguttara-Nikāya
CATUKKA-NIPĀTA]
NAMO TASSA BHAGAVATO ARAHATO SAMMĀSAMBUDDHASSA.
1.1
1. Evaṃ me sutaṃ. Ekaṃ samayaṃ Bhagavā Vajjīsu
viharati Bhaṇḍagāme. Tatra kho Bhagavā bhikkhū āman-
tesi:--Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato
paccassosuṃ. Bhagavā etad avoca :
2. Catunnaṃ bhikkhave dhammānaṃ ananubodhā appa-
ṭivedhā evam idaṃ dīgham addhānaṃ sandhāvitaṃ saṃsa-
ritaṃ mamañ c'; eva tumhākañ ca. Katamesaṃ catunnaṃ?
3. Ariyassa bhikkhave sīlassa ananubodhā appaṭivedhā
evam idaṃ dīgham addhānaṃ sandhāvitaṃ saṃsaritaṃ
mamañ c'; eva tumhākañ ca. Ariyassa bhikkhave samā-
dhissa ananubodhā appaṭivedhā . . . pe . . . Ariyāya
bhikkhave paññāya ananubodhā appaṭivedhā . . . pe . . .
Ariyāya bhikkhave vimuttiyā ananubodhā appaṭivedhā
evam idaṃ dīgham addhānaṃ sandhāvitaṃ saṃsaritaṃ
mamañ c'; eva tumhākañ ca.
4. Tayidaṃ bhikkhave ariyaṃ sīlaṃ anubuddhaṃ paṭi-
viddhaṃ, ariyo samādhi anubuddho paṭividdho, ariyā
paññā anubuddhā paṭividdhā, ariyā vimutti anubuddhā
paṭividdhā, ucchinnā bhavataṇhā khīṇā bhavanetti, n'; atthi
dāni punabbhavo ti.
5. Idam avoca Bhagavā idaṃ vatvā Sugato athāparaṃ
etad avoca satthā'

--------------------------------------------------------------------------
1 This sutta occurs in M. P. S. IV. 2-3.

[page 002]
2 AṄGUTTARA-NIKĀYA.
Sīlaṃ samādhi paññā ca vimutti ca anuttarā
Anubuddhā ime dhammā Gotamena yasassinā
Iti Buddho abhiññāya dhammam akkhāsi bhikkhūnaṃ
Dukkhass'; antakaro satthā cakkhumā parinibbuto ti.
2.
1. Catuhi bhikkhave dhammehi asamannāgato imasmā
dhammavinayā papatito ti vuccati. Katamehi catuhi?
Ariyena bhikkhave sīlena asamannāgato imasmā dham-
mavinayā papatito ti vuccati. Ariyena bhikkhave samā-
dhinā asamannāgato . . . pe . . . Ariyāya bhikkhave pañ-
ñāya asamannāgato . . . pe . . . Ariyāya bhikkhave
vimuttiyā asamannāgato imasmā dhammavinayā papatito
ti vuccati.
Imehi kho bhikkhave catuhi dhammehi asamannāgato
imasmā dhammavinayā papatito ti vuccati.
2. Catuhi bhikkhave dhammehi samannāgato imasmā
dhammavinayā apapatito ti vuccati. Katamehi catuhi?
Ariyena bhikkhave sīlena samannāgato imasmā dham-
mavinayā apapatito ti vuccati.
Ariyena bhikkhave samādhinā samannāgato . . . pe . . .
Ariyāya bhikkhave paññāya samannāgato . . . pe . . .
Ariyāya bhikkhave vimuttiyā samannāgato imasmā dha-
mmavinayā apapatito ti vuccati.
Imehi kho bhikkhave catuhi dhammehi samannāgato
imasmā dhammavinayā apapatito ti vuccatīti.
Cutā patanti patitā giddhā ca punar āgatā
Kataṃ kiccaṃ ratam1 rammaṃ2 sukhenānvāgataṃ suk-
han ti3.
3.4
1. Catuhi bhikkhave dhammehi samannāgato bālo avyatto
asappuriso khataṃ upahataṃ attānaṃ pariharati sāvajjo

--------------------------------------------------------------------------
1 S. Tr. ratā.
2 B. K. dhammaṃ.
3 See Th. I. 63.
4 Compare III. 9.

[page 003]
BHAṆḌAGĀMA-VAGGA. 3
ca hoti sānuvajjo viññūnaṃ bahuñ ca apuññaṃ pasavati.
Katamehi catuhi?
Ananuvicca apariyogāhetvā avaṇṇārahassa vaṇṇaṃ bhā-
sati, ananuvicca apariyogāhetvā vaṇṇārahassa avaṇṇaṃ
bhāsati, ananuvicca apariyogāhetvā appasādanīye ṭhāne pa-
sādaṃ upadaṃseti, ananuvicca apariyogāhetvā pasādanīye
ṭhāne appasādaṃ upadaṃseti.
Imehi kho bhikkhave catuhi dhammehi samannāgato avyat-
to asappuriso khataṃ upahataṃ attānaṃ pariharati sāvajjo
ca hoti sānuvajjo ca viññūnaṃ bahuñ ca apuññaṃ pasavati.
2. Catuhi bhikkhave dhammehi samannāgato paṇḍito
vyatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati
anavajjo ca hoti ananuvajjo ca viññūnaṃ bahuñ ca puñ-
ñaṃ pasavati. Katamehi catuhi?
Anuvicca pariyogāhetvā avaṇṇārahassa avaṇṇaṃ bhā-
sati, anuvicca pariyogāhetvā vaṇṇārahassa vaṇṇaṃ bhā-
sati, anuvicca pariyogāhetvā appasādanīye ṭhāne appasādaṃ
upadaṃseti, anuvicca pariyogāhetvā pasādanīye ṭhāne pa-
sādaṃ upadaṃseti. Imehi kho bhikkhave catuhi dham-
mehi samannāgato paṇḍito vyatto sappuriso akhataṃ anu-
pahataṃ attānaṃ anavajjo ca hoti ananuvajjo ca viññūnaṃ
bahuñ ca puññaṃ pasavatīti.
3. Yo nindiyaṃ1 pasaṃsati
Taṃ vā nindati yo pasaṃsiyo
Vicināti mukhena so kaliṃ
Kalinā tena sukhaṃ na vindati
Appamatto ayaṃ kali
Yo akkhesu dhanaparājayo
Sabbassāpi sahāpi attanā
Ayam eva mahantataro2 kali
Yo sugatesu manaṃ padosaye.
Sataṃ sahassānaṃ nirabbudānaṃ
Chattiṃsa3 ca pañca ca4 abbudāni5

--------------------------------------------------------------------------
1 All these verses recur SṆ. III. 10. 2-4. p. 124; S. vi.
1. 9. p. 149.
2 B. K. mahattataro.
3 B. K., S. Tr. chattiṃsati. S. M. chattiṃsatiṃ pañca ca.
4 Omitted by B. K., B. Ph.
5 B. K. nirabbudāni.

[page 004]
4 AṄGUTTARA-NIKĀYA.
Yam ariyagarahī1 nirayaṃ upeti
Vācaṃ manañ ca paṇidhāya pāpakan ti2.
4.
1. Catusu bhikkhave micchāpaṭipajjamāno bālo avyatto
asappuriso khataṃ upahataṃ attānaṃ pariharati sāvajjo
ca hoti sānuvajjo ca viññūnaṃ bahuñ ca apuññaṃ pasavati.
Katamesu catusu?
Mātari bhikkhave micchāpaṭipajjamāno bālo avyatto asap-
puriso khataṃ upahataṃ attānaṃ pariharati sāvajjo ca
hoti sānuvajjo ca viññūnaṃ bahuñ ca apuññaṃ pasavati,
pitari bhikkhave micchāpaṭipajjamāno . . . pe . . . Ta-
thāgate bhikkhave micchāpaṭipajjamāno . . . pe . . . Ta-
thāgatasāvake bhikkhave micchāpaṭipajjamāno bālo avyatto
asappuriso khataṃ upahataṃ attānaṃ pariharati sāvajjo
ca hoti sānuvajjo ca viññūnaṃ bahuñ ca apuññaṃ pasa-
vati. Imesu kho bhikkhave micchāpaṭipajjamāno bālo
. . . bahuñ ca apuññaṃ pasayati.
2. Catusu bhikkhave sammāpaṭipajjamāno paṇḍito
vyatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati
anavajjo ca hoti ananuvajjo ca viññūnaṃ bahuñ ca puññaṃ
pasavati. Katamesu catusu?
Mātari bhikkhave sammāpaṭipajjamāno paṇḍito vyatto
sappuriso akkhataṃ anupahataṃ attānaṃ pariharati ana-
vajjo ca hoti ananuvajjo ca viññunaṃ bahuñ ca puññaṃ
pasavati, pitari bhikkhave sammāpaṭipajjamāno . . . pe
. . . Tathāgate bhikkhave sammāpaṭipajjamāno . . . pe
. . . Tathāgatasāvake bhikkhave sammāpaṭipajjamāno paṇ-
ḍito vyatto sappuriso akkhataṃ anupahataṃ attānaṃ pari-
harati anavajjo ca hoti ananuvajjo ca viññūnaṃ bahuñ ca
puññaṃ pasavati. Imesu kho bhikkhave sammāpaṭipajja-
māno paṇḍito . . . bahuñ ca puññaṃ pasavatīti.
3. Mātari pitari cāpi yo micchā paṭipajjati
Tathāgate vā Sambuddhe athavā tassa sāvake

--------------------------------------------------------------------------
1 B. Ph. ariyagarahī taṃ.
2 B. Ph. asappuriso vācaṃ na vāya pāpakan ti.

[page 005]
BHAṆḌAGĀMA-VAGGA. 5
Bahuñ ca so pasavati apuññaṃ tādiso naro.
Tāya1 adhammacāriyāya mātāpitūsu paṇḍitā
Idh'; eva2 naṃ garahanti peccāpāyañ3 ca gacchati.
Mātari pitari cāpi yo sammā paṭipajjati
Tathāgate vā Sambuddhe athavā tassa sāvake
Bahuñ ca so pasavati puññaṃ etādiso naro.
Tāya naṃ dhammacāriyāya mātāpitūsu paṇḍitā
Idh'; eva2 naṃ pasaṃsanti pecca sagge4 pamodantīti.
5.5
1. Cattāro 'me bhikkhave puggalā santo saṃvijjamānā
lokasmiṃ. Katame cattāro?
Anusotagāmī puggalo, paṭisotagāmī puggalo, ṭhitatto
puggalo, tiṇṇo pāraṅgato thale tiṭṭhati brāhmaṇo.
Katamo ca bhikkhave anusotagāmī puggalo?
Idha bhikkhave ekacco puggalo kāme ca paṭisevati pā-
pañ ca kammaṃ karoti. Ayaṃ vuccati bhikkhave anuso-
tagāmī puggalo.
Katamo ca bhikkhave paṭisotagāmī puggalo?
Idha bhikkhave ekacco puggalo kāme ca na paṭisevati
pāpañ ca kammaṃ na karoti, sahāpi dukkhena sahāpi do-
manassena assumukho pi rudamāno paripuṇṇaṃ parisud-
dhaṃ brahmacariyaṃ carati. Ayaṃ vuccati bhikkhave
paṭisotagāmī puggalo.
Katamo ca bhikkhave ṭhitatto puggalo?
Idha bhikkhave ekacco puggalo pañcannaṃ orambhāgi-
yānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha-
parinibbāyī anāvattidhammo tasmā lokā. Ayaṃ vuccati
bhikkhave ṭhitatto puggalo.
Katamo ca bhikkhave puggalo tiṇṇo pāraṅgato thale
tiṭṭhati brāhmaṇo?

--------------------------------------------------------------------------
1 All the MSS. of text read Tāya naṃ, &c. S. Com. omits
naṃ which is against the metre.
2 S. M. S. Tr. Idha ceva.
3 B. K. peccāpāyaṃ.
4 B. Ph. sagge ca, B. K. pacca sagge.
5 Recurs P. P. iv. 27.

[page 006]
6 AṄGUTTARA-NIKĀYA.
Idha bhikkhave ekacco puggalo āsavānaṃ khayā anā-
savaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭh'; eva dhamme
sayaṃ abhiññā sacchikatvā upasampajja viharati. Ayaṃ
vuccati bhikkhave puggalo tiṇṇo pāraṅgato thale tiṭṭhati
brāhmaṇo. Ime kho bhikkhave cattāro puggalā santo
saṃvijjamānā lokasmin ti.
2. Ye keci kāmesu asaññatā janā
avītarāgā idha kāmabhogino
Punappunaṃ jāti-jarūpagāmī te
taṇhādhipannā anusotagāmino
Tasmā hi dhīro idh'; upaṭṭhitā sati
kāme ca pāpe ca asevamāno
Sahāpi dukkhena paheyya kāme
paṭisotagāmīti tam āhu puggalaṃ.
3. Yo ve kilesāni pahāya pañca
paripuṇṇasekho apahānadhammo1
Cetovasippatto2 samāhitindriyo
sa ve ṭhitatto ti naro pavuccati
Parovarā3 yassa samecca dhammā
vidhūpitā atthagatā na santi
Sa vedagū vusitabrahmacariyo4
lokantagū pāragato ti vuccati.
6.5
Cattāro 'me bhikkhave puggalā santo saṃvijjamānā
lokasmiṃ. Katame cattāro? Appassuto sutena anuppanno,
appassuto sutena uppanno, bahussuto sutena anuppanno6,
bahussuto sutena uppanno.
Kathañ ca bhikkhave puggalo appassuto hoti sutena
anuppanno?

--------------------------------------------------------------------------
1 B. K. aparihānadhammo; S. D., S. T., S. M. asabhānadhammo.
2 So in all the MSS.
3 B. K. paroparā.
4 B. K. sace muni vusita-.
5 Recurs P. P. iv. 28.
6 B. K. anupapanno.

[page 007]
BHAṆḌAGĀMA-VAGGA. 7
Idha bhikkhave ekaccassa puggalassa appakaṃ sutaṃ
hoti suttaṃ geyyaṃ veyyākaraṇaṃ gāthā udānaṃ itivutta-
kaṃ jātakaṃ abbhutadhammaṃ vedallaṃ, so tassa appa-
kassa sutassa na attham aññāya na dhammam aññāya
dhammānudhammapaṭipanno hoti. Evaṃ kho {bhikkhave}
puggalo appassuto hoti sutena anuppanno.
Kathañ ca bhikkhave puggalo appassuto hoti sutena
uppanno?
Idha bhikkhave ekaccassa puggalassa appakaṃ sutaṃ
hoti suttaṃ . . . vedallaṃ, so tassa appakassa sutassa
attham aññāya dhammam aññāya dhammānudhamma-
patipanno hoti. Evaṃ kho bhikkhave puggalo appassuto
hoti sutena uppanno.
Kathañ ca bhikkhave puggalo bahussuto hoti sutena
anuppanno?
Idha bhikkhave ekaccassa puggalassa bahukaṃ sutaṃ
hoti suttaṃ . . . vedallaṃ, so tassa bahukassa sutassa na
attham aññāya na dhammam aññāya dhammānudhamma-
paṭipanno hoti. Evaṃ kho bhikkhave puggalo bahussuto
hoti sutena anuppanno.
Kathañ ca bhikkhave puggalo bahussuto hoti sutena
uppanno?
Idha bhikkhave ekaccassa puggalassa bahukaṃ sutaṃ
hoti suttaṃ . . . vedallaṃ, so tassa bahukassa sutassa
attham aññāya dhammam aññāya dhammānudhamma-
paṭipanno hoti. Evam kho bhikkhave puggalo bahussuto
hoti sutena uppanno. Ime kho bhikkhave cattāro puggalā
santo saṃvijjamānā lokasmin ti.
2. Appassuto pi ce hoti sīlesu asamāhito
Ubhayena naṃ garahanti sīlato ca sutena ca.
Appassuto pi ce hoti sīlesu susamāhito
Sīlato naṃ pasaṃsanti nāssa1 sampajjate sutaṃ.
Bahussuto pi ce hoti sīlesu asamāhito
Sīlato naṃ garahanti nāssa2 sampajjate sutaṃ

--------------------------------------------------------------------------
1 B. K. nassa.
2 B. K., S. Tr. tassa.

[page 008]
8 AṄGUTTARA-NIKĀYA.
Bahussuto pi ce hoti sīlesu susamāhito
Ubhayena naṃ pasaṃsanti sīlato ca sutena ca.
Bahussutaṃ dhammadharaṃ sappaññaṃ Buddhasāva-
kaṃ
Nekkhaṃ1 jambonadass'; eva ko taṃ ninditum arahati
Devāpi naṃ pasaṃsanti Brahmunāpi pasaṃsito ti.
7.
Cattāro 'me bhikkhave vyattā vinītā visāradā bahussutā
dhammadharā dhammānudhamma-paṭipannā saṅghaṃ
sobhenti. Katame cattāro?
Bhikkhu bhikkhave vyatto vinīto visārado bahussuto
dhammadharo dhammānudhamma-paṭipanno saṅghaṃ
sobheti, bhikkhunī bhikkhave vyattā vinītā visāradā bahus-
sutā dhammānudhamma-paṭipannā saṅghaṃ sobheti,
upāsako bhikkhave vyatto . . . saṅghaṃ sobheti, upāsikā
bhikkhave vyattā . . . saṅghaṃ sobheti. Ime kho bhikkhave
cattāro vyattā vinītā visāradā bahussutā dhammadharā
dhammānudhamma-paṭipannā saṅghaṃ sobhenti.
Yo hoti vyatto ca visārado ca
bahussuto dhammadharo ca hoti
Dhammassa hotī anudhammacārī
sa2 tādiso vuccati saṅghasobhano3
Bhikkhu ca sīlasampanno bhikkhunī ca bahussutā
Upāsako ca yo saddho yā ca saddhā upāsikā
Ete kho saṅghaṃ sobhenti ete hi saṅghasobhanā ti.
8.
Cattār'; imāni bhikkhave Tathāgatassa vesārajjāni yehi
vesārajjehi samannāgato Tathāgato āsabhaṇṭhānam4 pati-

--------------------------------------------------------------------------
1 B. K. nikkhaṃ.
2 B. K. omits sa.
3 B. K. sobhaṇo.
4 See Sum. 31, Anāgata v. 67 and MN. 12. 71-2.

[page 009]
BHAṆḌAGĀMA-VAGGA. 9
jānāti parisāsu sīhanādaṃ nadati brahmacakkaṃ pavatteti.
Katamāni cattāri?
Sammāsambuddhassa te paṭijānato ime dhammā ana-
bhisambuddhā ti--tatra vata maṃ samaṇo vā brāhmaṇo vā
devo vā Māro vā Brahmā vā koci vā lokasmiṃ sahadham-
mena paṭicodessatī1 ti--nimittam etaṃ bhikkhave na sama-
nupassāmi. Etam p'; ahaṃ2 bhikkhave nimittaṃ asam-
anupassanto khemappatto abhayappatto vesārajjappatto
viharāmi; khīṇāsavassa te paṭijānato ime āsavā aparikkhīṇā
ti--tatra vata maṃ samaṇo vā brāhmaṇo vā . . . paṭico-
dessatīti nimittam etaṃ bhikkhave na samanupassāmi.
Etam p'; ahaṃ2 bhikkhave nimittaṃ samanupassanto
khemappatto abhayappatto vesārajjappatto viharāmi; ye
kho pana3 te antarāyikā dhammā vuttā te paṭisevato nālaṃ
antarāyāyāti--tatra vata maṃ samaṇo vā brāhmaṇo . . .
paṭicodessatīti nimittam etaṃ bhikkhave na samanupas-
sāmi . . . viharāmi; yassa kho pana te atthāya dhammo
desito so na niyyāti takkarassa sammā dukkhakkhayāyāti--
tatra vata maṃ samaṇo vā {brāhmaṇo} . . . paṭicodessatīti
nimittam etaṃ bhikkhave na samanupassāmi . . . viha-
rāmi. Imāni kho bhikkhave cattāri Tathāgatassa vesāra-
jjāni yehi vesārajjehi samannāgato Tathāgato āsabhaṇṭhā-
naṃ paṭijānāti parisāsu sīhanādaṃ nadati brahmacakkaṃ
pavatteti.
Ye keci me vādapathā puthussitā
yaṃ nissitā samaṇabrāhmaṇā ca
Tathāgatam patvā na te bhavanti
visāradaṃ vādapathāti vuttaṃ4
Yo dhammacakkam abhibhuyya kevalim5
pavattayi sabbabhūtānukampī
Taṃ tādisaṃ devamanussa-seṭṭhaṃ
sattā namassanti bhavassa pāragun6 ti

--------------------------------------------------------------------------
1 B. K. paṭicodissati.
2 B. K. Etam ahaṃ.
3 B. K. ye ca kho pan'; ete.
4 SS. vattaṃ.
5 B. K. kevalo.
6 B. K. bhavapāragun.

[page 010]
10 AṄGUTTARA-NIKĀYA.
9.
Cattāro 'me bhikkhave taṇhuppādā yattha bhikkhuno
taṇhā uppajjamānā uppajjati. Katame cattāro?
Cīvarahetu vā bhikkhave bhikkhuno taṇhā uppajjamānā
uppajjati, piṇḍapātahetu vā . . . senāsanahetu vā . . .
itibhavābhavahetu vā bhikkhave bhikkhuno taṇhā uppaj-
jamanā uppajjati.
Ime kho bhikkhave cattāro taṇhuppādā yattha bhikkhuno
taṇhā uppajjamānā uppajjatīti.
Taṇhādutiyo puriso dīgham addhānaṃ saṃsaraṃ
Itthabhāvaññathābhāvaṃ saṃsāram nātivattati
Etam ādīnavaṃ ñatvā taṇhaṃ dukkhassa sambhavaṃ
Vītataṇho anādāno sato bhikkhu paribbaje ti.
10.
1. Cattāro 'me bhikkhave yogā. Katame cattāro?
Kāma-yogo, bhava-yogo, diṭṭhi-yogo, avijjā-yogo.
Katamo ca bhikkhave kāma-yogo?
Idha bhikkhave ekacco kāmānaṃ samudayañ ca
atthagamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca
yathābhūtaṃ nappajānāti, tassa kāmānaṃ samudayañ ca
atthagamañ ca ādīnavañ ca nissaraṇañ ca yathābhūtaṃ
appajānato yo kāmesu kāmarāgo kāmanandī kāmasneho
kāmamucchā kāmapipāsā kāmapariḷāho kāmajjhosānaṃ
kāmataṇhā sānuseti--ayaṃ vuccati bhikkhave kāmayogo.
Iti kāmayogo; bhavayogo ca kathaṃ hoti?
Idha bhikkhave ekacco bhavānaṃ samudayañ ca . . .
nissaraṇañ ca yathābhūtaṃ nappajānāti, tassa bhavānaṃ
samudayañ ca . . . nissaraṇañ ca yathābhūtaṃ appajā-
nato yo bhavesu bhavarāgo bhavanandī bhavasneho bhava-
mucchā bhavapipāsā bhavapariḷāho bhavajjhosānaṃ
bhavataṇhā sānuseti--ayaṃ vuccati bhikkhave bhavayogo.
Iti kāmayogo bhavayogo; diṭṭhiyogo ca kathaṃ hoti?
Idha bhikkhave ekacco diṭṭhīnaṃ samudayañ ca . . .
nissaraṇañ ca yathābhūtaṃ nappajānāti, tassa diṭṭhīnaṃ
samudayañ ca . . . nissaraṇañ ca yathābhūtaṃ appajānato

--------------------------------------------------------------------------

[page 011]
BHAṆḌAGĀMA-VAGGA. 11
yo diṭṭhīsu diṭṭhirāgo diṭṭhinandī diṭṭhisneho diṭṭhimucchā
diṭṭhipipāsā diṭṭhipariḷāho diṭṭhi-ajjhosānaṃ diṭṭhitaṇhā
sānuseti--ayaṃ vuccati bhikkhave diṭṭhiyogo.
Iti kāmayogo bhavayogo diṭṭhiyogo; avijjāyogo ca
kathaṃ hoti?
Idha bhikkhave ekacco channaṃ phassāyatahānaṃ samu-
dayañ ca . . . nissaraṇañ ca yathābhūtaṃ nappajānāti, tassa
channaṃ phassāyatanānaṃ samudayañ ca . . . nissaraṇañ
ca yathābhūtaṃ appajānato yā chasu phassāyatanesu avijjā
aññāṇaṃ sānuseti--ayaṃ vuccati bhikkhave avijjāyogo.
Iti kāmayogo bhavayogo diṭṭhiyogo avijjāyogo.
Saṃyutto pāpakehi akusalehi dhammehi saṅkilesehi
ponobhavikeki sadarehi dukkhavipākehi āyatiṃ jātijarā-
maraṇikehi tasmā ayogakkhemī ti vuccati. Ime kho bhik-
khave cattāro yogā.
2. Cattāro 'me bhikkhave visaṃyogā. Katame cattāro?
Kāmayoga-visaṃyoga, bhavayoga-visaṃyogo, diṭṭhiyoga-
visaṃyogo, avijjāyoga-visaṃyogo.
Katamo ca bhikkhave kāmayoga-visaṃyogo?
Idha bhikkhave ekacco kāmānaṃ samudayañ ca attha-
gamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathā-
bhūtaṃ pajānāti, tassa kāmānaṃ samudayañ ca . . .
nissaraṇañ ca yathābhūtaṃ pajānato yo kāmesu kāmarāgo
kāmanandī kāmasneho kāmamucchā kāmapipāsā kāma-
pariḷāho kāmajjhosānaṃ kāmataṇhā sa nānuseti1--ayaṃ
vuccati bhikkhave kāmayoga-visaṃyogo.
Iti kāmayogavisaṃyogo; bhavayoga-visaṃyogo ca kathaṃ
hoti?
Idha bhikkhave ekacco bhavānaṃ samudayañ ca . . .
nissaraṇañ ca yathābhūtaṃ pajānāti, tassa bhavānaṃ
samudayañ ca . . . nissaraṇañ ca yathābhūtaṃ pajānato
yo bhavesu bhavarāgo . . . bhavataṇhā sa nānuseti1--
ayaṃ vuccati bhikkhave bhavayoga-visaṃyogo. Iti
kāmayogā-visaṃyogo bhavayoga-visaṃyogo; diṭṭhiyogo
visaṃyogo ca kathaṃ hoti?
Idha bhikkhave ekacco diṭṭhīnaṃ samudayañ ca . . .

--------------------------------------------------------------------------
1 B. K. sānānuseti throughout; S. M. S. Tr. sānuseti.

[page 012]
12 AṄGUTTARA-NIKĀYA.
nissaraṇañ ca yathābhūtaṃ pajānāti, tassa diṭṭhīnaṃ samu-
dayañ ca . . . nissaraṇañ ca yathābhūtaṃ pajānato yo
diṭṭhīsu diṭṭhirāgo . . . diṭṭhi-taṇhā sa nānuseti1--ayaṃ
vuccati bhikkhave diṭṭhiyoga-visaṃyogo.
Iti kāmayoga-visaṃyogo, bhavayoga-visaṃyogo, diṭṭhi-
yoga-visaṃyogo; avijjāyoga-visaṃyogo ca kathaṃ hoti?
Idha bhikkhave ekacco channaṃ phassāyatanānaṃ sa-
mudayañ ca . . . nissaraṇañ ca yathābhūtaṃ pajānāti,
tassa channaṃ phassāyatanānaṃ samudayañ ca . . . nis-
saraṇañ ca yathābhūtaṃ pajānato yā chasu phassāyatanesu
avijjā aññāṇaṃ sa nānuseti2--ayaṃ vuccati bhikkhave
avijjayoga-visaṃyogo. Iti kāmayogo-visaṃyogo . . . avijjā-
yoga-visaṃyogo.
Visaṃyutto pāpakehi akusalehi dhammehi saṅkilesikehi
ponobhavikehi sadārehi dukkha-vipākehi āyatiṃ jatijarā-
maraṇikehi tasmā yogakhemī ti vuccati. Ime kho bhik-
khave cattāro visaṃyogā ti.
2. Kāmayogena saṃyuttā bhavayogena cūbhayaṃ
Diṭṭhiyogena saṃyuttā avijjāya purakkhatā3
Sattā gacchanti saṃsāraṃ jātimaraṇagāmino.
Ye ca kāme pariññāya bhavayogañ ca sabbaso
Diṭṭhiyogaṃ samuhacca avijjañ ca virājayaṃ
Sabbayoga-visaṃyuttā te ve yogātigāmino ti4.
VAGGO5 PAṬHAMO.
Tatr'; uddānaṃ bhavati:
Anubuddhaṃ papatitaṃ dve khatā6 anusotaṃ7 pañcamaṃ

--------------------------------------------------------------------------
1 S. D. sānuseti.
2 S. M. S. D. S. Tr. sānānuseti.
3 B. K. purakkhitā.
4 B. K. atigāmunīti.
5 S. Com. Bhaṇḍagāmavaggo. B. K. Taṇhāyogavaggo.
6 S. D. kataṃ. S. M. S. T. khataṃ. B. K. khatā.
7 S. M. S. D. anusocata. S. T. anusota ca.

[page 013]
CARA-VAGGA. 13
Appassuto ca sobheti1 vesārajjaṃ taṇhāyogena te dasā
ti.
11.
1. Carato ce pibhikkhave bhikkhuno uppajjatikāmavitakko
vā vyāpādavitakko vā vihiṃsāvitakko vā, tañ ce2 bhikkhu
adhivāseti nappajahati na vinodeti na vyantikaroti na
anabhāvaṃ gameti,3 carañ ce pi4 bhikkhave bhikkhu evaṃ-
bhūto anātāpī anottāpī satataṃ samitan kusīto hīnaviriyo
ti vuccati. Ṭhitassa ce pi bhikkhave bhikkhuno uppajjati
kāmavitakko vā . . . vihiṃsāvitakko vā, tañ ce bhikkhu
adhivāseti . . . na anabhāvaṃ gameti, ṭhito ce5 pi bhik-
khave bhikkhu evaṃbhūto anātāpī anottāpī satataṃ sami-
taṃ kusīto hīnaviriyo ti vuccati. Nisinnassa ce pi bhik-
khave bhikkhuno uppajjati kāmavitakko vā . . . vihiṃsā-
vitakko vā, tañ ce bhikkhu adhivāseti . . . na anabhāvaṃ
gameti, nisinno ce5 pi bhikkhave bhikkhu evaṃbhūto
anātāpī anottāpī satataṃ samitaṃ kusīto hīnaviriyo ti
vuccati. Sayānassa ce pi bhikkhave bhikkhuno 6 Jāga-
rassa uppajjati kāmavitakko vā . . . vihiṃsāvitakko vā,
tañ ce bhikkhu adhivāseti . . . na anabhāvaṃ gameti,
sayāno pi bhikkhave bhikkhu6 jāgaro pi evaṃbhūto
anātāpī . . . hīnaviriyo ti vuccati.
2. Carato ce pi bhikkhave bhikkhuno uppajjatti kāmavi-
takko vā . . . vihiṃsāvitakko vā, tañ ce bhikkhu nādhivā-
seti pajahati vinodeti vyantikaroti anabhāvam gameti,
carañ ce pi7 bhikkhave bhikkhu evaṃbhūto ātāpī ottāpī
satataṃ samitaṃ āraddhaviriyo pahitatto ti vuccati.
Ṭhitassa ce pi bhikkhuno . . . āraddhaviriyo pahitatto ti
vuccati. Nisinnassa ce pi bhikkhave . . . āraddhaviriyo
pahitatto ti vuccati. Sayānassa ce pi bhikkhave bhikkhuno6
jāgarassa uppajjati kāmavitakko vā . . . vihiṃsā-vitakko
vā, tañ ce bhikkhu nādhivāseti pajahati vinodeti vyanti-

--------------------------------------------------------------------------
1 S. D., S. T. sobhonti. S. M. sobhenti.
2 S. S. tañ ca, but afterwards tañ ce.
3 B. K. gāmeti.
4 B. K. caranto pi. S. M. caram pi.
5 B. K. omits ce.
6 No space in MSS.
7 B. K., S. Tr. caram pi.

[page 014]
14 AṄGUTTARA-NIKĀYA.
karoti anabhāvaṃ gameti, sayāno pi bhikkhave bhikkhu
jāgaro pi evaṃbhūto ātāpī ottāpī satataṃ samitaṃ ārad-
dhaviriyo pahitatto ti vuccati
Caraṃ vā yadi vā tiṭṭhaṃ nisinno udā vā sayaṃ
Yo vitakkaṃ vitakketi pāpākaṃ gehanissitaṃ
Kummaggapaṭipanno so mohaneyyesu mucchito
Abhabbo tādiso bhikkhu phuṭṭhuṃ1 sambodhim uttamaṃ.
Yo ca caraṃ vā tiṭṭhaṃ vā nisinno udā vā sayaṃ
Vitakkaṃ samayitvāna vitakkūpasame rato
Bhabbo so tādiso bhikkhu phuṭṭhuṃ sambodhim uttaman
ti.
12.
Sampanna-sīlā bhikkhave viharatha sampanna-pāti-
mokkhā pātimokkhasaṃvarasaṃvutā viharatha ācārago-
carasampannā, anumattesu vajjesu bhayadassāvino, samā-
dāya sikkhatha sikkhāpadesu.2 Sampanna-sīlānaṃ bhik-
khave viharataṃ sampanna-pātimokkhānaṃ pātimokkha-
saṃvarasaṃvutānaṃ viharataṃ ācāragocarasampannānaṃ,
anumattesu vajjesu bhayadassāvinaṃ, samādāya sikkhataṃ
sikkhāpadesu kim assa uttariṃ karaṇīyaṃ? Carato ce pi
bhikkhave bhikkhuno abhijjhā-vyāpādo vigato hoti, thīna-
middhaṃ uddhaccakukkuccaṃ vicikicchā pahīnā honti,
āraddhaṃ hoti viriyaṃ asallīnaṃ, upaṭṭhitā sati asammuṭ-
ṭhā, passaddho kāyo asāraddho, samāhitaṃ cittaṃ ekag-
gaṃ caram pi bhikkhave bhikkhu evaṃbhūto ātāpī ottāpī
satataṃ samitaṃ āraddhaviriyo pahitatto ti vuccati.
Ṭhitassa ce pi bhikkhave bhikkhuno abhijjhā-vyāpādo
vigato hoti . . . . . . . cittaṃ ekaggaṃ--ṭhito pi bhik-
khave bhikkhu evaṃbhūto ātāpī ottāpī satataṃ samitaṃ
āraddhaviriyo pahitatto ti vuccati. Nisinnassa ce pi bhik-
khave bhikkhuno abhijjhā-vyāpādo vigato hoti . . . cittaṃ
ekaggaṃ--nisinno pi bhikkhave bhikkhu evaṃbhūto . . .

--------------------------------------------------------------------------
1 S. M. suṭṭhu.
2 This sentence occurs in Akaṅkheyya Sutta MN. 6. p.33

[page 015]
CARA-VAGGA. 15
āraddhaviriyo pahitatto ti vuccati. Sayānassa ce pi bhik-
khave bhikkhuno jāgarassa abhijjhā-vyāpādo vigato hoti
. . . cittaṃ ekaggaṃ--sayano pi bhikkhave bhikkhu
jāgaro evaṃbhūto ātāpī ottāpī satataṃ samitaṃ āraddha-
viriyo pahitatto ti vuccatī ti.
Yataṃ1 care yataṃ1 tiṭṭhe yatam1 acche yatam1 saye
Yataṃ sammiñjaye bhikkhu2 yatam enaṃ pasāraye
Uddhaṃ tiriyaṃ apācīnaṃ yāvatā jagato gati
Saṃvekkhitā ca dhammānaṃ khandhānaṃ udayavyayaṃ3
Ceto samathasāmīciṃ sikkhamānaṃ sadā sataṃ
Satataṃ pahitatto ti āhu bhikkhuṃ tathāvidhan ti.
13.
Cattār'; imāni bhikkhave sammappadhānāni. Katamāni
cattāri?
Idha bhikkhave bhikkhu anuppannānaṃ akusalānaṃ
pāpakānaṃ dhammānaṃ anuppādāya chandaṃ janeti vā-
yamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati,
uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahā-
nāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ
paggaṇhāti padahati, anuppannānaṃ kusalānaṃ dham-
mānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati
cittaṃ paggaṇhāti padahati, uppannānaṃ kusalānaṃ
dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya
bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ
ārabhati cittaṃ paggaṇhāti padahati. Imāni kho bhik-
khave cattāri sammappadhānānīti.
Sammappadhānā Māradheyyādhibhuno4
te asitā jātimaraṇabhayassa pāragū
Te tusitā jetvā Māraṃ savāhanaṃ te anejā
sabbaṃ5 Namucibalaṃ upātivattā te sukhitā ti.

--------------------------------------------------------------------------
1 B. K., B. Ph. yathā.
2 B. K. yathā samiñjare bhikkhu (? bāhu).
3 B. K. udayabbayaṃ. S. M. udayabandhanaṃ.
4 B. K. ābhibhutā; S. Com. ādhibhutā.
5 S. D. S. T. saccaṃ; B. K. sabbaṃ; S. Tr. saddhaṃ.

[page 016]
16 AṄGUTTARA-NIKĀYA.
14.
Cattār'; imāni bhikkhave padhānāni. Katamāni cattāri?
Saṃvarappadhānaṃ, pahānappadhānaṃ, bhāvanappa-
dhānaṃ, anurakkhanappadhānaṃ?
Katamañ ca bhikkhave saṃvarappadhānaṃ?
Idha bhikkhave bhikkhuno cakkhunā rūpaṃ disvā na ni-
mittaggāhī hoti nānuvyañjanaggāhī hoti yatvādhikaraṇam
enaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādoma-
nassā pāpakā akusalā dhammā anvassaveyyuṃ: tassa
saṃvarāya paṭipajjati rakkhati cakkhundriyaṃ cakkhundriye
saṃvaraṃ āpajjati; sotena saddaṃ sutvā . . . pe . . . gha-
nena gandhaṃ ghāyitvā . . . pe . . . jivhāya rasaṃ sayitvā
. . . pe . . . kāyena phoṭṭhabbaṃ {phusitvā} . . . pe . . .
manasā dhammaṃ viññāya na nimittaggāhī hoti nānuvyañ-
janaggāhī yatvādhikaraṇam enaṃ manindriyaṃ asaṃvutaṃ
viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā
anvāssaveyyuṃ: tassa saṃvarāya paṭipajjati rakkhati ma-
nindriyaṃ manindriye saṃvaraṃ āpajjati. Idaṃ vuccati
bhikkhave saṃvarappadhānaṃ.
Katamañ ca bhikkhave pahānappadhānaṃ?
Idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ nā-
dhivāseti pajahati vinodeti vyantikaroti anabhāvaṃ gameti,
uppannaṃ vyāpādavitakkaṃ . . . pe . . ., uppannaṃ
vihiṃsāvitakkaṃ . . . pe . . . uppannuppanne pāpake
akusale dhamme nādhivāseti pajahati vinodeti vyantikaroti
anabhāvaṃ gameti. Idaṃ vuccati bhikkhave pahāna-
ppadhānaṃ.
Katamañ ca bhikkhave bhāvanappadhānaṃ?
Idha bhikkhave bhikkhu satisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossagga-
pariṇāmiṃ dhammavicayasambojjhaṅgaṃ bhāveti . . . pe
. . . viriyasambojjhaṅgaṃ bhāveti . . . pe . . . pītisam-
bojjhaṅgaṃ bhāveti . . . pe . . . passaddhisambojjhaṅ-
gaṃ bhāveti . . . pe . . . samādhisambojjhaṅgaṃ bhāveti
. . . pe . . . upekhāsambojjhaṅgaṃ bhāveti vivekanissi-
taṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Idaṃ vuccati bhikkhave bhāvanappadhānaṃ

--------------------------------------------------------------------------

[page 017]
CARAVAGGA. 17
Katamañ ca bhikkhave anurakkhanappadhānaṃ?
Idha bhikkhave bhikkhu uppannaṃ bhaddakam samādhi-
nimittaṃ anurakkhati aṭṭhikasaññaṃ puḷavakasaññaṃ1
vinīlakasaññaṃ vipubbakasaññaṃ vicchiddakasaññaṃ ud-
dhumātakasaññaṃ. Idaṃ vuccati bhikkhave anurak-
khanappadhānaṃ. Imāni kho bhikkhave cattāri padhānānī
ti.
Saṃvaro ca pahānañ ca bhāvanā anurakkhanā
Ete padhānā cattāro desitādiccabandhuno
Yehi bhikkhu idh'; ātāpī khayaṃ dukkhassa pāpuṇeti
15.
Catasso imā bhikkhave aggapaññattiyo. Katamā ca-
tasso?
Etadaggaṃ bhikkhave attabhāvīnaṃ yadidaṃ Rāhu
asurindo, etadaggaṃ bhikkhave kāmabhogīnaṃ yadidaṃ
rājā Mandhātā, etadaggaṃ bhikkhave ādhipateyyānaṃ
yadidaṃ Māro pāpimā, sadevake bhikkhave loke samārake
sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanus-
sāya Tathāgato aggam akkhāyati arahaṃ sammāsam-
buddho.
Imā kho bhikkhave catasso aggapaññattiyo ti.
Rāh'; aggaṃ attabhāvīnaṃ Mandhātā kāmabhogīnaṃ
Māro ādhipateyyānaṃ iddhiyā yasasā jalaṃ
Uddhaṃ tiriyaṃ apācīnaṃ yāvatā jagato gati
Sadevakassa lokassa Buddho aggaṃ pavuccatīti.
16.
Cattār'; imāni bhikkhave sokhummāni. Katamāni
cattāri?
Idha bhikkhave bhikkhu rūpasokhummena samannāgato
hoti paramena tena ca rūpasokhummena aññaṃ rūpa-
sokhummaṃ uttaritaraṃ vā paṇītataraṃ vā na samanu-
passati tena ca rūpasokhummena aññaṃ rūpasokhummaṃ
uttaritaraṃ vā paṇītataraṃ vā na pattheti, vedanāsokhum-

--------------------------------------------------------------------------
1 B. K. paḷuvaka-.

[page 018]
18 AṄGUTTARA-NIKĀYA.
mena samannāgato hoti paramena tena ca vedanā-
sokhummena aññaṃ vedanāsokhummaṃ uttaritaraṃ vā
paṇītataraṃ vā na samanupassati tena ca vedanāsokhum-
mena aññaṃ vedanāsokhummaṃ uttaritaraṃ vā paṇīta-
taraṃ vā na pattheti, saññāsokhummena . . . pe . . . na
pattheti, saṅkhārasokhummena . . . pe . . . na pattheti.
Imāni kho bhikkhave cattāri sokhummānīti
Rūpasokhummataṃ ñatvā vedanānañ ca sambhavaṃ
Saññā yato ca1 samudeti atthaṃ gacchati yattha ca
Saṅkhāre parato ñatvā dukkhato no ca attato
Sace sammaddaso bhikkhu santo santipade rato
Dhāreti antimaṃ dehaṃ jetvā Māraṃ savāhanan ti
17.
Cattār'; imāni bhikkhave agatigamanāni. Katamāni
cattāri?
Chandāgatiṃ gacchati, dosāgatiṃ gacchati, mohāgatiṃ
gacchati, bhayāgatiṃ gacchati. Imāni kho bhikkhave
cattāri agatigamanānīti.
Chandā dosā bhayā mohā yo dhammam ativattati
Nihīyati tassa yaso kāḷapakkhe va candimāti
18.
Cattār'; imāni bhikkhave nāgatigamanāni. Katamāni
cattāri?
Na chandāgatiṃ gacchati, na dosāgatiṃ gacchati, na
mohāgatiṃ gacchati, na bhayāgatiṃ gacchati. Imāni kho
bhikkhave cattāri nāgatigamanāni.
Chandā dosā bhayā mohā yo dhammaṃ nātivattati
Āpūrati tassa yaso sukkapakkhe va candimāti
19.
Cattār'; imāni bhikkhave agatigamanāni. Katamāni
cattāri?

--------------------------------------------------------------------------
1 B. K. omits ca.

[page 019]
CARAVAGGA. 19
Chandāgatiṃ gacchati . . . bhayāgatiṃ gacchati. Imāni
kho bhikkhave cattāri agatigamanānīti.
Cattār'; imani bhikkhave nāgatigamanāni. Katamāni
cattāri?
Na chandāgatiṃ gacchati . . . na bhayāgatiṃ gacchati.
Imāni kho bhikkhave cattāri nāgatigamaṇānīti.
Chandā dosā bhayā mohā yo dhammaṃ ativattati
Nihīyati tassa yaso kālapakkhe va candimā
Chandā dosā bhayā mohā yo dhammaṃ nātivattati
Āpūrati tassa yaso sukkapakkhe va candimāti
20.
Catuhi bhikkhave dhammehi samannāgato bhattuddesako
yathābhataṃ nikkhitto evaṃ niraye. Katamehi catuhi?
Chandāgatiṃ gacchati . . . bhayāgatiṃ gacchati. Imehi
kho bhikkhave catuhi dhammehi samannāgato bhattud-
desako yathābhataṃ nikkhitto evaṃ niraye.
Catuhi bhikkhave dhammehi samannāgato bhattuddesako
yathābhataṃ nikkhitto evaṃ sagge. Katamehi catuhi?
Na chandāgatiṃ gacchati . . . na bhayāgatiṃ gacchati.
Imehi kho bhikkhave catuhi dhammehi samannāgato
bhattuddesako yathābhataṃ nikkhitto evaṃ sagge ti.
Ye keci kāmesu asaññatā janā1
Adhammikā honti adhammagāravā
Chandā ca dosā ca bhayā ca gāmino
Parisakkasāvo2 ca pan'; esa vuccati
Evaṃ hi vuttaṃ samaṇena jānatā
Tasmā hi te sappurisā pasaṃsiyā
Dhamme ṭhitā ye na karonti pāpakaṃ
Na chandā dosā na bhayā ca gāmino
Parisāya maṇḍo ca pan'; esa vuccati
Evaṃ hi vuttaṃ samaṇena jānatāti.
Caravaggo [dutiyo.]
Tass'; uddānaṃ:--
Caraṃ sīlaṃ padhānaṃ saṃvaraṃ paññatti pañcamaṃ
Sukhumaṃ tayo agati bhattuddesena te dasā ti.

--------------------------------------------------------------------------
1 S. T. asaññata janā.
2 B. K. parisakaṭo.

[page 020]
20 AṄGUTTARA-NIKĀYA.
21.
1. Ekaṃ1 samayaṃ Bhagavā Sāvatthiyaṃ viharati Jeta-
vane Anāthapiṇḍikassa ārāme. Tatra kho Bhagavā
bhikkhū āmantesi:--Bhikkhavo ti. Bhadante ti te bhik-
khū Bhagavato paccassosuṃ. Bhagavā etad avoca :
Ekam idāhaṃ bhikkhave samayaṃ Uruvelāyaṃ viharāmi
najjā Nerañjarāya tīre Ajapāla-nigrodhe paṭhamābhisam-
buddho. Tassa mayhaṃ bhikkhave rahogatassa paṭisal-
līnassa evaṃ cetaso parivitakko udapādi: dukkhaṃ kho
agāravo2 viharati appatisso, kin nu kho ahaṃ samaṇaṃ vā
brāhmaṇaṃ vā sakkatvā garukatvā3 upanissāya vihareyyan
ti? Tassa mayhaṃ bhikkhave etad ahosi: aparipūrassa
kho ahaṃ sīlakkhandhassa pāripūriyā aññaṃ samaṇaṃ vā
brāhmaṇaṃ vā sakkatvā garukatvā3 upanissāya vihareyyaṃ
na kho panāhaṃ passāmi sadevake loke samārake
sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanus-
sāya aññaṃ samaṇaṃ vā brāhmaṇaṃ vā attanā sīlasam-
pannataraṃ yam ahaṃ sakkatvā garukatvā upanissāya
vihareyyaṃ, aparipūrassa kho ahaṃ samādhikkhandhassa
pāripūriyā aññaṃ samaṇaṃ vā brāhmaṇaṃ vā sakkatvā
garukatvā upanissāya vihareyyaṃ na kho panāhaṃ
passāmi sadevake loke . . . aññaṃ samaṇaṃ vā {brāh-
manaṃ} vā attanā samādhisampannataraṃ yam ahaṃ sak-
katvā garukatvā upanissāya vihareyyaṃ, aparipūrassa kho
ahaṃ paññākhandhassa pāripūriyā . . . vihareyyaṃ4 na
kho panāhaṃ passāmi sadevake loke . . . aññaṃ sama-
ṇaṃ vā {brāhmaṇaṃ} vā attanā vimuttisampannataraṃ yam
ahaṃ sakkatvā garukatvā upanissāya vihareyyan ti.
Tassa mayhaṃ bhikkhave etad ahosi--Yannūnāhaṃ yo
pāyaṃ dhammo5 mayā abhisambuddho tam eva dhammaṃ
sakkatvā garukatvā upanissāya vihareyyan ti?
2. Atha6 kho bhikkhave Brahmā Sahampati mama cetasā

--------------------------------------------------------------------------
1 B. K. inserts Evaṃ me sutaṃ before ekaṃ.
2 omitted by B. K.
3 B. K. garum katvā.
4 S. S. omit aparipūrassa kho ahaṃ vimuttikhandhassa, &c.
5 B. K. yvāyaṃ dhammo.
6 Compare M. 1. 5. 4.

[page 021]
URUVELAVAGGA. 21
cetoparivitakkaṃ ñāya, seyyathāpi nāma balavā puriso
sammiñjitaṃ1 vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ
sammiñjeyya, evam eva Brahmaloke antarahito mama
purato pāturahosi.
Atha kho bhikkhave Brahmā Sahampati ekaṃsaṃ
uttarāsaṅgaṃ karitvā dakkhiṇajānumaṇḍalaṃ puthuviyaṃ
nihantvā yenāhaṃ ten'; añjaliṃ panāmetvā2 maṃ etad
avoca :
Evam etaṃ Bhagavā evam etaṃ sugata ye pi te bhante
ahesuṃ atītam addhānaṃ arahanto sammāsambuddhā te pi
bhavanto3 dhammaṃ yeva sakkatvā garukatvā upanissāya
vihariṃsu; ye pi te bhante bhavissanti anāgatam addhānaṃ
arahanto sammāsambuddhā te pi bhavanto3 dhammaṃ
yeva sakkatvā garukatvā upanissāya viharanti4: Bhagavā
pi bhante etarahi arahaṃ sammāsambuddho dhammaṃ
yeva sakkatvā garukatvā upanissāya viharatūti. Idam
avoca Brahmā Sahampati, idaṃ vatvā athāparaṃ etad
avoca :
Ye c'; abbhatītā sambuddhā ye ca buddhā anāgatā
Yo c'; etarahi5 sambuddho bahunnaṃ sokanāsano
Sabbe saddhammagaruno vihaṃsu viharanti ca
Atho pi viharissanti esā buddhāna dhammatā
Tasmā hi attakāmena mahantam6 abhikkhaṅkhatā
Saddhammo garukātabbo saraṃ buddhāna sāsanan ti7.
Idam avoca bhikkhave Brahmā Sahampati, idaṃ vatvā
maṃ abhivādetvā padakkhiṇaṃ katvā tatth'; eva antara-
dhāyati. Atha khvāhaṃ bhikkhave Brahmuno ca ajjhesa-
naṃ viditvā attano ca paṭirūpaṃ yo pāyam dhammo mayā
abhisambuddho tam eva dhammaṃ sakkatvā garukatvā
upanissāya vihāsiṃ, yato ca8 kho bhikkhave saṅgho pi
mahattena samannāgato atha me saṅghe pi tibba-gāravo ti.

--------------------------------------------------------------------------
1 B. K. samiñjitaṃ.
2 B. K. paṇāmetvā.
3 B. K. B. bhagavanto.
4 B. K. viharissanti.
5 B. K. Ye cetarahi.
6 B. K. mahattiṃ.
7 Saṃyutta VI. 1. 2.
8 B. K. omits ca.

[page 022]
22 AṄGUTTARA-NIKĀYA.
22.
1. Ekaṃ idāhaṃ bhikkhave samayaṃ Uruvelāyaṃ
viharāmi najjā Nerañjarāya tīre Ajapālanigrodhe paṭhamā-
bhisambuddho. Atha kho bhikkhave sambahulā brāhmaṇā
jiṇṇā vuddhā mahallakā addhagatā vayo-anuppattā yenā-
haṃ ten'; upasaṅkamiṃsu, upasaṅkamitvā mayā saddhiṃ
sammodiṃsu sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā
ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho bhikkhave
te brāhmaṇā maṃ etad avocuṃ: Sutaṃ ne bho Gotama--na
samaṇo Gotamo brāhmaṇe jiṇṇe vuddhe mahallake addha-
gate vayo-anuppatte abhivādeti vā paccuṭṭheti vā āsanena
vā nimantetīti, tayidaṃ bho Gotama tath'; eva na hi bhavaṃ
Gotamo brāhmaṇe jiṇṇe vuḍḍhe mahallake addhagate vayo-
anuppatte abhivādeti vā paccuṭṭheti vā āsanena vā
nimanteti, tayidaṃ bho Gotamo na sampannam evāti.
2. Tassa mayhaṃ bhikkhave etad ahosi:
Na vata 'me1 āyasmanto jānanti theraṃ vā2 therakaraṇe
vā dhamme.
Vuddho ce pi bhikkhave hoti asītiko vā navutiko vā
vassasatiko vā jātiyā so ca hoti akālavādī abhūtavādī
anatthavādī adhammavādī avinayavādī anidhānavatiṃ vā-
caṃ bhāsitā akālena anapadesaṃ apariyantavatiṃ anatthasa-
ṃhitaṃ, atha kho so balo thero teva3 {saṅkhaṃ} gacchati.
Daharo ce pi bhikkhave hoti yuvā susu kāḷakeso bhaddena
yobbanena samannāgato paṭhamena vayasā so ca hoti
kālavādī bhūtavādī atthavādī dhammavādī vinayavādī ni-
dānavatiṃ vācaṃ bhāsitā kālena sāpadesaṃ pariyantava-
tiṃ atthasaṃhitaṃ, atha kho so paṇḍito thero teva3
saṅkhaṃ gacchati.
3. Cattāro 'me bhikkhave thera-karaṇā dhammā. Katame
cattāro?
Idha bhikkhave bhikkhu sīlavā hoti pātimokkhasaṃvar-
asaṃvuto viharati ācāragocarasampanno anumattesu vajjesu
bhayadassāvī samādāya sikkhati sikkhāpadesu bahussuto

--------------------------------------------------------------------------
1 B. K. na yime.
2 B. K. there ca.
3 B. K. tveva.

[page 023]
URUVELAVAGGA. 23
hoti sutadharo sutasannicayo, ye te dhammā ādikalyāṇā
majjhekalyāṇā pariyosāna-kalyāṇā sātthā savyañjanā
kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhiva-
danti, tathārūp'; assa dhammā bahussutā honti dhatā1
vacasā paricitā mānasānupekkhitā diṭṭhiyā suppaṭividdhā,
catunnaṃ jhānānaṃ abhicetasikānaṃ diṭṭhadhammasu-
khavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī,
āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ
diṭṭh'; eva dhamme sayaṃ abhiññā sacchikatvā upasam-
pajja viharati. Ime hi kho bhikkhave cattāro therakaraṇā
dhammāti.
Yo uddhatena cittena samphañ ca2 bahu bhāsati
Asamāhita-saṅkappo asaddhammarato mago
Ārā so thāvareyyamhā pāpadiṭṭhi anādaro.
Yo ca sīlena sampanno sutavā paṭibhānavā
Saññato dhīro dhammesu paññāyattha3 vipassati
Pāragū sabbadhammānaṃ akhilo paṭibhānavā.
Pahīnajātimaraṇo brahmacariyassa kevalī
Tam ahaṃ vadāmi thero ti yassa no santi āsavā
Āsavānaṃ khayā bhikkhu thero iti4 pavuccatīti
23.
1. Loko bhikkhave Tathāgatena abhisambuddho lokasmā
Tathāgato visaṃyutto, lokasamudayobhikkhaveTathāgatena
abhisambuddho lokasamudayo Tathāgatassa pahīno, lokani-
rodho bhikkhave Tathāgatena abhisambuddho lokanirodho
Tathāgatassa sacchikato, lokanirodhagāminī paṭipadā bhik-
khave Tathāgatena abhisambuddho lokanirodhagāminī
paṭipadā Tathāgatassa bhāvitā.
2. Yaṃ bhikkhave sadevakassa lokassa. samārakassa
sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevama-
nussāya diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariye-

--------------------------------------------------------------------------
1 B. K. sātthaṃ . . . -janaṃ . . . dhātā. See Cull. IX. 5. 1.
2 B. K. samphañ ca bahuṃ bhāsati. See Cull. XII. 1.3; S. S. Sampañca bahu, &c.
3 B. K. paññāyatthaṃ.
4 B. K. iti; S. S. ti.

[page 024]
24 AṄGUTTARA-NIKĀYA.
sitaṃ anuvicaritaṃ manasā sabbaṃ1 taṃ Tathāgatena
abhisambuddhaṃ, tasmā Tathāgato ti vuccati. Yañ ca
bhikkhave rattiṃ Tathāgato abhisambujjhati yañ ca rattiṃ
parinibbāyati yaṃ etasmiṃ antare bhāsati lapati niddisati
sabbaṃ taṃ tatth'; eva hoti no aññathā, tasmā Tathāgato ti
vuccati.
3. Yathāvādī bhikkhave Tathāgato tathākārī yathākārī
tathāvādī iti yathāvādī tathākārī yathākārī tathāvādī, tasmā
Tathāgato ti vuccatīti2.
Sadevake bhikkhave loke samārake sabrahmake sassa-
maṇabrāhmaṇiyā pajāya sadevamanussāya Tathāgato
abhibhū anabhibhūto aññadatthudaso vasavattī, tasmā
Tathāgato ti vuccati.
Sabbaṃ lokaṃ abhiññāya sabbaloke yathā tathā
Sabbaloka3-visaṃyutto sabbaloke anūpayo4
Sa ve sabbābhibhū dhīro sabbagantha-pamocano
Puṭṭhassa5 paramā santi nibbānaṃ akutobhayaṃ
Esa khīṇāsavo Buddho anīgho chinnasaṃsayo
Sabbakammakkhayaṃ patto vimutto upadhisaṅkhaye
Esa so Bhagavā Buddho esa sīho anuttaro
Sadevakassa lokassa brahmacakkaṃ pavattayī
Iti devamanussā ca ye Buddhaṃ saraṇaṃ gatā
Saṅgamma taṃ namassanti mahantaṃ vītasāradaṃ
Danto damayataṃ seṭṭho santo samayataṃ isi
Mutto mocayataṃ aggo tiṇṇo tārayataṃ varo
Iti h'; etaṃ namassanti mahantaṃ vītasāradaṃ
Sadevakasmiṃ lokasmiṃ n'; atthi te paṭipuggalo ti.
24.
Ekaṃ samayaṃ Bhagavā Sākete viharati Kāḷakārāme6.
Tatra kho Bhagavā bhikkhū āmantesi. Bhikkhavo ti.
Bhadante ti te bhikkhū paccassosuṃ. Bhagavā etad
avoca :

--------------------------------------------------------------------------
1 S. S. sammā.
2 See Sumaṅgala pp. 66, 67.
3 S. T. sabbaloke; B. K. sabbaṃ lokam.
4 B. K. anuppayo.
5 P. B. K. phuṭṭhassa.
6 S. M. Kālakārāme.

[page 025]
URUVELAVAGGA. 25
Yaṃ bhikkhave sadevakassa lokassa . . . sassamaṇa-
brāhmaṇiyā pajāya sadevamanussāya diṭṭhaṃ sutaṃ
mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā
tam ahaṃ jānāmi. Yaṃ bhikkhave sadevakassa lokassa
. . . pajāya devamanussāya diṭṭhaṃ sutaṃ . . . manasā
tam ahaṃ1 abbhaññāsiṃ taṃ Tathāgatassa viditaṃ tam
Tathāgato na upaṭṭhāsi. Yaṃ bhikkhave sadevakassa
lokassa . . . pajāya devamanussāya diṭṭhaṃ sutaṃ . . .
manasā tam ahaṃ jānāmī ti vadeyyaṃ taṃ mama assa
musā tam ahaṃ jānāmi ca na ca2 jānāmīti vadeyyaṃ,
taṃ p'; assa tādisam eva, tam ahaṃ n'; eva jānāmi na na
jānāmīti vadeyyaṃ taṃ mama assa kali. Iti kho bhik-
khave Tathāgato daṭṭhā3 daṭṭhabbaṃ diṭṭhaṃ na maññati
adiṭṭhaṃ na maññati daṭṭhabbaṃ na maññati daṭṭhāraṃ
na maññati, sutvā sotabbaṃ sutaṃ na maññati asutaṃ na
maññati sotabbaṃ na maññati sotāraṃ na maññati, mutvā
motabbaṃ mutam na maññati amutaṃ na maññati
motabbaṃ na maññati motāraṃ na maññati, viññātvā
viññātabbaṃ viññātaṃ na maññati aviññātaṃ na mañ-
ñati viññātabbaṃ na maññati viññātāraṃ na maññati.
Iti kho bhikkhave Tathāgato diṭṭha-suta-muta-viññātabbesu
dhammesu tādi se yeva tādi tamhā ca pana tādi tamhā
añño4 tādi uttaritaro vā paṇītataro vā n'; atthīti vadāmīti.
Yaṃ kiñci diṭṭhaṃ vā sutaṃ mutaṃ vā ajjhositaṃ sacca
mutaṃ paresaṃ5
Na tesu tādī saya6 saṃvutesu saccaṃ musaṃ7 vā pi
paraṃ daheyyaṃ
Etañ ca sallaṃ paṭigacca8 disvā ajjhositā yattha pajā
visattā

--------------------------------------------------------------------------
1 S. T. omits tam ahaṃ.
2 B. K. na ca for ca na ca.
3 B. K. diṭṭhā.
4 B. K. tādi yeva|| tādi yev'ekā|| tamhā ca pana tādimhā añño; S. S. tādi se yeva, &c.; S. M. tādi so.
5 B. K. Yaṃ kinci diṭṭhaṃ sutaṃ vā mutaṃ vā ajjhositaṃ saccaṃ musā paresaṃ.
6 B. K. tādisayaṃ; S. M. tādi sayana.
7 B. K. saccaṃ musā.
8 B. K. paṭikaccaṃ.

[page 026]
26 AṄGUTTARA-NIKĀYA.
Jānāmi passāmi tath'; eva etaṃ ajjhositaṃ n'; atthi Tathā-
gatānan ti.
25.
1. Na-y-idaṃ bhikkhave brahmacariyaṃ vussati janaku-
hanatthaṃ na janalapanatthaṃ na lābhasakkārasilokā-
nisaṃsatthaṃ na itivādappamokkhānisaṃsatthaṃ na iti
maṃ jano jānātūti. Atha kho idaṃ bhikkhave brahma-
cariyaṃ vussati saṃvaratthaṃ pahānatthaṃ virāgatthaṃ
nirodhatthan ti.
2. Saṃvaratthaṃ pahānatthaṃ brahmacariyam anītihaṃ1
Adesayī so Bhagavā nibbānogadhagāminaṃ
Esa maggo mahantehi2 anuyāto mahesihi
Ye ca3 taṃ paṭipajjanti yathā Buddhena desitaṃ
Dukkhass'; antaṃ karissanti satthu sāsanakārino ti.
26.
1. Ye te bhikkhave bhikkhū kuhā thaddhā lapā siṅgī unnaḷā
asamāhitā na me te bhikkhave bhikkhū māmakā, apagatā
ca te bhikkhave bhikkhū imasmā dhammavinayā, na ca
te imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ
āpajjanti. Ye ca kho te bhikkhave bhikkhū nikkuhā nillapā
dhīrā atthaddhā susamāhitā te ca4 kho me bhikkhave
bhikkhū māmakā, anapagatā ca te bhikkhave bhikkhū
imasmā dhammavinayā, te ca imasmiṃ dhammavinaye
vuddhiṃ virūḷhiṃ vepullaṃ āpajjantīti.
2. Kuhā thaddhā lapā siṅgī unnaḷā asamāhitā
Na te dhamme virūhanti sammāsambuddhadesite.
Nikkuhā nillapā dhīrā atthaddhā susamāhitā
Te ve dhamme virūhanti sammāsambuddhadesite ti.
27.
1. Cattār'; imāni bhikkhave appāni ca4 sulabhāni ca4 tāni
ca anavajjāni. Katamāni cattāri?
Paṃsukūlaṃ bhikkhave cīvarānaṃ appañ ca sulabhañ

--------------------------------------------------------------------------
1 B. K. anitiyaṃ.
2 B. K. mahattehi.
3 B. K. ye ca; S. S. omits ca.
4 Omitted by B. K.

[page 027]
URUVELAVAGGA. 27
ca tañ ca anavajjaṃ, piṇḍiyālopo bhikkhave bhojanānaṃ
appañ ca sulabhañ ca tañ ca anavajjaṃ, rukkhamūlaṃ
bhikkhave senāsanānaṃ appañ ca sulabhañ ca tañ ca
anavajjaṃ, pūtimuttaṃ bhikkhave bhesajjānaṃ appañ ca
sulabhañ ca tañ ca anavajjam.
Imāni kho bhikkhave cattāri appāni ca1 sulabhāni ca1
tāni ca anavajjāni, yato kho bhikkhave bhikkhu appena
ca1 tuṭṭho hoti sulabhena ca idam imassāham aññataraṃ
sāmaññaṅgan ti vadāmīti.
2. Anavajjena tuṭṭhassa appena sulabhena ca
Senāsanañ ca ārabbha cīvaraṃ pānabhojanaṃ
Vighāto hoti cittassa disā na paṭihaññanti
Ye c'; assa dhammā akkhātā sāmaññassānulomikā
Adhiggahītā tuṭṭhassa appamattassa sikkhato ti.
28.
1. Cattāro 'me bhikkhave ariyavaṃsā aggaññā rattaññā
vaṃsaññā porāṇā asaṅkiṇṇā asaṅkiṇṇapubbā na saṅkīyanti
na saṅkīyissanti appaṭikuṭṭhā samaṇehi brāhmaṇehi viñ-
ñūhi. Katame cattāro?
Idha bhikkhave bhikkhu santuṭṭho hoti itarītarena
cīvarena itarītaracīvara-santuṭṭhiyā ca vaṇṇavādī na ca
cīvarahetu anesanaṃ appaṭirūpaṃ āpajjati, aladdhā ca
cīvaraṃ na paritassati laddhā ca cīvaraṃ agathito2
amucchito anajjhopanno3 ādīnavadassāvī nissaraṇapañño
paribhuñjati4 tāya ca pana itaritaracīvarasantuṭṭhiyā
n'; ev'; attān'; ukkaṃseti no paraṃ vambheti. Yo hi tattha
dakkho analaso sampajāno patissato ayaṃ vuccati bhik-
khave bhikkhu porāṇe5 aggaññe ariyavaṃse ṭhito.
Puna ca paraṃ bhikkhave bhikkhu santuṭṭho hoti itarī-
tarena piṇḍapātena itarītarapiṇḍapātasantuṭṭhiyā ca vaṇ-
ṇavādī na ca piṇḍapātahetu anesanaṃ appaṭirūpaṃ āpajjati,
aladdhā ca piṇḍapātaṃ na paritassati laddhā ca piṇḍa-
pātaṃ agathito amucchito anajjhopanno ādīnavadassāvī

--------------------------------------------------------------------------
1 Omitted by B. K.
2 B. K. agadhito.
3 anajjhāpanno.
4 See M. N. 55, p. 369.
5 S. S. porāṇo, occasionally, further on, porāṇe.

[page 028]
28 AṄGUTTARA-NIKĀYA.
nissaraṇapañño paribhuñjati tāya ca pana itarītarapiṇḍapā-
tasantuṭṭhiyā n'; ev'; attān'; ukkaṃseti no paraṃ vambheti.
Yo hi tattha dakkho analaso sampajāno patissato ayaṃ
vuccati bhikkhave bhikkhu porāṇe aggaññe ariyavaṃse
ṭhito.
Puna ca paraṃ bhikkhave bhikkhu santuṭṭho hoti
itarītarena senāsanena itarītarasenāsanasantuṭṭhiyā ca
vaṇṇavādī na ca senāsanahetu anesanaṃ appaṭirūpaṃ
āpajjati, aladdhā ca senāsanaṃ na paritassati laddhā ca
senāsanaṃ agathito amucchito anajjhopanno ādīnavadassāvī
nissaraṇapañño paribhuñjati tāya ca pana itarītarasenāsa-
nasantuṭṭhiyā n'; ev'; attān'; ukkaṃseti no paraṃ vambheti.
Yo hi tattha dakkho analaso sampajāno patissato ayaṃ
vuccati bhikkhu porāṇe aggaññe ariyavaṃse ṭhito.
Puna ca paraṃ bhikkhave bhikkhu bhāvanārāmo hoti bhā-
vanārato pahānārāmo hoti pahānarato tāya ca pana bhāva-
nārāmatāya bhāvanāratiyā pahānārāmatāya pahānaratiyā
n'; ev'; attān'; ukkaṃseti no paraṃ vambheti. Yo hi tattha
dakkho analaso sampajāno patissato ayaṃ vuccati bhik-
khave bhikkhu porāṇe aggaññe ariyavaṃse ṭhito.
Ime kho bhikkhave cattāro ariyavaṃsā aggañña rattaññā
vaṃsaññā porāṇā asaṅkiṇṇā asaṅkinnapubbā na saṅkī-
yanti na saṅkīyissanti appaṭikuṭṭhā samaṇehi brāhmaṇehi
viññūhi.
2. Imehi ca pana bhikkhave catuhi ariyavaṃsehi saman-
nāgato bhikkhu puratthimāya ce pi disāya viharati sveva
aratiṃ sahati na taṃ arati sahati, pacchimāya ce pi
disāya viharati sveva aratiṃ sahati na taṃ arati sahati,
uttarāya ce pi disāya . . . dakkhiṇāya ce pi disāya viharati
sveva aratiṃ sahati na taṃ arati sahati. Taṃ kissa hetu?
Aratiratisaho ti bhikkhave dhīro ti.
3. Nārati sahatī dhīraṃ nāratī dhīraṃ sahati1
Dhīro ca aratiṃ sahati dhīro hi aratiṃsaho2.

--------------------------------------------------------------------------
1 S. S., S. Com. nārati dhīra saṃhati; S. D. nāratī dhīraṃ hati; B. K. nārati dhīraṃ sahati.
2 S. T. dhīro ti aratim saho; S. Com., S. D. dhīro hi aratiṃ saho; B. K. dhīro hi aratisaho.

[page 029]
URUVELAVAGGA. 29
Sammā kammaviyākataṃ1 panuṇṇaṃ2 kho nivāraye
Nekkhaṃ3 jambonadass'; eva ko taṃ ninditum arahati?
Devā pi naṃ pasaṃsanti {brahmunā} pi pasaṃsito ti.
29.
1. Cattār'; imāni {bhikkhave} dhammapadāni aggaññāni rat-
taññāni vaṃsaññāni porāṇāni asaṅkiṇṇāni asaṅkiṇṇapub-
bāni na saṅkīyanti na saṅkīyissanti appaṭikuṭṭhāni sama-
ṇehi vā brāhmaṇehi vā viññūhi. Katamāni cattāri?
Anabhijjhā bhikkhave dhammapadaṃ aggaññaṃ rattañ-
ñaṃ vaṃsaññaṃ porāṇaṃ asaṅkiṇṇaṃ asaṅkiṇṇapubbaṃ
na saṅkīyati na saṅkīyissati appaṭikuṭṭhaṃ samaṇehī vā
brāhmaṇehi vā viññūhi, avyāpādo bhikkhave dhammapa-
daṃ . . . viññūhi, sammāsati bhikkhave . . . dhamma-
padaṃ viññūhi, sammāsamādhi bhikkhave dhammapa-
daṃ . . . viññūhi.
Imāni kho bhikkhave cattāri dhammapadāni aggaññāni
rattaññāni vaṃsaññāni porāṇāni asaṅkiṇṇāni asaṅkiṇṇa-
pubbāni na saṅkīyanti na saṅkīyissanti appaṭikuṭṭhāni
samaṇehi vā brāhmaṇehi vā viññūhīti.
2. Anabhijjhālū vihareyya avyāpannena cetasā
Sato ekaggacittassa ajjhattaṃ susamāhito ti.
30.
1. Ekaṃ samayaṃ Bhagavā Rājagahe viharati Gijjhakūṭe
pabbate. Tena kho pana samayena sambahulā abhiññātā
abhiññātā paribbājakā Sappiniyā tīre4 paribbājakārāme
paṭivasanti, seyyathīdaṃ Annabhāro Varadharo Sakuludāyī
ca paribbājako aññe ca abhiññātā paribbājakā.
Atha kho Bhagavā sāyaṇhasamayaṃ paṭisallānā vuṭṭhito
yena Sappiniyā tīraṃ paribbājakārāmo ten'; upasaṅkami,
upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho Bha-
gavā te paribbājake etad avoca :
2. Cattār'; imāni paribbājakā dhammapadāni aggaññāni

--------------------------------------------------------------------------
1 S. T., S. M. saccakammaviyākīnaṃ; S. D. saccakammavihāvīnaṃ; S. Com., B. K. sabbakammavihāyinaṃ.
2 S. S. panuṇṇaṃ kho; B. K. panuṇṇako niv-.
3 B. K. nikkhaṃ.
4 B. K. Sippiniyā nadiyā tīre.

[page 030]
30 AṄGUTTARA-NIKĀYA.
rattaññāni vaṃsaññāni porāṇāni asaṅkiṇṇāni asaṅkiṇ-
ṇapubbāni na saṅkīyanti na saṅkīyissanti appaṭikuṭṭhāni
samaṇehi vā brāhmaṇehi vā viññūhi. Katamāni cattāri?
Anabhijjhā paribbājakā dhammapadaṃ aggaññaṃ rat-
taññaṃ vaṃsaññaṃ porāṇaṃ asaṅkiṇṇaṃ asaṅkiṇṇapub-
baṃ na saṅkīyati na saṅkīyissati appaṭikuṭṭhaṃ samaṇehi
vā brāhmaṇehi vā viññūhi, avyāpādo paribbājakā dham-
mapadaṃ . . . viññūhi, sammāsati paribbājakā dham-
mapadaṃ . . . viññūhi, sammāsamādhi paribbājakā dham-
mapadaṃ . . . viññūhi.
Imāni kho paribbājakā cattāri dhammapadāni aggaññāni
. . . viññūhi.
3. Yo kho paribbājakā1 evaṃ vadeyya--aham etaṃ anabhi-
jjhaṃ dhammapadaṃ paccakkhāya abhijjhāluṃ kāmesu
tibba-sārāgaṃ samaṇaṃ vā brāhmaṇaṃ vā paññāpessāmīti
tam ahaṃ tath'; eva vadeyyaṃ--etu vadatu vyāharatu pas-
sāmi'; ssa ānubhāvan2 ti. So vata paribbājakā anabhijjhaṃ
dhammapadaṃ paccakkhāya abhijjhāluṃ kāmesu tibba-
sārāgaṃ samaṇaṃ vā brāhmaṇaṃ vā paññāpessatīti n'; etaṃ
ṭhānaṃ vijjati. Yo kho paribbājakā evaṃ vadeyya--aham
etaṃ avyāpadaṃ dhammapadaṃ paccakkhāya vyāpannacit-
taṃ paduṭṭhamanasaṅkappaṃ samaṇaṃ vā brāhmaṇaṃ vā
paññāpessāmīti tam ahaṃ tath'; eva vadeyyaṃ--etu vadatu
vyāharatu passāmi 'ssa ānubhāvan ti. So vata paribbājakā
avyāpadaṃ dhammapadaṃ paccakkhāya vyāpannacittaṃ pa-
duṭṭhamanasaṅkappaṃ . . . paññāpessatīti n'; etaṃ ṭhānaṃ
vijjati. Yo kho paribbājakā evaṃ vadeyya--aham etaṃ
sammāsatiṃ dhammapadaṃ paccakkhāya muṭṭhassatiṃ
asampājānaṃ samaṇaṃ vā brāhmaṇaṃ vā paññāpessāmīti
tam ahaṃ tath'; eva vadeyyam--etu vadatu vyāharatu
passāmi 'ssa ānubhāvan ti. So vata paribbājakā sammā-
satiṃ dhammapadaṃ paccakkhāya muṭṭhassatiṃ asampa-
jānaṃ samaṇaṃ vā brāhmaṇaṃ vā paññāpessatīti n'; etaṃ
ṭhānaṃ vijjati. Yo kho paribbājakā evaṃ vadeyya--aham
etaṃ sammāsamādhiṃ dhammapadaṃ paccakkhāya asa-
māhitaṃ vibbhantacittaṃ samaṇaṃ vā brāhmaṇaṃ vā
pāññāpessāmīti tam ahaṃ tath'; eva vadeyyaṃ--etu vadatu

--------------------------------------------------------------------------
1 B. K. reads paribbājako throughout.
2 B. K. ssānubhāvanti.

[page 031]
URUVELAVAGGA. 31
vyāharatu passāmi 'ssa ānubhāvan ti. So vata paribbājakā
sammāsamādhiṃ dhammapadaṃ . . . paññāpessatī ti n'
etaṃ ṭhānaṃ vijjati.
4. Yo kho paribbājakā imāni cattāri dhammapadāni
garahitabbaṃ paṭikkositabbaṃ maññeyya tassa1 diṭṭh'
eva dhamme cattāro sahadhammikā vādānupātā garayhā
ṭhānā2 āgacchanti. Katame cattāro?
Anabhijjhaṃ ce bhavaṃ dhammapadaṃ garahati paṭik-
kosati ye ca hi3 abhijjhālūkāmesu tibbasārāgā samaṇabrāh-
maṇā te bhoto pujjā4 te bhoto pāsaṃsā, avyāpādañ ce
bhavaṃ dhammapadaṃ garahati paṭikkosati ye ca hi5
vyāpannacittā paduṭṭhamanasaṅkappā. te bhoto pujjā4 te
bhoto pāsaṃsā, sammāsatiñ ce bhavaṃ dhammapadaṃ gara-
hati paṭikkosati ye ca hi5 muṭṭhassatī asampajānā samaṇa-
brāhmaṇā te bhoto pujjā te bhoto pāsaṃsā, sammāsamādhiñ
ce bhavaṃ garahati paṭikkosati ye ca hi asamāhitā vibhanta-
cittā samaṇabrāhmaṇā te bhoto pujjā te bhoto pāsaṃsā.
5. Yo kho paribbājakā imāni cattāri dhammapadāni
garahitabbaṃ paṭikkositabbaṃ maññeyya tassa diṭṭh'; eva
dhamme ime6 cattāro sahadhammikā vādānupātā garayhā
ṭhānā2 āgacchanti. Ye pi te paribbājakā ahesuṃ ukkalā
vassaṃ bhaññā7 ahetuvādā akiriyavādā natthikavādā te
pi imāni cattāri dhammapadāni na garahitabbaṃ na paṭik-
kositabbaṃ amaññiṃsu. Taṃ kissa hetu? Nindābyārosana-
upārambhabhayāti8.
6. Avyāpanno sadā sato ajjhattaṃ susamāhito
Abhijjhā-vinaye sikkhaṃ appamatto ti vuccatīti.
Uruvelavaggo [tatiyo].
Tass'; uddānaṃ:--
Dve Uruvelā loko kāḷiko9 brahmacariyena {pañcamaṃ}
Kuhaṃ santuṭṭhi vaṃso10 dhammapadaṃ paribbājakena
cāti.

--------------------------------------------------------------------------
1 B. K. tattha.
2 B. K. garayhaṃ ṭhānaṃ.
3 B. K. omits hi.
4 B. K. pujā.
5 B. K. cahi altered to ca.
6 B. K. omits ime.
7 B. K. vassabhiññā.
8 B. K. -upavādabhayāti.
9 S. D. loke kālako.
10 S. D. vasse; S. Tr. vaso.

[page 032]
32 AṄGUTTARA-NIKĀYA.
31.
1. Cattār'; imāni bhikkhave cakkāni yehi samannāgatā-
naṃ devamanussānaṃ catucakkaṃ pavattati, yehi saman-
nāgatā devamanussā na cirass'; eva mahantataṃ vepullataṃ
pāpuṇanti bhogesu. Katamāni cattāri?
Paṭirūpadesavāso, sappurisūpassayo, attasammāpaṇidhi,
pubbe ca katapuññatā.
Imāni kho bhikkhave cattāri cakkāni yehi samannāgatā-
naṃ devamanassānaṃ catucakkaṃ pavattati, yehi saman-
nāgatā devamanussā na cirass'; eva mahantataṃ vepullataṃ
pāpuṇanti bhogesūti.
2. Paṭirūpe vase dese ariya mittakaro siyā
Sammā paṇidhisampanno pubbe puññakato naro
Dhaññaṃ dhanaṃ yaso kitti sukhañ c'; etam adhivatta-
tīti.
32.
1. Cattār'; imāni bhikkhave saṅgahavatthūni. Katamāni
cattāri?
Dānaṃ, peyyavajjaṃ,1 atthacariyā, samānattatā2.
Imāni kho bhikkhave cattāri saṅgahavatthūnīti.
2. Dānañ ca peyyavajjañ ca atthacariyā ca3 yā idha
Samānattatā dhammesu4 tattha tattha yathārahaṃ
Ete kho saṅgahā loke rathass'; āṇī5 va yāyato
Ete ca saṅgahā nāssu6 na mātā puttakāranā
Labetha mānaṃ pūjam vā pitā vā puttakāranā.
Yasmā ca saṅgahā7 ete samavekkhanti paṇḍitā
Tasmā mahantaṃ8 papponti pāsaṃsā ca bhavanti te ti.

--------------------------------------------------------------------------
1 S. T. peyyogaṃ.
2 B. K. samānattaka; S. D. samānattanā ca.
3 B. K. omits ca.
4 B. K. S. T. have ca before dhammesu.
5 S. T. rathassāṇi; S. D. ānī ca.
6 S. S. nāssu; B. K. nassu.
7 B. K. saṅgahā.
8 B. K. mahattaṃ.

[page 033]
CAKKAVAGGA. 33
33.
Sīho bhikkhave migarājā sāyaṇhasamayaṃ āsayā nikkha-
mati, āsayā nikkhamitvā vijambhati, vijambhitvā samantā
catuddisā anuviloketi, samantā catuddisā anuviloketvā
tikkhattuṃ sīhanādaṃ nadati, tikkhattuṃ sīhanādam
naditvā gocarāya pakkamati. Ye kho pana bhikkhave
tiracchānagatā pāṇā sīhassa migarañño nadato saddaṃ
suṇanti yebhuyyena bhayaṃ saṃvegaṃ santāsaṃ āpajjanti
--bilaṃ bilāsayā pavisanti, dakaṃ dakāsayā1 pavisanti,
vanaṃ vanāsayā pavisanti, ākāsaṃ pakkhino bhajanti.
Ye pi te bhikkhave rañño nāgā gāmanigamarājadhānīsu
daḷhehi varattehi bandhanehi baddhā3 te pi tāni bandha-
nāni sañchinditvā4 sampadāletvā bhītā muttakarīsaṃ
cajamānā yena vā tena vā palāyanti. Evaṃ mahiddhiko
kho bhikkhave sīho migarājā tiracchānagatānaṃ pāṇānaṃ
evaṃ mahesakkho evaṃ mahānubhāvo.
2. Evam eva kho bhikkhave yadā Tathāgato loke uppajjati
arahaṃ sammāsambuddho vijjācaraṇasampanno sugato
lokavidū anuttaro purisadammasārathi satthā devamanus-
sānaṃ Buddho Bhagavā. So dhammaṃ deseti--iti sakkāyo
iti sakkāyasamudayo iti sakkāyanirodho iti sakkāyanirodha-
gāminī paṭipadā ti. Ye pi te bhikkhave devā dīghāyukā
vaṇṇavanto sukhabhūtā5 uccesu vimānesu ciraṭṭhitikā
te pi Tathāgatassa dhammadesanaṃ sutvā yebhuyyena
bhayaṃ saṃvegaṃ santāsaṃ āpajjanti--aniccā vata kira
bho mayaṃ samānā nicc'; amhā ti amaññimha, addhuvā
kira6 bho mayaṃ samānā dhuv'; amhāti amaññimha,
asassatā ca6 kira bho mayaṃ samānā sassatā ti
amaññimha.7 Mayam pi8 kira bho aniccā addhuvā asas-
satā sakkāyapariyāpannā ti. Evam mahiddhiko kho bhik-
khave Tathāgato sadevakassa lokassa evaṃ mahesakkho
evaṃ mahānubhāvo ti.

--------------------------------------------------------------------------
1 B. K. udakaṃ udakā-.
2 S. Tr., reads pakkhiṇo.
3 S. Tr. bandhā.
4 B. K. sañchidditvā.
5 B. K. bahulā.
6 B. K. vata.
7 B. K. sassatamhāti amaññimha.
8 R. K. omits pi.

[page 034]
34 AṄGUTTARA-NIKĀYA.
3. Yadā Buddho abhiññāya dhammacakkaṃ pavattayi
Sadevakassa lokassa satthā appaṭipuggalo
Sakkāyañ ca nirodhañ ca sakkāyassa ca sambhavaṃ
Ariyañ c'; aṭṭhaṅgikaṃ maggaṃ dukkhūpasamagāminaṃ
Ye pi dīghāyukā devā vaṇṇavanto yasassino
Bhītā santāsam āpāduṃ sīhass'; ev'; itare migā te
Avītivattā sakkāyaṃ1 aniccā va kira bho mayaṃ
Sutvā arahato vākyaṃ vippamuttassa tādino ti.
34.
1. Cattāro 'me bhikkhave aggappasādā. Katame
cattāro?
Yāvatā bhikkhave sattā apadā vā dipadā vā catuppadā vā
bahuppadā vā rūpino vā arūpino vā saññino vā asaññino vā
nevasaññināsaññino2 vā Tathāgato tesaṃ aggam akkhāyati
arahaṃ sammāsambuddho. Ye bhikkhave Buddhe pa-
sannā agge te pasannā agge kho pana pasannānaṃ aggo
vipāko hoti.
Yāvatā bhikkhave dhammā saṅkhatā3 ariyo aṭṭhaṅgiko
maggo tesaṃ aggam akkhāyati. Ye bhikkhave ariye
aṭṭhaṅgike magge pasannā agge te pasannā agge kho pana
pasannānaṃ aggo vipāko hoti.
2. Yāvatā bhikkhave dhammā saṅkhatā vā asaṅkhatā
vā virāgo tesaṃ dhammānaṃ aggam akkhāyati yadidaṃ
madanimmadano pipāsavinayo ālayasamugghāto vaṭṭū-
pacchedo4 taṇhakkhayo virāgo nirodho nibbānaṃ. Ye
bhikkhave dhamme pasannā agge te pasannā agge kho pana
pasannānaṃ aggo vipāko hoti.
Yāvatā bhikkhave saṅghā vā gaṇā vā Tathāgatasāvaka-
saṅgho tesaṃ aggam akkhāyati yadidaṃ cattāri purisayu-
gāni {aṭṭha} purisapuggalā, esa Bhagavato sāvakasaṅgho
{āhuneyyo} pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ
puññakkhettaṃ lokassa.

--------------------------------------------------------------------------
1 S. D. sakko yaṃ.
2 S. S. nevasaññino nāsaññino.
3 B. K. inserts vā asaṅkhatā vā.
4 S. D., S. T. vaddhūpacchedo.

[page 035]
CAKKAVAGGA. 35
Ye bhikkhave saṅghe pasannā agge . . . aggo vipāko
hoti. Ime kho bhikkhave cattāro aggappasādāti.
3. Aggato ve pasannānaṃ aggaṃ1 dhammaṃ vijānataṃ
Agge Buddhe2 pasannānaṃ dakkhiṇeyye anuttare
Agge dhamme pasannānaṃ virāgūpasame sukhe
Agge saṅghe pasannānaṃ puññakkhette anuttare
Aggasmiṃ dānaṃ dadataṃ aggaṃ puññaṃ pavaḍḍhati
Aggaṃ āyuñ ca vaṇṇo ca yaso kitti sukhaṃ balaṃ
Aggassa dātā medhāvī aggadhammasamāhito
Devabhūto manusso vā aggappatto pamodatīti.
35.
1. Ekaṃ samayaṃ Bhagavā Rājagahe viharati Veḷuvane
Kalandakanivāpe.3 Atha kho Vassakāro brāhmaṇo Ma-
gadhamahāmatto yena Bhagavā ten'; upasaṅkami, upa-
saṅkamitvā Bhagavatā saddhiṃ sammodi sammodanīyaṃ
kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Eka-
mantaṃ nisinno kho Vassakāro brāhmaṇo Bhagavantaṃ
etad avoca : Catuhi kho mayaṃ bho Gotama dhammehi
samannāgataṃ mahāpaññaṃ mahāpurisaṃ paññāpema.
Katamehi cattuhi?
2. Idha bho Gotama bahussuto hoti, tassa tass'; eva
sutajātassa tass'; eva kho pano bhāsitassa atthaṃ jānāti:
ayaṃ imassa bhāsitassa attho, ayaṃ imassa bhāsitassa
attho ti. Satimā kho pana hoti cirakatam pi cirabhāsitam
pi saritā anussarita yāni kho pana tāni gahaṭṭhakāni kiṃ-
karaṇiyāni, tattha dakkho hoti analaso, tatr'; upāyavī-
maṃsāya samannāgato alaṃ kātuṃ alaṃ saṃvidhātuṃ.
Imehi kho mayaṃ bho Gotama catuhi dhammehi saman-
nāgataṃ mahāpaññaṃ mahāpurisaṃ paññāpema. Sace
me pana bho Gotama anumoditabbaṃ anumodatu me
bhavaṃ Gotamo, sace pana me bhavaṃ Gotamo paṭikkosi-
tabbaṃ paṭikkosatu pana4 me bhavaṃ Gotamo ti.
3. N'; eva kho tyāhaṃ brāhmaṇa anumodāmi na paṭik-

--------------------------------------------------------------------------
1 S. S. aggaṃ; B. K. agga.
2 S. D. agge subuddhe.
3 B. K. kalanakanivāpe.
4 B. K. omits pana.

[page 036]
36 AṄGUTTARA-NIKĀYA.
kosāmi. Catuhi kho ahaṃ brāhmaṇa dhammehi samannā-
gataṃ mahāpaññaṃ mahāpurisaṃ paññāpemi. Katamehi
catuhi?
Idha brāhmaṇa bahujanahitāya paṭipanno hoti bahu-
janasukhāya bahu 'ssa janatā ariye ñāye patiṭṭhāpitā yadi-
daṃ kalyāṇa-dhammatā kusala-dhammatā1 so2 yaṃ vitak-
kaṃ ākaṅkhati vitakketuṃ taṃ vitakkaṃ vitakketi yaṃ
vitakkaṃ nākaṅkhati vitakketuṃ na taṃ vitakkaṃ
vitakketi, yaṃ saṅkappaṃ ākaṅkhati saṅkappetuṃ taṃ3
saṅkappaṃ saṅkappeti yaṃ saṅkappaṃ nākaṅkhati saṅka-
ppetuṃ na taṃ saṅkappaṃ saṅkappeti. Iti cetova-
sippatto hoti vitakkapathesu, catunnaṃ jhānānaṃ abhi-
cetasikānaṃ diṭṭhadhammasukha-vihārānaṃ nikāmalābhī
hoti akicchalābhī akasiralābhī, āsavānaṃ khayā anāsavaṃ
cetovimuttiṃ paññāvimuttiṃ diṭṭh'; eva dhamme sayaṃ
abhiññā sacchikatvā upasampajja viharati. N'; eva kho
tyāhaṃ brāhmaṇa anumodāmi na paṭikkosāmi. Imehi
kho ahaṃ brāhmaṇa catuhi dhammehi samannāgataṃ
mahāpaññaṃ mahāpurisaṃ paññāpemīti.
4. Acchariyaṃ bho Gotama abbhutaṃ bho Gotama yāva
subhāsitaṃ c'; idaṃ4 bhotā Gotamena. Imehi ca mayaṃ
catuhi dhammehi samannāgataṃ bhavantaṃ Gotamaṃ
dhārema, bhavaṃ hi Gotamo bahujanahitāya paṭipanno
bahujanasukhāya bahu te janatā ariye ñāye patiṭṭhāpitā
yadidaṃ kalyāṇadhammatā kusaladhammatā,5 bhavaṃ hi
Gotamo yaṃ vitakkaṃ ākaṅkhati vitakketuṃ taṃ vitakkaṃ
vitakketi yaṃ vitakkaṃ nākaṅkhati vitakketuṃ na taṃ
vitakkaṃ vitakketi, yaṃ saṅkappaṃ ākaṅkhati saṅkappetuṃ
taṃ saṅkappaṃ saṅkappeti yaṃ saṅkappaṃ nākaṅkhati
saṅkappetuṃ na taṃ saṅkappaṃ saṅkappeti. Bhavaṃ hi
Gotamo cetovasippatto vitakkapathesu. bhavaṃ hi Gotamo
catunnaṃ jhānānaṃ abhicetasikānaṃ diṭṭhadhamma-
sukhavihārānaṃ nikāmalābbhī akicchalābhī akasiralābhī,
bhavaṃ hi Gotamo āsavānaṃ khayā anāsavaṃ cetovi-
muttiṃ paññāvimuttiṃ diṭṭh'; eva dhamme . . . viharatīti.

--------------------------------------------------------------------------
1 B. K. dhammatāya.
2 S. D. read yo; S. Tr. has so.
3 S. T. na.
4 B. K. hidaṃ.
5 S. Tr., S. T. -dhammatāya.

[page 037]
CAKKAVAGGA. 37
5. Addhā kho tyāhaṃ brāhmaṇa āsajja upanīyavācā1 bhā-
sitā api ca tyāhaṃ vyākarissāmi, ahaṃ hi brāhmaṇa
bahujanahitāya paṭipanno bahujanasukhāya bahu me janatā
ariye ñāye patiṭṭhāpitā yadidaṃ kalyāṇa-dhammatā kusala-
dhammatā. Ahaṃ hi brāhmaṇa yaṃ vitakkaṃ ākaṅkhāmi
vitakketuṃ tam vitakkaṃ vitakkemi yaṃ vitakkaṃ na-
kaṅkhāmi vitakketuṃ na taṃ vitakkaṃ vitakkemi, yaṃ
saṅkappaṃ ākaṅkhāmi saṅkappetuṃ taṃ saṅkappaṃ saṅ-
kappemi yaṃ saṅkappaṃ nākaṅkhāmi saṅkappetuṃ na taṃ
saṅkappaṃ saṅkappemi. Ahaṃ hi brāhmaṇa cetovasip-
pato vitakkapathesu, ahaṃ hi brāhmaṇa catunnaṃ jhān-
ānaṃ abhicetasikānaṃ diṭṭhadhammasukhavihārānam
. . . akasiralābhī, aham hi brāhmaṇa āsavānaṃ khayā
anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭh'; eva dhamme
. . . viharāmīti.
6. Yo vedī sabbasattānaṃ maccupāsā pamocanaṃ2
Hitaṃ devamanussānaṃ3 ñāyam dhammaṃ pakāsayi
Yaṃ ve4 disvā ca sutvā ca pasīdati bahujjano
Maggāmaggassa kusalaṃ katakiccaṃ anāsavaṃ
Buddho antimāsarīro mahāpañño mahāpuriso5 ti
vuccatīti.
36.
1. Ekaṃ samayaṃ Bhagavā antarā ca Ukkaṭṭhaṃ6
antarā ca Setabbyaṃ7 addhānamaggapaṭipanno hoti.
Doṇo pi sudaṃ brāhmaṇo antarā ca Ukkaṭṭhaṃ antarā
ca Setabbyaṃ7 addhānamaggapaṭipanno hoti. Addasā8
kho Doṇo brāhmaṇo Bhagavato padesu cakkāni sahassā-
rāni sanemikāni sanābhikāni sabbākāraparipūrāni disvān'
assa etad ahosi: Acchariyaṃ vata bho abbhutaṃ vata
bho na vat'; imāni manussabhūtassa padāni bhavissantīti.

--------------------------------------------------------------------------
1 S. D. vākhā.
2 S. Tr., pāsāya mocanaṃ; B. K. pāsap-.
3 S. D. hīnato va manussānaṃ; S. T. hitanova manus-sānaṃ.
4 B. K., S. T., S. D. yaṃ ve; S. Tr. yañce.
5 MSS. mahāpañño mahāpuriso. See Dh. 352.
6 S. T. Ukkaṭṭhuṃ.
7 B. K., S. Tr. Setavyaṃ; S. D. setabbyaṃ.
8 B. K. addasa.

[page 038]
38 AṄGUTTARA-NIKĀYA.
2. Atha kho Bhagavā maggā ukkamma aññatarasmiṃ
rukkhamūle nisīdi pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇi-
dhāya parimukhaṃ satiṃ upaṭṭhapetvā. Atha kho Doṇo
brāhmaṇo Bhagavato padāni anugacchanto addasā Bha-
gavantaṃ aññatarasmiṃ rukkhamūle nisinnaṃ pāsādikaṃ
pasādanīyaṃ santindriyaṃ santamānasaṃ uttamadam-
mathasamatham anuppattaṃ1 dantaṃ guttaṃ sant-
indriyaṃ2 nāgaṃ disvā yena Bhagavā ten'; upasaṅkami,
upasaṅkamitvā Bhagavantaṃ etad avoca :
Devo no bhavaṃ bhavissatīti?
Na kho ahaṃ brāhmaṇa devo bhavissāmīti.
Gandhabbo no bhavaṃ bhavissatīti.
Na kho ahaṃ brāhmaṇa gandhabbo bhavissāmīti.
Yakkho no bhavaṃ bhavissatīti.
Na kho ahaṃ brāhmaṇa yakkho bhavissāmīti.
Manusso no bhavaṃ bhavissatīti?
Na kho ahaṃ brāhmaṇa manusso bhavissāmīti.
Devo no bhavaṃ bhavissatīti iti puṭṭho samāno na
kho ahaṃ brāhmaṇa devo bhavissāmīti vadesi, gandhabbo
no bhavaṃ bhavissatīti iti puṭṭho samāno na kho ahaṃ
gandhabbo bhavissāmīti vadesi, yakkho . . . vadesi, ma-
nusso no bhavaṃ bhavissatīti iti puṭṭho samāno na
kho ahaṃ brāhmaṇa manusso bhavissāmīti vadesi, atha
kho ko3 carahi bhavaṃ bhavissatīti?
3. Yesaṃ kho ahaṃ brāhmaṇa āsavānaṃ appahīnattā
devo bhaveyyaṃ te me āsavā pahīnā ucchinnamūlā tālā-
vatthukatā anabhāvakatā āyatiṃ anuppādadhammā, yesaṃ
kho ahaṃ brāhmaṇa āsavānaṃ appahīnattā gandhabbo
bhaveyyaṃ yakkho bhaveyyaṃ manusso bhaveyyaṃ te me
āsavā pahīnā . . . anuppādadhammā. Seyyathāpi brāh-
maṇa uppalaṃ vā padumaṃ vā puṇḍarīkaṃ vā udake
jātaṃ udake saṃvaḍḍhaṃ {udakaṃ}4 accuggamma ṭhāti

--------------------------------------------------------------------------
1 S. Tr. reads anuppattaṃ taṃ.
2 S. S., B. K. santindriyaṃ; S. D. satindriyaṃ.
3 B. K. omits kho.
4 S. M. udake acc-; S. Tr. udakā acc-; B. K. udakā paccuggamma tiṭṭhati.

[page 039]
CAKKAVAGGA. 39
anupalittaṃ udakena, evam eva kho brāhmaṇa loke jāto
loke saṃvaḍḍho lokaṃ abhibhuyya viharāmi anupalitto
lokena. Buddho ti maṃ brāhmaṇa dhārehīti.
4. Yena devūpapatty assa gandhabbo vā vihaṅgamo,
Yakkhattaṃ yena gaccheyyaṃ manussattañ ca abbaje1
Te mayhaṃ āsavā khīṇā viddhastā vinaḷīkatā
Puṇḍarīkaṃ yathā vaggu toye na upalippati
Na upalippāmi2 lokena, tasmā buddho 'smi brāh-
maṇāti.
37.
1. Catuhi bhikkhave dhammehi samannāgato bhikkhu
abhabbo parihānāya nibbānass'; eva santike. Katamehi
catuhi?
Idha bhikkhave bhikkhu sīlasampanno hoti indriyesu
guttadvāro hoti bhojane mattaññū hoti jāgariyam anuyutto
hoti.
2. Kathañ ca bhikkhave bhikkhu sīlasampanno hoti?
Idha bhikkhave bhikkhu sīlavā hoti pātimokkhasaṃ-
varasaṃvuto viharati ācāragocarasampanno anumattesu
vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu.
Evaṃ kho bikkhave bhikkhu sīlasampanno hoti.
3. Kathañ ca bhikkhave bhikkhu indriyesu guttadvāro
hoti?
Idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā na
nimittaggāhī hoti nānuvyañjanaggāhī yatvādhikaraṇaṃ
enaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā-
domanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa
saṃvarāya paṭipajjati, rakkhati cakkhundriyaṃ cakkhun-
driye saṃvaraṃ āpajjati, sotena saddaṃ sutvā . . . pe . . .
ghānena gandhaṃ ghāvitvā . . . pe . . . jivhāya rasaṃ
sāyitvā . . . pe . . . kāyena phoṭṭhabbaṃ phusitvā . . .
pe . . . manasā dhammaṃ viññāya na nimittaggāhī hoti
nānuvyañjanaggāhī yatvādhikaraṇaṃ enaṃ manindriyaṃ
asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā

--------------------------------------------------------------------------
1 S. Tr. aṇḍaje; MSS. abbaje.
2 B. K. upalimpati.

[page 040]
40 AṄGUTTARA-NIKĀYA.
dhammā anvāsseyyuṃ tassa saṃvarāya paṭipajjati, rakkhati
manindriyaṃ manindriye saṃvaraṃ āpajjati.
Evaṃ kho bhikkhave bhikkhu indriyesu guttadvāro hoti.
4. Kathañ ca bhikkhave bhikkhu bhojane mattaññū
hoti?
Idha bhikkhave bhikkhu paṭisaṅkhā yoniso āhāraṃ
āhāreti, n'; eva davāya na madāya na maṇḍanāya na
vibhūsanāya yāvad eva imassa kāyassa ṭhitiyā yāpanāya
vihiṃsūparatiyā brahmacariyānuggahāya: iti purāṇañ ca
vedanañ paṭihaṅkhāmi navañ ca vedanaṃ na uppādes-
sāmi, yātrā ca me bhavissati anavajjatā ca phāsu-vihāro
cāti.
Evaṃ kho bhikkhave bhikkhu bhojane mattaññū hoti.
5 Kathañ ca bhikkhave bhikkhu jāgariyaṃ anuyutto
hoti?
Idha bhikkhave bhikkhu divasaṃ caṅkamena nisajjāya
āvaraṇīyehi dhammehi cittaṃ parisodheti, rattiyā paṭha-
maṃ yāmaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi
cittaṃ parisodheti, rattiyā majjhimaṃ yāmaṃ dakkhiṇena
passena sīhaseyyaṃ kappeti pāde pādaṃ accādhāya sato
sampajāno uṭṭhānasaññaṃ manasikaritvā, rattiyā pacchi-
maṃ yāmaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi
cittaṃ parisodheti. Evaṃ kho bhikkhave bhikkhu jāga-
riyaṃ anuyutto hoti2.
Imehi kho bhikkhave catuhi dhammehi samannāgato
bhikkhu abhabbo parihānāya nibbānass'; eva santike ti.
6. Sīle patiṭṭhito bhikkhu indriyesu ca saṃvuto
Bhojanamhi ca mattaññū jāgariyaṃ anuyuñjati
Evaṃ viharamāno pi3 ahorattam atandito
Bhāvayaṃ kusalaṃ dhammaṃ yogakkhemassa pat-
tiyā
Appamādarato bhikkhu pamāde bhayadassīvā4
Abhabbo parihānāya nibbānass'; eva santike ti.

--------------------------------------------------------------------------
1 B. K. yatrā ca me.
2 See M. N. 53, pp. 354-5.
3 S. T., S. Tr., S. D. viharamānāpi; B. K. vihāri ātāpi.
4 B. K.__dassāvī.

[page 041]
CAKKAVAGGA. 41
38.
1. Panuṇṇapaccekasacco bhikkhave bhikkhu samavaya-
saṭhesano passaddhakāyasaṅkhāro vā patilīno ti vuccati.
Kathañ ca bhikkhave bhikkhu panuṇṇapaccekasacco
hoti?
Idha bhikkhave bhikkhuno yāni tāni puthusamaṇabrāh-
maṇānaṃ puthupaccekasaccāni, seyyathīdaṃ sassato loko
ti vā asassato loko ti vā antavā loko ti vā anantavā loko ti
vā; taṃ jīvaṃ taṃ sarīraṇ ti vā aññaṃ jīvaṃ aññaṃ
sarīran ti vā; hoti Tathāgato param maraṇā ti vā na
hoti Tathāgato paraṃ maraṇā ti vā; hoti ca na hoti ca
Tathagato param maraṇā ti vā, n'; eva hoti na na hoti
Tathāgato param maraṇā ti vā. Sabbāni 'ssa tāni nuṇṇāni
honti cattāni1 vantāni muttāni pahīnāni paṭinissaṭṭhāni.
Evaṃ kho bhikkhave bhikkhu panuṇṇapaccekasacco hoti.
2. Kathañ ca bhikkhave bhikkhu samavayasaṭhesano
hoti?
Idha bhikkhave bhikkhuno kāmesanā pahīnā hoti
bhavesanā pahīnā hoti brahmacariyesanā paṭippassaddhā.
Evaṃ kho bhikkhave bhikkhu samavayasaṭhesano hoti.
3. Kathañ ca bhikkhave bhikkhu passaddhakāyasaṅkhāro
hoti?
Idha bhikkhave bhikkhu sukhassa ca pahānā duk-
khassa ca pahānā pubb'; eva somanassadomanassānaṃ
atthagamā adukkhamasukhaṃ upekkhāsatiparisuddhiṃ
catutthajjhānaṃ upasampajja viharati.
Evaṃ kho bhikkhave bhikkhu passaddhakāyasaṅkhāro
hoti.
4. Kathañ ca bhikkhave bhikkhu patilīno hoti?
Idha bhikkhave bhikkhuno asmimāno pahīno hoti
ucchinnamūlo tālāvatthukato anabhāvakato āyatiṃ anup-
pādadhammo.
Evaṃ kho bhikkhave bhikkhu patilīno hoti.
Panuṇṇapaccekasacco bhikkhave bhikkhu samavaya-
saṭhesano passaddhakāyasaṅkhāro patilīno ti vuccatīti.

--------------------------------------------------------------------------
1 B. K. Sabbāni cassa tāni nunnāni honti panunnāni cattāni.

[page 042]
42 AṄGUTTARA-NIKĀYA.
5. Kāmesanā bhavesanā brahmacariyesanā saha1
Iti saccaparāmāso diṭṭhiṭṭhānā samussayā
Sabbarāgavirattassa taṇhakkhayavimuttino
Esanā paṭinissaṭṭhā diṭṭhiṭṭhānā samūhatā
Sa ve santo sato bhikkhu passaddho aparājito
Mānābhisamayā buddho patilīno ti vuccatīti.
39.
1. Atha kho Ujjayo2 brāhmaṇo yena Bhagavā ten'
upasaṅkami, upasaṅkamitvā Bhagavatā saddhiṃ sam-
modi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekam-
antaṃ nisīdi. Ekamantaṃ nisinno kho Ujjāyo brāhmaṇo
Bhagavantaṃ etad avoca : Bhavam pi no Gotamo
yaññaṃ vaṇṇetīti?
2. Na kho ahaṃ brāhmaṇa sabbaṃ yaññaṃ vaṇṇemi
na panāhaṃ brāhmaṇa sabbaṃ yaññaṃ na vaṇṇemi.
Yathārūpe ca kho brāhmaṇa yaññe gāvo haññanti ajeḷakā
haññanti kukkuṭasūkarā haññanti vividhā pāṇā saṅghātaṃ
āpajjanti, evarūpaṃ kho ahaṃ brāhmaṇa sārambhaṃ
yaññaṃ na vaṇṇemi. Taṃ kissa hetu? Evarūpaṃ hi
brāhmaṇa sārambhaṃ yaññaṃ na upasaṅkamanti arahanto
vā arahamaggaṃ3 samāpannā vā. Yathārūpe ca kho
brāhmaṇa yaññe n'; eva gāvo haññati na ajeḷakā haññati
na kukkuṭasūkarā haññati na vividhā pāṇā saṅghātaṃ
āpajjanti, evarūpaṃ kho ahaṃ brāhmaṇa nirārambhaṃ
yaññaṃ vaṇṇemi yadidaṃ niccadānaṃ anukulayaññaṃ.
Taṃ kissa hetu? Evarūpaṃ hi brāhmaṇa nirārambhaṃ
yaññaṃ upasaṅkamanti arahanto vā arahattamaggaṃ vā
samāpannāti.
3. 4Assamedhaṃ purisamedhaṃ sammāpāsaṃ vācapey-
yaṃ5

--------------------------------------------------------------------------
1 S. Tr., S. D. saha; S. T., S. M. , S. Com. sahā.
2 S. D. Ajjayo; S. Tr. Ujjāyo.
3 B. K. arahattamaggaṃ.
4 These verses recur Saṃyutta III. 1. 9.
5 B. K. vājapeyyaṃ.

[page 043]
CAKKAVAGGA. 43
Niraggalaṃ mahārambhā na te honti mahapphalā1
Ajeḷakā ca gāvo ca vividhā yattha haññare
Na taṃ sammaggatā yaññaṃ upayanti mahesino
Ye ca yaññā nirārambhā yajanti anukūlaṃ sadā
Ajeḷakā ca gāvo ca vividhā n'; ettha haññare2
Tañ ca sammaggata yaññaṃ upayanti mahesino
Etaṃ yajetha medhāvī eso yañño mahapphalo
Etaṃ hi yajamānassa seyyo hoti na pāpiyo
Yañño ca vipulo hoti pasīdanti ca devatāti.
40.
1. Atha kho Udāyi brāhmaṇo yena Bhagavā ten'
upasaṅkami, upasaṅkamitvā Bhagavatā . . . pe . . .
Ekamantaṃ nisinno kho Udāyi brāhmaṇo Bhagavantaṃ
etad avoca :--
Bhavam pi no Gotamo yaññaṃ vaṇṇetīti?
2. Na kho ahaṃ brāhmaṇa sabbaṃ yaññaṃ vaṇṇemi
na panāhaṃ brāhmaṇa sabbaṃ yaññaṃ na vaṇṇemi.
Yathārūpe kho brāhmaṇa yaññe gāvo haññanti ajeḷakā
haññanti kukkuṭasūkarā haññanti vividhā pāṇā saṅghātaṃ
āpajjanti, evarūpaṃ kho ahaṃ brāhmaṇa sārambhaṃ
yaññaṃ na vaṇṇemi. Taṃ kissa hetu? Evarūpaṃ hi
brāhmaṇa sārambhaṃ yaññaṃ na upasaṅkamanti ara-
hanto vā arahamaggaṃ vā samāpannā. Yathārūpe ca
kho brāhmaṇa yaññe n'; eva gāvo haññanti na ajeḷakā
haññanti na kukkuṭasūkarā haññanti na vividhā pāṇā
saṅghātaṃ āpajjanti, evarūpaṃ kho ahaṃ brāhmaṇa
nirārambhaṃ yaññaṃ vaṇṇemi yadidaṃ niccadānaṃ
anukulayaññaṃ. Taṃ kissa hetu? Evarūpaṃ hi brāh-
mana nirārambhaṃ yaññaṃ upasaṅkamanti arahanto vā
arahamaggaṃ vā samapannā ti.
3. Abhisaṅkhataṃ nirārambhaṃ yaññaṃ kālena kappiyam

--------------------------------------------------------------------------
1 S. S. Niraggalaṃ mahāyaññā mahārambhā na te honti mahapphalā.
2 S. S. yattha na haññare.

[page 044]
44 AṄGUTTARA-NIKĀYA.
Tādisaṃ upasaṃyanti1 saññatā brahmacariyā
Vivattacchadā2 ye loke vītivattakālaṃgatī3
Yaññam etaṃ pasaṃsanti buddhā puññassa kovidā
Yaññe vā yadi vā saddhe bhavyaṃ4 katvā yathārahaṃ
Pasannacitto yajati5 sukhette brahmacārisu
Suhutaṃ suyiṭṭhaṃ suppattaṃ6 dakkhiṇeyyesu yaṃ
kataṃ
Yañño ca vipulo hoti pasīdanti ca devatā
Evaṃ yajitvā medhāvī saddho muttena cetasā
Avyāpajjhaṃ sukhaṃ lokaṃ paṇḍito upapajjatī ti.
Cakkavaggo catuttho.
Tass'; uddānaṃ:--
Cakko saṅgāho7 sīho pasādo Vassakārena pañca-
maṃ
Loke8 aparihāniyo patilīnena Ujjayo Udāyinā te
dasā ti.
41.
1. Catasso imā bhikkhave samādhibhāvanā. Katamā
catasso?
Atthi bhikkhave samādhibhāvanā bhāvitā bahulīkatā
diṭṭhadhammasukhavihārāya saṃvattati, atthi bhikkhave
samādhibhāvanā bhāvitā bahulīkatā ñāṇadassanapaṭilā-
bhāya saṃvattati, atthi bhikkhave samādhibhāvanā bhāvitā
bahulīkatā satisampajaññāya saṃvattati, atthi bhikkhave
samādhibhāvanā bhāvitā bahulīkatā āsavānaṃ khayāya
saṃvattati.

--------------------------------------------------------------------------
1 B. K. upasaṃkanti.
2 S. D., S. T. nivattacchaddā; B. K. vivaṭacchadā.
3 S. D., S. T. vītivattakathaṅkathī; S. Tr. vītivattakulaṃgatiṃ; B. K. vītivattākulagatiṃ; S. M. vivattacchaddā; S. Com. __ kālagatī.
4 S. D., S. T. bhaveyya; B. K. haccaṃ katvā.
5 B. K.-cittā yajanti.
6 B. K. suyiṭṭhaṃ sampattaṃ.
7 B. K. saṅgaho.
8 S. S. loke; B. K. Doṇo.

[page 045]
ROHITASSAVAGGA. 45
2. Katamā ca bhikkhave samādhibhāvanā bhāvitā bahu-
līkatā diṭṭhadhammasukhaviharāya saṃvattati?
Idha bhikkhave bhikkhu vivicc'; eva kāmehi . . . pe
. . . catutthajjhānaṃ upasampajja viharati.
Ayaṃ vuccati bhikkhave samādhibhāyanā bhāvitā bahu-
līkatā diṭṭhadhammasukhaviharāya saṃvattati.
3. Katamā ca bhikkhave samādhibhāvanā bhāvitā
bahulīkatā ñāṇadassanapaṭilābhāya saṃvattati?
Idha bhikkhave bhikkhu ālokasaññaṃ manasikaroti divā-
saññaṃ adhiṭṭhāti yathā divā tathā rattiṃ yathā rattiṃ
tathā divā. Iti vivaṭena cetasā apariyonaddhena sappa-
bhāsaṃ cittaṃ bhāveti.
Ayaṃ vuccati samādhibhāvanā . . . ñāṇadassanapaṭilā-
bhāya saṃvattati.
4. Katamā ca bhikkhave samādhibhāvanā . . . satisam-
pajaññāya saṃvattati?
Idha bhikkhave bhikkhuno viditā vedanā uppajjanti
viditā upaṭṭhahanti viditā abbhatthaṃ gacchanti, viditā
saññā . . . pe . . . viditā vitakkā uppajjanti viditā upaṭ-
ṭhahanti viditā abbhatthaṃ gacchanti.
Ayaṃ vuccati bhikkhave samādhibhāvanā . . . satisam-
pajaññāya saṃvattati.
5. Katamā ca bhikkhave samādhibhāvanā . . . āsavā-
naṃ khayāya saṃvattati?
Idha bhikkhave bhikkhu pañcupādānakkhandhesu
udayavayānupassī viharati iti rūpaṃ iti rūpassa samudayo
iti rūpassa atthagamo, iti vedanā iti vedanāya samudayo
iti vedanāya atthagamo, iti saññā iti saññāya samudayo iti
saññāya atthagamo, iti saṅkhārā iti saṅkhārānaṃ samu-
dayo iti saṅkhārānaṃ atthagamo, iti viññāṇaṃ iti viññā-
ṇassa samudayo iti viññāṇassa atthagamo.
Ayaṃ vuccati bhikkhave samādhibhāvanā bhāvitā bahu-
līkatā āsavānaṃ khayāya saṃvattati. Imā kho bhikkhave
catasso samādhibhāvanā; idañ ca pana m'; etaṃ sandhāya
bhāsitaṃ Pārāyane Puṇṇakapañhe.
6. Saṅkhāya lokasmiṃ parovarāni yass'; iñjitaṃ n'; atthi
kuhiñci loke

--------------------------------------------------------------------------

[page 046]
46 AṄGUTTARA-NIKĀYA.
Sato1 vidhūmo anigho nirāso atāri so jātijaran ti
brūmīti2.
42.
1. Cattār'; imāni bhikkhave pañhavyākaraṇāni. Kata-
māni cattāri?
Atthi bhikkhave pañho ekaṃsavyākaraṇīyo, atthi bhik-
khave pañho paṭipucchā-vyākaraṇīyo, atthi bhikkhave
pañho ṭhapanīyo, atthi bhikkhave pañho vibhajjavyāka-
raṇīyo.
Imāni kho bhikkhave cattāri pañhavyākaraṇānīti.
2. Ekaṃsa-vacanaṃ ekaṃ vibhajja-vacanaṃ paraṃ
Tatiyaṃ paṭipuccheyya catuttham pana ṭhāpaye
Yo ca tesaṃ tattha tattha jānāti anudhammataṃ
Catu pañhassa kusalo āhu bhikkhuṃ tathāvidhaṃ
Durāsado duppasaho gambhīro duppadhaṃsiyo3
Atho atthe anatthe ca ubhayassa hoti kovido
Anatthaṃ parivajjeti atthaṃ gaṇhāti paṇḍito
Atthābhisamayā dhūro paṇḍito ti pavuccatīti.
43.
1. Cattāro 'me bhikkhave puggalā santo saṃvijjamānā
lokasmiṃ. Katame cattāro?
Kodhagaru na saddhammagaru, makkhagaru na sad-
dhammagaru, lābhagaru na saddhammagaru, sakkāragaru
na saddhammagaru.
Ime kho bhikkhave cattāro puggalā santo saṃvijjamānā
lokasmin ti.
2. Cattāro 'me bhikkhave puggalā santo saṃvijjamānā
lokasmiṃ. Katame cattāro?
Saddhammagaru na kodhagaru, saddhammagaru na
makkhagaru, saddhammagaru na lābhagaru, saddhamma-
garu na sakkāragaru.

--------------------------------------------------------------------------
1 B. K. santo.
2 These verses recur Aṅguttara III. 32-and Sutta Nipāta V. 4. 6.
3 S. Tr., S. D. duppadhaṃsayo.

[page 047]
ROHITASSAVAGGA. 47
Ime kho bhikkhave cattāro puggalā santo saṃvijjamānā
lokasmin ti.
3. Kodhamakkhagarū bhikkhū lābhasakkāragāravā1
Na te dhamme virūhanti sammāsambuddhadesite
Ye ca saddhammagaruno vihaṃsu viharanti ca
Te ve dhamme virūhanti sammāsambuddhadesite ti.
44.
1. Cattāro 'me bhikkhave asaddhammā. Katame cat-
taro?
Kodhagarutā na saddhammagarutā, makkhagarutā na
saddhammagarutā, lābhagarutā na saddhammagarutā, sak-
kāragarutā na saddhammagarutā.
Ime kho bhikkhave cattāro asaddhammā.
2. Cattāro 'me bhikkhave saddhammā. Katame cattāro?
Saddhammagarutā na kodhagarutā . . . saddhammaga-
rutā na sakkāragarutā.
Ime kho bhikkhave cattāro saddhammāti.
3. Kodhamakkhagaru bhikkhu lābhasakkāragāravo
Sukhette pūtibījaṃ va saddhamme na virūhati
Ye ca saddhammagaruno vihaṃsu viharanti ca
Te ve dhamme virūhanti sneham anvāyam2 iv'; osa-
dhāti.
45.
1. 3 Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jeta-
vane Anāthapiṇḍikassa ārāme. Atha kho Rohitasso deva-
putto abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ
Jetavanaṃ obhāsetvā yena Bhagavā ten'; upasaṅkami, upa-
saṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi.
Ekamantaṃ ṭhito Rohitasso devaputto Bhagavantaṃ etad
avoca :
Yattha nu kho bhante na jāyati na jiyyati na miyyati

--------------------------------------------------------------------------
1 B. K. gāravo.
2 B. K. snehānvayaṃ.
3 This recurs in Saṃyutta II. 3. 6.

[page 048]
48 AṄGUTTARA-NIKĀYA.
na cavati na uppajjati, sakkā nu kho no bhante gama-
nena lokassa antaṃ ñatuṃ vā daṭṭhuṃ vā pāpuṇituṃ
vā ti?
Yattha kho āvuso na jāyati na jiyyati na miyyati na
cavati na uppajjati nāhaṃ taṃ gamanena lokassa antaṃ
ñātayyaṃ daṭṭhayyaṃ pattayyan1 ti vadāmīti.
2. Acchariyaṃ bhante abbhutaṃ bhante yāva subhāsitaṃ
c'; idaṃ bhante Bhagavatā--yattha kho āvuso na jāyati . . .
na uppajjati nāhaṃ taṃ gamanena lokassa antaṃ ñātayyaṃ
daṭṭhayyaṃ pattayyan1 ti vadāmi. Bhūtapubbāhaṃ bhante
Rohitasso nāma isi ahosiṃ Bhojaputto iddhimā vehāsaṅ-
gamo. Tassa mayhaṃ bhante evarūpo javo ahosi seyya-
thāpi nāma daḷhadhammo dhanuggaho sikkhito katahattho
katupāsano lahukena asanena appakasirena tiriyaṃ tālac-
chātiṃ1 atipāteyya, evarūpo padavītihāro ahosi seyyathāpi
nāma puratthimā samuddā pacchimo samuddo. Tassa
mayhaṃ bhante evarūpena javena samannāgatassa evarū-
pena ca padavītihārena evarūpaṃ icchāgataṃ uppajji--
ahaṃ gamanena lokassa antaṃ pāpuṇissāmīti. So kho 'haṃ
bhante aññatr'; eva asitapītakhāyitasāyitā aññatr'; uccāra-
passāvakammā aññatra niddākilamatha-paṭivinodanā vas-
sasatāyuko vassasatajīvī vassasataṃ gantvā appatvā ca
lokassa antaṃ antarā3 kālakato. Acchariyaṃ bhante ab-
bhutaṃ bhante yāva subhāsitaṃ c'; idaṃ bhante Bhagavatā
--yattha kho āvuso na jāyati . . . na uppajjati nāhaṃ
taṃ gamanena lokassa antaṃ ñātayyaṃ daṭṭhayyaṃ pat-
tayyan ti vadāmīti.
3. Yattha kho āvuso na jāyati . . . na uppajjati nāhaṃ
taṃ gamanena lokassa antaṃ ñātayyaṃ daṭṭhayyaṃ
pattayyan ti vadāmi, na cāhaṃ āvuso appatvā va lokassa
antaṃ dukkhassa antakiriyaṃ vadāmi. Api cāhaṃ āvuso
imasmiṃ yeva byāmamatte kalebare4 saññimhi5 sama-
nake lokañ ca paññāpemi lokasamudayañ ca lokanirodhañ
ca lokanirodhagāminiṃ paṭipadan ti.

--------------------------------------------------------------------------
1 B. K. ñāteyyaṃ . . . daṭṭheyyaṃ . . . patteyyan.
2 B. K. tālacchādiṃ.
3 B. K. antarā yeva.
4 B. K. kaḷevare.
5 S. S. saññimhi; B. K. sasaññimhi.

[page 049]
ROHITASSAVAGGA. 49
4. Gamanena na pattabbo lokass'; anto kudācanaṃ
Na ca appatvā lokantaṃ dukkhā atthi pamocanaṃ
Tasmā have lokavidū sumedho lokantagū vusitabrahma-
cariyo
Lokassa antaṃ samitāvī ñatvā nāsiṃsati lokam imaṃ
parañ cāti.
46.
1. Atha kho Bhagavā tassā rattiyā accayena bhikkhū
āmantesi:--Imaṃ bhikkhave rattiṃ Rohitasso devaputto
abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ Jeta-
vanaṃ obhāsetvā yen'; āhaṃ ten'; upasaṅkami, upasaṅka-
mitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ
ṭhito kho bhikkhave Rohitasso devaputto maṃ etad
avoca :--Yattha nu kho na jāyati . . . na uppajjati, sakkā
nu kho so1 bhante gamanena lokassa antaṃ ñātuṃ vā
daṭṭhuṃ vā pāpuṇituṃ vāti?
Evaṃ vutte ahaṃ bhikkhave Rohitassaṃ devaputtaṃ
etad avoca :--Yattha kho āvuso na jāyati . . . na uppajjati
nāhaṃ taṃ gamanena lokassa antaṃ ñātayyaṃ daṭṭhay-
yaṃ pattayyanti vadāmīti.
Evaṃ vutte bhikkhave Rohitasso devaputto maṃ etad
avoca :--Acchariyaṃ bhante abbhutaṃ bhante yāva subhā-
sitaṃ c'; idaṃ bhante Bhagavatā--yattha kho āvuso2 na
jāyati . . . na uppajati nāhaṃ taṃ gamanena . . . pattay-
yan ti vadāmi.
Bhūtapubbāhaṃ bhante Rohitasso nāma isi ahosiṃ
bhojaputto iddhimā vehāsaṅgamo. Tassa mayhaṃ bhante
evarūpo javo ahosi seyyathāpi nāma daḷhadhammo dhanug-
gaho sikkhito katahattho katupāsano lahukena asanena
appakasirena tiriyaṃ tālacchātiṃ atipāteyya,3 evarūpo
padavītihāro ahosi seyyathāpi nāma puratthimā samuddā
pacchimo samuddo. Tassa mayhaṃ bhante evarūpena
javena samannāgatassa evarūpena ca padavītihārena evarū-
paṃ icchāgataṃ uppajji--ahaṃ gamanena lokass'; antaṃ
pāpuṇissāmīti. So kho 'haṃ bhante aññatr'; eva asitapīta-

--------------------------------------------------------------------------
1 S. T. na.
2 Not in S. Tr.
3 See M. N. 12, p. 82.

[page 050]
50 AṄGUTTARA-NIKĀYA.
khāyitasāyitā aññatr'; eva uccārapassāvakammā aññatra
niddākilamatha-paṭivinodanā vassasatāyuko vassasatajīvī
vassasataṃ gantvā appatvā va lokassa antaṃ antarā yeva
kālakato. Acchariyaṃ bhante abbhutaṃ yāva subhāsitaṃ
c'; idaṃ bhante Bhagavatā- yattha kho āvuso na jāyati
. . . na uppajjati nāhaṃ taṃ gamanena lokassa antaṃ
ñātayyaṃ daṭṭhayyaṃ pattayyan ti vadāmīti.
Evaṃ vutte ahaṃ bhikkhave Rohitassaṃ devaputtaṃ
etad avoca :--Yattha kho āvuso na jāyati . . . na uppaj-
jati nāhaṃ taṃ gamanena lokassa antaṃ ñātayyaṃ daṭ-
ṭhayam pattayyan ti vadāmīti, na cāham āvuso appatvā
lokassa antaṃ dukkhass'; antakiriyaṃ vadāmi. Api cāhaṃ
āvuso imasmiṃ1 byāmamatte kalebare saññimhi2 samanake
lokañ ca paññāpemi lokasamudayañ ca lokanirodhañ ca
lokanirodhagāminiñ ca paṭipadanti.
2. Gamanena na pattabbo lokass'; anto kudācanaṃ
Na ca appatvā lokantaṃ dukkhā atthi pamocanaṃ
Tasmā have lokavidū sumedho lokantagū vusitabrahma-
cariyo
Lokassa antaṃ samitāvī ñatvā nāsiṃsati lokam imaṃ
parañ cāti.
47.
1. Cattār'; imāni bhikkhave suvidūra-vidūrāni. Katamāni
cattāri?
Nabhā ca bhikkhave paṭhavī ca idaṃ paṭhamaṃ suvi-
dūravidūraṃ,3 orimañ ca bhikkhave tīraṃ samuddassa
pārimañ ca tīraṃ idaṃ dutiyaṃ suvidūravidūraṃ,3
yato ca bhikkhave verocano abbhudeti yattha ca attham
eti4 idaṃ tatiyaṃ suvidūravidūraṃ,3 satañ ca bhikkhave
dhammo asatañ ca dhammo idaṃ catutthaṃ suvidū-
ravidūraṃ3.
Imāni kho bhikkhave cattāri suvidūravidūrānīti.

--------------------------------------------------------------------------
1 B. K. imasmiṃ yeva.
2 S. S. saññimhi; B. K. sasaññimhi.
3 S. S. -vidūre; B. K. -vidūraṃ.
4 B. K. abbhudeti pabhaṅkaro yattha ca veti.

[page 051]
ROHITASSAVAGGA. 51
2. Nabhā ca dūre paṭhavī ca dūre pāraṃ samuddassa
tadāhu dūre
Yato ca verocano abbhudeti pabhaṅkaro yattha ca attham
eti
Tato have dūrataraṃ vadanti satañ ca dhammaṃ
asatañ ca dhammaṃ
Avyāyiko hoti sataṃ samāgamo yāvam pi tiṭṭheyya tath'
eva hoti
Khippaṃ hi veti asataṃ samāgamo tasmā sataṃ
dhammo asabbhi ārakāti.
48.
1. Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jeta-
vane Anāthapiṇḍikassa ārāme. Tena kho pana samayena
āyasmā Visākho Pañcāliputto1 upaṭṭhānasālāyaṃ bhikkhū
dhammiyā kathāya sandasseti samādapeti samuttejeti sam-
pahaṃseti poriyā vācāya vissaṭṭhāya aneḷagalāya atthassa
viññāpaniyā pariyāpannāya anissitāya. Atha kho Bhagavā
sāyaṇhasamayaṃ paṭisallānā vuṭṭhito yen'; upaṭṭhānasālā
ten'; upasaṅkami, upasaṅkamitvā paññatte āsane nisīdi.
Nisajja kho Bhagavā bhikkhū āmantesi:
Ko nu kho bhikkhave upaṭṭhānasālāyaṃ bhikkhū dham-
miyā kathāya sandasseti . . . anissitāyāti?
Āyasmā bhante Visākho Pañcāliputto upaṭṭhānasālāyaṃ
bhikkhū dhammiyā kathāya sandassesi samuttejesi sampa-
haṃseti poriyā vācāya . . . anissitāyāti.
Atha kho Bhagavā āyasmantaṃ Visākhaṃ Pañcāliputtaṃ
etad avoca :--Sādhu sādhu Visākha sādhu kho tvaṃ Visākha
bhikkhū dhammiyā kathāya sandassesi . . . anissitāyāti.
2. Nābhāsamānaṃ jānanti missaṃ bālehi paṇḍitaṃ
Bhāsamānañ ca jānanti desentaṃ amataṃ padaṃ
Bhāsaye jotaye dhammaṃ paggaṇhe isinaṃ dhajaṃ
Subhāsitadhajā isayo dhammo hi isinan dhajo ti.

--------------------------------------------------------------------------
1 B. K. Pañcālaputto.

[page 052]
52 AṄGUTTARA-NIKĀYA.
49.
1. Cattāro 'me bhikkhave saññāvipallāsā cittavipallāsā
diṭṭhivipallāsā. Katame cattāro?
Anicce bhikkhave niccan ti saññāvipallāso cittavipallāso
diṭṭhivipallāso, adukkhe bhikkhave dukkhan ti saññāvipal-
lāso cittavipallāso diṭṭhivipallāso, anattani bhikkhave attā ti
saññāvipallāso . . . diṭṭhivipāllaso, asubhe bhikkhave sub-
han ti saññāvipallāso cittavipallāso diṭṭhivipallāso.
Ime kho bhikkhave cattāro saññāvipallāsā cittavipallāsā
diṭṭhivipallāsā.
2. Cattāro 'me bhikkhave na saññāvipallāsā na cittavipal-
lāsā, na diṭṭhivipallāsā. Katame cattaro?
Anicce bhikkhave aniccan ti na saññāvipallāso . . .,
dukkhe bhikkhave dukkhan ti na saññāvipallāso . . .,
anattani bhikkhave anattā ti na saññāvipallāso . . .,
asubhe bhikkhave asubhan ti na saññāvipallāso na cittavi-
pallāso na diṭṭhivipallāso.
Ime kho bhikkhave cattāro na saññāvipallāsā na cittavi-
pallāsā na diṭṭhivipallāsāti.
3. Anicce niccasaññino dukkhe ca sukhasaññino
Anattani ca attā ti asubhe subhasaññino
Micchādiṭṭhigatā sattā khittacittā visaññino
Te yogayuttā Mārassa ayogakkhemino janā
Sattā gacchanti saṃsāraṃ jātimaraṇagāmino
Yadā ca buddhā lokasmiṃ uppajjanti pabhaṅkarā
Te imaṃ dhammaṃ pakāsenti dukkhūpasamagāminaṃ
Tesaṃ sutvāna sappaññā1 sacittaṃ paccalatthu2 te
Aniccaṃ aniccato dakkhuṃ dukkham addakkhu
dukkhato3
Anattani anattā ti asubham asubhat'; addasuṃ
Sammādiṭṭhisamādānā sabbadukkham upaccagun ti

--------------------------------------------------------------------------
1 B. K. sabbaññā.
2 B. K. paccāladdhā.
3 B. K. Aniccaṃ aniccato dakkhi dakkhaṃ dukkhato-maddakkhi; S. T. an- an- dukkhaṃ dukkhaṃ caddakkhu dukkhato; S. M. . . . adakkhuṃ dukkhato.

[page 053]
ROHITASSAVAGGA. 53
50.
1. Cattāro 'me bhikkhave candimasuriyānaṃ upakkilesā
yehi upakkilesehi upakkiliṭṭhā candimasuriyā na tapanti na
bhāsanti na virocanti. Katame cattāro?
Abbhaṃ bhikkhave candimasuriyānaṃ upakkileso1 yena
upakkilesena upakkiliṭṭhā candimasuriyā na tapanti na
bhāsanti na virocanti, mahiyā bhikkhave candimasuriyānaṃ
upakkileso2 . . . dhūmarajo3 bhikkhave candimasuriyā-
naṃ upakkileso . . . Rāhu bhikkhave asurindo candi-
masuriyānaṃ upakkileso yena upakkilesena upakiliṭṭhā
candimasuriyā na tapanti na bhāsanti na virocanti. Ime
kho bhikkhave cattāro candamasuriyānaṃ . . . na viro-
canti.
2. Evaṃ eva kho bhikkhave cattāro samaṇabrāhmaṇā-
naṃ upakkilesā yehi upakkilesehi upakiliṭṭhā eke samaṇa-
brāhmaṇā na tapanti na bhāsanti na virocanti. Katame
cattāro?
Santi bhikkhave eke samaṇabrāhmaṇā suraṃ pivanti
merayaṃ pivanti surāmerayapānā apaṭiviratā. Ayaṃ
bhikkhave paṭhamo samaṇabrāhmaṇānaṃ upakkileso yena
upakkilesena upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti
na bhāsanti na virocanti.
Santi bhikkhave eke samaṇabrāhmaṇā methunaṃ dham-
maṃ paṭisevanti methunasmā dhammā apaṭiviratā. Ayaṃ
bhikkhave dutiyo samaṇabrāhmaṇānaṃ upakkileso . . .
na virocanti.
Santi bhikkhave eke samaṇabrāhmaṇā jātarūparajataṃ
sādiyanti jātarūparajatapaṭiggahaṇā apaṭiviratā. Ayaṃ
bhikkhave tatiyo samaṇabrāhmaṇānaṃ upakkileso . . .
na virocanti.
Santi bhikkhave eke samaṇabrāhmaṇā micchājīvena
jīvanti micchājīvā apaṭiviratā. Ayaṃ bhikkhave catuttho
samaṇabrāhmaṇānaṃ upakkileso yena upakkilesena upa-
kiliṭṭhā eke samaṇabrāhmaṇā na tapanti no bhāsanti na
virocanti.
Ime kho bhikkhave cattāro samaṇabrāhmaṇānam upak-

--------------------------------------------------------------------------
1 S. S. upakkilesaṃ.
2 S. S. upakkilesā.
3 S. S. dhūmarajā.

[page 054]
54 AṄGUTTARA-NIKĀYA.
kilesā yehi upakkilesehi upakiliṭṭhā eke samaṇabrāhmaṇā
na tapanti na bhāsanti na virocanti.
3. Rāgadosapaṭikkiṭṭhā1 eke samaṇabrāhmaṇā2
Avijjānivutā posā piyarūpābhinandino
Suraṃ pivanti merayaṃ paṭisevanti methunaṃ
Rajataṃ jātarūpañ ca sādiyanti aviddasū3
Micchājīvena jīvanti eke samaṇabrāhmaṇā
Ete upakkilesā vuttā buddhenādiccabandhunā
Yehi upakiliṭṭhā4 eke samaṇabrāhmaṇā
Na tapanti na bhāsanti asuddhā sarajā pabhā5
Andhakārena onaddhā taṇhādāsā sanettikā
Vaḍḍhenti kaṭasiṃ ghoraṃ ādiyanti punabbhavan ti
Rohitassa-vaggo pañcamo.
Tass'; uddānam:--
Samādhipañhā dve kodhā6 Rohitassa apare dve
Sudūra7 Visākho vipallāso8 upakkilesena te dasāti.
Paṭhamo paññāsako.
51.
1. Sāvatthinidānaṃ9.
Cattāro 'me bhikkhave puññābhisandā kusalābhisandā
sukhassāhārā sovaggikā sukhavipākā saggasaṃvattanikā iṭ-
ṭhāya kantāya manāpāya hitāya sukhāya {saṃvattanti}.
Kattame cattāro?
Yassa bhikkhave bhikkhu cīvaraṃ paribhuñjamāno ap-
pamāṇaṃ cetosamādhiṃ upasampajja viharati appamāṇo
tassa puññābhisando kusalābhisando sukhassāhāro sovag-
giko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manā-
pāya hitāya sukhāya saṃvattati, yassa bhikkhave bhikkhu
piṇḍapātaṃ paribhuñjamāno . . . sukhāya saṃvattati,

--------------------------------------------------------------------------
1 B. K. rāgamadaparituṭṭhā; S. D. -paṭikkiliṭṭhā; S. Tr.
-parikkhiṭṭhā; S. T. -paṭikkiṭṭhā; S. M. -pakkiliṭṭho.
2 See Cull. XII. 1. 3.
3 B. K. avindasuṃ; S. S. aviddasuṃ.
4 B. K. Yehi upakkilesehi.
5 B. K. sarajā magā.
6 B. K. kodhagaru.
7 S. D. S. T. suvidūra-visākho; S. Tr. visākhā.
8 B. K. vippallāsā.
9 Sumañgala p. 303.

[page 055]
PUÑÑĀBHISANDAVAGGA. 55
yassa bhikkhave bhikkhu senāsanaṃ paribhuñjamāno . . .
sukhāya saṃvattati, yassa bhikkhave bhikkhu gilānapac-
cayabhesajjaparikkhāraṃ paribhuñjamāno appamāṇaṃ ce-
tosamādhiṃ upasampajja viharati appamāno tassa puññā-
bhisando kusalābhisando sukhassāhāro sovaggiko sukhavi-
pāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya
sukhāya saṃvattati.
Ime kho bhikkhave cattāro puññābhisandā kusalā-
bhisandā sukhassāhārā sovaggikā sukhavipākā saggasaṃ-
vattanikā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃ-
vattatīti.
2. Imehi ca pana bhikkhave catuhi puññābhisandehi
kusalābhisandehi samannāgatassa ariyasāvakassa na
sukaraṃ puññassa pamāṇaṃ gahetuṃ--ettako puññā-
bhisando kusalābhisando sukhassāhāro sovaggiko sukhavi-
pāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya
sukhāya saṃvattati--atha kho asaṅkheyyo appameyyo
mahāpuññakkhandho t'; eva1 saṅkhaṃ gacchati.
3. Seyyathāpi bhikkhave mahāsamudde na sukaraṃ
udakassa pamāṇaṃ gahetuṃ--ettakāni udakāḷhakānīti
vā ettakāni udakāḷhakasatānīti vā udakāḷhakasahassānīti vā
ettakāni udakāḷhakasatasahassānīti vā--atha kho asaṅ-
kheyyo appameyyo mahā-udakakkhandho t'; eva saṅkhaṃ
gacchati. Evam eva kho2 bhikkhave imehi catuhi puññā-
bhisandehi kusalābhisandehi samannāgatassa ariyasāva-
kassa na sukaraṃ puññassa pamāṇaṃ gahetuṃ--ettako
puññābhisando kusalābhisando sukhassāhāro sovaggiko
sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya
hitāya sukhāya saṃvattatīti--atha kho asaṅkheyyo appa-
meyyo puññakkhandho t'; eva saṅkhaṃ gacchati.
4. Mahodadhiṃ aparimitaṃ mahāsaraṃ
Bahubheravaṃ ratanagaṇanamālayaṃ3
Najjo yathā naragaṇasaṅghasevitā4

--------------------------------------------------------------------------
1 B. K. tveva.
2 B. K. omits eva.
3 S. D. -ganamālayaṃ; S. Tr., S. Com. -gaṇānamālayaṃ; B. K. varānamālayaṃ; S. M. ratanamālayaṃ.
4 All the MSS. read -saṅghasevitā; S. M. naraghana saṅghasevita.

[page 056]
56 AṄGUTTARA-NIKĀYA.
Puthū savanti upayanti sāgaraṃ
Evaṃ naraṃ annadapānavatthadaṃ1
Seyyānisajjattharaṇassa2 dāyakaṃ
Puññassa dhārā upayanti paṇḍitaṃ
Najjo yathā vārivahā va sāgaran ti.
52.
1. Cattāro 'me bhikkhave puññābhisandā kusalābhisandā
. . . sukhāya saṃvattanti. Katame cattāro?
Idha bhikkhave ariyasāvako Buddhe aveccappasādena
samannāgato hoti--iti pi so Bhagavā arahaṃ sammāsam-
buddho vijjācaraṇasampanno sugato lokavidū anuttaro
purisadammasārathi satthā devamanussānaṃ Buddho
Bhagavāti. Ayaṃ bhikkhave paṭhamo puññābhisando
kusalābhisando . . . sukhāyā saṃvattati.
Puna ca paraṃ bhikkhave ariyasāvako dhamme aveccap-
pasādena samannāgato hoti--svākkhāto Bhagavatā dham-
mo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ
veditabbo viññūhīti. Ayaṃ bhikkhave dutiyo puññābhi-
sando kusalābhisando . . . sukhāya saṃvattati.
Puna ca paraṃ bhikkhave ariyasāvako saṅghe aveccap-
pasādena samannāgato hoti--supaṭipanno Bhagavato
sāvakasaṅgho ujupaṭipanno Bhagavato sāvakasaṅgho
ñāyapaṭipanno Bhagavato sāvakasaṅgho sāmīcipaṭipanno
Bhagavato sāvakasaṅgho, yadidam cattāri purisayugāni
aṭṭha purisapuggalā, esa Bhagavato sāvakasaṅgho {āhuneyyo}
{pāhuneyyo} dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puñña-
kkhettaṃ lokassāti. Ayaṃ bhikkhave tatiyo puññābhisando
kusalābhisando . . . sukhāya saṃvattati.
Puna ca paraṃ bhikkhave ariyasāvako ariyakantehi
sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi

--------------------------------------------------------------------------
1 B. K. annapānavatthaṃ; S. D. annadapānada-.
2 S. Tr. seyyaṃ ni[sa]jjattharaṇassa; S. D. seyyannisajjattharaṇassa; S. T., S. M. seyyaṃ niso; B. K. Seyyā nipaccaṭṭharaṇassa.
3 M. P. S., pp. 17, 18.

[page 057]
PUÑÑĀBHISANDAVAGGA. 57
akammāsehi bhujissehi viññuppasaṭṭhehi aparāmaṭṭhehi
samādhisaṃvattanikehi. Ayaṃ bhikkhave catuttho puññā-
bhisando kusalābhisando sukhassāhāro sovaggiko sukha-
vipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya
hitāya sukhāya saṃvattati.
Ime ca kho bhikkhave cattāro puññābhisandā kusalā-
bhisandā . . . sukhāya saṃvattantīti.
2. Yassa saddhā Tathāgate acalā supatiṭṭhitā
Sīlañ ca yassa kalyāṇaṃ ariyakantaṃ pasaṃsitaṃ
Saṅghe pasādo yass'; atthi ujubhūtañ ca dassanaṃ1
Adaliddo ti tam āhu amoghaṃ tassa jīvitaṃ
Tasmā saddhañ ca sīlañ ca pasādaṃ dhammadassanaṃ
Anuyuñjetha medhāvī saraṃ buddhāna sāsanan ti2.
53.
1. Ekaṃ samayaṃ Bhagavā antarā ca Madhuraṃ3
antarā ca Verañjim4 addhānamaggapaṭipanno hoti, samba-
hulā ca kho gahapatī ca gahapatāniyo ca antarā Verañjiṃ
antarā ca Madhuraṃ addhānamaggapaṭipannā honti.
Atha kho Bhagavā maggā okkamma5 aññatarasmiṃ
rukkhamūle paññatte āsane nisīdi. Addasaṃsu kho gaha-
patī ca gahapatāniyo ca Bhagavantaṃ aññatarasmiṃ rukkha-
mūle nisinnaṃ disvā yena Bhagavā ten'; upasaṅkamiṃsu,
upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ
nisīdiṃsu. Ekamantaṃ nisinne kho te gahapatī ca gaha-
patāniyo ca Bhagavā etad avoca :--
2. Cattāro 'me gahapatayo saṃvāsā. Katame cattāro?
Chavo chavāya saddhiṃ saṃvasati, chavo deviyā sad-
dhiṃ saṃvasati, devo chavāya saddhiṃ saṃvasati, devo
deviyā saddhiṃ saṃvasati.
3. Kathañ ca gahapatayo chavo chavāya saddhiṃ saṃ-
vasati?

--------------------------------------------------------------------------
1 B. K. dassanaṃ; S. S. dassitaṃ, or dassinaṃ.
2 See Samyutta XI. 2. 4, p. 232.
3 S. S. Madhurā.
4 S. S. Verañji; B. K. Verañjaṃ.
5 S. D., S. T. ukkamma.

[page 058]
58 AṄGUTTARA-NIKĀYA.
Idha gahapatayo sāmiko hoti pāṇātipātī adinnādāyī
kāmesu micchācārī musāvādī surāmerayamajjapamādaṭ-
ṭhāyī dussīlo pāpadhammo maccheramalapariyuṭṭhitena
cetasā agāraṃ ajjhāvasati akkosakaparibhāsako sama-
ṇabrāhmaṇānaṃ, bhariyā pi 'ssa hoti pāṇātipātinī adinnā-
dāyinī kāmesu micchācārinī musāvādinī surāmerayamajja-
pamādaṭṭhāyinī dussīlā pāpadhammā maccheramalapariyuṭ-
ṭhitena cetasā agāraṃ ajjhāvasati akkosikaparibhāsikā
samaṇabrāhmaṇānaṃ. Evaṃ kho gahapatayo chavo
chavāya saddhiṃ saṃvasati.
4. Kathañ ca gahapatayo chavo deviyā saddhiṃ saṃva-
sati?
Idha gahapatayo sāmiko hoti pāṇātipātī . . . pe . . .
akkosakaparibhāsako samaṇabrāhmaṇānaṃ, bhariyā ca
khvassa hoti pāṇātipātā paṭiviratā adinnādānā paṭiviratā
kāmesu micchācārā paṭiviratā musāvādā paṭiviratā surā-
merayamajjapamādaṭṭhānā paṭiviratā sīlavatī kalyāṇa-
dhammā vigatamalamaccherena cetasā agāraṃ ajjhāvasati
anakkosikaparibhāsikā samaṇabrāhmaṇānaṃ. Evaṃ kho
gahapatayo chavo deviyā saddhiṃ saṃvasati.
5. Kathañ ca gahapatayo devo chavāya saddhiṃ saṃ-
vasati?
Idha gahapatayo sāmiko hoti pāṇātipātā paṭivirato adin-
nādānā pativirato kāmesu micchācārā pativirato musāvādā
paṭivirato surāmerayamajjapamādaṭṭhānā paṭivirato sīlavā
kalyāṇadhammo vigatamalamaccherena cetasā agāraṃ
ajjhāvasati anakkosakaparibhāsako samaṇabrāhmaṇānaṃ.
bhariyā ca khvassa hoti pānātipātinī . . . pe . . . surā-
merayamajjapamādaṭṭhāyinī dussīlā pāpadhammā mac-
cheramalapariyuṭṭhitena cetasā agāraṃ ajjhāvasati ak-
kosikaparibhāsikā samaṇabrāhmaṇānaṃ. Evaṃ kho ga-
hapatayo devo chavāya saddhiṃ saṃvasati.
6. Kathañ ca gahapatayo devo deviyā saddhiṃ saṃvasati?
Idha gahapatayo sāmiko hoti pānātipātā paṭivirato . . .
pe . . . anakkosakaparibhāsako samaṇabrāhmaṇānaṃ,
bhariyāpi 'ssa hoti pāṇātipātā paṭiviratā . . . anakkosika-
paribhāsikā samaṇabrāhmaṇānaṃ. Evaṃ kho gahapatayo
devo deviyā saddhiṃ saṃvasati.

--------------------------------------------------------------------------

[page 059]
PUÑÑĀBHISANDAVAGGA. 59
Ime kho gahapatayo cattāro saṃvāsā ti.
7. Ubho1 ca honti dussīlā kadariyā2 paribhāsakā
Te honti jānipatayo chavā saṃvāsamāgatā
Sāmiko dussīlo hoti kadariyo paribhāsako
Bhariyā sīlavatī hoti vadaññū vītamaccharā
Sāpi devī saṃvasati chavena patinā saha
Sāmiko sīlavā hoti vadaññū vītamaccharo
Bhariyā'; ssa3 hoti dussīlā kadariyā paribhāsikā
Sāpi chavā saṃvasati devena patinā saha
Ubho saddhā vadaññū ca saññatā dhammajīvino
Te honti jānipatayo aññamaññam piyaṃvadā
Atthā sampacurā honti vāsatthaṃ4 upajāyati
Amittā dummanā honti ubhinnaṃ samasīlinaṃ
Idha dhammaṃ caritvāna samasīlabbatā ubho
Nandino devalokasmiṃ modanti kāmakāmino ti.
54.
1. Cattāro 'me bhikkhave saṃvāsā. Katame cattāro?
Chavo chavāya saddhiṃ saṃvasati, chavo deviyā saddhiṃ
saṃvasati, devo chavāya saddhiṃ saṃvasati, devo deviyā
saddhiṃ saṃvasati.
2. Kathañ ca bhikkhave chavo chavāya saddhiṃ saṃ-
vasaṭi?
Idha bhikkhave sāmiko hoti pāṇātipātī adinnādāyī
kāmesu micchācārī musāvādī pisuṇāvāco pharusāvāco sam-
phappalāpī abhijjhālū vyāpannacitto micchādiṭṭhiko dussīlo
pāpadhammo maccheramalapariyuṭṭhena cetasā agāraṃ
ajjhāvasati akkosakaparibhāsako samaṇabrāhmaṇānaṃ,
bhariyā pi 'ssa hoti pāṇatipātinī adinnādāyinī kāmesu
micchācarinī musāvādinī pisuṇāvācā pharusāvācā samphap-
palāpinī abhijjhālunī vyāpannacittā micchādiṭṭhikā dussilā
pāpadhammā maccheramalapariyutthena cetasā agāraṃ

--------------------------------------------------------------------------
1 S. S. ubhayo.
2 S. T. kadarī.
3 B. K. omits ssa.
4 B. K. phāsukaṃ; S. T. phāsatthaṃ.

[page 060]
60 AṄGUTTARA-NIKĀYA.
ajjhāvasati akkosikaparibhāsikā samaṇabrāhmaṇānaṃ.
Evaṃ kho bhikkhave chavo chavāya saddhiṃ saṃvasati.
3. Kathañ ca bhikkhave chavo deviyā saddhiṃ saṃva-
sati?
Idha bhikkhave sāmiko hoti pāṇātipāti adinnādāyī . . .
samaṇabrāhmaṇānaṃ, bhariyā khvassa pāṇātipātā paṭivi-
ratā adinnādānā paṭiviratā kāmesu micchācārā paṭiviratā
musāvādā paṭiviratā pisuṇāya vācāya paṭiviratā pharusāya
vācāyā paṭiviratā samphappalāpā paṭiviratā na abhij-
jhālunī1 avyāpannacittā sammādiṭṭhikā sīlavatī kalyāṇa-
dhammā vigatāmalamaccherena cetasā agāraṃ ajjhāvasati
anakkosikaparibhāsikā samaṇabrāhmaṇānaṃ.
Evaṃ kho bhikkhave chavo deviyā saddhiṃ saṃvasati.
4. Kathañ ca bhikkhave devo chavāya saddhiṃ saṃva-
sati?
Idha bhikkhave sāmiko hoti pāṇatipātā paṭivirato . . .
sīlavā kalyāṇadhammo vigatamalamaccherana cetasā agā-
raṃ ajjhāvasati anakkosakaparibhāsako samaṇabrāhmaṇā-
nam, bhariyā khvassa hoti pāṇātapātinī . . . micchādiṭ-
ṭhikā dussīlā pāpadhammā maccheramalapariyuṭṭhitena
cetasā agāraṃ ajjhāvasati akkosikaparibhāsikā samaṇa-
brāhmaṇānaṃ. Evaṃ kho bhikkhave devo chavāya saddhiṃ
saṃvasati.
5. Kathañ ca bhikkhave devo deviyā saddhiṃ saṃva-
sati?
Idha bhikkhave sāmiko hoti pāṇātipātā paṭivirato . . .
sīlavā kalyāṇadhammā vigatamalamaccherena cetasā agāraṃ
ajjhāvasati anakkosakaparibhāsako samaṇabrāhmaṇānaṃ,
bhariyā pi 'ssa hoti pāṇātipātā paṭiviratā . . . sammā-
diṭṭhikā sīlavatī kalyāṇadhammā vigatamalamaccherena
cetasā agāraṃ ajjhāvasati anakkosikaparibhāsikā samaṇa-
brāhmaṇānaṃ. Evaṃ bho bhikkhave devo deviyā saddhiṃ
saṃvasati. Ime kho bhikkhave cattāro saṃvāsā ti.
7. Ubho2 ca honti dussīlā kadariyā3 paribhāsakā

--------------------------------------------------------------------------
1 B. K. abhijjhāluni.
2 S. S. ubhayo.
3 S. T. kadarī.

[page 061]
PUÑÑĀBHISANDAVAGGA. 61
Te honti jānipatayo chavā saṃvāsamāgatā
Sāmiko dussīlo hoti kadariyo paribhāsako
Bhariyā sīlavatī hoti vadaññā vītamaccharā
Sāpi devī saṃvasati chavena patinā saha
Sāmiko sīlavā hoti vadaññū vītamaccharo
Bhariyā 'ssa1 hoti dussīlā kadariyā paribhāsikā
Sāpi chavā saṃvasati devena patinā saha
Ubho saddhā vadaññū ca saññatā dhammajīvino
Te honti jānipatayo aññamaññam piyaṃvadā
Atthā sampacurā honti vāsatthaṃ2 upajāyati
Amittā dummanā honti ubhinnaṃ samasīlinaṃ
Idha dhammaṃ caritvāna samasīlabbatā ubho
Nandino devalokasmiṃ modanti kāmakāmino ti.
55.
1. Ekaṃ samayaṃ Bhagavā Bhaggesu viharati Suṃsu-
māragire Bhesakalāvane migadāye. Atha kho Bhagavā
pubbaṇhasamayaṃ {nivāsetvā} pattacīvaraṃ ādāya yena
Nakulapituno gahapatissa nivesanaṃ ten'; upasaṅkami,
upasaṅkamitvā paññatte āsane nisīdi. Atha kho Nakula-
pitā ca gahapati Nakulamātā ca gahapatānī yena Bhagavā
ten'; upasaṅkamiṃsu, upasaṅkamitvā Bhagavantaṃ abhi-
vādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinno kho
Nakulapitā gahapati Bhagavantaṃ etad avoca :
2. Yato me bhante Nakulamātā gahapatānī daharass'
eva daharā ānītā nābhijānāmi Nakulamātaraṃ gahapatāniṃ
manasā pi aticaritā,3 kuto pana kāyena iccheyyāma mayaṃ
bhante diṭṭh'; eva dhamme aññamaññaṃ passituṃ abhisam-
parāyañ ca aññamaññaṃ passitun ti?
Nakulamātā pi kho gahapatānī Bhagavantaṃ etad
avoca :--Yatvāhaṃ bhante Nakulapituno gahapatissa daha-
rass'; eva daharā ānītānābhijānāmi Nakulapitaraṃ gahapatiṃ
manasā pi aticaritā, kuto pana kāyena iccheyyāma mayaṃ
bhante diṭṭh'; eva dhamme aññamaññaṃ passituṃ abhi-
samparāyañ ca aññamaññaṃ passitun ti?

--------------------------------------------------------------------------
1 B. K. omits ssa.
2 B. K. phāsukaṃ; S. M. phasatthaṃ; S. D. vāsattaṃ; S. T. phāsatthaṃ.
3 All the SS. read aticaritvā.

[page 062]
62 AṄGUTTARA-NIKĀYA.
Ākaṅkheyyuṃ ce gahapatayo ubho jānipatayo diṭṭh'; eva
dhamme aññamaññaṃ passituṃ abhisamparāyañ ca añña-
maññaṃ passituṃ ubho ca1 assu samasaddhā samasīlā
samacāgā samapaññā te diṭṭh'; eva2 dhamme aññamaññaṃ
passanti abhisamparāyañ ca aññamaññaṃ passantīti.
3. Ubho saddhā vadaññū ca saññatā dhammajīvino
Te honti jānipatayo aññamaññaṃ piyamvadā
Atthā sampacurā honti vāsatthaṃ3 upajāyati
Amittā dummanā honti ubhinnaṃ samasīlinaṃ
Idha dhammaṃ caritvāna samasīlabbatā ubho
Nandino devalokasmiṃ modanti kāmakāmino ti
56.
1. Ākaṅkheyyuṃ ce bhikkhave ubho jānipatayo diṭṭh'; eva
dhamme aññamaññaṃ passituṃ abhisamparāyañ ca añña-
maññaṃ passituṃ ubho ca assu samasaddhā samasīlā sama-
cāgā samapaññā te diṭṭh'; eva dhamme aññamaññaṃ pas-
santi abhisamparāyañ ca aññamaññaṃ passantīti.
2. Ubho saddhā vadaññū ca saññatā dhammajīvino
Te honti jānipatayo aññamaññaṃ piyamvadā
Atthā sampacurā honti vāsatthaṃ3 upajāyati
Amittā dummanā honti ubhinnaṃ samasīlinaṃ
Idha dhammaṃ caritvāna samasīlabbatā ubho
Nandino devalokasmiṃ modanti kāmakāmino ti.
57.
1. Ekaṃ samayaṃ Bhagavā Koḷiyesu viharati Sajjane-
laṃ4 nāma Koḷiyānaṃ nigamo. Atha kho Bhagavā pub-
baṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya yena Suppa-
vāsāya Koḷiyadhītāya5 nivesanaṃ ten'; upasaṅkami, upa-
saṅkamitvā paññatte āsane nisīdi. Atha kho Suppavāsā

--------------------------------------------------------------------------
1 B. K., S. D. va.
2 B. K. samapaññā ditthe c'eva.
3 S. T., S. M. pāsatthaṃ and phāsatthaṃ.
4 Pajjanikaṃ.
5 B. K. -dhituyā.

[page 063]
PUÑÑĀBHISANDAVAGGA. 63
Koḷiyadhitā Bhagavantaṃ paṇītena khādaniyena bhojani-
yena sahatthā santappesi sampavāresi. Atha kho Sup-
pavāsā Koḷiyadhītā Bhagavantaṃ bhuttaviṃ onītapatta-
pāniṃ ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho Sup-
pavāsaṃ Koḷiyadhītaraṃ Bhagavā etad avoca :--
2. Bhojanaṃ Suppavase dentī ariyasāvikā paṭiggāha-
kānaṃ cattāri ṭhānāni deti. Katamāni cattāri?
Āyuṃ deti vaṇṇaṃ deti sukhaṃ deti balaṃ deti.
Āyuṃ kho pana datvā āyussa bhāginī hoti dibbassa
vā mānusassa vā vaṇṇaṃ datvā vaṇṇassa bhāginī hoti
dibbassa vā mānusassa vā, sukhaṃ datvā . . . balaṃ
datvā balassa bhāginī hoti dibbassa vā mānusassa vā. Bho-
janaṃ Suppavāse dentī ariyasāvikā paṭiggāhakānaṃ imāni
cattāri ṭhānāni detīti.
3. Susaṅkhataṃ bhojanaṃ yā dadāti1 suciṃ paṇītaṃ2
rasasā upetaṃ
Sā dakkhiṇā ujjugatesu dinnā caraṇopapannesu3 mahag-
gatesu
Puññena puññaṃ saṃsandamānā mahapphalā lokavidū-
na4 vaṇṇitā
Etādisaṃ yaññaṃ anussarantā5 ye vedajātā vicaranti
loke6
Vineyya maccheramalaṃ samūlaṃ aninditā saggaṃ
upenti ṭhānan ti.
58.
1. Atha kho Anāthapiṇḍiko gahapati yena Bhagavā ten'
upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā
ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho Anāthapiṇ-
ḍikaṃ gahapatiṃ Bhagavā etad avoca :--
2. Bhojanaṃ gahapati dadamāno ariyasāvako paṭiggāha-
kānaṃ cattāri ṭhānāni deti. Katamāni cattāri?

--------------------------------------------------------------------------
1 S. D. yāvādi; S. T. yāvadeti; S. Tr., B. K. yā dadāti.
2 B. K. supaṇitaṃ.
3 B. K. caraṇupapannesu.
4 B. K. lokavidūnaṃ; S. T. lokavidunañ ca.
5 B. K. anussaranto.
6 S. T. loko.

[page 064]
64 AṄGUTTARA-NIKĀYA.
Āyuṃ deti, vaṇṇaṃ deti, sukhaṃ deti, balam deti.
Āyuṃ kho pana datvā āyussa bhāgī hoti dibbassa vā manu-
sassa vā, vaṇṇaṃ datvā vaṇṇassa bhāgī hoti dibbassa vā
mānusassa vā, sukhaṃ datvā . . . balaṃ datvā balassa
bhāgī hoti dibbassa vā mānusassa vā. Bhojanaṃ gahapati
dadamāno ariyasāvako paṭiggāhakānaṃ imāni cattāri
ṭhānāni detīti.
3. Yo saññatānaṃ paradattabhojinaṃ
kālena sakkacca1 dadāti bhojanaṃ
Cattāri ṭhānāni anupavecchati2
āyuñ ca vaṇṇañ ca3 sukhaṃ balañ ca,
So āyudāyī baladāyī4 sukhavaṇṇadado5 naro
Dīghāyu yasavā hoti yattha yatth'; upapajjatīti.
59.
1. Bhojanaṃ bhikkhave dadamāno dāyako paṭiggāhakā-
naṃ imāni cattāri ṭhanāni deti. Katamāni cattāri?
Āyuṃ deti, vaṇṇaṃ deti, sukhaṃ deti, balaṃ deti, suk-
haṃ deti. Āyuṃ kho pana datvā āyussa bhāgī hoti dibbassa
vā mānusassā vā, vaṇṇaṃ datvā . . . sukhaṃ datvā . . .
balaṃ datvā balassa bhāgī hoti dibbassa vā mānusassa vā.
Bhojanaṃ bhikkhave dadamāno dāyako paṭiggāhakānaṃ
imāni cattāri ṭhānāni detīti.
2. Yo saññatānaṃ paradattabhojinaṃ
kālena sakkacca dadāti bhojanaṃ
Cattāri ṭhānāni anupavecchati
āyuñ ca vaṇṇañ ca sukhañ ca balañ ca
So āyudāyī baladāyī4 sukha-vaṇṇa5 dado naro
Dīghāyu yasavā hoti yattha yatth'; upapajjatīti.

--------------------------------------------------------------------------
1 B. K. sakkaccaṃ.
2 S. T. annuppavecchati.
3 B. K. vaṇṇaṃ.
4 B. K. vaṇṇadāyī.
5 S. S. sukhaṃ vaṇṇadado; B. K. sukhabaladado.

[page 065]
PATTAKAMMAVAGGA. 65
60.
Atha kho Anāthapiṇḍiko gahapati yena Bhagavā ten'; upa-
saṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-
mantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho Anāthapiṇ-
ḍikaṃ gahapatiṃ Bhagavā etad avoca :--
Catuhi kho gahapati dhammehi samannāgato ariyasāvako
gihī sāmīcipaṭipadaṃ paṭipanno hoti yasopaṭilābhiniṃ
saggasaṃvattanikaṃ. Katamehi catuhi?
Idha gahapati ariyasāvako bhikkhusaṅghaṃ paccu-
paṭṭhito hoti, cīvarena bhikkhusaṅghaṃ paccupaṭṭhito hoti,
piṇḍapātena . . . pe . . . senāsena . . . pe . . . gilāna-
paccayabhesajjaparikkhārena paccupaṭṭhito hoti.
Imehi kho gahapati catuhi dhammehi samannāgato
ariyasāvako gihī sāmīcipaṭipadaṃ paṭipanno hoti yasopaṭi-
lābhiniṃ saggasaṃvattanikan ti.
Gihī sāmīcipaṭipadaṃ paṭipajjanti paṇḍitā
Sammaggate sīlavante cīvarena upaṭṭhitā
Piṇḍapāta-sayanena1 gilānapaccayena ca
Tesaṃ divā ca ratto ca sadā puññaṃ pavaḍḍhati
Saggañ ca kamati ṭhānaṃ2 kammaṃ katvāna bhaddakan ti.
Puññābhisandanavaggo chaṭṭho.3
Tass'; uddānaṃ:--
Dve puññābhisandā dve {saṃvāsā} dve va honti samajīvino4
Suppavāsā sudatto ca bhojanaṃ gihī sāmīcināti5.
61.
1. Atha kho Anāthapiṇḍiko gahapati yena Bhagavā ten'
upasaṅkami . . . Ekamantaṃ nisinnaṃ kho {Anāthapiṇ-
ḍikaṃ} gahapatiṃ Bhagavā etad avoca :

--------------------------------------------------------------------------
1 S. D. piṇḍapātassadānena.
2 B. K. saggañ ca sappatiṭṭhānaṃ.
3 S. Com. and B. K. -vaggo paṭhamo.
4 B. K. samvāsā samajīvino.
5 B. K. sāmīcīti.

[page 066]
66 AṄGUTTARA-NIKĀYA.
2. Cattāro 'me gahapati dhammā iṭṭhā kantā manāpā
dullabhā lokasmiṃ. Katame cattāro? Bhogā me uppaj-
jantu saha dhammenāti. Ayaṃ paṭhamo dhammo iṭṭho
kanto manāpo dullabho lokasmiṃ. Bhoge laddhā saha
dhammena yaso mam1 abbhugacchatu saha ñātīhi saha
upajjhāyehīti. Ayaṃ dutiyo dhammo . . . lokasmiṃ. Bhoge
laddhā saha dhammena yasaṃ laddhā saha ñātīhi saha upaj-
jhāyehi ciraṃ jīvāmi dīgham addhāyuṃ pālemīti. Ayaṃ
tatiyo . . . lokasmiṃ. Bhoge laddhā saha dhammena yasaṃ
laddhā saha ñātīhi saha upajjhāyehi ciraṃ jīvitvā dīgham
addhāyuṃ pāletvā kāyassa bhedā param maraṇā sugatiṃ
saggaṃ lokaṃ uppajjāmīti. Ayaṃ catuttho dhammo iṭṭho
kanto manāpo dullabho lokasmiṃ.
Ime kho gahapati cattāro dhammā iṭṭhā kantā manāpā
lokasmiṃ.
3. Imesaṃ kho gahapati catunnaṃ dhammānaṃ iṭṭhā-
naṃ kantānaṃ manāpānaṃ dullabhānaṃ lokasmiṃ cattāro
dhammā paṭilābhāya {saṃvattanti}. Katame cattāro?
Saddhāsampadā, sīlasampadā, cāgasampadā, paññāsam-
padā.
4. Katamā ca gahapati saddhāsampadā? Idha gahapati
ariyasāvako saddho hoti saddahati Tathāgatassa bodhiṃ: iti
pi so Bhagavā arahaṃ sammāsambuddho vijjācaraṇasam-
panno sugato anuttaro purisadammasārathi satthā deva-
manussānaṃ Buddho Bhagavā ti. Ayaṃ vuccati gahapati
saddhāsampadā.
5. Katamā ca gahapati sīlasampadā?
Idha gahapati ariyasāvako pāṇātipātā paṭivirato hoti . . .
pe . . . surāmerayamajjapamādaṭṭhānā paṭivirato hoti.
Ayaṃ vuccati gahapati sīlasampadā.
6. Katamā ca gahapati cāgasampadā? Idha gahapati
ariyasāvako vigatamalamaccherena cetasā agāraṃ ajjhā-
vasati muttacāgo payatapāṇī vossaggarato yācayogo
dānasaṃvibhāgarato. Ayaṃ vuccati gahapati cāgasam-
padā.
7. Katamā ca gahapati paññāsampadā? Abhijjhā-visa-

--------------------------------------------------------------------------
1 B. K. me.

[page 067]
PATTAKAMMAVAGGA. 67
malobhābhibhūtena cetasā gahapati viharanto akiccaṃ
karoti kiccaṃ aparādheti akiccaṃ karonto kiccaṃ aparā-
dhento yasā ca sukhā ca dhaṃsati, vyāpādābhibhūtena
cetasā gahapati viharanto . . . dhaṃsati, thīnamiddhābhi-
bhūtena cetasā gahapati viharanto . . . dhaṃsati, uddhac-
cakukkuccābhibhūtena cetasā gahapati viharanto . . .
dhaṃsati, vicikicchābhibhūtena cetasā gahapati viharanto
akiccaṃ karoti kiccaṃ aparādheti akiccaṃ karonto kiccaṃ
aparādhento yasā ca sukhā ca dhaṃsati.
8. Sa kho so1 gahapati ariyasāvako abhijjhāvisamalobho
cittassa upakkileso ti iti viditvā abhijjhāvisamalobhaṃ
cittassa upakkilesaṃ pajahati, vyāpādo cittassa upakkileso
ti iti viditvā vyāpādaṃ cittassa upakkilesaṃ pajahati, thīna-
middhaṃ . . . pajahati, uddhaccakukkuccaṃ . . . pajahati,
vicikicchā . . . pajahati. Yato ca kho gahapati ariyasā-
vako abhijjhāvisamalobho cittassa upakkileso ti iti viditvā
abhijjhāvisamalobho cittassa upakkileso pahīno hoti,
vyāpādo . . . pahīno hoti, thīnamiddhaṃ . . . pahīno
hoti, uddhaccakukkuccaṃ . . . pahīno hoti, vicikicchā . . .
pahīno hoti. Ayaṃ vuccati gahapati ariyasāvako mahā-
pañño puthupañño2 āpāthadaso paññāsampanno. Ayaṃ
vuccati paññāsampadā.
Imesaṃ kho gahapati catunnaṃ dhammānaṃ iṭṭhānaṃ
kantānaṃ manāpānaṃ dullabhānaṃ lokasmiṃ ime cattāro
dhamme paṭilābhāya saṃvattanti.
9. Sa kho so gahapati ariyasāvako uṭṭhānaviriyādhi-
gatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dham-
mikehi dhammaladdhehi cattāri kammāni kattā hoti.
Katamāni cattāri?
10. Idha gahapati ariyasāvako uṭṭhānaviriyādhigatehi
bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi
dhammaladdhehi attānaṃ sukheti pīneti sammā sukhaṃ
pariharati, mātāpitaro sukheti pīneti sammā sukhaṃ
pariharati, puttadāradāsakammakaraporise sukheti pīneti
sammā sukhaṃ pariharati, mittāmacce sukheti pīneti
sammā sukhaṃ pariharati. Idam assa paṭhamaṃ ṭhānaṃ
gataṃ hoti pattagataṃ āyatanaso paribhuttaṃ.

--------------------------------------------------------------------------
1 B. K. Atha kho so.
2 B. K. hāsapañño.

[page 068]
68 AṄGUTTARA-NIKĀYA.
11. Puna ca paraṃ gahapati ariyasāvako uṭṭhānaviriyā-
dhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi
dhammikehi dhammaladdhehi yā tā honti1 āpadā aggito
vā udakato vā rājato vā corato vā appiyato vā dāyādato vā
tathārūpāsu āpadāsu bhogehi pariyodhāya vattanti2 sotthim
attānaṃ karoti. Idaṃ assa dutiyaṃ ṭhānaṃ gataṃ hoti
pattagataṃ āyatanaso paribhuttaṃ.
12. Puna ca paraṃ gahapati ariyasāvako uṭṭhāna . . .
dhammaladdhehi pañcabaliṃ kattā hoti ñātibaliṃ atithi-
baliṃ pubbapetabaliṃ rājabaliṃ devatābaliṃ. Idam
assa tatiyaṃ ṭhānaṃ gataṃ hoti pattagataṃ āyatanaso
paribhuttaṃ.
13. Puna ca paraṃ gahapati ariyasāvako uṭṭhāna . . .
dhammaladdhehi ye te samaṇabrāhmaṇā madappamādā
paṭiviratā khantisoracce niviṭṭhā ekam attānaṃ damenti
ekam attānaṃ samenti ekam attānaṃ parinibbāpenti,
tathārūpesu samaṇabrāhmaṇesu uddhaggikaṃ dakkhiṇaṃ
patiṭṭhāpeti sovaggikaṃ sukhavipākaṃ saggasaṃvattani-
kaṃ. Idam assa catutthaṃ ṭhānaṃ gataṃ hoti patta-
gataṃ āyatanaso paribhuttaṃ.
14. Sa kho so gahapati ariyasāvako uṭṭhānaviriyādhi-
gatehi bhogehi bāhābalaparicitehi sedāvakkhitehi dhammi-
kehi. dhammaladdhehi imāni cattāri pattakammāni kattā
hoti. Yassa kassaci gahapati aññatra imehi catuhi patta-
kammehi bhogā parikkhayaṃ gacchanti ime vuccanti
gahapati bhogā aṭṭhānagatā apattagatā anāyatanaso pari-
bhuttā. Yassa kassaci gahapati imehi catuhi pattakammehi
bhogā parikkhayaṃ gacchanti ime vuccanti gahapati bhogā
ṭhānagatā pattagatā āyatanaso paribhuttā ti.
{Bhuttā} bhogā bhatā bhaccā vitiṇṇā3 āpadāsu me
Uddhaggā dakkhiṇā dinnā atho pañca baliṃkatā
Upaṭṭhitā sīlavanto4 saññatā brahmacarayo5
Yadatthaṃ bhogaṃ iccheyya paṇḍito gharam āvasaṃ6

--------------------------------------------------------------------------
1 B. K. yathā ca honti.
2 B. K. saṃvattati.
3 B. K. bhogato bhutā vitiṇṇā.
4 B. K. sīlavantā.
5 B. K. -cariyā.
6 See A. N. v. 14.

[page 069]
PATTAKAMMAVAGGA. 69
So me attho anuppatto kataṃ ananutāpiyaṃ
Etam anussaraṃ macco ariyadhamme ṭhito naro
Idh'; eva1 naṃ pasaṃsanti pecca sagge ca modatīti.
62.
1. Atha kho Anāthapiṇḍiko gahapati yena Bhagavā ten'
upasaṅkami . . . Ekamantaṃ nisinnaṃ kho Anāthapiṇ-
ḍikaṃ gahapatiṃ Bhagavā etad avoca :--
2. Cattār'; imāni gahapati sukhāni adhigamanīyāni
gihinā kāmabhoginā kālena kālaṃ samayena samayaṃ
upādāya. Katamāni cattāri? Atthisukhaṃ, bhoga-
sukhaṃ, anaṇa2sukhaṃ, anavajjasukhaṃ.
3. Katamañ ca gahapati atthisukhaṃ?
Idha gahapati kulaputtassa bhogā honti uṭṭhānaviriyā-
dhigatā bāhābalaparicitā sedāvakkhittā dhammikā dham-
maladdhā, so--bhogā me atthi uṭṭhānaviriyādhigatā . . .
dhammaladdhā ti--adhigacchati sukhaṃ adhigacchati
somanassaṃ. Idaṃ vuccati gahapati atthisukhaṃ.
4. Katamañ ca gahapati bhogasukhaṃ?
Idha gahapati kulaputto uṭṭhānaviriyādhigatehi bhogehi
bāhābalaparicitehi sedāvakkhittehi dhammikehi dhamma-
laddhehi bhoge ca bhuñjati puññāni ca karoti, so--uṭṭhāna-
viriyādhigatehi bhogehi . . . dhammaladdhehi bhoge ca
bhuñjāmi puññāni ca karomīti--adhigacchati sukhaṃ
adhigacchati somanassaṃ. Idam assa vuccati gahapati
bhogasukhaṃ.
5. Katamañ ca gahapati anaṇa2-sukhaṃ? Idha gahapati
kulaputto na kassa kiñci dhāreti3 appaṃ vā bahuṃ vā, so--
na kassa {kiñci} dhāremi4 appaṃ vā bahuṃ vā ti--adhigac-
chati sukhaṃ adhigacchati somanassaṃ. Idaṃ vuccati
gahapati anaṇasukham.
6. Katamañ ca gahapati anavajja-sukhaṃ?
Idha gahapati ariyasāvako anavajjena kāyakammena sa-
mannāgato hoti anavajjena vacīkammena samannāgato
hoti anavajjena manokammena samannāgato hoti, so--

--------------------------------------------------------------------------
1 MSS. Idha ceva.
2 B. K. anaṇya; S. S. aṇana.
3 B. K. kassacikiñci deti.
4 B. K. kassaci kinci demi.

[page 070]
70 AṄGUTTARA-NIKĀYA.
anavajjen'; amhi kāyakammena samannāgato . . . mano-
kammena samannāgato ti--adhigacchati sukhaṃ adhi-
gacchati somanassaṃ. Idaṃ vuccati gahapati anavajja-
sukhaṃ.
Imāni kho gahapati cattāri sukhāni adhigamanīyāni
gihinā bhoginā kālena kālaṃ samayena samayaṃ upādā-
yāti.
2. Anaṇasukhaṃ katvāna1 atho atthisukhaṃ sare
Bhuñjaṃ bhoga sukhaṃ macco tatho2 paññā vipassati
Vipassamāno jānāti ubho bhāge sumedhaso
Anavajjasukhass'; etaṃ kalaṃ nagghati soḷasin ti.
63.3
1. Sabrahmakāni bhikkhave tāni kulāni yesaṃ puttānaṃ
mātāpitaro ajjhāgāre pūjitā honti, sapubbācariyakāni bhik-
khave tāni kulāni yesaṃ . . . pūjitā honti, sapubba-
devatāni bhikkhave tāni kulāni yesaṃ . . . pūjitā honti,
sāhuneyyakāni bhikkhave yesaṃ puttānaṃ mātāpitaro
ajjhāgāre pūjitā honti.
2. Brahmā ti bhikkhave mātāpitunnaṃ etaṃ adhivacanaṃ,
pubbācariyā ti bhikkhave mātāpitunnaṃ etaṃ adhivacanaṃ,
pubbadevatā ti bhikkhave mātāpitunnaṃ etaṃ adhivaca-
naṃ, āhuneyyā ti bhikkhave mātāpitunnaṃ etaṃ adhivaca-
naṃ. Taṃ kissa hetu? Bahukārā bhikkhave mātāpitaro
puttānaṃ āpādakā posakā imassa lokassa dassetāro ti.
3. Brahmā ti mātāpitaro pubbācariyā ti vuccare
Āhuneyyā ca4 puttānaṃ pajāya anukampakā
Tasmā hi te namasseyya sakkareyyātha paṇḍito
Annena atho pānena vatthena sayanena ca
Ucchādanena nhāpanena pādānaṃ dhovanena ca
Tāya naṃ paricariyāya mātāpitusu paṇḍitā
Idh'; eva5 naṃ pasaṃsanti pecca sagge ca modatīti

--------------------------------------------------------------------------
1 B. K. anaṇyasukhaṃ ñatvāna; S. S. aṇṇasukhaṃ katvā.
2 S. Tr., B. K. tato.
3 Aṇguttara III. 31.
4 S. Tr. cāti; B. K., S. S. omit ti.
5 MSS. Idham eva.

[page 071]
PATTAKAMMAVAGGA. 71
4. Catuhi bhikkhave dhammehi samannāgato yathā-
bhataṃ nikkhitto evaṃ niraye. Katamehi catuhi? Pāṇā-
tipātī hoti, adinnādāyī hoti, kāmesu micchācāro hoti, musā-
vādī hoti.
Imehi kho bhikkhave catuhi dhammehi samannāgato
yathābhataṃ nikkhitto evaṃ niraye1.
5. Pāṇātipāto adinnādānaṃ musāvādo ca vuccati
Paradāra2-gamanañ cāpi3 nappasaṃsanti paṇḍitāti.
65.
1. Cattāro 'me bhikkhave puggalā santo saṃvijjamānā
lokasmiṃ. Katame cattāro?
Rūpappamāṇo rūpappasanno, ghosappamāṇo ghosappa-
sanno, lūkhappamāṇo lūkhappasanno, dhammappamāṇo
dhammappasanno. Ime kho bhikkhave cattāro puggalā
santo {saṃvijjamānā} lokasmin ti.
2. Ye ca rūpena pāmiṃsu ye ca ghosena anvagū
Chandarāgavasūpetā na te jānanti taṃ janaṃ4
Ajjhattañ ca na jānāti bahiddhā ca na passati
Samantāvaraṇo bālo sa ve ghosena vuyhati
Ajjhattañ ca na jānāti bahiddhā ca vipassati
Bahiddhā phaladassāvī so pi ghosena vuyhati
Ajjhattañ ca pajānāti bahiddhā ca vipassati
Vinīvaraṇadassāvī5 na so ghosena vuyhatīti.
66.
1. Cattāro 'me bhikkhave puggalā santo saṃvijjamānā
{lokasmiṃ}. Katame cattāro? Sarāgo, sadoso, samoho,
samāno. Ime kho bhikkhave cattāro puggalā santo saṃvij-
jamānā lokasmin ti.

--------------------------------------------------------------------------
1 Recurs below, p. 81.
2 B. K. paradāre.
3 S. Tr. cāpi; S. S. cāti.
4 B. K. nabhijānanti te janā.
5 All the MSS. insert Evaṃ before vinīv-.

[page 072]
72 AṄGUTTARA-NIKĀYA.
2. Sārattā rajanīyesu piyarūpābhinandino
Mohena adhama1sattā baddhā vaḍḍhenti bandhanaṃ
Rāgajañ ca dosajañ ca mohajañ cāpi viddasu2
Karonti akusalaṃ kammaṃ savighātaṃ dukkhud-
dayaṃ3
Avijjānivutā posā andhabhūtā acakkhukā
Yathā dhammā tathā santā na tassevan4 ti maññare ti.
67.
1. 5Ekaṃ samayaṃ Bhagava Sāvatthiyaṃ viharati Jeta-
vane anāthapiṇḍikassa ārāme. Tena kho pana samayena
Sāvatthiyaṃ aññataro bhikkhu ahinā daṭṭho kālakato hoti.
Atha kho sambahulā bhikkhū yena Bhagavā ten'; upasaṅ-
kami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekaman-
taṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū Bha-
gavantaṃ etad avocuṃ:--
2. Idha bhante Sāvatthiyaṃ aññataro bhikkhu ahinā
daṭṭho kālakato ti.
Na ha nūna so bhikkhave bhikkhu cattāri ahirājakulāni
mettena cittena phari, sace hi so bhikkhave bhikkhu cattāri
ahirājakulāni mettena cittena phareyya na hi so bhikkhave
bhikkhu ahinā daṭṭho kālaṃ kareyya. Katamāni cattāri
ahirājakulāni?
Virūpakkhaṃ ahirājakulaṃ, Erāpathaṃ ahirājakulaṃ,
Chabyāputtaṃ ahirājakulaṃ, Kaṇhāgotamakaṃ ahirājaku-
laṃ. Na ha nūna so bhikkhave bhikkhu imāni cattāri
ahirājakulāni mettaṃ cittena phari, sace hi so . . . kālaṃ
kareyya. Anujānāmi bhikkhave imāni cattāri ahirājakulāni
mettena cittena pharituṃ attaguttiyā attarakkhāya attapari-
ttāyāti.
3. Virūpakkehi me mettaṃ mettaṃ Erāpathehi me
Chabyaputtehi me mettaṃ Kaṇhāgotamakehi ca
Apādakehi me mettaṃ mettaṃ dipādakehi me

--------------------------------------------------------------------------
1 S. Tr., S. M. adhamā; S. T. adhama; S. D. adhañ ca;
B. K. āvutā sattā bandhā.
2 B. K. vindasu.
3 B. K. karontākusalaṃ . . . dukkhudrayaṃ.
4 S. Tr. nassevan; S. T. na sevan.
5 See Cullavagga V. 5, 6; Jāt. II. p. 144.

[page 073]
PATTAKAMMAVAGGA. 73
Catuppadehi me mettaṃ mettaṃ bahuppadehi me
Mā maṃ apādako hiṃsi mā maṃ hiṃsi dipādako
Mā maṃ catuppado hiṃsi mā maṃ hiṃsi bahuppado
Sabbe sattā sabbe pāṇā sabbe bhūtā ca kevalā
Sabbe bhadrāni passantu mā kañci1 pāpam āgamāti.
Appamāṇo buddho appamāṇo dhammo appamāṇo saṅ-
gho, pamāṇavantāni siriṃsapāni ahivicchikā satapadī
uṇṇanābhi2sarabhu mūsikā. Katā me rakkhā katā me
parittā, paṭikkamantu bhūtāni, so 'haṃ namo Bhaga-
vato namo sattannaṃ sammāsambuddhānan ti.
68.
1. Ekaṃ samayaṃ Bhagavā Rājagahe viharati Gijjha-
kūṭe pabbate acirapakkante Devadatte. Tatra kho Bhagavā
Devadattaṃ ārabbha bhikkhū āmantesi:--
Attavadhāya bhikkhave Devadattassa lābhasakkārasiloko
udapādi parābhavāya bhikkhave Devadattassa lābhasakkā-
rasiloko udapādi. Seyyathāpi bhikkhave kadalī attava-
dhāya phalaṃ deti parābhavāya phalaṃ deti, evam eva kho
bhikkhave attavadhāya Devadattassa lābhasakkārasiloko
udapādi parābhavāya Devadattassa lābhasakkārasiloko
udapādi. Seyyathāpi bhikkhave veḷu attavadhāya
phalaṃ deti parābhavāya phalaṃ deti, evam eva kho bhik-
khave attavadhayā Devadattassa lābhasakkārasiloko uda-
pādi parābhavāya Devadattassa lābhasakkārasiloko uda-
pādi. Seyyathāpi bhikkhave naḷo attavadhāya phalaṃ deti
parābhavāya phalaṃ deti, evam eva kho bhikkhave atta-
vadhāya . . . udapādi. Seyyathāpi bhikkhave assatarī
attavadhāya gabbhaṃ gaṇhāti parābhavāya gabbhaṃ gaṇ-
hāti, evam eva kho bhikkhave attavadhāya Devadattassa
lābhasakkārasiloko udapādi parābhavāya Devadattassa
lābhasakkārasiloko udapādīti.
2. Phalaṃ ve kadaliṃ hanti phalaṃ veḷuṃ phalaṃ naḷaṃ
Sakkāro kāpurisaṃ hanti gabbho assatariṃ yathā ti3.

--------------------------------------------------------------------------
1 B. K. kiñci.
2 S. D., S. T., S. Tr. uṇṇānābhi.
3 Mil. p. 166; Cull. VII. 2. 5. p. 188; Saṃyutta II. 2. 3. p. 154.

[page 074]
74 AṄGUTTARA-NIKĀYA.
69.
1. Cattār'; imāni bhikkhave padhānāni. Katamāni
cattāri?
Saṃvarappadhānaṃ, pahānappadhānaṃ, bhāvanappa-
dhānaṃ, anurakkhanappadhānaṃ.
2. Katamañ ca bhikkhave saṃvarappadhānaṃ?
Idha bhikkhave bhikkhu anuppannānaṃ pāpakānaṃ
akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti
vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.
Idaṃ vuccati bhikkhave saṃvarappadhānaṃ.
3. Katamañ ca bhikkhave pahānappadhānaṃ?
Idha bhikkhave bhikkhu uppannānaṃ pāpakānaṃ aku-
salānaṃ dhammānaṃ pahānāya chandaṃ janeti . . . pa-
dahati. Idaṃ vuccati bhikkhave pahānappadhānaṃ.
4. Katamañ ca bhikkhave bhāvanappadhānaṃ?
Idha bhikkhave bhikkhu anuppannānaṃ kusalānaṃ
dhammānaṃ uppādāya chandaṃ janeti . . . padahati.
5. Katamañ ca bhikkhave anurakkhanappadhānaṃ?
Idha bhikkhave bhikkhu uppannānaṃ kusalānaṃ dham-
mānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhā-
vanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ
ārabhati cittaṃ paggaṇhāti padahati. Idaṃ vuccati
bhikkhave anurakkhanappadhānaṃ.
Imāni kho bhikkhave cattāri padhānānīti.
Saṃvaro ca pahānañ ca bhāvanā anurakkhanā
Ete padhānā cattāro desitādiccabandhunā
Yehi bhikkhu idhātāpī khayaṃ dukkhassa pāpuṇāti.
70.
1. Yasmiṃ bhikkhave samaye rājāno adhammikā honti
rājaputtāpi tasmiṃ samaye adhammikā honti, rājaputtesu
adhammikesu brāhmaṇagahapatikāpi tasmiṃ samaye ad-
hammikā honti, brāhmaṇagahapatikesu adhammikesu ne-
gamajānapadāpi tasmiṃ samaye adhammikā honti, nega-
majānapadesu adhammikesu visamaṃ candimasuriyā

--------------------------------------------------------------------------

[page 075]
PATTAKAMMAVAGGA. 75
parivattanti, visamaṃ candimasuriyesu parivattantesu visa-
maṃ nakkhattāni tārakarūpāni parivattanti, visamaṃ nak-
khattesu tārakarūpesu parivattantesu visamaṃ rattindivā
parivattanti, visamaṃ rattindivesu parivattantesu visamaṃ
māsaddhamāsā parivattanti, visamaṃ māsaddhamāsesu
parivattantesu visamaṃ utusaṃvaccharā parivattanti,
visamaṃ utusaṃvaccharesu parivattantesu visamaṃ vātā
vāyanti visamaṃ apañjasā, visamaṃ vātesu vāyantesu visa-
mesu apañjasesu devatā parikupitā bhavanti, devatāsu pari-
kupitāsu devo na sammādhāraṃ anupavecchati, deve na sam-
mādhāraṃ anupavecchante visamapākīni1 sassāni bhavanti,
visamapākīni bhikkhave sassāni manussā paribhuñjantā
appāyukā ca honti dubbaṇṇā ca dubbalā ca bavhābādhā ca.
2. Yasmiṃ bhikkhave samaye rājāno dhammikā honti
rājaputtāpi tasmiṃ samaye dhammikā honti, rājaputtesu
dhammikesu brāhmaṇagahapatikāpi tasmiṃ samaye dham-
mikā honti, brāhmaṇagahapatikesu dhammikesu negamajā-
napadāpi tasmiṃ samaye dhammikā honti, negamajānapa-
desu dhammikesu samaṃ candimasuriyā parivattanti,
samaṃ candimasuriyesu parivattantesu samaṃ nakkhat-
tāni tārakarūpāni parivattanti, samaṃ nakkhattesu tāra-
karūpesu parivattantesu samaṃ rattindivā parivattanti,
samaṃ rattindivesu parivattentesu samaṃ māsaddhamāsā
parivattanti, samaṃ māsaddhamāsesu parivattantesu samaṃ
utusaṃvaccharā parivattanti, samaṃ utusaṃvaccharesu
parivattantesu samaṃ vātā vāyanti samaṃ pañjasā, samaṃ
vātesu vāyantesu samesu pañjasesu devatā aparikupitā bha-
vanti, devatāsu aparikupitāsu devo sammādhāraṃ anupa-
vecchati, deve sammādhāraṃ anupavecchante samapākīni
sassāni bhavanti, samapākīni bhikkhave sassāni manussā
paribhuñjantā dīghāyukā ca honti vaṇṇavanto ca balavanto
ca appābādhā cāti.
Gunnaṃ ce taramānānaṃ jimhaṃ gacchati puṅgavo2
Sabbā tā jimhaṃ gacchanti nette jimhagate sati
Evam eva manussesu yo hoti seṭṭhasammato
So ce adhammaṃ carati pageva itarā pajā

--------------------------------------------------------------------------
1 B. K. visamaṃpākānī.
2 See Jāt. III. p. 111.

[page 076]
76 AṄGUTTARA-NIKĀYA.
Sabbaṃ raṭṭhaṃ1 dukhaṃ seti rājā ce hoti adhammiko.
Gunnaṃ ce taramānānaṃ ujuṃ gacchati puṅgavo
Sabbā tā ujuṃ gacchanti nette ujugate sati
Evam eva manussesu yo hoti seṭṭhasammato
So c'; eva2 dhammaṃ carati pageva itarā pajā
Sabbaṃ raṭṭhaṃ sukhaṃ seti rājā ce hoti dhammiko ti.
Gāthāvusisamattisulikhiti.3
Pattakammavaggo sattamo.4
Tass'; uddānaṃ:--
Pattakammaṃ anaṇako5 sabrahmacārī nirayarūpena pañ-
camaṃ
Sarāga-ahinda6 Devadatto padhānaṃ adhammikena cāti.
71.
Catuhi bhikkhave dhammehi samannāgato bhikkhu
apaṇṇakataṃ paṭipadaṃ paṭipanno hoti yoni c'; assa
āraddhā hoti āsavānaṃ khayāya. Katamehi catuhi?
Idha bhikkhave bhikkhu sīlavā hoti bahussuto hoti
āraddhaviriyo hoti paññavā hoti.
Imehi kho bhikkhave catuhi dhammehi samannāgato
bhikkhu apaṇṇakataṃ paṭipadaṃ paṭipanno hoti yoni
c'; assa āraddhā hoti āsavānaṃ khayāyāti.
72.
Catuhi bhikkhave dhammehi samannāgato bhikkhu
apaṇṇakataṃ paṭipadaṃ paṭipanno hoti yoni c'; assa
āraddhā hoti āsavānaṃ khayāya. Katamehi catuhi?
Nekkhamma-vitakkena, avyāpāda-vitakkena, avihiṃsā-
vitakkena, sammādiṭṭhiyā.
Imehi kho bhikkhave catuhi dhammehi samannāgato

--------------------------------------------------------------------------
1 S. T. sabbaraṭṭhaṃ.
2 B. K. So sace.
3 B. K. omits this; S. M. Gāthāvusisamatthisulikhīti; S. D. __samantisulikhiti.
4 S. Com. adds Gāthakulakaṃ samattaṃ.
5 B. K. anaṇuko; S. D. ananatato; S. T. aṇananato; S. Tr. aṇaṇaṇato; S. M. ananato.
6 S. Tr. ahinā; B. K. ahirājā.

[page 077]
APAṆṆAKAVAGGA. 77
bhikkhu apaṇṇakataṃ paṭipadaṃ paṭipanno hoti yoni
c'; assa āraddho hoti āsavānaṃ khayāyāti.
73.
1. Catuhi bhikkhave dhammehi samannāgato asappuriso
veditabbo. Katamehi catuhi?
Idha bhikkhave asappuriso yo hoti parassa avaṇṇo
taṃ apuṭṭho pi pātukaroti. Ko pana vādo puṭṭhassa?
Puṭṭho kho pana pañhābhinīto ahāpetvā alampetvā1
paripūraṃ vitthārena parassa avaṇṇaṃ bhāsitā hoti.
Veditabbam etaṃ bhikkhave asappuriso ayaṃ bhavan ti.
2. Puna ca paraṃ asappuriso yo hoti parassa vaṇṇo taṃ
puṭṭho pi na pātukaroti. Ko pana vādo apuṭṭhassa?
Puṭṭho kho pana pañhābhinīto hāpetvā lampetvā2
aparipūraṃ avitthārena parassa vannaṃ bhāsitā hoti.
Veditabbaṃ etaṃ bhikkhave asappuriso ayaṃ bhavan ti.
3. Puna ca paraṃ bhikkhave asappuriso yo hoti attano
avaṇṇo taṃ puṭṭho pi na pātukaroti. Ko pana vādo
apuṭṭhassa?
Puṭṭho kho pana pañhābhinīto hāpetvā lampetvā apari-
pūraṃ avitthārena attano avaṇṇam bhāsitā hoti. Vedit-
abbaṃ etaṃ bhikkhave asappuriso ayaṃ bhavan ti.
4. Puna ca paraṃ bhikkhave asappuriso yo hoti attano
vaṇṇo taṃ apuṭṭho pi pātukaroti. Ko pana vādo puṭ-
ṭhassa?
Puṭṭho kho pana pañhābhinīto ahāpetvā alampetvā pari-
pūraṃ vitthārena attano vaṇṇaṃ bhāsitā hoti. Veditabbaṃ
etaṃ bhikkhave asappuriso ayaṃ bhavan ti.
Imehi kho bhikkhave catuhi dhammehi samannāgato
asappuriso veditabbo.
5. Catuhi bhikkhave dhammehi samannāgato sappuriso
veditabbo. Katamehi catuhi?
Idha bhikkhave sappuriso yo hoti parassa avaṇṇo
taṃ puṭṭho pi na pātukaroti. Ko pana vādo apuṭṭhassa?
Puṭṭho kho pana pañhābhinīto hāpetvā lampetvā apari-

--------------------------------------------------------------------------
1 B. K. alambitvā; S. Com. explains it by alampitaṃ katvā!
2 B. K. lambitvā.

[page 078]
78 AṄGUTTARA-NIKĀYA.
pūraṃ avitthārena parassa avaṇṇaṃ bhāsitā hoti. Vedi-
tabbaṃ etaṃ bhikkhave sappuriso ayaṃ bhavan ti.
6. Puna ca paraṃ bhikkhave sappuriso yo hoti parassa
vaṇṇo taṃ apuṭṭho pi pātukaroti. Ko pana vādo puṭ-
ṭhassa? Puṭṭho kho pana pañhābhinīto {ahāpetvā} alam-
petvā paripūraṃ vitthārena parassa vaṇṇaṃ bhāsitā hoti.
Veditabbam etaṃ bhikkhave sappuriso ayaṃ bhavan ti.
7. Puna ca paraṃ bhikkhave sappuriso yo hoti attano
avaṇṇo taṃ apuṭṭho pi pātukaroti. Ko pana vādo puṭ-
ṭhassa? Puṭṭho kho pana pañhābhinīto ahāpetvā alam-
petvā paripūraṃ vitthārena attano avaṇṇaṃ bhāsitā hoti.
Veditabbam etaṃ bhikkhave sappuriso ayaṃ bhavan ti.
8. Puna ca paraṃ bhikkhave sappuriso yo hoti attano
vaṇṇaṃ taṃ puṭṭho pi na pātukaroti. Ko pana vādo apuṭ-
ṭhassa? Puṭṭho kho pana pañhābhinīto hāpetvā lampetvā
aparipūraṃ avitthārena attano vaṇṇaṃ bhāsitā hoti.
Veditabbaṃ etaṃ sappuriso ayaṃ bhavan ti.
Imehi kho bhikkhave catuhi dhammehi samannāgato
sappuriso veditabbo [ti].
74.
1. Seyyathā pi bhikkhave vadhukā yaññad eva rattiṃ vā
divasaṃ vā ānītā hoti tāvad ev'; assā tibbaṃ hirottappaṃ
paccupaṭṭhitaṃ hoti sassuyā pi sasure pi sāmike pi anta-
maso dāsakammakaraporisesu. Sā1 aparena samayena
saṃvāsam anvāya vissāsam anvāya sassum pi sasuram pi
sāmikam pi evam āha--apetha, kim pana tumhe jānathāti.
2. Evam eva kho bhikkhave idh'; ekacco bhikkhu yaññad
eva rattiṃ vā divasaṃ vā agārasmā anagāriyaṃ pabbajito
hoti tāvad ev'; assa tibbaṃ hirottappaṃ paccupaṭṭhitaṃ hoti
bhikkhusu bhikkhunīsu upāsakesu upāsikesu antamaso
ārāmikasamaṇuddesesu. So aparena samayena saṃ-
vāsam anvāya vissāsam anvāya ācariyam pi upajjhāyam pi
evam āha--apetha, kim pana tumhe jānathāti.
3. Tasmātiha bhikkhave evaṃ sikkhitabbaṃ--adhunā-
gatavadhukāsamena2 cetasā viharissāmīti, evaṃ hi vo
bhikkhave sikkhitabban ti.

--------------------------------------------------------------------------
1 B. K. omits sā.
2 S. T. -vadhuka-.

[page 079]
APAṆṆAKAVAGGA. 79
75.
1. Cattār'; imāni bhikkhave aggāni. Katamāni cattāri?
Sīlaggaṃ, samādhaggaṃ, paññaggaṃ, vimuttaggaṃ.
Imāni kho bhikkhave cattāri aggānīti.
2. Cattār'; imāni bhikkhave aggāni. Katamāni cattāri?
Rūpaggaṃ, vedanaggaṃ, saññaggaṃ, bhavaggaṃ. Imāni
kho bhikkhave cattāri agganīti.
76.
1. 1Ekaṃ samayaṃ Bhagavā Kusiṇārāyaṃ viharati
Upavattane Mallānaṃ sālavane antarena yamaka-sālānaṃ
parinibbānasamaye. Tatra kho Bhagavā bhikkhū āman-
tesi:--Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato
paccassosuṃ. Bhagavā etad avoca :--
2. Siyā kho pana bhikkhave ekabhikkhussa pi kaṅkhā vā
vimati vā Buddhe vā Dhamme vā Saṅghe vā Magge vā
Paṭipadāya vā, pucchatha bhikkhave mā pacchā vippaṭisā-
rino ahuvattha, sammukhībhūto no satthā ahosi nāsak-
khimha Bhagavantaṃ sammukhā paṭipucchitun ti. Evaṃ
vutte te bhikkhū tuṇhī ahesuṃ.
3. Dutiyam pi kho Bhagavā bhikkhū āmantesi:--
Siyā kho pana bhikkhave ekabhikkhussa pi kaṅkhā vā
vimati vā Buddhe vā Dhamme vā Saṅghe vā Magge vā
Paṭipadāya vā, pucchatha bhikkhave mā pucchāvippaṭi-
sārino ahuvattha, sammukhībhuto no satthā ahosi nā-
sakkhimha Bhagavantaṃ sammukhā paṭipacchitun ti.
Dutiyam pi kho te bhikkhū tuṇhī ahesuṃ.
3. Tatiyam pi kho Bhagavā bhikkhū āmantesi:--
Siyā kho pana bhikkhave ekabhikkhussa pi kaṅkhā . . .
paṭipucchitun ti. Tatiyam pi kho te bhikkhū tuṇhī ahesum.
4. Atha kho Bhagavā bhikkhū āmantesi:--
Siyā kho pana bhikkhave satthu2 gāravena3 pi na puc-
cheyyātha sahāyako pi bhikkhave sahāyakassa ārocetūti.4
Evaṃ vutte te bhikkhū tuṇhī ahesuṃ.

--------------------------------------------------------------------------
1 All this occurs in M. P. S. p. 60.
2 B. K. satthari.
3 M. P. S. gāravenāpi.
4 S. Tr. ārocetvāti.

[page 080]
80 AṄGUTTARA-NIKĀYA.
5. Atha kho Āyasmā Ānando Bhagavantaṃ etad avoca :--
Acchariyaṃ bhante abbhutaṃ bhante evaṃ pasanno
ahaṃ bhante imasmiṃ bhikkhusaṅghe. N'; atthi imasmiṃ
bhikkhusaṅghe ekabhikkhussa pi kaṅkhā vā vimati vā
Buddhe vā Dhamme vā Saṅghe vā Magge vā Paṭipadāya vā
ti.
6. Pasādā1 kho tvaṃ Ānanda vadesi, ñāṇam eva h'; ettha
Ānanda Tathāgatassa. N'; atthi imasmiṃ bhikkhusaṅghe
ekabhikkhussa pi kaṅkhā vā vimati vā Buddhe vā Dhamme
vā Saṅghe vā Magge vā Paṭipadāya vā. Imesaṃ Ānanda
pañcannaṃ bhikkhusatānaṃ yo pacchimako bhikkhu so
sotāpanno avinipātadhammo niyato sambodhiparāyano ti.
77.
Cattār'; imāni bhikkhave acinteyyāni na cintetabbāni
yāni cintento ummādassa vighātassa bhāgī assa.
Katamāni cattāri?
Buddhānaṃ bhikkhave buddhavisayo acinteyyo na cin-
tetabbo yaṃ cintento ummādassa vighātassa bhāgī assa,
jhāyissa bhikkhave jhānavisayo acinteyyo na cintetabbo
yaṃ cintento ummādassa vighātassa bhāgī assa, kamma-
vipāko bhikkhave acinteyyo na cintetabbo yaṃ cintento
ummādassa vighātassa bhāgī assa, lokacintā bhikkhave
acinteyyā na cintetabbā yaṃ cintento ummādassa vighā-
tassa bhāgī assa.
Imāni kho bhikkhave cattāri acinteyyāni na cintetabbāni
yānici cintento ummādassa vighātassa bhāgī assāti.
78.
1. Catasso imā bhikkhave dakkhiṇā visuddhiyo. Katamā
catasso?
Atthi bhikkhave dakkhiṇā dāyakato visujjhati no paṭig-
gāhakato, atthi bhikkhave dakkhiṇā paṭiggāhakato visujjhati
no dāyakato, atthi bhikkhave dakkhiṇā n'; eva dāyakato
visujjhati no paṭiggahākato, atthi bhikkhave dakkhiṇā
dāyakato c'; eva visujjhati paṭiggāhakato ca.

--------------------------------------------------------------------------
1 B. K. pasādaṃ; S. Tr. pasādo.

[page 081]
APAṆṆAKAVAGGA. 81
2. Kathañ ca bhikkhave dakkhiṇā dāyakato visujjhati no
paṭiggāhakato?
Idha bhikkhave dāyako hoti sīlavā kalyāṇadhammo,
patiggāhakā honti dussīlā pāpadhammā. Evaṃ kho bhik-
khave dakkhiṇā dāyakato visujjhati no paṭiggāhakato.
3. Kathañ ca bhikkhave dakkhiṇā paṭiggāhakato visu-
jjhati no dāyakato?
Idha bhikkhave dāyako hoti dussīlo pāpadhammo, paṭig-
gāhakā honti sīlavanto kalyāṇadhammā. Evaṃ kho bhik-
khave dakkhiṇā paṭiggāhakato visujjhati no dāyakato.
4. Kathañ ca bhikkhave dakkhiṇā n'; eva dāyakato visu-
jjhati no paṭiggāhakato?
Idha bhikkhave dāyako hoti dussīlo pāpadhammo, paṭig-
gāhakā honti dussīlā pāpadhammā. Evaṃ kho bhikkhave
dakkhinā n'; eva dāyakato visujjhati no paṭiggāhakato.
5. Kathañ ca bhikkhave dakkhiṇā dāyakato c'; eva
visujjhati paṭiggāhakato ca?
Idha bhikkhave dāyako hoti sīlavā kalyāṇadhammo,
paṭiggāhakā pi honti sīlavanto kalyāṇadhammā. Evaṃ
kho bhikkhave dakkhiṇā dāyakato c'; eva visujjhati paṭiggā-
hakato ca.
Imā kho bhikkhave catasso dakkhiṇā visuddhiyo ti.
79.
1. Atha kho āyasmā Sāriputto . . . pe . . . Ekaman-
taṃ nisinno kho āyasmā Sāriputto Bhagavantaṃ etad
avoca :--Ko nu kho bhante hetu ko paccayo yena-m-idh'
ekaccassa tādisā va vaṇijjā payuttā chedagāminī hoti?
Ko pana bhante hetu ko paccayo yena-m-idh'; ekaccassa
tādisā va vaṇijjā payuttā na yathādhippāyā hoti? Ko nu
kho bhante hetu ko paccayo yena-m-idh'; ekaccassa tādisā
va vaṇijjā payuttā yathādhippāyā hoti? Ko pana bhante
hetu ko paccayo yena-m-idh'; ekaccassa tādisā va vanijjā
payuttā parādhippāyā hotīti?
2. Idha Sāriputta ekacco samaṇaṃ vā brāhmaṇaṃ vā
upasaṅkamitvā pavāreti:--vada1 bhante paccayenāti. So

--------------------------------------------------------------------------
1 B. K. vadatu.

[page 082]
82 AṄGUTTARA-NIKĀYA.
yena pavāreti taṃ na deti, so ce tato cuto itthattaṃ
āgacchati so yaññad eva vaṇijjaṃ payojeti, sā 'ssa hoti
chedagāminī.
3. Idha pana Sāriputta ekacco samaṇaṃ vā brāhmaṇaṃ
vā upasaṅkamitvā pavāreti:--vada bhante paccayenāti.
So yena pavāreti taṃ na1 yathādhippāyaṃ deti, so ce
tato cuto itthattaṃ āgacchati so yaññad eva vaṇijjaṃ
payojeti, sā 'ssa hoti na yathādhippāyā.
4. Idha pana Sāriputta ekacco samaṇaṃ vā brāhmaṇaṃ
vā upasaṅkamitvā pavāreti:--vada bhante paccayenāti. So
yena pavāreti taṃ yathādhippāyaṃ deti, so ce tato cuto
itthattaṃ āgacchati so yaññad eva vaṇijjaṃ payojeti, sā
'ssa hoti yathādhippāyā.
5. Idha pana Sāriputta ekacco samaṇaṃ vā brāhmaṇaṃ
vā upasaṅkamitvā pavāreti:--vada bhante paccayenāti. So
yena pavāreti taṃ parādhippāyā deti, so ce tato cuto
itthattaṃ āgacchati so yaññad eva vaṇijjaṃ payojeti, sā
'ssa hoti parādhippāyā.
Ayaṃ kho Sāriputta hetu ayaṃ paccayo yena-m-idh'
ekaccassa tādisā va vaṇijjā payuttā chedagāminī hoti, ayaṃ
pana Sāriputta hetu ayaṃ paccayo . . . payuttā na yathā-
dhippāyā hoti, ayaṃ kho Sāriputta hetu ayaṃ paccayo
. . . payuttā yathādhippāyā hoti, ayaṃ pana Sāriputta
hetu ayaṃ paccayo yena-m-idh'; ekaccassa tādisā va vaṇijjā
payuttā parādhippāyā hotīti.
80.
1. Ekaṃ samayaṃ Bhagavā Kosambiyaṃ viharati
Ghositārāme. Atha kho āyasmā Ānando yena Bhagavā
ten'; upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā
ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā
Ānando Bhagavantaṃ etad avoca :--
Ko nu bhante hetu ko paccayo yena mātugāmo n'; eva
sabhāya nisīdati na kammantaṃ payojeti na kammojaṃ
gacchati?
Kodhano Ānanda mātugāmo, issukī2 Ānanda mātugāmo,

--------------------------------------------------------------------------
1 B. K. reads na before deti.
2 B. K. ussukī.

[page 083]
APAṆṆAKAVAGGA. 83
maccharī Ānanda mātugāmo, duppañño Ānanda mātugāmo.
Ayaṃ kho Ānanda hetu ayaṃ paccayo yena mātugāmo
n'; eva sabhāya nisīdati na kammantaṃ payojeti na kam-
mojaṃ gacchatīti
Apaṇṇaka-vaggo1
Tass'; uddānaṃ:--
Padhāna-diṭṭhi-sappurisa-vadhukañ c'; eva2 honti aggāni
Kusiṇāra acintitaṃ3 dakkhiṇāya vaṇijjā kammojena ca
vaggo ti4
81.5
1. Catuhi bhikkhave dhammehi samannāgato yathābha-
taṃ nikkhitto evaṃ niraye. Katamehi catuhi?
Pāṇātipātī hoti, adinnādāyī hoti, kāmesu micchācārī
hoti, musāvādī hoti.
Imehi kho bhikkhave catuhi dhammehi samannāgato
yathābhataṃ nikkhitto evaṃ niraye.
2. Catuhi bhikkhave dhammehi samannāgato yathābha-
taṃ nikkhitto evaṃ sagge. Katamehi catuhi?
Pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti,
kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato
hoti.
Imehi kho bhikkhave catuhi dhammehi samannāgato
yathābhataṃ nikkhitto evaṃ sagge ti.
82.
1. Catuhi bhikkhave dhammehi samannāgato yathābha-
taṃ nikkhitto evaṃ niraye. Katamehi catuhi?
Musāvādī hoti, pisuṇāvāco hoti, pharusāvāco hoti, sam-
phappalāpī hoti.
Imehi kho bhikkhave catuhi dhammehi samannāgato
yathābhataṃ nikkhitto evaṃ niraye.

--------------------------------------------------------------------------
1 B. K. -vaggo tatiyo.
2 B. K. -vadhukā dve ca.
3 B. K. Kusinārā ya acinti; S. D. kusinārā avidūrantitaṃ.
4 B. K. dakkhiṇā ca kammojanti.
5 See Aṅguttarā IV. 64.

[page 084]
84 AṄGUTTARA-NIKĀYA.
2. Catuhi bhikkhave dhammehi samannāgato yathābha-
taṃ nikkhitto evaṃ sagge. Katamehi catuhi?
Musāvādā paṭivirato hoti, pisuṇāya vācāya paṭivirato
hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā
paṭivirato hoti.
Imehi kho bhikkhave catuhi dhammehi samannāgato
yathābhataṃ nikkhitto evaṃ sagge ti.
83.
1. Catuhi bhikkhave dhammehi samannāgato yathābhat-
taṃ nikkhitto evaṃ niraye. Katamehi catuhi1?
Ananuvicca apariyogāhetvā avaṇṇārahassa vaṇṇaṃ bhā-
sati, ananuvicca apariyogāhetvā vaṇṇārahassa avaṇṇaṃ
bhāsati, ananuvicca apariyogāhetvā appasādanīye ṭhāne
pasādaṃ upadaṃseti, ananuvicca apariyogāhetvā pasā-
danīye ṭhāne appasādaṃ upadaṃseti.
Imehi kho bhikkhave catuhi dhammehi samannāgato
yathābhataṃ nikkhitto evaṃ niraye.
2. Catuhi bhikkhave dhammehi samannāgato yathābha-
taṃ nikkhitto evaṃ sagge. Katamehi catuhi?
Anuvicca pariyogāhetvā avaṇṇārahassa avaṇṇaṃ bhā-
sati, anuvicca pariyogāhetvā vaṇṇārahassa vaṇṇaṃ bhāsati,
anuvicca pariyogāhetvā appasādanīye ṭhāne appasādaṃ
upadaṃseti, anuvicca pariyogāhetvā pasādanīye ṭhāne
pasādaṃ upadaṃseti. Imehi kho bhikkhave catuhi
dhammehi samannāgato yathābhataṃ nikkhitto evam
sagge ti.
84.
1. Catuhi bhikkhave dhammehi samannāgato yathābha-
taṃ nikkhitto evaṃ niraye. Katamehi catuhi?
Kodhagaru hoti na saddhammagaru, makkhagaru hoti
na saddhammagaru, lābhagaru hoti na saddhammagaru,
sakkāragaru hoti na saddhammagaru. Imehi kho bhik-
khave catuhi dhammehi samannāgato yathābhataṃ
nikkhitto evaṃ niraye.

--------------------------------------------------------------------------
1 Puggala Paññatti IV. 15.

[page 085]
MACALAVAGGA. 85
2. Catuhi bhikkhave dhammehi samannāgato yathābha-
taṃ nikkhitto evaṃ sagge. Katamehi catuhi?
Saddhammagaru hoti na kodhagaru, saddhammagaru
hoti na makkhagaru, saddhammagaru hoti na lābhagaru,
saddhammagaru hoti na sakkāragaru. Imehi kho bhik-
khave catuhi dhammehi samannāgato yathābhataṃ evaṃ
sagge ti.
85.1
1. Cattāro 'me bhikkhave puggalā santo saṃvijjamānā
lokasmiṃ. Katame cattāro?
Tamo tamaparāyano, tamo jotiparāyano, joti tamaparā-
yano, joti jotiparāyano
2. Kathañ ca bhikkhave puggalo tamo hoti tamaparā-
yano?
Idha bhikkhave ekacco puggalo nīce kule paccājāto hoti
caṇḍālakule vā nesādakule vā veṇakule vā rathakārakule
vā pukkusakule vā dalidde appannapānabhojane kasira-
vuttike yattha kasirena ghāsacchādo labbhati. So ca hoti
dubbaṇṇo duddasiko okoṭimako bavhābādho kāṇo vā kuṇi
vā khañjo vā pakkhahato vā, na lābhī annassa pānassa
vatthassa yānassa mālāgandhavilepanassa seyyāvasatha-
padīpeyyassa. So kāyena duccaritaṃ carati . . . manasā
duccaritaṃ carati, so kāyena duccaritaṃ caritvā . . .
manasā duccaritaṃ caritvā kāyassa bhedā param maraṇā
apāyaṃ duggatiṃ vinipātaṃ nirayaṃ uppajjati. Evaṃ
kho bhikkhave puggalo tamo hoti tamaparāyano.
3. Kathañ ca bhikkhave puggalo tamo hoti jotiparā-
yano?
Idha bhikkhave ekacco puggalo nīce kule . . . pe . . .
seyyāvasathapadīpeyyassa. So kāyena sucaritaṃ carati
. . . manasā sucaritaṃ carati, so kāyena sucaritaṃ
caritvā . . . manasā sucaritaṃ caritvā kāyassa bhedā
param maraṇā sugatiṃ saggaṃ lokaṃ uppajjati. Evaṃ
kho bhikkhave puggalo tamo hoti jotiparāyano.
4. Kathañ ca bhikkhave puggalo joti hoti tamaparā-
yano?

--------------------------------------------------------------------------
1 See Puggala IV. 19.

[page 086]
86 AṄGUTTARA-NIKĀYA.
Idha bhikkhave ekacco puggalo ucce kule paccājāto
hoti khattiyamahāsālakule vā brāhmaṇamahāsālakule vā
gahapatimahāsālakule vā, aḍḍhe mahaddhane mahābhoge
pahūtajātarūparajate pahūtavittūpakaraṇe pahūtadhana-
dhaññe, so ca hoti abhirūpo dassanīyo pāsādiko paramāya
vaṇṇapokkharatāya samannāgato, lābhī annassa . . . seyyā-
vasathadīpeyyassa. So kāyena duccaritaṃ carati . . .
manasā duccaritaṃ carati, so kāyena duccaritaṃ caritvā
. . . manasā duccaritaṃ caritvā kāyassa bhedā param
maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ uppajjati.
Evaṃ kho bhikkhave puggalo joti hoti tamaparāyano.
5. Kathañ ca bhikkhave puggalo joti hoti jotiparāyano?
Idha bhikkhave ekacco puggalo ucce kule . . . pe . . .
seyyāvasathapadīpeyyassa so kāyena sucaritaṃ carati . . .
manasā sucaritaṃ carati, so kāyena sucaritaṃ caritvā . . .
manasā sucaritaṃ caritvā kāyassa bhedā param maraṇā
sugatiṃ saggaṃ lokaṃ uppajjati. Evaṃ kho bhikkhave joti
hoti jotiparāyano.
Ime kho bhikkhave cattāro puggalā santo saṃvijjamānā
lokasmin ti.
86.
1. Cattāro 'me bhikkhave puggalā santo saṃvijjamānā
lokasmiṃ. Katame cattāro? Oṇatoṇato, oṇatuṇṇato, uṇ-
ṇatoṇato, uṇṇatuṇṇato.
Ime kho bhikkhave cattāro puggalā santo saṃvijjamānā
lokasmin ti1.
87.
1. Cattāro 'me bhikkhave puggalā santo saṃvijjamānā
lokasmiṃ. Katame cattāro2?
Samaṇamacalo, samaṇapuṇḍarīko, samaṇapadumo sama-
ṇesu samaṇasukhumālo.
2. Kathañ ca bhikkhave puggalo samaṇamacalo hoti?
Idha bhikkhave bhikkhu sekho hoti paṭipado anuttaraṃ
yogakkhemaṃ patthayamāno viharati. Seyyathāpi bhik-

--------------------------------------------------------------------------
1 See Puggala IV. 20.
2 See Puggala, IV. 29.

[page 087]
MACALAVAGGA. 87
khave rañño khattiyassa muddhāvasittassa1 jeṭṭho putto
abhiseko anabhisitto-m-acalapatto, evam eva kho bhikkhave
bhikkhu sekho hoti paṭipado anuttaraṃ yogakkhemaṃ
patthayamāno viharati. Evaṃ kho bhikkhave puggalo
samaṇamacalo hoti.
3. Kathañ ca bhikkhave puggalo samaṇapuṇḍarīko hoti?
Idha bhikkhave bhikkhu āsavānaṃ khayā anāsavaṃ
cetovimuttiṃ paññāvimuttiṃ diṭṭh'; eva dhamme sayaṃ
abhiññā sacchikatvā upasampajja viharati, no ca kho aṭṭha
vimokhe kāyena phassitvā2 viharati. Evaṃ kho bhik-
khave puggalo samaṇapuṇḍarīko hoti.
4. Kathañ ca bhikkhave puggalo samaṇapadumo hoti?
Idha bhikkhave bhikkhu āsavānaṃ khayā . . . upasam-
pajja viharati aṭṭha ca vimokhe kāyena phassitvā viharati.
Evaṃ kho bhikkhave puggalo samaṇapadumo hoti.
5. Kathañ ca bhikkhave puggalo samaṇesu samaṇa-
sukhumālo hoti?
Idha bhikkhave bhikkhu yācito va bahulaṃ cīvaraṃ
paribhuñjati appaṃ ayācito, yācito va bahulaṃ piṇḍa-
pātaṃ paribhuñjati appaṃ ayācito, yācito va bahulaṃ
senāsanaṃ paribhuñjati appaṃ ayācito, yācito va bahulaṃ
gilānapaccayabhesajjaparikkhāraṃ paribhuñjati appaṃ a-
yācito. Yehi kho pana sabrahmacārihī saddhiṃ viharati
tyāssa manāpen'; eva bahulaṃ kāyakammena samudā-
caranti appaṃ amanāpena, manāpen'; eva bahulaṃ vacī-
kammena samudācaranti appaṃ amanāpena, manāpen'; eva
bahulaṃ manokammena samudācaranti appaṃ amanāpena,
manāpaṃ yeva upahāraṃ upaharanti appaṃ amanāpaṃ.
Yāni kho pana tāni vedayitāni pittasamuṭṭhānāni vā semha-
samuṭṭhānāni vā vātasamuṭṭhānāni vā sannipātikāni vā utu-
pariṇāmajāni vā visamaparihārajāni vā opakkamikāni vā
kammavipākajāni vā tān'; assa3 na bahud eva uppajjanti,
appābādho hoti, catunnaṃ jhānānaṃ abhicetasikānaṃ
diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akiccha-
lābhī akasiralābhī, āsavānaṃ khayā anāsavaṃ cetovimut-

--------------------------------------------------------------------------
1 B. K. muddhābhisittassa.
2 B. K. phusitvā.
3 B. K. vā tāni pan'; assa.

[page 088]
88 AṄGUTTARA-NIKĀYA.
tiṃ paññāvimuttiṃ diṭṭh'; eva dhamme abhiññā sacchi-
katvā upasampajja viharati. Evaṃ kho bhikkhave puggalo
samaṇesu samaṇasukhumālo hoti.
6. Yaṃ hi taṃ bhikkhave sammā vadamāno vadeyya
samaṇesu samaṇasukhumālo ti, mam eva taṃ bhikkhave
sammā vadamāno vaddeya samaṇesu samaṇasukhumālo ti.
Ahaṃ bhikkhave yācito va bahulaṃ cīvaraṃ bahulaṃ pari-
bhuñjāmi appaṃ ayācito, yācito va bahulaṃ piṇḍapātaṃ
paribhuñjāmi appaṃ ayācito, yācito va bahulaṃ senāsanaṃ
paribhuñjāmi appaṃ ayācito, yācito va bahulaṃ gilāna-
paccayabhesajjaparikkhāraṃ paribhuñjāmi appaṃ ayācito.
Yehikhopana bhikkhūhisaddhiṃ viharāmitemamamanāpen'
eva bahulaṃ kāyakammena samudācaranti appaṃ amanā-
pena . . . manāpen'; eva bahulaṃ manokammena samudā-
caranti appaṃ amanāpena, manāpaṃ yeva upahāraṃ upa-
haranti appaṃ amanāpaṃ. Yāni kho pana tāni vedayitāni
pittasamuṭṭhānāni vā semhasamuṭṭhānāni vā vātasamuṭṭhā-
nāni vā sannipātakāni vā utupariṇāmajāni vā visamaparihā-
rajāni vā opakkamikāni vā kammavipākajāni vā tāni me1 na
bahud eva upajjanti, appābādho2 'ham asmi, catunnaṃ kho
panasmi jhānānaṃ abhicetasikānānaṃ diṭṭhadhammasu-
khavihārānaṃ nikāmalābhī akicchalābhī akasiralābhī, āsavā-
nam khayā . . . upasampajja viharāmi. Yaṃ hi taṃ bhik-
khave sammā vadamāno vadeyya samaṇesu samaṇasu-
khumālo ti, mam eva bhikkhave sammā vadamāno vadeyya
samaṇesu samaṇasukhumālo ti.
Ime kho bhikkhave cattāro puggalā santo saṃvijjamānā
lokasmin ti.
88.
1. Cattāro 'me bhikkhave puggalā santo saṃvijjamānā
lokasmiṃ. Katame cattāro?
Samaṇamacalo, samaṇapuṇḍarīko, samaṇapadumo,
samaṇesu samaṇasukhumālo.
2. Kathañ ca bhikkhave puggalo samaṇamacalo hoti?
Idha bhikkhave bhikkhu tiṇṇaṃ saññojanānaṃ parik-

--------------------------------------------------------------------------
1 S. D. tāni 'ssa me; B. K. omits me.
2 S. D. appabādho vā ham asmiṃ.

[page 089]
MAGALAVAGGA. 89
khayā sotāpanno hoti avinipātadhammo niyato sambodhi-
parāyano. Evaṃ kho bhikkhave puggalo samaṇamacalo
hoti.
3. Kathañ ca bhikkhave puggalo samaṇapuṇḍarīko
hoti?
Idha bhikkhave bhikkhu tiṇṇaṃ saññojanānaṃ parik-
khayā rāgadosamohānaṃ tanuttā sakadāgāmī hoti sakid
eva imaṃ lokaṃ āgantvā dukkhass'; antaṃ karoti. Evam
kho bhikkhave puggalo samaṇapuṇḍarīko hoti.
4. Kathañ ca bhikkhave puggalo samaṇapadumo hoti?
Idha bhikkhave bhikkhu pañcannaṃ orambhāgiyānaṃ
saññojanānaṃ parikkhayā opapātiko hoti tattha-parinib-
bāyī anāvattidhammo tasmā lokā. Evaṃ kho bhikkhave
puggalo samaṇapadumo hoti.
5. Kathañ ca bhikkhave puggalo samaṇesu samaṇa-
sukhumālo hoti?
Idha bhikkhave bhikkhu āsavānaṃ khayā . . . upasam-
pajja viharati. Evaṃ kho bhikkhave puggalo samaṇesu
samaṇasukhumālo hoti.
Ime kho bhikkhave cattāro puggalā santo saṃvijjamānā
lokasmin ti.
89.
1. Cattāro 'me bhikkhave puggalā santo saṃvijjamānā
lokasmiṃ. Katame cattāro?
Samaṇamacalo, samaṇapuṇḍarīko, samaṇapadumo, sa-
maṇesu samaṇasukhumālo.
2. Kathañ ca bhikkhave puggalo samaṇamacalo hoti?
Idha bhikkhave bhikkhu sammā-diṭṭhiko hoti sammā-
saṅkappo hoti sammāvāco hoti sammā-kammanto hoti
sammā-ājīvo hoti sammā-vāyāmo hoti sammā-sati hoti
sammā-samādhi hoti. Evaṃ kho bhikkhave puggalo sa-
maṇamacalo hoti.
3. Kathañ ca bhikkhave puggalo samaṇapuṇḍarīko
hoti?
Idha bhikkhave bhikkhu sammā-diṭṭhiko hoti . . . pe
. . . sammā-samādhi hoti sammā-ñāṇī hoti sammāvi-
mutti hoti, no ca kho {aṭṭha} vimokhe kāyena phassitvā

--------------------------------------------------------------------------

[page 090]
90 AṄGUTTARA-NIKĀYA.
viharati. Evaṃ kho bhikkhave puggalo samaṇapuṇḍariko
hoti.
4. Kathañ ca bhikkhave puggalo samaṇapadumo hoti?
Idha bhikkhave bhikkhu sammā-diṭṭhiko hoti . . . pe
. . . sammā-vimutti hoti aṭṭha vimokhe kāyena phassitvā
viharati. Evaṃ kho bhikkhave puggalo samaṇapadumo
hoti.
5. Kathañ ca bhikkhave puggalo samaṇesu samaṇasukhu-
mālo hoti?
Idha bhikkhave bhikkhu yācito bahulaṃ cīvaraṃ pari-
bhuñjati appaṃ ayācito . . . pe . . . [87. 6.] Yaṃ hi
taṃ bhikkhave sammā vadamāno vadeyya samaṇesu
samaṇasukhumālo ti mam eva taṃ bhikkhave sammā
vadamāno vadeyya samaṇesu samaṇasukhumālo ti.
Ime kho bhikkhave cattāro puggalā santo saṃvijjamāna
lokasmin ti.
90.
1. Cattāro 'me bhikkhave puggalā santo saṃvijjamāno
lokasmiṃ. Katame cattaro?
Samaṇamacalo . . . pe . . . samaṇasukhumālo.
2. Kathañ ca bhikkhave puggalo samaṇamacalo hoti?
Idha bhikkhave sekho hoti appattamānaso anuttaraṃ
yogakkhemaṃ patthayamāno viharati. Evaṃ kho bhik-
khave puggalo samaṇamacalo hoti.
3. Kathañ ca bhikkhave puggalo samaṇapuṇḍarīko
hoti?
Idha bhikkhave bhikkhu pañcas'; upādānakkhandhesu
udayabbayānupassī viharati: iti rūpaṃ iti rūpassa samu-
dayo iti rūpassa atthagamo, iti vedanā . . . iti saññā
. . . iti saṅkhārā . . . iti viññāṇaṃ iti viññāṇassa samu-
dayo iti viññāṇassa atthagamo ti, no ca kho aṭṭha vimokhe
kāyena phassitvā viharati. Evaṃ kho bhikkhave puggalo
samaṇapuṇḍarīko hoti.
4. Kathañ ca bhikkhave puggalo samaṇapadumo hoti?
Idha bhikkhave bhikkhu pañcas'; upādānakkhandhesu
udayabbayānupassī viharati, iti rūpaṃ . . . iti viññāṇassa

--------------------------------------------------------------------------

[page 091]
ASURAVAGGA. 91
atthagamo ti aṭṭha ca vimokhe kāyena phassitvā viharati
Evaṃ kho bhikkhave puggalo samaṇapadumo hoti.
5. Kathañ ca bhikkhave puggalo samaṇesu samaṇa-
sukhumālo hoti?
Idha bhikkhave bhikkhu yācito va bahulaṃ cīvaraṃ
paribhuñjati appam ayācito . . . pe . . . Yaṃ hi taṃ
bhikkhave sammā vadamāno vadeyya samaṇesu samaṇa-
sukhumālo ti mam eva taṃ bhikkhave sammā vadamāno
vadeyya samaṇesu samaṇasukhumālo ti.
Ime kho bhikkhave cattāro puggalā santo saṃvijjamānā
lokasmin ti.
Macalavaggo.1
Tass'; uddānaṃ:--
Pāṇātipātā ca musāvaṇṇakodha-tamoṇatā
Anno saññojanañ c'; eva diṭṭhi-khandhena te dasā ti2.
91.
1. Cattāro 'me bhikkhave puggalā santo saṃvijjamānā
lokasmiṃ. Katame cattāro?
Asuro asuraparivāro, asuro devaparivāro, devo asura-
parivāro, devo devaparivāro.
2. Kathañ ca bhikkhave puggalo asuro hoti asura-
parivāro?
Idha bhikkhave ekacco puggalo dussīlo hoti pāpadhammo
parisā pi 'ssa hoti dussilā pāpadhammā. Evaṃ kho
bhikkhave puggalo asuro hoti asuraparivāro.
3. Kathañ ca bhikkhave puggalo asuro hoti deva-
parivāro?
Idha bhikkhave ekacco puggalo dussīlo hoti pāpadhammo
parisā ca khvassa sīlavatī hoti kalyāṇadhammā. Evaṃ
kho bhikkhave puggalo asuro hoti devaparivāro.
4. Kathañ ca bhikkhave puggalo devo hoti asura-
parivāro?

--------------------------------------------------------------------------
1 B. K. -vaggo catuttho.
2 B. K. Pānātāpātā pisuṇavācā|| avaṇṇakodhagaru || Tamo oṇato putto balaṃ|| diṭṭhi khandena te dasāti.

[page 092]
92 AṄGUTTARA-NIKĀYA.
Idha bhikkhave ekacco puggalo sīlavā hoti kalyāṇa-
dhammo parisā ca khvassa hoti dussīlā pāpadhammā.
Evaṃ kho bhikkhave puggalo devo hoti asuraparivāro.
5. Kathañ ca bhikkhave puggalo devo hoti devapa-
rivāro?
Idha bhikkhave ekacco puggalo sīlavā hoti kalyāṇa-
dhammo parisā pi 'ssa hoti sīlavatī kalyāṇadhammā. Evaṃ
kho bhikkhave puggalo devo hoti devaparivāro.
Ime kho bhikkhave cattāro puggalā santo saṃvijjamānā
lokasmin ti.
92.
Cattāro 'me bhikkhave puggalā santo saṃvijjamānā
lokasmiṃ. Katame cattāro?
Idha bhikkhave ekacco puggalo lābhī hoti ajjhattaṃ
cetosamathassa na lābhī adhipaññādhammavipassanāya,
idha pana bhikkhave ekacco puggalo lābhī adhipaññā-
dhammavipassanāya na lābhī ajjhattaṃ cetosamathassa,
idha pana bhikkhave ekacco puggalo na c'; eva lābhī hoti
ajjhattaṃ cetosamathassa na lābhī adhipaññādhammavi-
passanāya, idha pana bhikkhave ekacco puggalo lābhī c'; eva
hoti ajjhattaṃ cetosamathassa lābhī adhipaññādhamma-
vipassanāya. Ime kho bhikkhave cattāro puggalo santo
saṃvijjamānā lokasmin ti1.
93.
1. Cattāro 'me bhikkhave puggalā santo saṃvijjamānā
lokasmiṃ. Katame cattāro? Idha bhikkhave ekacco
puggalo lābhī hoti ajjhattaṃ cetosamathassa, na lābhī
adhipaññādhammavipassanāya, idha pana bhikkhave
ekacco puggalo lābhī hoti adhipaññādhammavipassanāya na
lābhī ajjhattaṃ cetosamathassa, idha pana bhikkhave
ekacco puggalo na c'; eva lābhī hoti ajjhattaṃ cetosama-
thassa na lābhī adhipaññādhammavipassanāya, idha
pana bhikkhave ekacco puggalo lābhī c'; eva hoti
ajjhattaṃ cetosamathassa lābhī adhipaññādhammavipas-
sanāya.
2. Tatra bhikkhave yāyaṃ puggalo lābhī ajjhattaṃ

--------------------------------------------------------------------------
1 See Puggalo IV. 26.

[page 093]
ASURAVAGGA. 93
cetosamathassa na lābhī adhipaññādhammavipassanāya
tena bhikkhave puggalena ajjhattaṃ cetosamathe patiṭ-
ṭhāya adhipaññādhammavipassanāya yogo karaṇīyo, so
aparena samayena lābhī c'; eva hoti ajjhattaṃ cetosama-
thassa lābhī adhipaññādhammavipassanāya.
3. Tatra bhikkhave yāyaṃ puggalo lābhī adhipaññā-
dhammavipassanāya na lābhī ajjhattaṃ cetosamathassa
tena bhikkhave puggalena adhipaññādhammavipassanāya
patiṭṭhāya ajjhattaṃ cetosamathe yogo karaṇīyo, so apa-
rena samayena lābhī c'; eva hoti adhipaññādhammavipas-
sanāya lābhī ajjhattaṃ cetosamathassa.
4. Tatra bhikkhave yāyaṃ puggalo na c'; eva lābhī ajjhat-
taṃ cetosamathassa na lābhī adhipaññādhammavipassanāya
tena bhikkhave puggalena tesaṃ yeva kusalānaṃ dham-
mānaṃ paṭilābhāya adhimatto chando ca vāyāmo ca ussāho
ca ussoḷhi ca appaṭivānī ca sati ca sampajaññañ ca kara-
ṇīyaṃ.
Seyyathāpi bhikkhave ādittacelo vā ādittasīso vā, tass'
eva celassa vā sīsassa vā nibbāpanāya adhimattaṃ chandañ
ca vāyāmañ ca ussāhañ ca ussoḷhiñ ca appaṭivāniñ ca satiñ
ca sampajaññañ ca kareyya, evam eva kho bhikkhave tena
puggalena tesaṃ yeva kusalānaṃ dhammānaṃ paṭilābhāya
adhimatto chando ca . . . sampajaññañ ca karaṇīyaṃ, so
aparena samayena lābhī c'; eva hoti ajjhattaṃ cetosama-
thassa lābhī adhipaññādhammavipassanāya.
5. Tatra bhikkhave yāyaṃ puggalo lābhī c'; eva ajjhat-
taṃ cetosamathassa lābhī adhipaññādhammavipassanāya,
tena bhikkhave puggalena tesu yeva kusalesu dhammesu
patiṭṭhāya uttariṃ āsavānaṃ khayāya yogo karaṇīyo.
Ime kho bhikkhave cattāro puggalā santo saṃvijjamānā
lokasmin ti.
94.
1. Cattāro 'me bhikkhave puggalā santo saṃvijjamānā
lokasmiṃ. Katame cattāro?
Idha bhikkhave ekacco puggalo lābhī hoti ajjhattaṃ ceto-
samathassa na lābhī adhipaññādhammavipassanāya. Idha

--------------------------------------------------------------------------

[page 094]
94 AṄGUTTARA-NIKĀYA.
pana bhikkhave ekacco puggalo lābhī hoti adhipaññādham-
mavipassanāya na lābhī ajjhattaṃ cetosamathassa. Idha
pana bhikkhave ekacco puggala na c'; eva lābhī hoti ajjhat-
taṃ cetosamathassa na lābhī adhipaññādhammavipassanāya.
Idha bhikkhave ekacco puggalo lābhī c'; eva hoti ajjhattaṃ
cetosamathassa lābhī adhipaññādhammavipassanāya.
2. Tatra bhikkhave yvāyaṃ puggalo lābhī ajjhattaṃ . . .
[93.2] adhipaññādhammavipassanāya tena bhikkhave pug-
galena yvāyaṃ puggalo lābhī adhipaññādhammavipassanāya
so upasaṅkamitvā evam assa vacanīyo--kathan nu kho āvuso
saṅkhārā daṭṭhabbā, kathaṃ saṅkhārā sammasitabbā
kathaṃ saṅkhārā vipassitabbā ti? Tassa so yathādiṭṭhaṃ
yathāviditaṃ vyākaroti--evaṃ kho āvuso saṅkhārā daṭṭh-
abbā, evaṃ saṅkhārā sammasitabbā, evaṃ saṅkhārā vipas-
sitabbā ti, so aparena samayena lābhī c'; eva hoti ajjhattaṃ
cetosamathassa lābhī adhipaññādhammavipassanāya.
3. Tatra bhikkhave yvāyaṃ puggalo lābhī adhipaññā-
dhammavipassanāya na lābhī ajjhattaṃ cetosamathassa
tena bhikkhave puggalena yvāyaṃ puggalo lābhī ajjhattaṃ
cetosamathassa so upasaṅkamitvā evam assa vacanīyo--
kathan nu kho āvuso cittaṃ saṇṭhapetabbaṃ, kathaṃ
cittaṃ sannisādetabbaṃ, kathaṃ cittaṃ ekodikattabbaṃ,
kathaṃ cittaṃ samādahātabban ti. Tassa so yathādiṭṭhaṃ
yathāviditaṃ vyākaroti--evaṃ kho āvuso cittaṃ saṇṭha-
petabbaṃ, evaṃ cittaṃ sannisādetabbaṃ, evaṃ cittaṃ
ekodikattabbaṃ, evaṃ cittaṃ samādahātabban ti, so aparena
samayena lābhī c'; eva hoti adhipaññādhammavipassanāya
lābhī ajjhattaṃ cetosamathassa.
4. Tatra bhikkhave yvāyaṃ puggalo na c'; eva lābhī
ajjhattaṃ cetosamathassa na lābhī adhipaññādhammavi-
passanāya tena bhikkhave puggalena yvāyaṃ puggalo lābhī
c'; eva ajjhattaṃ cetosamathassa lābhī adhipaññādham-
mavipasanāya so upasaṅkamitvā evam assa vacanīyo--
kathan nu kho āvuso cittaṃ saṇṭhapetabbaṃ . . . samā-
dahātabbaṃ, kathaṃ saṅkhārā daṭṭhabbā . . . vipassitabbā
ti. Tassa so yathādiṭṭhaṃ yathāviditaṃ yyākaroti--evaṃ
kho āvuso cittaṃ saṇṭhapetabbaṃ . . . samādahātabbaṃ,
evaṃ saṅkhārā daṭṭhabbā . . . vipassitabbā ti, so aparena

--------------------------------------------------------------------------

[page 095]
ASURAVAGGA. 95
samayena lābhī c'; eva hoti ajjhattaṃ cetosamathassa
lābhī adhipaññādhammavipassanāya.
5. Tatra bhikkhave yvāyaṃ puggalo lābhī c'; eva hoti
ajjhattaṃ cetosamathassa lābhī adhipaññādhammavipas-
sanāya tena bhikkhave puggalena tesu yeva kusalesu
dhammesu patiṭṭhāya uttariṃ āsavānaṃ khayāya yogo
karaṇīyo.
Ime kho bhikkhave cattāro puggalā santo saṃvijjamānā
lokasmin ti.
95.1
1. Cattāro 'me bhikkhave puggalā santo saṃvijjamānā
{lokasmiṃ}. Katame cattāro?
N'; ev'; attahitāya paṭipanno no parahitāya, parahitāya
paṭipanno no attahitāya, attahitāya paṭipanno no para-
hitāya, attahitāya ca paṭipanno parahitāya ca.
2. Seyyathāpi bhikkhave chavālātaṃ ubhato padittaṃ2
majjhe gūthagataṃ n'; eva gāme kaṭṭhaṭṭhaṃ3 pharati
na araññe, tathūpamāhaṃ bhikkhave imaṃ puggalaṃ
vadāmi yvāyaṃ puggalo n'; ev'; attahitāya paṭipanno no
parahitāya.
3. Tatra bhikkhave yvāyaṃ puggalo parahitāya paṭi-
panno no attahitāya ayaṃ imesaṃ dvinnaṃ puggalānaṃ
abhikkantataro ca paṇītataro ca. Tatra bhikkhave yvāyaṃ
puggalo attahitāya paṭipanno no parahitāya ayaṃ imesaṃ
tiṇṇaṃ puggalānaṃ abhikkantataro ca paṇītataro ca.
Tatra bhikkhave yvāyaṃ puggalo attahitāya ca paṭipanno
parahitāya ca ayaṃ imesaṃ catunnaṃ puggalānaṃ aggo
ca seṭṭho ca mokkho ca uttamo ca pavaro ca.
4. Seyyathāpi bhikkhave gavā khīraṃ, khīramhā dadhi,
dadhimhā navanītaṃ, navanītamhā sappi, sappimhā sap-
pimaṇḍo tattha aggam akkhāyati, evam eva kho bhikkhave
yvāyaṃ puggalo attahitāya ca paṭipanno parahitāya ca
ayaṃ imesaṃ catunnaṃ puggalānaṃ aggo ca seṭṭho ca
mokkho ca uttamo ca pavaro ca.

--------------------------------------------------------------------------
1 Puggala Paññatti IV. 23.
2 B. K. ādittaṃ.
3 B. K. kaṭṭhattaṃ.

[page 096]
96 AṄGUTTARA-NIKĀYA.
Ime kho bhikkhave cattāro puggalā santo saṃvijjamānā
lokasmin ti.
96.1
1. Cattāro 'me bhikkhave puggalā santo saṃvijjamānā
lokasmiṃ. Katame cattāro?
Attahitāya paṭipanno no parahitāya, parahitāya paṭi-
panno no attahitāya, n'; ev'; attahitāya paṭipanno no para-
hitāya, attahitāya ca paṭipanno parahitāya ca.
2. Kathañ ca bhikkhave puggalo attahitāya paṭipanno
no parahitāya?
Idha bhikkhave ekacco puggalo attanā rāgavinayāya
paṭipanno hoti no paraṃ rāgavinayāya samādapeti,
attanā dosavinayāya . . . attanā mohavinayāya paṭipanno
hoti no paraṃ mohavinayāya samādapeti. Evaṃ kho
bhikkhave puggalo attahitāya paṭipanno hoti no para-
hitāya.
3. Kathañ ca bhikkhave puggalo parahitāya paṭipanno
hoti no attahitāya?
Idha bhikkhave ekacco puggalo attanā na rāgavinayāya
paṭipanno hoti paraṃ rāgavinayāya samādapeti, attanā na
dosavinayāya . . . attanā na mohavinayāya paṭipanno
hoti paraṃ mohavinayāya samādapeti. Evaṃ kho bhik-
khave puggalo parahitāya paṭipanno hoti no attahitāya.
4. Kathañ ca bhikkhave puggalo n'; ev'; attahitāya paṭi-
panno hoti no parahitāya?
Idha bhikkhave ekacco puggalo attanā na rāgavinayāya
paṭipanno hoti no paraṃ rāgavinayāya samādapeti . . .
pe . . . attanā na mohavinayāya paṭipanno hoti na paraṃ
mohavinayāya samādapeti. Evaṃ kho bhikkhave puggalo
n'; ev'; attahitāya paṭipanno hoti no parahitāya.
5. Kathañ ca bhikkhave puggalo attahitāya ca paṭi-
panno hoti parahitāya ca?
Idha bhikkhave ekacco puggalo attanā ca rāgavinayāya
paṭipanno hoti parañ ca rāgavinayāya samādapeti . . .
pe . . . attanā ca mohavinayāya paṭipanno hoti parañ ca

--------------------------------------------------------------------------
1 Puggala Paññatti IV. 23.

[page 097]
ASURAVAGGA. 97
mohavinayāya samādapeti. Evaṃ kho bhikkhave puggalo
attahitāya ca paṭipanno hoti parahitāya ca.
Ime kho {bhikkhave} cattāro puggalā santo saṃvijjamānā
lokasmin ti.
97.
1. Cattāro 'me bhikkhave puggalā santo saṃvijjamānā
lokasmiṃ. Katame cattāro?
Attahitāya paṭipanno hoti no parahitāya, parahitāya
paṭipaṇṇo hoti no attahitāya, n'; ev'; attahitāya paṭipanno
hoti no parahitāya, attahitāya ca paṭipanno hoti parahitāya
ca.
2. Kathañ ca bhikkhave puggalo attahitāya paṭipanno
hoti no parahitāya?
Idha bhikkhave ekacco puggalo khippanisantī ca hoti
kusalesu dhammesu sutānañ ca dhammānaṃ dhāraka-
jātiko1 hoti dhatānañ ca dhammānaṃ atthūpaparikkhī hoti
attham aññāya dhammam aññāya2 dhammānudhamma-
paṭipanno hoti, no ca kalyāṇavāco hoti kalyāṇavākkaraṇo
poriyā vācāya samannāgato vissaṭṭhāya anelagalāya3
atthassa viññāpaniyā, n'; eva4 sandassako hoti samādapako
samuttejako sampahaṃsako sabrahmacārīnaṃ. Evaṃ kho
bhikkhave puggalo attahitāya paṭipanno hoti no para-
hitāya.
3. Kathañ ca bhikkhave puggalo parahitāya paṭipanno
hoti no attahitāya?
Idha bhikkhave ekacco puggalo na h'; eva kho khip-
panisantī hoti kusalesu dhammesu no ca sutānaṃ dham-
mānaṃ dhārakajātiko hoti, no ca dhatānaṃ dhammānaṃ
atthūpaparikkhī hoti, no ca attham aññāya dhammam
aññāya dhammānudhamma-paṭipanno hoti, kalyāṇavāco
ca hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato
vissaṭṭhāya anelagalāya atthassa viññāpaniyā, sandassako
hoti samādapako samuttejako sampahaṃsako sabrahma-
cārīnaṃ. Evam kho bhikkhave puggalo parahitāya paṭi-
panno hoti no attahitāya.

--------------------------------------------------------------------------
1 B. K. dhāraṇajātako.
2 B. K. omits dh- aññāya.
3 S. Tr. -gaḷāya.
4 B. K. no ca sandassiko.

[page 098]
98 AṄGUTTARA-NIKĀYA.
4. Kathañ ca bhikkhave puggalo n'; ev'; attahitāya paṭi-
panno hoti no parahitāya?
Idha bhikkhave ekacco puggalo na h'; eva kho khippa-
nisantī hoti kusalesu dhammesu no ca sutānaṃ dham-
mānaṃ dhārakajātiko hoti, no ca dhatānaṃ dhammānaṃ
atthūpaparikkhī hoti, no ca attham aññāya dhammam
aññāya dhammānudhamma-paṭipanno hoti, no ca kalyā-
ṇavāco hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato
vissaṭṭhāya anelagalāya atthassa viññāpaniyā, no ca
sandassako hoti samādapako samuttejako sampahaṃsako
sabrahmacārīnaṃ. Evaṃ kho bhikkhave puggalo n'; ev'
attahitāya paṭipanno hoti no parahitāya.
5. Kathañ ca bhikkhave puggalo attahitāya ca paṭipanno
hoti parahitāya ca?
Idha bhikkhave ekacco puggalo khippanisantī hoti kusa-
lesu dhammesu sutānañ ca dhammānaṃ dhārakajātiko hoti,
dhatānañ ca dhammānaṃ atthūpaparikkhī hoti, attham
aññāya dhammam aññāya dhammānudhammapaṭipanno
hoti, kalyāṇavāco ca hoti, kalyāṇavākkaraṇo poriyā vācāya
samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā
sandassako ca hoti samādapako . . . sabrahmacārīnaṃ.
Evaṃ kho bhikkhave puggalo attahitāya ca paṭipanno hoti
parahitāya ca.
Ime kho bhikkhave cattāro puggalā santo saṃvijjamānaṃ
lokasmin ti.
98.
1. Cattāro 'me bhikkhave puggalā santo saṃvijjamānā
lokasmiṃ. Katame cattāro?
Attahitāya paṭipanno hoti no parahitāya, parahitāya
paṭipanno hoti no attahitāya, attahitāya ca paṭipanno hoti
parahitāya ca, n'; ev'; attahitāya paṭipanno hoti no para-
hitāya.
Ime kho bhikkhave cattāro puggalā santo saṃvijjamānā
lokasmin ti.
99.
1. Cattāro 'me bhikkhave puggalā santo saṃvijjamanā
lokasmiṃ. Katame cattāro? Attahitāya paṭipanno hoti

--------------------------------------------------------------------------

[page 099]
ASURAVAGGA. 99
no parahitāya, parahitāya paṭipanno hoti no attahitāya,
n'; ev'; attahitāya paṭipanno hoti no parahitāya, attahitāya
ca paṭipanno hoti parahitāya ca.
2. Kathañ ca bhikkhave puggalo attahitāya paṭipanno
hoti no parahitāya?
Idha bhikkhave ekacco puggalo attanā pāṇātipātā paṭi-
virato hoti no paraṃ pāṇātipātā veramaṇiyā samādapeti,
attanā adinnādānā paṭivirato hoti no param adinnādānā
veramaṇiyā samādapeti, attanā kāmesu micchācārā paṭi-
virato hoti . . . samādapeti, attanā musāvādā paṭivirato
hoti . . . samādapeti, attanā surāmerayamajjapamā-
daṭṭhānā paṭivirato hoti . . . samādapeti. Evaṃ kho
bhikkhave puggalo attahitāya paṭipanno hoti no para-
hitāya.
3. Kathañ ca bhikkhave puggalo parahitāya paṭipanno
hoti no attahitāya?
Idha bhikkhave ekacco puggalo attanā pāṇātipātā apaṭi-
virato hoti paraṃ pāṇātipātā veramaṇiyā samādapeti, attanā
adinnādānā . . . pe . . . attanā musāvādā . . . pe . . .
attanā surāmerayamajjapamādaṭṭhānā . . . pe . . . Evaṃ
kho bhikkhave puggalo parahitāya paṭipanno hoti no atta-
hitāya.
4. Kathañ ca bhikkhave puggalo n'; ev'; attahitāya pati-
panno hoti no parahitāya?
Idha bhikkhave ekacco puggalo attanā pāṇātipātā apaṭi-
virato hoti no paraṃ pāṇātipātā veramaṇiyā samādapeti
. . . pe . . . surāmerayamajjapamādaṭṭhānā veramaṇiyā
samādapeti. Evaṃ kho bhikkhave puggalo n'; ev'; attahitāya
paṭipanno hoti no parahitāya.
5. Kathañ ca bhikkhave puggalo attahitāya ca paṭipanno
hoti parahitāya ca?
Idha bhikkhave ekacco puggalo attanā ca pāṇātipātā
paṭivirato hoti parañ ca pāṇātipātā veramaṇiyā samādapeti
. . . pe . . . surāmerayamajjapamādaṭṭhānā veramaṇiyā
samādapeti. Evaṃ kho bhikkhave puggalo attahitāya ca
paṭipanno hoti parahitāya ca. Ime kho bhikkhave cattāro
puggalā santo saṃvijjamānā lokasmin ti.

--------------------------------------------------------------------------

[page 100]
100 AṄGUTTARA-NIKĀYA.
100.
1. Atha kho Potaliyo1 paribbājako yena Bhagavā ten'
{upasaṅkami}, upasaṅkamitvā Bhagavatā saddhiṃ sammodi
. . . pe . . . Ekamantaṃ nisinnaṃ kho Potaliyaṃ parib-
bājakaṃ Bhagavā etad avoca :--
2. Cattāro 'me Potaliya puggalā . . . lokasmiṃ. Katame
cattāro? Idha2 Potaliya ekacco puggalo avaṇṇārahassa
avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena no ca kho
vaṇṇārahassa vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena.
Idha pana Potaliya ekacco puggalo vaṇṇārahassa vaṇṇaṃ
bhāsitā hoti bhūtaṃ tacchaṃ kālena no ca kho avaṇṇāra-
hassa avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena.
Idha pana Potaliya ekacco puggalo n'; eva avaṇṇārahassa
avaṇṇaṃ bhasitā hoti bhūtaṃ tacchaṃ kālena no pi vaṇṇā-
rahassa vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena.
Idha pana Potaliya ekacco puggalo avaṇṇārahassa avaṇ-
ṇaṃ bhāsitā hoti . . . vaṇṇārahassa vaṇṇaṃ bhāsitā hoti
bhūtaṃ tacchaṃ kālena.
Ime kho Potaliyo cattāro puggalā santo saṃvijjamānā
{lokasmiṃ}. Imesaṃ kho Potaliya catunnaṃ puggalānaṃ
katamo te puggalo khamati abhikkantataro ca paṇītataro
cati?
3. Cattāro 'me bho Gotama puggalā santo saṃvijjamānā
{lokasmiṃ}. Katame cattāro?
Idha bho Gotamo ekacco puggalo avaṇṇārahassa
avaṇṇaṃ bhāsitā hoti . . . no ca kho vaṇṇārahassa
vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena. Idha
pana bho Gotama ekacco puggalo vaṇṇārahassa vaṇṇaṃ
bhāsitā hoti . . . no ca kho avaṇṇārahassa avaṇṇaṃ bhāsitā
hoti bhūtaṃ tacchaṃ kālena. Idha pana bho Gotama
ekacco puggalo n'; eva avaṇṇārahassa avaṇṇaṃ bhāsitā hoti
. . . no pi vaṇṇārahassa vaṇṇaṃ bhāsitā hoti bhūtaṃ
tacchaṃ kālena. Idha pana bho Gotamo ekacco puggalo
avaṇṇārahassa ca avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ
kālena vaṇṇārahassa ca vaṇṇaṃ bhāsitā hoti bhūtaṃ
tacchaṃ kālena. Ime kho bho Gotama cattāro puggalā

--------------------------------------------------------------------------
1 S. Tr. Pātaliyo.
2 See Puggala Paññatti IV. 17.

[page 101]
ASURAVAGGA. 101
santo saṃvijjamānā lokasmiṃ. Imesaṃ bho Gotama
catunnaṃ puggalānaṃ yvāyaṃ puggalo n'; eva avaṇṇāra-
hassa avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena no pi
vaṇṇārahassa vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena
ayaṃ me puggalo khamati imesaṃ catunnaṃ puggalānaṃ
abhikkantataro ca paṇītataro ca. Taṃ kissa hetu? Abhik-
kantā1 h'; esā bho Gotama yadidaṃ upekhā ti.
4. Cattāro 'me Potaliya puggalā . . . lokasmiṃ.
Katame cattaro? . . . pe . . . Ime kho Potaliya cattāro
puggalā . . . lokasmiṃ. Imesaṃ Potaliya catunnaṃ pug-
galānaṃ yvāyaṃ puggalo avaṇṇārahassa ca avaṇṇaṃ
bhāsitā hoti bhūtaṃ tacchaṃ kālena vaṇṇārahassa ca
vaṇṇaṃ bhāsita hoti bhūtaṃ tacchaṃ kālena ayam
imesaṃ catunnaṃ puggalānaṃ abhikkantataro ca paṇītataro
ca. Taṃ kissa hetu? Abhikkantā1 h'; esā Potaliya
yadidaṃ tattha tattha kālaññutā ti.
5. Cattāro 'me bho Gotama puggalā . . . lokasmiṃ
Katame cattāro? . . . pe . . . Ime bho Gotama cattāro
puggalā . . . lokasmiṃ. Imesaṃ bho Gotama catunnaṃ
puggalānaṃ yvāyaṃ puggalo avaṇṇārahassa ca avaṇṇaṃ
. . . pe . . . vaṇṇārahassa ca vaṇṇaṃ bhāsitā hoti
bhūtaṃ tacchaṃ kālena ayam me puggalo khamati imesaṃ
catunnaṃ puggalānaṃ abhikkantataro ca paṇītataro ca.
Taṃ kissa hetu? Abhikkantā1 h'; esā bho Gotama yadidaṃ
tattha tattha kālaññutā ti. Abhikkantaṃ bho Gotama ab-
bhutaṃ bho Gotama. Seyyathāpi bho Gotama nikkujjitaṃ
vā ukkujjeyya . . . pe . . . dakkhintīti, evam eva bhotā
Gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ
Bhagavantaṃ Gotamaṃ saraṇaṃ gacchāmi . . . saraṇaṃ-
gatan ti.
Asuravaggo.
Tass'; uddānaṃ:--
Asuro tayo samādhī2 chavālātena pañcamam
Santi3 attahitā sikkhā4 Potalikena te dasāti5
Dutiyo paññāsako niṭṭhito.

--------------------------------------------------------------------------
1 B. K. Abhikkantarā; S. S. abhikkantā.
2 S. D. B. K. samādhica.
3 B. K. rāganisanti S. T., S. D. rāgānasanti? read nisanti.
4 B. K. sikkhāpadaṃ.
5 S. S. te cāti.

[page 102]
102 AṄGUTTARA-NIKĀYA.
101.1
1. Evaṃ me sutaṃ. Ekaṃ samayaṃ Bhagavā Sāvatthi-
yaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho
Bhagavā bhikkhū āmantesi:--Bhikkhavo ti. Bhadante ti
te bhikkhū Bhagavato paccassosuṃ. Bhagavā etad avoca :
2. Cattāro 'me bhikkhave valāhakā. Katame cattaro?
Gajjitā no vassitā, vassitā no gajjitā, n'; eva gajjitā no
vassitā, gajjitā ca vassitā ca.
Ime kho bhikkhave cattāro valāhakā.
3. Evam eva kho bhikkhave cattāro 'me valāhakūpamā
puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro?
Gajjitā no vassitā, vassitā no gajjitā, n'; eva gajjitā no
vassitā, gajjitā ca vassitā ca.
4. Kathañ ca bhikkhave puggalo gajjitā hoti no vassitā?
Idha bhikkhave ekacco puggalo bhāsitā hoti no kattā. Evaṃ
kho bhikkhave puggalo gajjitā hoti no vassitā, seyyathāpi
so bhikkhave valāhako gajjitā no vassitā, tathūpamāhaṃ
bhikkhave imaṃ puggalaṃ vadāmi.
5. Kathañ ca bhikkhave puggalo vassitā hoti no gajjitā?
Idha bhikkhave ekacco puggalo kattā hoti no bhāsitā.
Evaṃ kho bhikkhave puggalo vassitā hoti no gajjitā, sey-
yathāpi so bhikkhave valāhako vassitā no gajjitā, tathūpa-
māhaṃ bhikkhave imaṃ puggalaṃ vadāmi.
6. Kathañ ca bhikkhave puggalo n'; eva gajjitā no vassitā?
Idha bhikkhave ekacco puggalo n'; eva bhāsitā hoti no
kattā. Evaṃ kho bhikkhave puggalo n'; eva gajjitā hoti no
vassitā, seyyathāpi so bhikkhave valāhako n'; eva gajjitā no
vassitā, tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.
7. Kathañ ca bhikkhave puggalo gajjitā ca hoti vassitā
ca?
Idha bhikkhave ekacco puggalo bhāsitā ca hoti kattā ca.
Evam kho bhikkhave puggalo gajjitā ca hoti vassitā ca,
seyyathāpi so bhikkhave valāhako gajjitā ca hoti vassitā ca,
tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi. Ime
kho bhikkhave cattāro valāhakūpamā puggalā santo saṃ-
vijjamānā lokasmin ti.

--------------------------------------------------------------------------
1 Puggalo IV. 8.

[page 103]
VALĀHAKAVAGGA. 103
102.
1. Cattāro 'me bhikkhave valāhakā. Katame cattāro?
Gajjitā no vassitā . . . pe . . . gajjitā ca vassitā ca.
Ime kho bhikkhave cattāro valāhakā.
2. Evam eva kho bhikkhave cattāro 'me valāhakūpamā
puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro?
Gajjitā no vassitā . . . pe . . . gajjitā ca vassitā ca.
3. Kathañ ca bhikkhave puggalo gajjitā hoti no vassitā?
Idha bhikkhave ekacco puggalo dhammaṃ pariyāpuṇāti
suttaṃ geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ itivuttakaṃ
jātakaṃ abbhutadhammaṃ vedallaṃ. So idaṃ dukkhan
ti yathābhūtaṃ nappajānāti . . . pe . . . ayaṃ dukkha-
nirodhagāminī paṭipadā ti yathābhūtaṃ nappajānāti.
Evaṃ kho bhikkhave puggalo gajjitā hoti no vassitā, sey-
yathāpi so bhikkhave valāhako gajjitā no vassitā tathūpama-
haṃ bhikkhave imaṃ puggalaṃ vadāmi.
4. Kathañ ca bhikkhave puggalo vassitā hoti no gajjitā?
Idha bhikkhave ekacco puggalo dhammaṃ na pariya-
puṇāti suttaṃ . . . pe . . . vedallaṃ. So idaṃ duk-
khan ti yathābhūtaṃ pajānāti . . . pe . . . ayaṃ dukkha-
nirodhagāminī paṭipadā ti yathābhūtaṃ pajānāti. Evaṃ
kho bhikkhave puggalo vassitā hoti no gajjitā, seyyathāpi
so bhikkhave . . . vadāmi.
5. Kathañ ca bhikkhave puggalo n'; eva gajjitā hoti no
vassitā?
Idha bhikkhave ekacco puggalo dhammaṃ na pariyā-
puṇāti suttaṃ . . . vedallaṃ. So idaṃ dukkhan ti yathā-
bhutan nappajānāti . . . ayaṃ dukkhanirodhagāminī
paṭipadā ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave
puggalo, n'; eva gajjitā hoti no vassitā, seyyathāpi so
bhikkhave . . . vadāmi.
6. Kathañ ca bhikkhave puggalo gajjitā ca hoti vassitā ca?
Idha bhikkhave ekacco puggalo dhammaṃ pariyāpunāti
suttaṃ . . . vedallaṃ. So idaṃ dukkhan ti yathābhūtaṃ
pajānāti . . . ayaṃ dukkhanirodhagāminī paṭipadā ti
yathābhūtaṃ pajānāti. Evaṃ kho bhikkhave puggalo gajjitā
ca hoti vassitā ca, seyyathāpi so bhikkhave valāhako
gajjitā ca hoti vassitā ca, tathūpamāhaṃ bhikkhave imaṃ
puggalaṃ vadūmi.

--------------------------------------------------------------------------

[page 104]
104 AṄGUTTARA-NIKĀYA.
Ime kho bhikkhave cattāro valāhakūpamā puggalā santo
saṃvijjamānā lokasmin ti.
103.1
1. Cattāro 'me bhikkhave kumbhā. Katame cattāro.
Tuccho pihito, pūro vivaṭo, tuccho vivaṭo, pūro pihito.
Ime kho bhikkhave cattāro kumbhā.
2. Evam eva kho bhikkhave cattāro 'me kumbhūpamā
puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro?
Tuccho pihito, pūro vivaṭo, tuccho vivato, pūro pihito.
3. Kathañ ca bhikkhave puggalo tuccho hoti pihito?
Idha bhikkhave ekaccassa puggalassa pāsādikaṃ hoti
abhikkantaṃ paṭikkantaṃ ālokitaṃ vilokitaṃ sammiñjitaṃ
pasāritaṃ saṅghātipattacīvaradhāraṇaṃ. So idaṃ duk-
khan ti yathābhūtaṃ nappajānāti . . . ayaṃ dukkha-
nirodhagāminī paṭipadā ti yathābhūtaṃ nappajānāti. Evaṃ
kho bhikkhave puggalo tuccho hoti pihito, seyyathāpi so
bhikkhave kumbho tuccho pihito, tathūpamāhaṃ bhik-
khave imaṃ puggalaṃ vadāmi.
4. Kathañ ca bhikkhave puggalo pūro hoti vivaṭo?
Idha bhikkhave ekaccassa puggalassa na pāsādikaṃ hoti
abhikkantam . . . saṅghātipattacīvaradhāraṇaṃ. So idaṃ
dukkhan ti yathābhūtaṃ pajānāti . . . ayaṃ dukkhaniro-
dhagāminī paṭipadā ti yathābhūtaṃ pajānāti. Evaṃ kho
bhikkhave puggalo pūro hoti vivaṭo, seyyathāpi so bhik-
khave kumbho pūro vivaṭo, tathūpamāhaṃ bhikkhave imaṃ
puggalaṃ vadāmi.
5. Kathañ ca bhikkhave puggalo tuccho hoti vivaṭo?
Idha bhikkhave ekaccassa puggalassa na pāsādikaṃ hoti
abhikkantaṃ . . . saṅghātipattacīvaradhāraṇaṃ. So idaṃ
dukkhan ti yathābhūtaṃ nappajānāti . . . ayaṃ dukkha-
nirodhagāminī paṭipadā ti yathābhūtaṃ nappajānāti. Evaṃ
kho bhikkhave puggalo tuccho hoti vivaṭo, seyyathāpi so
bhikkhave kumbho tuccho vivaṭo, tathūpamāhaṃ bhikkhave
imaṃ puggalaṃ vadāmi.
6. Kathañ ca bhikkhave puggalo pūro hoti pihito?
Idha bhikkhave ekaccassa puggalassa pāsādikaṃ hoti
abhikkantaṃ . . . saṅghātipattacīvaradhāraṇaṃ. So idaṃ

--------------------------------------------------------------------------
1 See Puggala IV. 11.

[page 105]
VALĀHAKAVAGGA. 105
dukkhan ti yathābhūtaṃ pajānāti . . . ayaṃ dukkhaniro-
dhagāminī paṭipadā ti yathābhūtaṃ pajānāti. Evaṃ kho
bhikkhave puggalo pūro hoti pihito, seyyathāpi so bhik-
khave bhikkhave kumbho pūro pihito tathūpamāhaṃ imaṃ
puggalaṃ vadāmi.
Ime kho bhikkhave cattāro kumbhūpamā puggalā santo
saṃvijjamānā lokasmin ti.
104.1
[Cattāro 'me bhikkhave udakarahadā. Katame cattāro?
Uttāno gambhīrobhāso, gambhīro uttānobhāso, uttāno
uttānobhāso, gambhīro gambhīrobhāso. Ime kho bhikkhave
cattāro udakarahadā ti.]
105.
1. Cattāro 'me bhikkhave udakarahadā. Katame
cattāro2?
Uttāno gambhīrobhāso, gambhīro uttānobhāso, uttāno
uttānobhāso, gambhīro gambhīrobhāso. Ime kho bhik-
khave cattāro udakarahadā.
2. Evam eva kho bhikkhave cattāro 'me udakarahadū-
pamā puggalā santo saṃvijjamānā lokasmiṃ. Katame
cattāro?
Uttāno gambhīrobhāso . . . gambhīro gambhīrobhāso.
3. Kathañ ca bhikkhave puggalo uttāno hoti gambhīro-
bhāso?
Idha bhikkhave ekaccassa puggalassa pāsādikaṃ hoti
abhikkantaṃ . . . saṅghātipattacīvaradhāraṇaṃ. So idaṃ
dukkhan ti yathābhūtaṃ nappajānāti . . . ayaṃ dukkha-
nirodhagāminī paṭipadā ti yathābhūtaṃ nappajānāti. Evaṃ
kho bhikkhave puggalo uttāno hoti gambhīrobhāso, sey-
yathāpi so bhikkhave udakarahado uttāno gambhīrobhāso,
tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.

--------------------------------------------------------------------------
1 This sutta is not in any of the MSS., but the "Uddāna" shows that there ought to be two "udakarahada" suttas, though the MSS. only contain one. In support of the insertion of 104, see Aṅguttara IV. 86, p. 86; 98, p 98.
2 Puggala IV. 12.

[page 106]
106 AṄGUTTARA-NIKĀYA.
4. Kathañ ca bhikkhave puggalo gambhīro hoti uttāno-
bhāso?
Idha bhikkhave ekaccassa puggalassa na pāsādikaṃ hoti
abhikkantaṃ . . . saṅghātipattacīvaradhāraṇaṃ. So idaṃ
dukkhan ti yathābhūtaṃ pajānāti . . . ayaṃ dukkhaniro-
dhagāminī paṭipadā ti yathābhūtaṃ pajānāti. Evaṃ kho
bhikkhave puggalo gambhīro hoti uttānobhāso, seyyathāpi
so bhikkhave udakarahado gambhīro uttānobhāso, tathū-
pamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.
5. Kathañ ca bhikkhave puggalo uttāno hoti uttānobhāso?
Idha bhikkhave ekaccassa puggalassa na pāsādikaṃ hoti
abhikkantaṃ . . . pe . . . idaṃ dukkhan ti yathābhūtaṃ
nappajānāti . . . pe . . . [103. 5] yathābhūtaṃ
nappajānāti . . . pe . . . Evaṃ kho bhikkhave ut-
tāno hoti uttānobhāso, seyyathāpi so bhikkhave udakara-
hado uttāno uttānobhāso, tathūpamāhaṃ imaṃ puggalaṃ
vadāmi.
6. Kathañ ca bhikkhave gambhīro hoti gambhīrobhāso?
Idha bhikkhave ekaccassa puggalassa pāsādikaṃ hoti
abhikkantaṃ . . . pe . . . So idaṃ dukkhan ti yathā-
bhūtaṃ pajānāti . . . pe . . . [103. 6.] Evaṃ kho bhikkhave
gambhīro hoti gambhīrobhāso, seyyathāpi so bhikkhave
udakarahado gambhīro gambhīrobhāso, tathūpamāhaṃ
imaṃ puggalaṃ vadāmi.
Ime cattāro udakarahadūpamā puggalā santo saṃ-
vijjamānā lokasmin ti.
106.
1. Cattār'; imāni bhikkhave ambāni. Katamāni cattāri1?
Āmaṃ pakkavaṇṇi, pakkaṃ āmavaṇṇi, āmaṃ āmavaṇṇi,
pakkaṃ pakkavaṇṇi. Imāni kho bhikkhave cattāri
ambāni.
2. Evam eva kho bhikkhave cattāro 'me ambūpamā pug-
galā santo saṃvijjamānā lokasmiṃ. Katame cattāro?
Āmo pakkavaṇṇī, pakko āmavaṇṇī, āmo āmavaṇṇī,
pakko pakkavaṇṇī.
3. Kathañ ca bhikkhave puggalo āmo hoti pakkavaṇṇī?

--------------------------------------------------------------------------
1 Puggala IV. 10.

[page 107]
VALĀHAKAVAGGA. 107
Idha bhikkhave ekaccassa puggalassa pāsādikaṃ hoti
abhikkantaṃ . . . pe . . . So idaṃ dukkhan ti yathā-
bhūtaṃ nappajānāti . . . pe . . . Evaṃ kho bhikkhave
puggalo āmo hoti pakkavaṇṇī, seyyathāpi taṃ bhikkhave
ambaṃ āmaṃ pakkavaṇṇi, tathūpamāhaṃ imaṃ puggalaṃ
vadāmi.
4. Kathañ ca bhikkhave puggalo pakko hoti āmavaṇṇī?
Idha bhikkhave ekaccassa puggalassa na pāsādikam hoti
abhikkantaṃ . . . pe . . . So idaṃ dukkhan ti yathābhū-
taṃ pajānāti . . . pe . . . Evaṃ kho bhikkhave puggalo
pakko hoti āmavaṇṇī, seyyathāpi taṃ bhikkhave ambaṃ
pakkaṃ āmavaṇṇi, tathūpamāhaṃ imaṃ puggalaṃ vadāmi.
5. Kathañ ca bhikkhave puggalo āmo hoti āmavaṇṇī?
Idha bhikkhave ekaccassa puggalassa na pāsādikaṃ hoti
abhikkantaṃ . . . pe . . . so idaṃ dukkhan ti yathā-
bhūtaṃ nappajānāti . . . pe . . . Evaṃ kho bhikkhave pug-
galo āmo hoti āmavaṇṇī, seyyathāpi taṃ bhikkhave ambaṃ
āmaṃ āmavaṇṇi, tathūpamāhaṃ imaṃ puggalaṃ vadāmi.
6. Kathañ ca bhikkhave puggalo pakko hoti pakkavaṇṇī?
Idha bhikkhave ekaccassa puggalassa pāsādikaṃ hoti
abhikkantaṃ . . . pe . . . So idaṃ dukkhan ti yathā-
bhūtaṃ pajānāti . . . pe . . . Evaṃ kho bhikkhave pug-
galo pakko hoti pakkavaṇṇī, seyyathāpi taṃ bhikkhave
ambaṃ pakkaṃ pakkavaṇṇi, tathūpamāhaṃ imaṃ pugga-
laṃ vadāmi.
Ime kho bhikkhave cattāro ambūpamā puggalā santo
{saṃvijjamānā} lokasmin ti.
107.
1. Catasso imā bhikkhave mūsikā. Katamā catasso1?
Gādhaṃ khattā no vasitā, vasitā no gādhaṃ khattā, n'
eva gādhaṃ khattā no vasitā, gādhaṃ khattā ca vasitā ca.
Imā kho bhikkhave catasso mūsikā.
2. Evaṃ eva kho bhikkhave cattāro 'me musikūpamā
puggalā santo saṃvijjamānā {lokasmiṃ}. Katame cattāro.
Gādham khattā no vasitā . . . pe . . . gādhaṃ khattā
ca vasitā ca.

--------------------------------------------------------------------------
1 Puggala IV. 9.

[page 108]
108 AṄGUTTARA-NIKĀYA.
Kathañ ca bhikkhave puggalo gādhaṃ khattā hoti no
vasitā?
Idha bhikkhave ekacco puggalo dhammaṃ pariyāpuṇāti
suttaṃ . . . pe . . . vedallaṃ. So idaṃ dukkhan ti
yathābhūtaṃ nappajānāti . . . pe . . . Evaṃ kho bhik-
khave puggalo gādhaṃ khattā hoti no vasitā, seyyathāpi sā
bhikkhave mūsikā gādhaṃ khattā hoti no vasitā, tathūpa-
māhaṃ imam puggalaṃ vadāmi.
4. Kathañ ca bhikkhave puggalo vasitā hoti no gādhaṃ
khattā?
Idha bhikkhave ekacco puggalo dhammaṃ na pariyā-
puṇāti suttaṃ . . . pe . . . vedallaṃ. So idaṃ dukkhan
ti yathābhūtaṃ pajānāti . . . pe . . . Evaṃ kho bhikkhave
puggalo vasitā hoti no gādhaṃ khattā, seyyathāpi sā bhik-
khave mūsikā vasitā hoti no gādhaṃ khattā, {tathūpamāhaṃ}
imaṃ puggalaṃ vadāmi.
5. Kathañ ca bhikkhave puggalo n'; eva gādhaṃ khattā
hoti no vasitā?
Idha bhikkhave ekacco puggalo dhammaṃ na pariyā-
puṇāti suttaṃ . . . pe . . . vedallaṃ. So idaṃ dukkhan
ti yathābhūtaṃ nappajānāti . . . pe . . . Evam kho bhik-
khave puggalo n'; eva gādhaṃ khattā hoti no vasitā, sey-
yathāpi sā bhikkhave mūsikā n'; eva gādhaṃ khattā no
vasitā, tathūpamāhaṃ imaṃ puggalaṃ vadāmi.
6. Kathañ ca bhikkhave puggalo gādhaṃ khattā ca hoti
vasitā ca?
Idha bhikkhave ekacco puggalo dhammaṃ pariyāpuṇāti
suttaṃ . . . pe . . . vedallaṃ. So idaṃ dukkhan ti yathā-
bhūtaṃ pajānāti . . . pe . . . Evaṃ kho bhikkhave pug-
galo gādhaṃ khattā ca hoti vasitā ca, seyyathāpi sā bhik-
khave mūsikā gādhaṃ khattā ca vasitā ca, tathūpamāhaṃ
imaṃ puggalaṃ vadāmi.
Ime kho bhikkhave cattāro mūsikūpamā puggalā santo
saṃvijjamānā lokasmin ti.
108.
1. Cattāro 'me bhikkhave balivaddā. Katame cattāro1?

--------------------------------------------------------------------------
1 Puggala IV. 13.

[page 109]
VALĀHAKAVAGGA. 109
Sakagavacaṇḍo1 no paragavacaṇḍo, paragavacaṇḍo no
sakagavacaṇḍo, sakagavacaṇḍo ca paragavacaṇḍo ca, n'; eva
sakagavacaṇḍo no paragavacaṇḍo. Ime kho bhikkhave cat-
tāro balivaddā.
2. Evaṃ kho bhikkhave cattāro 'me balivaddūpamā pug-
galā santo saṃvijjamānā lokasmiṃ. Katame cattāro?
Sakagavacaṇḍo no paragavacaṇḍo . . . n'; eva sakagava-
caṇḍo no paragavacaṇḍo?
3. Kathañ ca bhikkhave puggalo sakagavacaṇḍo hoti no
paragavacaṇḍo?
Idha bhikkhave ekacco puggalo sakaparisaṃ ubbejetā
no paraparisaṃ. Evaṃ kho bhikkhave puggalo sakagava-
caṇḍo hoti no paragavacaṇḍo, seyyathāpi so bhikkhave
balivaddo sakagavacaṇḍo no paragavacaṇḍo, tathūpamā-
haṃ bhikkhave imaṃ puggalaṃ vadāmi.
4. Kathañ ca bhikkhave puggalo paragavacaṇḍo hoti no
sakagavacaṇḍo?
Idha bhikkhave ekacca puggalo paraparisaṃ ubbejetā
hoti no sakaparisaṃ. Evaṃ kho . . . pe . . . vadāmi.
5. Kathañ ca bhikkhave puggalo sakagavacaṇḍo ca hoti
paragavacaṇḍo ca?
Idha bhikkhave ekacco puggalo sakaparisañ ca ubbejetā
hoti paraparisañ ca. Evaṃ kho bhikkhave . . . pe . . .
vadāmi.
6. Kathañ ca bhikkhave puggalo n'; eva sakagavacaṇḍo
hoti na paragavacaṇḍo?
Idha bhikkhave ekacco puggalo n'; eva sakaparisaṃ
ubbejetā hoti no paraparisaṃ. Evaṃ kho bhikkhave pug-
galo n'; eva sakagavacaṇḍo hoti no paragavacaṇḍo, seyyathāpi
so bhikkhave balivaddo n'; eva sakagavacaṇḍo hoti no
paragavacaṇḍo, tathūpamāhaṃ imaṃ puggalaṃ vadāmi.
Ime kho bhikkhave cattāro balivaddūpamā puggalā santo
saṃvijjamāna lokasmin ti.
109.
1. Cattāro 'me bhikkhave rukkhā. Katame cattāro2?

--------------------------------------------------------------------------
1 MSS. sagavacaṇḍo; Puggala sakagavacaṇḍo.
2 Puggala IV. 21.

[page 110]
110 AṄGUTTARA-NIKĀYA.
Pheggu phegguparivāro, pheggu sāraparivāro, sāro pheg-
guparivāro, sāro sāraparivāro.
Ime kho bhikkhave cattāro rukkhā.
2. Evam eva kho bhikkhave cattāro 'me rukkhūpamā
puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro?
Pheggu phegguparivāro . . . pe . . . sāro sāraparivāro.
3. Kathañ ca bhikkhave puggalo pheggu hoti pheggupari-
vāro?
Idha bhikkhave ekacco puggalo dussīlo hoti pāpadhammo
parisā pi 'ssa hoti dussīlā pāpadhammā. Evaṃ kho bhik-
khave puggalo pheggu hoti phegguparivāro, seyyathāpi so
bhikkhave rukkho pheggu phegguparivāro, tathūpamāhaṃ
imaṃ puggalaṃ vadāmi.
4. Kathañ ca bhikkhave puggalo pheggu hoti sāraparivāro?
Idha bhikkhave ekacco puggalo dussīlo hoti pāpadhammo
parisā ca khvassa hoti sīlavatī kalyāṇadhammā. Evaṃ
kho bhikkhave . . . pe . . . vadāmi.
5. Kathañ ca bhikkhave puggalo sāro hoti phegguparivāro?
Idha bhikkhave ekacco puggalo sīlavā hoti kalyāṇadham-
mo parisā ca khvassa dussīlā papādhammā. Evam kho
bhikkhave . . . pe . . . vadāmi.
6. Kathañ ca bhikkhave puggalo sāro hoti sāraparivāro?
Idha bhikkhave ekacco puggalo sīlavā hoti kalyāṇadham-
mo parisā pi 'ssa hoti sīlavatī kalyāṇadhammā. Evaṃ kho
bhikkhave puggalo sāro hoti sāraparivāro, seyyathāpi so
bhikkhave rukkho sāro sāraparivāro, tathūpamāhaṃ imaṃ
puggalaṃ vadāmi.
Ime kho cattāro rukkhūpamā puggalā santo saṃvijja-
mānā lokasmin ti.
110.1
1. Cattāro 'me bhikkhave āsīvisā. Katame cattāro?
Āgataviso na2 ghoraviso, ghoraviso na2 āgataviso, āgata-
viso ca ghoraviso ca, n'; evāgataviso na2 ghoraviso.
Ime kho bhikkhave cattāro āsīvisā.

--------------------------------------------------------------------------
1 Puggala Paññatti IV. 14.
2 MSS. na; Puggala no.

[page 111]
VALĀHAKAVAGGA. 111
2. Evam eva kho bhikkhave cattāro 'me āsīvisūpamā
puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro?
Āgataviso na ghoraviso . . . pe . . . n'; evāgataviso na
ghoraviso.
3. Kathañ ca bhikkhave puggalo āgataviso hoti na ghora-
viso?
Idha bhikkhave ekacco puggalo abhiṇhaṃ kujjhati, so ca
khvassa kodho na dīgharattaṃ anuseti. Evaṃ kho bhik-
khave puggalo āgataviso hoti na ghoraviso, seyyathāpi so
bhikkhave āsīviso āgataviso na ghoraviso, tathūpamāhaṃ
imaṃ puggalaṃ vadāmi.
4. Kathañ ca bhikkhave puggalo ghoraviso hoti na
āgataviso?
Idha bhikkhave ekacco puggalo na h'; eva kho abhiṇhaṃ
kujjhati, so ca khvassa kodho dīgharattaṃ anuseti. Evaṃ
kho bhikkhave . . . pe . . . vadāmi.
5. Kathañ ca bhikkhave puggalo āgataviso ca hoti gho-
raviso ca.
Idha bhikkhave ekacco puggalo abhiṇhaṃ kujjhati, so ca
khvassa kodho dīgharattaṃ anuseti. Evaṃ kho bhikkhave
. . . pe . . . vadāmi.
6. Kathañ ca bhikkhave puggalo n'; evāgataviso hoti na
ghoraviso?
Idha bhikkhave ekacco puggalo na h'; eva kho abhiṇhaṃ
kujjhati, so ca khvassa kodho na dīgharattaṃ anuseti.
Evaṃ kho bhikkhave puggalo n'; evāgataviso hoti na ghora-
viso, seyyathāpi so bhikkhave āsīviso n'; evāgataviso na
ghoraviso, tathūpamāhaṃ imaṃ puggalaṃ vadāmi.
Ime kho bhikkhave cattāro āsīvisūpamā puggalā santo
saṃvijjamānā lokasmin ti.
[Valāhaka] vaggo paṭhamo.
[Tass'; uddānaṃ:--
Dve valāhakakumbhā1|| udakarahadā dve honti||
Ambāni mūsikā balibaddhā rukkhā|| āsīvisena te dasāti]2

--------------------------------------------------------------------------
1 B. K. valāhākumbha.
2 From B. K.

[page 112]
112 AṄGUTTARA-NIKĀYA.
111.
1. Atha kho Kesī assadammasārathi yena Bhagavā ten'
upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā
ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho Kesiṃ assa-
dammasārathiṃ Bhavagā etad avoca :--
2. Tvañ ca khvāsi1 Kesi saññato assadammasārathi,
kathañ ca pana tvaṃ Kesi assadammaṃ vinesīti2?
Ahaṃ kho bhante assadammaṃ saṇhena pi3 vinemi
pharusena pi3 vinemi saṇhapharusena pi3 vinemīti.
Sace te Kesi assadammo saṇhena pi vinayaṃ na upeti
pharusena pi vinayaṃ na upeti saṇhapharusena pi vinayaṃ
na upeti kinti naṃ karosīti?
Sace me bhante assadammo saṇhena vinayaṃ na upeti
pharusena vinayaṃ na upeti saṇhapharusena vinayaṃ na
upeti hanāmi naṃ bhante. Taṃ kissa hetu? Mā me
ācariyakulassa avaṇṇo ahosīti. Bhagavā pana bhante
anuttaro purisadammasārathi, kathaṃ pana bhante Bha-
gavā purisadammaṃ vinetīti?
3. Ahaṃ kho Kesi purisadammaṃ saṇhena pi vinemi
pharusena pi vinemi saṇhapharusena pi vinemi.
Tatr'; idaṃ Kesi saṇhasmiṃ iti kāyasucaritaṃ iti kāya-
sucaritassa vipāko iti vacīsucaritaṃ iti vacīsucaritassa
vipāko iti manosucaritaṃ iti manosucaritassa vipāko iti
devā iti manussā.
Tatr'; idaṃ Kesi pharusmiṃ iti kāyaduccaritaṃ iti kāya-
duccaritassa vipāko . . . pe . . . iti manoduccaritassa
vipāko iti nirayo iti tiracchānayoni iti pettivisayo.
Tatr'; idaṃ Kesi saṇhapharusmiṃ iti kāyasucaritaṃ iti
kāyasucaritassa vipāko iti kāyaduccaritaṃ iti kāyaducca-
ritassa vipāko . . . pe . . . iti manosucaritaṃ iti mano-
sucaritassa vipāko iti manoduccaritaṃ iti manoduccaritassa
vipāko iti devā iti manussā iti nirayo iti tiracchānayoni iti
pettivisayo ti.
Sace te bhante purisadammo saṇhena vinayaṃ na upeti

--------------------------------------------------------------------------
1 B. K. Tvaṃ kho si Kesi paññāto.
2 S. T. vinayīti.
3 S. T. omits pi.

[page 113]
KESIVAGGA. 113
pharusena vinayaṃ na upeti saṇhapharusena vinayaṃ na
upeti kinti naṃ Bhagavā karotīti?
Sace me Kesi purisadammo saṇhena vinayaṃ na upeti
. . . saṇhapharusena vinayaṃ na upeti hanāmi naṃ Kesīti.
4. Na kho no bhante Bhagavato pāṇātipāto kappati,
atha ca pana Bhagavā evam āha--hanāmi naṃ Kesīti.
Saccam Kesi na1 Tathāgatassa pāṇātipāto kappati. Api
ca so2 purisadammo saṇhena vinayaṃ na upeti . . . pe
. . . saṇhapharusena vinayaṃ na upeti na taṃ Tathāgato
vattabbaṃ anusāsitabbaṃ maññati na pi viññū sabrahma-
cārī vattabbaṃ anusāsitabbaṃ maññanti. Vadho h'; eso
Kesi ariyassa vinaye yaṃ na Tathāgato vattabbaṃ anusā-
sitabbaṃ maññati na pi viññū sabrahmacārī vattabbaṃ
anusāsitabbaṃ maññantīti.
So hi nūna yo3 bhante sugatahato4 hoti yaṃ na5 Tathā-
gato vattabbaṃ anusāsitabbaṃ maññati na pi viññū . . .
maññanti. Abhikkantaṃ bhante abhikkantaṃ bhante . . .
pe . . . Upāsakaṃ maṃ bhante Bhagavā dhāretu ajjatagge
pāṇupetaṃ saraṇaṃgatan ti.
112.6
1. Catuhi bhikkhave aṅgehi samannāgato rañño bhaddo
assājānīyo rājāraho hoti rājabhoggo rañño aṅgan t'; eva saṅk-
haṃ gacchati. Katamehi catuhi.
Ajjavena, javena, khantiyā, soraccena.
Imehi kho bhikkhave catuhi aṅgehi samannāgato rañño
bhaddo assājānīyo rājāraho hoti rājabhoggo rañño aṅgan
t'; eva saṅkhaṃ gacchati.
2. Evam eva kho bhikkhave catuhi dhammehi samannā-
gato bhikkhu āhuneyyo hoti . . . pe . . . anuttaraṃ puññak-
khettaṃ lokassa. Katamehi catuhi? Ajjavena, javena,
khantiyā, soraccena.
Imehi kho bhikkhave catuhi dhammehi samannāgato

--------------------------------------------------------------------------
1 S. S., B. K. saccaṃ Kesi na; Tr. na ca maṃ Kesi.
2 B. K. yo.
3 B. K. omits yo; S. T. so.
4 B. K. suhato.
5 B. K. na taṃ.
6 See Aṅguttara III. 94.

[page 114]
114 AṄGUTTARA-NIKĀYA.
bhikkhu āhuneyyo hoti . . . pe . . . anuttāraṃ puññak-
khettaṃ lokassāti.
113.
1. Cattāro 'me bhikkhave bhaddā assājānīyā santo saṃ-
vijjamānā lokasmiṃ. Katame cattāro?
Idha bhikkhave ekacco bhaddo assājānīyo patodacchāyaṃ
disvā saṃvijjati saṃvegaṃ āpajjati. Kathan1 nu kho maṃ
ajja assadammasārathi kāraṇaṃ kāressati. Kim2 assāhaṃ
patikaromīti? Evarūpo pi bhikkhave idh'; ekacco bhaddo
assājānīyo hoti, ayaṃ bhikkhave paṭhamo bhaddo assājā-
nīyo santo saṃvijjamāno lokasmiṃ.
2. Puna ca paraṃ bhikkhave idh'; ekacco bhaddo assā-
jānīyo na h'; eva kho patodacchāyaṃ disvā saṃvijjati saṃ-
vegaṃ āpajjati api ca kho lomavedhaviddho saṃvijjati
saṃvegaṃ āpajjati. Kathan nu kho maṃ ajja assadam-
masārathi kāraṇaṃ kāressati. Kim assāhaṃ patikaromīti?
Evarūpo pi bhikkhave idh'; ekacco bhaddo assājānīyo hoti,
ayaṃ bhikkhave dutiyo bhaddo assājānīyo santo saṃvijja-
māno lokasmiṃ.
3. Puna ca paraṃ bhikkhave idh'; ekacco bhaddo assājā-
nīyo na heva kho patodacchāyaṃ disvā saṃvijjati saṃvegaṃ
āpajjati na pi lomavedhaviddho3 saṃvijjati saṃvegaṃ
āpajjati api ca kho maṃsavedhaviddho saṃvijjati saṃ-
vegaṃ āpajjati. Kathan nu kho maṃ ajja assadamma-
sārathi kāraṇaṃ kāressati. Kim assāhaṃ patikaromīti?
Evarūpo bhikkhave idh'; ekacco bhaddo assājānīyo hoti,
ayaṃ bhikkhave tatiyo bhaddo assājānīyo santo saṃvijja-
māno lokasmiṃ.
4. Puna ca paraṃ bhikkhave idh'; ekacco bhaddo assā-
janīyo na h'; eva kho patodacchāyaṃ disva saṃvijjati saṃ-
vegaṃ āpajjati na pi lomavedhaviddho saṃvijjati saṃ-
vegaṃ āpajjati na pi maṃsavedhaviddho saṃvijjati saṃve-
gaṃ āpajjati api ca kho aṭṭhivedhaviddho saṃvijjati saṃ-
vegaṃ āpajjati.

--------------------------------------------------------------------------
1 B. K. kiṃ.
2 B. K. katam.
3 B. K. cammavedhena viddho.

[page 115]
KESIVAGGA. 115
Kathan nu kho maṃ ajja assadammasārathi kāraṇaṃ
kāressati. Kim assāhaṃ patikaromīti. Evarūpo bhikkhave
idh'; ekacco bhaddo assājānīyo hoti, ayaṃ bhikkhave catut-
tho bhaddo santo saṃvijjamāno lokasmiṃ.
Ime kho bhikkhave cattāro bhaddā assājānīyā santo saṃ-
vijjamānā lokasmiṃ.
5. Evam eva kho bhikkhave cattāro 'me bhaddā purisā-
jāniyā santo saṃvijjamānā lokasmiṃ. Katame cattāro?
Idha bhikkhave ekacco bhaddo purisājānīyo suṇāti amu-
kasmiṃ nāma gāme vā nigame vā itthī vā puriso vā dukkhito
vā kālakato vā ti, so tena saṃvijjati saṃvegaṃ āpajjati,
saṃviggo yoniso padahati pahitatto kāyena c'; eva parama-
saccaṃ1 sacchikaroti paññāya ca2 ativijjha passati, sey-
yathāpi so bhikkhave bhaddo assājānīyo patodacchāyaṃ
disvā saṃvijjati saṃvegaṃ āpajjati, tathūpamāhaṃ bhik-
khave imaṃ bhaddaṃ purisājānīyaṃ vadāmi. Evarūpo pi
bhikkhave idh'; ekācco bhaddo puggalo hoti, ayaṃ {bhik-
khave} paṭhamo bhaddo {purisājānīyo} santo saṃvijjamāno
lokasmiṃ.
6. Puna ca paraṃ bhikkhave idh'; ekacco bhaddo purisā-
jānīyo na h'; eva kho3 suṇāti amukasmiṃ nāma gāme vā
nigame vā itthī vā puriso vā dukkhito vā kālakato vā ti api ca
kho sāmaṃ passati itthiṃ vā purisaṃ vā dukkhitaṃ vā
kālakataṃ vā, so tena saṃvijjati saṃvegaṃ āpajjati, saṃ-
viggo yoniso padahati pahitatto kāyena c'; eva paramasaccaṃ
sacchikaroti paññāya ca ativijjha passati, seyyathāpi so
bhikkhave bhaddo assājānīyo lomavedhaviddho saṃvijjati
saṃvegaṃ āpajjati, tathūpamāhaṃ . . . vadāmi. Evarūpo
pi bhikkhave idh'; ekacco bhaddo purisājānīyo hoti, ayaṃ
bhikkhave dutiyo bhaddo purisājānīyo santo saṃvijjamāno
lokasmiṃ.
7. Puna ca paraṃ bhikkhave idh'; ekacco bhaddo puggalo
na h'; eva kho suṇāti amukasmiṃ nāma . . . kālakato vā ti
na pi sāmaṃ passati itthiṃ vā purisaṃ vā dukkhitaṃ vā
kālakataṃ vā api ca khvassa ñātī vā sālohito vā dukkhito
vā kālakato vā, so tena saṃvijjati saṃvegaṃ āpajjati, saṃ-

--------------------------------------------------------------------------
1 B. K. paramatthasaccaṃ.
2 S. Tr. ca naṃ.
3 B. K. na kho.

[page 116]
116 AṄGUTTARA-NIKĀYA.
viggo yoniso padahati pahitatto kāyena c'; eva parama-
saccaṃ sacchikaroti paññāya ca ativijjha passati, seyyathāpi
so bhikkhave bhaddo assājānīyo maṃsavedhaviddho saṃ-
vijjati saṃvegaṃ āpajjati, tathūpamāhaṃ bhikkhave imaṃ
bhaddaṃ purisājānīyaṃ vadāmi. Evarūpo pi bhikkhave
idh'; ekacco bhaddo purisājānīyo hoti, ayaṃ bhikkhave
tatiyo bhaddo purisājānīyo santo saṃvijjamāno lokasmiṃ.
8. Puna ca paraṃ bhikkhave idh'; ekacco bhaddo puggalo
na h'; eva kho suṇāti amukasmiṃ nāma . . . kālakato vā ti
na pi sāmaṃ passati itthiṃ vā purisaṃ vā dukkhitaṃ vā
kālakataṃ vā na pi 'ssa ñātī vā sālohito vā dukkhito vā
kālakato vā api ca kho sāmaṃ yeva phuṭṭho hoti sārīrikāhi
vedanāhi dukkhāhi tippāhi kharāhi kaṭukāhi asātāhi ama-
nāpāhi pāṇaharāhi, so tena saṃvijjati saṃvegaṃ āpajjati,
saṃviggo yoniso . . . ativijjha passati, seyyathāpi so
bhikkhave bhaddo assājānīyo aṭṭhivedhaviddho saṃvijjati
saṃvegaṃ āpajjati, tathūpamāhaṃ bhikkhave imaṃ bhad-
daṃ purisājānīyaṃ vadāmi. Evarūpo pi bhikkhave idh'
ekacco bhaddo purisājānīyo hoti, ayaṃ bhikkhave catuttho
bhaddo purisājānīyo santo saṃvijjamāno lokasmiṃ.
Ime kho bhikkhave cattāro bhaddā purisājānīyā santo
saṃvijjamānā lokasmin ti.
114.
1. Catuhi bhikkhave aṅgehi samannāgato rañño nāgo
rājāraho hoti rājabhoggo rañño aṅgan t'; eva saṅkhaṃ
gacchati. Katamehi catuhi?
Idha bhikkhave rañño nāgo sotā ca hoti hantā ca khantā
ca gantā ca.
2. Kathañ ca bhikkhave rañño nāgo sotā hoti?
Idha bhikkhave rañño nāgo yam enaṃ hatthidammasā-
rathi kāraṇaṃ kāreti yadi vā katapubbaṃ yadi vā akata-
pubbaṃ taṃ aṭṭhikatvā manasikatvā sabbacetaso samannā-
haritvā ohitasoto suṇāti. Evaṃ kho bhikkhave rañño nāgo
sotā hoti.
3. Kathañ ca bhikkhave rañño nāgo hantā hoti?
Idha bhikkhave rañño nāgo saṅgāmagato hatthim pi
hanti hatthārūham pi hanti assam pi hanti assārūham pi

--------------------------------------------------------------------------

[page 117]
KESIVAGGA. 117
hanti ratham pi hanti rathikam1 pi hanti pattikam pi
hanti. Evaṃ kho bhikkhave rañño nāgo hantā hoti.
4. Kathañ ca bhikkhave rañño nāgo khantā hoti?
Idha bhikkhave rañño nāgo saṅgāmagato khamo hoti
sattippahārānaṃ asippahārānaṃ usuppahārānaṃ2 phara-
suppahārānaṃ bheripaṇavasaṅkhatiṇavaninnādasaddānaṃ.
Evaṃ kho bhikkhave rañño nāgo khantā hoti.
5. Kathañ ca bhikkhave rañño nāgo-gantā hoti?
Idha bhikkhave rañño nāgo yam enaṃ hatthidammasāra-
thi disam peseti yadi vā gatapubbaṃ yadi vā agatapubbaṃ,
khippaṃ yeva gantā hoti. Evaṃ kho bhikkhave rañño
nāgo gantā hoti.
Imehi kho bhikkhave catuhi dhammehi samannāgato
rañño nāgo . . . aṅgan t'; eva saṅkhaṃ gacchati.
6. Evam eva kho bhikkhave catuhi dhammehi samannā-
gato bhikkhu āhuneyyo hoti . . . pe . . . anuttaraṃ puñ-
ñakkhettaṃ lokassa. Katamehi catuhi? Idha bhikkhave
bhikkhu sotā ca hoti hantā ca khantā ca gantā ca.
7. Kathañ ca bhikkhave bhikkhu sotā hoti?
Idha bhikkhave bhikkhu Tathāgatappavedite dhamma-
vinaye desiyamāne aṭṭhikatvā manasikatvā sabbacetaso
samannāharitvā ohitasoto dhammaṃ suṇāti. Evaṃ kho
bhikkhave bhikkhu sotā hoti.
8. Kathañ ca bhikkhave bhikkhu hantā hoti?
Idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ nādhi-
vāseti pajahati vinodeti vyantikaroti anabhāvaṃ gameti,
uppannaṃ vyāpādavitakkaṃ . . . pe . . . uppannaṃ
vihiṃsāvitakkaṃ3 uppannuppanne pāpake akusale dhamme
nādhivāseti pajahati vinodeti vyantikaroti anabhāvaṃ
gameti. Evaṃ kho bhikkhave bhikkhu hantā hoti.
9. Kathañ ca bhikkhave bhikkhu khantā hoti?
Idha bhikkhave bhikkhu khamo hoti sītassa uṇhassa
jighacchāya pipāsāya ḍaṃsamakasavātātapasiriṃsapasam-
phassānaṃ duruttānaṃ durāgatānaṃ vacanapathānaṃ up-

--------------------------------------------------------------------------
1 MSS. ratham pi hanti rathikam, &c.
2 S. T. omits usupp- and reads tharuppahārānaṃ.
3 B. K. inserts pe after vitakkaṃ.

[page 118]
118 AṄGUTTARA-NIKĀYA.
pannānam sārīrikānaṃ vedanānaṃ dukkhānaṃ tippā-
naṃ1 kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇa-
harānaṃ adhivāsikajātiko hoti. Evaṃ kho bhikkhave
bhikkhu khantā hoti.
10. Kathañ ca bhikkhave bhikkhu gantā hoti.
Idha bhikkhave bhikkhu yā sā2 disā agatapubbā iminā
dīghena addhunā yadidaṃ sabbasaṅkhārasamatho sabbū-
padhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ
taṃ khippaṃ yeva gantā hoti. Evaṃ kho bhikkhave gantā
hoti.
Imehi kho bhikkhave catuhi dhammehi samannāgato
bhikkhu āhuneyyo hoti . . . anuttaraṃ puññakkhettaṃ
lokassāti.
115.
1. Cattār'; imāni bhikkhave ṭhānāni. Katamāni cattāri?
Atthi bhikkhave ṭhānaṃ amanāpaṃ kātuṃ tañ ca
kayiramānaṃ anatthāya saṃvattati. Atthi bhikkhave
ṭhānaṃ amanāpaṃ kātuṃ tañ ca kayiramānaṃ atthāya
saṃvattati. Atthi bhikkhave ṭhānaṃ manāpaṃ kātuṃ tañ
ca kayiramānaṃ anatthāya saṃvattati. Atthi bhikkhave
ṭhānaṃ manāpaṃ kātuṃ tañ ca kayiramānaṃ atthāya
saṃvattati.
2. Tatra bhikkhave yam idaṃ3 ṭhānaṃ amanāpaṃ kātuṃ
tañ ca kayiramānaṃ anatthāya saṃvattati idaṃ bhikkhave
ṭhānaṃ ubhayen'; eva na kattabbaṃ maññati, yam p'; idaṃ
ṭhānaṃ amanāpaṃ kātuṃ iminā pi taṃ na kattabbaṃ
maññati, yam p'; idaṃ ṭhānaṃ kayiramānaṃ anaṭṭhāya
saṃvattati iminā pi taṃ na kattabbaṃ maññati, idaṃ
bhikkhave ṭhānaṃ ubhayena na kattabbaṃ maññati.
3. Tatra bhikkhave yam idaṃ ṭhānaṃ amanāpaṃ kātuṃ
tañ ca kayiramānaṃ atthāya saṃvattati imasmiṃ {bhik-
khave} ṭhāne bālo ca paṇḍito ca veditabbo purisatthāme
purisaviriye purisaparakkame, na bhikkhave bālo iti paṭisañ-
cikkhati--kiñcāpi kho idaṃ ṭhānaṃ amanāpaṃ kātuṃ atha

--------------------------------------------------------------------------
1 B. K. tibbānaṃ.
2 B. K. yā yaṃ.
3 B. K. yad idaṃ.

[page 119]
KESIVAGGA. 119
carah'; idam ṭhānaṃ kayiramānaṃ atthāya saṃvattatīti, so
taṃ ṭhānaṃ na karoti, tassa taṃ ṭhānaṃ akayiramanam
anatthāya saṃvattati. Paṇḍito ca kho bhikkhave iti
paṭisañcikkhati--kiñcāpi kho idaṃ ṭhānaṃ amanāpaṃ
kātuṃ atha carah'; idaṃ ṭhānaṃ kayiramānaṃ atthāya
saṃvattatīti, so taṃ ṭhānaṃ karoti, tassa taṃ ṭhānaṃ
kayiramānaṃ atthāya saṃvattati.
4. Tatra bhikkhave yam idaṃ ṭhānaṃ manāpaṃ kātuṃ tañ
ca kayiramānaṃ anatthāya saṃvattati, imasmim pi bhik-
khave ṭhāne bālo ca paṇḍito ca veditabbo purisatthāme puri-
saviriye purisaparakkame, na bhikkhave bālo iti paṭisañcik-
khati--kiñcāpi kho idaṃ ṭhānaṃ {manāpaṃ} kātuṃ atha
carah'; idaṃ ṭhānaṃ kayiramānaṃ anatthāya saṃvattatīti,
so taṃ ṭhānaṃ karoti, tassa taṃ ṭhānaṃ kayiramānaṃ
anatthāya saṃvattati. Paṇḍito ca kho bhikkhave iti
paṭisañcikkhati--kiñcāpi kho idaṃ ṭhānaṃ manāpaṃ
kātuṃ atha carah'; idaṃ ṭhānaṃ kayiramānaṃ anatthāya
saṃvattatīti, so taṃ ṭhānaṃ na karoti, tassa taṃ ṭhānaṃ
akayiramānaṃ atthāya saṃvattati.
5. Tatra bhikkhave yam idaṃ ṭhānaṃ manāpaṃ kātuṃ
tañ ca kayiramānaṃ atthāya saṃvattati idaṃ bhikkhave
ṭhānaṃ ubhayen'; eva kattabbaṃ maññati yam p'; idaṃ
ṭhānaṃ manāpaṃ kātuṃ iminā pi taṃ kattabbaṃ maññati
yam p'; idaṃ ṭhānaṃ kayiramānaṃ atthāya saṃvattati
iminā pi taṃ kattabbaṃ maññati, idam bhikkhave thānam
ubhayen'; eva kattabbaṃ maññati. Imāni kho bhikkhave
cattāri ṭhānānīti.
116.
1. Catuhi bhikkhave ṭhānehi appamādo karaṇīyo.
Katamehi catuhi?
Kāyaduccaritaṃ bhikkhave pajahatha kāyasucaritaṃ
bhāvetha tattha ca mā pamādattha. Vacīduccaritaṃ
bhikkhave pajahatha vacīsucaritaṃ bhāvetha tattha ca mā
pamādattha. Manoduccaritaṃ bhikkhave pajahatha mano-
sucaritaṃ bhāvetha tattha ca mā pamādattha. Micchā-
diṭṭhiṃ bhikkhave pajahatha sammādiṭṭhiṃ bhāvetha
tattha ca mā pamādattha.

--------------------------------------------------------------------------

[page 120]
120 AṄGUTTARA-NIKĀYA.
2. Yato kho bhikkhave bhikkhuno kāyaduccaritaṃ
pahīnaṃ hoti kāyasucaritaṃ bhāvitam, . . . pe . . .
manoduccaritaṃ pahīnaṃ hoti manosucaritaṃ bhāvitaṃ,
micchādiṭṭhi pahīnā hoti sammādiṭṭhi bhāvitā so na bhāyati
samparāyikassa maraṇassāti1.
117.
1. Catusu bhikkhave ṭhānesu attarūpena appamādo sati
cetaso ārakkho karaṇīyo. Katamesu catusu.
Mā me rajanīyesa dhammesu cittaṃ rajjīti attarūpena
appamādo sati cetaso ārakkho karaṇīyo. Mā me dosanī-
yesu dhammesu cittaṃ dussīti attarūpena appamādo sati
cetaso ārakkho karaṇīyo. Mā me mohanīyesu dhammesu
cittaṃ muyhīti attarūpena appamādo sati cetaso ārakkho
karaṇīyo. Mā me madanīyesu dhammesu cittaṃ majjīti
attarūpena appamādo sati cetaso ārakkho karaṇīyo.
2. Yato kho bhikkhave bhikkhuno rajanīyesu dhammesu
cittam na rajjati vītarāgattā, dosanīyesu dhammesu cittaṃ
na dussati vītadosattā, mohanīyesu dhammesu cittaṃ na
muyhati vītamohattā, madanīyesu dhammesu cittaṃ na
majjati vītamadattā so na chambhati2 na kampati na
vedhati na santāsaṃ āpajjati na ca pana samaṇavacanahetu
pi gacchatīti.
118.3
1. Cattār'; imāni bhikkhave saddhassa kulaputtassa
dassanīyāni saṃvejanīyāni ṭhānāni. Katamāni cattāri?
Idha Tathāgato jāto ti bhikkhave saddhassa kulaputtassa
dassanīyaṃ saṃvejanīyaṃ ṭhānaṃ. Idhā Tathāgato anut-
taraṃ sammāsambodhiṃ abhisambuddho ti bhikkhave
saddhassa kulaputtassa dassanīyaṃ saṃvejanīyaṃ ṭhānaṃ.
Idha Tathāgato anuttaraṃ dhammacakkaṃ pavattesīti
bhikkhave saddhassa kulaputtassa dassanīyaṃ saṃve-
janīyaṃ ṭhānaṃ. Idha Tathāgato anupādisesāya nibbāna-
dhātuyā parinibbuto ti bhikkhave saddhassa kulaputtassa
dassanīyaṃ saṃvejanīyaṃ thānam.

--------------------------------------------------------------------------
1 B. K. antakassāti.
2 S. Tr. chambheti.
3 M. P. S. p. 51.

[page 121]
BHAYAVAGGA. 121
Imāni kho bhikkhave cattāri saddhassa kulaputtassa
dassanīyāni saṃvejanīyāni ṭhānānīti1.
119.
1. Cattār'; imāni bhikkhave bhayāni. Katamāni cattāri?
Jātibhayaṃ, jarābhayaṃ, vyādhibhayaṃ, maraṇabha-
yaṃ.
Imāni kho bhikkhave cattāri bhayānīti.
120.
Cattār'; imāni bhayāni. Katamāni cattāri?
Aggibhayaṃ, udakabhayaṃ, rājabhayaṃ, corabhayaṃ.
Imāni kho bhikkhave cattāri bhayānānīti.
[Kesi]2vaggo dutiyo.
[Tass'; uddānam ||
Kesi javo patodo ca|| nāgaṭhānena pañcamaṃ||
Appamādo ca ārakkho|| vejanīyañ cadve] bhayāti||
121.
1. Cattār'; imāni bhikkhave bhayāni. Katamāni cat-
tāri?
Attānuvādabhayaṃ, parānuvādabhayaṃ, daṇḍabhayam,
duggatibhayaṃ.
2. Katamañ ca bhikkhave attānuvādabhayaṃ?
Idha bhikkhave ekacco iti paṭisañcikkhati--ahañ c'; evakho
pana kāyena duccaritaṃ careyyaṃ vācāya duccaritaṃ carey-
yaṃ, manasā duccaritaṃ careyyaṃ kiñ ca taṃ kammaṃ3
attā sīlato na upavadeyyāti--so attānuvādabhayassa bhīto
kāyaduccaritaṃ pahāya kāyasucaritaṃ bhāveti . . . pe
. . . manoduccaritaṃ pahāya manosucaritaṃ bhāveti sud-
dhaṃ attānaṃ pariharati. Idaṃ vuccati bhikkhave attā-
nuvādabhayaṃ.
3. Katamañ ca bhikkhave parānuvādabhayaṃ?

--------------------------------------------------------------------------
1 See M. P. S. p. 51.
2 From B. K.
3 B. K. Kiñci taṃ kammaṃ; S. D. kiñci kammaṃ; S. M.
kiñ ca taṃ; S. T. kiñ ca tam maṃ; S. Tr. kiñca taṃ
dhammaṃ. In 3 S. S. read kiñ ca taṃ dhammaṃ.

[page 122]
122 AṄGUTTARA-NIKĀYA.
Idha bhikkhave ekacco iti paṭisañcikkhati--ahañ c'; eva
kho pana kāyena duccaritaṃ careyyaṃ . . . pe . . .
manasā duccaritaṃ careyyaṃ kiñ ca taṃ kammaṃ pare
sīlato na upavadeyyun ti--so parānuvādabhayassa bhīto
kāyaduccaritaṃ pahāya kāyasucaritaṃ bhāveti . . . pe
. . . manoduccaritaṃ pahāya manosucaritaṃ bhāveti sud-
dhaṃ attānaṃ pariharati. Idaṃ vuccati bhikkhave parānu-
vāda bhayaṃ.
4. Katamañ ca bhikkhave daṇḍabhayaṃ?
Idha1 bhikkhave ekacco passati coraṃ āgucāriṃ
rājāno gahetvā vividhā kammakaraṇā2 kārente kasāhi pi
tāḷente vettehi pi tāḷente addhadaṇḍehi pi tāḷente hattham
pi chindante pādam pi chindante hatthapādam pi chindante
kaṇṇam pi chindante nāsam pi chindante kaṇṇanāsam pi
chindante bilaṅgathālikam pi karonte saṅkhamuṇḍikam pi
karonte rāhumukham pi karonte jotimālikam pi karonte
hatthapajjotikam pi karonte erakavattikam pi karonte
cīrakavāsikam pi karonte eṇeyyakam pi karonte balisamaṃ-
sikam pi karonte kahāpaṇakam pi karonte khārāpatac-
chikam3 pi karonte palighaparivattikam pi karonte palā-
lapīthakam pi karonte tattena pi telena osiñcante4 sunakhe-
hi pi khādāpente jīvantam pi sūle uttāsente asinā pi sīsaṃ
chidante. Tass'; evaṃ hoti--yathārūpānaṃ kho pāpakānaṃ
kammānaṃ hetu coraṃ āgucāriṃ rājāno gahetvā vividhā
kammakaraṇā kārenti kasāhi pi tāḷenti . . . pe . . .
asinā pi sīsaṃ chindanti, ahañ c'; eva kho pana evarūpaṃ
pāpakammaṃ kareyyaṃ mam pi rājāno {gahetvā} eva-
rūpā vividhā kammakaraṇā kāreyyuṃ kasāhi pi tāḷey-
yuṃ . . . pe . . . asinā pi sīsaṃ chindeyyun ti--so
daṇḍabhayassa bhīto na paresaṃ pābhataṃ5 palumpanto6
carati.7 Idaṃ vuccati bhikkhave daṇḍabhayam.

--------------------------------------------------------------------------
1 See Dukanipāta II. 1. 1; Mil. p. 197.
2 B. K. ekacco iti paṭisañcikkhati coraṃ, &c.; S. D.
-kāraṇā; S. T. -kāraṇe; B. K. -karaṇāni.
3 B. K. khārāpaṭicchakaṃ.
4 B. K. ussiñcante.
5 S. S. na paresaṃ vākataṃ.
6 B. K. vilumpanto.
7 B. K. adds kāyaduccaritaṃ pahāya . . . pe . . .
suddaṃ attānaṃ pariharati.

[page 123]
BHAYAVAGGA. 123
5. Katamañ ca bhikkhave duggatibhayaṃ?
Idha bhikkhave ekacco iti paṭisañcikkhati--kāyaduccari-
tassa kho pāpako vipāko abhisamparāyam . . . pe . . .
manoduccaritassa kho pāpako vipāko abhisamparayam,
ahañ c'; eva kho kāyena duccaritaṃ careyyaṃ . . . pe . . .
manasā duccaritaṃ careyyaṃ kiñ ca taṃ yāhaṃ na1
kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ
nirāye uppajjeyyan ti--so duggatibhayassa bhīto kāyaduc-
caritaṃ pahāya kāyasucaritaṃ bhāveti . . . pe . . . ma-
nosucaritaṃ bhāveti suddhaṃ attānaṃ pariharati. Idaṃ
vuccati bhikkhave duggatibhayaṃ. Imāni kho bhikkhave
cattāri bhayāni.
122.
1. Cattār'; imāni bhikkhave bhayāni udakorohantassa
pāṭikaṅkhitabbāni. Katamāni cattāri?
Ūmibhayaṃ,2 kumbhīlabhayaṃ, āvaṭṭabhayaṃ3 susu-
kābhayaṃ. Imāni kho bhikkhave cattāri bhayāni udakoro-
hantassa pāṭikaṅkhitabbāni.
2. Evam eva kho bhikkhave idh'; ekacce kulaputte4 imas-
miṃ dhammavinaye agārasmā anagāriyaṃ pabbajite5 cat-
tāri bhayāni pāṭikaṅkhitabbāni. Katamāni cattāri?
Ūmibhayaṃ . . . pe . . . susukābhayaṃ.
3. Katamañ ca bhikkhave ūmibhayaṃ?
Idha bhikkhave ekacco kulaputto saddhā6 agārasmā
anagāriyaṃ pabbajito hoti--otiṇṇo 'mhi jātiyā jarāya mara-
ṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi duk-
khotiṇṇo dukkhapareto, appeva nāma imassa kevalassa duk-
khakkhandhassa antakiriyā paññāyethāti. Tam enaṃ tathā
pabbajitaṃ samānaṃ sabrahmacārī7 ovadanti anusāsanti--
evan te abhikkamitabbaṃ evan te paṭikkamitabbaṃ evan te

--------------------------------------------------------------------------
1 Not in B. K., S. D.
2 B. K. ummibhayaṃ; see M. N. 67. 459.
3 S. S. āvaddhabhayaṃ.
4 S. S. ekacce kulaputto; B. K. ekaccassa kulaputtassa.
5 S. T. pabbajito; B. K. pabbajitassa.
6 S. S. saddho; B. K. saddho.
7 B. K. -cārino.

[page 124]
124 AṄGUTTARA-NIKĀYA.
āloketabbaṃ evan te viloketabbaṃ evan te sammiñjitabbaṃ
evan te pasāretabbaṃ evan te saṅghāṭipattacīvaraṃ dhāre-
tabban ti. Tassa evam hoti--mayaṃ kho pubbe agāriya-
bhūtā samānā aññe ovadāma pi anusāsāma pi, ime pan'
amhākam puttamattā maññe nattamattā maññe ovaditab-
baṃ anusāsitabbaṃ maññantīti. So kupito anattamano
sikkhaṃ paccakkhāya hīnāyāvattati. Ayaṃ vuccati bhik-
khave bhikkhu ūmibhayassa bhīto sikkhaṃ paccakkhāya
hīnāyāvatto. Ūmibhayan ti kho bhikkhave kodhūpāyāsass'
etaṃ adhivacanaṃ. Idaṃ vuccati bhikkhave ūmibhayaṃ.
4. Katamañ ca bhikkhave kumbhīlabhayam?
Idha bhikkhave ekacco kulaputto saddhā1 agārasmā
anagāriyaṃ pabbajito hoti--otiṇṇo 'mhi jātiyā jarāya . . .
pe . . . paññāyethāti. Tam enaṃ tathā pabbajitaṃ sa-
mānaṃ sabrahmacārī ovadanti anusāsanti--idan te khādi-
tabbaṃ idan te na khāditabbaṃ idan te bhuñjitabbaṃ idan
te na bhuñjitabbaṃ idan te sāyitabbaṃ idan te na sāyitab-
baṃ idan te pātabbaṃ idan te na pātabbaṃ, kappiyan te
khāyitabbaṃ2 akappiyaṃ te3 na khāyitabbaṃ kappiyan
te bhuñjitabbaṃ akappiyaṃ te3 na bhuñjitabbaṃ kappiyan
te sāyitabbaṃ akappiyaṃ te3 na sāyitabbaṃ kappiyan te
pātabbaṃ akappiyaṃ te3 na pātabbaṃ, kāle pātabbaṃ
akāle na pātabbaṃ, kāle khāditabbaṃ vikāle na khādi-
tabbaṃ kāle te3 bhuñjitabbaṃ vikāle na bhuñjitabbaṃ
kāle te4 sāvitabbaṃ vikāle na sāyitabbaṃ kāle te4 pā-
tabbaṃ vikāle na pātabban ti. Tassa evaṃ hoti--mayaṃ
kho pubbe agāriyabhūtā samānā yaṃ icchāma tam khā-
dāma yaṃ na icchāma na taṃ khādāma yaṃ icchāma
taṃ bhuñjāma yaṃ na icchāma na taṃ bhuñjāma
yaṃ icchāma taṃ sāyāma yaṃ na icchāma na taṃ
sāyāma yaṃ icchāma taṃ pipāma5 yaṃ na icchāma
na taṃ pipāma, kappiyam pi khādāma akappiyam pi
khādāma . . . kappiyam pi pipāma akappiyam pi
pipāma, kāle pi khādāma vikāle pi khadāma . . . kāle pi

--------------------------------------------------------------------------
1 S. S. saddhā; B. K. saddho.
2 B. K. khāditabbaṃ.
3 S. Tr. omits te.
4 S. T. omits te.
5 B. K. pivāma.

[page 125]
BHAYAVAGGA. 125
pipāma vikāle pipāma. Yam pi no saddhā gahapatikā divā
vikāle1 paṇītaṃ khādaniyaṃ vā bhojaniyam vā denti,
tatra pi 'me mukhāvaraṇaṃ maññe karontīti, so sikkhaṃ
paccakkhāya hīnāyāvattati. Ayaṃ vuccati bhikkhave
bhikkhu kumbhīlabhayassa bhīto sikkhaṃ paccakkhāya
hīnāyāvatto. Kumbhīlabhayan ti kho bhikkhave odarik-
attass'2 etaṃ adhivacanaṃ. Idaṃ vuccati bhikkhave kum-
bhīlabhayaṃ.
5. Katamañ ca bhikkhave āvaṭṭabhayam? 3
Idha bhikkhave ekacco kulaputto saddhā agārasmā
anagāriyaṃ pabbajito hoti: otiṇṇo 'mhi . . . pe . . .
paññāyethāti. So evaṃ pabbajito samāno pubbaṇha-
samayaṃ nivāsetvā pattacīvaram ādāya gāmaṃ vā nigamaṃ
vā piṇḍāya pavisati arakkhiten'; eva kāyena arakkhitāya
vācāya arakkhittena cittena4 anupaṭṭhitāya satiyā asaṃ-
vutehi indriyehi. So tattha passati gahapatiṃ vā gahapa-
tiputtaṃ vā pañcahi kāmaguṇehi samappitaṃ samaṅgi-
bhūtaṃ paricārayamānaṃ.5 Tass'; evaṃ hoti: mayaṃ kho
pubbe agāriyabhūtā samānā pañcahī kāmaguṇehi samap-
pitā samaṅgibhūtā paricārimha, {saṃvijjante} kho pana me
kule bhogā sakkā bhoge ca bhuñjituṃ puññāni ca kātuṃ,
yan nūnāhaṃ sikkhaṃ paccakkhāya hīnāyāvattitvā bhoge
ca bhuñjeyyaṃ puññāni ca kareyyan ti. So sikkhaṃ
paccakkhāya hīnāyāvattati. Ayaṃ vuccati bhikkhave bhik-
khu āvaṭṭabhayassa bhīto sikkhaṃ paccakkhāya hīnāyā-
vatto. Āvaṭṭabhayan ti kho bhikkhave pañcann'; etaṃ
kāmaguṇānaṃ adhivacanaṃ. Idaṃ vuccati bhikkhave
āvaṭṭabhayaṃ3.
6. Katamañ ca bhikkhave susukābhayaṃ?
Idha bhikkhave ekacco kulaputto saddhā agārasmā
anagāriyaṃ pabbajito hoti: otiṇṇo 'mhi . . . paññāyethāti.
So evaṃ pabbajito samāno pubbaṇhasamayaṃ nivāsetvā
pattacīvaram ādāya gāmaṃ vā nigamaṃ vā piṇḍāya

--------------------------------------------------------------------------
1 B. K. vikāle pi.
2 B. K. odarikasotaṃ.
3 S. S. āvaddhabhayaṃ.
4 arakkh- citt- omitted in M. N. p. 461.
5 S. Tr. paricāramānaṃ.

[page 126]
126 AṄGUTTARA-NIKĀYA.
pavisati arakkhiten'; eva kāyena . . . arakkhitena cittena
anupaṭṭhitāya satiyā asaṃvutehi indriyehi. So tattha
passati mātugāmaṃ dunnivatthaṃ vā duppārutaṃ vā, tassa
mātugāmaṃ disvā dunnivatthaṃ vā duppārutaṃ vā rāgo
cittaṃ anuddhaṃseti, so rāgānuddhastena1 cittena sikkhaṃ
paccakkhāya hīnāyāvattati. Ayaṃ vuccati bhikkhave
bhikkhu susukābhayassa bhīto sikkhaṃ paccakkhāya
hīnāyāvatto. Susukābhayan ti kho bhikkhave mātugā-
mass'; etaṃ adhivacanaṃ. Idaṃ vuccati bhikkhave susu-
kābhayaṃ.
Imāni kho bhikkhave cattāri bhayāni idh'; ekacce kula-
putte imasmiṃ dhammavinaye saddhā2 agārasmā anagā-
riyaṃ pabbajite3 pātikaṅkhitabbānīti.
123.
1. Cattāro 'me puggalā santo saṃvijjamānā lokasmiṃ.
Katame cattāro?
Idha bhikkhave ekacco puggalo vivicc'; eva kāmehi vivicca
akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ
pītisukhaṃ paṭhamajjhānaṃ upasampajja viharati. So
tad assādeti taṃ nikāmeti tena ca vittiṃ āpajjati, tattha
ṭhito tad-adhimutto tabbahulavihārī aparihīno kālaṃ
kurumāno Brahmakāyikānaṃ devānaṃ sahavyataṃ uppaj-
jati. Brahmakāyikānaṃ bhikkhave devānaṃ kappo āyup-
pamāṇaṃ, tattha puthujjano yāvatāyukaṃ ṭhatvā yāva-
takaṃ tesaṃ devānaṃ āyuppamāṇaṃ taṃ sabbaṃ khepetvā
nirayaṃ pi gacchati tiracchānayonim pi gacchati pitti-4
visayam pi gacchati. Bhagavato pana sāvako tattha
yāvatāyukaṃ ṭhatvā yāvatakaṃ tesaṃ devānaṃ āyuppa-
māṇaṃ taṃ sabbaṃ khepetvā tasmiṃ yeva bhave parinib-
bāyati. Ayaṃ kho bhikkhave viseso ayaṃ adhippāyāso
idaṃ nānākaraṇaṃ sutavato ariyasāvakassa assutavatā
puthujjanena yadidaṃ gatiyā uppattiyā sati5.

--------------------------------------------------------------------------
1 B. R. -rāgānuddhaṃsena.
2 S. S. saddhā.
3 S. D., S. T. pabbajito.
4 B. K. | etti.
5 B. K. puthujjanena yadidaṃ cutiyā upapattiyā cāti;
S. D. p- yadidaṃ satiyā uppattiyā sati; S. T. p- tayidaṃ
satiyā uppattiyā sati; S. Tr. p- yadidaṃ gatiyā up- s-.

[page 127]
BHAYAVAGGA. 127
2. Puna ca paraṃ bhikkhave idh'; ekacco puggalo vitakka-
vicārānaṃ vūpasamā ajjhattaṃ sampasādo1 cetaso ekodibhā-
vaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaj-
jhānaṃ upasampajja viharati. So tad assādeti tan nikā-
meti tena ca vittiṃ āpajjati, tattha ṭhito tad-adhimutto
tabbahulavihārī aparihīno kālaṃ kurumāno Ābhassarānaṃ
devānaṃ sahavyataṃ uppajjati. Ābhassarānaṃ bhikkhave
devānaṃ dve kappā āyuppamāṇaṃ, tattha puthujjano
yāvatāyukaṃ ṭhatvā yāvatakaṃ tesaṃ devānaṃ āyuppa-
māṇaṃ taṃ sabbaṃ khepetvā nirayam pi gacchati tirac-
chānayonim pi gacchati pittivisayam pi gacchati. Bhaga-
vato pana sāvako tattha yāvatāyukaṃ ṭhatvā yāvatakaṃ
tesaṃ devānaṃ āyuppamāṇaṃ taṃ sabbaṃ khepetvā
tasmiṃ yeva bhave parinibbāyati. Ayaṃ kho bhikkhave
viseso ayaṃ adhippāyāso idaṃ nānākaraṇaṃ sutavato
ariyasāvakassa assutavatā puthujjanena yadidaṃ gatiyā
uppattiyā sati.
3. Puna ca paraṃ bhikkhave idh'; ekacco puggalo pītiyā
ca virāgā upekhako ca viharati sato2 ca sampajāno sukhañ
ca kāyena paṭisaṃvedeti. Yan taṃ ariyā ācikkhanti
upekhako satimā sukhavihārīti tatiyajjhānaṃ upasam-
pajja viharati. So tad assādeti tan nikāmeti tena
ca vittiṃ āpajjati, tattha ṭhito tad-adhimutto tabbahu-
lavihārī aparihīno kālaṃ kurumāno Subhakiṇhānaṃ devā-
naṃ sahavyataṃ uppajjati. Subhakiṇhānaṃ bhikkhave
devānaṃ cattāro kappā āyuppamāṇaṃ, tattha puthujjano
. . . pe . . . parinibbāyati. Ayaṃ kho bhikkhave viseso
ayaṃ adhippāyāso idaṃ nānākaraṇaṃ sutavato ariyasāva-
kassa assutavatā puthujjanena yadidaṃ gatiyā uppattiyā
sati.
4. Puna ca paraṃ bhikkhave idh'; ekacco puggalo su-
khassa ca pahānā dukkhassa ca pahānā pubbe va somanas-
sadomanassānaṃ atthagamā adukkhamasukhaṃ upekhā-
sati-parisuddhiṃ catutthajjhānaṃ upasampajja viharati.
So tad assādeti tan nikāmeti tena ca vittiṃ āpajjati, tattha

--------------------------------------------------------------------------
1 B. K. sampasādanaṃ.
2 MSS. upekhako ca . . . sato ca; S. Tr. upekhako . . . sato ca.

[page 128]
128 AṄGUTTARA-NIKĀYA.
ṭhito tad-adhimutto tabbahulavihārī aparihīno kālaṃ
kurumāno Vehapphalānaṃ devānaṃ sahavyataṃ uppajjati.
Vehapphalānaṃ bhikkhave devānaṃ pañca kappasatāni
āyuppamāṇaṃ, tattha puthujjano . . . pe . . . pari-
nibbāyati. Ayaṃ bhikkhave viseso ayaṃ adhippāyāso
idaṃ nānākaraṇaṃ sutavato ariyasāvakassa assutavatā
puthujjanena yadidaṃ gatiyā uppattiyā sati. Ime kho
bhikkhave cattāro puggalā santo saṃvijjamānā lokasmin
ti.
124.1
1. Cattāro 'me bhikkhave puggalā santo saṃvijjamānā
lokasmiṃ. Katame cattāro?
Idha bhikkhave ekacco puggalo vivicc'; eva kāmehi . . .
pe . . . paṭhamajjhānaṃ upasampajja viharati. So yad
eva tattha hoti rūpagataṃ vedanāgataṃ saññāgataṃ saṅk-
hāragataṃ viññāṇagataṃ te dhamme aniccato dukkhato
rogato gaṇḍato sallato aghato ābādhato parato palokato
suññato anattato samanupassati. So kāyassa bhedā param
maraṇā Suddhāvāsānaṃ devānaṃ sahavyataṃ uppajjati.
Ayaṃ bhikkhave uppatti2 asādhāraṇā puthujjanehi.
2. Puna ca paraṃ bhikkhave idh'; ekacco puggalo vitak-
kavicārānaṃ vūpasamā . . . pe . . . dutiyajjhānaṃ . . .
pe . . . tatiyajjhānaṃ . . . pe . . . catutthajjhānaṃ upa-
sampajja viharati. So yad eva tattha hoti rūpagatam . . .
pe . . . te dhamme aniccato . . . anattato samanupassati.
So kāyassa bhedā param maraṇā Suddhāvāsānaṃ devānaṃ
sahavyataṃ uppajjati. Ayaṃ bhikkhave uppatti2 asā-
dhāraṇā puthujjanehi.
Ime kho bhikkhave cattāro puggalā santo saṃvijjamānā
lokasmin ti.
125.
1. Cattāro 'me bhikkhave puggalā santo saṃvijjamānā
lokasmiṃ. Katame cattāro?
Idha bhikkhave ekacco puggalo mettāsahagatena cetasā

--------------------------------------------------------------------------
1 See Aṅguttara, 114, p. 267.
2 S. S. uppattiyā; B. K. upapatti.

[page 129]
BHAYAVAGGA. 129
ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ . . .
tathā tatiyaṃ . . . tathā catutthiṃ, iti uddham adho
tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ met-
tāsahagatena cetasā vipulena mahaggatena appamāṇena
averena avyāpajjhena pharitvā viharati. So tad assādeti
tan nikāmeti tena ca vittiṃ āpajjati, tattha ṭhito tad-
adhimutto tabbahulavihārī aparihīno kālaṃ kurumāno
Brahmakāyikānaṃ devānaṃ sahavyataṃ uppajjati. Brah-
makāyikānaṃ bhikkhave devānaṃ kappo āyuppamāṇaṃ,
tattha puthujjano . . . parinibbāyati. Ayaṃ kho bhik-
khave viseso ayaṃ adhippāyāso idaṃ nānākaraṇaṃ suta-
vato ariyasāvakassa assutavatā puthujjanena yadidaṃ
gatiyā uppattiyā sati.
2. Puna ca paraṃ bhikkhave idh'; ekacco puggalo karuṇā-
sahagatena cetasā . . . pe . . . muditāsahagatena cetasā
. . . pe . . . upekhāsahagatena cetasā ekaṃ disaṃ {pha-
ritvā} viharati, tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ
iti uddham adho tiriyaṃ sabbadhi sabbattatāya sabbāvan-
taṃ lokaṃ upekhāsahagatena cetasā vipulena mahaggatena
appamāṇena averena avyāpajjhena pharitvā viharati. So tad
assādeti tan nikāmeti tena ca vittiṃ āpajjati, tattha ṭhito
tad-adhimutto tabbahulavihārī aparihīno kālaṃ kurumāno
Ābhassarānaṃ devānaṃ sahavyataṃ uppajjati. Ābhassa-
rānaṃ bhikkhave dve kappā āyuppamāṇaṃ . . . pe . . .
Subhakiṇhānaṃ devānaṃ sahavyataṃ uppajjati. Subha-
kiṇhānaṃ bhikkhave devānaṃ cattāro kappā āyuppamā-
ṇaṃ . . . pe . . . Vehapphalānaṃ devānaṃ sahavyataṃ
uppajjāti. Vehapphalānaṃ bhikkhave pañcakappasatāni
āyuppamāṇaṃ, tattha puthujjano yāvatāyukaṃ ṭhatvā
yāvatakaṃ tesaṃ devānaṃ āyuppamāṇaṃ taṃ sabbaṃ
khepetvā nirayam pi gacchati tiracchānayonim pi gacchati
pittivisayam pi gacchati. Bhagavato pana sāvako tattha
yāvatāyukaṃ thatvā yāvatakaṃ tesaṃ devānaṃ ayuppa-
māṇaṃ taṃ sabbaṃ khepetvā tasmiṃ yeva bhave parinib-
bāyati. Ayaṃ kho bhikkhave viseso ayaṃ adhippāyāso
idaṃ nānākaraṇaṃ sutavato ariyasāvakassa assutavatā
puthujjanena yadidaṃ gatiyā uppattiyā sati.
Ime kho bhikkhave cattāro puggalā santo saṃvijjamānā
lokasmin ti.

--------------------------------------------------------------------------

[page 130]
130 AṄGUTTARA-NIKĀYA.
126.
1. Cattāro 'me bhikkhave puggalā santo saṃvijjamānā
lokasmiṃ. Katame cattāro?
Idha bhikkhave ekacco puggalo mettāsahagatena cetasā
. . . pe [125.1] avyāpajjhena pharitvā viharati. Soyad eva
tattha hoti rūpagataṃ . . . [124.1] . . . samanupassati.
So kāyassa bhedā param maraṇā Suddhāvāsānaṃ devānaṃ
sahavyataṃ uppajjati. Ayaṃ kho bhikkhave uppatti
asādhāraṇā puthujjanehi.
2. Puna ca paraṃ bhikkhave idh'; ekacco puggalo karuṇāsa-
hagatena cetasā . . . pe . . . muditā1 . . . pe . . . upek-
hāsahagatena cetasā . . . vipulena mahaggatena appa-
māṇena averena avyāpajjhena pharitvā viharati . . . pe
[124.1] . . . maraṇā Suddhāvāsānaṃ devānaṃ sahavya-
taṃ uppajjati. Ayaṃ bhikkhave uppatti asādhāraṇā
puthujjanehi. Ime kho bhikkhave cattāro puggalā santo
saṃvijjamānā lokasmin ti.
127.
1. Tathāgatassa2 bhikkhave arahato sammāsambud-
dhassa pātubhāvā cattāro acchariyā abbhutā dhammā pātu-
bhavanti. Katame cattāro?
Yadā bhikkhave bodhisatto Tusitā kāyā cavitvā sato sam-
pajāno mātukucchiyaṃ3 okkamati atha sadevake loke samā-
rake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadeva-
manussāya appamāṇo uḷāro obhāso pātubhavati atikkamm'
eva devānaṃ devānubhāvanaṃ. Yā pi tā lokantarikā aghā
asaṃvutā andhakārā andhakāratimisā yattha p'; imesaṃ4
candimasuriyānaṃ evaṃ mahiddhikānaṃ evaṃ mahānu-
bhāvanaṃ ābhā nānubhonti, tattha pi appamāṇo uḷāro obhāso
pātubhavati atikkamm'; eva devānaṃ devānubhāvanaṃ.
Ye pi tattha sattā uppannā te pi ten'; obhāsena aññamaññaṃ
sañjānanti--aññe pi kira bho santi sattā idh'; uppannā ti

--------------------------------------------------------------------------
1 So in MSS.
2 Compare Jāt. I. 51.
3 S. Tr. kucchim; B. K. -kucchimhi.
4 S. Tr. yatth'; imesaṃ.

[page 131]
BHAYAVAGGA. 131
Tathāgatassa bhikkhave arahato sammāsambuddhassa pātu-
bhāvā ayaṃ paṭhamo acchariyo abbhuto dhammo pātu-
bhavati.
2. Puna ca paraṃ bhikkhave yadā bodhisatto sato sampajāno
mātu kucchismā nikkhamati atha sadevake loke samārake
sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanus-
sāya appamāṇo uḷāro obhāso pātubhavati atikkamm'; eva
devānaṃ devānubhāvanaṃ. Yā pi tā lokantarikā . . . tattha
pi appamāṇo uḷāro obhāso pātubhavati atikkamm'; eva devā-
naṃ devānubhāvanaṃ Ye pi tattha sattā . . . [127.1] . . .
idh'; uppannāti. Tathāgatassa bhikkhave arahato sam-
māsambuddhassa pātubhāvā ayaṃ dutiyo acchariyo ab-
bhuto dhammo pātubhavati.
3. Puna ca paraṃ bhikkhave yadā Tathāgato anuttaraṃ
sammāsambodhiṃ abhisambujjhati atha sadevake loke
. . . pe . . . [127.2] . . . idh'; uppannāti. Tathāgatassa
bhikkhave arahato sammāsambuddhassa pātubhāvā ayaṃ
tatiyo acchariyo abbhuto dhammo pātubhavati.
4. Puna ca paraṃ bhikkhave yadā Tathāgato anuttaraṃ
dhammacakkaṃ pavatteti atha sadevake loke . . . [127.2]
. . . idh'; uppannāti. Tathāgatassa bhikkhave arahato
sammāsambuddhassa pātubhāvā ayaṃ catuttho acchariyo
abbhuto dhammo pātubhavati.
Tathāgatassa bhikkhave arahato sammāsambuddhassa
pātubhāvā ime cattāro acchariyā abbhutā dhammā pātubha-
vantīti.
128.
1. Tathāgatassa bhikkhave arahato sammāsambuddhassa
pātubhāvā cattāro acchariyā abbhutā dhammā pātubhavanti.
Katame cattāro?
Ālayarāmā bhikkhave pajā ālayaratā ālayasamuditā,1
sā Tathāgatena anālaye dhamme desiyamāne sussūyati
sotaṃ odahati aññā cittaṃ upaṭṭhāpeti. Tathāgatassa
bhikkhave arahato sammāsambuddhassa pātubhāvā ayaṃ
paṭhamo acchariyo abbhuto dhammo pātubhavati.
2. Mānarāmā bhikkhave pajā mānaratā mānasamuditā,1

--------------------------------------------------------------------------
1 S. Tr. sammuditā.

[page 132]
132 AṄGUTTARA-NIKĀYA.
sā Tathāgatena mānavinaye dhamme desiyamāne sussūyati
sotaṃ odahati aññā cittaṃ upaṭṭhāpeti. Tathāgatassa
bhikkhave arahato sammāsambuddhassa pātubhāvā ayaṃ
dutiyo acchariyo abbhuto dhammo pātubhavati.
3. Anupasamārāmā bhikkhave pajā anupasamaratā anu-
pasamasammuditā, sā Tathāgatena opasamike1 dhamme
sussūyati . . . upaṭṭhāpeti. Tathāgatassa bhikkhave . . .
pātubhāvā ayaṃ tatiyo acchariyo abbhuto dhammo pātu-
bhavati.
4. Avijjāgatā bhikkhave pajā andhabhūtā pariyonaddhā,
sā Tathāgatassa avijjāvinaye dhamme desiyamāne sussūyati
sotaṃ odahati aññā cittaṃ upaṭṭhāpeti. Tathāgatassa
bhikkhave arahato sammāsambuddhassa pātubhāvā ayaṃ
catuttho acchariyo abbhuto dhammo pātubhavati.
Tathāgatassa bhikkhave arahato sammāsambuddhassa
pātubhāvā ime cattāro abbhutā dhammā pātubhāvantīti.
129.2
1. Cattāro 'me bhikkhave acchariyā abbhutā dhammā
Ānande. Katame cattāro?
Sace bhikkhave bhikkhuparisā Ānandaṃ dassanāya
upasaṅkamati dassanena sā attamanā hoti, tattha ce
Ānando dhammaṃ bhāsati bhāsitena pi sā attamanā hoti,
atittā va bhikkhave bhikkhuparisā hoti atha Ānanda tuṇhī
bhavati.
2. Sace bhikkhave bhikkhunīparisā Ānandaṃ dassanāya
upasaṅkamati dassanena sā attamanā hoti, tattha ce
Ānando dhammaṃ bhāsati . . . tuṇhī bhavati.
3. Sace bhikkhave upāsakaparisā . . . tuṇhī bhavati.
4. Sace bhikkhave upāsikāparisā Ānandaṃ dassanāya upa-
saṅkamati dassanena sā attamanā hoti, tattha ce Ānando
dhammaṃ bhāsati bhāsitena pi sā attamanā hoti, atittā va
bhikkhave upāsikāparisā hoti atha Ānando tuṇhī bhavati.
Ime kho bhikkhave cattāro acchariyā abbhutā dhammā
Ānande ti.

--------------------------------------------------------------------------
1 B. K. upasamike.
2 All in M. P. S. V. 38, p. 54.

[page 133]
PUGGALAVAGGA. 133
130.
1. Cattāro 'me bhikkhave acchariyā abbhutā dhammā
rañño cakkavattimhi. Katame cattāro?
Sace bhikkhave khattiyaparisā rājānaṃ cakkavattiṃ
dassanāya upasaṅkamati dassanena sā attamanā hoti,
tattha ce rājā cakkavattī bhāsati bhāsitena pi sā attamanā
hoti, atittā va bhikkhave khattiyaparisā hoti atha rājā
cakkavatti tuṇhī bhavati.
2. Sace bhikkhave brāhmaṇaparisā . . . tuṇhī bhavati.
3. Sace bhikkhave gahapatiparisā . . . tuṇhī bhavati.
4. Sace bhikkhave samaṇaparisā . . . tuṇhī bhavati.
Ime kho bhikkhave cattāro acchariyā abbhutā dhammā
rañño cakkavattimhi.
5. Evam eva kho bhikkhave cattāro acchariyā abbhutā
dhammā Ānande. Katame cattāro?
Sace bhikkhave bhikkhuparisā Ānandaṃ dassanāya
upasaṅkamati . . . tuṇhī bhavati.
6. Sace bhikkhave bhikkhunīparisā . . . pe . . .
7. Sace bhikkhave upāsakaparisā . . . pe . . .
8. Sace bhikkhave upāsikāparisā . . . tuṇhī bhavati.
Ime kho bhikkhave cattāro acchariyā abbhutā dhammā
Ānande ti.
[Bhaya-]1vaggo tatiyo.
[Tass'1 uddānaṃ||
Attānuvāda ummi ca|| dve ca nānā dve ca honti||
Mettā dve ca acchariyā|| abbhutadhammā parā dve]2 ti||
131.
1. Cattāro 'me bhikkhave puggalā santo saṃvijjamānā
lokasmiṃ. Katame cattāro?
Idha bhikkhave ekaccassa puggalassa orambhāgiyāni
saṃyojanāni appahīnāni honti, uppattipaṭilābhikāni saṃ-
yojanāni appahīnā honti, bhavapaṭilābhikāni saṃyojanāni
appahīnā honti.

--------------------------------------------------------------------------
1 M. S. udānaṃ.
2 From B. K.

[page 134]
134 AṄGUTTARA-NIKĀYA.
Idha pana bhikkhave ekaccassa puggalassa orambhāgi-
yāni saṃyojanāni pahīnāni honti, uppattipaṭilābhikāni
saṃyojanāni appahīnā honti, bhavapaṭilābhikāni saṃyoja-
nāni appahīnā honti.
Idha pana bhikkhave ekaccassa puggalassa orambhāgi-
yāni saṃyojanāni pahīnāni honti, uppattipaṭilābhikāni
saṃyojanāni pahīnāni honti, bhavapaṭilābhikāni appahīnāni
honti.
Idha pana bhikkhave ekaccassa puggalassa orambhāgi-
yāni saṃyojanāni pahīnāni honti, uppattipaṭilābhikāni
saṃyojanāni pahīnāni honti, bhavapaṭilābhikāni saṃyoja-
nāni pahīnāni honti.
2. Katamassa bhikkhave puggalassa oraṃbhāgiyāni
saṃyojanāni appahīnāni, uppattipaṭilābhikāni saṃyojanāni
appahīnāni, bhavapaṭilābhikāni saṃyojanāni appahīnāni?
Sakadāgāmissa. Imassa kho bhikkhave puggalassa
orambhāgiyāni saṃyojanāni appahīnāni, uppattipaṭilābhi-
kāni saṃyojanāni appahīnāni, bhavapaṭilābhikāni saṃyo-
janāni appahīnāni.
3. {Katamassa} bhikkhave puggalassa orambhāgiyāni
saṃyojanāni pahīnāni, uppattipaṭilābhikāni saṃyojanāni
appahīnāni, bhavapaṭilābhikāni saṃyojanāni appahīnāni.
Uddhaṃsotassa akaniṭṭhagāmino. Imassa kho bhik-
khave puggalassa orambhāgiyāni . . . appahīnāni.
4. Katamassa bhikkhave puggalassa orambhāgiyāni
saṃyojanāni pahīnāni, uppattipaṭilābhikāni saṃyojanāni
pahīnāni, bhavapaṭilābhikāni saṃyojanāni appahīnāni?
Antarāparinibbāyissa. Imassa kho bhikkhave pugga-
lassa orambhāgiyāni saṃyojanāni . . . appahīnāni.
5. Katamassa bhikkhave puggalassa orambhāgiyāni
saṃyojanāni pahīnāni, uppattipaṭilābhikāni saṃyojanāni
pahīnāni, bhavapaṭilābhikāni saṃyojanāni pahīnāni?
Arahato. Imassa kho bhikkhave puggalassa orambhā-
giyāni saṃyojanāni pahīnāni, uppattipaṭilābhikāni saṃyo-
janāni pahīnāni, bhavapaṭilābhikāni saṃyojanāni pahīnāni.
Ime kho bhikkhave cattāro puggalā santo saṃvijjamānā1
lokasmin ti.

--------------------------------------------------------------------------
1 See Puggala Paññatti II. 40.

[page 135]
PUGGALAVAGGA. 135
132.1
1. Cattāro 'me bhikkhave puggalā santo saṃvijjamānā
lokasmiṃ. Katame cattāro?
Yuttapaṭibhāno na muttapaṭibhāno, muttapaṭibhāno
na yuttapaṭibhāno, yuttapaṭibhāno ca muttapaṭibhāno
ca, n'; eva yuttapaṭibhāno na muttapaṭibhāno. Ime kho
bhikkhave cattāro puggalā santo saṃvijjamānā lokasmin ti.
133.2
Cattāro 'me bhikkhave puggalā santo saṃvijjamānā
lokasmiṃ. Katame cattāro?
Ugghaṭitaññū, vipacitaññū,3 neyyo, padaparamo.
Ime kho bhikkhave cattāro puggalā santo saṃvijjamānā
lokasmin ti.
134.4
Cattāro 'me bhikkhave puggalā santo saṃvijjamānā
lokasmiṃ. Katame cattāro?
Uṭṭhānaphalūpajīvī na kammaphalūpajīvī, kammaphalū-
pajīvī na uṭṭhānaphalūpajīvī, uṭṭhānaphalūpajīvī ca kam-
maphalūpajīvī ca, n'; eva uṭṭhānaphalūpajīvī na kammapha-
lūpajīvī. Ime kho bhikkhave cattāro puggalā . . . lokas-
min ti.
135.5
1. Cattāro 'me bhikkhave puggalā santo saṃvijjamānā
lokasmiṃ. Katame cattāro?
Sāvajjo, vajjabahulo, appavajjo, anavajjo.
2. Kathañ ca bhikkhave puggalo sāvajjo hoti?
Idha bhikkhave ekacco puggalo sāvajjena kāyakammena
samannāgato hoti . . . pe . . . sāvajjo manokammena
samannāgato hoti. Evaṃ kho bhikkhave puggalo sāvajjo
hoti.

--------------------------------------------------------------------------
1 Puggala IV. 6.
2 Puggala IV. 5.
3 B. K. vipañcitaññū.
4 Puggala IV. 18.
5 Puggala Paññatti IV. 4.

[page 136]
136 AṄGUTTARA-NIKĀYA.
3. Kathañ ca bhikkhave puggalo vajjabahulo hoti?
Idha bhikkhave ekacco puggalo sāvajjena bahulaṃ kāya-
kammena samannāgato hoti appaṃ anavajjena . . . pe
. . . sāvajjena bahulaṃ manokammena samannāgato hoti
appaṃ anavajjena. Evaṃ kho puggalo vajjabahulo hoti.
4. Kathañ ca bhikkhave puggalo appavajjo hoti?
Idha bhikkhave ekacco puggalo anavajjena bahulaṃ
kāyakammena samannāgato hoti appaṃ sāvajjena . . .
pe . . . anavajjena bahulaṃ manokammena samannāgato
hoti appaṃ sāvajjena. Evaṃ kho bhikkhave puggalo
appavajjo hoti.
5. Kathañ ca bhikkhave puggalo anavajjo hoti?
Idha bhikkhave ekacco puggalo anavajjena kāyakam-
mena samannāgato hoti . . . pe . . . anavajjena mano-
kammena samannāgato hoti. Evaṃ kho bhikkhave pug-
galo anavajjo hoti.
Ime kho bhikkhave cattāro puggalā santo saṃvijjamānā
lokasmin ti.
136.1
1. Cattāro 'me bhikkhave puggalā santo saṃvijjamānā
lokasmiṃ. Katame cattāro?
Idha bhikkhave ekacco puggalo sīlesu na paripūrakārī
hoti samādhismiṃ na paripūrakārī paññāya na paripūra-
kārī. Idha pana bhikkhave ekacco puggalo sīlesu paripūra-
kārī hoti samādhismiṃ na paripūrakārī paññāya na pari-
pūrakārī. Idha pana bhikkhave ekacco puggalo sīlesu
paripūrakārī hoti samādhismiṃ paripūrakārī paññāya na
paripūrakārī. Idha pana bhikkhave ekacco puggalo sīlesu
paripūrakārī hoti samādhismiṃ paripūrakārī paññāya
paripūrakārī. Ime kho bhikkhave cattāro puggalā santo
saṃvijjamānā lokasmin ti.
137.
1. Cattāro 'me bhikkhave puggalā santo saṃvijjamānā
lokasmiṃ. Katame cattāro?

--------------------------------------------------------------------------
1 Cf. Puggala IV. 15, p. 37.

[page 137]
PUGGALAVAGGA. 137
Idha bhikkhave ekacco puggalo na sīlagarū hoti na sīlā-
dhipateyyo na samādhigarū hoti na samādhādhipateyyo na
paññāgarū hoti na paññādhipateyyo. Idha pana bhikkhave
ekacco puggalo sīlagarū hoti sīlādhipateyyo na samādhigarū
hoti na samādhādhipateyyo na paññāgarū hoti na paññā-
dhipateyyo. Idha pana bhikkhave ekacco puggalo sīlagarū
hoti sīlādhipateyyo samādhigarū hoti samādhādhipateyyo
na paññāgarū hoti na paññādhipateyyo. Idha pana bhik-
khave ekacco puggalo sīlagarū hoti sīlādhipateyyo samādhi-
garū hoti samādhādhipateyyo paññāgarū hoti paññādhi-
pateyyo.
Ime kho bhikkhave cattāro puggalā santo saṃvijjamānā
lokasmin ti.
138.
1. Cattāro 'me bhikkhave puggalā santo saṃvijjamānā
lokasmiṃ. Katame cattāro?
Nikaṭṭhakāyo anikaṭṭhacitto, anikaṭṭhakāyo nikaṭṭhacitto,
anikaṭṭhakāyo ca anikaṭṭhacitto ca, nikaṭṭhakāyo ca nikaṭ-
ṭhacitto ca.
2. Kathañ ca bhikkhave puggalo nikaṭṭhakāyo hoti
anikaṭṭhacitto?
Idha bhikkhave ekacco puggalo araññe vanapatthāni
pantāni1 senāsanāni paṭisevati, so tattha kāmavitakkam
pi vitakketi vyāpādavitakkam pi vitakketi vihiṃsāvitakkam
pi vitakketi. Evaṃ kho bhikkhave puggalo nikaṭṭhakāyo
hoti anikaṭṭhacitto.
3. Kathañ ca bhikkhave puggalo anikaṭṭhakāyo hoti
nikaṭṭhacitto?
Idha bhikkhave ekacco puggalo na h'; eva kho araññe
. . . patisevati, so tattha nekkhammavitakkam pi vitak-
keti avyāpādavitakkam . . . avihiṃsāvitakkaṃ vitakketi.
Evaṃ kho bhikkhave puggalo anikaṭṭhakāyo hoti nikaṭ-
ṭhacitto.
4. Kathañ ca bhikkhave puggalo anikaṭṭhakāyo ca hoti
anikaṭṭhacitto ca?
Idha bhikkhave ekacco puggalo na h'; eva kho araññe

--------------------------------------------------------------------------
1 B. K. pattāni.

[page 138]
138 AṄGUTTARA-NIKĀYA.
. . . paṭisevati, so tattha kāmavitakkaṃ pi vitakketi . . .
vihiṃsāvitakkaṃ vitakketi. Evaṃ kho bhikkhave anikaṭ-
ṭhakāyo ca hoti anikaṭṭhacitto ca.
5. Kathañ ca bhikkhave puggalo nikaṭṭhakāyo ca hoti
nikaṭṭhacitto ca?
Idha pana bhikkhave ekacco puggalo araññe . . . paṭi-
sevati, so tattha nekkhammavitakkam pi vitakketi avyāpā-
davitakkam pi vitakketi avihiṃsāvitakkam pi vitakketi.
Evaṃ kho bhikkhave puggalo nikaṭṭhakayo ca hoti
nikaṭṭhacitto ca.
Ime kho bhikkhave cattāro puggalā santo saṃvijjamānā
lokasmin ti.
139.1
1. Cattāro 'me bhikkhave dhammakathikā. Katame
cattāro?
Idha bhikkhave ekacco dhammakathiko appañ ca bhā-
sati asahitañ ca, parisā ca na2 kusalā hoti sahitāsahitassa.
Evarūpo bhikkhave dhammakathiko, evarūpāyaṃ parisā-
yaṃ dhammakathiko t'; eva saṅkhaṃ gacchati.
2. Idha pana bhikkhave ekacco dhammakathiko appañ ca
bhāsati sahitañ ca, parisā ca3 kusalā hoti sahitāsahi-
tassa. Evarūpo bhikkhave dhammakathiko, evarūpāyaṃ
parisāyaṃ dhammakathiko t'; eva saṅkhaṃ gacchati.
3. Idha pana bhikkhave ekacco dhammakathiko bahuñ ca
bhāsati asahitañ ca, parisā ca na kusalā hoti sahitāsahi-
tassa. Evarūpo bhikkhave dhammakathiko, evarūpāyaṃ
parisāyaṃ dhammakathiko t'; eva saṅkhaṃ gacchati.
4. Idha pana bhikkhave ekacco dhammakathiko bahuñ ca
bhāsati sahitañ ca, parisā ca kusalā hoti sahitāsahitassa.
Evarūpo bhikkhave dhammakathiko evarūpāyaṃ parisā-
yaṃ dhammakathiko t'; eva saṅkhaṃ gacchati.
Ime kho bhikkhave cattāro dhammakatthikā ti.
140.
Cattāro 'me bhikkhave vādī. Katame cattāro?

--------------------------------------------------------------------------
1 Puggala IV. 7.
2 B. K. ca assa na.
3 B. K. ca assa.

[page 139]
ĀBHĀVAGGA. 139
Atthi bhikkhave vādī atthato pariyādānaṃ gacchati no
vyañjanato. Atthi bhikkhave vādī vyañjanato pariyādā-
naṃ gacchati no atthato. Atthi bhikkhave vādī atthato
ca vyañjanato ca pariyādānaṃ gacchati. Atthi bhikkhave
vādī n'; ev'; atthato no vyañjanato pariyādānaṃ gacchati.
Ime kho bhikkhave cattāro vādī.
Aṭṭhānaṃ etaṃ bhikkhave anavakāso yaṃ catuhi paṭi-
sambhidāhi samannāgato atthato ca vyañjanato ca pari-
yādānaṃ gacchatīti.
Puggalavaggo catuttho.
[Tass'; uddānam||
Saṃyojanaṃ paṭibbhāno|| ugghaṭitaññū ṭhānaṃ||
sāvajjo dve ca sīlāpi|| nikaṭṭha dhammavādī]1 cāti||
141.
Catasso imā bhikkhave ābhā. Katamā catasso?
Candābhā, suriyābhā, aggābhā, paññābhā.
Imā kho bhikkhave catasso ābhā, etadaggaṃ bhikkhave
imāsaṃ catunnaṃ yadidaṃ paññābhā ti.
142.
Catasso imā bhikkhave pabhā. Katamā catasso?
Candappabhā, suriyappabhā, aggippabhā, paññāpabhā.
Imā kho bhikkhave catasso pabhā, etadaggaṃ bhikkhave
imāsaṃ catunnaṃ yadidaṃ paññāpabhā ti.
143.
Cattāro 'me bhikkhave ālokā. Katame cattāro?
Candāloko, suriyāloko, aggāloko, paññāloko.
Ime kho bhikkhave cattāro ālokā, etadaggaṃ bhikkhave
imesaṃ catunnaṃ yadidaṃ paññāloko ti.
144.
Cattāro 'me bhikkhave obhāsā. Katame cattāro?
Candobhāso, suriyobhāso, aggobhāso, paññobhāso.

--------------------------------------------------------------------------
1 From B. K

[page 140]
140 AṄGUTTARA-NIKĀYA.
Ime kho bhikkhave cattāro obhāsā, etadaggaṃ bhikkhave
imesaṃ catunnaṃ yadidaṃ paññobhāso ti.
145.
Cattāro 'me bhikkhave pajjotā. Katame cattāro?
Candapajjoto, suriyapajjoto, aggipajjoto, paññāpajjoto.
Ime kho bhikkhave cattāro pajjotā, etadaggaṃ bhikkhave
imesaṃ catunnaṃ yadidaṃ paññāpajjoto ti.
146.
Cattāro 'me kālā. Katame cattāro?
Kālena dhammasavanaṃ,1 kālena dhammasākacchā,
kālena samatho, kālena vipassanā.
Ime kho bhikkhave cattāro kālā ti.
147.
1. Cattāro 'me bhikkhave kālā sammā bhāviyamānā
sammā anuparivattiyamānā anupubbena āsavānaṃ khayaṃ
pāpenti. Katame cattāro?
Kālena dhammasavanaṃ, kālena dhammasākacchā, kā-
lena samatho, kālena vipassanā.
Ime kho bhikkhave cattāro kālā sammā bhāviyamānā
sammā anuparivattiyamānā anupubbena āsavānaṃ khayaṃ
pāpenti.
2. Seyyathāpi bhikkhave upari pabbate thūlaphussitake
deve vassante taṃ udakaṃ yathāninnaṃ pavattamānam
pabbatakandarapadarasākhā paripūreti, pabbatakandara-
padarasākhā paripūrā kussubbhe paripūrenti, kussubbhā
paripūrā mahāsobbhe paripūrenti, mahāsobbhā paripūrā
kunnadiyo paripūrenti, kunnadiyo paripūrā mahānadiyo
paripūrenti, mahānadiyo paripūrā samuddaṃ sāgaraṃ
paripūrenti, evam eva kho bhikkhave ime cattāro kālā
sammā bhāviyamānā sammā anuparivattiyamānā anupub-
bena āsavānaṃ khayaṃ pāpentīti2.

--------------------------------------------------------------------------
1 B. K. dhammasammasanā.
2 See A. N. III. 93. 5.

[page 141]
INDRIYAVAGGA. 141
148.
Cattār'; imāni bhikkhave vacīduccaritāni. Katamāni
cattāri?
Musāvādo, pisuṇāvācā, pharusāvācā, samphappalāpo.
Imāni kho bhikkhave cattāri vacīduccaritānīti.
149.
Cattār'; imāni vacīsucaritāni. Katamāni cattāri?
Saccavācā, apisuṇāvācā, saṇhāvācā, mantābhāsā1.
Imāni kho bhikkhave cattāri vacīsucaritānīti.
150.
Cattāro 'me bhikkhave sārā.2 Katame cattāro?
Sīlasāro, samādhisāro, paññāsāro, vimuttisāro ti.
Ime kho bhikkhave cattāro sārāti.
Ābhā vaggo pañcamo.
[Tass'; uddānaṃ||
Ābhāpabhā ca ālokā|| obhā[sa] pajjota dve kālā
dve caritā ca sīlāgā3|| honti te dasa vagge cāti.4]
151.
Cattār'; imāni bhikkhave indriyāni. Katamāni cattāri?
Saddhindriyaṃ, viriyindriyaṃ, satindriyaṃ, samādhind-
riyaṃ.
Imāni kho bhikkhave cattāri indriyānīti.
152.
1. Cattār'; imāni bhikkhave balāni. Katamāni cattāri?
Saddhābalaṃ, viriyabalaṃ, satibalaṃ, samādhibalaṃ.
Imāni kho bhikkhave cattāri balānīti.

--------------------------------------------------------------------------
1 S. D. mantābhāsaṃ; S. T. mantabhāsā.
2 B. K. sāgarā.
3 Read sārā?
4 From B. K.

[page 142]
142 AṄGUTTARA-NIKĀYA.
153.
2. Cattar'; imāni bhikkhave balāni. Katamāni balāni?
Paññābalaṃ, viriyabalaṃ, anavajjabalaṃ, saṅgāhaba-
laṃ1.
Imāni kho bhikkhave cattāri balānīti.
154.
1. Cattār'; imāni bhikkhave balāni. Katamāni balāni?
Satibalaṃ, samādhibalaṃ, anavajjabalaṃ, saṅgāhabalaṃ.
Imāni kho bhikkhave cattāri balānīti.
155.
2. Cattār'; imāni bhikkhave balāni. Katamāni cattāri?
Paṭisaṅkhānabalaṃ, bhāvanābalaṃ, anavajjabalaṃ
saṅgāhabalaṃ. Imānī kho bhikkhave cattāri balānīti.
156.
Cattār'; imāni bhikkhave kappassa asaṅkheyyāni. Kata-
māni cattāri?
Yadā bhikkhave kappo saṃvaṭṭati2 taṃ na3 sukaraṃ saṅ-
khātuṃ ettakāni vassānīti vā ettakāni vassasatānīti vā etta-
kāni vassasahassānīti va ettakāni vassasatasahassānīti vā.
Yadā bhikkhave kappo saṃvaṭṭo4 tiṭṭhati taṃ na3 suka-
raṃ . . . vassasatasahassānīti vā.
Yadā bhikkhave kappo vivaṭṭati taṃ no sukaraṃ . . .
pe . . . vassasatasahassānīti vā.
Yadā bhikkhave kappo vivaṭṭo4 tiṭṭhati taṃ na sukaraṃ
saṅkhātuṃ ettakāni vassānīti vā ettakāni vassasatānīti vā
ettakāni vassasahassānīti vā ettakāni vassasatasahassānīti
vā.
Imāni kho bhikkhave cattāri kappassa asaṅkheyyānīti.
157.
1. Dve 'me bhikkhave rogā. Katame dve.

--------------------------------------------------------------------------
1 B. K. sangahabalaṃ.
2 S. D., S. Tr. samvāddhati.
3 S. Tr. omits taṃ na.
4 S. T. vivaṭṭe

[page 143]
INDRIYAVAGGA. 143
Kāyiko ca rogo cetasiko ca rogo.
Dissanti bhikkhave sattā kāyikena rogena ekam pi vas-
saṃ ārogyaṃ paṭijānamānā, dve pi vassāni ārogyaṃ paṭijā-
namānā, tīṇi pi . . . cattāri pi . . . pañca pi . . . dasa pi
. . . vīsatim pi . . . tiṃsam pi . . . cattārīsam pi . . . pañ-
ñāsam pi vassāni ārogyaṃ paṭijānamānā, vassasatam pi
ārogyaṃ1 paṭijānamānā. Te bhikkhave sattā dullabhā2
lokasmiṃ ye cetasikena rogena muhuttam pi ārogyaṃ paṭi-
jānanti aññatra khīṇāsavehi.
2. Cattāro 'me bhikkhave pabbajitassa rogā. Katame
cattāro?
Idha bhikkhave mahiccho hoti vighātavā asantuṭṭho
itarītaracīvarapiṇḍapātasenāsanagilāna paccayabhesajjapa-
rikkhārena. So mahiccho samāno vighātavā asantuṭṭho
itarītara . . . parikkhārena pāpikaṃ icchaṃ paṇidahati
anavaññapaṭilābhāya lābhasakkārasilokapaṭilabhāya. So
uṭṭhahati ghaṭati vāyamati anavaññapaṭilābhāya lābha-
sakkārasilokapaṭilābhāya. So saṅkhāya kulāni upasaṅka-
mati saṅkhāya nisīdati saṅkhāya dhammaṃ bhāsati saṅ-
khāya uccārapassāvaṃ sandhāreti. Ime kho bhikkhave
cattāro pabbajitassa rogā.
3. Tasmātiha bhikkhave evaṃ sikkhitabbaṃ: na mahic-
chā3 bhavissāma vighātavanto asantuṭṭhā itarītara . . . pa-
rikkhārena, na pāpikaṃ icchaṃ paṇidahissāmā anavaññapa-
ṭilābhāya lābhasakkārasilokapaṭilābhāya, na uṭṭhahissāma
na ghaṭissāma na vāyamissāma anavaññapaṭilābhāya lābha-
sakkārasilokapaṭilābhāya, khamā bhavissāma sītassa uṇ-
hassa jighacchāya pipāsāya ḍaṃsamakasavātātapasiriṃsa-
pasamphassānaṃ duruttānaṃ durāgatānaṃ vacanapathā-
naṃ uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tip-
pānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇa-
harānaṃ, adhivāsikajātikā bhavissāmāti. Evaṃ hi vo bhik-
khave sikkhitabban ti.
158.
1. Tatra kho āyasmā Sāriputto bhikkhū āmantesi: Āvuso

--------------------------------------------------------------------------
1 B. K. ārogyaṃ bhiyyo pi.
2 B. K. sudullabhā.
3 B. K. appicchā.

[page 144]
144 AṄGUTTARA-NIKĀYA.
bhikkhave ti. Āvuso ti kho te bhikkhū āyasmato Sāri-
puttassa paccassosuṃ. Āyasmā Sāriputto etad avoca :
Yo hi koci āvuso bhikkhu vā bhikkhunī vā cattāro
dhamme attani samanupassati niṭṭham ettha gantabbaṃ--
parihāyāmi kusalehi dhammehi parihānam etaṃ vuttaṃ
Bhagavatā. Katame cattāro?
Rāgavepullataṃ, dosavepullataṃ, mohavepullataṃ, gam-
bhīresu kho pan'; assa ṭhānaṭṭhānesu paññācakkhuṃ na
kamati.
Yo hi koci āvuso bhikkhu vā bhikkhunī vā ime cattāro
dhamme attani samanupassati niṭṭham ettha gantabbaṃ
--parihāyāmi kusalehi dhammehi parihānam etaṃ vuttaṃ
Bhagavatā.
2. Yo hi koci āvuso bhikkhu vā bhikkhunī vā cattāro
dhamme attani samanupassati niṭṭham ettha gantabbaṃ--
na parihāyāmi kusalehi dhammehi aparihānam etaṃ
vuttaṃ Bhagavatā. Katame cattāro?
Rāgatanuttaṃ, dosatanuttaṃ, mohatanuttaṃ, gambhī-
resu kho pan'; assa ṭhānaṭṭhānesu paññācakkhuṃ kamati.
Yo hi koci āvuso bhikkhu vā bhikkhunī vā ime cattāro
dhamme attani samanupassati niṭṭham ettha gantabbaṃ
--na parihāyāmi kusalehi dhammehi aparihānam etaṃ
vuttaṃ Bhagavatāti.
159.
1. Ekaṃ samayaṃ āyasmā Ānando Kosambiyaṃ viharati
Ghositārāme. Atha kho aññatarā bhikkhunī aññataraṃ
purisaṃ āmantesi: Ehi tvaṃ ambho purisa yen'; ayyo
Ānando ten'; upasaṅkama, upasaṅkamitvā mama vacanena
ayyassa Ānandassa pāde sirasā vanda: itthannāmā bhante
bhikkhunī ābādhikinī dukkhitā bāḷhagilānā ayyassa1 Ānan-
dassa pāde sirasā vandatīti. Evañ ca vadehi--sādhu kira
bhante ayyo Ānando yena bhikkhunīpassayo2 yena sā
bhikkhunī ten'; upasaṅkamatu anukampaṃ upādāyāti.
Evam ayye ti kho so puriso tassā bhikkhuniyā paṭisutvā
yen'; āyasmā Ānando ten'; upasaṅkami, upasaṅkamitvā āyas-

--------------------------------------------------------------------------
1 B. K. bāḷh- sā ayyassa.
2 B. K. bhikkhunupassayo

[page 145]
INDRIYAVAGGA. 145
mantaṃ Ānandaṃ abhivādetvā ekamantaṃ nisīdi. Eka-
mantaṃ nisinno kho so puriso āyasmantaṃ Ānandaṃ etad
avoca :
Itthannāmā bhante bhikkhunī ābādhikinī dukkhitā bāḷha-
gilānā ayyassa Ānandassa pāde sirasā vandati,1 evañ ca
vadeti: sādhu kira bhante āyasmā Ānando yena bhikkhu-
nipassayo yena sā bhikkhunī ten'; upasaṅkamatu anukam-
paṃ upādāyāti. Adhivāsesi kho āyasmā Ānando tuṇhī-
bhāvena.
2. Atha kho āyasmā Ānando nivāsetvā pattacīvaraṃ
ādāya yena bhikkhunipassayo ten'; upasaṅkami. Addasā
kho sā bhikkhunī āyasmantaṃ Ānandaṃ dūrato va āgac-
chantaṃ disvā sā sīsaṃ pārupitvā mañcake nipajji. Atha
kho āyasmā Ānando yena sā bhikkhunī ten'; upasaṅkami,
upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho āyasmā
Ānando taṃ bhikkhuniṃ etad avoca :
3. Āhārasambhūto ayaṃ bhagini kāyo āhāraṃ nissāya
āhāro pahātabbo, taṇhāsambhūto ayaṃ bhagini kāyo taṇ-
haṃ nissāya taṇhā pahātabbā, mānasambhūto ayaṃ bha-
gini kāyo mānaṃ nissāya māno pahātabbo, methunasam-
bhūto ayaṃ bhagini kāyo methuno2 ca setughāto vutto
Bhagavatā.
4. Āhārasambhūto ayaṃ bhagini kāyo āhāraṃ nissāya
āhāro pahātabbo ti--iti kho pan'; etaṃ vuttaṃ kiñc'; etaṃ
paticca vuttaṃ. Idha bhagini bhikkhu {paṭisaṅkhā} yoniso
āhāraṃ āhāreti n'; eva davāya na madāya na maṇḍanāya na
vibhūsanāya, yāvad eva imassa kāyassa ṭhitiyā yāpanāya
vihiṃsūparatiyā brahmacariyānuggahāya. Iti purāṇañ ca
vedanaṃ paṭihaṅkhāmi navañ ca vedanaṃ na uppādessāmi
yātrā3 ca bhavissati anavajjatā ca phāsuvihāro cāti. So
aparena samayena āhāraṃ nissāya {āharaṃ} pajahati.
Āhārasambhūto ayaṃ bhagini kāyo āhāraṃ nissāya
āhāro pahātabbo ti--iti yan taṃ vuttaṃ idam etaṃ paṭicca
vuttaṃ.
5. Taṇhāsambhūto ayaṃ bhagini kāyo taṇhaṃ nissāya
taṇhā pahātabbā ti--iti kho pan'; etaṃ vuttaṃ kiñc'; etaṃ

--------------------------------------------------------------------------
1 SS. vandatīti.
2 SS. methune.
3 B. K. yatrā.

[page 146]
146 AṄGUTTARA-NIKĀYA.
paṭicca vuttaṃ. Idha bhagini bhikkhu suṇāti: itthannāmo
kira bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ
paññāvimuttiṃ diṭṭh'; eva dhamme sayaṃ abhiññā sacchi-
katvā upasampajja viharatīti. Tass'; evaṃ hoti: kudassu
nāma aham pi āsavānaṃ khayā . . . pe . . . sacchikatvā
upasampajja viharissāmīti. So aparena samayena taṇhaṃ
nissāya taṇhaṃ pajahati.
Taṇhāsambhūto ayaṃ bhagini kāyo taṇhaṃ nissāya
taṇhā pahātabbā ti--iti yan taṃ vuttaṃ idam etaṃ paṭicca
vuttaṃ.
6. Mānasambhūto ayaṃ bhagini kāyo mānaṃ nissāya
māno pahātabbo ti--iti kho pan'; etaṃ vuttaṃ kiñc'; etaṃ
paṭicca vuttaṃ. Idha bhagini bhikkhu suṇāti: itthannāmo
kira bhikkhu āsavānaṃ khayā . . . pe . . . sacchikatvā
upasampajja viharatīti. Tass'; evaṃ hoti: so hi nāma
āyasmā āsavānaṃ khayā . . . pe . . . sacchikatvā upa-
sampajja viharissati, kim aṅga panāhan ti? So aparena
samayena mānaṃ nissāya mānaṃ pajahati.
Mānasambhūto ayaṃ bhagini kāyo mānaṃ nissāya māno
pahātabbo ti--iti yan taṃ vuttaṃ idam etaṃ paṭicca
vuttaṃ.
7. Methunasambhūto ayaṃ bhagini kāyo methuno1 ca
setughāto vutto Bhagavatā ti.
8. Atha kho sā bhikkhunī mañcakā vuṭṭhahitvā ekaṃsaṃ
uttarāsaṅgaṃ karitvā āyasmato Ānandassa pādesu sirasā
nipatitvā āyasmantaṃ Ānandaṃ etad avoca :
Accayo maṃ bhante accagamā yathābālaṃ yathāmūḷhaṃ
yathā-akusalaṃ sāhaṃ evam2 akāsiṃ. Tassā me bhante
ayyo Ānando accayaṃ accayato paṭigaṇhātu āyatiṃ saṃ-
varāyāti.
9. Taggha tvaṃ bhagini accayo accagamā yathābālaṃ
yathāmūḷhaṃ yathā-akusalaṃ yā tvaṃ evam akāsi. Yato
ca kho tvaṃ bhagini accayaṃ accayato disvā yathādham-
maṃ paṭikarosi tan te mayaṃ paṭigaṇhāma. Vuddhi h'
esā bhagini ariyassa vinaye yo accayaṃ accayato disvā
yathādhammaṃ paṭikaroti āyatiṃ saṃvaraṃ apajjatīti.

--------------------------------------------------------------------------
1 SS. methune.
2 B. K. yāham evaṃ.

[page 147]
INDRIYAVAGGA. 147
160.
1. Sugato vā bhikkhave loke tiṭṭhamāno sugatavinayo vā
tad assā bahujanahitāya bahujanasukhāya lokānukampa-
kāya atthāya hitāya sukhāya devamanussānaṃ. Katamo
ca bhikkhave sugato?
Idha bhikkhave Tathāgato loke uppajjati arahaṃ sammā-
sambuddho vijjācaraṇasampanno sugato lokavidū anuttaro
purisadammasārathi satthā devamanussānaṃ Buddho
Bhagavā. Ayaṃ bhikkhave sugato.
2. Katamo ca bhikkhave sugatavinayo?
So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pari-
yosānakalyāṇaṃ sātthaṃ savyañjanaṃ kevalaparipuṇṇaṃ
parisuddhaṃ brahmacariyaṃ pakāseti. Ayaṃ bhikkhave
sugatavinayo.
Sugato vā bhikkhave loke tiṭṭhamāno sugatavinayo vā
tad assa bahujanahitāya bahujanasukhāya lokānukampa-
kāya atthāya hitāya sukhāya devamanussānaṃ.
3. Cattāro 'me bhikkhave dhammā saddhammassa sam-
mosāya antaradhānāya saṃvattanti. Katame cattāro1?
Idha bhikkhave bhikkhū duggahītaṃ suttantaṃ pariyā-
puṇanti dunnikkhittehi padavyañjanehi. Dunnikkhittassa
bhikkhave padavyañjanassa attho pi dunnayo hoti. Ayaṃ
bhikkhave paṭhamo dhammo sammosāya antaradhānāya
saṃvattati2.
4. Puna ca paraṃ bhikkhave bhikkhū dubbacā honti
dovacassakaraṇehi dhammehi samannāgatā akkhamā ap-
padakkhiṇaggāhino anusāsaniṃ. Ayaṃ bhikkhave dutiyo
dhammo sammosāya antaradhānāya saṃvattati.
5. Puna ca paraṃ bhikkhave ye te bhikkhū bahussutā
āgatāgamā dhammadharā vinayadharā mātikādharā te na
sakkaccaṃ suttantaṃ paraṃ vācenti, tesaṃ accayena chin-
namūlako suttanto hoti appaṭisaraṇo. Ayaṃ bhikkhave
tatiyo dhammo sammosāya antaradhānāya saṃvattati.
6. Puna ca paraṃ bhikkhave therā bhikkhū bāhulikā3

--------------------------------------------------------------------------
1 The "Uddāna" does not include sections 3-10. The whole seems
to be an interpolated sutta.
2 See Aṅguttara II. 2. 10.
3 See M. N. III. p. 14.

[page 148]
148 AṄGUTTARA-NIKĀYA.
honti sāthalikā okkamane pubbaṅgamā paviveke nikkhit-
tadhurā na viriyaṃ ārabhanti appattassa pattiyā aṇadhi-
gatassa adhigamāya asacchikatassa sacchikiriyāya, tesaṃ
pacchimā janatā diṭṭhānugatiṃ āpajjati, sā pi hoti bāhulikā
sāthalikā okkamane pubbaṅgamā paviveke nikkhittadhurā
na viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhi-
gamāya asacchikatassa sacchikiriyāya. Ayaṃ bhikkhave
catuttho dhammo sammosāya antaradhānāya saṃvattati.
Ime kho bhikkhave cattāro dhammā saddhammassa antara-
dhānāya saṃvattantīti.
7. Cattāro 'me bhikkhave dhammā saddhammassa
ṭhitiyā asammosāya anantaradhānāya saṃvattanti. Ka-
tame cattāro?
Idha bhikkhave bhikkhū suggahītaṃ suttantaṃ pariyā-
puṇanti sunikkhittehi padavyañjanehi. Sunikkhittassa
bhikkhave padavyañjanassa attho pi sunnayo hoti. Ayaṃ
bhikkhave paṭhamo dhammo saddhammassa ṭhitiyā asam-
mosāya anantaradhānāya saṃvattati.
8. Puna ca paraṃ bhikkhave bhikkhū subbacā honti sova-
cassakaraṇehi dhammehi samannāgatā khamā padakkhiṇa-
ggāhino anusāsaniṃ. Ayaṃ bhikkhave dutiyo dhammo sad-
dhammassa ṭhitiya asammosāya anantaradhānāya saṃvattati.
9. Puna ca paraṃ bhikkhave ye te bhikkhū bahussutā
āgatāgamā dhammadharā vinayadharā mātikādharā te sak-
kaccaṃ suttantaṃ paraṃ vācenti, tesaṃ accayena na ca
chinnamūlako suttanto hoti sappaṭisaraṇo. Ayaṃ bhik-
khave tatiyo dhammo saddhammassa ṭhitiyā asammosāya
anantaradhānāya saṃvattati.
10. Puna ca paraṃ bhikkhave therā bhikkhū na bāhulikā
honti na sāthalikā okkamaṇe pubbaṅgamā paviveke nik-
khittadhurā viriyaṃ ārabhanti appattassa pattiyā anadhi-
gatassa adhigamāya asacchikatassa sacchikiriyāya, tesaṃ
pacchimā janatā diṭṭhānugatiṃ āpajjati. Sā pi hoti na
bāhulikā na sāthalikā okkamane nikkhittadhurā paviveke
pubbaṅgamā viriyaṃ ārabhati appattassa pattiyā anadhiga-
tassa adhigamāya asacchikatassa sacchikiriyāya. Ayaṃ
bhikkhave catuttho dhammo saddhammassa ṭhitiyā asammo-
sāya anantaradhānāya saṃvattati.

--------------------------------------------------------------------------

[page 149]
PAṬIPADĀVAGGA. 149
Ime kho bhikkhave cattāro dhammā saddhammassa
ṭhitiyā asammosāya anantaradhānāya saṃvattantīti.
[Indriya-]1vaggo [paṭhamo] 1
[Tass'; uddānaṃ:
Indriyāni tibalānī|| paññā satisaṅkhātaṃ2 pañcamaṃ||
Kappo rogo parihāni|| bhikkhunī sugatavinayena te
dasāti ||] 1
161.
Catasso imā bhikkhave paṭipadā. Katamā catasso?
Dukkhā paṭipadā dandhābhiññā, dukkhā paṭipadā khippā-
bhiññā sukhā paṭipadā dandhābhiññā, sukhā paṭipadā khip-
pābhiññā Imā kho bhikkhave catasso paṭipadā ti.
162.
1. Catasso imā bhikkhave paṭipadā. Katamā catasso?
Dukkhā paṭipadā dandhābhiññā, dukkhā paṭipadā khippā-
bhiññā, sukhā paṭipadā dandhābhiññā, sukhā paṭipadā
khippābhiññā.
2. Katamā ca bhikkhave dukkhā paṭipadā dandhā-
bhiññā?
Idha bhikkhave ekacco pakatiyā pi tibbarāgajātiko hoti
abhikkhaṇaṃ rāgajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti,
pakatiyā pi tibbadosajātiko hoti abhikkhaṇaṃ dosajaṃ duk-
khaṃ domanassaṃ paṭisaṃvedeti, pakatiyā pi tibbamoha-
jātiko hoti abhikkhaṇaṃ mohajaṃ dukkhaṃ domanassaṃ
paṭisaṃvedeti. Tass'; imāni pañcindriyāni mudūni pātu-
bhavanti--saddhindriyaṃ viriyindriyaṃ satindriyaṃ
samādhindriyaṃ paññindriyaṃ--so imesaṃ pañcannaṃ
indriyānaṃ muduttā dandhaṃ ānantariyaṃ3 pāpuṇāti
āsavānaṃ khayāya. Ayaṃ vuccati bhikkhave dukkhā paṭi-
padā dandhābiññā.
3. Katamā ca bhikkhave dukkhā paṭipadā khippābhiññā?
Idha bhikkhave ekacco pakatiyā pi tibbarāgajātiko hoti
. . . paṭisaṃvedeti. Tass'; imāni pañcindriyāni adhimat-

--------------------------------------------------------------------------
1 From B. K.
2 read paṭisaṅkhānaṃ.
3 B. K. anantariyaṃ.

[page 150]
150 AṄGUTTARA-NIKĀYA.
tāni pātubhavanti--saddhindriyaṃ . . . paññindriyaṃ--so
imesaṃ pañcannaṃ indriyānaṃ adhimattattā khippaṃ ān-
antariyaṃ pāpuṇāti āsavānaṃ khayāya. Ayaṃ vuccati
bhikkhave dukkhā paṭipadā khippābhiññā.
4. Katamā ca bhikkhave sukhā paṭipadā dandhābhiññā?
Idha bhikkhave ekacco pakatiyā pi na tibbarāgajātiko
hoti nābhikkhaṇaṃ rāgajaṃ dukkhaṃ domanassaṃ paṭisaṃ-
vedeti, pakatiyā na tibbadosajātiko hoti . . ., pakatiyā na
tibbamohajātiko hoti nābhikkhaṇaṃ mohajaṃ dukkhaṃ
domanassaṃ paṭisaṃvedeti. Tass'; imāni pañcindriyāni
mudūni pātubhavanti--saddhindriyaṃ . . . paññindriyaṃ
--so imesaṃ pañcannaṃ indriyānaṃ muduttā dandhaṃ
ānantariyaṃ pāpuṇāti āsavānaṃ khayāya. Ayaṃ vuccati
bhikkhave sukhā paṭipadā dandābhiññā.
5. Katamā ca bhikkhave sukhā paṭipadā khippābhiññā?
Idha bhikkhave ekacco puggalo pakatiyā pi na tibbarāga-
jātiko hoti nābhikkhaṇaṃ rāgajaṃ dukkhaṃ domanassaṃ
paṭisaṃvedeti, pakatiyā na tibbadosajātiko hoti nābhikkha-
ṇaṃ dosajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti na
tibbamohajātiko hoti nābhikkhaṇaṃ mohajam dukkham
domanassam paṭisaṃvedeti. Tass'; imāni pañcindriyāni
adhimattāni pātubhavanti--saddhindriyaṃ viriyindriyaṃ
satindriyaṃ samādhindriyaṃ paññindriyaṃ--so imesaṃ
pañcannaṃ indriyānaṃ adhimattattā khippaṃ ānantariyaṃ
pāpuṇāti āsavānaṃ khayāya. Ayaṃ vuccati bhikkhave
sukhā paṭipadā khippābhiññā. Imā kho bhikkhave catasso
paṭipadā ti.
163.
1. Catasso imā bhikkhave paṭipadā. Katamā catasso?
Dukkhā paṭipadā dandhābhiññā . . . sukhā paṭipadā
khippābhiññā.
2. Katamā ca bhikkhave dukkhā paṭipadā dandhā-
bhiññā?
Idha bhikkhave bhikkhu asubhānupassī kāye viharati
āhāre paṭikkūlasaññī sabbaloke anabhiratasaññī sabba
saṅkhāresu aniccānupassī maraṇasaññā kho pan'; assa
ajjhattaṃ sūpaṭṭhitā. So imāni pañca sekhabalāni upa-
nissāya viharati--saddhābalaṃ hiribalam ottappabalaṃ

--------------------------------------------------------------------------

[page 151]
PAṬIPADĀVAGGA. 151
viriyabalaṃ paññābalaṃ, tass'; imāni pañcindriyāni mu-
dūni pātubhavanti--saddhindriyaṃ . . . paññindriyaṃ--
so imesaṃ pañcannaṃ indriyānaṃ muduttā dandhaṃ
ānantariyaṃ pāpuṇāti āsavānaṃ khayāya. Ayaṃ vuccati
bhikkhave dukkhā paṭipadā dandhābhiññā.
3. Katamā ca bhikkhave dukkhā paṭipadā khippā-
bhiññā?
Idha bhikkhave bhikkhu asubhānupassī kāye viharati
āhāre paṭikkūlasaññī sabbaloke anabhiratasaññī sabba-
saṅkhāresu aniccānupassī maraṇasaññā kho pan'; assa
ajjhattaṃ sūpaṭṭhitā hoti. So imāni pañca sekhabalāni
upanissāya viharati--saddhābalaṃ . . . paññābalaṃ, tass'
imāni pañcindriyāni adhimattāni pātubhavanti--saddhin-
driyaṃ . . . paññindriyaṃ--so imesaṃ pañcannaṃ in-
driyānaṃ adhimattattā khippaṃ ānantariyaṃ pāpuṇāti
āsavānaṃ khayāya. Ayaṃ vuccati bhikkhave dukkhā
paṭipadā khippābhiññā.
4. Katamā ca bhikkhave sukhā paṭipadā dandhābhiññā?
Idha bhikkhave bhikkhu vivicc'; eva kāmehi vivicca
akusalehi dhammehi . . . pe . . . paṭhamajjhānaṃ upa-
sampajja viharati, vitakkavicārānaṃ vūpasamā . . .
pe . . . dutiyajjhānaṃ upasampajja viharati, pītiyā ca
virāgā . . . pe . . . sukhañ ca kāyena paṭisaṃvedeti yan
taṃ ariyā ācikkhanti, upekhako ca satimā sukhavihārīti
{tatiyajjhānaṃ} upasampajja viharati, sukhassa ca pahānā
dukkhassa ca pahānā pubbe va somanassadomanassānaṃ
atthagamā adukkhamasukhaṃ upekhāsatipārisuddhiṃ
catutthajjhānaṃ upasampajja viharati. So imāni pañca
sekhabalāni upanissāya viharati--saddhābalaṃ . . . pañ-
ñābalaṃ, tass'; imāni pañcindriyāni mudūni pātubhavanti
--saddhindriyaṃ . . . paññindriyaṃ--so imesaṃ pañ-
cannaṃ indriyānaṃ muduttā dandhaṃ ānantariyaṃ pā-
puṇāti āsavānaṃ khayāya. Ayaṃ vuccati bhikkhave
sukhā paṭipadā dandhābhiññā.
5. Katamā ca bhikkhave sukhā paṭipadā khippābhiññā?
Idha bhikkhave bhikkhu vivicc'; eva kāmehi . . . paṭha-
majjhānaṃ upasampajja viharati, . . . pe . . . {dutiyaj-
jhānaṃ} upasampajja viharati, . . . pe . . . tatiyajjhānaṃ

--------------------------------------------------------------------------

[page 152]
152 AṄGUTTARA-NIKĀYA.
upasampajja viharati, . . . pe . . . catutthajjhānaṃ upa-
sampajja viharati. So imāni pañca sekhabalāni upanissāya
viharati--saddhābalaṃ . . . pe . . . paññābalaṃ, tass'
imāni pañcindriyāni adhimattāni pātubhavanti--{saddhin-
driyaṃ} . . . paññindriyaṃ--so imesaṃ pañcannaṃ in-
driyānaṃ adhimattattā khippaṃ ānantariyaṃ pāpuṇāti
āsavānaṃ khayāya. Ayaṃ vuccati bhikkhave sukhā paṭi-
padā khippābhiññā.
Imā kho bhikkhave catasso paṭipadā ti.
164.
1. Catasso imā bhikkhave paṭipadā. Katamā catasso?
Akkhamā paṭipadā, khamā paṭipadā, damā paṭipadā,
samā paṭipadā.
2. Katamā ca bhikkhave akkhamā paṭipadā?
Idha bhikkhave ekacco akkosantaṃ paccakkosati rosan-
taṃ paṭirosati bhaṇḍantaṃ paṭibhaṇḍati. Ayaṃ vuccati
bhikkhave akkhamā paṭipadā.
3. Katamā ca bhikkhave khamā paṭipadā?
Idha bhikkhave ekacco akkosantaṃ na paccakkosati
rosantaṃ na paṭirosati bhaṇḍantaṃ na paṭibhaṇḍati.
Ayaṃ bhikkhave khamā paṭipadā.
4. Katamā ca bhikkhave damā paṭipadā?
Idha bhikkhave bhikkhu cakkhunā1 rūpaṃ disvā na
nimmitaggāhī hoti nānuvyañjanaggāhī yatvādhikaraṇam
enaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā-
domanassā pāpakā akusalā dhammā anvāsaveyyuṃ, tassa
saṃvarāya paṭipajjati rakkhati cakkhundriyaṃ cakkhun-
driye saṃvaraṃ āpajjati--sotena saddaṃ sutvā . . . pe
. . . ghānena gandhaṃ ghāyitvā . . . pe . . . jivhāya
rasaṃ sāyitvā . . . pe . . . kāyena phoṭṭhabbaṃ phusitvā
. . . pe . . . manasā dhammaṃ viññāya na nimittaggāhī
hoti nānuvyañjanaggāhī yatvādhikaraṇaṃ enaṃ manin-
driyaṃ asaṃvutaṃ viharantaṃ abhijjādomanassā pāpakā
akusalā dhammā anvāsaveyyuṃ, tassa saṃvarāya paṭi-

--------------------------------------------------------------------------
1 See Aṅguttara III. 16; Puggala II. 17.

[page 153]
PAṬIPADĀVAGGA. 153
pajjati rakkhati manindriyaṃ manindriye saṃvaraṃ āpaj-
jati. Ayaṃ vuccati bhikkhave damā paṭipadā.
5. Katamā ca bhikkhave samā paṭipadā?
Idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ nā-
dhivāseti pajahati vinodeti sameti vyantikaroti anabhāvaṃ
gameti, uppannaṃ vyāpādavitakkaṃ . . . uppannaṃ
vihiṃsāvitakkaṃ . . . uppannuppanne pāpake akusale
dhamme nādhivāseti pajahati vinodeti sameti vyantikaroti
anabhāvaṃ gameti. Ayaṃ vuccati bhikkhave samā paṭipadā.
Imā kho bhikkhave catasso paṭipadā.
165.
1. Catasso imā bhikkhave paṭipadā. Katamā catasso?
Akkhamā paṭipadā . . . samā paṭipadā.
2. Katamā ca bhikkhave akkhamā paṭipadā?
Idha bhikkhave ekacco akkhamo hoti sītassa uṇhassa
jighacchāya pipāsāya ḍaṃsamakasavātātapasiriṃsapa-
samphassānaṃ duruttānaṃ durāgatānaṃ vacanapathānaṃ
uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tippā-
naṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇa-
harānaṃ anadhivāsikajātiko hoti. Ayaṃ vuccati bhik-
khave akkhamā paṭipadā1.
3. Katamā ca bhikkhave khamā paṭipadā?
Idha bhikkhave ekacco khamo hoti sītassa uṇhassa . . .
pe . . . adhivāsikajātiko hoti. Ayaṃ vuccati bhikkhave
khamā paṭipadā.
4. Katamā ca bhikkhave damā paṭipadā?
Idha bhikkhave ekacco cakkhunā rūpaṃ disvā na nimit-
taggāhī hoti . . . [164. 4] pe . . . Ayaṃ vuccati bhik-
khave damā paṭipadā.
5. Katamā ca bhikkhave samā paṭipadā?
Idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ
nādhivāseti . . . [164. 5] pe . . . Ayaṃ vuccati bhikkhave
samā paṭipadā.
Imā kho bhikkhave catasso paṭipadā ti.

--------------------------------------------------------------------------
1 See M. N. II. p. 10.

[page 154]
154 AṄGUTTARA-NIKAYA.
166.
1. Catasso imā bhikkhave paṭipadā. Katamā catasso?
Dukkhā paṭipadā dandhābhiññā . . . sukhā paṭipadā
khippābhiññā.
2. Tatra bhikkhave yāyaṃ paṭipadā dukkhā dandhā-
bhiññā ayaṃ bhikkhave paṭipadā ubhayen'; eva hīnā akkhā-
yati, yam pāyaṃ paṭipadā dukkhā iminā pāyaṃ hīnā
akkhāyati, yam pāyaṃ paṭipadā dandhābhiññā iminā
pāyaṃ hīnā akkhāyati. Ayaṃ bhikkhave paṭipadā ubhayen'
eva hīnā akkhāyati.
3. Tatra bhikkhave yāyaṃ paṭipadā dukkhā khippā-
bhiññā ayaṃ bhikkhave paṭipadā dukkhattā hīnā akkhāyati.
4. Tatra bhikkhave yāyaṃ paṭipadā sukhā dandhābhiñ-
ñā ayaṃ bhikkhave paṭipadā dandhattā hīnā akkhāyati.
5. Tatra bhikkhave yāyaṃ paṭipadā sukhā khippā-
bhiññā ayaṃ bhikkhave paṭipadā ubhayen'; eva paṇītā
akkhāyati, yam pāyaṃ paṭipadā sukhā iminā pāyaṃ paṇītā
akkhāyati, yaṃ pāyaṃ paṭipadā khippā iminā pāyaṃ
paṇītā akkhāyati. Ayaṃ bhikkhave paṭipadā ubhayen'; eva
paṇītā akkhāyati.
Imā kho bhikkhave catasso paṭipadā ti.
167.
1. Atha kho āyasmā Sāriputto yen'; āyasmā Mahāmoggal-
lāno ten'; upasaṅkami, upasaṅkamitvā āyasmatā Mahāmog-
gallānena saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇī-
yaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno
kho āyasmā Sāriputto āyasmantaṃ Mahāmogallānaṃ etad
avoca :
Catasso imā āvuso Moggallāna paṭipadā. Katamā
catasso?
Dukkhā paṭipadā dandhābhiññā . . . pe . . . Imā kho
āvuso catasso paṭipadā.
2. Imāsaṃ kho āvuso catassannaṃ1 paṭipadānaṃ kata-
man te paṭipadaṃ āgamma anupādāya āsavehi cittaṃ
vimuttan ti?

--------------------------------------------------------------------------
1 B. K. catunnaṃ; SS. catassannaṃ.

[page 155]
PAṬIPADĀVAGGA. 155
Catasso imā āvuso Sāriputta paṭipadā. Katamā ca-
tasso?
Dukkhā paṭipadā dandhābhiññā . . . pe . . . Imā kho
āvuso catasso paṭipadā. Imāsaṃ kho āvuso catassannaṃ
paṭipadānaṃ yāyaṃ paṭipadā dukkhā khippābhiññā, imaṃ
me paṭipadaṃ āgamma anupādāya āsavehi cittaṃ vimut-
tan ti.
168.
1. Atho kho āyasmā Mogallāno yen'; āyasmā Sāriputto
ten'; upasaṅkami . . . Ekamantaṃ nisinno kho āyasmā
Mahāmoggallāno āyasmantaṃ Sāriputtaṃ etad avoca :
Catasso imā āvuso Sāriputta paṭipadā . . . pe . . . Imā
kho āvuso catasso paṭipadā.
2. Imāsaṃ kho āvuso catassannaṃ paṭipadānaṃ kataman
te paṭipadaṃ āgamma anupādāya āsavehi cittaṃ vimuttan
ti?
Catasso imā āvuso Moggallāna paṭipadā . . . pe . . .
Imāsaṃ kho āvuso catassannaṃ paṭipadānaṃ yāyaṃ paṭi-
padā sukhā khippābhiññā, imaṃ me paṭipadaṃ āgamma
anupādāya āsavehi cittaṃ vimuttan ti.
169.
1. Cattāro 'me bhikkhave puggalā santo saṃvijjamānā
lokasmiṃ. Katame cattāro?
Idha bhikkhave ekacco puggalo diṭṭh'; eva dhamme
sasaṅkhāraparinibbāyī hoti. Idha pana bhikkhave ekacco
puggalo kāyassa bhedā sasaṅkhāraparinibbāyī hoti. Idha
pana bhikkhave ekacco puggalo diṭṭh'; eva dhamme asaṅ-
khāraparinibbāyī hoti. Idha pana bhikkhave ekacco pug-
galo kāyassa bhedā asaṅkhāraparinibbāyī hoti.
2. Kathañ ca bhikkhave puggalo diṭṭh'; eva dhamme
sasaṅkhāraparinibbāyī hoti?
Idha bhikkhave bhikkhu asubhānupassī kāye viharati,
āhāre paṭikkūlasaññī sabbaloke anabhiratasaññī sabba-
saṅkhāresu aniccānupassī1 maraṇasaññā kho pan'; assa

--------------------------------------------------------------------------
1 B. K. aniccānupassati.

[page 156]
156 AṄGUTTARA-NIKĀYA.
ajjhattaṃ sūpaṭṭhitā hoti. So imāni pañca sekhabalāni
upanissāya viharati--saddhābalaṃ . . . paññābalaṃ, tass'
imāni pañcindriyāni adhimattāni pātubhavanti--saddhin-
driyaṃ . . . paññindriyaṃ--so imesaṃ pañcannaṃ in-
driyānaṃ adhimattattā diṭṭh'; eva dhamme sasaṅkhāra-
parinibbāyī hoti.
3. Kathañ ca bhikkhave puggalo kāyassa bhedā sasaṅ-
khāraparinibbāyī hoti?
Idha {pana} bhikkhave bhikkhu asubhānupassī viharati
. . . maraṇasaññā kho pan'; assa ajjhattaṃ sūpaṭṭhitā
hoti. So imāni pañca sekhabalāni upanissāya viharati--
saddhābalaṃ . . . paññābalaṃ, tass'; imāni pañcindriyāni
mudūni pātubhavanti--saddhindriyaṃ . . . paññindriyaṃ--
. . . muduttā kāyassa bhedā sasaṅkhāra-parinibbāyi hoti.
Evaṃ kho bhikkhave puggalo kāyassa bhedā sasaṅkhāra-
parinibbāyī hoti.
4. Kathañ ca bhikkhave puggalo diṭṭh'; eva dhamme
asaṅkhāraparinibbāyī hoti?
Idha bhikkhave vivicc'; eva kāmehi . . . pe . . . catut-
thajjhānaṃ upasampajja viharati. So imāni pañca sekha-
balāni . . . adhimattāni pātubhavanti . . . adhimattattā
diṭṭh'; eva dhamme asaṅkhāraparinibbāyī hoti. Evaṃ kho
bhikkhave ekacco puggalo diṭṭh'; eva dhamme sasaṅkhāra-
parinibbāyi hoti.
5. Kathañ ca bhikkhave puggalo kāyassa bhedā asaṅ-
khāraparinibbāyī hoti?
Idha bhikkhave bhikkhu vivicc'; eva kāmehi . . . pe
. . . catutthajjhānaṃ upasampajja viharati. So imāni
. . . mudūni pātubhavanti . . . muduttā kāyassa bhedā
asaṅkhāraparinibbāyī hoti.
Imā kho bhikkhave cattāro puggalā santo saṃvijjamānā
lokasmin ti.
170.
1. Ekaṃ samayaṃ āyasmā Ānando Kosambiyaṃ viharati
Ghositārāme. Tatra kho āyasmā Ānando bhikkhū āmantesi:
Āvuso bhikkhavo ti. Āvuso ti kho te bhikkhū āyasmato
Ānandassa paccassosuṃ. Āyasmā Ānando etad avoca :

--------------------------------------------------------------------------

[page 157]
PAṬIPADĀVAGGA. 157
Yo hi koci āvuso bhikkhu vā bhikkhunī vā mama santike
arahattapattiṃ vyākaroti sabbo so catuhi aṅgehi etesaṃ vā
aññatarena. Katamehi catuhi?
2. Idha āvuso bhikkhū samathapubbaṅgamaṃ vipas-
sanaṃ bhāveti, tassa samathapubbaṅgamaṃ vipassanaṃ
bhāvayato maggo sañjāyati.1 So taṃ maggaṃ āsevati
bhāveti bahulīkaroti. Tassa taṃ maggaṃ āsevato bhāva-
yato bahulīkaroto saññojanāni pahīyanti anusayā vyanti-
honti.
3. Puna ca paraṃ āvuso bhikkhu vipassanāpubbaṅgamaṃ
samathaṃ bhāveti, tassa vipassanāpubbaṅgamaṃ sama-
thaṃ bhāvayato maggo sañjāyati. So taṃ maggaṃ āsevati
bhāveti, bahulīkaroti. Tassa taṃ maggaṃ āsevato bahulī-
karoto saññojanāni pahīyanti anusayā vyantihonti.
4. Puna ca paraṃ āvuso bhikkhu samathavipassanaṃ
yuganaddhaṃ bhāveti, tassa samathavipassanaṃ yuganad-
dhaṃ bhāvayato maggo sañjāyati. So taṃ maggaṃ āsevati
. . . bahulīkaroti. Tassa taṃ maggaṃ āsevato . . . ba-
hulīkaroto saññojanāni pahīyanti anusayā vyantihonti.
5. Puna ca paraṃ āvuso bhikkhuno dhammuddhaccavig-
gahītamanā2 hoti, so āvuso samayo yan taṃ cittaṃ
ajjhattaṃ yeva santiṭṭhati sannisīdati ekodihoti samā-
dhīyati, tassa maggo sañjāyati. So taṃ maggaṃ āsevati
. . . vyantihonti. Yo hi koci āvuso bhikkhu vā bhikkhunī
vā mama santike arahattapattiṃ vyākaroti sabbo so imehi
catuhi aṅgehi etesaṃ vā aññatarenāti.
[Paṭipadā]3vaggo [dutiyo.]3
[Tass'; uddānaṃ:--
Saṅkhittaṃ vitthataṃ asubham|| dve khamā dutiyena ca
Moggallāno Sāriputto|| sasaṅkhāraṃ yuganandhena cā]3
ti||
171.
Kāye vā bhikkhave sati kāyasañcetanāhetu uppajjati

--------------------------------------------------------------------------
1 B. K. paññāyati.
2 B. K. -viggahitaṃ mānasaṃ.
3 From B. K.

[page 158]
158 AṄGUTTARA-NIKĀYA.
ajjhattaṃ sukhadukkhaṃ, vācāya vā bhikkhave sati vacī-
sañcetanāhetu uppajjati ajjhattaṃ sukhadukkhaṃ, mane
vā bhikkhave sati manosañcetanāhetu uppajjati ajjhattaṃ
sukhadukkhaṃ avijjāpaccayā vā1.
2. Sāmaṃ vā2 bhikkhave kāyasaṅkhāram abhisaṅkha-
roti3 yaṃ paccayā 'ssa taṃ uppajjati ajjhattaṃ sukhaduk-
khaṃ, pare vā 'ssa taṃ bhikkhave kāyasaṅkhāraṃ abhi-
saṅkharonti yaṃ paccayā 'ssa taṃ uppajjati ajjhattaṃ
sukhadukkhaṃ, sampajāno vā taṃ bhikkhave kāyasaṅkhāraṃ
abhisaṅkharoti yaṃ paccayā 'ssa taṃ uppajjati ajjhattaṃ
sukhadukkhaṃ, asampajāno vā taṃ bhikkhave kāyasaṅ-
khāraṃ abhisaṅkharoti yaṃ paccayā 'ssa taṃ uppajjati
ajjhattaṃ sukhadukkhaṃ.
3. Sāmaṃ vā taṃ bhikkhave vacīsaṅkhāraṃ abhisaṅ-
kharoti yaṃ paccayā 'ssa taṃ uppajjati ajjhattaṃ sukhaduk-
khaṃ, pare vā 'ssa taṃ bhikkhave vacīsaṅkhāraṃ
abhisaṅkharonti yaṃ paccayā 'ssa taṃ uppajjati ajjhattaṃ
sukhadukkhaṃ, sampajāno vā taṃ bhikkhave vacīsaṅ-
khāraṃ abhisaṅkharoti yaṃ paccayā 'ssa taṃ uppajjati
ajjhattaṃ sukhadukkhaṃ, asampajāno vā taṃ bhikkhave
vacīsaṅkhāraṃ abhisaṅkharoti yaṃ paccayā 'ssa taṃ
uppajjati ajjhattaṃ sukhadukkhaṃ.
4. Sāmaṃ vā taṃ bhikkhave manosaṅkhāraṃ yaṃ . . .
sukhadukkhaṃ, pare vā 'ssa taṃ bhikkhave manosaṅkhāraṃ
abhisaṅkharonti yaṃ . . . sukhadukkhaṃ, sampajāno vā
taṃ bhikkhave manosaṅkhāraṃ abhisaṅkharoti yaṃ . . .
sukhadukkhaṃ, asampajāno vā taṃ bhikkhave manosaṅ-
khāraṃ abhisaṅkharoti yaṃ paccayā 'ssa taṃ uppajjati
ajjhattaṃ sukhadukkhaṃ.
5. Imesu bhikkhave dhammesu avijjā anupatitā avijjāya
tveva asesavirāganirodhā so kāyo na hoti yaṃ paccayā
'ssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ, sā vācā na
hoti yaṃ paccayā 'ssa taṃ uppajjati ajjhattaṃ sukhaduk-
khaṃ, so mano na hoti yaṃ paccayā 'ssa taṃ uppajjati
ajjhattaṃ sukhadukkhaṃ, khettaṃ taṃ na hoti, vatthuṃ

--------------------------------------------------------------------------
1 B. K. va.
2 B. K. vā tam.
3 S. Tr. abhisaṅkaroti.

[page 159]
SAÑCETANIKAVAGGA. 159
taṃ na hoti . . . pe . . . āyatanaṃ taṃ na hoti, . . .
. . . adhikaraṇaṃ taṃ na hoti yaṃ paccayā 'ssa taṃ
uppajjati ajjhattaṃ sukhadukkhaṃ.
172.
1. Cattāro 'me bhikkhave attabhāvapaṭilābhā. Katame
cattāro?
Atthi bhikkhave attabhāvapaṭilābho yasmiṃ attabhāva-
paṭilābhe attasañcetanā kamati no parasañcetanā. Atthi
bhikkhave attabhāvapaṭilābho yasmiṃ attabhāvapaṭilābhe
parasañcetanā kamati no attasañcetanā. Atthi bhikkhave
attabhāvapaṭilābho yasmiṃ attabhāvapaṭilābhe attasañ-
cetanā ca kamati parasañcetanā ca. Atthi bhikkhave atta-
bhāvapaṭilābho yasmiṃ attabhāvapaṭilābhe n'; ev'; attasañ-
cetanā kamati no parasañcetanā.
Ime kho bhikkhave cattāro attabhāvapaṭilābhā ti.
2. Evaṃ vutte āyasmā Sāriputto Bhagavantaṃ etad
avoca :
Imassa kho ahaṃ bhante Bhagavatā saṅkhittena bhā-
sitassa evaṃ vitthārena atthaṃ ājānāmi. Tatra bhante
yvāyaṃ attabhāvapaṭilābho yasmiṃ attabhāvapaṭilābhe
attasañcetanā kamati no parasañcetanā, attasañcetanāhetu
tesaṃ sattānaṃ tamhā kāyā cuti hoti. Tatra bhante yvāyaṃ
attabhāvapaṭilābho yasmiṃ attabhāvapaṭilābhe parasañ-
cetanā kamati no attasañcetanā, parasañcetanāhetu tesaṃ
sattānaṃ tamhā kāyā cuti hoti. Tatra bhante yvāyaṃ
attabhāvapaṭilābho yasmiṃ attabhāvapaṭilābhe attasañ-
cetanā ca kamati parasañcetanā ca, attasañcetanāhetu ca
parasañcetanāhetu ca tesaṃ sattanaṃ tamhā kāyā cuti hoti.
Tatra bhante yvāyaṃ attabhāvapaṭilābho yasmiṃ attabhāva-
paṭilābhe n'; ev'; attasañcetanā kamati no parasañcetanā
ca.
3. Katame tena devā daṭṭhabbā ti?
Nevasaññānāsaññāyatanūpagā Sāriputta devā tena daṭ-
ṭhabbā ti.
Ko nu kho bhante hetu ko paccayo yenamidh'
ekacce sattā tamhā kāyā cutā āgāmino honti āgantāro
itthattaṃ. Ko pana bhante hetu ko paccayo yenam-

--------------------------------------------------------------------------

[page 160]
160 AṄGUTTARA-NIKĀYA.
idh'; ekacce sattā tamhā kāyā cutā anāgāmino honti anā-
gantāro itthattan ti?
4. Idha Sāriputta ekaccassa puggalassa orambhāgiyāni
saṃyojanāni appahīnāni honti, so diṭṭh'; eva dhamme
nevasaññānāsaññāyatanaṃ upasampajja viharati. So tad
assādeti tan nikāmeti tena ca vittiṃ āpajjati. Tattha ṭhito
tad-adhimutto tabbahulavihārī aparihīno kālaṃ kurumāno
nevasaññānāsaññāyatanūpagānaṃ devānaṃ sahavyataṃ
uppajjati, so tato cuto āgāmī hoti āgantā itthattaṃ.
5. Idha pana Sāriputta ekaccassa puggalassa orambhā-
giyāni saṃyojanāni pahīnāni honti, so diṭṭh'; eva dhamme
nevasaññānāsaññāyatanaṃ upasampajja viharati. So tad
assādeti tan nikāmeti . . . aparihīno kālaṃ kurumāno
nevasaññānāsaññāyatanūpagānaṃ devānaṃ sahavyataṃ
uppajjati, so tato cuto anāgāmī hoti anāgantā itthattaṃ.
Ayaṃ kho Sāriputta hetu ayaṃ paccayo yenam idh'
ekacce sattā . . . anāgāmino honti anāgantāro itthattan ti.
173.
Tatra kho āyasmā Sāriputto bhikkhū āmantesi: āvuso
bhikkhavo ti. Āvuso ti kho te bhikkhū āyasmanto Sāri-
puttassa paccassosuṃ. Āyasmā Sāriputto etad avoca :
Addhamāsūpasampannena me āvuso atthapaṭisambhidā
sacchikatā odhiso vyañjanaso. Tam ahaṃ anekapariyāyena
ācikkhāmi desemi pakāsemi paññāpemi paṭṭhapemi {vivarāmi}
vibhajāmi uttānīkaromi. Yassa kho pan'; assa kaṅkhā
vā vimati vā so maṃ pañhena--ahaṃ veyyākaraṇena
sammukhībhūto no satthā yo no dhammānaṃ sukusalo.
Addhamāsūpasampannena me āvuso dhammapaṭisam-
bhidā sacchikatā odhiso . . . uttānīkaromi. Yassa kho
pan'; assa kaṅkha vā vimati vā so maṃ pañhena--ahaṃ vey-
yākaraṇena sammukhībhūto no satthā yo no dhammānaṃ
sukusalo.
Addhamāsūpasampannena me āvuso niruttipaṭisam-
bhidā [ 1] . . . sukusalo.
Addhamāsūpasampannena me āvuso paṭibhānāpaṭisam-
bhidā sacchikatā odhiso vyañjanaso. Tam aham . . .
sukusalo ti.

--------------------------------------------------------------------------

[page 161]
SAÑCETANIKAVAGGA. 161
174.
1. Atha kho āyasmā Mahākoṭṭhito yen'; āyasmā Sāriputto
ten'; upasaṅkami, upasaṅkamitvā āyasmatā Sāriputtena
saddhiṃ sammodi . . . Ekamantaṃ nisinno kho āyasmā
Mahākoṭṭhito āyasmantaṃ Sāriputtaṃ etad avoca :
Channaṃ āvuso phassāyatanānaṃ asesavirāganirodhā
atth'; aññaṃ kiñcīti?
Mā h'; evaṃ1 āvuso.
Channaṃ āvuso phassāyatanānaṃ asesavirāganirodhā n'
atth'; aññaṃ kiñcīti?
Mā h'; evaṃ āvuso.
Channaṃ āvuso phassāyatanānaṃ asesavirāganirodhā
atthi ca n'; atthi c'; aññaṃ kiñcīti?
Mā h'; evaṃ āvuso.
Channaṃ āvuso phassāyatanānaṃ asesavirāganirodhā n'
ev'; atthi no atth'; aññaṃ kiñcīti.
Mā h'; evaṃ āvuso:
2. Channaṃ āvuso phassāyatanānaṃ asesavirāganirodhā
atth'; aññaṃ kiñcīti iti puṭṭho samāno mā h'; evaṃ āvuso ti
vadesi. Channaṃ āvuso phassāyatanānaṃ asesavirāga-
nirodhā n'; atth'; aññaṃ kiñcīti iti puṭṭho samāno mā h'
evaṃ avūso ti vadesi. Channaṃ . . . -nirodhā atthi ca
n'; atthi c'; aññaṃ kiñcīti iti puṭṭho samāno mā h'; evaṃ
āvuso ti vadesi. Channaṃ . . . -nirodhā n'; ev'; atth'; no n'
atth'; aññaṃ kiñcīti iti puṭṭho samāno mā h'; evaṃ āvuso ti
vadesi. Yathākathaṃ pan'; āvuso imassa bhāsitassa attho
daṭṭhabbo ti?
3. Channaṃ āvuso . . . -nirodhā atth'; aññaṃ kiñcīti
iti vadaṃ appapañcaṃ papañceti, channaṃ āvuso . . .
-nirodhā n'; atth'; aññaṃ kiñcīti iti vadaṃ appapañcaṃ pa-
pañceti, channaṃ . . . -nirodhā atthi ca n'; atthi c'; aññaṃ
kiñcīti iti vadaṃ appapañcaṃ papañceti, channaṃ . . .
-nirodhā n'; ev'; atthi no n'; atth'; aññaṃ kiñcīti iti vadaṃ
appapañcaṃ papañceti. Yāvatā āvuso channaṃ phassā-
yatanānaṃ gati tāvatā papañcassa gati, yāvatā papañcassa

--------------------------------------------------------------------------
1 SS. mā he tvaṃ; S. D. mā he tvā.

[page 162]
162 AṄGUTTARA-NIKĀYA.
gati tāvatā channaṃ phassāyatanānaṃ gati. Channaṃ
āvuso phassāyatanānaṃ asesavirāganirodhā papañcanirodho
papañcavūpasamo ti.
4. Atha kho āyasmā Ānando yen'; āyasmā Mahākoṭṭhito
ten'; upasaṅkami āyasmatā Mahākoṭṭhitena saddhiṃ sam-
modi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekaman-
taṃ nisīdi. Ekamantaṃ nisinno kho āyasmā Ānando
āyasmantaṃ Mahākoṭṭhitaṃ etad avoca :
Channaṃ āvuso phassāyatanānaṃ asesavirāganirodhā
atth'; aññaṃ kiñcīti?
Mā h'; evaṃ āvuso.
Channaṃ āvuso phassāyatanānaṃ asesavirāganirodhā n'
atth'; aññaṃ kiñcīti?
Mā h'; evaṃ āvuso.
Channaṃ phassāyatanānaṃ asesavirāganirodhā atthi ca
n'; atthi c'; aññaṃ kiñcīti?
Mā h'; evaṃ āvuso.
Channaṃ āvuso phassāyatanānaṃ asesavirāganirodhā
n'; ev'; atthi no n'; atth'; aññaṃ kiñcīti?
Mā h'; evaṃ āvuso.
5. Channaṃ āvuso phassāyatanānaṃ asesavirāganirodhā
atth'; aññaṃ kiñcīti iti puṭṭho samāno mā h'; evaṃ āvuso ti
vadesi, channaṃ . . . -nirodhā n'; atth'; aññaṃ kiñcīti iti
puṭṭho samāno mā h'; evaṃ āvuso ti vadesi, channaṃ . . .
-nirodhā atthi ca n'; atthi c'; aññaṃ kiñcīti iti puṭṭho samāno
mā h'; evaṃ āvuso ti, channaṃ . . . -nirodhā n'; ev'; atthi
no n'; atth'; aññaṃ kiñcīti iti puṭṭho samāno mā h'; evaṃ
āvuso ti vadesi. Yathākathaṃ pan'; āvuso imassa bhāsitassa
attho daṭṭhabbo ti?
Channaṃ āvuso phassāyatanānaṃ asesavirāganiro-
dhā atth'; aññam kiñcīti iti vadam appapañcaṃ papañceti,
channaṃ . . . -nirodhā n'; atth'; aññaṃ kiñcīti vadaṃ
appapañcaṃ papañceti, channaṃ . . . -nirodhā atthi
ca n'; atthi c'; aññaṃ kiñcīti iti vadaṃ appapañcaṃ
papañceti, channaṃ . . . -nirodhā n'; ev'; atthi no n'
atth'; aññaṃ kiñcīti iti vadaṃ appapañcaṃ papañceti.
Yāvatā āvuso channaṃ phassāyatanānaṃ gati tāvatā
papañcassa gati, yāvatā papañcassa gati tāvatā channaṃ

--------------------------------------------------------------------------

[page 163]
SAÑCETANIKAVAGGA. 163
phassāyatanānaṃ gati. Channaṃ āvuso phassāyatanānaṃ
asesavirāganirodhā papañcanirodho papañcavūpasamo ti.
175.
1. Atha kho āyasmā. Upavāṇo1 yen'; āyasmā Sāriputto
ten'; upasaṅkami, upasaṅkamitvā āyasmatā Sāriputtena
saddhiṃ sammodi . . . Ekamantaṃ nisinno kho āyasmā
Upavāṇo āyasmantaṃ Sāriputtaṃ etad avoca :
Kinnu kho āvuso Sāriputta vijjāy'; antakaro hotīti?
No h'; idaṃ āvuso.
Kim pan'; āvuso Sāriputta caraṇen'; antakaro hotīti?
No h'; idaṃ āvuso.
Kinnu kho āvuso Sāriputta vijjācaraṇen'; antakaro
hotīti?
No h'; idaṃ āvuso.
Kim pan'; āvuso Sāriputta aññatra-vijjācaraṇen'; antakaro
hotīti?
No h'; idaṃ āvuso.
2. Kinnu kho āvuso Sāriputta vijjāy'; antakaro hotīti iti
puṭṭho samāno no h'; idaṃ āvuso ti vadesi, kim pan'; āvuso
Sāriputta caranen'; antakaro hotīti iti puṭṭho samāno no
h'; idaṃ āvuso ti vadesi, kinnu kho āvuso Sāriputta vijjā-
caraṇen'; antakaro hotīti iti puṭṭho samāno no h'; idaṃ
āvuso ti vadesi, kim pan'; āvuso Sāriputta aññatra-vijjā-
caraṇen'; antakaro hotīti iti puṭṭho samāno no h'; idaṃ
āvuso ti vadesi. Yathākathaṃ pan'; āvuso antakaro hotīti?
3. Vijjāya2 ce āvuso antakaro abhavissa savupādāno va3
samāno antakaro abhavissa, caraṇena ce āvuso antakaro
abhavissa savupādāno va samāno antakaro abhavissa, vijjā-
caraṇena ce . . . savupādāno va samāno antakaro abha-
vissa, aññatra-vijjācaraṇena ce āvuso antakaro abhavissa
puthujjano antakaro abhavissa, puthujjano hi4 āvuso
aññatra-vijjācaraṇena caraṇavipanno kho āvuso yathā-
bhūtaṃ na jānāti na passati, caraṇasampanno yathā-

--------------------------------------------------------------------------
1 B. K. Upavāno.
2 S. T., S. D. vijjācaraṇo āvuso.
3 S. D., S. T. sa upadāne va.
4 S. D. S., T. ti.

[page 164]
164 AṄGUTTARA-NIKĀYA.
bhūtaṃ jānāti passati, yathābhūtaṃ jānaṃ passaṃ anta-
karo hotīti.
176.1
1. Saddho bhikkhave bhikkhu evaṃ sammā āyācamāno
āyāceyya: tādiso homi yādisā Sāriputta-Moggallānā ti.
Esā bhikkhave tulā etaṃ pamāṇaṃ mama sāvakānaṃ
bhikkhūnaṃ yadidaṃ Sāriputta-Moggallānā ti.
2. Saddhā bhikkhave bhikkhunī evaṃ sammā āyāca-
mānā āyāceyya: tādisā homi yādisā Khemā ca bhikkhunī
Uppalavaṇṇā cāti. Esā bhikkhave tulā etam pamāṇaṃ
mama sāvikānaṃ bhikkhunīnaṃ yadidaṃ Khemā ca bhik-
khunī Uppalavaṇṇā cāti.
3. Saddho bhikkhave upāsako evaṃ sammā āyācamāno
āyāceyya: tādiso homi yādiso Citto ca gahapati Hatthako
ca Āḷavako ti. Esā bhikkhave tulā etaṃ pamāṇaṃ mama
sāvakānaṃ upāsakānaṃ yadidaṃ Citto ca gahapati Hat-
thako ca Āḷavako ti.
4. Saddhā bhikkhave upāsikā evaṃ sammā āyācamānā
āyāceyya: tādisā homi yādisā Khujjuttarā ca upāsikā Veḷu-
kaṇṭakiyā ca Nandamātā ti. Esā tulā etaṃ pamāṇaṃ
mama sāvikānaṃ upāsikānaṃ yadidam Khujjuttarā ca
upāsikā Veḷukaṇṭakiyā ca Nandamātā ti.
177.
1. Atha kho āyasmā Rāhulo yena Bhagavā ten'; upasaṅ-
kami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekaman-
taṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ
Rāhulaṃ Bhagavā etad avoca :
Yā ca Rāhula ajjhattikā paṭhavīdhātu yā ca bāhirā
paṭhavīdhātū paṭhavīdhātur ev'; esā. Taṃ n'; etaṃ mama
n'; eso 'ham asmi na m'; eso attāti evam etaṃ yathābhūtaṃ
sammappaññāya daṭṭhabbaṃ, evam etaṃ yathābhūtaṃ
sammappaññāya disvā paṭhavīdhātuyā nibbindati paññāya
cittaṃ virājeti.
2. Yā ca Rāhula ajjhattikā āpodhātu yā ca bāhirā āpo-

--------------------------------------------------------------------------
1 See Aṅguttara II. 12. 2, p. 88.

[page 165]
SAÑCETANIKAVAGGA. 165
dhātu āpodhātur ev'; esā. Taṃ . . . āpodhātuyā nibbin-
dati paññāya cittaṃ virājeti.
3. Yā ca Rāhula ajjhattikā tejodhātu yā ca bāhirā tejo-
dhātu tejodhātur ev'; esā. Taṃ . . . tejodhātuyā nibbindati
paññāya cittaṃ virājeti.
4. Yā ca Rāhula ajjhattikā vāyodhāta yā ca bāhirā vāyo-
dhātu vāyodhātur ev'; esā. Taṃ n'; etaṃ mama n'; eso 'ham
asmi na m'; eso atta ti evam etaṃ yathābhūtaṃ sammap-
paññāya daṭṭhabbaṃ, evam etaṃ yathābhūtaṃ samap-
paññāya disvā vāyodhātuyā nibbindati paññāya cittaṃ
virājeti.
5. Yato kho Rāhula bhikkhu imāsu catusu dhātūsu n'; ev'
attānaṃ1 nāttani yaṃ samanupassati, ayaṃ vuccati
Rāhula bhikkhu acchecchi taṇhaṃ vivattayi saṃyojanaṃ
sammā mānābhisamayā antam akāsi dukkhassāti2.
178.
1. Cattāro 'me bhikkhave puggalā santo saṃvijjamānā
lokasmiṃ. Katame cattaro?
Idha bhikkhave bhikkhu aññataraṃ santaṃ cetovimut-
tiṃ upasampajja viharati. So sakkāyanirodhaṃ mana-
sikaroti, tassa sakkāyanirodhaṃ manasikaroto sakkāya-
nirodhe cittaṃ nappakkhandati nappasīdati na santiṭṭhati
na vimuccati, tassa kho etaṃ3 bhikkhave bhikkhuno na
sakkāyanirodho pāṭikaṅkho. Seyyathāpi bhikkhave puriso
lasagatena4 hatthena sākhaṃ gaṇheyya tassa so hattho
sajjeyyāpi gaṇheyyāpi bajjheyyāpi, evam eva kho bhikkhave
bhikkhu aññataraṃ santaṃ cetovimuttiṃ upasampajja
viharati. So sakkāyanirodhaṃ manasikaroti, tassa sakkāya-
nirodhaṃ manasikaroto sakkāyanirodhe cittaṃ nappak-
khandati . . . na vimuccati, tassa kho etaṃ bhikkhave
bhikkhuno na sakkāyanirodho pātikaṅkho.
2. Idha pana bhikkhave bhikkhu aññataraṃ santaṃ
cetovimuttiṃ upasampajja viharati. So sakkāyanirodhaṃ

--------------------------------------------------------------------------
1 B. K. nevattā nattani yaṃ.
2 See M. N. 2 p. 12.
3 B. K. evaṃ.
4 B. K. lepagatena.

[page 166]
166 AṄGUTTARA-NIKĀYA.
manasikaroti, tassa sakkāyanirodhaṃ manasikaroto sak-
kāyanirodhe cittaṃ pakkhandati pasīdati santiṭṭhati
vimuccati, tassa kho etaṃ1 bhikkhave bhikkhuno sakkāya-
nirodho pāṭikaṅkho. Seyyathāpi bhikkhave puriso sud-
dhena hatthena sākhaṃ gaṇheyya tassa so hattho n'; eva
sajjeyya na gaṇheyya na bajjheyya, evam eva kho bhik-
khave bhikkhu aññataraṃ santaṃ cetovimuttiṃ upasam-
pajja viharati . . . {sakkāyanirodho} pāṭikaṅkho.
3. Idha pana bhikkhave bhikkhu aññataraṃ santaṃ
cetovimuttiṃ upasampajja viharati. So avijjāpabhedaṃ
manasikaroti, tassa avijjāpabhedaṃ manasikaroto avijjā-
pabhede cittaṃ nappakkhandati nappasīdati na santiṭṭhati
na vimuccati, tassa kho etaṃ1 bhikkhave bhikkhuno na
avijjāpabhedo pātikaṅkho. Seyyathāpi bhikkhave jambālī2
anekavassagaṇikā tassā puriso yāni c'; eva āyamukhāni
tāni pidaheyya yāni ca apāyamukhāni tāni vivareyya devo
ca na sammādhāraṃ anupaveccheyya, evaṃ hi tassā bhik-
khave jambāliyā na ālippabhedo3 pāṭikaṅkho, evam eva kho
bhikkhave bhikkhuno aññataraṃ santaṃ cetovimuttiṃ
upasampajja viharati. So avijjāpabhedaṃ manasikaroti,
tassa avijjāpabhedaṃ manasikaroto avijjāpabhede cittaṃ
nappakkhandati . . . tassa kho etaṃ bhikkhave bhikkhuno
na avijjāpabhedo pāṭikaṅkho.
4. Idha pana bhikkhave bhikkhu aññataraṃ santaṃ
cetovimuttiṃ upasampajja viharati. So avijjāpabhedaṃ
manasikaroti, tassa avijjāpabhedaṃ manasīkaroto avij-
jāpabhede cittaṃ pakkhandati pasīdati santiṭṭhati
vimuccati, tassa kho etaṃ bhikkhave bhikkhuno avijjā-
pabhedo pātikaṅkho. Seyyathāpi bhikkhave jambālī
anekavassagaṇikā tassā puriso yāni c'; eva āyamukhāni
tani vivareyya yāni apāyamukhāni tāni pidaheyya devo ca
sammādhāraṃ anupaveccheyya, evaṃ hi tassā bhikkhave
jambāliyā ālippabhedo pāṭikaṅkho, evam eva kho bhikkhave
bhikkhuno aññataraṃ santaṃ cetovimuttiṃ upasampajja
viharati. So avijjāpabhedaṃ manasikaroti, tassa avij-

--------------------------------------------------------------------------
1 B. K. evaṃ.
2 B. K. jambāli.
3 B. K., S. Tr. āḷippabhedo.

[page 167]
SAÑCETANIKAVAGGA. 167
jāpabhedaṃ manasikaroto avijjāpabhede cittaṃ pakkhan-
dati pasīdati santiṭṭhati vimuccati, tassa kho etaṃ bhik-
khave bhikkhuno avijjāpabhedo pāṭikaṅkho. Ime kho1
bhikkhave cattāro puggalā santo saṃvijjamānā lokasmin ti.
179.
1. Atha kho āyasma Ānando yen'; āyasmā Sāriputto ten'
upasaṅkami, upasaṅkamitvā āyasmatā Sāriputtena saddhiṃ
sammodi . . . Ekamantaṃ nisinno kho āyasmā Ānando
āyasmantaṃ Sāriputtaṃ etad avoca :
Ko nu kho āvuso Sāriputta hetu ko paccayo yenam
idh'; ekacce sattā diṭṭh'; eva dhamme na parinibbāyantīti?
Idh'; āvuso Ānanda sattā imā hānabhāgiyā saññā ti
yathābhūtaṃ nappajānanti, imā ṭhitibhāgiyā saññā ti yathā-
bhūtaṃ nappajānanti, imā visesabhāgiyā saññā ti yathā-
bhūtaṃ nappajānanti, imā nibbedhabhāgiyā saññā ti yathā-
bhūtaṃ nappajānanti. Ayaṃ kho āvuso Ānanda hetu ayaṃ
paccayo yenam idh'; ekacce sattā diṭṭh'; eva dhamme na
parinibbāyantīti.
2. Ko pan'; āvuso Sāriputta hetu ko paccayo yenam
idh'; ekacce sattā diṭṭh'; eva dhamme parinibbāyantīti?
Idh'; āvuso Ānanda sattā imā hānabhāgiyā saññā ti yathā-
bhūtaṃ pajānanti, imā ṭhitibhāgiyā saññā ti yathābhūtaṃ
pajānanti, imā visesabhāgiyā saññā ti yathābhūtaṃ
pajānanti, imā nibbedhabhāgiyā saññā ti yathābhūtaṃ
pajānanti. Ayaṃ kho āvuso Ānanda hetu ayaṃ paccayo
yenam idh'; ekacce sattā diṭṭh'; eva dhamme parinib-
bāyantīti.
180.
1. Ekaṃ samayaṃ Bhagavā Bhoganagare viharati
Ānanda-cetiye. Tatra kho Bhagavā bhikkhū āmantesi:
Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccas-
sosuṃ. Bhagavā etad avoca :
Cattāro 'me bhikkhave mahāpadese desessāmi taṃ

--------------------------------------------------------------------------
1 S Tr. Ime hi kho.

[page 168]
168 AṄGUTTARA-NIKĀYA.
suṇātha sādhukaṃ manasikarotha bhāsissāmīti. Evaṃ
bhante ti kho te bhikkhū Bhagavato paccassosuṃ. Bhagavā
etad avoca :
Katame ca bhikkhave cattāro mahāpadesā?
2. Idha bhikkhave bhikkhu evaṃ vadeyya: sammukhā
me taṃ āvuso Bhagavato sutaṃ sammukhā paṭiggahītaṃ,
ayaṃ dhammo ayaṃ vinayo idaṃ satthu-sāsanaṇ ti, tassa
bhikkhave bhikkhuno bhāsitaṃ n'; eva abhinanditabbaṃ
na paṭikkositabbam, anabhinanditvā appaṭikkositvā tāni
padavyañjanāni sādhukaṃ uggahetvā sutte otāretabbāni
vinaye sandassetabbāni: tāni ce sutte otāriyamānāni
vinaye sandassiyamānāni na c'; eva sutte otaranti na vinaye
sandissanti niṭṭhaṃ ettha gantabbaṃ--addhā idam na
c'; eva tassa Bhagavato vacanaṃ arahato sammāsambud-
dhassa, imassa ca bhikkhuno duggahītan ti iti h'; etaṃ
bhikkhave chaḍḍeyyātha.
3. Idha pana bhikkhave bhikkhu evaṃ vadeyya: sam-
mukhā me taṃ āvuso Bhagavato sutaṃ . . . satthusā-
sanan ti, tassa bhikkhave bhikkhuno n'; eva abhinanditabbaṃ
na paṭikkositabbaṃ . . . tāni ce sutte otāriyamānānivinaye
sandassiyamānāni sutte c'; eva otaranti vinaye ca sandissanti
niṭṭhaṃ ettha gantabbaṃ--addhā idaṃ tassa Bhagavato
vacanaṃ arahato sammāsambuddhassa, imassa bhikkhuno
suggahītan ti. Imaṃ bhikkhave paṭhamaṃ mahāpadesaṃ
dhāreyyātha.
4. Idha pana bhikkhave bhikkhu evaṃ vadeyya: amukas-
miṃ nāma āvāse saṅgho viharati sa-thero sa-pāmokkho tassa
me saṅghassa sammukhā sutaṃ sammukhā paṭiggahītaṃ,
ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsanan ti, tassa
bhikkhave bhikkhuno bhāsitaṃ n'; eva abhinanditabbaṃ na
paṭikkositabbaṃ, anabhinanditvā appaṭikkositvā tāni pa-
davyañjanāni sādhukaṃ uggahetvā sutte otāretabbāni
vinaye sandassetabbāni: tani ce sutte otāriyamānāni
vinaye sandassiyamānāni na c'; eva sutte otaranti na vinaye
sandissanti niṭṭhaṃ ettha gantabbaṃ--addhā idaṃ na
c'; eva tassa Bhagavato vacanaṃ arahato sammāsam-

--------------------------------------------------------------------------
1 M. P. S. IV. 7-11, p. 39.

[page 169]
SAÑCETANIKAVAGGA. 169
buddhassa, tassa ca saṅghassa duggahītan ti iti h'; etaṃ
bhikkhave chaḍḍeyyātha.
5. Idha bhikkhave bhikkhu vadeyya: amukasmiṃ nāma
āvāse saṅgho viharati sathero sapāmokkho tassa me saṅ-
ghassa sammukhā sutaṃ sammukhā paṭiggahītaṃ, ayaṃ
dhammo ayaṃ vinayo idaṃ satthusāsan ti, tassa bhikkhave
bhikkhuno bhāsitaṃ n'; eva abhinanditabbaṃ na paṭikkosita-
bbaṃ, anabhinanditvā appaṭikkositvā tāni padavyañjanāni
sādhukaṃ uggahetvā sutte otāretabbāni vinaye sandasse-
tabbāni: tāni ce sutte otāriyamānāni vinaye sandassiya-
mānāni sutte c'; eva otaranti vinaye ca sandissanti niṭṭham
ettha gantabbaṃ--addhā idaṃ tassa Bhagavato vacanaṃ
arahato sammāsambuddhassa, tassa ca saṅghassa sugga-
hītan ti. Idaṃ bhikkhave dutiyaṃ mahāpadesaṃ dhārey-
yātha.
6. Idha pana bhikkhave bhikkhu evaṃ vadeyya: amu-
kasmiṃ nāma āvāse sambahulā therā bhikkhū viharanti
bahussutā āgatāgamā dhammadharā vinayadharā mātikā-
dharā, tesaṃ me therānaṃ sammukhā sutaṃ sammukhā
paṭiggahītaṃ, ayaṃ dhammo ayaṃ vinayo idaṃ satthu-
sāsanan ti, tassa bhikkhave bhikkhuno bhāsitaṃ n'; eva
abhinanditabbaṃ na paṭikkositabbaṃ, anabhinanditvā ap-
paṭikkositvā tāni padavyañjanāni sādhukaṃ uggahetvā sutte
otāretabbāni vinaye sandassetabbāni: tāni ce sutte otāriya-
mānāni vinaye sandassiyamānāni na c'; eva sutte otaranti
na vinaye sandissanti niṭṭhaṃ ettha gantabbam--addhā
idaṃ na c'; eva tassa Bhagavato vacanaṃ . . . tesañ ca
therānaṃ duggahītan ti iti h'; etaṃ bhikkhave chaḍḍey-
yātha.
7. Idha pana bhikkhave bhikkhu evaṃ vadeyya: amu-
kasmiṃ nāma āvāse . . . sandessetabbāni: tāni ce sutte
otāriyamānāni vinaye sandassiyamānāni sutte c'; eva ota-
ranti vinaye ca sandissanti niṭṭhaṃ ettha gantabbaṃ--
addhā idaṃ tassa Bhagavato vacanaṃ . . . tesañ ca
therānaṃ suggahītan ti. Idaṃ bhikkhave tatiyaṃ mahā-
padesaṃ dhāreyyātha.
8. Idha pana bhikkhave bhikkhu evaṃ vadeyya:
amukasmiṃ nāma āvāse eko thero bhikkhu viharati

--------------------------------------------------------------------------

[page 170]
170 AṄGUTTARA-NIKĀYA.
bahussuto āgatāgamo dhammadharo vinayadharo mātikā-
dharo, tassa me therassa sammukhā sutam sammukhā
paṭiggahītaṃ, ayaṃ dhammo ayaṃ vinayo idaṃ satthu-
sāsanan ti, tassa bhikkhave bhikkhuno bhāsitaṃ n'; eva
abhinanditabbaṃ na paṭikkositabbaṃ, anabhinanditvā ap-
paṭikkositvā tāni padavyañjanāni sādhukaṃ uggahetvā sutte
otāretabbāni vinaye sandassetabbāni: tāni ce sutte otāriya-
mānāni vinaye sandassiyamānāni na c'; eva sutte otaranti
na vinaye sandissanti niṭṭham ettha gantabbaṃ--addhā
idaṃ tassa Bhagavato vacanaṃ . . . tassa ca therassa
duggahītan ti, iti h'; etaṃ bhikkhave chaḍḍeyyātha.
9. Idha pana bhikkhave bhikkhu evaṃ vadeyya: amu-
kasmiṃ nāma āvāse eko thero bhikkhu . . . sandassetabbāni:
tāni ce sutte otāriyamānāni vinaye sandassiyamānāni sutte
c'; eva otaranti vinaye ca sandissanti niṭṭhaṃ ettha gantab-
baṃ--addhā idaṃ tassa Bhagavato vacanaṃ . . . tassa
ca therassa suggahītan ti. Idaṃ bhikkhave catutthaṃ
mahāpadesaṃ dhāreyyātha.
Ime kho bhikkhave cattāro mahāpadesā ti.
[Sañcetaniya1]vaggo tatiyo.
[Tass'; uddānaṃ:--
Cetanā vibhatti Koṭṭhika|| Ānanda-Upavāna pañcamaṃ||
Āyācana Rāhula jambāli|| nibbānaṃ mahāpadesena
vaggeti.]1
181.2
1. Catuhi bhikkhave aṅgehi samannāgato yodhajīvo
rājāraho hoti rājabhoggo rañño aṅgan t'; eva saṅkhaṃ
gacchati. Katamehi catuhi?
Idha bhikkhave yodhajīvo ṭhānakusalo ca hoti, dūre-pātī
ca, akkhaṇavedhī ca, mahato kāyassa padāletā.
Imehi kho bhikkhave catuhi aṅgehi samannāgato
yodhajīvo rājāraho hoti rājabhoggo rañño aṅgan t'; eva
saṅkhaṃ gacchati.

--------------------------------------------------------------------------
1 From B. K.
2 See Aṅguttara III. 131.

[page 171]
YODHAJĪVAVAGGA. 171
2. Evam eva kho bhikkhave catuhi dammehi samannā-
gato bhikkhu āhuneyyo hoti . . . pe . . . anuttaraṃ
puññakkhettaṃ lokassa. Katamehi catuhi?
Idha bhikkhave bhikkhu ṭhānakusalo ca hoti dūre-pātī
ca akkhaṇavedhī ca mahato ca kāyassa padāletā.
3. Kathañ ca bhikkhave bhikkhu ṭhānakusalo hoti?
Idha bhikkhave bhikkhu sīlavā hoti . . . pe . . . samā-
dāya sikkhati sikkhāpadesu. Evaṃ kho bhikkhave bhikkhu
ṭhānakusalo hoti.
4. Kathañ ca bhikkhave bhikkhu dūrepātī hoti?
Idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ atītānāgata-
paccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā
sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike
vā sabbaṃ rūpaṃ n'; etaṃ mama n'; eso 'ham asmi na m'
eso attā ti, evam etaṃ yathābhūtaṃ sammappaññāya pas-
sati. Yā kāci vedanā . . . pe . . . yā kāci saññā . . . pe
. . . ye keci saṅkhārā . . . pe . . . yaṃ kiñci viññāṇaṃ
atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā va oḷāri-
kaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre
santike vā sabbaṃ viññāṇaṃ n'; etaṃ mama m'; eso 'ham
asmi na m'; eso attā ti, evam etaṃ yathābhūtaṃ sammap-
paññāya passati. Evaṃ kho bhikkhave bhikkhu dūrepātī
hoti1.
5. Kathañ ca bhikkhave bhikkhu akkhaṇavedhī hoti?
Idha bhikkhave bhikkhu idaṃ dukkhan ti yathābhūtaṃ
pajānāti . . . pe . . . dukkhanirodhagāminī paṭipadā ti
yathābhūtaṃ pajānāti. Evaṃ kho bhikkhave bhikkhu
akkhaṇavedhī hoti.
6. Kathañ ca bhikkhave bhikkhu mahato kāyassa padā-
letā hoti?
Idhā bhikkhave bhikkhu mahantaṃ avijjākhandhaṃ
padāleti. Evaṃ kho bhikkhave bhikkhu mahato kāyassa
padāletā hoti.
Ime kho bhikkhave catuhi dhammehi samannāgato
bhikkhu āhuneyyo hoti . . . pe . . . anuttaraṃ puññak-
khettam lokassāti.

--------------------------------------------------------------------------
1 See Mahāvagga I. vi. 42.

[page 172]
172 AṄGUTTARA-NIKĀYA.
182.
1. Catunnaṃ bhikkhave dhammānaṃ n'; atthi koci pāṭi-
bhogo samaṇo vā brāhmaṇo vā devo vā Māro vā Brahmā va
koci vā lokasmiṃ. Katamesaṃ catunnaṃ?
Jarādhammaṃ mā jīrīti n'; atthi koci pāṭibhogo samaṇo
. . . lokasmiṃ.
2. Vyādhidhammaṃ mā vyādhiyīti n'; atthi koci pāṭib-
hogo samaṇo . . . {lokasmiṃ}.
3. Maraṇadhammaṃ mā miyyīti n'; atthi koci pāṭibhogo
samaṇo . . . lokasmiṃ.
4. Yāni kho pana tāni pāpakāni kammāni saṅkilesikāni
ponobhavikāni sadarāni1 dukkhavipākāni āyatiṃ jātijarā-
maraṇikāni tesaṃ vipāko mā nibbattīti n'; atthi koci pāṭi-
bhogo samaṇo vā brāhmaṇo vā devo vā Māro vā Brahmā vā
koci vā lokasmiṃ.
Imesaṃ kho bhikkhave catunnaṃ dhammānaṃ n'; atthi
koci pāṭibhogo . . . lokasmin ti.
183.
1. Ekaṃ samayaṃ Bhagavā Rājagahe viharati Veḷuvane
Kalandakanivāpe. Atha kho Vassakāro brāhmaṇo Magadha-
mahāmatto yena Bhagavā ten'; upasaṅkami, upasaṅkamitvā
Bhagavatā saddhiṃ sammodi . . . pe . . . Ekamantaṃ
nisinno kho Vassakāro brāhmaṇo Magadhamahāmatto
Bhagavantaṃ etad avoca :
Ahaṃ hi bho Gotama evaṃ-vādī evaṃ-diṭṭhī: yo koci
diṭṭhaṃ bhāsati evaṃ me diṭṭhan ti n'; atthi tato doso, yo
koci sutaṃ bhāsati evaṃ me sutan ti n'; atthi tato doso, yo
koci mutaṃ bhāsati evaṃ me mutam ti n'; atthi tato doso,
yo koci viññātaṃ bhāsati evaṃ me viññātan ti n'; atthi tato
doso ti.
2. Nāhaṃ brāhmaṇa sabbaṃ diṭṭhaṃ bhāsitabban ti
vadāmi, na panāhaṃ brāhmaṇa sabbaṃ diṭṭhaṃ na bhāsi-
tabban ti vadāmi. Nāhaṃ brāhmaṇa sabbaṃ sutaṃ bhāsi-
tabban ti vadāmi, na panāhaṃ brāhmaṇa sabbaṃ sutaṃ na

--------------------------------------------------------------------------
1 B. K. asundarāni.

[page 173]
YODHAJĪVAVAGGA. 173
bhāsitabban ti vadāmi. Nāhaṃ brāhmaṇa sabbaṃ mutaṃ
bhāsitabban ti vadāmi, na panāhaṃ brāhmaṇa sabbaṃ
mutaṃ na bhāsitabban ti vadāmi. Nāhaṃ brāhmaṇa
sabbaṃ viññātaṃ bhāsitabban ti vadāmi na panāhaṃ
brāhmaṇa sabbaṃ viññātaṃ bhāsitabban ti vadāmi.
3. Yaṃ hi brāhmaṇa diṭṭhaṃ bhāsato akusalā dhammā
abhivaḍḍhanti kusalā dhammā parihāyanti evarūpaṃ
diṭṭhaṃ na bhāsitabban ti vadāmi. Yañ ca khvassa brāh-
maṇa diṭṭhaṃ bhāsato akusalā dhammā parihāyanti kusalā
dhammā abhivaḍḍhanti evarūpaṃ diṭṭhaṃ bhāsitabban ti
vadāmi. Yaṃ hi brāhmaṇa sutaṃ bhāsato . . . vadāmi.
Yaṃ hi brāhmaṇa mutaṃ bhāsitaṃ . . . vadāmi. Yaṃ hi
brāhmaṇa viññātaṃ bhāsato akusalā dhammā abhivaḍḍhanti
kusalā dhammā parihāyanti evarūpaṃ viññātaṃ na bhāsita-
bban ti vadāmi, yañ ca khvassa brāhmaṇa viññātaṃ bhāsato
akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti
evarūpaṃ viññātaṃ bhāsitabban ti vadāmi.
Atha kho Vassakāro brāhmaṇo Magadhamahāmatto
Bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāy'; āsanā
pakkāmīti.
184.
1. Atha kho Jāṇussonī1 brāhmaṇo yena Bhagavā ten'
upasaṅkami, upasaṅkamitvā Bhagavatā saddhiṃ sammodi
. . . pe . . . Ekamantaṃ nisinno kho Jāṇussonī brāhmaṇo
Bhagavantaṃ etad avoca :
Ahaṃ hi bho Gotama evaṃ-vādī evaṃ-diṭṭhī: n'; atthi
yo so2 maraṇadhammo samāno na bhāyati na santāsaṃ
āpajjati maraṇassāti.
Atthi brāhmaṇa maraṇadhammo samāno bhāyati santā-
saṃ āpajjati maraṇassa. Atthi pana brāhmaṇa maraṇa-
dhammo samāno na bhāyati na santāsaṃ āpajjati mara-
ṇassa.
2. Katamo ca brāhmaṇa maraṇadhammo samāno bhāyati
santāsaṃ āpajjati maraṇassa?
Idha brāhmaṇa ekacco kāmesu avītarāgo hoti avigata-

--------------------------------------------------------------------------
1 B. K. Jānusoṇi.
2 B. K. omits so.

[page 174]
174 AṄGUTTARA-NIKĀYA.
chando avigatapemo avigatapipāso avigatapariḷāho avigata-
taṇho, tam enaṃ aññataro gāḷho rogātaṅko phusati1.
Tass'; aññatarena gāḷhena rogātaṅkena phuṭṭhassa evaṃ
hoti: piyā vata maṃ kāmā jahissanti piye vāhaṃ2 kāme
jahissāmīti. So socati kilamati paridevati uratthalaṃ3
kandati sammohaṃ āpajjati. Ayam pi kho brāhmaṇa
maraṇadhammo samāno bhāyati santāsaṃ āpajjati mara-
ṇassa.
3. Puna ca paraṃ brāhmaṇa idh'; ekacco kāye avītarāgo
hoti . . . tam enaṃ aññataro gāḷho rogātaṅko phusati.
Tass'; aññatarena gāḷhena rogātaṅkena phuṭṭhassa evaṃ
hoti: piyo vata maṃ kāyo jahissati piyaṃ vāhaṃ kāyaṃ
jahissāmīti. So socati . . . sammohaṃ āpajjati. Ayam
pi brāhmaṇa maraṇadhammo . . . maraṇassa.
4. Puna ca paraṃ brāhmaṇa idh'; ekacco akatakalyāṇo
hoti akatakusalo akatabhīruttāṇo katapāpo kataluddo kata-
kibbiso, tam enam aññataro gāḷho rogātaṅko phusati. Tass'
aññatarena gāḷhena rogātaṅkena phuṭṭhassa evaṃ hoti:
akataṃ vata me kalyāṇaṃ akataṃ kusalaṃ akataṃ bhīrut-
tāṇaṃ, kataṃ pāpaṃ kataṃ luddaṃ kataṃ kibbisaṃ.
Yāvatā bho akatakalyāṇānaṃ akatakusalānaṃ akatabhīrut-
tāṇānaṃ katapāpānaṃ kataluddānaṃ katakibbisānaṃ gati
taṃ gatiṃ pecca gacchāmīti. So socati kilamati paridevati
uratthalaṃ kandati sammohaṃ āpajjati. Ayam pi kho
brāhmaṇa maraṇadhammo samāno bhāyati santāsaṃ
āpajjati maraṇassa.
5. Puna ca paraṃ brāhmaṇa idh'; ekacco kaṅkhī hoti
vicikicchī aniṭṭhaṅgato saddhamme, tam enam aññataro
gāḷho rogātaṅko phusati. Tass'; aññatarena gāḷhena rogā-
taṅkena phuṭṭhassa evaṃ hoti: kaṅkhī vat'; amhi vicikicchī
aniṭṭhaṅgato saddhamme ti. So socati kilamati paridevati
uratthalaṃ kandati sammohaṃ āpajjati. Ayam pi kho
brāhmaṇa maraṇadhammo samāno bhāyati santāsaṃ
āpajjati maraṇassa. Ime kho brāhmaṇa cattāro maraṇa-
dhammā samānā bhāyanti santāsaṃ āpajjanti maraṇassa.

--------------------------------------------------------------------------
1 B. K. phussati.
2 B. K. cāhaṃ.
3 B. K., S. Tr. urattāḷiṃ.

[page 175]
YODHAJĪVAVAGGA. 175
6. Kātamo ca brāhmaṇa maraṇadhammo samāno na
bhāyati na santāsaṃ āpajjati maraṇassa?
Idha brāhmaṇa ekacco kāmesu vītarāgo hoti vigatachando
vigatapemo . . . tam enaṃ aññataro gāḷho rogātaṅko
phusati. Tass'; aññatarena gāḷhena rogātaṅkena phuṭṭhassa
evaṃ hoti: piyā vata maṃ kāmā jahissanti piye vāhaṃ1
kāme jahissāmīti. So na socati na kīlamati na paridevati
na uratthalaṃ kandati na sammohaṃ āpajjati. Ayam pi
kho brāhmaṇa maraṇadhammo samāno na bhāyati na san-
tāsaṃ āpajjati maraṇassa.
7. Puna ca paraṃ brāhmaṇa idh'; ekacco kāye vītarāgo
hoti vigatachando . . . tam enaṃ aññataro gāḷho rogā-
taṅko phusati. Tass'; aññatarena gāḷhena rogātaṅkena
phuṭṭhassa evaṃ hoti: piyo vata maṃ kāyo jahissati
piyaṃ vāhaṃ1 kāyaṃ jahissāmīti. So na socati na kilamati
na paridevati na uratthalaṃ kandati na sammohaṃ
āpajjati. Ayam pi kho brāhmaṇa maraṇadhammo samāno
na bhāyati na santāsaṃ āpajjati maraṇassa.
8. Puna ca paraṃ brāhmaṇa idh'; ekacco akatapāpo hoti
akataluddo akatakibbiso katakalyāṇo hoti katakusalo kata-
bhīruttāṇo, tam enaṃ aññataro gāḷho rogātaṅko phusati.
Tass'; aññatarena gāḷhena rogātaṅkena phuṭṭhassa evaṃ
hoti: akataṃ vata me pāpaṃ akataṃ luddaṃ akataṃ kib-
bisaṃ, kataṃ kalyāṇaṃ kataṃ kusalaṃ katam bhīruttāṇaṃ.
Yāvatā bho akatapāpāṇaṃ akataluddānaṃ akatakibbisānaṃ
katakalyāṇānaṃ katakusalānaṃ katabhīruttāṇānaṃ gati
taṃ gatim pecca gacchāmīti. So na socati na kilamati na
paridevati na uratthalaṃ kandati na sammohaṃ āpajjati.
Ayam pi kho brāhmaṇa maraṇadhammo samāno na
bhāyati na santāsaṃ āpajjanti maraṇassati.
9. Puna ca paraṃ brāhmaṇa idh'; ekacco akaṅkhī hoti
avecikicchī niṭṭhaṅgato2 saddhamme, tam enaṃ aññataro
gāḷho rogātaṅko phusati. Tass'; aññatarena gāḷhena rogā-
taṅkena phuṭṭhassa evaṃ hoti: akaṅkhī vat'; amhi aveci-
kicchī niṭṭhaṅgato saddhamme ti. So na socati na kilamati
na paridevati na uratthalaṃ kandati na sammohaṃ āpajjati.

--------------------------------------------------------------------------
1 K. B., S. Tr. cāhaṃ.
2 S. T., S. Tr. aniṭṭhāgato.

[page 176]
176 AṄGUTTARA-NIKĀYA.
Ayam pi kho brāhmaṇa maraṇadhammo samāno na bhāyati
na santāsaṃ āpajjati maraṇassa. Ime kho brāhmaṇa
cattāro maraṇadhammā samānā na bhāyanti na santāsaṃ
āpajjati maraṇassāti.
Abhikkantaṃ bho Gotama . . . Upāsakaṃ maṃ bhavaṃ
Gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃgatan ti.
185.
1. Ekaṃ samayaṃ Bhagavā Rājagahe viharati Gijjhakūṭe
pabbate. Tena kho pana samayena sambahulā abhiññātā
abhiññātā paribbājakā Sappiniyā1 tīre paribbājakārāme
paṭivasanti, seyyathīdaṃ Annabhāro Varadharo Sakuludāyi
ca paribbājako aññe ca abhiññātā abhiññātā paribbājakā.
Atha kho Bhagavā sāyaṇhasamayam paṭisallānā vuṭṭhito
yena Sappiniyā tīre paribbājakārāmo ten'; upasaṅkami.
Tena kho pana samayena tesaṃ aññatitthiyānaṃ paribbā-
jakānaṃ sannisinnānaṃ sannipatitānaṃ ayam antarā kathā
udapādi: iti pi brāhmaṇasaccāni iti pi brāhmaṇasaccānīti.
2. Atha kho Bhagavā yena te paribbājakā ten'; upasaṅ-
kami, upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho
Bhagavā te paribbājake etad avoca :
Kāyā nu 'ttha paribbājakā etarahi kathāya sannisinnā
sannipatitā kā ca pana vo antarā kathā vippakatā ti?
Idha bho Gotama amhākaṃ sannisinnānaṃ sannipati-
tānaṃ ayam antarā kathā upapādi: iti pi brāhmaṇasaccāni
iti pi brāhmaṇasaccānīti.
3. Cattār'; imāni paribbājakā brāhmaṇasaccāni mayā
sayaṃ abhiññāya sacchikatvā paveditāni. Katamāni cattāri?
Idha paribbājakā brāhmaṇo evam āha: sabbe pāṇā
avajjhā ti, iti vadaṃ brāhmaṇo saccaṃ āha no musā. So
tena na samaṇo ti maññati na brāhmaṇo ti maññati na sey-
yo 'ham asmīti maññati na sadiso 'ham asmīti maññati na
hīno 'ham asmīti maññati. Api ca yad eva tattha saccaṃ
tad abhiññāya pāṇānaṃ yeva2 anuddayāya3 anukampāya
paṭipanno hoti.
4. Puna ca paraṃ paribbājakā brāhmaṇo evam āha:

--------------------------------------------------------------------------
1 B. K. Sippiniyā.
2 B. K. omits yeva.
3 B. K., S. Tr., S. D. anudayāya.

[page 177]
YODHAJĪVAGGA. 177
sabbe kāmā aniccā dukkhā vipariṇāmadhammā ti, iti vadaṃ
brāhmaṇo saccaṃ āha no musā. So tena na samaṇo ti
. . . maññati. Api ca yad eva tattha saccaṃ tad abhiññāya
kāmānaṃ yeva nibbidāya virāgāya nirodhāya paṭipanno
hoti.
5. Puna ca paraṃ paribbājakā brāhmaṇo evam āha:
sabbe bhavā aniccā dukkhā vipariṇāmadhammā ti, iti vadaṃ
brāhmaṇo saccaṃ āha no musā. So tena na samaṇo ti . . .
maññati. Api ca yad eva tattha saccaṃ tad abhiññāya bha-
vānaṃ yeva nibbidāya virāgāya nirodhāya paṭipanno hoti.
6. Puna ca paraṃ paribbājakā brāhmaṇo evam āha: nā-
haṃ kvaci kassaci kiñcanaṃ tasmiṃ na ca mama kvaci
katthaci kiñcanaṃ n'; atthīti, iti vadaṃ brāhmaṇo saccaṃ
āha no musā. So tena na samaṇo ti maññati na brāh-
maṇo ti maññati na seyyo 'haṃ asmīti maññati na sadiso
'ham asmīti maññati na hīno 'ham asmīti maññati. Api ca
yad eva tattha saccaṃ tad abhiññāya ākiñcaññaṃ yeva
paṭipadaṃ paṭipanno hoti:
Imāni kho paribbājakā cattāri brāhmaṇasaccāni mayā
sayaṃ abhiññāya sacchikatvā paveditānīti.
186.
1. Atha kho aññataro bhikkhu yena Bhagavā ten'; upa-
saṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-
mantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu
Bhagavantaṃ etad avoca :
Kena nu kho bhante loko niyyati, kena loko parikissati,1
kassa ca uppannassa vasaṃ gacchati2?
Sādhu sādhu bhikkhu. Bhaddako kho te bhikkhu
ummaggo3 bhaddakaṃ paṭibhānaṃ kalyāṇī paripucchā,
evaṃ hi tvaṃ bhikkhu pucchasi: kena nu kho bhante
loko niyyati, kena loko parikissati, kassa ca uppannassa
vasaṃ gacchatīti?
Evaṃ bhante.
Cittena kho bhikkhu loko niyyati cittena parikissati cit-
tassa uppannassa vasaṃ gacchatīti.

--------------------------------------------------------------------------
1 B. K. parikassati; S. Tr. paṭikissati.
2 See Saṃyutta I. vii. 2, p. 39.
3 S. Tr., B. K. ummaṇgo.

[page 178]
178 AṄGUTTARA-NIKĀYA.
2. Sādhu bhante ti kho so bhikkhu Bhagavato bhāsitaṃ
abhinanditvā anumoditvā Bhagavantaṃ uttariṃ pañhaṃ
apucchi: bahussuto dhammadharo bahussuto dhammadharo
ti bhante vuccati, kittāvatā nu kho bhante bahussuto dham-
madharo hotīti?
Sādhu sādhu bhikkhu. Bhaddako kho te bhikkhu uṃ-
maggo bhaddakaṃ paṭibhānaṃ kalyāṇī paripucchā, evaṃ
hi tvaṃ bhikkhu pucchasi: bahussuto . . . dhamma-
dharo ti bhante vuccati, kittāvatā nu kho bhante bahussuto
{dhammadharo} hotīti.
Evaṃ bhante.
Bahu kho bhikkhu mayā dhammā desitā--suttaṃ geyyaṃ
veyyākaraṇaṃ gāthā udānaṃ itivuttakaṃ jātakaṃ abbhu-
tadhammaṃ vedallaṃ. Catuppādāya ce2 pi bhikkhu gāthāya
atthaṃ aññāya dhammaṃ aññāya dhammānudhamma-
paṭipanno hoti bahussuto dhammadharo ti alaṃ vacanāyāti.
3. Sādhu bhante ti kho so bhikkhu Bhagavato bhāsitaṃ
. . . uttariṃ pañhaṃ apucchi: sutavā nibbedhikapañño
sutavā nibbedhikapañño ti bhante vuccati, kittāvatā nu kho
bhante sutavā nibbedhikapañño hotīti?
Sādhu sādhu bhikkhu. Bhaddako kho te bhikkhu um-
maggo2 . . . kalyānī paripucchā, evaṃ hi tvaṃ bhik-
khu pucchasi: sutavā nibbedhikapañño sutavā nibbedhika-
pañño ti bhante vuccati, kittāvatā nu kho bhante sutavā
nibbedhikapañño hotīti?
Evaṃ bhante.
Idha bhikkhu bhikkhuno idaṃ dukkhan ti sutaṃ hoti
paññāya c'; assa atthaṃ ativijjha passati,3 ayaṃ dukkhasa-
mudayo ti sutaṃ hoti paññāya c'; assa atthaṃ ativijjha
passati, ayaṃ dukkhanirodho ti . . . passati, ayaṃ dukkha-
nirodhagāminī paṭipadā ti . . . passati. Evaṃ kho bhik-
khu sutavā nibbedhikapañño hotīti.
4. Sādhu bhante ti kho so bhikkhu Bhagavato bhāsitaṃ
. . . uttariṃ pañhaṃ apucchi: paṇḍito mahāpañño paṇ-
ḍito mahāpañño ti bhante vuccati, kittāvatā nu kho bhante
paṇḍito mahāpañño hotīti?

--------------------------------------------------------------------------
1 B. K. omits ce.
2 S. Tr., B. K. ummaṅgo
3 B. K. vipassati.

[page 179]
YODHAJĪVAVAGGA. 179
Sādhu sādhu bhikkhu. Bhaddako kho te bhikkhu um-
maggo1 bhaddakaṃ . . . kalyānī paripucchā, evaṃ hi
tvaṃ bhikkhu pucchasi: paṇḍito mahāpañño paṇḍito ma-
hāpañño ti bhante vuccati, kittāvatā nu kho bhante paṇḍito
mahāpañño hotīti?
Evaṃ bhante.
Idha bhikkhu paṇḍito mahāpañño n'; ev'; attavyābādhāya
ceteti na paravyābādhāya ceteti na ubhayavyābādhāya
ceteti, attahitaṃ parahitaṃ ubhayahitaṃ sabbalokahitam
eva cintamāno cinteti.2 Evaṃ kho bhikkhu paṇḍito mahā-
pañño hotīti.
187.
1. Ekaṃ samayaṃ Bhagavā Rājagahe viharati Veḷuvane
Kalandakanivāpe. Atha kho Vassakāro brāhmaṇo Maga-
dhamahāmatto yena Bhagavā ten'; upasaṅkami, upasaṅ-
kamitvā Bhagavatā saddhiṃ sammodi . . . Ekamantaṃ
nisinno kho Vassakāro brāhmaṇo Magadhamahāmatto
Bhagavantaṃ etad avoca :
Jāneyya nu kho bho Gotama asappuriso asappurisaṃ--
asappuriso ayaṃ bhavan ti?
Aṭṭhānaṃ kho etaṃ brāhmaṇa anavakāso yaṃ asap-
puriso asappurisaṃ jāneyya--asappuriso ayaṃ bhavan ti.
2. Jāneyya pana bho Gotama asappuriso sappurisaṃ--
sappuriso ayaṃ bhavan ti.
Etam pi kho brāhmaṇa aṭṭhānaṃ anavakāso yaṃ
asappuriso sappurisaṃ jāneyya--sappuriso ayaṃ bha-
van ti.
3. Jāneyya nu kho bho Gotama sappuriso sappurisaṃ--
sappuriso ayaṃ bhavan ti.
Thānaṃ kho etaṃ brāhmaṇa vijjati yaṃ sappuriso sap-
purisaṃ jāneyya--sappuriso ayaṃ bhavan ti.
4. Jāneyya pana bho Gotama sappuriso asappurisaṃ--
asappuriso ayaṃ bhavan ti?
Etam pi kho brāhmaṇa ṭhānaṃ vijjati yaṃ sappuriso
asappurisaṃ jāneyya--asappuriso ayaṃ bhavan ti.
5. Acchariyaṃ bho Gotama abbhutaṃ bho Gotama yāva

--------------------------------------------------------------------------
1 B. K., S. Tr. ummaṅgo.
2 B. K. cintesi.

[page 180]
180 AṄGUTTARA-NIKĀYA.
subhāsitaṃ c'; idaṃ bhotā1 Gotamena: Aṭṭhānaṃ kho
etaṃ brāhmaṇa anavakāso yaṃ asappuriso asappurisaṃ
jāneyya--asappuriso ayaṃ bhavan ti. Etam pi kho
{brāhmaṇa} aṭṭhānaṃ anavakāso yaṃ asappuriso sap-
purisaṃ jāneyya--sappuriso ayaṃ bhavan ti Ṭhānaṃ
kho [pan'; ] etaṃ brāhmaṇa vijjati yaṃ sappuriso sappurisaṃ
jāneyya--sappuriso ayaṃ bhavan ti. Etam pi kho brāh-
maṇa ṭhānaṃ vijjati yaṃ sappuriso asappurisaṃ jāneyya
--asappuriso ayaṃ bhavan ti.
6. Ekam idaṃ bho Gotama samayaṃ Todeyyassa brāh-
maṇassa parisatī parūpārambhaṃ vattenti2: bālo ayaṃ
rājā Eḷeyyo yo samaṇe3 Rāmaputte abhippasanno
samaṇe ca pana Rāmaputte evarūpaṃ paramanipaccā-
kāraṃ karoti yadidaṃ abhivādanaṃ paccuṭṭhānaṃ añjali-
kammaṃ sāmīcikamman ti. Ime pi rañño Eḷeyyassa
parihārakā bālā, Yamako Moggallo4 Uggo Nāvindaki5
Gandhabbo Aggivesso, ye samaṇe Rāmaputte abhippa-
sannā samaṇe ca pana Rāmaputte evarūpaṃ paramani-
paccākāraṃ karonti yadidaṃ abhivādanaṃ paccuṭṭhānaṃ
añjalikammaṃ sāmīcikamman ti.
Tyassudaṃ6 Todeyyo brāhmaṇo iminā nayena neti.
Taṃ kiṃ maññanti bhonto--paṇḍito rājā Eḷeyyo karaṇīyā-
dhikaraṇīyesu vacanīyādhivacanīyesu alamatthadasata-
rehi alamatthadasataro ti?
Evaṃ bho paṇḍito rājā Eḷeyyo karaṇīyādhikaraṇīyesu
vacanīyādhivacanīyesu alamatthadasatarehi alamatthada-
sataro ti. Yasmā kho bho samaṇo Rāmaputto rañño Eḷey-
yena paṇḍitena paṇḍitaro karanīyādhikaranīyesu vacanīyā-
dhivacanīyesu alamatthadasatarena alamatthadasataro
tasmā rājā Eḷeyyo samaṇe Rāmaputte abhippasanno
samaṇe ca pana Rāmaputte ca evarūpaṃ paramanipac-
cākāraṃ karoti yadidaṃ abhivādanaṃ paccuṭṭhānaṃ
añjalikammaṃ sāmīcikammaṃ. Taṃ kiṃ maññanti bhonto
--paṇḍitā rañño Eḷeyyassa parihārakā, Yamako Moggallo

--------------------------------------------------------------------------
1 B. K. bhātā.
2 SS. parisatiṃ . . .; S. Tr., B. K. vattenti vattanti.
3 B. K. Eleyyo samaṇe.
4 B. K. puggalo.
5 S. Tr. Nāvinākī.
6 SS. Tyāssudaṃ.

[page 181]
YODHAJĪVAVAGGA. 181
Uggo Nāvindaki Gandhabbo Aggivesso, karaṇīyādhikaraṇi-
yesu vacanīyādhivacanīyesu alamatthadasatarehi alamat-
thadasatarā ti?
Evaṃ bho paṇḍitā rañño Eleyyassa parihārakā, Yamako
Moggallo Uggo Nāvindaki Gandhabbo Aggivesso, karanīyā-
dhikaraṇīyesu vacanīyādhivacanīyesu alamatthadasaterehi
alamatthadasatarāti. Yasmā kho bho samaṇo Rāmaputto
rañño Eḷeyyassa parihārakehi paṇḍitehi paṇḍitaro karaṇī-
yādhikaraṇīyesu vacanīyādhikaraṇīyesu alamatthadasata-
rehi alamatthadasataro tasmā rañño Eḷeyyassa parihārakā
samaṇe Rāmaputte abhippasannā samaṇe ca pana Rāma-
putte evarūpaṃ paramanipaccākāraṃ karonti yadidaṃ abhi-
vādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikamman ti.
7. Acchariyaṃ bho Gotama . . . yāva subhāsitaṃ c'; idaṃ
bhota Gotamena: Aṭṭhānaṃ kho etaṃ brāhmaṇa ana-
vakāso yaṃ asappuriso asappurisaṃ jāneyya--asappuriso
ayaṃ bhavan ti. Etam pi kho brāhmaṇa aṭṭhānaṃ anava-
kāso yaṃ asappuriso sappurisaṃ jāneyya--sappuriso ayam
bhavan ti. Ṭhānaṃ kho pan'; etaṃ brāhmaṇa vijjati yaṃ
sappuriso sappurisaṃ jāneyya--sappuriso ayaṃ bhavan ti.
Etam pi kho brāhmaṇo ṭhānaṃ vijjati yaṃ sappuriso asap-
purisaṃ jāneyya--asappuriso ayaṃ bhavan ti.
Handa ca dāni mayaṃ bho Gotama gacchāma bahukiccā
mayaṃ bahukaraṇīyāti. Yassa dāni tvaṃ brāhmaṇa
kālaṃ maññasīti. Atha kho Vassakāro brāhmaṇo Maga-
dhamahāmatto Bhagavato bhāsitaṃ abhinanditvā anu-
moditvā utthāyāsanā pakkāmīti.
188.
1. Ekaṃ samayaṃ Bhagavā Rājagahe viharati Gijjha-
kūṭe pabbate. Atha kho Upako Maṇḍikāputto yena Bhagavā
ten'; upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā
ekamantaṃ nisīdi. Ekamantaṃ nisinno kho Upako Maṇḍi-
kāputto Bhagavantaṃ etad avoca :
Ahaṃ hi bhante evaṃ-vādī evaṃ-diṭṭhī: yo koci parūpā-
rambhaṃ vatteti parūpārambhaṃ vattento sabbaso na
uppādeti anuppādento gārayho hoti upavajjo ti.
Parūpārambhaṃ ce Upaka vattento na uppādeti anuppā-

--------------------------------------------------------------------------

[page 182]
182 AṄGUTTARA-NIKĀYA.
dento gārayho hoti upavajjo.1 Tvaṃ kho pi Upaka parūpā-
rambhaṃ vattesi parūpārambhaṃ vattento na uppādesi
anuppādento gārayho hosi upavajjo ti.
2. Seyyathāpi bhante ummujjamānakaṃ yeva mahatā
pāsena bandheyya, evam eva kho ahaṃ bhante ummujja-
mānako yeva Bhagavatā mahatā vādapāsena baddho2 ti.
Idaṃ akusalan ti kho Upaka mayā paññattaṃ tattha
aparimāṇā padā aparimāṇā vyañjanā aparimāṇā Tathāga-
tassa dhammadesanā: iti p'; idaṃ3 akusalaṃ, taṃ kho pan'
idaṃ akusalaṃ pahātabban ti kho Upaka mayā paññat-
taṃ tattha aparimāṇā padā aparimāṇā vyañjanā apari-
māṇā Tathāgatassa dhammadesanā, iti p'; idaṃ3 akusalaṃ
pahātabban ti. Idaṃ kusalan ti kho Upako mayā paññat-
taṃ . . . dhammadesanā: iti p'; idaṃ3 kusalaṃ taṃ kho
pan'; idaṃ kusalaṃ bhāvetabban ti kho pan'; Upaka mayā
paññattaṃ tattha . . . dhammadesanā--iti p'; idaṃ3 kusalaṃ
bhāvetabban ti.
3. Atha kho Upako Maṇḍikāputto Bhagavato bhāsitaṃ
abhinanditvā anumoditvā uṭṭhāyāsanā Bhagavantaṃ abhi-
vādetvā padakkhiṇaṃ katvā yena Rājā Māgadho Ajātasattu
Vedehiputto ten'; upasaṅkami, upasaṅkamitvā yāvatako
ahosi Bhagavatā saddhiṃ kathāsallāpo taṃ sabbaṃ rañño
Māgadhassa Ajātasattussa Vedehiputtassa ārocesi.
Evaṃ vutte rājā Māgadho Ajātasattu Vedehiputto kupito
anattamano Upakaṃ Maṇḍikāputtaṃ etad avoca : Yāva
dhaṃsī vāyaṃ loṇakārakadārako4 yāva mukharo5 yāva
pagabbho yatra hi nāma taṃ Bhagavantaṃ arahataṃ
sammāsambuddhaṃ āsādetabbaṃ6 maññissati, apehi tvaṃ
Upaka vinassa mā tvaṃ addasan ti.
189.
1. Cattāro 'me bhikkhave sacchikaraṇīyā dhammā. Ka-
tame cattāro?

--------------------------------------------------------------------------
1 B. K. omits these ten words and reads __ Taṃ khosi Up- p- vattento na upapādeti anupapādento gārayho hoti upavajjo ti. For si in SS. we ought perhaps to read pi.
2 B. K. S. D. bandho ti.
3 B. K. taṃ.
4 B. K. Yāva dhaṃsī vatāyaṃ loṇakārak-.
5 S. Tr. mukhora.
6 B. K., S. T. asādetabbaṃ.

[page 183]
YODHAJĪVAVAGGA. 183
Atthi bhikkhave dhammā kāyena sacchikaraṇīyā, atthi
bhikkhave dhammā satiyā sacchikaraṇīyā, atthi bhikkhave
dhammā cakkhunā sacchikaraṇīyā, atthi bhikkhave dhammā
paññāya sacchikaraṇīyā.
2. Katame ca bhikkhave dhammā kāyena sacchikaraṇīyā?
Aṭṭha vimokhā bhikkhave kāyena sacchikaraṇīyā.
3. Katame ca bhikkhave dhammā satiyā sacchikaraṇīyā?
Pubbenivāso bhikkhave satiyā sacchikaraṇīyo.
4. Katame ca bhikkhave dhammā cakkhunā sacchikara-
ṇīyā?
Sattānaṃ cutuppāto bhikkhave cakkhunā sacchikaraṇīyo.
5. Katame ca bhikkhave dhammā paññāya sacchikara-
nīyā?
Āsavānaṃ khayo bhikkhave paññāya sacchikaraṇīyo.
Ime kho bhikkhave cattāro sacchikaraṇīyā dhammā ti.
190.
1. Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Pub-
bārāme Migāramātupāsāde. Tena kho pana samayena
Bhagavā tadahuposathe bhikkhusaṅghaparivuto nisinno
hoti. Atha kho Bhagavā tuṇhībhūtaṃ tuṇhībhūtaṃ bhik-
khusaṅghaṃ anuviloketvā bhikkhū āmantesi:
Apalāpā'; yaṃ bhikkhave parisā nippalāpā1 'yaṃ bhikkhave
parisā suddhā sāre patiṭṭhitā. Tathārūpo ayaṃ bhikkhave
bhikkhusaṅgho tathārūpā 'yaṃ bhikkhave parisā yathā-
rūpā parisā dullabhā dassanāya pi lokasmiṃ. Tathārūpo
ayaṃ bhikkhave bhikkhusaṅgho tathārūpā 'yaṃ bhikkhave
parisā yathārūpā parisā āhuneyyo pahuneyyo dakkhiṇeyyo
añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa. Tathā-
rūpo ayaṃ bhikkhave bhikkhusaṅgho tathārūpa 'yaṃ bhikk-
have parisā yathārūpāya parisāya appam pi dinnaṃ
bahuṃ hoti bahuṃ dinnaṃ bahutaraṃ. Tathārūpo ayaṃ
bhikkhave bhikkhusaṅgho tathārūpā 'yaṃ bhikkhave pa-
risā yathārūpaṃ parisaṃ alaṃ yojanagaṇanāni pi dassa-
nāya gantuṃ api puṭaṃsenāpi.2 Tathārūpo ayaṃ bhikk-
have bhikkhusaṅgho.

--------------------------------------------------------------------------
1 B. K. apalāsā . . . nippalāsā.
2 B. K. puṭosenāpi. See Sum. p. 288.

[page 184]
184 AṄGUTTARA-NIKĀYA.
2. Santi bhikkhave bhikkhū imasmiṃ bhikkhusaṅghe de-
vappattā viharanti, santi bhikkhave bhikkhū imasmim bhik-
khusaṅghe brahmappattā viharanti, santi . . . ānejjappattā
viharanti, santi . . . ariyappattā viharanti.
3. Kathañ ca bhikkhave bhikkhu devappatto hoti?
Idha bhikkhave bhikkhu vivicc'; eva kāmehi . . . pe . . .
paṭhamajjhānaṃ upasampajja viharati . . . pe . . . duti-
yajjhānaṃ . . . pe . . . tatiyajjhānaṃ . . . pe . . . catut-
thajjhānaṃ upasampajja viharati. Evaṃ kho bhikkhave
bhikkhu devappatto hoti.
4. Kathañ ca bhikkhave bhikkhu brahmappatto hoti?
Idha bhikkhave bhikkhu mettāsahagatena cetasā . . . pe
. . . {pharitvā} viharati, karuṇā . . . muditā . . . upekhāsa-
hagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā duti-
yaṃ tathā tatiyaṃ tathā catutthiṃ, iti uddham adho tiri-
yaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ, upe-
khāsahagatena cetasā vipulena mahaggatena appamāṇena
averena avyāpajjhena pharitvā viharati. Evaṃ kho bhik-
khave bhikkhu brahmappatto hoti.
5. Kathañ ca bhikkhave bhikkhu ānejjappatto hoti?
Idha bhikkhave bhikkhu sabbaso rūpasaññānaṃ sama-
tikkamma paṭighasaññānaṃ nānattasaññānaṃ amanasi-
kārā ananto ākāso ti ākāsānañcāyatanaṃ upasampajja viha-
rati, sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ
viññāṇan ti viññāṇañcāyatanaṃ upasampajja viharati, sab-
baso viññāṇañcāyatanaṃ samatikkamma n'; atthi kiñcīti
ākiñcaññāyatanaṃ upasampajja viharati, sabbaso ākiñcañ-
ñāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upa-
sampajja viharati. Evaṃ kho bhikkhave bhikkhu ānejjap-
patto hoti.
6. Kathañ ca bhikkhave bhikkhu ariyappatto hoti.
Idha bhikkhave bhikkhu idaṃ dukkhan ti yathābhūtaṃ
pajānāti . . . pe . . . ayaṃ dukkhanirodhagāminī paṭipa-
dāti yathābhūtaṃ pajānāti. Evaṃ kho bhikkhave bhikkhu
ariyappatto hotīti.
Yodhajīvavaggo1 catuttho.

--------------------------------------------------------------------------
1 K. Brahmaṇavaggo.

[page 185]
MAHĀVAGGA. 185
[Tass'; uddānaṃ:
Yodhā pāṭibhogasutaṃ|| abhayasamaṇasaccena pañcamaṃ
Ummaṅga-Vassakāro|| Upako sacchikiriyā ca uposatho ti.]
191.
1. Sotānugatānaṃ bhikkhave dhammānaṃ vacasā parici-
tānaṃ manasānupekkhitānaṃ diṭṭhiyā suppaṭividdhānaṃ
cattāro1 ānisaṃsā pātikaṅkhā. Katame cattāro?
Idha bhikkhave bhikkhu dhammaṃ pariyāpuṇāti, suttaṃ
geyyaṃ . . . vedallaṃ. Tassa te dhammā sotānugatā
honti vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭi-
viddhā. So muṭṭhassati kālaṃ kurumāno aññataraṃ deva-
nikāyaṃ uppajjati. Tassa tattha sukhino dhammapadāni
pi lapanti. Dandho bhikkhave satuppādo, atha so satto
khippaṃ yeva visesagāmī hoti.
Sotānugatānaṃ2 bhikkhave dhammānaṃ vacasā . . . diṭ-
ṭhiyā suppaṭividdhānaṃ ayaṃ paṭhamo ānisaṃso paṭi-
kaṅkho.
2. Puna ca paraṃ bhikkhave bhikkhu dhammaṃ pariyā-
puṇāti, sutaṃ . . . vedallaṃ. Tassa te dhammā sotānugatā
honti . . . suppaṭividdhā. So muṭṭhassati kālaṃ kuru-
māno aññataraṃ devanikāyaṃ uppajjati. Tassa tattha na
h'; eva kho sukhino dhammapadāni pi lapanti, api ca kho
bhikkhu iddhimā cetovasippatto devaparisāyaṃ dhammaṃ
deseti. Tassa evaṃ hoti: ayaṃ vā so dhammavinayo
yatthāhaṃ pubbe brahmacariyaṃ acarin ti.3 Dandho
bhikkhave satuppādo, atha kho so satto khippaṃ yeva
visesagāmī hoti.
Seyyathāpi bhikkhave puriso kusalo bherisaddassa, so
addhānamaggapaṭipanno bherisaddaṃ suṇeyya tassa na h'
eva kho assa kaṅkhā vā vimati vā bherisaddo nu kho na
nu kho bherisaddo ti, atha kho bherisaddo t'; eva niṭṭhaṃ
gaccheyya, evam eva kho bhikkhave bhikkhu dhammaṃ

--------------------------------------------------------------------------
1 B. K. cattāro me ānisaṃsā.
2 S. M. , S. Tr. Sotānudhatānaṃ.
3 See Sum. p 223.

[page 186]
186 AṄGUTTARA-NIKĀYA.
pariyāpuṇāti suttaṃ . . . vedallaṃ. Tassa te dhammā
. . . pe . . . khippaṃ yeva visesagāmī hoti.
Sotānugatānaṃ bhikkhave . . . diṭṭhiyā suppaṭividdhā-
naṃ ayaṃ bhikkhave dutiyo ānisaṃso pāṭikaṅkho.
3. Puna ca paraṃ bhikkhave bhikkhu dhammaṃ pariyā-
puṇāti . . . [ 2] dhammapadāni pi lapanti, na pi bhikkhu
iddhimā cetovasippatto devaparisāyaṃ dhammaṃ deseti,
api ca kho devaputto devaparisāyaṃ dhammaṃ deseti.
Tassa evaṃ hoti: ayaṃ vāso dhammavinayo yatthāhaṃ
pubbe brahmacariyaṃ acarin ti. Dandho bhikkhave
satuppādo, atha kho so satto khippaṃ yeva visesagāmī
hoṭi.
Seyyathāpi bhikkhave puriso kusalo saṅkhasaddassa, so
addhānamaggapaṭipanno saṅkhasaddaṃ suṇeyya, tassa na1
h'; eva kho assa kaṅkhā vā vimati vā saṅkhasaddo nu
kho na nu kho saṅkhasaddo ti, atha kho saṅkhasaddo
t'; eva2 niṭṭhaṃ gaccheyya, evam eva kho bhikkhave
bhikkhu dhammaṃ pariyāpuṇāti suttaṃ . . . visesagāmī
hoti.
Sotānugatānaṃ bhikkhave dhammānaṃ vacasā parici-
tānaṃ manasānupekkhitānaṃ diṭṭhiyā suppaṭividdhānaṃ
ayaṃ tatiyo ānisaṃso pāṭikaṅkho.
4. Puna ca paraṃ bhikkhave bhikkhu dhammam
pariyāpuṇāti suttam . . . pe . . . dhammapadāni pi
lapanti na pi bhikkhu iddhimā cetovasippatto devaparisā-
yaṃ dhammaṃ deseti na pi devaputto devaparisāya
dhammaṃ deseti, api ca kho opapātiko opapātikaṃ
sāreti: sarasi tvaṃ mārisa sarasi tvaṃ mārisa yattha
mayaṃ pubbe brahmacariyaṃ acarimhāti? So evam āha:
sarāmi mārisā sarāmi mārisāti. Dandho bhikkhave
satuppādo, atha kho so satto khippaṃ yeva visesagāmī
hoti.
Seyyathāpi bhikkhave dve sahāyakā sahapaṃsukīḷitā te
kadāci karahici aññamaññaṃ samāgaccheyyuṃ, tam enaṃ
sahāyako sahāyakaṃ evaṃ vadeyya: idam pi samma
sarasi idam pi me samma sarasīti? So evaṃ vadeyya:

--------------------------------------------------------------------------
1 B. K. omits tassa na.
2 B. K. tveva.

[page 187]
MAHĀVAGGA. 187
sarāmi samma sarāmi sammāti, evaṃ eva kho bhikkhave
bhikkhu . . . pe . . . visesagāmī hoti.
Sotanugatānaṃ bhikkhave . . . suppaṭividdhānam ayaṃ
catuttho ānisaṃso pāṭikaṅkho.
Sotānugatānaṃ bhikkhave dhammānaṃ . . . suppaṭi-
viddhānaṃ ime cattāro ānisaṃsā pāṭikaṅkhā ti.
192.
1. Cattār'; imāni bhikkhave ṭhānāni catuhi ṭhānehi vedi-
tabbāni. Katamāni cattāri1?
Saṃvāsena bhikkhave sīlaṃ veditabbaṃ, tañ ca kho
dīghena addhunā na itaraṃ2 manasikarotā no amanasi-
kārā3 paññavatā no duppaññenā.
Saṃvohārena bhikkhave soceyyaṃ veditabbaṃ, tañ ca
kho dīghena addhunā na itaraṃ2 manasikarotā no amana-
sikārā3 paññavatā no duppaññena.
Āpadāsu bhikkhave thāmo veditabbaṃ, so ca kho dīghena
addhunā na itaraṃ2 . . . duppaññena.
Sākacchāya bhikkhave paññā veditabbā, sā ca kho
dīghena addhunā na itaraṃ2 manasikarotā no amanasikārā3
paññavatā no duppaññena.
2. Saṃvāsena bhikkhave sīlaṃ veditabbaṃ, tañ ca kho
dīghena addhunā . . . duppaññenāti--iti pi kho pan'; etaṃ
vuttaṃ kiñc'; etaṃ paṭicca vuttaṃ?
Idha bhikkhave puggalo puggalena saddhiṃ saṃvāsa-
māno evaṃ jānāti: dīgharattaṃ kho ayaṃ āyasmā khaṇḍa-
kārī chiddakārī sabalakārī kammāsakārī na santatakārī4
na santatavutti5 sīlesu, dussīlo ayaṃ āyasmā nāyaṃ
āyasmā sīlavā ti.
Idha pana bhikkhave puggalo puggalena saddhiṃ saṃ-
vāsamāno evaṃ jānāti: dīgharattaṃ kho ayaṃ āyasmā
akhaṇḍakārī acchiddakārī asabalakārī akammāsakārī san-

--------------------------------------------------------------------------
1 See Saṃyutta III. 2. 1, p. 78.
2 B. K. ittaraṃ, and SS. occasionally.
3 B. K. amanasikarotā.
4 B. K. satatakārī.
5 B. K. santatavuttī; S. Tr. santavuttī.

[page 188]
188 AṄGUTTARA-NIKĀYA.
tatakārī santatavutti sīlesu, sīlavā ayaṃ {āyasmā nāyaṃ
āyasmā} dussīlo ti.
Saṃvāsena bhikkhave sīlaṃ veditabbaṃ, tañ ca kho
dīghena addhunā na itaraṃ manasikarotā no amanasikārā
paññavatā no duppaññenāti--iti yaṃ taṃ vuttaṃ idam
etaṃ paticca vuttaṃ.
3. Saṃvohārena bhikkhave soceyyaṃ veditabbaṃ tañ
ca kho dīghena addhunā . . . duppaññenāti--iti kho pan'
etaṃ vuttaṃ kiñc'; etaṃ paṭicca vuttaṃ.
Idha bhikkhave puggalo puggalena saddhiṃ saṃvohāra-
māno evaṃ jānāti: aññathā kho ayaṃ āyasmā ekena eko
voharati aññathā dvīhi aññathā tīhi aññathā sambahulehi,
vokkamati ayaṃ āyasmā purimavohārā pacchimavohārā,
aparisuddhavohāro ayaṃ āyasmā nāyaṃ āyasmā parisud-
dhavohāro ti.
Idha pana bhikkhave puggalo puggalena saddhiṃ saṃ-
vohāramāno evaṃ jānāti: yath'; eva kho ayam āyasmā
ekena eko voharati tathā dvīhi tathā tīhi tathā sambahulehi,
nāyam āyasmā vokkamati purimavohārā pacchimavohārā,
parisuddhavohāro ayaṃ āyasmā nāyaṃ āyasmā aparisud-
dhavohāro ti.
Saṃvohārena bhikkhave soceyyaṃ veditabbaṃ, tañ ca
kho . . . idaṃ etaṃ paṭicca vuttam.
4. Āpadāsu bhikkhave thāmo veditabbo, so ca kho . . .
duppaññenāti--iti kho pan'; etaṃ vuttaṃ kiñc'; etaṃ paṭicca
vuttaṃ.
Idha bhikkhave ekacco ñātivyasanena vā phuṭṭho samāno
bhogavyasanena vā phuṭṭho samāno rogavyasanena vā phuṭ-
ṭho samāno iti paṭisañcikkhati: tathābhūto kho ayaṃ loka-
sannivāso tathābhūto attabhāvapaṭilābho yathābhūte loka-
sannivāse yathābhūte attabhāvapaṭilābhe aṭṭha loka-
dhammā lokaṃ anuparivattanti loko c'; aṭṭha lokadhamme
anuparivattati lābho ca alābho ca ayaso ca yaso ca nindā
ca pasaṃsā ca sukhañ ca dukkhañ cāti. So ñātivyasanena
vā phuṭṭho samāno . . . rogavyasanena vā phuṭṭho
samāno socati kilamati paridevati urattāḷiṃ kandati sam-
mohaṃ āpajjati.
Idha pana bhikkhave ekacco ñātivyasanena . . . ro-

--------------------------------------------------------------------------

[page 189]
MAHĀVAGGA. 189
gavyasanena vā phuṭṭho samāno iti paṭisañcikkhati: tathā-
bhūto kho ayaṃ lokasannivāso . . . dukkhañ cāti. So
ñātivyasanena vā phuṭṭho samāno rogavyasanena vā phuṭṭho
samāno na socati na kilamati . . . na sammohaṃ āpajjati.
Āpadāsu bhikkhave thāmo veditabbo . . . idam etaṃ
paṭicca vuttaṃ.
5. Sākacchāya bhikkhave paññā veditabbā. Sā ca kho
. . . duppaññenāti--iti kho pan'; etaṃ vuttaṃ kiñc'; etaṃ
paṭicca vuttaṃ?
Idha bhikkhave puggalo puggalena saddhiṃ sākacchā-
yamāno evaṃ jānāti: yathā kho imassa āyasmato ummaggo
yathā ca abhinīhāro yathā ca pañhasamudācāro dup-
pañño ayaṃ āyasmā nāyaṃ āyasmā paññavā. Taṃ kissa
hetu? Tathā hi ayaṃ āyasmā na c'; eva gambhīraṃ attha-
padaṃ udāharati santaṃ paṇītaṃ atakkāvacaraṃ nipuṇaṃ
paṇḍitavedanīyaṃ, yañ ca ayaṃ āyasmā dhammaṃ bhāsati
tassa ca na paṭibalo saṅkhittena vā vitthārena vā atthaṃ
ācikkhituṃ desetuṃ paññāpetuṃ paṭṭhapetuṃ vivarituṃ
vibhajituṃ uttānīkātuṃ, duppañño ayaṃ āyasmā nāyaṃ
āyasmā paññavā. Seyyathāpi bhikkhave cakkhumā puriso
udakarahadassa tīre ṭhito passeyya parittaṃ macchaṃ
ummujjamānaṃ, tass'; evam assa: yathā kho imassa
macchassa ummaggo yathā ca ūmighāto yathā ca vegā-
yitattaṃ paritto ayaṃ maccho nāyaṃ maccho mahanto ti,
evam eva kho bhikkhave puggalo puggalena saddhiṃ
sākacchāyamāno evaṃ jānāti . . . pe . . . paññavā ti.
Idha bhikkhave puggalo puggalena saddhiṃ sākacchā-
yamano evaṃ jānāti: yathā kho imassa āyasmato ummaggo
yathā ca abhinīhāro yathā ca pañhasamudācāro paññavā
ayaṃ āyasmā nāyam āyasmā duppaññā. Tam kissa hetu?
Tathā hi ayaṃ āyasmā gambhīraṃ atthapadaṃ udāharati
santaṃ paṇītaṃ atakkāvacaraṃ nipuṇaṃ paṇḍitavedanī-
yaṃ, yañ ca ayaṃ āyasmā dhammaṃ bhāsati tassa ca paṭi-
balo saṅkhittena vā vitthārena vā atthaṃ ācikkhituṃ dese-
tuṃ paññāpetuṃ paṭṭhapetuṃ vivarituṃ vibhajituṃ uttā-
nīkātuṃ, paññavā ayaṃ āyasmā nāyaṃ āyasmā duppañño.
Seyyathāpi bhikkhave cakkhumā puriso udakarahadassa tīre
ṭhito passeyya mahantaṃ macchaṃ ummujjamānaṃ, tass'

--------------------------------------------------------------------------

[page 190]
190 AṄGUTTARA-NIKĀYA.
evaṃ assa: yathā kho imassa macchassa ummaggo yathā ca
ūmighāto yathā ca vegāyitattaṃ mahanto ayaṃ maccho
nāyaṃ maccho paritto ti, evam eva kho bhikkhave puggalo
puggalena saddhiṃ sākacchāyamāno evaṃ jānāti: yathā
kho imassa āyasmato ummaggo yathā ca pañhasamudācāro,
duppañño ayaṃ āyasmā nāyaṃ āyasmā paññavā. Taṃ
kissa hetu? Tathā hi ayaṃ āyasmā gambhīrañ c'; eva
atthapadaṃ udāharati santaṃ paṇītaṃ atakkāvacaraṃ
nipuṇaṃ paṇḍitavedanīyaṃ yañ ca ayaṃ āyasmā dhammaṃ
bhāsati tassa ca paṭibalo saṅkhittena vā vitthārena vā
atthaṃ ācikkhituṃ desetuṃ paññāpetuṃ paṭṭhapetuṃ
vivarituṃ vibhajituṃ uttānikātuṃ, paññavā ayaṃ āyasmā
nāyaṃ āyasmā duppañño ti.
Sākacchāya bhikkhave paññā veditabbā, sā ca kho dīghena
addhunā na itaram manasikarotā no amanasikārā pañña-
vatā no duppaññenāti--iti yaṃ taṃ vuttaṃ idam etaṃ
paṭicca vuttaṃ.
Imāni kho bhikkhave cattāri ṭhānāni imehi catuhi ṭhāne-
hi veditabbānīti.
193.1
1. Ekaṃ samayaṃ Bhagavā Vesāliyaṃ viharati Mahā-
vane Kūṭāgārasālāyaṃ. Atha kho Bhaddiyo Licchavi
yena Bhagavā ten'; upasaṅkami, upasaṅkamitvā Bhagavan-
taṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno
kho Bhaddiyo Licchavi Bhagavantaṃ etad avoca :
Sutaṃ me taṃ bhante māyāvi samaṇo Gotamo āvaṭṭaniṃ
māyaṃ2 jānāti yāya aññatitthiyānaṃ sāvake āvaṭṭe-
tīti.3 Ye te bhante evam āhaṃsu: māyāvī samaṇo Gotamo
āvaṭṭaniṃ māyaṃ jānāti yāya aññatitthiyānam sāvake
āvaṭṭetīti--kacci te bhante Bhagavato vuttavādino na ca
Bhagavantaṃ abhūtena abbhācikkhanti dhammassa cā-
nudhammaṃ vyākaronti na ca koci sahadhammiko vādā-
nupāto4 gārayhaṃ ṭhānaṃ āgacchati, anabbhakkhātu-
kāmā5 hi mayaṃ bhante Bhagavantan ti.

--------------------------------------------------------------------------
1 See Aṅguttara III. 65. 3.
2 SS. āvaddhanī māyaṃ.
3 S. S. āvaddhetīti.
4 B. K. vādānuvādo.
5 B. K. anabbhācikkhitukāmā.

[page 191]
MAHĀVAGGA. 191
2. Etha tumhe Bhaddiya mā anussavena mā paramparāya
mā itikirāya mā piṭakasampadānena mā takkahetu mā naya-
hetu mā ākāraparivitakkena mā diṭṭhinijjhānakkhantiyā
mā bhavyarūpatāya mā samaṇo no garūti. Yadā tumhe
Bhaddiya attanā va jāneyyātha--ime dhammā akusalā ime
dhammā sāvajjā ime dhammā viññugarahitā ime dhammā
samattā samādinnā ahitāya dukkhāya {saṃvattantīti}--atha
tumhe Bhaddiya pajaheyyātha.
3. Taṃ kiṃ maññatha Bhaddiya--lobho purisassa
ajjhattaṃ uppajjamāno uppajjati hitāya vā ahitāya vāti?
Ahitāya bhante ti.
Luddho panāyaṃ Bhaddiya purisapuggalo lobhena abhi-
bhūto pariyādinnacitto pāṇam pi hanti adinnam pi ādiyati
paradāram pi gacchati musā pi bhaṇati param pi tathat-
tāya1 samādapeti yaṃ sa hoti2 dīgharattaṃ ahitāya duk-
khāya ti.
Evam bhante.
4. Taṃ kiṃ maññatha Bhaddiya doso purisassa . . . pe
. . . moho purisassa . . . pe . . . sārambho purisassa
ajjhattaṃ uppajjamāno uppajjati hitāya vā ahitāya vāti?
Ahitāya bhante.
Sāraddho panāyaṃ Bhaddiya purisapuggalo sārambhena
abhibhūto . . . dukkhāyāti.
Evaṃ bhante.
5. Taṃ kiṃ maññatha Bhaddiya--ime dhammā kusalā vā
akusalā vāti?
Akusalā bhante.
Sāvajjā vā anavajjā vāti?
Sāvajjā bhante.
Viññugarahitā va viññuppasatthā vāti?
Viññugarahitā bhante.
Samattā samādinnā ahitāya dukkhāya saṃvattanti no vā
kathaṃ vā ettha hotīti?
Samattā bhante samādinnā ahitāya dukkhāya saṃvat-
tanti, evaṃ no ettha hotīti.
6. Iti kho Bhaddiya yaṃ taṃ avocumha: etha tumhe
Bhaddiya mā anussavena mā paramparāya ma itikirāya

--------------------------------------------------------------------------
1 B. K. tadatthāya.
2 B. K. yaṃ pahoti.

[page 192]
192 AṄGUTTARA-NIKĀYA.
mā piṭakasampadānena mā takkahetu mā ākāraparivitak-
kena mā diṭṭhinijjhānakkhantiyā mā bhavyarūpatāya mā
samaṇo no garūti. Yadā tumhe Bhaddiya attanā va jāney-
yātha--ime dhammā akusalā ime dhammā sāvajjā ime
dhammā viññugarahitā ime dhammā samattā samādinnā
ahitāya dukkhāya saṃvattantīti--atha tumhe Bhaddiya paja-
heyyāthāti--iti yaṃ taṃ vuttaṃ idam etaṃ paṭicca vuttaṃ.
7. Etha tumhe Bhaddiya mā anussavena mā paramparāya
. . . pe . . . garūti. Yadā tumhe Bhaddiya attanā vā jāney-
yātha--ime dhammā kusalā ime dhamma anavajjā ime
dhammā viññuppasatthā ime dhammā samattā samādinnā
hitāya sukhāya saṃvattantīti--atha tumhe Bhaddiya upa-
sampajja vihareyyātha.
8. Taṃ kiṃ maññatha Bhaddiya--alobho purisassa
ajjhattaṃ uppajjamāno uppajjati hitāya vā ahitāya vāti?
Hitāya bhante.
Aluddho panāyaṃ Bhaddiya purisapuggalo lobhena ana-
bhibhūto apariyādinnacitto n'; eva pāṇaṃ hanti na adinnaṃ
ādiyati na paradāraṃ gacchati na musā bhaṇati param pi
tathattāya na samādapeti yaṃ sa hoti dīgharattaṃ hitāya
sukhāyāti?
Evaṃ bhante.
9. Taṃ kiṃ maññatha Bhaddiya--adoso purisassa . . .
pe . . . amoho purisassa [ . . . pe] . . . asārambho puri-
sassa ajjhattaṃ uppajjamāno uppajjati hitāya vā ahitāya
vati?
Hitāya bhante.
Asāraddho panāyaṃ purisapuggalo asārambhena anabhi-
bhūto apariyādinnacitto n'; eva pāṇaṃ hanti na adinnaṃ
ādiyati . . . hitāya sukhāyāti.
Evaṃ bhante.
10. Taṃ kiṃ maññatha Bhaddiya--ime dhammā kusalā
vā akusalā vāti?
Kusalā bhante.
Sāvajjā vā anavajjā vāti?
Anavajjā bhante.
Viññugarahitā vā viññuppasatthā vāti.
Viññuppasatthā bhante.

--------------------------------------------------------------------------

[page 193]
MAHĀVAGGA. 193
Samattā samādinnā hitāya sukhāya saṃvattanti no vā
kathaṃ vā ettha hotīti.
Samattā bhante samādinnā hitāya sukhāya saṃvattanti
evaṃ no ettha hotīti.
11. Iti kho Bhaddiya yaṃ taṃ avocumha: etha tumhe
Bhaddiya mā anussavena mā paramparāya mā itikirāya mā
piṭakasampadānena mā takkahetu mā nayahetu ākāraparivi-
takkena mā diṭṭhinijjhānakkhantiyā mā bhavyarūpatāya mā
samaṇo no garūti. Yadā tumhe Bhaddiya attanā va jāney-
yātha--ime dhammā kusalā ime dhammā anavajjā ime
dhammā viññuppasatthā ime dhammā samattā samādinnā
hitāya sukhāya saṃvattantīti--atha tumhe Bhaddiya upa-
sampajja vihareyyāthāti--iti yaṃ taṃvuttaṃ idam etaṃ
paṭicca vuttam.
12. Ye kho te Bhaddiya loke santo sappurisā te sāvakaṃ
evaṃ samādapenti: Ehi tvaṃ ambho purisa lobhaṃ vineyya1
viharāhi lobhaṃ vineyya1 viharanto na lobhajaṃ kammaṃ
karissasi kāyena vācāya manasā, dosaṃ vineyya1 viharāhi
dosaṃ vineyya1 viharanto na dosajaṃ kammaṃ karissasi
kāyena vācāya manasā, mohaṃ vineyya1 viharāhi mohaṃ
vineyya1 viharanto na mohajaṃ kammaṃ karissasi kāyena
vācāya manasā, sārambhaṃ vineyya1 viharāhi sārambhaṃ
vineyya1 viharanto na sārambhajaṃ kammaṃ karissasi
kāyena vācāya manasāti.
13. Evaṃ vutte Bhaddiyo Licchavi Bhagavantaṃ etad
avoca :
Abhikkantaṃ bhante . . . pe . . . Upāsakaṃ maṃ bhante
Bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃgatan ti.
Api nu tāhaṃ2 Bhaddiya evaṃ avacam: ehi me tvaṃ
Bhaddiya sāvako hohi, ahaṃ satthā bhavissāmīti.
No h'; etaṃ bhante.
Evaṃ-vādiṃ kho maṃ Bhaddiya evam-akkhāyiṃ eke
{samaṇabrāhmaṇā} asatā tucchā musā abhūtena abbhācik-
khanti: māyāvī samaṇo Gotamo āvaṭṭaniṃ māyaṃ jānāti
yāya . . . āvaṭṭetīti3.

--------------------------------------------------------------------------
1 SS. repeat the word vineyya.
2 B. K. tyāhaṃ.
3 See M. N. p. 383.

[page 194]
194 AṄGUTTARA-NIKĀYA.
Bhaddikā bhante āvaṭṭanī māyā kalyāṇī bhante āvaṭ-
ṭanī māyā. Piyā me bhante ñātisalohitā imāya āvaṭṭanīyā
āvaṭṭeyyuṃ piyānam pi me assa ñātisalohitānaṃ dīgha-
rattaṃ hitāya sukhāya. Sabbe ce pi bhante khattiyā
imāya āvaṭṭanīyā āvaṭṭeyyuṃ sabbesam p'; assa khattiyānaṃ
dīgharattaṃ hitāya sukhāya. Sabbe ce pi bhante brāhmaṇā
. . . vessā . . . suddā imāya āvaṭṭaniyā āvaṭṭeyyuṃ sab-
besam p'; assa suddānaṃ dīgharattaṃ hitāya sukhāyātī.
Evam etaṃ Bhaddiya evam etaṃ Bhaddiya. Sabbe ce pi
Bhaddiya khattiyā [imāya āvaṭṭaniyā] āvatteyyuṃ akusala-
dhammappahānāya kusaladhammūpasampadāya sabbe-
sam p'; assa khattiyānaṃ dīgharattaṃ hitāya sukhāya.
Sabbe ce pi Bhaddiya brāhmaṇā vessā suddā . . . āvaṭṭeyyuṃ
akusaladhammappahānaya kusaladhammūpasampadāya
sabbesam p'; assa suddānaṃ dīgharattaṃ hitāya sukhāyāti.
Sadevako ce pi Bhaddiya loko samārako sabrahmako sas-
samaṇabrāhmaṇi pajā sadevamanussā . . . āvaṭṭeyyuṃ aku-
saladhammappahānāya kusaladhammūpasampadāya sa-
devakassa lokassa samārakassa sabrahmakassa sassamaṇa-
brāhmaṇiyā pajāya sadevamanussāya dīgharattaṃ hitāya
sukhāya.
Ime ce pi Bhaddiya mahāsālā . . . āvaṭṭeyyuṃ akusala-
dhammappahānāya kusaladhammūpasampadāya imesaṃ
p'; assa mahāsālānaṃ dīgharattaṃ hitāya sukhāya. Sace
ceteyyuṃ ko pana vādo manussabhūtassāti?
194.
1. Ekaṃ samayaṃ āyasmā Ānando Koliyesu1 viharati
Sāpūgannāma2 Koliyānaṃ nigame. Atha kho samba-
hulā Sāpūgiyā3 Koliyaputtā yen'; āyasmā Ānando ten'
upasaṅkamiṃsu, upasaṅkamitvā āyasmantaṃ Ānandaṃ abhi-
vādetvā . . . pe . . . Ekamantaṃ nisinne kho te Sāpūgiye
Koliyaputte āyasmā Ānando etad avoca :
Cattār'; imāni Vyagghapajjā pārisuddhipadhāniyaṅgāni4
tena Bhagavatā jānatā passatā arahatā sammāsambud-

--------------------------------------------------------------------------
1 B. K. Koḷiyesu.
2 B. K. Sāmugiyaṃ.
3 B. K. Sāmugiyānāma.
4 S. D., S. T. parisuddhi.

[page 195]
MAHĀVAGGA. 195
dhena sammad akkhātāni sattānaṃ visuddhiyā sokapari-
devānaṃ samatikkamāya dukkhadomanassānaṃ atthaga
māya ñāyassa adhigamāya nibbānassa sacchikiriyāya.
Katamāni cattāri?
Sīlapārisuddhipadhāniyaṅgaṃ, cittapārisuddhipadhāni-
yaṅgaṃ, diṭṭhipārisuddhipadhāniyaṅgam, vimuttipārisud-
dhipadhāniyaṅgaṃ.
2. Katamañ ca Vyagghapajjā sīlapārisuddhipadhāniyaṅ-
gaṃ?
Idha Vyagghapajjā bhikkhu sīlavā hoti samādāya sikkhati
sikkhāpadesu. Ayaṃ vuccati Vyagghapajjā sīlapārisuddhi,
iti evarupaṃ sīlapārisuddhiṃ aparipūraṃ vā paripūressāmi
paripūraṃ vā tattha tattha paññāya anuggahissāmīti. Yo
tattha chando ca vāyāmo ca ussāho ca ussoḷhi ca appaṭi-
vānī ca sati ca sampajaññañ ca idaṃ vuccati Vyaggha-
pajjā sīlapārisuddhipadhāniyaṅgaṃ.
Katamañ ca Vyagghapajjā cittapārisuddhipadhāniyaṅ-
gaṃ?
3. Idha Vyagghapajjā bhikkhu vivicc'; eva kāmehi . . . pe
. . . catutthajjhānaṃ upasampajja viharati. Ayaṃ vuc-
cati Vyagghapajjā cittapārisuddhi, iti evarūpaṃ cittapāri-
suddhiṃ aparipūraṃ vā . . . pe . . . tattha tattha
paññāya anuggahissāmīti. Yo tattha chando . . . sam-
pajaññañ ca idaṃ vuccati Vyagghapajjā cittapārisuddhi-
padhāniyaṅgaṃ.
4. Katamañ ca Vyagghapajjā diṭṭhipārisuddhipadhāni-
yaṅgaṃ?
Idha Vyagghapajjā bhikkhu idaṃ dukkhan ti yathābhū-
taṃ pajānāti . . . dukkhanirodhagāminī paṭipadāti yathā-
bhūtaṃ pajānāti ayaṃ vuccati Vyagghapajjā diṭṭhipārisud-
dhi, iti evarūpaṃ diṭṭhipārisuddhiṃ aparipūraṃ vā . . .
pe . . . tattha tattha paññāya anuggahissāmīti. Yo tattha
chando . . . sampajaññañ ca idaṃ vuccati Vyagghapajjā
diṭṭhipārisuddhipadhāniyaṅgaṃ.
5. Katamañ ca Vyagghapajjā {vimuttipārisuddhipadhāni-
yaṅgaṃ}?
Sa kho so Vyagghapajjā ariyasāvako iminā ca sīlapāri-
suddhipadhāniyaṅgena samannāgato iminā ca cittapāri-

--------------------------------------------------------------------------

[page 196]
196 AṄGUTTARA-NIKĀYA.
suddhipadhānīyaṅgena samannāgato iminā ca diṭṭhipāri-
suddhipadhānīyaṅgena samannāgato rajanīyesu dhammesu
cittaṃ virājeti vimocanīyesu dhammesu cittaṃ vimoceti.
So rajanīyesu dhammesu cittaṃ virājetvā vimocanīyesu
dhammesu cittaṃ vimocetvā sammāvimuttiṃ phusati.
Ayaṃ vuccati Vyagghapajjā vimuttipārisuddhi, iti evarūpaṃ
vimuttipārisuddhiṃ . . . tattha tattha paññāya anugga-
hissamīti. Yo tattha chando . . . sampajaññaṃ ca idaṃ
vuccati Vyagghapajjā vimuttipārisuddhipadhānīyaṅgaṃ.
Imāni kho Vyagghapajjā cattāri pārisuddhipadhāniyaṅ-
gāni tena Bhagavatā jānatā passatā arahatā sammā sam-
buddhena sammad akkhātāni sattānaṃ visuddhiyā soka-
paridevānaṃ samatikkamāya dukkhadomanassānaṃ attha-
gamāya ñāyassa adhigamāya nibbānassa sacchikiriyāyāti.
195.
1. Ekaṃ samayaṃ Bhagavā Sakkesu viharati Kapila-
vatthusmiṃ Nigrodhārāme. Atha kho Vappo Sakko
nigaṇṭhasāvako yen'; āyasmā Mahāmoggallāno ten'; upa-
saṅkami, upasaṅkamitvā āyasmantaṃ Mahāmoggallānaṃ
abhivādetvā . . . pe . . . Ekamantaṃ nisinnaṃ kho
Vappaṃ Sakkaṃ nigaṇṭhasāvakaṃ āyasmā Mahāmoggal-
lāno etad avoca :
Idh'; assa1 Vappa kāyena saṃvuto vācāya saṃvuto
manasā saṃvuto avijjāvirāgā vijjuppādā passasi2 no tvaṃ
Vappa taṃ ṭhānaṃ yatonidānaṃ purisaṃ dukkhavedaniyā
āsavā assaveyyum3 abhisamparāyan ti?
Passām'; ahaṃ bhante taṃ ṭhānaṃ idh'; assa bhante
pubbe pāpakammaṃ kataṃ avipakkavipākaṃ tatonidānaṃ
purisaṃ dukkhavedaniyā āsavā assaveyyuṃ3 abhisampa-
rāyan ti.
Ayañ c'; eva kho pana āyasmato Mahāmoggallānassa
Vappena Sakkena nigaṇṭhasāvakena saddhiṃ kathā vip-
pakatā hoti4.
2. Atha kho Bhagavā sāyaṇhasamayena paṭisallānā vuṭ-

--------------------------------------------------------------------------
1 MSS. idhāssa.
2 S. D. passito.
3 So SS. but B. K. anvāssaveyyuṃ.
4 B. K., S. Tr. saddhiṃ antarā kathā hoti vippakatā hoti.

[page 197]
MAHĀVAGGA. 197
ṭhito yen'; upaṭṭhānasālā ten'; upasaṅkami, upasaṅkamitvā
paññatte āsane nisīdi. Nisajja kho Bhagavā āyasmantaṃ
Mahāmoggallānaṃ etad avoca :
Kāya nu 'ttha Moggallāna etarahi kathāya sannisinnā,
kā ca pana vo antarā kathā vippakatā ti?
Idhāhaṃ bhante Vappaṃ Sakkaṃ nigaṇṭhasāvakaṃ etad
avoca : idh'; assa Vappa kāyena saṃvuto . . . manasā
saṃvuto avijjāvirāgā vijjuppādā passasi1 no tvaṃ Vappa
taṃ ṭhānaṃ yatonidānaṃ purisaṃ dukkhavedaniyā āsavā
assaveyyuṃ abhisamparāyan ti. Evaṃ vutte bhante Vappo
Sakko nigaṇṭhasāvako maṃ etad avoca : Passām'; ahaṃ
bhante taṃ ṭhānaṃ idh'; assa bhante pubbe pāpakam-
maṃ kataṃ avipakkavipākaṃ tatonidānaṃ purisaṃ duk-
khavedaniyā āsavā assaveyyuṃ abhisamparāyan ti--ayaṃ
kho no2 bhante Vappena Sakkena nigaṇṭhasāvakena
saddhiṃ kathā3 vippakatā atha Bhagavā anuppatto ti.
3. Atha kho Bhagavā Vappaṃ Sakkaṃ nigaṇṭhasāvakaṃ
etad avoca :
Sace kho4 me tvaṃ Vappa anuññeyyañ c'; eva anujāney-
yāsi paṭikkositabbañ ca paṭikkoseyyāsi yassa ca me bhā-
sitassa atthaṃ na jāneyyāsi, mam eva tattha uttariṃ paṭi-
puccheyyāsi--idaṃ bhante kathaṃ imassa ko attho ti?
Siyā no5 ettha6 kathāsallāpo ti.
Anuññeyyañ c'; evāhaṃ7 bhante Bhagavato anujānissāmi
paṭikkositabbañ ca paṭikkosissāmi, yassa cāhaṃ8 Bhaga-
vato bhāsitassa atthaṃ na jānissāmi, Bhagavantaṃ yev'
ettha uttariṃ paṭipucchissāmi--idam bhante {kathaṃ} imas-
sa ko attho ti? Hotu no ettha kathāsallāpo ti.
4. Taṃ kiṃ maññasi Vappa? Ye kāyasamārambha-
paccayā uppajjanti āsavā vighātapariḷāhā kāyasamārambhā
paṭiviratassa evaṃ sa te āsavā vighātapariḷāhā na honti,
so navañ ca kammaṃ na karoti purāṇaṃ kammaṃ phussa

--------------------------------------------------------------------------
1 S. D. phassasi.
2 B. K. Ayaṃ kho no; S. Tr. Ayaṃ kho me; S. D., S. T. Ayam kho.
3 B. K. antarā kathā.
4 B. K. omits kho.
5 S. T. kho.
6 S. D. c'; ettha.
7 B. K. c'; eva pāhaṃ.
8 B. K. vāhaṃ.

[page 198]
198 AṄGUTTARA-NIKĀYA.
phussa vyantikaroti,1 sandiṭṭhikā nijjarā akālikā ehipassikā
opanayikā2 paccattaṃ veditabbā viññūhīti.
Passasi no tvaṃ Vappa taṃ ṭhānaṃ yatonidānaṃ puri-
saṃ dukkhavedaniyā āsavā assaveyyuṃ abhisampārayan ti?
No h'; etaṃ bhante.
5. Taṃ kiṃ maññasi Vappa? Ye vacīsamārambhapāc-
cayā uppajjanti āsavā vighātapariḷāhā vacīsamārambhā
paṭiviratassa evaṃ sa te āsavā vighātapariḷāhā na honti, so
navañ ca kammaṃ . . . phussa phussa vyantikaroti san-
diṭṭhikā . . . viññūhīti. Passasi no tvaṃ Vappa taṃ ṭhānaṃ
yatonidānaṃ purisaṃ dukkhavedaniyā āsavā assaveyyuṃ
abhisamparāyan ti?
No h'; etaṃ bhante.
6. Taṃ kiṃ maññasi Vappa? Ye manosamārambha-
paccayā . . . pe . . . manosamārambhā paṭiviratassa
evaṃ sa te āsavā vighātapariḷāhā na honti, so navañ ca
kammaṃ . . . abhisamparāyan ti.
No h'; etaṃ bhante.
7. Taṃ kiṃ maññasi Vappa? Ye avijjāpaccayā uppaj-
janti āsavā vighātapariḷāhā avijjāvirāgā vijjuppādā evaṃ sa
te āsavā vighātapariḷāhā na honti, so navañ ca kammaṃ
. . . abhisamparāyan ti?
No h'; etaṃ bhante.
8. Evaṃ sammāvimutticittassa kho Vappa bhikkhuno
cha satatavihārā3 adhigatā honti. So cakkhunā rūpaṃ
disvā n'; eva sumano hoti na dummano, upekhako viharati
sato sampajāno, sotena saddaṃ sutvā . . . pe . . . kāyena
phoṭṭhabbaṃ phusitvā manasā dhammaṃ viññāya n'; eva
sumano hoti na dummano, upekhako viharati sato sampajāno.
So kāyapariyantikaṃ vedanaṃ vediyamāno kāyapariyanti-
kaṃ vedanaṃ vediyāmīti pajānāti, jīvitapariyantikaṃ veda-
naṃ vediyamāno jīvitapariyantikaṃ vedanaṃ vediyāmīti pa-
jānāti, kāyassa bhedā uddhaṃ jīvitapariyādānā idh'; eva sabba
vedayitāni4 anabhinanditāni5 sītibhavissantīti pajānāti.
9. Seyyathāpi Vappa thūṇaṃ paṭicca chāyā paññāyati, atha

--------------------------------------------------------------------------
1 See Sum. p. 125.
2 B. B. opaneyyikā.
3 S. D. santavihārā.
4 S. T. vedayitabbāni.
5 S. D. abhinanditāni.

[page 199]
MAHĀVAGGA. 199
puriso1 āgaccheyya kudālapiṭakaṃ ādāya, so taṃ thūṇaṃ
mūle2 chindeyya, mūle chetvā palikhaṇeyya, palikhaṇetvā
mūlāni uddhareyya antamaso usīranālimattāni pi. So taṃ
thūṇaṃ khaṇḍākhaṇḍikaṃ3 chindeyya, khaṇḍākhaṇḍikaṃ3
chetvā phāleyya, phāletvā sakalikaṃ sakalikaṃ kareyya,
sakalikaṃ sakalikaṃ karitvā vātātape visoseyya, vātātape
visosetvā agginā ḍaheyya, agginā ḍahitvā4 masiṃ kareyya,
masiṃ katvā mahāvāte vā opuneyya5 nadiyā vā sīgha-
sotāya pavāheyya. Evaṃ hi 'ssa Vappa yā thūṇaṃ pa-
ṭicca chāyā sā ucchinnamūlā tālāvatthukatā anabhāvakatā
āyatiṃ anuppādadhammā. Evaṃ eva kho Vappa evaṃ
sammāvimutticittassa bhikkhuno cha satatavihārā adhi-
gatā honti. So cakkhunā rūpaṃ disvā . . . sampajāno,
sotena saddaṃ sutvā . . . kāyena phoṭṭhabbaṃ phusitvā
manasā dhammaṃ viññāya n'; eva sumano hoti na dum-
mano, upekhako viharati sato sampajāno. So kāyapari-
yantikaṃ . . . pe . . . sītibhavissantīti pajānāti.
10. Evaṃ vutte Vappo Sakko nigaṇṭhasāvako Bhaga-
vantaṃ etad avoca :
Seyyathāpi bhante puriso udayatthiko6 assa paṇīyaṃ7
poseyya so udayañ c'; eva na labheyya8 uttariñ ca kila-
mathassa vighātassa bhāgī assa. Evam eva kho ahaṃ
bhante udayatthiko bāle9 niganthe payirupāsiṃ, svā-
haṃ udayañ c'; eva nādhigacchiṃ uttariñ ca kilamathassa
vighātassa bhāgī ahosiṃ. Esāhaṃ bhante ajjatagge yo me
bālesu nigaṇṭhesu sampasādo taṃ mahāvāte vā opunāmi10
nadiyā vā sīghasotāya pavāhemi.
Abhikkantaṃ bhante . . . pe . . . Upāsakaṃ maṃ

--------------------------------------------------------------------------
1 B. K. paññāyetha puriso gaccheyya.
2 B. K. mūlaṃ. See Aṅguttara III. 69. 11.
3 S. D. kaṇḍākaṇḍiṃ.
4 B. K. dahetvā.
5 B. K. ophuneyya; S. D. -thuneyya.
6 S. D. udāyatthika . . . udāyañ; S. T. udāyattiko . . .
udāyañ; S. Tr. udrayatthiko . . . udrayañ.
7 B. K. paṇiyaṃ; S. T. pāṇiyaṃ; S. Tr. paṇiyā.
8 B. K. nādhigaccheyya.
9 B. K. bālaṃ; S. S. bāle.
10 B. K. odhunāmi.

[page 200]
200 AṄGUTTARA-NIKĀYA.
bhante Bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ
gatan ti.
196.
1. Ekaṃ samayaṃ Bhagavā Vesāliyaṃ viharati Mahā-
vane Kūṭāgārasālāyaṃ. Atha kho Saḷho1 ca Licchavi
Abhayo ca Licchavi yena Bhagavā ten'; upasaṅkamiṃsu,
upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ ni-
sīdiṃsu. Ekamantaṃ nisinno kho Sāḷho Licchavi Bhaga-
vantaṃ etad avoca : santi bhante eke samaṇabrāhmaṇā
dvayena oghassa nittharaṇaṃ paññāpenti sīlavisuddhi-
hetu ca tapojigucchāhetu ca. Idha bhante Bhagavā kim
āhāti?
2. Sīlavisuddhiṃ kho ahaṃ Sāḷha aññataraṃ sāmañ-
ñaṅgan ti vadāmi. Ye te Sāḷha samaṇabrāhmaṇā tapoji-
gucchāhetuvādā tapojigucchāsārā tapojigucchā-allīnā viha-
ranti abhabbā te oghassa nittharaṇāya. Ye pi te Sāḷha
samaṇabrāhmaṇā aparisuddhakāyasamācārā aparisuddha-
vacīsamācārā aparisuddhamanosamācārā aparisuddhājīvā
abhabbā te ñāṇadassanāya anuttarāya sambodhāya.
3. Seyyathāpi Sāḷha puriso nadiṃ taritukāmo, tiṇhaṃ
kuṭhariṃ ādāya vanaṃ paviseyya. So tattha passeyya
mahatiṃ sālalaṭṭhiṃ2 ujuṃ navaṃ3 akukkuccakajātaṃ,
tam enaṃ mūle chindeyya, mūle chetvā agge4 chindeyya,
agge chetvā sākhāpalāsaṃ suvisodhitaṃ visodheyya,
sākhāpalāsaṃ suvisodhitaṃ visodhetvā kuthārīhi taccheyya,
kuthārīhi tacchetvā vāsīhi taccheyya, vāsīhi tacchetvā
lekhaṇiyā likheyya,5 lekhaṇiyā likhitvā pāsāṇaguḷena6
dhopeyya, pāsāṇaguḷena dhopetvā nadiṃ patāreyya. Taṃ
kiṃ maññasi Sāḷha, bhabbo nu kho so puriso nadiṃ tari-
tun ti? No h'; etaṃ bhante.
4. Taṃ kissa hetu? Asu hi7 bhante sālalaṭṭhī bahiddhā

--------------------------------------------------------------------------
1 B. K. Sāḷo.
2 SS. Sālaladdhiṃ.
3 B. K. ujuṃ navaṃ; S. D. ujuvanaṃ; S. Tr. ujunavam.
4 B. K. aggaṃ.
5 B. K. lekheyya . . . lekhitvā.
6 S. T. -gulena. See M. N. p. 233.
7 B. K. amuṃ hi; S. D. ayūhi.

[page 201]
MAHĀVAGGA. 201
suparikammakatā, anto avisuddhā. Tass'; etaṃ pāṭikaṅ-
khaṃ--sālalaṭṭhī saṃsīdissati puriso anayavyasanaṃ
āpajjatīti.
Evaṃ eva kho Sāḷha ye te samaṇabrāhmaṇā tapojiguc-
chāvādā tapojigucchāsārā tapojigucchā-allīnā viharanti
abhabbā te oghassa nittharaṇāya. Ye pi te Sāḷha
samaṇabrāhmaṇā aparisuddhakāyasamācārā . . . apari-
suddhājīvā abhabbā te ñāṇadassanāya anuttarāya sambo-
dhāya. Ye ca kho te Sāḷha samaṇabrāhmaṇā na tapo-
jigucchāvādā na tapojigucchāsārā na tapojigucchā-
allīnā viharanti bhabbā te oghassa nittharaṇāya. Ye
pi te Sāḷha samaṇabrāhmaṇā parisuddhakāyasamācārā
. . . pe . . . parisuddhājivā bhabbā te ñāṇadassānaya
anuttarāya sambodhāya.
5. Seyyathāpi Sāḷha puriso nadiṃ taritukāmo, tiṇhaṃ
kuṭhariṃ ādāya vanaṃ paviseyya. So tattha passeyya
mahatiṃ sālalaṭṭhiṃ ujuṃ navaṃ akukkuccakajātaṃ, tam
enaṃ mūle chindeyya, mūle chetvā agge chindeyya, agge
chetvā sākhāpalāsaṃ suvisodhitaṃ visodheyya, sākhāpalā-
saṃ suvisodhitaṃ visodhetvā kuṭhārīhi taccheyya, kuṭhā-
rīhi tacchetvā vāsīhi taccheyya, vāsīhi tacchetvā nikhāda-
naṃ ādāya anto suvisodhitaṃ visodheyya, anto suviso-
dhitaṃ visodhetvā lekhaṇiyā likheyya, lekhaṇiyā likhitvā
pāsāṇaguḷena dhopeyya, pāsāṇaguḷena dhopetvā nāvaṃ
kareyya, piyārittaṃ bandheyya nāvaṃ katvā piyārittaṃ
bandhitvā nadiṃ patāreyya. Taṃ kiṃ maññasi Sāḷha
bhabbo nu kho so puriso nadiṃ taritun ti? Evaṃ
bhante.
6. Taṃ kissa hetu? Asu hi bhante sālalaṭṭhī bahiddhā
suparikammakatā anto suvisuddhā nāvā katā1 piyārittā
bhaddā.2 Tass'; etaṃ pāṭikaṅkhaṃ--nāvā na saṃsīdis-
sati puriso sotthinā pāraṃ gamissatīti.
Evam eva kho Sāḷha ye te samaṇabrāhmaṇā na tapoji-
gucchāvādā . . . na tapojigucchā-allīnā viharanti bhabbā te
oghassa nittharaṇāya. Ye pi te Sāḷha samaṇabrāhmaṇā

--------------------------------------------------------------------------
1 B. K. omits navā katā.
2 B. K. piyarittā bandhānā; S. D. piyāritta baddhāna.

[page 202]
202 AṄGUTTARA-NIKĀYA.
parisuddhakāyasamācārā . . . parisuddhājīvā bhabbā te.
ñāṇadassanāya anuttarāya sambodhāya.
7. Seyyathāpi Sāḷha yodhājīvo bahūni ce pi1 kaṇḍacit-
takāni2 jānāti, atha kho so tīhi ṭhānehi rājāraho hoti rāja-
bhoggo rañño aṅgan t'; eva saṅkhaṃ gacchati. Katamehi
tīhi?
Dūrepātī ca, akkhaṇavedhī ca, mahato ca kāyassa padā-
letā.
8. Seyyathāpi Sāḷha yodhājīvo dūrepātī evam eva kho
Sāḷha ariyasāvako sammāsamādhi hoti, sammāsamādhi
Sāḷha ariyasāvako yaṃ kiñci rūpaṃ atītānāgatapaccuppan-
naṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā
hīnaṃ vā paṇītaṃ vā yaṃ dūre3 santike vā sabbaṃ
rūpaṃ n'; etaṃ mama n'; eso 'ham asmi na m'; eso attā ti, evam
etaṃ yathābhūtaṃ sammappaññāya passati. Yā kāci
vedanā yā kāci saññā ye keci saṅkhārā yaṃ kiñci viññāṇaṃ
atītānāgatapaccuppannaṃ . . . yaṃ dūre santike vā sab-
baṃ viññāṇaṃ n'; etaṃ mama n'; eso 'ham asmi na m'; eso
attā ti, evam etaṃ yathābhūtaṃ sammāpaññāya passati.
9. Seyyathāpi Sāḷha yodhājīvo akkhaṇavedhī evam eva
kho Sāḷha ariyasāvako sammādiṭṭhi hoti, sammādiṭṭhi Sāḷha
ariyasāvako idaṃ dukkhan ti yathābhūtaṃ pajānāti . . .
pe . . . dukkhanirodhagāmanī paṭipadāti yathābhūtaṃ
pajānāti.
10. Seyyathāpi Sāḷha yodhājīvo mahato kāyassa padā-
letā evam eva kho Sāḷha ariyasāvako sammāvimutti hoti,
sammāvimutti Sāḷha ariyasāvako mahantaṃ avijjākhan-
daṃ padāletā ti4.
197.
1. Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jeta-
vane Anāthapiṇḍikassa ārāme. Atha kho Mallikā devī {yena
Bhagavā} ten'; upasaṅkami, upasaṅkamitvā Bhagavantaṃ
abhivādetvā . . . Ekamantaṃ nisinnā kho Mallikā devī
Bhagavantaṃ etad avoca :

--------------------------------------------------------------------------
1 B. K. -mitspi.
2 B. K. citrāni; S. D. cittatāni.
3 S. Tr. dūre vā.
4 See Aṅguttara IV. 181.

[page 203]
MAHĀVAGGA. 203
Ko nu kho bhante hetu ko paccayo yena-m-idh'; ekacco
mātugāmo dubbaṇṇo1 ca hoti durūpo supāpiko dassanāya2
daliddo ca hoti appassako appabhogo appesakkho ca?
Ko pana bhante hetu ko paccayo yena-m-idh'; ekacco
mātugāmo dubbaṇṇo1 . . . dassanāya2 aḍḍho ca hoti mahad-
dhano mahābhogo mahesakkho ca?
Ko nu kho bhante hetu ko paccayo yena-m-idh'; ekacco
mātugāmo abhirūpo hoti dassanīyo pāsādiko paramāya
vaṇṇapokkharatāya samannāgato daliddo ca hoti appassako
appabhogo appesakkho ca?
Ko pana bhante hetu ko paccayo yena-m-idh'; ekacco
mātugāmo abhirūpo ca hoti dassanīyo pāsādiko paramāya
vaṇṇapokkharatāya samannāgato aḍḍho ca hoti mahad-
dhano mahābhogo mahesakkho cāti?
2. Idha Mallike ekacco mātugāmo kodhano hoti upāyā-
sabahulo appam pi vutto samāno3 abhisajjati kuppati
vyāpajjati patitthīyati, kopañ ca dosañ ca appaccayañ ca
pātukaroti. Sā na dātā hoti samaṇassa vā brāhmaṇassa
vā annaṃ pānaṃ vatthuṃ yānaṃ mālaṃ gandhaṃ vile-
panaṃ seyyāvasathapadīpeyyaṃ,4 issamānikā5 kho pana
hoti, paralābhasakkāragarukāramānanavandanapūjanāsu is-
sati6 upadussati issaṃ bandhati. Sā ce tato cutā7 itthattaṃ
āgacchati sā yattha yattha paccājāyati dubbaṇṇā ca hoti
durūpā supāpikā dassanāya daliddā ca hoti appassakā appa-
bhogā appesakkhā ca.
3. Idha pāna Mallike ekacco mātugāmo kodhano hoti
upāyāsabahulo appam pi vutto . . . patitthīyati kopañ ca
dosañ ca appaccayañ ca pātukaroti. Sā dātā hoti samaṇassa
vā brāhmaṇassa vā annaṃ . . . seyyāvasathapadīpeyyaṃ,
anissamānikā kho pana hoti, parilābhasakkāragarukāramā-
nanavandanapūjanāsu na issati na upadussati na issaṃ
bandhati. Sā ce8 tato cutā itthattaṃ āgacchati sā yattha

--------------------------------------------------------------------------
1 B. K. dubbaṇṇā, &c. The SS. mix up the genders in
this and following passages.
2 S. D., B. K. dassanīyā; S. Tr. dassanāya.
3 S. D. vutto samānā; B. K. vuttā samānā.
4 B. K. seyyāvasathaṃ.
5 MSS. issāmanikā.
6 B. K. ussati.
7 S. D. and B. K. sa ce cūto.
8 S. D., B. K. sa ce.

[page 204]
204 AṄGUTTARA-NIKĀYA.
yattha paccājāyati dubbaṇṇā hoti durūpā supāpikā dassa-
nāya aḍḍhā ca hoti . . . mahesakkhā ca.
4. Idha pana Mallike ekacco mātugāmo akodhano hoti
anupāyāsabahulo bahum pi vuttā samāno nābhisajjati na
kuppati na vyāpajjati na patitthīyati kopañ ca dosañ ca
appaccayañ ca na pātukaroti.1 Sā na dātā hoti samaṇassa
vā brāhmaṇassa vā annaṃ . . . seyyāvasathapadīpeyyaṃ,
issamānikā2 kho pana hoti paralābhasakkāragarukāramā-
nanavandanapūjanāsu issati upadussati issaṃ bandhati. Sā
ce tato cutā itthattaṃ āgacchati sā yattha yattha paccājā-
yati abhirūpā ca hoti dassanīyā pāsādikā paramāya vaṇṇa-
pokkharatāya samannāgatā daliddā ca hoti . . . appe-
sakkhā ca.
5. Idha Mallike ekacco mātugāmo akodhano hoti anupā-
yāsabahulo bahum pi vuttā samāno nābhisajjati na kuppati
na vyāpajjati . . . na pātukaroti. Sā dātā hoti samaṇassa
vā brāhmaṇassa vā annaṃ . . . seyyāvasathapadīpeyyaṃ,
anissamānikā kho pana hoti, paralābhasakkāragarukāra-
mānanavandanapūjanāsu na issati na upadussati na issaṃ
bandhati. Sā ce tato cutā itthattaṃ āgacchati sā yattha
yattha paccājāyati abhirūpā ca hoti dassanīyā pāsādikā
paramāya vaṇṇapokkharatāya samannāgatā aḍḍhā ca hoti
mahaddhanā . . . mahesakkhā ca.
6. Ayaṃ kho Mallike hetu ayaṃ paccayo yena-m-idh'
ekacco mātugamo dubbaṇṇo ca hoti . . . appesakkho ca.
Ayaṃ kho Mallike hetu ayaṃ paccayo yena-m-idh'; ekacco
mātugāmo dubbaṇṇo ca hoti . . . mahesakkho ca.
Ayaṃ pana Mallike hetu ayaṃ paccayo yena-m-idh'
ekacco mātugāmo abhirūpo ca hoti . . . appesakkho ca.
Ayaṃ pana Mallike hetu ayaṃ paccayo yena-m-idh'
ekacco mātugāmo abhirūpo ca hoti . . . mahesakkhā cāti.
7. Evaṃ vutte Mallikā devī Bhagavantaṃ etad avoca :
Yan nūnāhaṃ3 bhante aññaṃ jātiṃ kodhanā ahosiṃ
upāyāsabahulā appam pi vuttā samānā abhisajjiṃ kuppiṃ

--------------------------------------------------------------------------
1 B. K. nakopañ ca na dosañ ca na appaccayañ ca pātukaroti.
2 MSS. issāmanikā.
3 B. K. Yaṃ nunāhaṃ; S. Tr., S. D. sā yan nūnāhaṃ.

[page 205]
MAHĀVAGGA. 205
vyāpajjiṃ patitthīyiṃ kopañ ca dosañ ca appaccayañ ca
pātvākāsiṃ, sā 'haṃ bhante etarahi dubbaṇṇā durūpā
supāpikā dassanīyā. Yan nūnāhaṃ bhante aññaṃ jātiṃ
adāsiṃ2 samaṇassa vā brāhmaṇassa vā . . . seyyāvasatha-
padīpeyyaṃ, sā 'haṃ bhante etarahi aḍḍhā ca mahaddhanā
mahābhogā. Yan nūnāhaṃ1 bhante aññaṃ jātiṃ anis-
samānikā ahosiṃ paralābha . . . pūjanāsu na issiṃ na
upadussiṃ na issaṃ bandhiṃ, sāhaṃ bhante etarahi
mahesakkhā.
Santi kho pana bhante imasmiṃ rājakule khattiyakaññā
pi brāhmaṇakaññā pi gahapatikaññā pi, tāsāhaṃ issarādhi-
paccaṃ kāremi esāhaṃ bhante ajjatagge akodhanā bhavis-
sāmi anupāyāsabahulā bahum pi vuttā samānā nābhisajjis-
sāmi na kuppissāmi na vyāpajjissāmi na patitthiyyissāmi
na kopañ ca dosañ ca appaccayañ ca pātukarissāmi, dassāmi
samaṇassa vā brāhmaṇassa vā annaṃ . . . seyyāvasatha-
padīpeyyaṃ, anissamānikā bhavissāmi, paralābhasakkāra-
garukāramānanavandanapūjanāsu na ississāmi na upadus-
sissāmi na issaṃ bandhissāmi.
Abhikkantaṃ bhante abhikkantaṃ bhante . . . Upā-
sikaṃ bhante Bhagavā dhāretu ajjatagge pānupetaṃ
saraṇaṃ gatan ti.
198.3
1. Cattāro 'me bhikkhave puggalā santo saṃvijjamānā
lokasmiṃ. Katame cattāro?
Idha bhikkhave ekacco puggalo attantapo hoti attaparitā-
panānuyogam anuyutto. Idha pana bhikkhave ekacco pug-
galo parantapo hoti paraparitāpanānuyogam anuyutto. Idha
pana bhikkhave ekacco puggalo attantapo ca hoti attaparitā-
panānuyogam anuyutto parantapo ca paraparitāpanā-
nuyogam anuyutto. Idha pana bhikkhave ekacco puggalo
n'; ev'; attantapo4 hoti na attaparitāpanānuyogam anuyut-

--------------------------------------------------------------------------
1 B. K. Yaṃ nunāhaṃ; S. Tr., S. D. sā nūnāhaṃ.
2 B. K. aññaṃ jātiṃ dātā ahosiṃ.
3 Puggala Paññatti, pp. 56-61; Majjhima Nikāya, p. 343.
4 B. K. so n'; eva att- . . . naparit-.

[page 206]
206 AṄGUTTARA-NIKĀYA.
to na parantapo na paraparitāpanānuyogam anuyutto.
So anattantapo aparantapo diṭṭh'; eva dhamme nicchāto
nibbūto sītibhuto sukhapaṭisaṃvedī brahmabhūtena attanā
viharati.
2. Kathañ ca bhikkhave puggalo attantapo hoti at-
taparitāpanānuyogam anuyutto?
Idha bhikkhave ekacco puggalo acelako hoti muttācāro
hatthāpalekhaṇo, na ehi-bhadantiko na tiṭṭha-bhadantiko,
nābhihaṭaṃ na uddissakataṃ na nimantanaṃ sādiyati.
So na kumbhimukhā paṭigaṇhāti na kaḷopimukhā paṭigaṇ-
hāti na eḷakamantaraṃ na daṇḍamantaraṃ na musalaman-
taraṃ na dvinnaṃ bhuñjamānānaṃ na gabbhiniyā na
pāyamānāya na purisantaragatāya, na saṅkittisu, na yattha
sā upaṭṭhito hoti, na yattha makkhikā saṇḍasaṇḍacārinī,
na macchaṃ na maṃsaṃ, na suraṃ na merayaṃ na
thusodakaṃ pivati. So ekāgāriko vā hoti ekālopiko
dvāgāriko vā hoti dvālopiko . . . pe . . . sattāgāriko vā
hoti sattālopiko. Ekissā pi dattiyā yāpeti, dvīhi pi dattīhi
yāpeti . . . pe . . . sattahi pi dattīhi yāpeti, ekāhikam pi
āhāraṃ āhāreti . . . pe . . . sattāhikam pi āhāraṃ
āhāreti, iti evarūpaṃ addhamāsikam pi pariyāyabhatta-
bhojanānuyogam anuyutto viharati. So sākabhakkho pi
hoti sāmākabhakkho pi hoti nīvārabhakkho pi hoti
daddulabhakkho pi hoti haṭabhakkho pi hoti kaṇabhakkho
pi hoti ācāmabhakkho pi hoti piññākabhakkho pi hoti
tiṇabhakkho pi hoti gomayabhakkho pi hoti, vanamū-
laphalāhāro yāpeti pavattaphalabhojī. So sāṇāni pi dhāreti
masāṇāni pi dhāreti chavadussāni pi dhāreti paṃsukūlāni
pi dhāreti tirīṭakāni pi dhāreti ajināni pi dhāreti ajinak-
khipam pi dhāreti kusacīram pi dhāreti vākacīram pi
dhāreti phalakacīram pi dhāreti kesakambalam pi dhāreti
vālakambalam pi dhāreti ulūkapakkham pi dhāreti. Kesa-
massulocano hoti kesamassulocanānuyogaṃ anuyutto ub-
bhaṭṭhako pi hoti āsanapaṭikkhitto ukkuṭiko pi hoti ukkuṭi-
kappadhānam anuyutto kaṇṭakāpassayiko pi hoti kaṇṭa-
kāpassaye seyyaṃ kappeti, sāyatatiyakam1 pi udakoro-

--------------------------------------------------------------------------
1 S. D. sāyatatikaṃ.

[page 207]
MAHĀVAGGA. 207
haṇānuyogam anuyutto viharati. Iti evarūpaṃ anekavi-
hitaṃ kāyassa ātāpanaparitāpanānuyogam anuyutto viha-
rati. Evaṃ kho bhikkhave puggalo attantapo hoti atta-
paritāpanānuyogam anuyutto.
3. Kathañ ca bhikkhave puggalo parantapo hoti para-
paritāpanānuyogam anuyutto?
Idha bhikkhave ekacco puggalo orabbhiko hoti sūkariko
sākuntiko1 māgaviko luddo macchaghātako coro coraghā-
tako bandhanāgāriko, ye vā pan'; aññe pi2 keci kurūrakam-
mantā. Evaṃ kho bhikkhave puggalo parantapo hoti para-
paritāpanānuyogam anuyutto.
4. Kathañ ca bhikkhave puggalo attantapo ca hoti at-
taparitāpanānuyogam anuyutto parantapo ca paraparitā-
panānuyogam anuyutto?
Idha bhikkhave ekacco puggalo rājā vā hoti khattiyo mud-
dhāvasitto brāhmaṇo vā3 mahāsālo. So puratthimena
nagarassa navaṃ santhāgāraṃ4 kārāpetvā kesamassuṃ
ohāretvā kharājinaṃ nivāsetvā sappitelena kāyaṃ abbhañ-
jitvā migavisāṇena piṭṭhiṃ kaṇḍūvamāno santhāgāraṃ4
pavisati saddhiṃ mahesiyā brāhmaṇena ca purohitena. So
tattha anantarahitāya bhūmiyā haritūpalittāya5 seyyaṃ
kappeti. Ekissā gāviyā sarūpavacchāya yaṃ ekasmiṃ thane
khīraṃ hoti tena rājā yāpeti, yaṃ dutiyasmiṃ thane khīraṃ
hoti tena mahesī yāpeti, yaṃ tatiyasmiṃ thane khīraṃ
hoti tena brāhmaṇo purohito yāpeti, yaṃ catutthasmiṃ
thane khīraṃ hoti tena aggiṃ juhanti6 avasesena vacchako
yāpeti. So evam āha: ettakā usabhā haññantu yaññat-
thāya, ettakā vacchatarā haññantu yaññatthāya, ettakā
vacchatariyo haññantu yaññatthāya, ettakā ajā haññantu
yaññatthāya, ettaka urabbhā haññantu yaññatthāya [ettakā
assā haññantu yaññatthāya]7 ettakā rukkhā chijjantu
yūpatthāya, ettakā dabbhā lūyantu barihisatthāyāti.8 Ye pi

--------------------------------------------------------------------------
1 B. K. sākuṇiko.
2 Omitted by B. K.
3 B. K. hoti vā.
4 B. K. sandhāgāraṃ.
5 SS. haritupattāya.
6 S. D. juṇhati.
7 Inserted by B. K.
8 B. B. parikammatthāya.

[page 208]
208 AṄGUTTARA-NIKĀYA.
'ssa te honti dāsā ti vā pesā ti vā kammakarā ti vā te pi
daṇḍatajjitā bhayatajjitā assumukhā rudamānā parikam-
māni karonti. Evaṃ kho bhikkhave puggalo attantapo
ca hoti attaparitāpanānuyogam anuyutto parantapo ca
paraparitāpanānuyogam anuyutto.
5. Kathañ ca bhikkhave puggalo n'; eva attantapo hoti na
attaparitāpanānuyogam anuyutto na parantapo na para-
paritāpanānuyogam anuyutto? So anattantapo aparantapo
diṭṭh'; eva dhamme nicchāto nibbuto sītibhuto sukhapaṭi-
saṃvedī brahmabhūtena attanā viharati.
6. Idha bhikkhave Tathāgato loke uppajjati arahaṃ
sammāsambuddho vijjācaraṇasampanno sugato lokavidū
anuttaro purisadammasārathi satthā devamanussānaṃ
Buddho Bhagavā. So imaṃ lokaṃ sadevakaṃ samārakaṃ
sabrahmakaṃ sassamaṇabrāhmaṇim pajaṃ sadevamanus-
saṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ
deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ
sātthaṃ savyañjanaṃ, kevalaparipuṇṇaṃ parisuddhaṃ
brahmacariyaṃ pakāseti. Taṃ dhammaṃ suṇāti gahapati
vā gahapatiputto vā aññatarasmiṃ vā kule paccājāto, so
taṃ dhammaṃ sutvā Tathāgate saddhaṃ paṭilabhati.
7. So tena saddhāpaṭilābhena samannāgato iti paṭisañcik-
khati: sambādho gharāvāso rajāpatho abbhokāso pabbajjā
na yidaṃ1 sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ
ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ cari-
tuṃ, yan nūnāhaṃ kesamassuṃ oharetvā kāsāyāni vatthāni
acchādetvā agārasmā anagāriyaṃ pabbajeyyan ti. So
aparena samayena appaṃ vā bhogakkhandhaṃ pahāya
mahantaṃ vā bhogakkhandhaṃ pahāya, appaṃ vā ñāti-
parivaṭṭaṃ pahāya mahantaṃ vā ñātiparivaṭṭaṃ pahāya,
kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agā-
rasmā anagāriyaṃ pabbajati.
8. So evaṃ pabbajito samāno bhikkhūnaṃ sikkhāsājīva-
samāpanno pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti,
nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūta-
hitānukampī viharati, adinnādānaṃ pahāya adinnādānā

--------------------------------------------------------------------------
1 S. D. na idaṃ.

[page 209]
MAHĀVAGGA. 209
paṭivirato hoti dinnādāyī dinnapāṭikaṅkhī athenena suci-
bhūtena attanā viharati, abrahmacariyaṃ pahāya brah-
macārī hoti, ārācārī, virato methunā gāmadhammā,
musāvādaṃ pahāya musāvādā paṭivirato hoti, saccavādī
saccasandho theto paccayiko avisaṃvādako lokassa, pisuṇaṃ
vācaṃ pahāya pisuṇāya vācāya paṭivirato hoti, na ito sutvā
amutra akkhātā imesaṃ bhedāya amutra vā sutvā na
imesaṃ akkhātā amūsaṃ bhedāya, iti bhinnānaṃ vā san-
dhātā sahitānaṃ vā anuppadātā samaggārāmo samaggarato
samagganandī samaggakaraṇiṃ vācaṃ bhāsitā hoti, pharu-
saṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti, yā sā
vācā neḷā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahu-
janakantā bahujanamanāpā tathārūpiṃ vācaṃ bhāsitā hoti,
samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti,
kālavādī bhūtavādī atthavādī dhammavādī vinayavādī,
nidhānavatiṃ vācaṃ bhāsitā kālena sāpadesaṃ pariyantava-
tiṃ atthasaṃhitaṃ.
9. So bījagāmabhūtagāmasamārambhā paṭivirato hoti,
ekabhattiko hoti rattūparato, virato1 vikālabhojanā, naccagī-
tavāditavisūkadassanā paṭivirato hoti, mālāgandhavilepana-
dhāraṇamaṇḍanavibhūsanaṭṭhānā paṭivirato hoti, uccāsaya-
namahāsayanā paṭivirato hoti, jātarūparajatapaṭiggahaṇā
paṭivirato hoti, āmakadhaññapaṭiggahaṇā paṭivirato hoti,
āmakamaṃsapaṭiggahaṇā paṭivirato hoti, itthikumārikapa-
ṭiggahaṇā paṭivirato hoti, dāsidāsapaṭiggahaṇā paṭivirato
hoti, ajeḷakapaṭiggahaṇā paṭivirato hoti, kukkuṭasūkara-
paṭiggahaṇā paṭivirato hoti, hatthigavāssavaḷavāpaṭigga-
haṇā paṭivirato hoti, khettavatthupaṭiggahaṇā paṭivirato
hoti, {dūteyyapahiṇagamanānuyogā} paṭivirato hoti, kaya-
vikkayā paṭivirato hoti, tulākūṭakaṃsakūṭamānakūṭā
paṭivirato hoti, ukkoṭanavañcananikatisāciyogā paṭivirato
hoti, chedanavadhabandhanaviparāmosāalopasahasākārā
paṭivirato hoti.
10. So santuṭṭho hoti kāyaparihārikena cīvarena kucchi-
parihārikena piṇḍapātena, yena yen'; eva pakkamati samā-
dāy'; eva pakkamati. Seyyathāpi nāma pakkhī sakuṇo yena

--------------------------------------------------------------------------
1 S. D. rattūparato virālato.

[page 210]
210 AṄGUTTARA-NIKĀYA.
yen'; eva ḍeti sapattabhāro va ḍeti, evam evaṃ bhikkhu
santuṭṭho hoti kāyaparihārikena . . . piṇḍapātena, yena
yen'; eva pakkamati samādāy'; eva pakkamati. So iminā
ariyena sīlakkhandhena samannāgato ajjhattaṃ anavaj-
jasukhaṃ paṭisaṃvedeti.
11. So cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānu-
vyañjanaggāhī, yatvādhikaraṇam enaṃ cakkhundriyaṃ
asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā
dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati,
rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjati.
Sotena saddaṃ sutvā . . . pe . . . ghāṇena gandhaṃ
ghāyitvā . . . pe . . . jivhāya rasaṃ sāyitvā . . . pe . . .
kāyena phoṭṭhabbaṃ phusitvā . . . pe . . . manasā
dhammaṃ viññāya na nimittaggāhī hoti nānuvyañjanag-
gāhī, yatvādhikaraṇam enaṃ manindriyaṃ asaṃvutaṃ
viharantaṃ, abhijjhādomanassā pāpakā akusalā dhammā
anvāssaveyyuṃ tassa saṃvarāya paṭipajjati rakkhati
manindriyaṃ, manindriye {saṃvaraṃ} āpajjati. So iminā
ariyena indriyasaṃvarena samannāgato ajjhattaṃ avyāse-
kasukhaṃ paṭisaṃvedeti.
12. So abhikkante paṭikkante sampajānakārī hoti,
ālokite vilokite sampajānakārī hoti, sammiñjite pasārite
sampajānakārī hoti, saṅghāṭipattacīvaradhāraṇe sampa-
jānakārī hoti, asite pīte khāyite sāyite sampajānakārī hoti,
uccārapassāvakamme sampajānakārī hoti, gate ṭhite nisinne
sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti.
13. So iminā ca ariyena sīlakkhandhena samannāgato
iminā ca ariyena indriyasaṃvarena samannāgato iminā ca
ariyena satisampajaññena samannāgato [imāya ca ariyāya
santuṭṭhiyā samannāgato] vivittaṃ senāsanaṃ bhajati
araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriṃ guhaṃ
susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. So pac-
chābhattaṃ piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhu-
jitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭ-
ṭhapetvā. So abhijjhaṃ loke pahāya vigatābhijjhena
cetasā viharati abhijjhā cittaṃ parisodheti, vyāpādapadosaṃ
pahāya avyāpannacitto viharati sabbapāṇabhūtahitānu-
kampī vyāpādapadosā cittaṃ parisodheti, thīnamiddhaṃ

--------------------------------------------------------------------------

[page 211]
MAHĀVAGGA. 211
pahāya vigatathīnamiddho viharati, ālokasaññī sato sam-
pajāno thīnamiddhā cittaṃ parisodheti, uddhaccakukkuccaṃ
pahāya anuddhato viharati ajjhattaṃ vūpasantacitto ud-
dhaccakukkuccā cittaṃ parisodheti, vicikicchaṃ pahāya
tiṇṇavicikiccho viharati, akathaṅkathī kusalesu dhammesu
vicikicchā cittaṃ parisodheti.
14. So ime pañca nīvaraṇe pahāya cetaso upakkilese
paññāya dubbalīkaraṇe vivicc'; eva kāmehi . . . pe . . .
catutthaṃ jhānaṃ upasampajja viharati.
15. So evaṃ samāhite citte parisuddhe pariyodāte
anaṅgane vigatūpakkilese mudubhūte kammanīye ṭhite
ānejjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmeti.
So idaṃ dukkhan ti yathābhūtaṃ pajānāti . . . pe . . .
ayaṃ dukkhanirodhagāminī paṭipadā ti yathābhūtaṃ pajā-
nāti, ime āsavā ti yathābhūtaṃ pajānāti, ayaṃ āsavasa-
mudayo ti yathābhūtaṃ pajānāti . . . pe . . . ayaṃ
āsavanirodhagāminī paṭipadā ti yathābhūtaṃ pajānāti.
Tassa evaṃ jānato evaṃ passato kāmāsavā pi cittaṃ
vimuccati, bhavāsavā pi cittaṃ vimuccati, avijjāsavā pi
cittaṃ vimuccati, vimuttasmiṃ vimuttaṃ iti ñāṇaṃ hoti,
khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ
nāparaṃ itthattāyāti pajānāti.
16. Evaṃ kho bhikkhave puggalo n'; eva attantapo hoti
na attaparitāpanānuyogam anuyutto na parantapo na
paraparitāpanānuyogaṃ anuyutto. So anattantapo apa-
rantapo diṭṭh'; eva dhamme nicchāto nibbuto sītibhuto
sukhapaṭisaṃvedī brahmabhūtena attanā viharati.
Ime kho bhikkhave cattāro puggalā santo {saṃvijjamānā}
lokasmin ti.
199.
1. Taṇhaṃ vo bhikkhave desessāmi jāliniṃ saritaṃ
visaṭaṃ visattikaṃ1 yāya2 ayaṃ loko uddhasto3 pari-
yonaddho tantākulakajāto guḷāguṇḍikajāto4 muñjababba-

--------------------------------------------------------------------------
1 B. K. visatthikaṃ.
2 S. S. yāyaṃ.
3 S. D. uddhasotā; B. K. uddhaṃso.
4 B. K. kulaguṇḍikajāto; S. D. gulāguṇṭhikajāto.

[page 212]
212 AṄGUTTARA-NIKĀYA.
jabhūto apāyaṃ duggatiṃ vinipātaṃ saṃsāraṃ nātivattati,
taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti.
Evaṃ bhante ti kho te bhikkhū Bhagavato paccassosuṃ.
Bhagavā etad avoca :
2. Katamā ca bhikkhave taṇhā jālinī saritā visaṭā
visattikā yāya ayaṃ loko uddhasto pariyonaddho tantāku-
lakajāto guḷāguṇḍikajāto . . . nātivattati?
Aṭṭhārasa kho pan'; imāni bhikkhave taṇhāvicaritāni
ajjhattikassa upādāya, aṭṭharasa taṇhāvicaritāni bāhirassa
upādāya.
3. Katamāni aṭṭhārasa taṇhāvicaritāni ajjhattikassa
upādāya.
Asmīti bhikkhave sati, itthasmīti hoti, evasmīti hoti
aññathasmīti hoti1 asasmīti hoti, satasmīti hoti, santi hoti,
itthaṃ santi hoti, evaṃ santi hoti, aññathā santi hoti, api
ha2 santi hoti, api3 itthaṃ santi hoti, api3 evaṃ santi
hoti, api aññathā santi hoti, bhavissanti hoti, ittham
bhavissanti hoti, evaṃ bhavissanti hoti, aññathā bhavis-
santi hoti.
Imāni aṭṭhārasa taṇhāvicaritāni ajjhattikassa upādāya.
4. Katamāni aṭṭhārasa taṇhāvicaritāni bāhirassa upādāya.
Iminā asmīti bhikkhave sati, iminā itthasmīti hoti, iminā
evasmīti hoti, iminā aññathasmīti hoti, iminā asasmīti hoti,
iminā satasmīti hoti, iminā santi hoti, iminā itthaṃ santi
hoti, iminā evaṃ santi hoti, iminā aññathā santi hoti,
iminā api ha santi hoti, iminā api itthaṃ santi hoti, iminā
api evaṃ santi hoti, iminā api aññathā santi hoti, iminā
bhavissanti hoti, iminā itthaṃ bhavissanti hoti, iminā
evaṃ bhavissanti hoti, iminā aññathā bhavissanti hoti.
Imāni aṭṭhārasa tanhāvicaritāni bāhirassa upādāya.
5. Iti aṭṭhārasa taṇhāvicaritāni ajjhattikassa upādaya
aṭṭhārasa taṇhāvicaritāni bāhirassa upādāya. Imāni vuccan-
ti bhikkhave chattiṃsa taṇhāvicaritāni, iti evarūpāni atītāni
chattiṃsa taṇhāvicaritāni anāgatāni chattiṃsa taṇhāvica-

--------------------------------------------------------------------------
1 B. K. asmīti hoti bhikkhave sati itthasmīti sati hoti;
evam asmīti hoti aññathāsmīti hoti.
2 B. K. api haṃ.
3 B. K. api haṃ.

[page 213]
MAHĀVAGGA. 213
tāni paccuppannāni chattiṃsa taṇhāvicaritāni evam aṭṭhā-
rasa taṇhāvicaritāni sātaṃ1 hoti.
6. Ayaṃ kho sā bhikkhave taṇhā jālinā saritā visaṭā
visattikā yāya ayaṃ loko uddhasto2 pariyonaddho tantā-
kulakajāto guḷāguṇḍikajāto muñjababbajabhūto apāyaṃ
duggatiṃ vinipātaṃ saṃsāraṃ nātivattatīti3.
200.
1. Cattār'; imāni bhikkhave jāyanti.4 Katamāni cat-
tāri?
Pemā pemaṃ jāyati, pemā doso jāyati, dosā pemaṃ
jāyati, dosā doso jāyati.
2. Kathañ ca bhikkhave pemā pemaṃ jāyati?
Idha bhikkhave puggalo puggalassa iṭṭho hoti kanto ma-
nāpo, taṃ pare iṭṭhena kantena manāpena samudācaranti.
Tass'; evaṃ hoti: yo kho myāyaṃ puggalo iṭṭho kanto
manāpo hoti taṃ pare iṭṭhena kantena manāpena samudū-
carantīti, so tesu pemaṃ janeti. Evaṃ kho bhikkhave pemā
pemaṃ jāyati.
3. Kathañ ca bhikkhave pemā doso jāyati?
Idha bhikkhave puggalo puggalassa iṭṭho hoti kanto
manāpo, taṃ pare aniṭṭhena akantena amanāpena samudā-
caranti. Tass'; evaṃ hoti: Yo kho myāyaṃ puggalo iṭṭho
kanto manāpo taṃ pare aniṭṭhena akantena amanāpena
samudācarantīti, so tesu dosaṃ janeti.
Evaṃ kho bhikkhave pemā doso jāyati.
4. Kathañ ca bhikkhave dosā pemaṃ jāyati?
Idha bhikkhave puggalo puggalassa aniṭṭho hoti akanto
amanāpo, taṃ pare aniṭṭhena akantena amanāpena sam-
udācaranti. Tass'; evaṃ hoti: yo kho myāyaṃ puggalo
aniṭṭho akanto amanāpo taṃ pare aniṭṭhena akantena
amanāpena samudācarantīti, so tesu pemaṃ janeti.
Evaṃ kho bhikkhave dosā pemaṃ jāyati.
5. Kathañ ca bhikkhave dosā doso jāyati?
Idha bhikkhave puggalo puggalassa aniṭṭho hoti akanto

--------------------------------------------------------------------------
1 S. D. sataṃ, omitted by B. K.
2 B. K. uddhaṃso; S. D. uddhasetā.
3 S. D. nātivattantīti.
4 B. K. pemāni jāyanti.

[page 214]
214 AṄGUTTARA-NIKĀYA.
amanāpo, taṃ pare iṭṭhena kantena manāpena samudā-
caranti. Tass'; evaṃ hoti--yo kho myāyaṃ puggalo
aniṭṭho akanto amanāpo taṃ pare iṭṭhena kantena manā-
pena samudācarantīti, so tesu dosaṃ janeti.
Evaṃ kho bhikkhave dosā doso jāyati.
Imāni kho bhikkhave cattāri pemāni jāyanti.
6. Yasmiṃ bhikkhave samaye bhikkhu vivicc'; eva kāmehi
. . . pe . . . paṭhamajjhānaṃ upasampajja viharati, yam
pi 'ssa pemā pemaṃ jāyati tam pi 'ssa tasmiṃ samaye na
hoti, yo pi 'ssa pemā doso jāyati so pi 'ssa tasmiṃ
samaye na hoti, yam pi 'ssa dosā pemaṃ jāyati tam pi 'ssa
tasmiṃ samaye na hoti, yo pi 'ssa dosā doso jāyati so pi
'ssa tasmiṃ samaye na hoti.
7. Yasmiṃ bhikkhave samaye bhikkhu vitakkavicārānaṃ
vūpasamā . . . pe . . . dutiyajjhānaṃ . . . pe . . . ca-
tutthajjhānaṃ upasampajja viharati, yam pi 'ssa pemā
pemaṃ jāyati tam pi 'ssa tasmiṃ samaye na hoti, yo pi 'ssa
pemā doso jāyati so pi 'ssa tasmiṃ samaye na hoti, yam pi
'ssa dosā pemaṃ jāyati tam pi 'ssa tasmiṃ samaye na hoti,
yo pi 'ssa dosā doso jāyati so pi 'ssa tasmiṃ samaye na hoti.
8. Yasmiṃ bhikkhave samaye bhikkhu āsavānaṃ khayā
anāsavaṃ cetovimuttiṃ paññavimuttiṃ diṭṭh'; eva dhamme
sayaṃ abhiññā sacchikatvā upasampajja viharati, yam pi
'ssa pemā pemaṃ jāyati tam pi 'ssa pahīnaṃ hoti ucchin-
namūlaṃ tālāvatthukataṃ anabhāvakataṃ āyatiṃ anup-
pādadhammaṃ, yo pi 'ssa pemā doso jāyati so pi 'ssa pahī-
no hoti . . . anuppādadhammo, yam pi 'ssa dosā pemaṃ
jāyatitam pi 'ssa pahīnaṃ hoti . . . anuppādadhammaṃ, yo
pi 'ssa dosā doso jāyati so pi 'ssa doso pahīno hoti ucchin-
namūlo tālāvatthukato anabhāvakato āyatiṃ anuppāda-
dhammo.
Ayaṃ vuccati bhikkhave bhikkhu n'; ev'; usseneti nappaṭi-
sseneti na dhūpāyati nappajjalati na pajjhāyati1.
9. Kathañ ca bhikkhave bhikkhu usseneti?
Idha bhikkhave bhikkhu rūpaṃ attato samanupassati
rūpavantaṃ vā attānaṃ attani vā rūpaṃ rūpasmiṃ vā
attānaṃ, vedanaṃ attato samanupassati vedanāvantaṃ vā

--------------------------------------------------------------------------
1 B. K. na sampajjhāyati; SS. na apajjhāyati.

[page 215]
MAHĀVAGGA. 215
attānaṃ attani vā vedanaṃ vedanāya vā attānaṃ, saññaṃ
attato samanupassati saññāvantaṃ vā attānaṃ attani vā
saññaṃ saññāya vā attānaṃ, saṅkhāre attato samanupas-
sati saṅkhāravantaṃ vā attānaṃ attani vā saṅkhāre saṅ-
khāresu va attānaṃ, viññāṇaṃ attato samanupassati viñ-
ñāṇavantaṃ vā attānaṃ attani vā viññāṇaṃ viññāṇasmiṃ
vā attānaṃ.
Evaṃ kho bhikkhave bhikkhu usseneti.
10. Kathañ ca bhikkhave bhikkhu na usseneti?
Idha bhikkhave bhikkhu na rūpaṃ attato samanupassati,
na rūpavantaṃ vā attānaṃ na attani vā rūpaṃ na rūpas-
miṃ vā attānaṃ, na vedanaṃ . . . na saññaṃ . . . na
saṅkhāre . . . na viññāṇaṃ attato samanupassati, na viñ-
ñānavantaṃ vā attānaṃ, na attani vā viññāṇaṃ, na viññā-
ṇasmiṃ vā attānaṃ.
Evaṃ kho bhikkhave bhikkhu na usseneti.
11. Kathañ ca bhikkhave bhikkhu paṭisseneti?
Idha bhikkhave bhikkhu akkosantaṃ paccakkosati rosan
taṃ paṭirosati bhaṇḍantaṃ paṭibhaṇḍati.
Evaṃ kho bhikkhave bhikkhu paṭisseneti.
12. Kathañ ca bhikkhave bhikkhu na paṭisseneti?
Idha bhikkhave bhikkhu akkosantaṃ na paccakkosati,
rosantaṃ na paṭirosati bhaṇḍantaṃ na paṭibhaṇḍati.
Evaṃ kho bhikkhave bhikkhu na paṭisseneti.
13. Kathañ ca bhikkhave bhikkhu dhūpāyati?
Asmīti bhikkhave sati, itthasmīti hoti, evasmīti hoti, añ-
ñathasmīti hoti, asasmīti hoti, satasmīti hoti, santi hoti,
itthaṃ santi hoti, evaṃ santi hoti, aññathā santi hoti, api
ha1 santi hoti, api itthaṃ2 santi hoti, api evaṃ santi hoti,
api aññathā santi hoti, bhavissanti hoti, itthaṃ bhavissanti
hoti, evaṃ bhavissanti hoti, aññathā bhavissanti hoti.
Evaṃ kho bhikkhave bhikkhu dhūpāyati.
14. Kathañ ca bhikkhave bhikkhu na dhūpāyati?
Asmīti bhikkhave asati, itthasmīti na hoti, evasmīti na
hoti, aññathasmīti na hoti, asasmīti na hoti, satasmīti na
hoti, santi na hoti, itthaṃ santi na hoti, evaṃ santi na hoti,
aññathā santi na honti, api ha santi na hoti, api itthaṃ

--------------------------------------------------------------------------
1 B. K. apihaṃ.
2 B. K. apiham itthaṃ.

[page 216]
216 AṄGUTTARA-NIKĀYA.
santi na hoti, api evaṃ santi na hoti, api aññathā santi
na hoti, bhavissanti na hoti, itthaṃ bhavissanti na hoti,
evaṃ bhavissanti na hoti, aññathā bhavissanti na hoti.
Evaṃ kho bhikkhave bhikkhu na dhūpāyati.
15. Kathañ ca bhikkhave bhikkhu pajjalati?
Iminā asmīti bhikkhave sati, iminā itthasmīti hoti,
iminā evasmīti hoti, iminā aññathasmīti hoti, iminā
asasmīti hoti, iminā satasmīti hoti, iminā santi hoti,
iminā itthaṃ santi hoti, iminā evaṃ santi hoti, iminā
aññathā santi hoti, iminā api ha santi hoti, iminā api itthaṃ
santi hoti, iminā api evaṃ santi hoti, iminā api aññathā santi
hoti, iminā bhavissanti, iminā itthaṃ bhavissanti hoti,
iminā evaṃ bhavissānti hoti, iminā aññathā bhavissanti hoti.
Evaṃ kho bhikkhave bhikkhu pajjalati.
16. Kathañ ca bhikkhave bhikkhu na pajjalati.
Iminā asmīti bhikkhave asati, iminā itthasmīti na hoti,
iminā evasmīti na hoti, iminā aññathāsmīti na hoti,
iminā asasmīti na hoti, iminā satasmīti na hoti, iminā
santi na hoti, iminā itthaṃ santi na hoti, iminā evaṃ santi
na hoti, iminā aññathā santi na hoti, iminā api ha santi na
hoti, iminā api itthaṃ santi na hoti, iminā api evaṃ santi
na hoti, iminā api aññathā santi na hoti, iminā bhavissanti
na hoti, iminā itthaṃ bhavissanti na hoti, iminā evaṃ bha-
vissanti na hoti, iminā aññathā bhavissanti na hoti.
Evaṃ kho bhikkhave bhikkhu na pajjalati.
17. Kathañ ca bhikkhave bhikkhu na pajjhāyati?
Idha1 bhikkhave bhikkhuno asmimāno pahīno hoti uc-
chinnamūlo tālāvatthukato anabhāvakato āyatiṃ anuppā-
dadhammo.
Evaṃ kho bhikkhave bhikkhu na pajjhāyatīti2.
Mahāvaggo pañcamo.
Mahāpaṇṇāsakaṃ catutthaṃ.
[Tatr'; uddānam
Sotānugataṃ ṭhānaṃ|| Bhaddiya Sāpugī ca Vappa Sāḷo ca||
Mallika attantapo|| taṇhā pemena ca dasāte] ti||

--------------------------------------------------------------------------
1 B. K. Idha pana.
2 B. K. sampajjhāyatīti; SS. apajjhāyati; S. M. pajjhāyati.

[page 217]
SAPPURISAVAGGA. 217
201.1
1. Asappurisañ ca vo bhikkhave desessāmi, asappurisena
asappurisatarañ ca, sappurisañ ca sappurisena sappurisata-
rañ ca, taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti.
Evaṃ bhante ti kho te bhikkhu Bhagavato paccassosuṃ.
Bhagavā etad avoca :
2. Katamo ca bhikkhave asappuriso?
Idha bhikkhave ekacco puggalo pāṇātipātī hoti, adinnā-
dāyī hoti, kāmesu micchācārī hoti, musāvādī hoti, surāme-
rayamajjapamādaṭṭhāyī hoti.
Ayaṃ vuccati bhikkhave asappuriso.
3. Katamo ca bhikkhave asappurisena asappurisataro?
Idha bhikkhave ekacco attanā ca pāṇātipātī hoti parañ
ca pāṇātipāte samādapeti, attanā ca adinnādāyī hoti parañ
ca adinnādāne samādapeti, attanā ca kāmesu micchācārī
hoti parañ ca kāmesu micchācāre samādapeti, attanā ca
musāvādī hoti parañ ca musāvāde samādapeti, attanā ca
surāmerayamajjapamādaṭṭhāyī hoti parañ ca surāmeraya-
majjapamādaṭṭhāne samādapeti.
Ayaṃ vuccati bhikkhave asappurisena asappurisataro.
4. Katamo ca bhikkhave sappuriso?
Idha bhikkhave ekacco pāṇātipātā paṭivirato hoti, adin-
nādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti,
musāvādā paṭivirato hoti, surāmerayamajjapamādaṭṭhanā
paṭivirato hoti.
Ayaṃ vuccati bhikkhave sappuriso.
5. Katamo ca bhikkhave sappurisena sappurisataro?
Idha bhikkhave ekacco attanā ca pāṇātipātā paṭivirato
hoti parañ ca pāṇātipātā veramaṇiyā samādapeti, attanā ca
adinnādānā paṭivirato hoti parañ ca adinnādānā verama-
ṇiyā samādapeti, attanā ca kāmesu micchācārā paṭivirato
hoti parañ ca kāmesu micchācārā veramaṇiyā samādapeti,
attanā ca musāvādā paṭivirato hoti parañ ca musāvādā vera-
maṇiya samādapeti, attanā ca surāmeramajjayapamā-
daṭṭhānā paṭivirato hoti parañ ca surāmerayamajjapamā-
daṭṭhāne veramaṇiyā samādapeti.
Ayaṃ vuccati bhikkhave sappurisena sappurisataro.

--------------------------------------------------------------------------
1 Puggala IV. 1.

[page 218]
218 AṄGUTTARA-NIKĀYA.
202.
1. Asappurisañ ca vo bhikkhave desessāmi asappurisena
asappurisatarañ ca sappurisañ ca sappurisena sappurisata-
rañ ca, taṃ suṇātha . . . pe . . .
2. Katamo ca bhikkhave asappuriso?
Idha bhikkhave ekacco asaddho hoti ahiriko hoti anot-
tāpī hoti appassuto hoti kusīto hoti muṭṭhassati hoti dup-
pañño hoti.
Ayaṃ vuccati bhikkhave asappuriso.
3. Katamo ca bhikkhave asappurisena asappurisataro?
Idha bhikkhave ekacco attanā ca asaddho hoti parañ ca
asaddhāya samādapeti, attanā ca ahiriko hoti parañ ca ahi-
rikāya samādapeti, attanā ca anottāpī hoti parañ ca anottā-
pitāya samādapeti, attanā ca appassuto hoti parañ ca ap-
passute samādapeti, attanā ca kusīto hoti parañ ca kosajje
samādapeti, attanā ca muṭṭhassati hoti parañ ca muṭṭhasacce
samādapeti, attanā duppañño hoti parañ ca duppaññatāya
samādapeti.
Ayaṃ vuccati bhikkhave asappurisena asappurisataro.
4. Katamo ca bhikkhave sappuriso?
Idha bhikkhave ekacco saddho hoti hirimā hoti ottāpī1 hoti
bahussuto hoti āraddhaviriyo hoti satimā hoti paññavā hoti.
Ayaṃ vuccati bhikkhave sappuriso.
5. Katamo ca bhikkhave sappurisena sappurisataro?
Idha bhikkhave ekacco attanā ca saddhāsampanno hoti
parañ ca saddhāsampadāya samādapeti, attanā ca hirimā
hoti parañ ca hirimante samādapeti2 attanā ca ottāpī hoti
parañ ca ottāpe samādapeti, attanā ca bahussuto hoti parañ
ca bāhusacce samādapeti, attanā ca āraddhaviriyo hoti
parañ ca viriyāmbhe samādapeti, attanā ca upaṭṭhitasati
hoti parañ ca satipaṭṭhāne samādapeti, attanā ca paññā-
sampanno hoti parañ ca paññāsampadāya samādapeti.
Ayaṃ vuccati bhikkhave sappurisena sappurisataro ti.
203.
1. Asappurisañ ca vo bhikkhave desissāmi asappurisena

--------------------------------------------------------------------------
1 B. K. ottappī.
2 B. K. attanā ca hiriko hoti parañ ca hirisampadāya samādapeti.

[page 219]
SAPPURISAVAGGA. 219
asappurisatarañ ca sappurisañ ca sappurisena sappurisa-
tarañ ca, taṃ suṇātha . . . pe . . .
2. Katamo ca bhikkhave asappuriso?
Idha bhikkhave ekacco pāṇātipātī hoti, adinnādāyī hoti,
kāmesu micchācārī hoti, musāvādī hoti, pisuṇāvāco hoti,
pharusāvāco hoti, samphappalāpī hoti.
Ayaṃ vuccati bhikkhave asappuriso.
3. Katamo ca bhikkhave asappurisena asappurisataro?
Idha bhikkhave ekacco attanā ca pāṇātipātī hoti parañ ca
pāṇātipāte samādāpeti, attanā ca adinnādāyī hoti parañ ca
adinnādāne samādapeti, attanā ca kāmesu micchācārī hoti
parañ ca kāmesu micchācāre samādapeti, attanā ca musā-
vādī hoti parañ ca musāvāde samādapeti, attanā ca pisuṇā-
vāco hoti parañ ca pisuṇāya vācāya samādapeti, attanā ca
pharusāvāco hoti parañ ca pharusāya vācāya samādapeti,
attanā ca samphappalāpī hoti parañ ca samphappalāpe
samādapeti.
Ayaṃ vuccati bhikkhave asappurisena asappurisataro.
4. Katamo ca bhikkhave sappuriso?
Idha bhikkhave ekacco pāṇātipātā paṭivirato hoti adin-
nādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti,
musāvādā paṭivirato hoti, pisuṇāya vācāya paṭivirato hoti,
pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato
hoti.
Ayaṃ vuccati bhikkhave sappuriso.
5. Katamo ca bhikkhave sappurisena sappurisataro?
Idha bhikkhave ekacco attanā ca pāṇātipātā paṭivirato
hoti . . . musāvādā veramaṇiyā samādapeti, attanā ca
pisuṇāya vācāya paṭivirato hoti parañ ca pisuṇāya vācāya
veramaṇiyā samādapeti, attanā ca pharusāya vācāya paṭi-
virato hoti parañ ca vācāya veramaṇiyā samādapeti, attanā
ca samphappalāpā paṭivirato hoti parañ ca samphappalāpā
veramaṇiyā samādapeti.
Ayaṃ vuccati bhikkhave sappurisena sappurisataro ti.
204.
1. Asappurisañ ca vo bhikkhave desessāmi asappurisena

--------------------------------------------------------------------------

[page 220]
220 AṄGUTTARA-NIKĀYA.
asappurisatarañ ca sappurisañ ca sappurisena sappuri-
satarañ ca, taṃ suṇātha . . . pe . . .
2. Katamo ca bhikkhave asappuriso?
Idha bhikkhave ekacco pāṇātipāti hoti, . . . pe . . .
samphappalāpī hoti, abhijjhālū hoti, vyāpannacitto hoti,
micchadiṭṭhiko hoti.
Ayaṃ vuccati bhikkhave asappuriso.
3. Katamo ca bhikkhave asappurisena asappurisataro?
Idha bhikkhave ekacco attanā ca pāṇātipāti hoti parañ ca
pāṇātipāte samādapeti . . . pe . . . attanā ca abhijjhālū
hoti parañ ca abhijjhāya samādapeti, attanā ca vyāpan-
nacitto hoti parañ ca vyāpāde samādapeti, attanā ca mic-
chādiṭṭhiko hoti parañ ca micchādiṭṭhiyā samādapeti.
Ayaṃ vuccati bhikkhave asappurisena sappurisataro.
4. Katamo ca bhikkhave sappuriso?
Idha bhikkhave ekacco pāṇātipātā paṭivirato hoti . . .
pe . . . anabhijjhālū hoti, avyāpannacitto hoti, sammādiṭ-
ṭhiko hoti.
Ayaṃ vuccati bhikkhave sappuriso.
5. Katamo ca bhikkhave sappurisena sappurisataro?
Idha bhikkhave ekacco attanā ca pāṇātipātā paṭivirato
hoti parañ ca pāṇātipātā veramaṇiyā samādapeti, . . . pe
. . . attanā ca anabhijjhālū hoti parañ ca anabhijjhāya
samādapeti, attanā ca avyāpannacitto hoti parañ ca avyā-
pāde samādapeti, attanā ca sammādiṭṭhiko hoti parañ ca
sammādiṭṭhiyā samādapeti.
Ayaṃ vuccati bhikkhave bhikkhave sappurisena sap-
purisataro.
205.
1. Asappurisañ ca vo bhikkhave desessāmi asappurisena
asappurisatarañ ca sappurisañ ca sappurisena sappurisa-
tarañ ca, taṃ suṇātha . . . pe . . .
2. Katamo ca bhikkhave asappuriso.
Idha bhikkhave ekacco micchādiṭṭhiko hoti, micchāsaṅ-
kappo hoti, micchāvāco hoti, micchākammanto hoti, mic-
chā-ājīvo hoti, micchāvāyāmo hoti, micchāsati hoti, mic-
chāsamādhi hoti.

--------------------------------------------------------------------------

[page 221]
SAPPURISAVAGGA. 221
Ayaṃ vuccati bhikkhave asappuriso.
3. Katamo ca bhikkhave asappurisena asappurisataro?
Idha bhikkhave ekacco attanā ca micchādiṭṭhiko hoti
parañ ca micchādiṭṭhiyā samādapeti, attanā ca micchā-
saṅkappo hoti parañ ca micchāsaṅkappe samādapeti, attanā
ca micchāvāco hoti parañ ca micchāvācāya samādapeti,
attanā ca micchākammanto hoti parañ ca micchākammante
samādapeti, attanā ca micchā-ājīvo hoti parañ ca micchā-
ājīve samādapeti, attanā ca micchāvāyāmo hoti parañ ca
micchāvāyāme samādapeti, attanā ca micchāsati hoti parañ
ca micchāsatiyā samādapeti, attanā ca micchāsamādhi hoti
parañ ca micchāsamādhimhi samādapeti.
Ayaṃ bhikkhave asappurisena asappurisataro.
4. Katamo ca bhikkhave sappuriso?
Idha bhikkhave ekacco sammādiṭṭhiko hoti, sammāsaṅ-
kappo hoti, sammāvāco hoti, sammākammanto hoti,
sammā-ājīvo hoti, sammāvāyāmo hoti, sammāsati hoti,
sammāsamādhi hoti.
Ayaṃ vuccati bhikkhave sappuriso.
5. Katamo ca bhikkhave sappurisena sappurisataro?
Idha bhikkhave ekacco attanā ca sammādiṭṭhiko hoti
parañ ca sammādiṭṭhiyā samādapeti, attanā ca sammāsaṅ-
kappo hoti parañ ca sammāsaṅkappe samādapeti, attanā ca
sammāvāco hoti parañ ca sammāvācāya samādapeti, attanā
ca sammākammanto hoti parañ ca sammākammante
samādapeti, attanā ca sammā-ājīvo hoti parañ ca sammā-
ājīve samādapeti, attanā ca sammāvāyāmo hoti parañ ca
sammāvāyāme samādapeti, attanā ca sammāsati hoti parañ
ca sammāsatiyā samādapeti, attanā ca sammāsamādhi hoti
parañ ca sammāsamādhimhi samādapeti.
Ayaṃ vuccati bhikkhave sappurisena sappurisataro.
206.
1. Asappurisañ ca vo bhikkhave desessāmi asappurisena
asappurisatarañ ca sappurisañ ca sappurisena sappurisa-
tarañ ca, taṃ suṇātha . . . pe . . .
2. Katamo ca bhikkhave asappuriso?

--------------------------------------------------------------------------

[page 222]
222 AṄGUTTARA-NIKĀYA.
Idha bhikkhave ekacco micchādiṭṭhiko hoti . . . pe . . .
micchāñāṇī hoti, micchāvimutti hoti.
Ayaṃ vuccati bhikkhave asappuriso.
3. Katamo ca bhikkhave asappurisena asappurisataro?
Idha bhikkhave ekacco attanā ca micchādiṭṭhiko hoti
parañ ca micchādiṭṭhiyā samādapeti, . . . pe . . . attanā
ca micchānāṇī hoti parañ ca micchāñāṇe samādapeti,
attanā ca micchāvimutti hoti parañ ca micchāvimuttiyā
samādapeti.
Ayaṃ vuccati bhikkhave asappurisena asappurisataro.
4. Katamo ca bhikkhave sappuriso?
Idha bhikkhave ekacco sammādiṭṭhiko hoti . . . pe . . .
sammāñāṇī hoti, sammāvimutti hoti.
Ayaṃ vuccati bhikkhave sappuriso.
5. Katamo ca bhikkhave sappurisena sappurisataro?
Idha bhikkhave ekacco sammādiṭṭhiko hoti parañ ca
sammādiṭṭhiyā samādapeti . . .pe . . . attanā ca
sammāñāṇī hoti parañ ca sammāñāṇe samādapeti, attanā
ca sammāvimutti hoti parañ ca sammāvimuttiyā samādapeti.
Ayaṃ vuccati bhikkhave sappurisena asappurisataro.
207.1
1. Pāpañ ca vo bhikkhave desessāmi pāpena pāpatarañ
ca kalyāṇañ ca kalyāṇena kalyāṇatarañ ca, taṃ suṇātha
. . . pe . . .
2. Katamo ca bhikkhave pāpo?
Idha bhikkhave ekacco pāṇātipātī hoti, . . . [204.2].
pe . . . micchādiṭṭhiko hoti.
Ayaṃ vuccati bhikkhave pāpo.
3. Katamo ca bhikkhave pāpena pāpataro?
Idha bhikkhave ekacco attanā ca pāṇātipāti hoti parañ ca
pāṇātipāte samādapeti, . . . pe . . . attanā ca micchā-
diṭṭhiko hoti parañ ca micchādiṭṭhiyā samādapeti.
Ayaṃ vuccati bhikkhave pāpena pāpataro.
4. Katamo ca bhikkhave kalyāṇo?
Idha bhikkhave ekacco pāṇātipātā paṭivirato hoti . . .
pe . . . sammādiṭṭhiko hoti.

--------------------------------------------------------------------------
1 Puggala IV. 2.

[page 223]
SAPPURISAVAGGA. 223
Ayaṃ vuccati bhikkhave kalyāṇo.
5. Katamo ca bhikkhave kalyāṇena kalyāṇataro?
Idha bhikkhave ekacco pāṇātipātā paṭivirato hoti parañ
ca pāṇātipātā veramaṇiyā samādapeti . . . pe . . . attanā
ca sammādiṭṭhiko hoti parañ ca sammādiṭṭhiyā samāda-
peti.
Ayaṃ vuccati bhikkhave kalyāṇena kalyāṇataro.
208.
1. Pāpañ ca vo bhikkhave desessāmi pāpena pāpatarañ
ca kalyāṇañ ca kalyāṇena kalyāṇatarañ ca, taṃ suṇātha
. . . pe . . .
2. Katamo ca bhikkhave pāpo?
Idha bhikkhave ekacco micchādiṭṭhiko hoti, . . . pe
. . . micchāñāṇī hoti, micchāvimutti hoti.
Ayaṃ vuccati bhikkhave pāpo.
3. Katamo ca bhikkhave pāpena pāpataro?
Idha bhikkhave ekacco attanā ca micchādiṭṭhiko hoti
parañ ca micchādiṭṭhiyā samādapeti, . . . pe . . . attanā
ca micchāñāṇī hoti parañ ca micchāñāṇe samādapeti,
attanā ca micchāvimutti hoti parañ ca micchāvimuttiyā
samādapeti.
Ayaṃ vuccati bhikkhave pāpena pāpataro.
4. Katamo ca bhikkhave kalyāṇo?
Idha bhikkhave ekacco sammādiṭṭhiko hoti . . . pe . . .
sammāñāṇī hoti sammāvimutti hoti.
Ayaṃ vuccati bhikkhave kalyāṇo.
5. Katamo ca bhikkhave kalyāṇena kalyāṇataro?
Idha bhikkhave ekacco attanā ca sammādiṭṭhiko hoti,
parañ ca sammādiṭṭhiyā samādapeti . . . pe . . . attanā
ca sammāñāṇī hoti parañ ca sammāñāṇe samādapeti,
attanā ca sammāvimutti hoti parañ ca sammāvimuttiyā
samādapeti.
Ayaṃ vuccati bhikkhave kalyāṇena kalyāṇataro.
209.1
1. Pāpadhammañ ca vo bhikkhave desessāmi pāpadham-

--------------------------------------------------------------------------
1 Puggalo IV. 3.

[page 224]
224 AṄGUTTARA-NIKĀYA.
mena pāpadhammatarañ ca kalyāṇadhammañ ca kalyā-
ṇadhammena kalyāṇadhammatarañ ca, taṃ suṇātha . . .
pe . . .
2. Katamo ca bhikkhave pāpadhammo?
Idha bhikkhave ekacco pāṇātipātī hoti, . . . pe . . .
micchādiṭṭhiko hoti.
Ayaṃ vuccati bhikkhave pāpadhammo.
3. Katamo ca bhikkhave pāpadhammena pāpadhamma-
taro?
Idha bhikkhave ekacco attanā ca pāṇātipātī hoti parañ
ca pāṇātipāte samādapeti, . . . pe . . . attanā ca micchā-
diṭṭhiko hoti parañ ca micchādiṭṭhiyā samādapeti.
Ayaṃ vuccati bhikkhave pāpadhammena pāpadhamma-
taro.
4. Katamo ca bhikkhave kalyāṇadhammo?
Idha bhikkhave ekacco pāṇātipātā paṭivirato hoti . . .
pe . . . samāditthiko hoti.
Ayaṃ vuccati bhikkhave kalyāṇadhammo.
5. Katamo ca bhikkhave kalyāṇadhammena kalyāṇa-
dhammataro?
Idh'; ekacco attanā ca pāṇātipātā paṭivirato hoti, parañ
ca pāṇātipātā veramaniyā samādapeti . . . pe . . . attanā
ca sammāditthiko hoti parañ ca sammādiṭṭhiyā samāda-
peti.
Ayaṃ vuccati bhikkhave kalyāṇadhammena kalyāṇa-
dhammataro.
210.
1. Pāpadhammañ ca vo bhikkhave desessāmi pāpadham-
mena pāpadhammatarañ ca kalyāṇadhammañ ca kalyā-
ṇadhammena kalyāṇadhammatarañ ca, taṃ suṇātha . . .
pe . . .
2. Katamo ca bhikkhave pāpadhammo.
Idha bhikkhave ekacco micchādiṭṭhiko hoti . . . pe . . .
micchāñāṇī hoti, micchāvimutti hoti.
Ayaṃ vuccati bhikkhave pāpadhammo.
3. Katamo ca bhikkhave pāpadhammena pāpadhamma-
taro?
Idha bhikkhave ekacco attanā ca micchādiṭṭhiko hoti

--------------------------------------------------------------------------

[page 225]
SAPPURISAVAGGA. 225
parañ ca micchādiṭṭhiyā samādapeti . . . pe . . . attanā
ca micchāñāṇī hoti parañ ca micchāñāṇe samādapeti,
attanā ca micchāvimutti hoti parañ ca micchāvimuttiyā
samādapeti.
Ayaṃ vuccati bhikkhave pāpadhammena pāpadhamma-
taro.
4. Katamo ca bhikkhave kalyāṇadhammo?
Idha bhikkhave ekacco sammadiṭṭhiko hoti, . . . pe . . .
sammāñāṇī hoti, sammāvimutti hoti.
Ayaṃ vuccati bhikkhave kalyāṇadhammo.
5. Katamo ca bhikkhave kalyāṇadhammena kalyāṇa-
dhammataro?
Idha bhikkhave ekacco attanā ca sammādiṭṭhiko hoti
parañ ca sammādiṭṭhiyā samādapeti . . . pe . . . attanā
ca sammāñāṇī hoti parañ ca sammāñāṇe samādapeti,
attanā ca sammāvimutti hoti parañ ca sammāvimuttiyā
samādapeti.
Ayaṃ vuccati bhikkhave kalyāṇadhammena kalyāṇa-
dhammataro.
Sappurisavaggo paṭhamo.
[Tass'; uddānaṃ:
Sikkhā-padañ ca asaddhaṃ|| sattanāso atho ca dasa kam-
maṃ||
Atthaṅgikañ ca dasamagga||dve pāpadhammā aparedve] ti||
211.
1. Cattāro 'me bhikkhave parisadussanā. Katame cat-
tāro?
Idha bhikkhave bhikkhu dussīlo pāpadhammo parisadus-
sano, bhikkhunī bhikkhave dussīlā pāpadhammā parisadus-
sanā, upāsako bhikkhave dussīlo pāpadhammo parisadus-
sano, upāsikā bhikkhave dussīlā pāpadhammā parisadus-
sanā.
Ime kho bhikkhave cattāro parisadussanā.
2. Cattāro 'me bhikkhave parisasobhaṇā. Katame
cattāro?
Idha bhikkhave bhikkhu sīlavā kalyāṇadhammo parisa-

--------------------------------------------------------------------------

[page 226]
226 AṄGUTTARA-NIKĀYA.
sobhano, bhikkhunī bhikkhave sīlavatī kalyāṇadhammā
parisasobhaṇā, upāsako bhikkhave sīlavā kalyāṇadhammo
parisasobhaṇo, upāsikā bhikkhave sīlavatī kalyāṇadhammā
parisobhaṇā.
Ime kho bhikkhave cattāro parisobhaṇā ti.
212.
1. Catuhi bhikkhave dhammehi samannāgato yathā-
bhataṃ nikkhitto evaṃ niraye. Katamehi catuhi?
Kāyaduccaritena, . . . manoduccaritena, micchādiṭṭhiyā
samannāgato.
Imehi kho bhikkhave catuhi dhammehi samannāgato
yathābhataṃ nikkhitto evaṃ niraye.
2. Catuhi bhikkhave dhammehi samannāgato yathā-
bhataṃ nikkhitto evaṃ sagge. Katamehi catuhi?
Kāyasucaritena, . . . manosucaritena, sammādiṭṭhiyā.
Imehi kho bhikkhave catuhi dhammehi samannāgato
yathābhatam nikkhitto evaṃ sagge ti.
213.
1. Catuhi bhikkhave dhammehi samannāgato yathā-
bhataṃ nikkhitto evaṃ niraye. Katamehi catuhi?
Kāyaduccaritena, . . . manoduccaritena, akataññūtā aka-
taveditā.
Imehi kho bhikkhave catuhi dhammehi samannāgato
yathābhataṃ nikkhitto evaṃ niraye.
2. Catuhi bhikkhave dhammehi samannāgato yathābha-
taṃ nikkhitto evaṃ sagge. Katamehi catuhi?
Kāyasucaritena, . . . manosucaritena, kataññūtā kata-
veditā . . .
214.
. . . pe . . . pānātipāti hoti, adinnādāyī hoti . . . pe
kāmesu micchācārā hoti, musāvādī hoti . . . pe . . . pāṇā-
tipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu
micchācārā paṭivirato hoti, musāvādā paṭivirato hoti . . .

--------------------------------------------------------------------------

[page 227]
SOBHAṆAVAGGA. 227
215.
. . . pe . . . micchādiṭṭhiko hoti, micchāsaṅkappo hoti,
micchāvāco hoti, micchākammanto hoti . . . pe . . . sam-
mādiṭṭhiko hoti, sammāsaṅkappo hoti, sammāvāco hoti,
sammākammanto hoti . . .
216.
. . . pe . . . micchā-ājīvo hoti, micchāvāyāmo hoti, mic-
chāsati hoti, micchāsamādhi hoti . . . pe . . . sammā-
ājīvo hoti sammāvāyāmo hoti, sammāsati hoti, sammā
samādhi hoti . . .
217.
. . . pe . . . adiṭṭhe diṭṭhavādī hoti, asute sutavādī hoti,
amute amutavādī hoti, aviññāte viññātavādī hoti . . . pe
. . . adiṭṭhe adiṭṭhavādī hoti, asute asutavādī hoti, amute
amutavādī hoti, aviññāte aviññātavādī hoti . . .
218.
. . . diṭṭhe adiṭṭhavādī hoti, sute asutavādī hoti, mute
amutavādī hoti, viññāte aviññātavādī hoti . . . pe . . .
. . . diṭṭhe diṭṭhavādī hoti, sute sutavādī hoti, mute muta-
vādī hoti, viññāte viññātavādī hoti . . .
219.
. . . pe . . . asaddho hoti, dussīlo hoti, ahiriko hoti,
anottāpī hoti . . . pe . . . saddho hoti, sīlavā hoti,
hirimā hoti, ottāpī hoti . . .
220.
. . . pe . . . asaddho hoti, dussīlo hoti, kusīto hoti,
duppañño hoti.
Imehi kho bhikkhave catuhi dhammehi samannāgato
yathābhataṃ nikkhitto evaṃ niraye.
Catuhi bhikkhave dhammehi samannāgato yathābhataṃ
nikkhitto evaṃ sagge. Katamehi catuhi?

--------------------------------------------------------------------------

[page 228]
228 AṄGUTTARA-NIKĀYA.
Saddho hoti, sīlavā hoti, āraddhaviriyo hoti, paññavā
hoti.
Imehi kho bhikkhave catuhi dhammehi samannāgato
yathābhataṃ nikkhitto evaṃ sagge ti.
Sobhaṇavaggo1 dutiyo.
[Tass'; uddānaṃ:
Parisā diṭṭhi akataññutā|| pāṇātipātā pi dve maggā||
Dve vohārapathā vuttā|| hīrikaṃduppaññena] {cāti}||
221.
1. Cattār'; imāni bhikkhave vacīduccaritāni. Katamāni
cattari?
Musāvādo, pisuṇāvācā, pharusāvācā, samphappalāpo.
Imāni kho bhikkhave cattāri vacīduccaritāni.
2. Cattār'; imāni bhikkhave vacīsucaritāni. Katamāni
cattāri?
Saccavācā, apisūṇāvācā, saṇhavācā, mantāvācā2.
Imāni kho bhikkhave cattāri vacīsucaritāni.
222.
1. Catuhi bhikkhave dhammehi samannāgato bālo avyatto
asappuriso khataṃ upahataṃ attānaṃ pariharati sāvajjo ca
hoti sānuvajjo viññūnaṃ bahuñ ca apuññaṃ pasavati.
Katamehi catuhi?
Kāyaduccaritena . . . manoduccaritena, micchādiṭṭhiyā.
Imehi kho bhikkhave catuhi dhammehi samannāgato
bālo avyatto . . . pasavati.
2. Catuhi bhikkhave dhammehi samannāgato paṇḍito
vyatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati
anavajjo ca hoti ananuvajjo viññūnaṃ bahuñ ca puññaṃ
pasavati. Katamehi catuhi?
Kāyasucaritena . . . manosucaritena, sammādiṭṭhiyā.

--------------------------------------------------------------------------
1 B. K. Parisavaggo.
2 B. K. mantavācā; SS. mantābhassaṃ.

[page 229]
SUCARITAVAGGA. 229
223.
Catuhi bhikkhave dhammehi samannāgato bālo avyatto
. . . pasavati. Katamehi catuhi?
Kāyaduccaritena, . . . manoduccaritena, akataññutā
akataveditā . . .
. . . pe . . . kāyasucaritena . . . manosucaritena, kat-
aññutā kataveditā . . .
224.
. . . pe . . . pāṇātipātī hoti, adinnādāyī hoti, kāmesu
micchācārī hoti, musāvādī hoti . . . pe . . . pānātipātā
paṭivirato hoti . . . musāvādā paṭivirato hoti . . .
225.
. . . pe micchādiṭṭhiko hoti, micchāsaṅkappo hoti, mic-
chāvāco hoti, micchākammanto hoti . . . pe . . . sam-
mādiṭṭhiko hoti, sammāsaṅkappo hoti, sammāvācā hoti,
sammākammanto hoti . . .
. . . pe . . . micchā-ājīvo hoti, micchāvāyamo hoti,
micchāsati hoti, micchāsamādhi hoti . . . pe . . . sammā-
ājīvo hoti, sammāvāyāmo hoti, sammāsati hoti, sam-
māsamādhi hoti . . .
226.
. . . pe . . . adiṭṭhe diṭṭhavādī hoti, asute sutavādī hoti,
amute mutavādī hoti, aviññāte viññātavādī hoti . . . pe
. . . adiṭṭhe adiṭṭhavādī hoti . . . aviññāte aviññātavādī
hoti . . .
227.
. . . pe . . . diṭṭhe adiṭṭhavādī hoti . . . viññāte aviñ-
ñātavādī hoti . . . pe . . . diṭṭhe ditthavādī hoti . . .
viññāte viññātavādī hoti . . .
228.
pe . . . asaddho hoti, dussīlo hoti, ahiriko hoti, anottāpī
hoti, . . . pe . . . saddho hoti, sīlavā hoti, hirimā hoti,
ottāpī hoti . . .

--------------------------------------------------------------------------

[page 230]
230 AṄGUTTARA-NIKĀYA.
229.
. . . pe . . . asaddho hoti, dussīlo hoti, kusīto hoti, dup-
pañño hoti . . . pe . . .
. . . saddho hoti, sīlavā hoti, āraddhaviriyo hoti,
paññavā hoti.
Imehi kho bhikkhave catuhi dhammehi samannāgato
paṇḍito vyatto sappuriso akkhataṃ anupahataṃ pariharati
anavajjo ca hoti ananuvajjo ca viññūnaṃ bahuñ ca pasa-
vatīti.
230.
Cattāro 'me bhikkhave kavī. Katame cattāro?
Cintākavi, sutakavi, atthakavi, paṭibhānakavi.
Ime kho bhikkhave cattāro kavīti.
Sucaritavaggo tatiyo.
[Uddānaṃ:
Duccaritaṃ diṭṭhi akataññū ca|| pāṇātipātā pi dve maggā
Dve vohārapathā vuttā|| ahīrikaṃ duppañña-kavinā cāti.1]
231.
1. Cattār'; imāni bhikkhave kammāni mayā sayaṃ abhiñ-
ñāya sacchikatvā paveditāni. Katamāni cattāri?
Atthi bhikkhave kammaṃ kaṇhaṃ kaṇhavipākaṃ, atthi
bhikkhave kammaṃ sukkaṃ sukkavipākaṃ, atthi bhikkhave
kammaṃ kaṇhasukkaṃ kaṇhasukkavipākaṃ, atthi bhik-
khave kammaṃ akaṇhamasukkaṃ2 akaṇha-asukkavipākaṃ
kammaṃ kammakkhayāya saṃvattati.
Imāni kho bhikkhave cattāri kammāni mayā sayaṃ abhiñ-
ñā sacchikatvā paveditānīti.
232.
1. Cattār'; imāni bhikkhave kammāni mayā . . . pavedi-
tāni. Katamāni cattāri?
Atthi bhikkhave kammaṃ kaṇhaṃ kaṇhavipākaṃ, atthi
bhikkhave kammaṃ sukkaṃ sukkavipākaṃ, atthi bhik-

--------------------------------------------------------------------------
1 From B. K.
2 SS. akaṇhaṃ asukhaṃ; B. K. akaṇha-asukkaṃ.

[page 231]
KAMMAVAGGA. 231
khave kammaṃ kaṇhasukkaṃ kaṇhasukkavipākaṃ, atthi
bhikkhave kammaṃ akaṇhamasukkaṃ akaṇha-asukkavipā-
kaṃ kammaṃ kammakkhayāya saṃvattati.
2. Katamañ ca bhikkhave kammaṃ kaṇhaṃ kaṇhavipā-
kaṃ?
Idha1 bhikkhave ekacco savyāpajjhaṃ kāyasaṅkhāraṃ
abhisaṅkharoti . . . savyāpajjhaṃ manosaṅkharaṃ abhisaṅ-
kharoti. So savyāpajjhaṃ kāyasaṅkhāraṃ abhisaṅkharitvā
savyāpajjhaṃ vacīsaṅkhāraṃ abhisaṅkharitvā savyāpaj-
jhaṃ manosaṅkhāraṃ abhisaṅkharitvā savyāpajjhaṃ lokaṃ
uppajjati. Tam enaṃ savyāpajjhaṃ lokaṃ uppannaṃ
samānaṃ savyāpajjhā phassā phusanti. So savyāpajjhehi
phassehi phuṭṭho samāno savyāpajjhaṃ vedanaṃ vediyati
ekantadukkhaṃ, seyyathāpi sattā nerayikā. Idam vuccati
bhikkhave kammaṃ kaṇhaṃ kaṇhavipākam.
3. Katamañ ca bhikkhave kammaṃ sukkaṃ sukkavi-
pākaṃ?
Idha bhikkhave ekacco avyāpajjhaṃ kāyasaṅkhāraṃ abhi-
saṅkhāroti . . . pe . . . avyāpajjhaṃ manosaṅkhāraṃ
abhisaṅkharoti. So avyāpajjhaṃ kāyasaṅkhāraṃ abhi-
saṅkharitvā . . . pe . . . manosaṅkhāraṃ abhisaṅharitvā
avyāpajjhaṃ lokaṃ uppajjati. Tam enaṃ avyāpajjhaṃ
lokaṃ uppannaṃ samānaṃ avyāpajjhā phassā phusanti.
So avyāpajjhehi phassehi phuṭṭho samāno avyāpajjhaṃ
vedanaṃ vediyati ekantasukhaṃ, seyyathāpi devā Subha-
kiṇhā.
Idaṃ vuccati bhikkhave kammaṃ sukkaṃ sukkavipākaṃ.
4. Katamañ ca bhikkhave kammaṃ kaṇhasukkaṃ
kaṇhasukkavipākaṃ?
Idha bhikkhave ekacco savyāpajjham pi avyāpajjham
pi kāyasaṅkhāraṃ abhisaṅkharoti . . . savyāpajjhaṃ pi
avyāpajjham pi manosaṅkhāraṃ abhisaṅkharoti. So sav-
yāpajjham pi avyāpajjham pi kāyasaṅkhāraṃ abhisaṅ-
kharitvā . . . savyāpajjham pi avyāpajjham pi manosaṅ-
khāraṃ abhisaṅkharitvā savyāpajjham pi avyāpajjham pi
lokaṃ uppajjati. Tam enaṃ savyāpajjham pi avyāpajjham

--------------------------------------------------------------------------
1 See Aṅguttara III. 23.

[page 232]
232 AṄGUTTARA-NIKĀYA.
pi lokaṃ uppannaṃ samānaṃ savyāpajjhā pi avyāpajjhā pi
phassā phusanti. So savyāpajjhehi pi avyāpajjhehi pi
phassehi phuṭṭho samāno savyāpajjham pi avyāpajjham pi
vedanaṃ vediyati vokiṇṇaṃ saṅkiṇṇaṃ sukhadukkhaṃ,
seyathāpi manussā ekacce ca devā ekacce ca vinipātikā.
Idaṃ vuccati bhikkhave kammaṃ kaṇhasukkaṃ kaṇha-
sukkavipākaṃ.
5. Katamañ ca bhikkhave kammaṃ akaṇhamasukkaṃ
akaṇha-asukkavipākaṃ kammaṃ kammakkhayāya saṃ-
vattati?
Tatra bhikkhave yam idaṃ kammaṃ kaṇhaṃ kaṇha-
vipākaṃ tassa pahānāya yā cetanā, yam p'; idaṃ kammaṃ
sukkaṃ sukkavipākaṃ tassa pahānāya yā cetanā, yam
p'; idaṃ kammaṃ kaṇhasukkaṃ kaṇhasukkavipākaṃ tassa
pahānāya yā cetanā idaṃ vuccati bhikkhave kammaṃ
akaṇhamasukkaṃ akaṇha-asukkavipākaṃ kammaṃ kam-
makkhayāya saṃvattati. Imāni kho bhikkhave cattāri
kammāni mayā sayaṃ abhiññā sacchikatvā paveditānīti.
233.
1. Atha kho Sikho Moggallāno brāhmaṇo yena Bhagavā
ten'; upasaṅkami, upasaṅkamitvā Bhagavatā saddhiṃ
sammodi . . . pe . . . Ekamantaṃ nisinno kho Sikho
Moggallāno brāhmaṇo Bhagavantaṃ etad avoca :
Purimāni bho Gotama divasāni purimatarāni Soṇakāyano
māṇavo yenāhaṃ ten'; upasaṅkami, upasaṅkamitvā maṃ
etad avoca : samaṇo Gotamo sabbakammānaṃ akiriyaṃ
paññāpeti, sabbakammānaṃ kho pana akiriyaṃ paññāpento
ucchedaṃ āha lokassa kammasaccāyaṃ kho loko kamma-
samārambhaṭṭhāyī ti. Dassanam pi kho ahaṃ brāhmaṇa
Soṇakāyassa māṇavassa nābhijānāmi, kuto pan'; evarūpo
kathāsallāpo?
2. Cattār'; imāni brāhmaṇa kammāni mayā sayaṃ
abhiññā sacchikatvā paveditāni. Katamāni cattāri?
Atthi brāhmaṇa kammaṃ kaṇhaṃ kaṇhavipākaṃ.
Atthi brāhmaṇa kammaṃ sukkam sukkavipākam.
Atthi brāhmaṇa kammaṃ kaṇhasukkaṃ kaṇhasukka-
vipākaṃ.

--------------------------------------------------------------------------

[page 233]
KAMMAVAGGA. 233
Atthi brāhmaṇa kammaṃ akaṇhamasukkaṃ akaṇha-
asukkavipākaṃ kammaṃ kammakkhayāya saṃvattati.
3. Katamañ ca brāhmaṇa kammaṃ kaṇhaṃ kaṇhavipā-
kaṃ?
Idha brāhmaṇa ekacco savyāpajjhaṃ . . . [232. 2] pe
. . . seyyathāpi sattā nerayikā.
Idaṃ vuccati brāhmaṇa kammaṃ kaṇhaṃ kaṇhavipā-
kaṃ.
4. Katamañ ca brāhmaṇa kammaṃ sukkaṃ sukkavipā-
kaṃ?
Idha brāhmaṇa ekacco avyāpajjhaṃ . . . [232. 3] pe
. . . seyyathāpi devā Subhakiṇhā.
Idaṃ vuccati brāhmaṇa kammaṃ sukkaṃ sukkavipākaṃ.
5. Katamañ ca brāhmaṇa kammaṃ kaṇhasukkaṃ kaṇha-
sukkavipākaṃ?
Idha bhikkhave ekacco savyāpajjhaṃ pi avyāpajjham pi
. . . [232. 4] pe . . . seyyathāpi manussā ekacce ca devā
ekacce ca vinipātikā.
Idaṃ vuccati brāhmaṇa kammaṃ kaṇhasukkaṃ kaṇha-
sukkavipākaṃ.
6. Katamañ ca brāhmaṇa kammaṃ akaṇhamasukkaṃ
akaṇha-asukkavipākaṃ kammaṃ kammakkhayāya saṃvat-
tati?
Tatra brāhmaṇa yaṃ idaṃ kammaṃ kaṇhaṃ kaṇha-
vipākaṃ tassa pahānāya yā cetanā, yam p'; idaṃ kammaṃ
sukkaṃ sukkavipākaṃ tassa pahānāya yā cetanā, yam
p'; idaṃ kammaṃ kaṇhasukkaṃ kaṇhasukkavipākaṃ tassa
pahānāya yā cetanā idaṃ vuccati brāhmaṇa akaṇham-
asukkaṃ akaṇha-asukkavipākaṃ kammaṃ kammakkha-
yāya saṃvattati.
Imāni kho brāhmaṇa cattāri kammāni mayā sayaṃ
abhiññā sacchikatvā paveditāni.
234.
1. Cattār'; imāni bhikkhave kammāni mayā . . . pavedi-
tāni. Katamāni tāni?

--------------------------------------------------------------------------

[page 234]
234 AṄGUTTARA-NIKĀYA.
Atthi bhikkhave kammaṃ kaṇhaṃ kaṇhavipākaṃ . . .
pe . . . kammaṃ kammakkhayāya saṃvattati.
2. Katamañ ca bhikkhave kammaṃ kaṇhaṃ kaṇha-
vipākaṃ?
Idha bhikkhave ekacco pāṇātipātī hoti, adinnādāyī hoti,
kāmesu micchācārī hoti, musāvādī hoti, surāmerayamajja-
pamādaṭṭhāyī hoti.
Idaṃ vuccati bhikkhave kammaṃ kaṇhaṃ kaṇhavipākaṃ.
3. Katamañ ca bhikkhave kammaṃ sukkaṃ sukkavipā-
kaṃ?
Idha bhikkhave ekacco pāṇātipātā paṭivirato hoti . . .
surāmerayamajjapamādaṭṭhānā paṭivirato hoti.
Idaṃ vuccati bhikkhave kammaṃ sukkaṃ sukkavipā-
kaṃ.
4. Katamañ ca bhikkhave kammaṃ kaṇhasukkaṃ kaṇ-
hasukkavipākaṃ?
Idha bhikkhave ekacco savyāpajjham pi avyāpajjham pi
. . . pe . . . [232. 4].
Idaṃ vuccati bhikkhave kammaṃ kaṇhasukkaṃ kaṇha-
sukkavipākaṃ.
5. Katamañ ca bhikkhave kammaṃ akaṇhamasukkaṃ
akaṇha-asukkavipākaṃ . . . saṃvattati?
Tatra bhikkhave yam idaṃ kammaṃ kaṇhaṃ kaṇha-
vipākaṃ . . . pe . . . [232. 5.] idaṃ vuccati bhikkhave
kammaṃ akaṇhamasukkaṃ akaṇha-asukkavipākaṃ kam-
maṃ kammakkhayāya saṃvattati.
Imāni kho bhikkhave cattāri kammāni mayā sayaṃ
abhiññā sacchikatvā paveditāni.
6. Cattār'; imāni bhikkhave kammāni mayā . . . pavedi-
tāni. Katamāni cattāri?
Atthi bhikkhave kammaṃ kaṇhaṃ kaṇhavipākaṃ . . .
pe . . . kammaṃ kammakkhayāya saṃvattati.
7. Katamañ ca bhikkhave kammaṃ kaṇhaṃ kaṇhavipā-
kaṃ?
Idha bhikkhave ekacco mātā-jīvitā voropitā hoti, pitā-jīvitā
voropitā hoti, arahaṃ-jīvitā voropitā hoti, Tathāgatassa
paduṭṭhena cittena lohitaṃ uppāditā hoti, saṅgho pi bhinno
hoti.

--------------------------------------------------------------------------

[page 235]
KAMMAVAGGA. 235
Idaṃ vuccati bhikkhave kammaṃ kaṇhaṃ kaṇhavipā-
kaṃ.
8. Katamañ ca bhikkhave kammaṃ sukkaṃ sukkavipā-
kaṃ?
Idha bhikkhave ekacco pāṇātipātā paṭivirato hoti . . .
samphappalāpā paṭivirato hoti, anabhijjhālū hoti, avyāpan-
nacitto hoti, sammādiṭṭhiko hoti.
Idaṃ vuccati bhikkhave kammaṃ sukkaṃ sukkavipā-
kaṃ.
9. Katamañ ca bhikkhave kammaṃ kaṇhasukkaṃ kaṇha-
sukkavipākaṃ?
Idha bhikkhave ekacco savyāpajjham pi avyāpajjham pi
kāyasaṅkhāraṃ abhisaṅkharoti . . . pe . . . [232. 4].
Idaṃ vuccati bhikkhave kammaṃ kaṇhasukkaṃ kaṇha-
sukkavipākaṃ.
10. Katamañ ca bhikkhave kammaṃ akaṇhamasukkaṃ
akaṇha-asukkavipākaṃ kammaṃ kammakkhayāya saṃvat-
tati?
Tatra bhikkhave yam idaṃ kammaṃ kaṇhaṃ kaṇha-
vipākaṃ . . . pe . . . [232. 5] idaṃ vuccati bhikkhave
kammaṃ akaṇhamasukkaṃ akaṇha-asukkavipākaṃ kam-
maṃ kammakkhayāya saṃvattati.
Imāni kho bhikkhave cattāri kammāni mayā sayaṃ
abhiññā sacchikatvā paveditānīti.
235.
1. Cattār'; imāni bhikkhave kammāni . . . paveditāni.
Katamāni cattāri?
Atthi bhikkhave kammaṃ kaṇhaṃ . . . pe . . .
2. Katamañ ca bhikkhave kammaṃ kaṇhaṃ kaṇhavipā-
kaṃ?
Idha bhikkhave ekacco savyāpajjhaṃ kāyasaṅkhāraṃ
abhisaṅkharoti . . . pe . . . [232.2].
Idaṃ vuccati bhikkhave kammaṃ kaṇhaṃ kaṇhavipā-
kaṃ.
3. Katamañ ca bhikkhave kammaṃ sukkaṃ sukkavipā-
kaṃ?

--------------------------------------------------------------------------

[page 236]
236 AṄGUTTARA-NIKĀYA.
Idha bhikkhave ekacco avyāpajjhaṃ kāyasaṅkhāraṃ
abhisaṅkharoti . . . pe . . . [232.3].
Idaṃ vuccati bhikkhave kammaṃ sukkaṃ sukkavipā-
kaṃ.
4. Katamañ ca bhikkhave kammaṃ kaṇhasukkhaṃ
kaṇhasukkavipākaṃ?
Idha bhikkhave ekacco savyāpajjham pi avyāpajjham pi
. . . pe . . . [232. 4] Idaṃ vuccati bhikkhave kammaṃ
kaṇhasukkaṃ kaṇhasukkavipākaṃ.
5. Katamañ ca bhikkhave kammaṃ akaṇhamasukkaṃ
akaṇha-asukkavipākaṃ kammaṃ kammakkhayāya saṃvat-
tati.
Sammādiṭṭhi . . . pe . . . sammāsamādhi.
Idaṃ vuccati bhikkhave kammaṃ akaṇhamasukkaṃ . . .
saṃvattati.
Imāni kho bhikkhave cattāri kammāni mayā . . . pave-
ditānīti.
236.
1. Cattār'; imāni bhikkhave kammāni . . . pe . . . pave-
ditāni. Katamāni cattāri?
Atthi bhikkhave kammaṃ kaṇhaṃ kaṇhavipākaṃ . . .
pe . . . [232.1].
2. Katamañ ca bhikkhave kammaṃ kaṇhaṃ kaṇhavipā-
kaṃ?
Idha bhikkhave ekacco savyāpajjhaṃ kāyasaṅkhāraṃ . . .
pe . . . [232.2].
Idaṃ vuccati bhikkhave kammaṃ kaṇhaṃ kaṇhavipā-
kaṃ.
3. Katamañ ca bhikkhave kammaṃ sukkaṃ sukkavipā-
kaṃ?
Idha bhikkhave ekacco avyāpajjhaṃ kāyasaṅkhāraṃ . . .
pe . . . [232.3].
Idaṃ vuccati bhikkhave kammaṃ sukkaṃ sukkavipākaṃ.
4. Katamañ ca bhikkhave kammaṃ kaṇhasukkaṃ kaṇha-
sukkavipākaṃ?

--------------------------------------------------------------------------

[page 237]
KAMMAVAGGA. 237
Idha bhikkhave ekacco savyāpajjham pi avyāpajjham
pi . . . pe . . . [232. 4].
Idaṃ vuccati bhikkhave kammaṃ kaṇhasukkaṃ kaṇha-
sukkavipākaṃ.
5. Katamañ ca bhikkhave kammaṃ akaṇhasukkaṃ akaṇ-
hāsukkavipākaṃ kammaṃ kammakkhayāya saṃvattati?
Satisambhojjhaṅgo, dhammavicayasambhojjhaṅgo, viriya-
sambhojjhaṅgo, pītisambhojjhaṅgo, passaddhisambojjhaṅgo
samādhisambojjhaṅgo upekhāsambojjhaṅgo.
Idaṃ vuccati bhikkhave kammaṃ akaṇhamasukkaṃ
akaṇha-asukkavipākaṃ kammaṃ kammakkhayāya saṃvat-
tati.
Imāni kho bhikkhave cattāri kammanī mayā . . . pave-
ditānīti.
237.
1. Catuhi bhikkhave dhammehi samannāgato yathābha-
taṃ nikkhitto evaṃ niraye. Katamehi catuhi?
Sāvajjena kāyakammena, sāvajjena vacīkammena, sāvaj-
jena manokammena, sāvajjāya diṭṭhiyā.
Imehi kho bhikkhave catuhi dhammehi samannāgato
yathābhataṃ nikkhitto evaṃ niraye.
2. Catuhi bhikkhave dhammehi samannāgato yathābha-
taṃ nikkhitto evaṃ sagge. Katamehi catuhi?
Anavajjena kāyakammena, anavajjena vacīkammena,
anavajjena manokammena, anavajjāya diṭṭhiyā.
Imehi kho bhikkhave catuhi dhammehi samannāgato
yathābhataṃ nikkhitto evaṃ sagge ti.
238.
1. Catuhi bhikkhave dhammehi samannāgato yathābha-
taṃ nikkhitto evaṃ niraye. Katamehi catuhi?
Savyāpajjhena kāyakammaṃ, savyāpajjhena vacīkam-
maṃ, savyāpajjhena manokammaṃ, savyāpajjhāya diṭ-
ṭhiyā.
Imehi kho bhikkhave dhammehi samannāgato yathābha-
taṃ nikkhitto evaṃ niraye.

--------------------------------------------------------------------------

[page 238]
238 AṄGUTTARA-NIKĀYA.
2. Catuhi bhikkhave dhammehi samannāgato yathābha-
taṃ nikkhitto evaṃ sagge. Katamehi catuhi?
Avyāpajjhena kāyakammena, . . . avyāpajjhena {mano-
kammena}, avyāpajjhāya diṭṭhiyā.
Imehi kho bhikkhave catuhi dhammehi samannāgato
yathābhataṃ nikkhitto evaṃ sagge ti.
239.
1. Idh'; eva bhikkhave samaṇo,1 idha dutiyo samaṇo, idha
tatiyo samaṇo, idha catuttho samaṇo, suññā parappavādā
samaṇehi aññe ti,2 evam etaṃ bhikkhave sammā sīhanā-
daṃ nadatha.
2. Katamo ca bhikkhave samaṇo1?
Idha bhikkhave bhikkhu tiṇṇaṃ saṃyojanānaṃ pari-
khayā sotāpanno hoti avinipātadhammo niyato sambodhi-
parāyano. Ayaṃ bhikkhave samaṇo1.
3. Katamo ca bhikkhave dutiyo samaṇo?
Idha bhikkhave bhikkhu tiṇṇaṃ saṃyojanānaṃ parik-
khayā rāgadosamohānaṃ tanuttā sakadāgāmī hoti sakid
eva imaṃ lokaṃ āgantvā dukkhass'; antaṃ karoti. Ayaṃ
bhikkhave dutiyo samaṇo.
4. Katamo ca bhikkhave tatiyo samaṇo?
Idha bhikkhave bhikkhu pañcannaṃ orambhāgiyānaṃ
saṃyojanānaṃ parikkhayā opapātiko hoti tatthaparinib-
bāyī anāvattidhammo tasmā lokā.3 Ayaṃ bhikkhave tatiyo
samaṇo.
5. Katamo ca bhikkhave catuttho samaṇo?
Idha bhikkhave bhikkhu āsavānaṃ khayā anāsavaṃ
cetovimuttiṃ . . . diṭṭh'; eva dhamme sayaṃ abhiññā
sacchikatvā upasampajja viharati. Ayaṃ bhikkhave ca-
tuttho samaṇo.
Idh'; eva bhikkhave samaṇo,1 idha dutiyo samaṇo, idha
tatiyo samaṇo, idha catuttho samaṇo, suññā parappavādā
samaṇehi aññe ti, evam etaṃ bhikkhave sammā sīhanādaṃ
nadatitī.

--------------------------------------------------------------------------
1 B. K. reads paṭhamo samaṇo.
2 So SS., but B. K. aññehi. See M. N. 11 p. 64.
3 See Puggala I. 38-47; M. P. S. p. 16.

[page 239]
{ĀPATTIVAGGA.} 239
240.
Sappurisaṃ bhikkhave nissāya cattaro ānisaṃsā pāṭi-
kaṅkhā. Katame cattāro?
Ariyena sīlena vaḍḍhati, ariyena samādhinā vaḍḍhati,
ariyāya paññāya vaḍḍhati, ariyāya vimuttiyā vaḍḍhati.
Sappurisaṃ nissāya ime cattāro ānisaṃsā pātikaṅkhā
ti.
[Kamma]1vaggo catuttho.
[Uddānaṃ:
Saṅkhitta vitthāra Soṇakāyana sikhāpadaṃ ariyamaggo
Bojjhaṅgaṃ sāvajjañ ceva avyāpajjhaṃ samaṇo ca sappu-
risānisaṃso]1 ti||
241.
1. Ekaṃ samayaṃ Bhagavā Kosambiyaṃ viharati Ghosi-
tārāme. Atha kho āyasmā Ānando yena Bhagavā ten'
upasaṅkami . . . Ekamantaṃ nisinnaṃ kho āyasmantaṃ
Ānandaṃ Bhagavā etad avoca :
Api nu taṃ Ānanda adhikaraṇaṃ vūpasantan ti?
Kuto taṃ bhante adhikaraṇaṃ vūpasamissati? Āyas-
mato bhante Anuruddhassa Bāhiyo nāma saddhivihārī
kevalakappaṃ saṅghabhedāya ṭhito. Tathāyasmā Anurud-
dho na ekavācikam pi bhaṇitabbaṃ maññatī2ti.
Kadā pan'; Ānanda3 Anuruddho saṅghamajjhe adhi-
karaṇesu vo4 yuñjati. Na nu Ānanda yāni kānici adhi-
karaṇāni uppajjanti sabbāni tāni tumhe c'; eva vūpasametha
Sāriputta-Moggallānā ca.
2. Cattāro 'me Ānanda atthavase sampassamāno pāpa-
bhikkhu saṅghabhedena nandati. Katame cattāro?
Idh'; Ānanda pāpabhikkhu dussīlo hoti pāpadhammo
asuci saṅkassara-samācāro paṭicchannakammanto assa-
maṇo samaṇapaṭiñño abrahmacārī brahmacārīpaṭiñño

--------------------------------------------------------------------------
1 From B. K.
2 B. K. maññetī.
3 B. K. kadā panānanda.
4 B. K. tesu.

[page 240]
240 AṄGUTTARA-NIKĀYA.
antoputī avassuto kasambujāto. Tass'; evaṃ hoti: sace
kho maṃ bhikkhū jānissanti dussīlo pāpadhammo asuci
. . . kasambujāto ti samaggā maṃ santā nāsessanti, vaggā
pana maṃ na nāsessanti ti. Idaṃ Ānanda paṭhamaṃ
atthavasaṃ sampassamāno pāpabhikkhu saṅghabhedena
nandati.
3. Puna ca paraṃ Ānanda pāpabhikkhu micchādiṭṭhiko
hoti antagāhikāya diṭṭhiyā samannāgato. Tass'; evaṃ
hoti: sace kho maṃ bhikkhū jānissanti micchādiṭṭhiko
antagāhikāya diṭṭhiyā samannāgato ti samaggā maṃ santā
nāssessanti, vaggā pana maṃ na nāsessanti.
Idaṃ Ānanda dutiyaṃ atthavasaṃ sampassamāno pāpa-
bhikkhu saṅghabhedena nandati.
4. Puna ca paraṃ Ānanda pāpabhikkhu micchājīvo hoti
micchājīvena jīvitaṃ kappeti. Tass'; evaṃ hoti: sace kho
maṃ bhikkhū jānissanti micchā-ājīvo micchā-ājivena jīvi-
taṃ kappetīti samaggā maṃ santā nāssessanti, vaggā pana
maṃ na nāsessanti. Idaṃ Ānanda tatiyaṃ atthavasaṃ
sampassamāno pāpabhikkhu saṅghabhedena nandati.
5. Puna ca paraṃ Ānanda pāpabhikkhu lābhakāmo
sakkārakāmo anavaññattikāmo. Tass'; evaṃ hoti: sace
kho maṃ bhikkhū jānissanti lābhakāmo sakkārakāmo
anavaññattikāmo ti samaggā maṃ santā na sakkarissanti
na garukarissanti na mānessanti na pūjessanti, vaggā pana
maṃ sakkarissanti garukarissanti mānessanti pūjessantī ti.
Idaṃ Ānanda catutthaṃ atthavasaṃ sampassamāno
pāpabhikkhu saṅghabhedena nandati.
Ime kho Ānanda cattāro atthavase sampassamāno
pāpabhikkhu saṅghabhedena nandatīti.
242.
1. Cattār'; imāni bhikkhave āpatti-bhayāni Katamāni
cattāri?
Seyyathāpi bhikkhave coraṃ āgucāriṃ gahetvā rañño
dasseyyuṃ1--ayaṃ te deva coro āgucārī, imassa devo
daṇḍam paṇetūti. Tam enaṃ rājā evaṃ vadeyya:

--------------------------------------------------------------------------
1 B. K. dasseyya.

[page 241]
ĀPATTIVAGGA. 241
gacchatha bho imaṃ purisaṃ daḷhāya rajjuyā pacchā
bāhaṃ gāḷha1 bandhanaṃ bandhitvā khuramuṇḍaṃ karit-
vā kharassarena paṇavena2 rathiyāya rathiyaṃ3 siṅghā-
ṭakena siṅghāṭakaṃ parinetvā dakkhiṇena dvārena nikkhā-
metvā dakkhiṇato nagarassa sīsaṃ chindathāti. Tam
enaṃ rañño purisā daḷhāya rajjuyā pacchā bāhaṃ gāḷha1-
bandhanaṃ bandhitvā khuramuṇḍaṃ karitvā kharassarena
paṇavena rathiyāya2 rathiyaṃ siṅghāṭakena {siṅghāṭakaṃ}
parinetvā dakkhiṇena dvārena nikkhāmetvā dakkhiṇato
nagarassa sīsaṃ chindeyyuṃ. Tatr'; aññatarassa thalaṭ-
ṭhassa purisassa evam assa: pāpakaṃ vata bho ayaṃ
puriso kammaṃ akāsi gārayhaṃ sīsacchejjaṃ, yatra
hi nāma rañño purisā daḷhāya rajjuyā pacchā bāhaṃ
gāḷha1bandhanaṃ bhanditvā khuramuṇḍaṃ karitvā
kharassarena paṇavena rathiyāya rathiyaṃ siṅghāṭa-
kena {siṅghāṭakaṃ} parinetvā dakkhiṇena dvārena nikkhā-
metvā dakkhiṇato nagarassa sīsaṃ chindissanti. So vat'
assāhaṃ4 evarūpaṃ pāpaṃ kammaṃ na kareyyaṃ gārayhaṃ
sīsacchejjan ti.5 Evam eva kho bhikkhave yassa kassaci
bhikkhussa vā bhikkhuniyā vā evaṃ tibbā bhayasaññā paccu-
paṭṭhitā hoti pārājikesu dhammesu tass'; etaṃ pāṭikaṅkhaṃ
--anāpanno vā pārājikaṃ dhammaṃ na āpajjissati āpanno
vā pārājikaṃ dhammaṃ yathādhammaṃ paṭikarissati.
2. Seyyathāpi bhikkhave puriso kāḷakaṃ vatthaṃ pari-
dhāya kese pakiritvā musalaṃ khandhe āropetvā mahāja-
nakāyaṃ upasaṅkamitvā evaṃ vadeyya: ahaṃ bhante
pāpaṃ kammaṃ akāsiṃ gārayhaṃ mosallaṃ, yena me
āyasmanto attamanā honti taṃ karomīti. Tatr'; aññatarassa
thalaṭṭhassa purisassa evam assa: pāpakaṃ vata bho ayaṃ
puriso kammaṃ akāsi gārayhaṃ mosallaṃ, yatra hi nāma
kāḷakaṃ vatthaṃ paridhāya kese pakiritvā musalaṃ
khandhe āropetvā mahājanakāyaṃ upasaṅkamitvā evaṃ
vakkhati: aham bhante pāpaṃ kammaṃ akāsiṃ gārayhaṃ
mosallaṃ, yena me āyasmanto attamanā honti taṃ karomīti.

--------------------------------------------------------------------------
1 B. K. bālha-.
2 S. T. panavena.
3 B. K. rathikāya rathikaṃ.
4 B. K. assāhaṃ; SS. assāyaṃ.
5 S. T. sīsaṃ chejjan ti.

[page 242]
242 AṄGUTTARA-NIKĀYA.
So vat'; assāhaṃ1 evarūpaṃ pāpaṃ kammaṃ na kareyyaṃ
gārayhaṃ mosallan ti. Evam eva kho bhikkhave yassa
kassaci bhikkhussa vā bhikkhuniyā vā evaṃ tibbā bhaya-
saññā paccupaṭṭhitā hoti saṅghādisesesu dhammesu tass'
etaṃ pāṭikaṅkhaṃ--anāpanno vā saṅghādisesaṃ dhammaṃ
na āpajjissati āpanno vā saṅghādisesaṃ dhammaṃ yathā-
dhammaṃ paṭikarissati.
3. Seyyathāpi bhikkhave puriso kāḷakaṃ vatthaṃ pari-
dhāya kese pakiritvā assapuṭaṃ2 khandhe āropetvā mahāja-
nakāyaṃ upasaṅkamitvā evaṃ vadeyya: ahaṃ bhante pāpaṃ
kammaṃ akāsiṃ gārayhaṃ assapuṭaṃ, yena me āyasmanto
attamanā honti taṃ karomīti. Tatr'; aññatarassa thalaṭ-
ṭhassa purisassa evam assa: pāpakaṃ vata bho ayaṃ
puriso kammaṃ akāsi gārayhaṃ assapuṭaṃ, yatra hi
nāma kāḷakaṃ3 vatthaṃ paridhāya kese pakiritvā assapu-
ṭaṃ kandhe āropetvā mahājanakāyaṃ upasaṅkamitvā evaṃ
vakkhati: ahaṃ bhante pāpaṃ kammaṃ akāsiṃ gārayhaṃ
assapuṭaṃ,4 yena me āyasmanto attamanā honti taṃ
karomīti. So vat'; assāham5 evarūpaṃ pāpaṃ kammaṃ na
kareyyaṃ gārayhaṃ assapuṭan ti. Evam eva kho bhik-
khave yassa kassaci bhikkhussa vā bhikkhuniyā vā evaṃ
tibbā bhayasaññā paccupaṭṭhitā hoti pācittiyesu dhammesu
tass'; etaṃ pātikaṅkhaṃ--anāpanno vā pācittiyaṃ dhammaṃ
na āpajjissati āpanno vā pācittiyaṃ dhammaṃ yathā-
dhammaṃ paṭikarissati.
4. Seyyathāpi bhikkhave puriso kāḷakaṃ vatthaṃ pari-
dhāya kese pakiritvā mahājanakāyaṃ upasaṅkamitvā evaṃ
vadeyya: ahaṃ bhante pāpaṃ kammaṃ akāsiṃ gārayhaṃ
upavajjaṃ, yena me āyasmanto attamanā hoti taṃ karo-
mīti. Tatr'; aññatarassa thalaṭṭhassa purisassa evam
assa: pāpakaṃ vata bho ayaṃ puriso kammaṃ akāsi
gārayhaṃ upavajjaṃ yatra hi nāma kāḷakam vatthaṃ pani-
dhāya kese pakiritvā . . . mahājanakāyaṃ upasaṅkamitvā

--------------------------------------------------------------------------
1 SS. so vat'; assāyaṃ.
2 B. K. bhasmapuṭaṃ.
3 B. K. kāḷavatthaṃ.
4 B. K. bhasma-puṭaṃ.
5 B. K. So vat'; assāhaṃ.

[page 243]
ĀPATTIVAGGA. 243
evaṃ vakkhati: ahaṃ bhante . . . upavajjaṃ yena me
āyasmanto attamanā honti taṃ karomīti. So vat'; assāhaṃ
evarūpaṃ pāpaṃ kammaṃ na kareyyaṃ gārayhaṃ upavaj-
jan ti. Evam eva kho bhikkhave yassa kassaci bhikkhussa
va bhikkhuniyā vā evaṃ tibbā bhayasaññā paccupaṭṭhitā
hoti pātidesanīyakesu1 dhammesu, tass'; etaṃ pāṭikaṅkhaṃ
--anāpanno vā pāṭidesanīyakaṃ2 dhammaṃ na āpajjissati
āpanno vā pāṭidesanīyakaṃ dhammaṃ yathādhammaṃ
paṭikarissati.
Imāni kho bhikkhave cattāri āpattibhayānīti.
243.
1. Sikkhānisaṃsam idaṃ bhikkhave brahmacariyaṃ
vussati, paññuttaraṃ, vimuttisāraṃ, satādhipateyyaṃ.
Kathañ ca bhikkhave sikkhānisaṃsaṃ hoti?
Idha bhikkhave mayā sāvakānaṃ abhisamācārikā sikkhā
paññattā appasannānaṃ pasādāya pasannānaṃ bhiyyo-
bhāvāya, yathā yathā bhikkhave mayā sāvakānaṃ abhi-
samācārikā sikkhā paññattā appasannānaṃ pasādāya pa-
sannānaṃ bhiyyobhāvāya tatha tathā so tassā sikkhāya
akkhaṇḍakārī hoti acchiddakārī asabalakārī akammāsakārī
samādāya sikkhati sikkhāpadesu.
Puna ca paraṃ bhikkhave mayā sāvakānaṃ ādibrahma-
cariyikā sikkhā paññattā sabbaso sammādukkhakkhayāya,
yathā yathā bhikkhave mayā sāvakānaṃ . . . sabbaso
sammādukkhakkhayāya tathā tathā so tassā sikkhāya ak-
khaṇḍakārī hoti acchiddakārī . . . sikkhāpadesu. Evaṃ
kho bhikkhave sikkhānisaṃsaṃ hoti.
2. Kathañ ca bhikkhave paññuttaraṃ hoti?
Idha bhikkhave mayā sāvakānaṃ dhammā desitā sabbaso
sammādukkhakkhayāya, yathā yathā bhikkhave mayā
sāvakānaṃ . . . sabbaso sammādukkhakkhayāya tathā
tathā 'ssa3 te dhammā paññāya samavekkhitā honti.
Evaṃ kho bhikkhave paññuttaraṃ hoti.

--------------------------------------------------------------------------
1 B. K. paṭidesaniyesu.
2 B. K. paṭidesaniyaṃ.
3 B. K. omits ssa.

[page 244]
244 AṄGUTTARA-NIKĀYA.
3. Kathañ ca bhikkhave vimuttisāraṃ hoti?
Idha bhikkhave mayā sāvakānaṃ dhammā desitā sabbaso
sammādukkhakkhayāya, yathā yathā bhikkhave mayā sāva-
kānaṃ . . . sabbaso sammādukkhakkhayāya tathā tathā
'ssa te dhammā {vimuttiyā} phassitā honti. Evaṃ kho
bhikkhave vimuttisāraṃ hoti.
4. Kathañ ca bhikkhave satādhipateyyaṃ hoti?
Iti aparipūraṃ vā abhisamācārikaṃ sikkhaṃ paripūres-
sāmi1 paripūraṃ vā abhisamācārikaṃ sikkhaṃ tattha
tattha paññāya anuggahessāmīti ajjhattaṃ yeva sati sū-
paṭṭhitā hoti. Iti aparipūraṃ vā ādibrahmacariyikaṃ
sikkham paripūressāmi paripūraṃ vā ādibrahmacariyikaṃ
sikkhaṃ tattha tattha paññāya anuggahessāmīti ajjhattaṃ
yeva sati sūpaṭṭhitā hoti. Iti asamavekkhitaṃ vā dham-
maṃ paññāya samavekkhissāmi samavekkhitaṃ vā dham-
maṃ tattha tattha paññāya anuggahessāmīti ajjhattaṃ
yeva sati sūpaṭṭhitā hoti. Iti aphassitaṃ2 vā dhammaṃ
vimuttiyā phassissāmi, phassitaṃ vā dhammaṃ tattha
tattha paññāya anuggahessāmīti ajjhattaṃ yeva sati sū-
patthitā hoti. Evaṃ kho bhikkhave satādhipateyyaṃ
hoti.
Sikkhānisaṃsaṃ idaṃ bhikkhave brahmacariyaṃ vussati,
paññuttaraṃ, vimuttisāraṃ, satādhipateyyan ti. Iti yan
taṃ vuttaṃ idam etaṃ paṭicca vuttan ti.
244.
Catasso imā bhikkhave seyyā. Katamā catasso?
Petaseyyā, kāmabhogīseyyā, sīhaseyyā, Tathāgataseyyā.
Katamā ca bhikkhave petaseyyā?
Yebhuyyena bhikkhave petā uttānā senti. Ayaṃ vuccati
bhikkhave petaseyyā.
Katamā ca bhikkhave kāmabhogīseyyā?
Yebhuyyena bhikkhave kāmabhogī vāmena passena
senti. Ayaṃ vuccati bhikkhave kāmabhogīseyyā.
Katamā ca bhikkhave sīhaseyyā?

--------------------------------------------------------------------------
1 B. K. paripūressāmi.
2 B. K. aphusitaṃ . . . phussissāmi phusitaṃ.

[page 245]
ĀPATTIVAGGA. 245
Sīho bhikkhave migarājā dakkhiṇena passena seyyaṃ
kappeti, pāde1 pādaṃ accādhāya antarāsatthinaṃ2 naṅgut-
thaṃ anupakkhipitvā. So paṭibujjhitvā purimaṃ kāyaṃ
abbhunnāmetvā pacchimaṃ kāyaṃ anuviloketi. Sace bhik-
khave sīho migarājā kiñci passati kāyassa vikkhittaṃ vā
visaṭaṃ vā tena bhikkhave sīho mahārājā anattamano
hoti. Sace pana bhikkhave sīho mahārājā na kiñci passati
kāyassa vikkhittaṃ vā visaṭaṃ vā tena bhikkhave sīho
mahārājā attamano hoti. Ayaṃ vuccati bhikkhave sīha-
seyyā.
Katamā ca bhikkhave Tathāgataseyyā?
Idha bhikkhave bhikkhu vivicc'; eva kāmehi . . .
pe . . . catutthajjhānaṃ upasampajja viharati. Ayaṃ
vuccati bhikkhave Tathāgataseyyā. Imā kho bhikkhave
catasso seyyā ti.
245.
Cattāro 'me bhikkhave thūpārahā. Katame cattāro?
Tathāgato arahaṃ sammāsambuddho thūpāraho, pacce-
kabuddho thūpāraho, Tathāgatasāvako thūpāraho, rājā
cakkavattī thūpāraho.
Ime kho bhikkhave cattāro thūpārahā ti.
246.
1. Cattāro 'me bhikkhave dhammā paññāvuddhiyā saṃvat-
tanti. Katame cattāro?
Sappurisasaṃsevo, saddhammasavanaṃ, yoniso mana-
sikāro, dhammānudhammapaṭipatti.
Ime kho bhikkhave cattāro dhammā paññāvuddhiyā
saṃvattantīti.
2. Cattāro 'me bhikkhave dhammā manussabhūtassa
bahukāre3 honti. Katamā cattāro?
Sappurisasaṃsevo . . . pe . . . [1].

--------------------------------------------------------------------------
1 B. K. padena.
2 S. Tr. satthī; B. K. sattimhi.
3 B. K. bahūpakārā.

[page 246]
246 AṄGUTTARA-NIKĀYA.
Ime kho bhikkhave cattāro dhammā manussabhūtassa
bahukārā hontīti.
247.
Cattāro 'me bhikkhave anariyavohārā. Katame cattāro?
Adiṭṭhe diṭṭhavāditā, asute sutavāditā, amute mutavā-
ditā, aviññāte viññātavāditā.
Ime kho bhikkhave cattāro anariyavohārā ti.
248.
Cattāro 'me bhikkhave ariyavohārā. Katame cattāro.
Adiṭṭhe adiṭṭhavāditā, asute asutavāditā, amute amu-
tavaditā, aviññāte aviññātavāditā.
Ime kho bhikkhave cattāro ariyavohārā ti.
249.
Cattāro 'me bhikkhave anariyavohārā. Katame cattāro.
Diṭṭhe adiṭṭhavāditā, sute asutavāditā, mute amutavā-
ditā, viññāte aviññātavāditā.
Ime kho bhikkhave cattāro anariyavohārā ti.
250.
Cattāro 'me bhikkhave ariyavohārā. Katame cattāro?
Diṭṭhe diṭṭhavāditā, sute sutavāditā, mute mutavāditā,
viññāte viññātavāditā.
Ime kho bhikkhave cattāro ariyavohārā ti.
Āpattibhayavaggo1 pañcamo.
[Tass'; uddānaṃ:--
Dve āpatti sikkhānisaṃso|| seyyā thūpārahena ca||
Paññābuddhi bahukārā|| cattāro vohāra ubhayenavagge]
ti||
251.
Cattāro 'me bhikkhave dhammā. Katame cattāro?
Atthi bhikkhave dhammā abhiññā pariññeyyā, atthi

--------------------------------------------------------------------------
1 B. K. Āpattivaggo. See Aṅguttara IV. 217-18; VIII. 67.

[page 247]
ABHIÑÑĀVAGGA. 247
bhikkhave dhammā abhiññā pahātabbā, atthi bhikkhave
dhammā abhiññā bhāvetabbā atthi bhikkhave dhammā
abhiññā sacchikātabbā.
Katame ca bhikkhave dhammā abhiññā pariññeyyā?
Pañcupādānakkhandhā--ime vuccanti bhikkhave dham-
mā abhiññā pariññeyyā?
Katame ca bhikkhave dhammā abhiññā pahātabbā?
Avijjā ca bhavataṇhā ca--ime vuccanti bhikkhave dham-
mā abhiññā pahātabbā.
Katame ca bhikkhave dhammā abhiññā bhāvetabbā?
Samatho ca vipassanā ca--ime vuccanti bhikkhave
dhammā abhiññā bhāvetabbā.
Katame ca bhikkhave dhammā abhiññā sacchikātabbā?
Vijjā ca vimutti ca--ime vuccanti bhikkhave dhammā
sacchikātabbā.
Ime kho bhikkhave cattāro dhammā ti.
252.
1. 1Catasso imā bhikkhave anariyapariyesanā. Katamā
catasso?
Idha bhikkhave ekacco attanā jarādhammo samāno jarā-
dhammaṃ yeva pariyesati, attanā vyādhidhammo samāno
vyādhidhammaṃ yeva pariyesati, attanā maraṇadhammo
samāno maraṇadhammaṃ yeva pariyesati, attanā saṅkile-
sikadhammo samāno saṅkilesikadhammaṃ yeva pariyesati.
Imā kho bhikkhave catasso anariyapariyesanā.
2. Catasso imā bhikkhave ariyapariyesanā. Katamā
catasso?
Idha bhikkhave ekacco attanā jarādhammo samāno
jarādhamme ādīnavaṃ viditvā ajaraṃ anuttaraṃ yogak-
khemaṃ nibbānaṃ pariyesati, attanā vyādhidhammo
samāno vyādhidhamme ādīnavaṃ viditvā avyādhiṃ {anut-
taraṃ} yogakkhemaṃ nibbānaṃ pariyesati, attanā mar-
aṇadhammo samāno maraṇadhamme ādīnavaṃ viditvā
amataṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesati,
attanā saṅkilesadhammo samāno saṅkilesikadhamme ādīna-

--------------------------------------------------------------------------
1 See M. N. 26, p. 163.

[page 248]
248 AṄGUTTARA-NIKĀYA.
vaṃ viditvā asaṅkiliṭṭhaṃ anuttaraṃ yogakkhemaṃ nib-
bānaṃ pariyesati.
Imā kho bhikkhave catasso ariyapariyesanā ti.
253.
Cattār'; imāni bhikkhave saṅgahavatthūni. Katamāni
cattāri?
Dānaṃ, peyyavajjaṃ,1 atthacariyā, samānattatā.
Imāni kho bhikkhave cattāri saṅgahavatthūnī ti.
254.
1. Atha kho āyasmā Mālukyaputto2 yena Bhagavā ten'
upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā
ekamantaṃ nisīdi. Ekamantaṃ misinno kho āyasmā
Mālukyaputto Bhagavantaṃ etad avoca :
Sādhu me3 bhante Bhagavā {saṅkhittena} dhammaṃ
desetu yam ahaṃ Bhagavato dhammaṃ sutvā eko vūpa-
kaṭṭho appamatto ātāpī pahitatto vihareyyan ti.
Ettha dāni Mālukyaputta kiṃ dahare bhikkhū vakkhāma
yattha hi nāma tvaṃ jiṇṇo vuddho mahallako Tathāgatassa
saṅkhittena ovādaṃ yācasīti?
Desetu me bhante Bhagavā saṅkhittena dhammaṃ
desetu Sugato saṅkhittena dhammaṃ appeva nāmāhaṃ
Bhagavato bhāsitassa atthaṃ ājāneyyaṃ appeva nāmāhaṃ
Bhagavato bhāsitassa dāyādo assan ti4.
2. Cattāro 'me Mālukyaputta taṇhuppādā yattha bhik-
khuno taṇhā uppajjamānā uppajjati. Katame cattāro?
Cīvarahetu vā Mālukyaputta bhikkhuno taṇhā uppajja-
mānā uppajjati, piṇḍapātahetu vā . . . pe . . . senāsana-
hetu vā . . . pe . . . itibhavābhavahetu vā Mālukyāputta
bhikkhuno taṇhā uppajjamānā uppajjati.
Ime kho Mālukyaputta cattāro taṇhuppādā yattha bhik-
khuno taṇhā uppajjamānā uppajjati.

--------------------------------------------------------------------------
1 B. K. peyyavācā.
2 S. M. , Māluṅkyaputto; S. Tr. Mālukyāputto.
3 S. Tr. kho.
4 B. K. sāvako assanti.

[page 249]
ABHIÑÑĀVAGGA. 249
Yato kho Malukyaputta bhikkhuno taṇhā pahīnā hoti
ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ
anuppādadhammā. Ayaṃ vuccati Mālukyaputta bhikkhu
acchecchi taṇhaṃ vāvattayi1 saṃyojanaṃ sammā mānā-
bhisamayā antam akāsi dukkhassāti.
3. Atha kho āyasmā Mālukyaputto Bhagavatā2 iminā
ovādena ovadito uṭṭhāyāsanā Bhagavantaṃ abhivādetvā
padakkhiṇaṃ katvā pakkāmi.
Atha kho āyasmā Mālukyaputto eko vūpakaṭṭho appa-
matto ātāpī pahitatto viharanto na cirass'; eva yass'
atthāya kulaputtā sammad eva agārasmā anagāriyaṃ
pabbajanti tad anuttaraṃ brahmacariyapariyosānaṃ diṭṭh'
eva dhamme sayaṃ abhiññā sacchikatvā upasampajja
vihāsi, khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇī-
yaṃ nāparaṃ itthattāyāti abbhaññāsi aññataro ca pan'
āyasmā Mālukyaputto [Bhagavato3] arahataṃ ahosīti.
255.
1. Yāni kānici bhikkhave kulāni bhogesu mahantaṃ3
pattāni na ciraṭṭhitikāni bhavanti, sabbāni hi tāni catuhi
ṭhānehi etesaṃ vā aññatarena. Katamehi catuhi?
Naṭṭhaṃ na gavesanti, jiṇṇaṃ na paṭisaṅkharonti,
aparimitapānabhojanā ca honti, dussīlaṃ iṭṭhiṃ vā purisaṃ
vā ādhipacce ṭhapenti. Yāni kānici bhikkhave kulāni
bhogesu mahantaṃ4 pattāni na ciraṭṭhitikāni bhavanti
sabbāni tāni imehi catuhi ṭhānehi etesaṃ va aññatarena.
Yāni kānici bhikkhave kulāni bhogesu mahantaṃ pattāni
ciraṭṭhitikāni bhavanti sabbāni tāni catuhi ṭhānehi etesaṃ
vā aññatarena. Katamehi catuhi.
2. Naṭṭhaṃ gavesanti, jiṇṇaṃ paṭisaṅkharonti, parimita-
pānabhojanā ca honti, sīlavantaṃ iṭṭhiṃ vā purisaṃ vā
ādhipacce ṭhapenti. Yāni kānici bhikkhave kulāni bhogesu
mahantaṃ pattāni ciraṭṭhitikāni bhavanti sabbāni tāni
imehi catuhi ṭhānehi etesaṃ vā aññatarenāti.

--------------------------------------------------------------------------
1 B. K. vivattayi.
2 B. K. Bhagavato.
3 From B. K.
4 B. K. mahattaṃ.

[page 250]
250 AṄGUTTARA-NIKĀYA.
256.1
1. Catuhi bhikkhave aṅgehi samannāgato rañño bhadro
assājānīyo rājāraho hoti rājabhoggo rañño aṅgan t'; eva,
saṅkhaṃ gacchati. Katame catuhi?
Idha bhikkhave rañño bhadro assājānīyo vaṇṇasampanno
ca hoti, balasampanno ca javasampanno ca, ārohapariṇā-
hasampanno ca. Imehi kho bhikkhave catuhi aṅgehi saman-
nāgato rañño bhadro . . . aṅgan t'; eva saṅkhaṃ gacchati.
Evaṃ eva kho bhikkhave catuhi dhammehi samannāgato
bhikkhu āhuneyyo hoti . . . pe . . . anuttaraṃ puññak-
khettaṃ lokassa. Katamehi catuhi?
2. Idha bhikkhave bhikkhu vaṇṇasampanno ca hoti, bala-
sampanno ca, javasampanno ca, ārohapariṇāhasampanno
ca.
Kathañ ca bhikkhave bhikkhu vaṇṇasampanno hoti?
Idha bhikkhave bhikkhu āraddhaviriyo viharati akusalā-
dāya sikkhati sikkhāpadesu. Evaṃ kho bhikkhave bhikkhu
vaṇṇasampanno hoti.
Kathañ ca bhikkhave bhikkhu balasampanno hoti?
Idha bhikkhave bhikkhu āradhaviriyo viharati akusalā-
naṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ
upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro
kusalesu dhammesu. Evaṃ kho bhikkhave bhikkhu bala-
vasampanno hoti.
Kathañ ca bhikkhave bhikkhu javasampanno hoti?
Idha bhikkhave bhikkhu idaṃ dukkhan ti yathābhūtaṃ
pajānāti . . . pe . . . ayaṃ dukkhanirodhagāminī paṭipa-
dāti yathābhūtaṃ pajānāti. Evaṃ kho bhikkhave bhikkhu
javasampanno hoti.
Kathañ ca bhikkhave bhikkhu ārohapariṇāhasampanno
hoti?
Idha bhikkhave bhikkhu lābhī hoti cīvarapiṇḍapātasenā-
sanagilānapaccayabhesajjaparikkhārānaṃ.
Evaṃ kho bhikkhave bhikkhu ārohapariṇāhasampanno

--------------------------------------------------------------------------
1 See Aṅguttara III. 94.

[page 251]
ABHIÑÑĀVAGGA. 251
hoti. Imehi kho bhikkhave bhikkhu catuhi dhammehi
samannāgato bhikkhu āhuneyyo hoti . . . pe . . . anut-
taraṃ puññakkhettaṃ lokassāti.
257.1
1. Catuhi bhikkhave aṅgehi samannāgato rañño bhadro
assājānīyo rājāraho hoti rājabhoggo rañño aṅgan t'; eva
saṅkhaṃ gacchati. Katamehi catuhi?
Idha bhikkhave rañño bhadro assājānīyo vaṇṇasampanno
ca hoti, balavasampanno ca, javasampanno ca, ārohapari-
ṇāhasampanno ca. Imehi kho bhikkhave catuhi aṅgehi
samannāgato rañño bhadro . . . saṅkhaṃ gacchati. Evam
eva kho bhikkhave catuhi dhammehi samannāgato bhik-
khu āhuneyyo . . . pe . . . anuttaraṃ puññakkhettaṃ
lokassa. Katamehi catuhi?
2. Idha bhikkhave bhikkhu vaṇṇasampanno ca hoti . . .
ārohapariṇāhasampanno ca.
Kathañ ca bhikkhave bhikkhu vaṇṇasampanno hoti?
Idha bhikkhave bhikkhu sīlavā hoti . . . pe . . . samā-
daya sikkhati sikkhāpadesu. Evaṃ kho bhikkhave bhikkhu
vaṇṇasampanno hoti.
Kathañ ca bhikkhave bhikkhu balasampanno hoti?
Idha bhikkhave bhikkhu āraddhaviriyo viharati [akusa-
lānaṃ dhammānaṃ upasampadāya2] thāmavā daḷhaparak-
kamo anikkhittadhuro kusalesu dhammesu. Evaṃ kho
bhikkhave bhikkhu balasampanno hoti.
Kathañ ca bhikkhave bhikkhu javasampanno hoti?
Idha bhikkhave bhikkhu āsavānaṃ khayā . . . pe . . .
sacchikatvā upasampajja viharati. Evaṃ kho bhikkhave
bhikkhu javasampanno hoti.
Kathañ ca bhikkhave bhikkhu ārohapariṇāhasampanno
hoti?
Idha bhikkhave bhikkhu lābhī hoti cīvarapiṇḍapātasenā-
sanagilānapaccayabhesajjaparikkhārānaṃ. Evaṃ kho

--------------------------------------------------------------------------
1 See Aṅguttara III. 95.
2 From B. K.

[page 252]
252 AṄGUTTARA-NIKĀYA.
bhikkhave bhikkhu ārohapariṇāhasampanno hoti. Imehi
kho bhikkhave catuhi dhammehi samannāgato bhikkhu
āhuneyyo . . . pe . . . anuttaraṃ puññakkhettaṃ lokas-
sāti.
258.
Cattār'; imāni bhikkhave balāni. Katamāni cattāri?
Viriyabalaṃ, satibalaṃ, samādhibalaṃ, paññābalaṃ.
Imāni kho bhikkhave cattāri balānīti.
259.
1. Catuhi bhikkhave dhammehi samannāgato bhikkhu
nālaṃ araññe1 vanapatthāni pantāni senāsanāni paṭisevi-
tuṃ. Katamehi catuhi?
Kāmavitakkena, vyāpādavitakkena, vihiṃsāvitakkena,
duppañño hoti jaḷo eḷamūgo.
Imehi kho bhikkhave catuhi dhammehi samannāgato
bhikkhu nālaṃ araññe vanapatthāni pantāni senāsanāni
paṭisevituṃ.
2. Catuhi bhikkhave dhammehi samannāgato bhikkhu
alaṃ araññe vanapatthāni pantāni senāsanāni paṭisevituṃ.
Katamehi catuhi?
Nekkhammavitakkena, avyāpādavitakkena, avihiṃsā-
vitakkena, ajaḷo aneḷamūgo.
Imehi kho bhikkhave catuhi dhammehi samannāgato
bhikkhu alaṃ araññe vanapatthāni pantāni senāsanāni
paṭisevitun ti.
260.
1. Catuhi bhikkhave dhammehi samannāgato bālo avyatto
asappuriso khataṃ upahataṃ attānaṃ pariharati sāvajjo
ca hoti sānuvajjo ca viññūnaṃ bahuñ ca apuññaṃ pasavati.
Katamehi catuhi?
Sāvajjena kāyakammena, sāvajjena vacīkammena, sāvaj-
jena manokammena, sāvajjāya diṭṭhiyā.

--------------------------------------------------------------------------
1 B. K. arañña__

[page 253]
ABHIÑÑĀVAGGA. 253
Imehi kho bhikkhave catuhi dhammehi samannāgato
bālo avyatto . . . pasavati.
2. Catuhi bhikkhave dhammehi samannāgato paṇḍito
vyatto sappuriso akkhataṃ anupahataṃ attānaṃ pari-
harati anavajjo ca hoti ananuvajjo ca viññūnaṃ bahuñ ca
puññaṃ pasavati. Katamehi catuhi?
Anavajjena kāyakammena, anavajjena vacīkammena,
anavajjena manokammena, anavajjāya diṭṭhiyā.
Imehi kho bhikkhave catuhi dhammehi samannāgato
paṇḍito vyatto . . . pasavatīti.
Abhiññāvaggo chaṭṭho.
[Uddānaṃ:--
Abhiññā pariyesanā|| saṅgaho Mālukyaputto||
Atthakulaṃ dve ājaññā|| balaṃ arañña kammunāti]
261.
1. Catuhi bhikkhave dhammehi samannāgato yathābha-
taṃ nikkhitto evaṃ niraye. Katamehi catuhi?
Attanā ca pāṇātipātī hoti parañ ca pāṇātipāte samādapeti
pāṇātipāte ca samanuñño hoti pāṇātipātissa ca vaṇṇaṃ
bhāsati.
Imehi kho bhikkhave catuhi dhammehi samannāgato
yathābhataṃ nikkhitto evaṃ niraye.
2. Catuhi bhikkhave dhammehi samannāgato yathābha-
taṃ nikkhitto evaṃ sagge. Katamehi catuhi?
Attanā ca pāṇātipātā paṭivirato hoti parañ ca pāṇātipātā
veramaṇiyā samādapeti pāṇātipātā veramaṇiyā ca sama-
nuñño hoti pāṇātipātā veramaṇiyā ca vaṇṇaṃ bhāsati.
Imehi kho . . . pe . . . sagge ti.
262.
Catuhi bhikkhave dhammehi samannāgato yathābhataṃ
nikkhitto evaṃ niraye. Katamehi catuhi?
Attanā ca adinnādāyī hoti parañ ca adinnādāne samāda-
peti adinnādāne ca samanuñño hoti adinnādānassa ca
vaṇṇaṃ bhāsati. Imehi kho . . . pe . . .

--------------------------------------------------------------------------

[page 254]
254 AṄGUTTARA-NIKĀYA.
Attanā ca adinnādānā paṭivirato hoti parañ ca adinnā-
dānā veramaṇiyā samādapeti adinnādānā veramaṇiyā
ca samanuñño hoti adinnādānā veramaṇiyā ca vaṇṇaṃ
bhāsati . . ..
263.
. . . pe . . . Attanā ca kāmesu micchācārī hoti parañ
ca kāmesu micchācāre samādapeti kāmesu micchācāre ca
samanuñño hoti kāmesu micchācārassa ca vaṇṇaṃ bhāsati
. . . pe . . .
Attanā ca kāmesu micchācārā paṭivirato hoti parañ ca
kāmesu micchācārā veramaṇiyā samādapeti kāmesu mic-
chācārā veramaṇiyā ca samanuñño hoti micchācārā vera-
maṇiyā ca vaṇṇaṃ bhāsati . . .
264.
. . . pe . . . Attanā ca musāvādī hoti parañ ca musāvāde
samādapeti musāvāde ca samanuñño hoti musāvādassa ca
vaṇṇaṃ bhasati. . . . pe . . .
Attanā ca musāvādā paṭivirato hoti parañ ca musāvādā
veramaṇiyā samādapeti musāvādā veramaṇiyā ca samanuñño
hoti musāvādā veramaṇiyā ca vaṇṇaṃ bhāsati. . . .
265.
. . . pe . . . Attanā pisuṇāvāco hoti parañ ca pisuṇāya
vācāya samādapeti pisuṇāya vācāya ca samanuñño hoti
pisuṇāya vācāya ca vaṇṇaṃ bhāsati . . . pe . . .
Attanā ca pisuṇāya vācāya paṭiviraṭo hoti parañ ca
pisuṇāya vācāya veramaṇiyā samādapeti pisuṇāya vācāya
veramaṇiyā ca samanuñño hoti pisunāyā vācāya veramaṇiyā
ca vaṇṇaṃ bhāsaṭi . . ..
266.
. . . pe . . . Attanā ca pharusāvāco hoti parañ ca
pharusāya vācāya samādapeti pharusāya vācāya ca sama-
nuñño hoti pharusāya vācāya ca vaṇṇaṃ bhāsati . . . pe
. . . Attanā ca pharusāya vācāya paṭivirato hoti parañ ca
pharusāya vācāya veramaṇiyā samādapeti pharusāya vācāyā

--------------------------------------------------------------------------

[page 255]
VAGGA. 255
veramaṇiyā ca samanuñño hoti pharusāya vācāya ca vera-
maṇiyā vaṇṇaṃ bhāsati. . . .
267.
. . . pe . . . Attanā ca samphappalāpī hoti parañ ca
samphappalāpe samādapeti samphappalāpe ca samanuñño
hoti samphappalāpassa ca vaṇṇaṃ bhāsati . . . pe . . .
Attanā ca samphappalāpā paṭivirato hoti parañ ca
samphappalāpā veramaṇiyā samādapeti samphappalāpā
veramaṇiyā ca samanuñño hoti samphappalāpā veramaṇiyā
ca vaṇṇaṃ bhāsati . . ..
268.
. . . pe . . . Attanā ca bhijjhālū hoti parañ ca abhij-
jhāya samādapeti abhijjhāya ca samanuñño hoti abhijjhāya
ca vaṇṇaṃ bhāsati . . . pe . . .
Attanā ca anabhijjhālū hoti parañ ca anabhijjhāya
samādapeti anabhijjhāya ca samanuñño hoti anabhijjhāya
ca vaṇṇam bhāsati . . ..
269.
. . . pe . . . Attanā ca vyāpannacitto hoti parañ ca
vyāpāde samādapeti vyāpāde ca samanuñño hoti vyāpādassa
ca vaṇṇaṃ bhāsati . . . pe . . .
Attanā ca avyāpannacitto hoti parañ ca avyāpāde samā-
dapeti avyāpāde ca samanuñño hoti avyāpādassa ca vaṇṇaṃ
bhāsati . . ..
270.
. . . pe . . . Attanā ca micchādiṭṭhiko hoti parañ ca
micchādiṭṭhiyā samādapeti micchādiṭṭhiyā ca samanuñño
hoti micchādiṭṭhiyā ca vaṇṇaṃ bhāsati . . . pe . . .
Attanā ca sammādiṭṭhiko hoti parañ ca sammādiṭṭhiyā
samādapeti sammādiṭṭhiyā ca samanuñño hoti sammādiṭ-
ṭhiyā ca vaṇṇaṃ bhāsati.

--------------------------------------------------------------------------

[page 256]
256 AṄGUTTARA-NIKĀYA.
Ime kho catuhi dhammehi samannāgato yathābhataṃ
nikkhitto evaṃ sagge ti.
Vaggo.1
271.
1. Rāgassa bhikkhave abhiññāya cattāro dhammā bhāve-
tabbā. Katame cattāro?
Idha bhikkhave bhikkhu kāye kāyānupassī viharati ātāpī
sampajāno satimā vineyya loke abhijjhādomanassaṃ, veda-
nāsu . . . citte . . . dhammesu dhammānupassī viharati
ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ2.
Rāgassa bhikkhave abhiññāya ime cattāro dhammā
bhāvetabbā ti.
2. Rāgassa bhikkhave abhiññāya cattāro dhammā bhāve-
tabbā. Katame cattāro?
Idha bhikkhave bhikkhu anuppannānaṃ pāpakānaṃ
akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti
vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati;
uppannānam pāpakānaṃ akusalānaṃ dhammānaṃ pahā-
nāya . . . pe . . . , anuppannānaṃ kusalānaṃ dhammā-
naṃ uppādāya . . . pe . . . uppannānaṃ kusalānaṃ
dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya
bhāvanāya pāripūriyā chandaṃ janeti viriyaṃ ārabhati
cittaṃ paggaṇhāti padahati. Rāgassa bhikkhave abhiññāya
ime cattāro dhammā bhāvetabbā.
3. Rāgassa bhikkhave abhiññāya cattāro dhammā bhāve-
tabbā. Katame cattāro?
Idha bhikkhave bhikkhu chandasamādhipadhānasaṅkhā-
rasamannāgataṃ iddhipādaṃ bhāveti, viriyasamādhi . . .
pe . . . , cittasamādhi . . . pe . . . , {vīmaṃsāsamādhi-
padhānasaṅkhārasamannāgataṃ} iddhipādaṃ bhāveti3.
Rāgassa bhikkhave abhiññāya ime cattāro dhammā
bhāvetabbā.
4. Rāgassa bhikkhave pariññāya parikkhayāya pahānāya

--------------------------------------------------------------------------
1 No "vaggo" in B. K.
2 See Aṅguttara III. 151. 3; M. P. S. p. 18.
3 Aṅguttara III. 152.

[page 257]
VAGGA. 257
khayāya vayāya virāgāya nirodhāya cāgāya paṭinissaggāya
ime cattāro dhammā bhāvetabbā.
Dosassa . . . mohassa kodhassa upanāhassa makkhassa
paḷāsassa issāya macchariyassa māyāya sāṭheyyassa
thambhassa sārambhassa mānassa atimānassa madassa
pamādassa abhiññāya pariññāya parikkhayāya pahānāya
khayāya vayāya virāgāya {nirodhāya} cāgāya paṭinissag-
gāya ime cattāro dhammā bhāvetabbā ti2.
Vaggo samatto
Paññāsakaṃ pañcamaṃ
Catukkaṃ samattaṃ1

--------------------------------------------------------------------------
1 For "Vaggo . . . samattaṃ" B. K. has "Aṅguttaranikāye catukkanipāto samatto."
2 See Aṅguttara III. 163.