Samyuttanikaya 5

Input by the Sri Lanka Tripitaka Project


[PTS Vol S - 5] [\z S /] [\f V /]
[PTS Page 001] [\q 1/]
[BJT Vol S 5-1] [\z S /] [\w Va /]
[BJT Page 002] [\x 2/]
Suttantapiṭake
Saṃyuttanikāyo
Pañcamo bhāgo
Mahāvaggo
1. Maggasaṃyuttaṃ
1. Avijjāvaggo



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






Namo tassa bhagavato arahato sammā sambuddhassa

1. 1. 1

Avijjāsuttaṃ

1. Evaṃ me sutaṃ, ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato
paccassosuṃ. Bhagavā etadavoca: avijjā bhikkhave pubbaṅgamā akusalānaṃ dhammānaṃ
samāpattiyā anvadeva1 ahirikaṃ anottappaṃ avijjāgatassa bhikkhave aviddasuno
micchādiṭṭhi pahoti. Micchādiṭṭhissa micchāsaṅkappo pahoti. Micchāsaṅkappassa
micchāvācā pahoti. Micchāvācassa micchākammanto pahoti. Micchākammantassa
micchāājīvo pahoti. Micchāājīvassa micchāvāyāmo pahoti. Micchāvāyāmassa micchāsati
pahoti. Micchāsatissa micchāsamādhi pahoti.

Vijjā ca kho bhikkhave pubbaṅgamā kusalānaṃ dhammānaṃ samāpattiyā anvadeva
hirottappaṃ. Vijjāgatassa [PTS Page 002] [\q 2/] bhikkhave viddasuno sammādiṭṭhi
pahoti. Sammādiṭṭhissa sammāsaṅkappo pahoti. Sammāsaṅkappassa sammāvācā pahoti.
Sammāvācassa sammākammanto pahoti. Sammākammantassa sammāājīvo pahoti.
Sammāājīvassa sammāvāyāmo pahoti. Sammāvāyāmassa sammāsati pahoti. Sammāsatissa
sammāsamādhi pahotīti.

--------------------------
1. Anudeva-sīmu, sī. 1, 2.

[BJT Page 004] [\x 4/]

1. 1. 2

Upaḍḍhasuttaṃ

2. Evaṃ me sutaṃ, ekaṃ samayaṃ bhagavā sakkesu1 viharati, nāgarakaṃ2 nāma sakyānaṃ
nigamo. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā
bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando
bhagavantaṃ etadavoca: upaḍḍhamidaṃ bhanate, brahmacariyassa yadidaṃ kalyāṇamittatā
kalyāṇasahāyatā kalyāṇasampavaṅkatāti. Mā hevaṃ ānanda, 3 mā hevaṃ ānanda,
sakalameva hidaṃ ānanda, brahmacariyaṃ yadidaṃ kalyāṇamittatā kalyāṇasahāyatā
kalyāṇasampavaṅkatā. Kalyāṇamittassetaṃ ānanda, bhikkhuno pāṭikaṅkhaṃ
kalyāṇasahāyassa kalyāṇasampavaṅkassa ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bahulīkarissati.

Kathañcānanda, bhikkhu kalyāṇamitto kalyāṇasahāyo kalyāṇasampavaṅko ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idhānanda, bhikkhu
sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ
sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, evaṃ kho ānanda, bhikkhu kalyāṇamitto kalyāṇasahāyo
kalyāṇasampaṅko ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulītaroti.

[PTS Page 002] [\q 2/]
Tadamināpetaṃ ānanda, pariyāyena veditabbaṃ: yathā sakalameva hidaṃ brahmacariyaṃ
yadidaṃ kalyāṇamittatā kalyāṇasahāyatā kalyāṇasampavaṅkatā4ti. Mamaṃ hi ānanda,
kalyāṇamittaṃ āgamma jātidhammā sattā jātiyā parimuccanti, jarādhammā sattā jarāya
parimuccanti,

--------------------------
1. Sakyesu-machasaṃ. Syā
2. Naṅgarakaṃ-sī 1, 2. Sakkaraṃ-machasaṃ, syā.
3. Ānanda avaca-syā.
4. Kalyāṇasampavaṅkatāti-syā.

[BJT Page 006] [\x 6/]

Maraṇadhammā sattā maraṇena parivuccanti,
sokaparidevadukkhadomanassupāyāsadhammā sattā
sokaparidevadukkhadomanassupayāsehi parimuccanti. Iminā kho etaṃ ānanda, pariyāyena
veditabbaṃ. Yathā:sakalamevahidaṃ brahmacariyaṃ yadidaṃ kalyāṇamittatā
kalyāṇasahāyatā kalyāṇasampavaṅkatāti.

1. 1. 3

Sāriputtasuttaṃ

3. Sāvatthiyaṃ:

Atha kho āyasmā sāriputto yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ
abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā sāriputto bhagavantaṃ
etadavoca: sakalamevidaṃ bhante, brahmacariyaṃ yadidaṃ kalyāṇamittatā kalyāṇasahāyatā
kalyāṇasampavaṅkatāti. Sādhu, sādhu sāriputta, sakalamevidaṃ sāriputta brahmacariyaṃ
yadidaṃ kalyāṇamittatā kalyāṇasahāyatā kalyāṇasampavaṅkatā. Kalyāṇamittassetaṃ
sāriputta, bhikkhuno pāṭikaṅkhaṃ kalyāṇasahāyassa kalyāṇasampavaṅkassa ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bhāvessati ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissati.

Kathañca sāriputta, bhikkhu kalyāṇamitto kalyāṇasahāyo kalyāṇasampavaṅko ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha sāripatta,
bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Sammāsaṅkappaṃ bhāveti vivekanissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ [PTS Page 004]
[\q 4/] nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāājīvaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāvāyāmaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsamādhiṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho sāriputta, bhikkhu
kalyāṇamitto kalyāṇasahāyo kalyāṇasampavaṅko ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati
ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissati.

Tadamināpetaṃ sāriputta, pariyāyena veditabbaṃ: yathā sakalamevidaṃ brahmacariyaṃ
yadidaṃ kalyāṇamittatā kalyāṇasahāyatā kalyāṇasampavaṅkatā. Mamaṃ hi sāriputta,
kalyāṇamittaṃ āgamma jātidhammā sattā jātiyā parimuccanti, jarādhammā sattā jarāya
parimuccanti, maraṇadhammā sattā maraṇena parimuccanti.
Sokaparidevadukkhadomanassupāyāsadhammā sattā
sokaparidevadukkhadomanassupāyāsehi parimuccanti. Iminā kho etaṃ sāriputta, pariyāyena
veditabbaṃ: yathā sakalamevidaṃ brahmacariyaṃ yadidaṃ kalyāṇamittatā kalyāṇasahāyatatā
kalyāṇasampavaṅkatāti.

-------------------------
1. Kalyāṇasampavaṅkatāti-syā.

[BJT Page 008] [\x 8/]

1. 1. 4

Brāhmaṇasuttaṃ

4. Sāvatthiyaṃ:

Atha kho āyasmā ānando pubbanhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ
piṇḍāya pāvisi. Addasā kho āyasmā ānando jāṇussoniṃ brāhmaṇaṃ sabbasetena
vaḷabhīrathena1 sāvatthiyaṃ niyyāyantaṃ, setā sudaṃ assā yuttā honti. Setālaṅkārā seto
ratho setaparivāro setā rasmiyo setā patodalaṭṭhi setaṃ chattaṃ setaṃ uṇhīsaṃ setāni
vatthāni setā upāhanā setāya sudaṃ vālavījaniyā vījiyyati. 2 Tamenaṃ jano disvā evamāha
"brahmaṃ vata bho yānaṃ brahmayānarūpaṃ3 vata bho" ti.

Atha kho āyasmā ānando sāvatthiyaṃ piṇḍāya pavisitvā pacchābhattaṃ
piṇḍapātapaṭikkanto yena bhagavā [PTS Page 005] [\q 5/] tenupasaṅkami.
Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā
ānando bhagavantaṃ etadavoca: idhāhaṃ bhante pubbaṇhasamayaṃ nivāsetvā
pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisiṃ. Addasaṃ khvāhaṃ bhante jāṇussoniṃ
brāhmaṇaṃ sabbasetena vaḷabhīrathena sāvatthiyā niyyāyantaṃ. Setā sudaṃ assā yuttā
honti. Setālaṅkārā, seto ratho setaparivāro, setā rasmiyo, setā patodalaṭṭhi, setaṃ chattaṃ,
setaṃ uṇhīsaṃ, setāni vatthāni, setā upāhanā, setāya sudaṃ vālavījaniyā vījiyyati. Tamenaṃ
jano disvā evamāha: "brahmaṃ vata bho yānaṃ brahmayānarūpaṃ3 vata bho"ti. Sakkā nu kho
bhante imasmiṃ dhammavinaye brahmayānaṃ paññāpetunti.

Sakkā ānandāti bhagavā avoca. Imasseva kho etaṃ ānanda ariyassa aṭṭhaṅgikassa maggassa
adhivacanaṃ brahmayānaṃ itipi dhammayānaṃ itipi anuttaro saṅgāmavijayo itipi.
Sammādiṭṭhi ānanda bhāvitā bahulīkatā rāgavinayapariyosānā hoti. Dosavinayapariyosānā
hoti. Mohavinayapariyosānā hoti sammāsaṅkappo ānanda bhāvito bahulīkato
rāgavinayapariyosāno hoti, dosavinayapariyasāno hoti, mohavinayapariyosāno hoti.
Sammāvācā ānanda bhāvitā bahulīkatā rāgavinayapariyasānā hoti, dosavinayapariyosānā
hoti, mohavinayapariyosānā hoti. Sammākammanto ānanda bhāvito bahulīkato
rāgavinayapariyosāno hoti, dosavinayapariyosāno hoti,

-------------------------
1. Vaḷavābhirathe - machasaṃ syā.
2. Vījīyati - machasaṃ.
3. Brahmayānaṃ rūpaṃ - sī, 1, 2.

[BJT Page 010] [\x 10/]
Mohavinayapariyosāno hoti. Sammāājīvo ānanda bhāvito bahulīkato rāgavinayapariyosāno
hoti, dosavinayapariyosāno hoti, mohavinayapariyosāno hoti, sammāvāyāmo ānanda bhāvito
bahulīkato [PTS Page 007] [\q 7/] rāgavinayapariyosāno hoti, dosavinayapariyosāno
hoti, mohavinayapariyosāno hoti, sammāsati ānanda bhāvitā bahulīkatā
rāgavinayapariyosānā hoti, dosavinayapariyosānā hoti, mohavinayapariyosānā hoti,
sammāsamādhi ānanda bhāvito bahulīkato rāgavinayapariyosāno hoti,
dosavinayapariyosāno hoti, mohavinayapariyosāno hoti.

Iminā kho etaṃ ānanda pariyāyena veditabbaṃ yathā imassetaṃ ariyassa aṭṭhaṅgikassa
maggassa adhivacanaṃ brahmayānaṃ itipi dhammayānaṃ itipi anuttaro saṅgāmavijayo
itipīti. Idamavoca bhagavā idaṃ vatvā sugato athāparaṃ etadavoca satthā:

1. Yassa saddhā ca paññā ca - dhammā yuttā sadā1 dhuraṃ,
Hiri īsā mano yottaṃ - sati ārakkhasārathī.

2. Ratho sīlaparikkhāro - jhānakkho cakkavīriyo,
Upekhā2 dhurasamādhi - anicchā parivāraṇaṃ.

3. Avyāpādo3 avihiṃsā - viveko yassa āvudhaṃ,
Titikkhā vammasannāho4 - yogakkhemāya vattati.

4. Etadattani sambhūtaṃ - brahmayānaṃ anuttaraṃ
Nīyyanti dhīrā lokamhā - aññadatthu jayaṃ jayanti.

1. 1. 5

Kimatthiyasuttaṃ

5. Sāvatthiyaṃ:

Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā
bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū
bhagavantaṃ etadavocuṃ: idha no bhante aññatitthiyā paribbājakā amhe evaṃ pucchanti.
Kimitthiyaṃ āvuso samaṇe gotame brahmacariyaṃ vussatīti. ? Evaṃ puṭṭhā mayaṃ bhante
tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ vyākaroma. Dukkhassa kho āvuso pariññatthaṃ
bhagavati brahmacariyaṃ vussatīti. Kacci mayaṃ bhante evaṃ puṭṭhā evaṃ vyākaramānā
vuttavādino ceva bhagavato homa? Na ca bhagavantaṃ abhūtena abbhācikkhāma.
Dhammassa [PTS Page 007] [\q 7/] cānudhammaṃ vyākaroma. Na ca koci
sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgacchatīti?

-------------------------
1. Saddhādhuraṃ - syā.
2. Upekkhā - machasaṃ, syā.
3. Abyāpādo - machasaṃ. Sayā,
4. Cammasannāho - machasaṃ, dhammasannāho - syā.

[BJT Page 012] [\x 12/]

Taggha tumhe bhikkhave, evaṃ puṭṭhā evaṃ vyākaramānā vuttavādino ceva me hotha, na
ca maṃ abhūtena abbhācikkhatha, dhammassa cānudhammaṃ vyākarotha, na ca koci
sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgacchati. Dukkhassa hi bhikkhave,
pariññatthaṃ mayi brahmacariyaṃ vussati. Sace vo1 bhikkhave, aññatitthiyā paribbājakā
evaṃ puccheyyuṃ, atthi panāvuso maggo atthi paṭipadā etassa dukkhassa pariññāyāti. Evaṃ
puṭṭhā tumhe bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ vyākareyyātha: "atthi
kho āvuso. Maggo atthi paṭipadā etassa dukkhassa pariññāyā "ti. Katamo ca bhikkhave,
maggo katamā paṭipadā etassa dukkhassa pariññāya: ayameva ariyo aṭṭhaṅgiko maggo
seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo
sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ bhikkhave, maggo ayaṃ paṭipadā etassa
dukkhassa pariññāyāti. Evaṃ puṭṭhā tumhe bhikkhave, tesaṃ aññatitthiyānaṃ
paribbājakānaṃ evaṃ vyākareyyathāti.

1. 1. 6

Bhikkhusuttaṃ

6. Sāvatthiyaṃ:

Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ
abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca:
"brahmacariyaṃ brahmacariya"nti bhante, vuccati, katamannu kho bhante, brahmacariyaṃ?
Katamaṃ brahmacariyapariyosānanti? Ayameva kho bhikkhu, ariyo aṭṭhaṅgiko maggo
brahmacariyaṃ. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto
sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. [PTS Page 008] [\q 8/] yo kho
bhikkhu, rāgakkhayo dosakkhayo mohakkhayo imaṃ brahmacariyapariyosānanti.

1. 1. 7

Dutiya bhikkhusuttaṃ

7. Sāvatthiyaṃ:

Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ
abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca:
rāgavinayo dosavinayo mohavinayoti bhante, vuccati, kissa nu kho etaṃ bhante,
adhivacanaṃ rāgavinayo dosavinayo mohavinayoti? Nibbānadhātuyā kho etaṃ bhikkhu,
adhivacanaṃ rāgavinayo dosavinayo mohavinayoti. Āsavānaṃ khayo tena vuccatīti. Evaṃ
vutte so bhikkhu bhagavantaṃ etadavoca: amataṃ amatanti bhante, vuccati, katamannu kho
bhante, amataṃ, katamo amatagāmīmaggoti? Yo so bhikkhu rāgakkhayo dosakkhayo
mohakkhayo idaṃ vuccati amataṃ. Ayameva ariyo aṭṭhaṅgiko maggo amatagāmīmaggo.
Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo
sammāvāyāmo sammāsati sammāsamādhīti.

-------------------------
1. Sace kho - sī 1, 2.

[BJT Page 014] [\x 14/]
1. 1. 8

Vibhaṅgasuttaṃ

8. Sāvatthiyaṃ:

Ariyaṃ vo bhikkhave, aṭṭhaṅgikaṃ maggaṃ desissāmi, vibhajissāmi, taṃ suṇātha, sādhukaṃ
manasi karotha, bhāsissāmīti. Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ,
bhagavā etadavoca: katamo ca bhikkhave, ariyo aṭṭhaṅgiko maggo, seyyathīdaṃ:
sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo
sammāsati sammāsamādhi. Katamā ca bhikkhave, sammādiṭṭhi? Yaṃ kho bhikkhave,
dukkhe ñāṇaṃ dukkhasamudaye ñāṇaṃ dukkhanirodhe [PTS Page 009] [\q 9/] ñāṇaṃ
dukkhanirodhagāminiyā paṭipadāya ñāṇaṃ, ayaṃ vuccati bhikkhave, sammādiṭṭhi.

Katamo ca bhikkhave, sammāsaṅkappo: yo kho bhikkhave, nekkhammasaṅkappo
avyāpādasaṃkappo, avihiṃsāsaṅkappo, ayaṃ vuccati bhikkhave, sammāsaṅkappo.

Katamā ca bhikkhave, sammāvācā: yā kho bhikkhave, musāvādā veramaṇī pisunāya vācāya
veramaṇī pharusāya vācāya veramaṇī samphappalāpā veramaṇī ayaṃ vuccati bhikkhave,
sammāvācā.

Katamo ca bhikkhave, sammākammanto: yā kho bhikkhave, pāṇātipātā veramaṇī
adinnādānā veramaṇī abrahmacariyā veramaṇī, ayaṃ vuccati bhikkhave, sammākammanto.

Katamo ca bhikkhave, sammāājīvo: idha bhikkhave, ariyasāvako micchāājīvaṃ pahāya
sammāājīvena jīvikaṃ kappeti, ayaṃ vuccati bhikkhave, sammāājīvo.

Katamo ca bhikkhave, sammāvāyāmo: idha bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ
akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ
paggaṇhāti padahati. Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ
janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Anuppannānaṃ kusalānaṃ
dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.
Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya
bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati,
ayaṃ vuccati bhikkhave, sammāvāyāmo.

[BJT Page 016] [\x 16/]

Katamā ca bhikkhave, sammāsati: idha bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī
sampajāno satimā vineyya loke abhijjhādomanassaṃ, vedanāsu vedanānupassī viharati ātāpī
sampajāno satimā vineyya loke abhijjhādomanassaṃ, citte cittānupassī viharati ātāpī
sampajāno satimā vineyya loke abhijjhādomanassaṃ, dhammesu dhammānupassī viharati
ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ayaṃ vuccati bhikkhave,
sammāsati.

Katamo ca bhikkhave, sammāsamādhi: idha bhikkhave, bhikkhu vivicceva kāmehi vivicca
akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ
upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso
ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja
viharati. Pītiyā ca virāgā upekhako ca viharati, sato ca sampajāno sukhañca kāyena
paṭisaṃvedeti. Yantaṃ ariyā ācikkhanti upekhako satimā sukhavihārīti taṃ tatiyaṃ jhānaṃ
upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva
somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekhāsatipārisuddhiṃ catutthaṃ
jhānaṃ upasampajja viharati. Ayaṃ vuccati bhikkhave, sammāsamādhīti.

1. 1. 9

Sūkasuttaṃ

9. Sāvatthiyaṃ:

Seyyathāpi bhikkhave, sālisūkaṃ vā yavasūkaṃ vā micchāpaṇihitaṃ hatthena vā pādena vā
akkantaṃ hatthaṃ vā pādaṃ vā bhecchati1 lohitaṃ vā uppādessatīti netaṃ ṭhānaṃ vijjati. Taṃ
kissa hetu: micchāpaṇihitattā bhikkhave, sūkassa. Evameva kho bhikkhave, so vata bhikkhu
micchāpaṇihitāya diṭṭhiyā micchāpaṇihitāya maggabhāvanāya avijjaṃ bhecchati1 vijjaṃ
uppādessati nibbānaṃ sacchikarissatīti netaṃ ṭhānaṃ vijjati. Taṃ kissa hetu:
micchāpaṇihitattā bhikkhave, diṭṭhiyā.

Seyyathāpi bhikkhave, sālisūkaṃ vā yavasūkaṃ vā sammāpaṇihitaṃ, hatthena vā pādena vā
akkantaṃ hatthaṃ vā pādaṃ vā bhecchati1 lohitaṃ vā uppādessatīti ṭhānametaṃ vijjati. Taṃ
kissa hetu. Sammāpaṇihitattā bhikkhave, [PTS Page 011] [\q 11/] sūkassa. Evameva
kho bhikkhave, so vata bhikkhu sammāpaṇihitāya diṭṭhiyā sammāpaṇihitāya
maggabhāvanāya avijjaṃ bhecchati vijjaṃ uppādessati nibbānaṃ sacchikarissatīti. hānametaṃ
vijjati. Taṃ kissa hetu, sammāpaṇihitattā bhikkhave, diṭṭhiyā.

--------------------------
1. Chijjati - sī, 1, 2. Hindissati - machasaṃ, syā.

[BJT Page 018] [\x 18/]

Kathañca bhikkhave, bhikkhu sammāpaṇihitāya diṭṭhiyā sammāpaṇihitāya
maggabhāvanāya avijjaṃ bhindati vijjaṃ uppādeti1 nibbānaṃ sacchikaroti2, idha bhikkhave,
bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissataṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ sammāvācaṃ bhāveti vivekanidassitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ evañce so3 bhikkhave, bhikkhu sammāpaṇihitāya diṭṭhiyā
sammāpaṇihitāya maggabhāvanāya avijjaṃ bhindati vijjaṃ uppādeti nibbānaṃ sacchikarotīti.

1. 1. 10

Nandiyasuttaṃ

10. Sāvatthiyaṃ:

Atha kho nandiyo paribbājako yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā
saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi.
Ekamantaṃ nisinno kho nandiyo paribbājako bhagavantaṃ etadavoca: kati nu kho bho
gotama, dhammā bhāvitā bahulīkatā nibbānagamā4 honti nibbānaparāyaṇā
nibbānapariyosānāti? Aṭṭha kho nandiya, dhammā bhāvitā bahulīkatā nibbānagamā hoti
nibbānaparāyaṇā nibbānapariyosānā. Katame aṭṭha sammādiṭṭhi sammāsaṅkappo
sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ime
kho nandiya, aṭṭha dhammā bhāvitā bahulīkatā nibbānagamā honti nibbāṇaparāyaṇā
nibbānapariyosānāti.

Evaṃ vutte nandiyo paribbājako bhagavantaṃ etadavoca: abhikkantaṃ bho gotama,
abhikkantaṃ bho [PTS Page 012] [\q 12/] gotama, seyyathāpi bho gotama, nikkujjitaṃ
vā ukkujjeyya, paṭicchantaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā
telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintīti. Evamevaṃ bhotā gotamena
anekapariyāyena dhammo pakāsito. Esāhaṃ bhante, bhagavantaṃ gotamaṃ saraṇaṃ
gacchāmi, dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge
pāṇupetaṃ saraṇaṃ gatanti.

Avijjāvaggo paṭhamo.

Tatraddānaṃ:
Avijjā ca upaḍḍhaṃ ca sāriputto ca brāhmaṇo,
Kimatthiyo ca dve bhikkhū vibhaṅgo sūkanandiyāti.

-------------------------
1. Uppādessati - syā.
2. Sacchikarissati - syā.
3. Evaṃ kho - machasaṃ, syā.
4. Nibbānaṅgamā - machasaṃ.
5. Aṭṭhime - machasavaṃ, syā.

[BJT Page 020] [\x 20/]

2. Vihāravaggo

1. 2. 1

Vihārasuttaṃ

11. Sāvatthiyaṃ:

Icchāmahaṃ bhikkhavekha, aḍḍhamāsaṃ1 patasallīyituṃ2, namhi kenaci upasaṅkamitabbo
aññatra ekena piṇḍapātanīhārakenāti. Evaṃ bhanteti kho te bhikkhū bhagavato paṭissutvā
nāssudha koci bhagavantaṃ upasaṅkamati aññatra ekena piṇḍapātanīhārakena. Atha kho
bhagavā tassa aḍḍhamāsassa accayena paṭisallānā vuṭṭhito bhikkhū āmantesi. Yena svāhaṃ
bhikkhave, vihārena paṭhamābhisambuddho viharāmi, tassa padesena vihāsiṃ. So evaṃ
pajānāmi. Micchādiṭṭhipaccayāpi vedayitaṃ, sammādiṭṭhipaccayāpi vedayitaṃ,
micchāsaṅkappapaccayāpi vedayitaṃ, sammāsaṅkappapaccayāpi vedayitaṃ,
micchāvācāpaccayāpi vedayitaṃ, sammāvācāpacchayāpi vedayitaṃ,
micchākammantapaccayāpi vedayitaṃ, sammākammantapaccayāpi vedayitaṃ,
micchāājīvapaccayāpi vedayitaṃ, sammāājīvapaccayāpi vedayitaṃ, micchāvāyāmapaccayāpi
vedayitaṃ, sammāvāyāmapaccayāpi vedayitaṃ, micchāsatipaccayāpi vedayitaṃ,
sammāsatipaccayāpi vedayitaṃ, micchāsamādhipaccayāpi vedayitaṃ,
sammāsamādhipaccayāpi vedayitaṃ, chandapaccayāpi vedayitaṃ, vitakkapaccayāpi
vedayitaṃ, saññāpaccayāpi vedayitaṃ.

Chando ca avupasanto hoti, vitakkā ca3 avupasantā honti, saññā ca avupasantā honti4
tappaccayāpi vedayitaṃ. (Chando ca vūpasanto hoti vitakkā ca avupasantā honti, [PTS Page
013] [\q 13/] saññā ca avupasantā honti, tappaccayāpi vedayitaṃ, chando ca vūpasanto
hoti, vitakkā ca vūpasantā honti, saññā ca avupasantā honti, tappaccayāpi vedayitaṃ5. )
Chando ca vūpasanto hoti, vitakkā ca vūpasantā honti, saññā ca vūpasantā honti,
tappaccayāpi vedayitaṃ. Appattassa pattiyā atthi vāyāmo, 6 tasmimpi ṭhāne anuppatte
tappaccayāpi vedayitanti.

--------------------------
1. Addhamāsaṃ - sī 1, 2
2. Paṭisalliyituṃ - machasaṃ. Syā.
3. Vitakko ca - machasaṃ.
4. Hoti - machasaṃ - syā, sī 2.
5. Aṅkitapāṭho na dissate - machasaṃ, syā potthakesu.
6. Āyāmaṃ - machasaṃ.

[BJT Page 022] [\x 22/]

1. 2. 2

Dutiyavihārasuttaṃ

12. Sāvatthiyaṃ:

Icchāmahaṃ bhikkhave, temāsaṃ patisallīyituṃ, namhi kenaci upasaṅkamitabbo aññatra
ekena piṇḍapātanīhārakenā'ti. "Evaṃ bhante"ti kho te bhikkhū bhagavato paṭisasutvā
nāssudha koci bhagavantaṃ upasaṅkamati aññatra ekena piṇḍapātanīhārakena. Atha kho
bhagavā tassa temāsassa accayena paṭisallānā vuṭṭhito bhikkhū āmantesi: yena svāhaṃ
bhikkhave, vihārena paṭhamābhisambuddho viharāmi, tassa padesena1 vihāsiṃ. So evaṃ
pajānāmi, micchādiṭṭhipaccayāpi vedayitaṃ, micchādiṭṭhivūpasamapaccayāpi vedayitaṃ,
sammādiṭṭhipaccayāpi vedayitaṃ, sammādiṭṭhivūpasamapaccayāpi vedayitaṃ,
micchāsaṅkappapaccayāpi vedayitaṃ, micchāsaṅkappavūpasamapaccayāpi vedayitaṃ,
sammāsaṅkappapaccayāpi vedayitaṃ, sammāsaṅkappavūpasamapaccayāpi vedayitaṃ,
micchāvācāpaccayāpi vedayitaṃ, micchāvācāvūpasamapaccayāpi vedayitaṃ,
sammāvācāpaccayāpi vedayitaṃ, sammāvācāvūpasamapaccayāpi vedayitaṃ,
micchākammantapaccayāpi vedayitaṃ, micchākammantavūpasamapaccayāpi vedayitaṃ,
sammākammantapaccayāpi vedayitaṃ, sammākammantavūpasamapaccayāpi vedayitaṃ,
micchāājīvapaccayāpi vedayitaṃ, micchāājīvavūpasamapaccayāpi vedayitaṃ,
sammāājīvapaccayāpi vedayitaṃ, sammāājīvavūpasamapaccayāpi vedayitaṃ,
micchāvāyāmapaccayāpi vedayitaṃ, micchāvāyāmavūpasamapaccayāpi vedayitaṃ,
sammāvāyāmapaccayāpi vedayitaṃ, sammāvāyāmavūpasamapaccayāpi vedayitaṃ,
micchāsatipaccayāpi vedayitaṃ, micchāsativūpasamapaccayāpi vedayitaṃ,
sammāsatipaccayāpi vedayitaṃ, sammāsativūpasamapaccayāpi vedayitaṃ,
micchāsamādhipaccayāpi vedayitaṃ micchāsamādhivūpasamapacchayāpi vedayitaṃ,
sammāsamādhipaccayāpi vedayitaṃ, sammāsamādhivūpasamapaccayāpi vedayitaṃ,
chandapaccayāpi vedayitaṃ, chandavūpasamapaccayāpi vedayitaṃ, vitakkapaccayāpi
vedayitaṃ, vitakkavūpasamapaccayāpi vedayitaṃ, saññāpaccayāpi vedayitaṃ,
saññāvūpasamapaccayāpi veyitaṃ.

Chando ca avupasanto hoti vitakkā ca avupasantā honti, saññā ca avupasantā honti,
tappaccayāpi vedayitaṃ. Chando ca vūpasanto hoti, vitakkā ca avupasantā honti, saññā ca
avupasantā honti, chando ca vūpasanto hoti, vitakkā ca vūpasantā honti. Tappaccayāpi
vedayitaṃ. Saññā ca avupasantā honti. Tappaccayāpi vedayitaṃ. [PTS Page 014] [\q 14/]
chando ca vūpasanto hoti, vitakkā ca vūpasantā honti, saññā ca vūpasantā honti,
tappaccayāpi vedayitaṃ. Appattassa pattiyā atthi vāyāmaṃ, tasmimpi ṭhāne anuppatte
tappaccayāpi vedayitanti.

1. 2. 3

Sekhasuttaṃ

13. Sāvatthiyaṃ:

Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ
abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca:
"sekho sekho"ti bhante, vuccati, kittāvatā nu kho bhante, sekho hotīti? Idha bhikkhu
sekhāya sammādiṭṭhiyā samannāgato hoti, sekhena sammāsaṅkappena samannāgato hoti,
sekhāya sammāvācāya samannāgato hoti, sekhena sammākammantena samannāgato hoti,
sekhana sammāājīvena samannāgato hoti, sekhena sammāvāyāmena samannāgato hoti,
sekhāya sammāsatiyā samannāgato hoti, sekhena sammāsamādhinā samannāgato hoti,
ettāvatā kho bhikkhu sekho hotīti.

--------------------------
1. Padeseneva - sī 1. 2.

[BJT Page 024] [\x 24/]

1. 2. 4
Uppādasuttaṃ

14. Sāvatthiyaṃ:

Aṭṭhime bhikkhave, dhammā bhāvitā bahulīkatā anuppannā uppajjanti nāññātra
tathāgatassa pātubhāvā arahato sammāsambuddhassa. Katame aṭṭha: seyyathīdaṃ:
sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo
sammasati sammāsamādhi. Ime kho bhikkhave, aṭṭha dhammā bhāvitā bahulīkatā
anuppannā uppajjanti nāññatra tathāgatassa pātubhāvā arahato sammāsambuddhassāti.

1. 2. 5

Dutiypaupādasuttaṃ

15. Sāvatthiyaṃ:

Aṭṭhime bhikkhave, dhammā bhāvitā bahulīkatā anuppannā uppajjanti nāññatra
sugatavinayā, katame aṭṭha: seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā
sammākammanto sammāājīvo sammāvāyāmo sammāsati [PTS Page 015] [\q 15/]
sammāsamādhi. Ime kho bhikkhave, aṭṭha dhammā bhāvitā bahulīkatā anuppannā
uppajjanti nāññatra sugatavinayāti.

1. 2. 6

Parisuddhasuttaṃ

16. Sāvatthiyaṃ:

Aṭṭhime bhikkhave, dhammā parisuddhā pariyodātā anaṅgaṇā vīgatūpakkilesā anuppannā
uppajjanti, nāññatra tathāgatassa pātubhāvā arahato sammāsambuddhassa. Katame aṭṭha:
seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo
sammāvāyāmo sammāsati sammāsamādhi. Ime kho bhikkhave aṭṭha dhammā parisuddhā
pariyodātā anaṅgaṇā vigatūpakkilesā anuppannā uppajjanti, nāññatra tathāgatassa
pātubhāvā arahato sammāsambuddhassāti.

1. 2. 7

Dutiyaparisuddhasuttaṃ

17. Sāvatthiyaṃ:

Aṭṭhime bhikkhave, dhammā parisuddhā pariyodātā anaṅgaṇā vigatūpakkilesā anuppannā
uppajjanti. Nāññatra sugatavinayā. Katame aṭṭha: seyyathīdaṃ: sammādiṭṭhi
sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati
sammāsamādhi. Ime kho bhikkhave aṭṭha dhammā parisuddhā pariyodātā anaṅgaṇā
vigatūpakkilesā anuppannā uppajjanti. Nāññatra sugatavinayāti.

[BJT Page 026] [\x 26/]

1. 2. 8

Kukkuṭārāmasuttaṃ

18.

Evaṃ me sutaṃ, ekaṃ samayaṃ āyasmā ca ānando āyasmā ca bhaddo pāṭaliputte viharanti
kukkuṭārāme. Atha kho āyasmā bhaddo sāyanhasamayaṃ paṭisallānā vuṭṭhito yenāyasmā
ānando tenupasaṅkami. Upasaṅkamitvā āyasmatā ānandena saddhiṃ sammodi.
Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho
āyasmā bhaddo āyasmantaṃ ānandaṃ etadavoca: "abrahmacariyaṃ abrahmacariyanti āvuso
ānanda, vuccati. Katamaṃ nu kho āvuso abrahmacariya"nti?
[PTS Page 016] [\q 16/]

Sādhu sādhu āvuso bhadda, bhaddako te āvuso bhadda ummaggo, bhaddakaṃ paṭibhānaṃ,
kalyāṇī paripucchā evaṃ hi tvaṃ āvuso bhadda, pucchasi "abrahmacariyaṃ
abrahmacariya"nti āvuso ānanda vuccati katamaṃ nu kho āvuso abrahmacariyanti.
Evamāvusoti. Ayameva kho āvuso aṭṭhaṅgiko micchāmaggo abrahmacariyaṃ. Seyyathīdaṃ:
micchādiṭṭhi micchāsaṅkappo micchāvācā micchākammanto micchāājīvo micchāvāyāmo
micchāsati micchāsamādhīti.

1. 2. 9

Dutiya kukkuṭārāmasuttaṃ

19. Pāṭaliputte:

Ekamantaṃ nisinno kho āyasmā bhaddo āyasmantaṃ ānandaṃ etadavoca: "brahmacariyaṃ
brahmacaeriya"nti āvuso ānanda vuccati. Katamaṃ nu kho āvuso brahmacariyaṃ? Katamaṃ
brahmacariyapariyosānanti?

Sādhu sādhu āvuso bhadda, bhaddako te āvuso bhadda, ummaggo, bhaddakaṃ paṭibhānaṃ,
kalyāṇī paripucchā, evaṃ hi tvaṃ āvuso bhadda, pucchasi "brahmacariyaṃ brahmacariya"nti
āvuso ānanda, vucchati. Katamaṃ nu kho āvuso brahmacariyaṃ katamaṃ
brahmacariyapariyosānanti? Evamāvusoti.

Ayameva kho āvuso ariyo aṭṭhaṅgiko maggo brahmacariyaṃ. Seyyathīdaṃ: sammādiṭṭhi
sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati
sammāsamādhi. Yo kho āvuso rāgakkhayo dosakkhayo mohakkhayo idaṃ
brahmacariyopariyosānanti.

[BJT Page 028] [\x 28/]

1. 2. 10

Tatiyakukkuṭārāmasuttaṃ

20. Pāṭaliputte:

"Brahmacariyaṃ brahmacariya"nti āvuso ānanda vuccati, katamaṃ nu kho āvuso
brahmacariyaṃ? Katamo brahmacārī? Katamaṃ brahmacariyapariyosānanti?

[PTS Page 017] [\q 17/]
Sādhu sādhu āvuso bhadda, bhaddako te āvuso bhadda ummaggo, bhaddakaṃ paṭibhānaṃ,
kalyāṇī paripucchā, evaṃ hi tvaṃ āvuso bhadda, pucchasi. "Brahmacariyaṃ brahmacariyanti
āvuso ānanda vuccati katamaṃ nu kho āvuso brahmacariyaṃ, katamo brahmacārī, katamaṃ
brahmacariyapariyosāna"nti? Evamāvusoti.

Ayameva kho āvuso ariyo aṭṭhaṅgiko maggo brahmacariyaṃ seyyathīdaṃ: sammādiṭṭhi
sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati
sammāsamādhi. Yo kho āvuso iminā ariyena aṭṭhaṅgikena maggena samannāgato ayaṃ
vuccati brahmacārī. Yo kho āvuso rāgakkhayo dosakkhayo mohakkhayo idaṃ
brahmacariyapariyosānanti.

Vihāravaggo dutiyo.

Tatruddānaṃ:
Dve vihārā sekho ca uppādā apare duve,
Parisuddhena dve vuttā kukkuṭārāmena tayoti.

[BJT Page 030] [\x 30/]

3. Micchattavaggo

1. 3. 1

Micchattasuttaṃ

21. Sāvatthiyaṃ:

Micchattañca vo bhikkhave, desissāmi sammattañca. Taṃ suṇātha. [PTS Page 018] [\q 18/]
katamañca bhikkhave, micchattaṃ, seyyathīdaṃ: micchādiṭṭhi, micchāsaṅkappo
micchāvācā micchākammanto micchāājīvo micchāvāyāmo micchāsati micchāsamādhi. Idaṃ
vuccati bhikkhave, micchattaṃ.

Katamañca bhikkhave, sammattaṃ, seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā
sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Idaṃ vuccati
bhikkhave, sammattanti.

1. 3. 2

Akusaladhammasuttaṃ

22. Sāvatthiyaṃ:

Akusale ca vo bhikkhave, dhamme desissāmi kusale ca dhamme. Taṃ suṇātha. Katame ca
bhikkhave, akusalā dhammā, seyyathīdaṃ: micchādiṭṭhi micchāsaṅkappo micchāvācā
miccākammanto micchāājīvo micchāvāyāmo micchāsati micchāsamādhi. Ime vuccanti
bhikkhave, akusalā dhammā.

Katame ca bhikkhave, kusalā dhammā, seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo
sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Idaṃ
vuccanti bhikkhave, kusalā dhammāti.
1. 3. 3

Paṭipadāsuttaṃ

23. Sāvatthiyaṃ:

Micchāpaṭipadañca vo bhikkhave, desissāmi sammāpaṭipadañca. Taṃ suṇātha. Katamā ca
bhikkhave, micchāpaṭipadā, seyyathīdaṃ: micchādiṭṭhi micchāsaṅkappo micchāvācā
micchākammanto micchāājīvo micchāvāyāmo micchāsati micchāsamādhi, ayaṃ vuccati
bhikkhave, micchāpaṭipadā.

Katamā ca bhikkhave, sammāpaṭipadā, seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo
sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ
vuccati bhikkhave, sammāpaṭipadāti.

[BJT Page 032] [\x 32/]

1. 3. 4

Dutiya paṭipadāsuttaṃ

24. Sāvatthiyaṃ:

Gihino vāhaṃ bhikkhave, pabbajitassa vā micchāpaṭipadaṃ na vaṇṇemi. Gihī vā bhikkhave,
pabbajito vā micchāpaṭipanno [PTS Page 019] [\q 19/] micchāpaṭipattādhikaraṇahetu
nārādhako hoti ñāyaṃ dhammaṃ kusalaṃ. Katamā ca bhikkhave, micchāpaṭipadā,
seyyathīdaṃ: micchādiṭṭhi micchāsaṅkappo micchāvācā micchākammanto micchāājīvo
micchāvāyāmo micchāsati micchāsamādhi. Ayaṃ vuccati bhikkhave micchāpaṭipadā. Gihino
vāhaṃ bhikkhave, pabbajitassa vā micchāpaṭipadaṃ na vaṇṇemi. Gihī vā bhikkhave,
pabbajito vā micchāpaṭipanno micchāpaṭipattādhikaraṇahetu nārādhako hoti ñāyaṃ
dhammaṃ kusalaṃ.

Gihino vāhaṃ bhikkhave, pabbajitassa vā sammāpaṭipadaṃ vaṇṇemi. Gihī vā bhikkhave,
pabbajito vā sammāpaṭipanno sammāpaṭipattādhikaraṇahetu ārādhako hoti ñāyaṃ
dhammaṃ kusalaṃ. Katamā ca bhikkhave, sammāpaṭipadā, seyyathīdaṃ: sammādiṭṭhi
sammāsaṅkappo sammāvācā sammākamanto sammāājīvo sammāvāyāmo sammāsati
sammāsamādhi. Ayaṃ vuccati bhikkhave, sammāpaṭipadā. Gihino vāhaṃ bhikkhave,
pabbajitassa vā sammāpaṭipadaṃ vaṇṇemi. Gihī vā bhikkhave, pabbajito vā
sammāpaṭipanno sammāpaṭipattādhikaraṇahetu ārādhako hoti ñāyaṃ dhammaṃ kusalanti.

1. 3. 5
Asappurisasuttaṃ
25. Sāvatthiyaṃ:

Asappurisañca vo bhikkhave, desissāmi sappurisañca. Taṃ suṇātha. Katamo ca bhikkhave,
asappuriso: idha bhikkhave, ekacco micchādiṭṭhiko hoti micchāsaṅkappo micchāvāco
micchākammanto micchāājīvo micchāvāyāmo micchāsati micchāsamādhi. Ayaṃ vuccati
bhikkhave, asappuriso.

Katamo ca bhikkhave, sappuriso: idha bhikkhave, ekacco sammādiṭṭhiko hoti
sammāsaṅkappo sammāvāco [PTS Page 020] [\q 20/] sammākammanto sammāājīvo
sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ vuccati bhikkhave, sappurisoti.
[BJT Page 034] [\x 34/]

1. 3. 6

Dutiyaasappurisasuttaṃ

26. Sāvatthiyaṃ:

Asappurisañca vo bhikkhave, desissāmi. Asappurisena asappurisatarañca. Sappurisañca1
desissāmi sappurisena sappurisatarañca. Taṃ suṇātha. Katamo ca bhikkhave, asappuriso:
idha bhikkhave, ekacco micchādiṭṭhiko hoti micchāsaṅkappo micchāvāco micchākammanto
micchāājīvo micchāvāyāmo micchāsati micchāsamādhi. Ayaṃ vuccati bhikkhave, asappuriso.
Katamo ca bhikkhave, asappurisena asappurisataro: idha bhikkhave, ekacco micchādiṭṭhiko
hoti micchāsaṅkappo micchāvāco micchākammanto micchāājīvo micchāvāyāmo micchāsati
micchāsamādhi micchāñāṇī2 micchāvimutti. Ayaṃ vuccati bhikkhave, asappurisena
asappurisataro. Katamo ca bhikkhave sappuriso: idha bhikkhave, ekacco sammādiṭṭhiko
hoti sammāsaṅkappo sammāvāco sammākammanto sammaājīvo sammāvāyāmo sammāsati
sammāsamādhi. Ayaṃ vuccati bhikkhave sappuriso. Katamo ca bhikkhave, sappurisena
sappurisataro: idha bhikkhave, ekacco sammādiṭṭhiko hoti sammāsaṅkappo sammāvāco
sammākamanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi sammāñāṇī
sammāvimutti. Ayaṃ vuccati bhikkhave, sappurisena sappurisataroti.

1. 3. 7

Kumbhasuttaṃ

27. Sāvatthiyaṃ:

Seyyathāpi bhikkhave, kumbho anādhāro suppavattiyo hoti. Sādhāro duppavattiyo hoti.
Evameva kho bhikkhave, cittaṃ anādhāraṃ suppavattiyaṃ hoti. Sādhāraṃ duppavattiyaṃ hoti.
[PTS Page 021] [\q 21/] ko ca bhikkhave, cittassa ādhāro ayameva ariyo aṭṭhaṅgiko
maggo. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto
sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ vuccati cittassa ādhāro.
Seyyathāpi bhikkhave, kumbho anādhāro suppavattiyo hoti. Sādhāro duppavattiyo hoti.
Evameva kho bhikkhave, cittaṃ anādhāraṃ suppavattiyaṃ hoti. Sādhāraṃ duppavattiyaṃ
hotīti.

1. 3. 8

Samādhisuttaṃ

28. Sāvatthiyaṃ:

Ariyaṃ vo bhikkhave, sammāsamādhiṃ desissāmi saupanisaṃ saparikkhāraṃ. Taṃ suṇātha.
Katamo ca bhikkhave, ariyo sammāsamādhi saupaniso saparikkhāro, seyyathīdaṃ:
sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo
sammāsati3 yā kho bhikkhave, imehi sattahaṅgehi cittassa ekaggatā saparikkhāratā4 ayaṃ
vuccati bhikkhave, ariyo sammāsamādhi saupaniso itipi saparikkhāro itipīti.

--------------------------
1. Sapapurisañca vo - machasaṃ,
2. Ñāṇaṃ - sīmu, sī 2.
3. Sammāsamādhi - sīmu, syā.
4. Saparikkhatā - sīmu, syā.
[BJT Page 036] [\x 36/]

1. 3. 9

Vedanāsuttaṃ

29. Sāvatthiyaṃ:

Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā dukkhā vedanā adukkhamasukhā
vedanā. Imā kho bhikkhave, tisso vedanā imāsaṃ kho bhikkhave tissannaṃ vedanānaṃ
pariññāya ariyo aṭṭhaṅgiko maggo seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā
sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. [PTS Page 022]
[\q 22/] imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko
maggo bhāvetabboti.

1. 3. 10

Uttiyasuttaṃ

30. Sāvatthiyaṃ

Atha kho āyasmā uttiyo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ
abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā uttiyo bhagavantaṃ
etadavoca: idha mayhaṃ bhante, rāhogatassa patisallīnassa evaṃ cetaso parivitakko udapādi.
Pañca kāmaguṇā vuttā bhagavatā. Katame nu kho pañca kāmaguṇā vuttā bhagavatāti.

Sādhu sādhu uttiya, pañca kho me uttiya, kāmaguṇā vuttā mayā. Katame pañca:
cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, sotaviññeyyā
saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, ghānaviññeyyā gandhā iṭṭhā
kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, jivhāviññeyyā rasā iṭṭhā kantā manāpā
piyarūpā kāmūpasaṃhitā rajanīyā, kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā
kāmūpasaṃhitā rajanīyā. Ime kho uttiya, pañca kāmaguṇā vuttā mayā. Imesaṃ kho uttiya,
pañcannaṃ kāmaguṇānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo
aṭṭhaṅgiko maggo seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā
sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Imesaṃ kho
uttiya, paññannaṃ kāmaguṇānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

Micchattavaggo tatiyo.

Tatradadānaṃ:
Micchattaṃ akusaladhammaṃ duve paṭipadā'pi ca,
Asappurisena dve kumbho samādhi vedanuttiyāti.

[BJT Page 038] [\x 38/]

4. Paṭipattivaggo

1. 4. 1

Paṭipattisuttaṃ

[PTS Page 023] [\q 23/]

31. Sāvatthiyaṃ:

Micchāpaṭipattiñca vo bhikkhave, desissāmi sammāpaṭipattiñca. Taṃ suṇātha. Katamā ca
bhikkhave, micchāpaṭipatti seyyathīdaṃ: micchādiṭṭhi micchāsaṅkappo micchāvācā
micchākammanto micchāājīvo micchāvāyāmo micchāsati micchāsamādhi. Ayaṃ vuccati
bhikkhave, micchāpaṭipatti. Katamā ca bhikkhave, sammāpaṭipatti seyyathīdaṃ:
sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo
sammāsati sammāsamādhi. Ayaṃ vuccati bhikkhave, sammāpaṭipattīti.

1. 4. 2

Paṭipannasuttaṃ

32. Sāvatthiyaṃ:

Micchāpaṭipannañca vo bhikkhave, desissāmi sammāpaṭipannañca, taṃ suṇātha. Katamo ca
bhikkhave, micchāpaṭipanno: idha bhikkhave, ekacco micchādiṭṭhiko hoti micchāsaṅkappo
micchāvāco micchākammanto micchāājīvo micchāvāyāmo micchāsati micchāsamādhi. Ayaṃ
vuccati bhikkhave, micchāpaṭipanno. Katamo ca bhikkhave, sammāpaṭipanno idha
bhikkhave, ekacco sammādiṭṭhiko hoti sammāsaṅkappo sammāvāco sammākammanto
sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ vuccati bhikkhave,
sammāpaṭipannoti.

1. 4. 3

Viraddhasuttaṃ

33. Sāvatthiyaṃ:

Yesaṃ kesañci bhikkhave, ariyo aṭṭhaṅgiko maggo viraddho, viraddho tesaṃ ariyo
aṭṭhaṅgiko maggo sammādukkhakkhayagāmī. Yesaṃ kesañci bhikkhave, ariyo aṭṭhaṅgiko
maggo āraddho, āraddho tesaṃ ariyo aṭṭhaṅgiko maggo sammādukkhakkhayagāmī. [PTS
Page 024] [\q 24/] katamo ca bhikkhave ariyo1 aṭṭhaṅgiko maggo seyyathīdaṃ:
sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo
sammāsati sammāsamādhi. Yesaṃ kesañci bhikkhave, ayaṃ ariyo aṭṭhaṅgiko maggo
viraddho, viraddho tesaṃ ariyo aṭṭhaṅgiko maggo sammādukkhakkhayagāmī. Yesaṃ
kesañci bhikkhave, ayaṃ ariyo aṭṭhaṅgiko maggo āraddho, āraddho tesaṃ ariyo aṭṭhaṅgiko
maggo sammādukkhakkhayagāmīti.

1. 4. 3

Pāraṅgamasuttaṃ

34. Sāvatthiyaṃ:

Aṭṭhime bhikkhave, dhammā bhāvitā bahulīkatā apārā pāraṅgamanāya saṃvattanti. Katame
aṭṭha: seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto
sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ime kho bhikkhave, aṭṭha dhammā
bhāvitā bahulīkatā apārā pāraṅgamanāya saṃvattantīti. Idamavoca bhagavā. Idaṃ vatvā
sugato athāparaṃ etadavoca satthā:

--------------------------
1. Katamo ariyo - sīmu.

[BJT Page 040] [\x 40/]
1. Appakā te manussesu ye janā pāragāmino,
Athāyaṃ itarā pajā tīramevānudhāvati.
2. Ye ca kho sammadakkhāte dhamme dhammānuvattino,
Te janā pāramessanti maccudheyyaṃ suduttaraṃ.
3. Kaṇhaṃ dhammaṃ vippahāya sukkaṃ bhāvetha paṇḍito,
Okā anokaṃ āgamma viveke yattha dūramaṃ.
4. Tatrābhiratimiccheyya hitvā kāme akiñcano,
Pariyodapeyya attānaṃ cittaklesehi paṇḍito.
5. Yesaṃ sambodhiaṅgesu sammā cittaṃ subhāvitaṃ,
Ādānapaṭinissagge anupādāya ye ratā
Khīṇāsavā jutimanto te loke parinibbutāti.

[PTS Page 025] [\q 25/]

1. 4. 5

Sāmaññasuttaṃ

35. Sāmaññañca vo bhikkhave, desissāmi sāmaññaphalāni ca. Taṃ suṇātha. Katamañca
bhikkhave, sāmaññaṃ: ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaṃ: sammādiṭṭhi
samāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati
sammāsamādhi. Idaṃ vuccati bhikkhave, sāmaññaṃ. Katamāni ca bhikkhave,
sāmaññaphalāni: sotāpattiphalaṃ sakadāgāmiphalaṃ anāgāmiphalaṃ arahattaphalaṃ1. Imāni
vuccanti bhikkhave, sāmaññaphalānīti.

1. 4. 6

Dutiya sāmaññasuttaṃ

36. Sāmaññañca vo bhikkhave, desissāmi sāmaññatthañca. Taṃ suṇātha. Katamañca
bhikkhave, sāmaññaṃ: ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaṃ: sammādiṭṭhi
sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati
sammāsamādhi. Idaṃ vuccati bhikkhave, sāmaññaṃ. Katamo ca bhikkhave, sāmaññattho: yo
kho bhikkhave, rāgakkhayo dosakkhayo mohakkhayo ayaṃ vuccati bhikkhave,
sāmaññatthoti.

1. 4. 7

Brahmaññasuttaṃ

37. Brahmaññañca vo bhikkhave, desissāmi brahmaññaphalāni ca. Taṃ suṇātha. Katamañca
bhikkhave, brahmaññaṃ: ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaṃ: sammādiṭṭhi
sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati
sammāsamādhi. Idaṃ vuccati bhikkhave, brahmaññaṃ. Katamāni ca bhikkhave,
brahmaññaphalāni: sotāpattiphalaṃ [PTS Page 026] [\q 26/] sakadāgāmiphalaṃ
anāgāmiphalaṃ arahattaphalaṃ imāni vuccanti bhikkhave, brahmaññaphalānīti.

---------------------------
1. Arahattaṃ - sī 1, 2.

[BJT Page 042] [\x 42/]

1. 4. 8

Dutiya brahmaññasuttaṃ

38. Brahmaññañca vo bhikkhave, desissāmi brahmaññatthañca. Taṃ suṇātha. Katamañca
bhikkhave, brahmaññaṃ: ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaṃ: sammādiṭṭhi
sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati
sammāsamādhi. Idaṃ vuccati bhikkhave, brahmaññaṃ. Katamo ca bhikkhave,
brahmaññattho: yo kho bhikkhave, rāgakkhayo dosakkhayo mohakkhayo ayaṃ vuccati
bhikkhave, brahmaññatthoti.

1. 4. 9

Brahmacariyasuttaṃ

39. Brahmacariyañca vo bhikkhave, desissāmi brahmacariyaphalāni ca. Taṃ suṇātha.
Katamañca bhikkhave, brahmacariyaṃ: ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaṃ:
sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo
sammāsati sammāsamādhi. Idaṃ vuccati bhikkhave, brahmacariyaṃ. Katamāni ca bhikkhave,
brahmacariyaphalāni: sotāpattiphalaṃ sakadāgāmiphalaṃ anāgāmiphalaṃ arahattaphalaṃ.
Imāni vuccanti bhikkhave, brahmacariyaphalānīti.

1. 4. 10

Dutiya brahmacariyasuttaṃ

40. Brahmacariyañca vo bhikkhave, desissāmi brahmacariyatthañca. Taṃ suṇātha.
Katamañca bhikkhave, brahmacariyaṃ: ayameva ariyo aṭṭhaṅgiko maggo, seyyathīdaṃ:
sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo
sammāsati sammāsamādhi. Idaṃ vuccati bhikkhave, brahmacariyaṃ. [PTS Page 027] [\q
27/] katamo ca bhikkhave, brahmacariyattho: yo kho bhikkhave, rāgakkhayo
dosakkhayo mohakkhayo ayaṃ vuccati bhikkhave, brahmacariyatthoti.

(Sabbaṃ sāvatthinidānameva)

Paṭipattivaggo catuttho.

Tatraddānaṃ:
Paṭipattipaṭinno ca viraddho ca pāraṅgamo
Sāmaññena dve vuttā brahmaññenapare duve
Brahmacariyena dve vuttā vaggo tena pavuccatīti.

[BJT Page 044] [\x 44/]

5. Aññatitthiyapeyyālo
1. 5. 1

Virāgasuttaṃ

41. Sāvatthiyaṃ

Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā
bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinne kho te bhikkhū bhagavā
etadavoca: sace vo bhikkhave, aññatitthiyā paribbājakā evaṃ puccheyyuṃ, "kimatthiyaṃ
āvuso, samaṇe gotame brahmacariyaṃ vussatī"ti? Evaṃ puṭṭhā tumhe bhikkhave, tesaṃ
"aññatitthiyānaṃ paribbājakānaṃ evaṃ vyākareyyātha. Rāgavirāgatthaṃ kho āvuso bhagavati
brahmacariyaṃ vussatī"ti.

Sace pana vo bhikkhave, aññatitthiyā paribbājakā evaṃ puccheyyuṃ: "atthi panāvuso maggo
atthi paṭipadā rāgavirāgayā"ti? Evaṃ puṭṭhā tumhe bhikkhave, tesaṃ aññatitthiyānaṃ
paribbājakānaṃ evaṃ vyākareyyātha: "atthi kho āvuso maggo atthi paṭipadā rāgavirāgayā"ti.
Katamo ca bhikkhave, maggo katamo ca paṭipadā [PTS Page 028] [\q 28/]
rāgavirāgāya: ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaṃ: sammādiṭṭhi
sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati
sammāsamādhi. Ayaṃ bhikkhave, maggo ayaṃ paṭipadā rāgavirāgāyāti. Evaṃ puṭṭhā tumhe
bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ vyākareyyāthāti.

1. 5. 2

Saṃyojanasuttaṃ

42. Sace vo bhikkhave, aññatitthiyā paribbājakā evaṃ puccheyyuṃ: "kimatthiyaṃ āvuso,
samaṇe gotame brahmacariyaṃ vussatī"ti? Evaṃ puṭṭhā tumhe bhikkhave, tesaṃ
aññatitthiyānaṃ paribbājakānaṃ evaṃ vyākareyyātha: saṃyojanapahānatthaṃ1 kho āvuso,
bhagavati brahmacariyaṃ vussatīti.

Sace pana vo bhikkhave, aññatitthiyā paribbājakā evaṃ puccheyyuṃ: "atthi panāvuso maggo,
atthi paṭipadā saṃyojanappahānatthāyā"ti. Evaṃ puṭṭhā tumhe bhikkhave, tesaṃ
aññatitthiyānaṃ paribbājakānaṃ evaṃ vyākareyyātha: "atthi kho āvuso maggo atthi paṭipadā
saṃyojanappahānāyā"ti. Katamo ca bhikkhave, maggo katamā paṭipadā
saṃyojanappahānāya: ayameva ariyo aṭṭhaṅgiko maggo, seyyathīdaṃ: sammādiṭṭhi
sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati
sammāsamādhi. Ayaṃ bhikkhave maggo ayaṃ paṭipadā saṃyojanappahānāyāti. Evaṃ puṭṭhā
tumhe bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ vyākareyyāthāti.

1. 5. 3

Anusayasuttaṃ

43. Sace vo bhikkhave, aññatitthiyā paribbājakā evaṃ puccheyyuṃ: "kimatthiyaṃ āvuso,
samaṇe gotame brahmacariyaṃ vussatī"ti. Evaṃ puṭṭhā tumhe bhikkhave, tesaṃ
aññatitthiyānaṃ paribbājakānaṃ evaṃ vyākareyyātha: "anusayasamugghātatthaṃ2 kho āvuso
bhagavati brahmacariyaṃ vussatī"ti.

--------------------------
1. Anusayasamugghātanatthaṃ - machasaṃ.

[BJT Page 046] [\x 46/]

Sace pana vo bhikkhave, aññatitthiyā paribbājakā evaṃ puccheyyuṃ: "atthi panāvuso, maggo
atthi paṭipadā anusayasamugghātāyā"ti. Evaṃ puṭṭhā tumhe bhikkhave, tesaṃ
aññatitthiyānaṃ paribbājakānaṃ evaṃ vyākareyyātha: "atthi kho āvuso maggo, atthi paṭipadā
anusayasamugghātāyā"ti. Katamo ca bhikkhave maggo, katamā paṭipadā
anusayasamugghātāya: ayameva ariyo aṭṭhaṅgiko maggo seyyathīdaṃ: sammādiṭṭhi
sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati
sammāsamādhi. Ayaṃ bhikkhave maggo, ayaṃ paṭipadā anusayasamugghātāyāti. Evaṃ
puṭṭhā tumhe bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ vyākareyyāthāti.

1. 5. 4

Addhānasuttaṃ

44. Sace vo bhikkhave, aññatitthiyā paribbājakā evaṃ puccheyyuṃ: "kimatthiyaṃ āvuso,
samaṇe gotame brahmacariyaṃ vussatī"ti? Evaṃ puṭṭhā tumhe bhikkhave, tesaṃ
aññatitthiyānaṃ paribbājakānaṃ evaṃ vyākareyyātha: addhānapariññatthaṃ kho āvuso,
bhagavati brahmacacariyaṃ vussatī"ti sace pana vo bhikkhave, aññatitthiyā paribbājakā evaṃ
puccheyyuṃ: "atthi panāvuso, maggo atthi paṭipadā addhānapariññāyā"ti. Evaṃ puṭṭhā
tumhe bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ vyākareyyātha: "atthi kho
āvuso maggo, atthi paṭipadā addhānapariññāyā"ti. Katamo ca bhikkhave maggo, katamā
paṭipadā addhānapariññāya: ayameva ariyo aṭṭhaṅgiko maggo seyyathīdaṃ: sammādiṭṭhi
sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati
sammāsamādhi. Ayaṃ bhikkhave maggo, ayaṃ paṭipadā addhānapariññāyāti. Evaṃ puṭṭhā
tumhe bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ vyākareyyāthāti.

1. 5. 5

Āsavakkhayasuttaṃ

45. Sace vo bhikkhave, aññatitthiyā paribbājakā evaṃ puccheyyuṃ: "kimatthiyaṃ āvuso,
samaṇe gotame brahmacariyaṃ vussatī"ti? Evaṃ puṭṭhā tumhe bhikkhave, tesaṃ
aññatitthiyānaṃ paribbājakānaṃ evaṃ vyākareyyātha: "āsavānaṃ khayatthaṃ kho āvuso,
bhagavati brahmacariyaṃ vussatī"ti. Sace pana vo bhikkhave, aññatitthiyā paribbājakā evaṃ
puccheyyuṃ: "atthi panāvuso, maggo atthi paṭipadā āsavānaṃ khayāyā"ti. Evaṃ puṭṭhā
tumhe bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ vyākareyyātha: "atthi kho
āvuso maggo, atthi paṭipadā āsavānaṃ khayāyā"ti. Katamo ca bhikkhave maggo, katamā
paṭipadā āsavānaṃ khayāya: ayameva ariyo aṭṭhaṅgiko maggo seyyathīdaṃ: sammādiṭṭhi
sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati
sammāsamādhi. Ayaṃ bhikkhave maggo, ayaṃ paṭipadā āsavānaṃ khayāyāti. Evaṃ puṭṭhā
tumhe bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ vyākareyyāthāti.

1. 5. 6
Vijjāvimuttisuttaṃ

46. Sace vo bhikkhave, aññatitthiyā paribbājakā evaṃ puccheyyuṃ: "kimatthiyaṃ āvuso,
samaṇe gotame brahmacariyaṃ vussatī"ti? Evaṃ puṭṭhā tumhe bhikkhave, tesaṃ
aññatitthiyānaṃ paribbājakānaṃ evaṃ vyākareyyātha: "vijjāvimuttiphalasacchikiriyatthaṃ kho
āvuso, bhagavati brahmacariyaṃ vussatī"ti. Sace pana vo bhikkhave, aññatitthiyā
paribbājakā evaṃ puccheyyuṃ: "atthi panāvuso, maggo atthi paṭipadā
vijjāvimuttiphalasacchikiriyāyā"ti. Evaṃ puṭṭhā tumhe bhikkhave, tesaṃ aññatitthiyānaṃ
paribbājakānaṃ evaṃ vyākareyyātha: "atthi kho āvuso maggo, atthi paṭipadā
vijjāvimuttiphalasacchikiriyāyā"ti. Katamo ca bhikkhave maggo, katamā paṭipadā
vijjāvimuttiphalasacchikiriyāya: ayameva ariyo aṭṭhaṅgiko maggo seyyathīdaṃ:
sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo
sammāsati sammāsamādhi. Ayaṃ bhikkhave maggo, ayaṃ paṭipadā
vijjāvimuttiphalasacchitakiriyāyāti. Evaṃ puṭṭhā tumhe bhikkhave, tesaṃ aññatitthiyānaṃ
paribbājakānaṃ evaṃ vyākareyyāthāti.

[BJT Page 048] [\x 48/]

1. 5. 7

Ñāṇadassanasuttaṃ
[PTS Page 029] [\q 29/]
47. Sace vo bhikkhave, aññatitthiyā paribbājakā evaṃ puccheyyuṃ: "kimatthiyaṃ āvuso,
samaṇe gotame brahmacariyaṃ vussatī"ti? Evaṃ puṭṭhā tumhe bhikkhave, tesaṃ
aññatitthiyānaṃ paribbājakānaṃ evaṃ vyākareyyātha: "ñāṇadassanatthaṃ kho āvuso,
bhagavati brahmacariyaṃ vussatī"ti. Sace pana vo bhikkhave, aññatitthiyā paribbājakā evaṃ
puccheyyuṃ: "atthi panāvuso, maggo atthi paṭipadā ñāṇadassanāyā"ti. Evaṃ puṭṭhā tumhe
bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ vyākareyyātha: "atthi kho āvuso
maggo, atthi paṭipadā ñāṇadassanāyā"ti. Katamo ca bhikkhave maggo, katamā paṭipadā
ñāṇadassanāya: ayameva ariyo aṭṭhaṅgiko maggo seyyathīdaṃ: sammādiṭṭhi
sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati
sammāsamādhi. Ayaṃ bhikkhave maggo, ayaṃ paṭipadā ñāṇadassanāyāti. Evaṃ puṭṭhā
tumhe bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ vyākareyyāthāti.

1. 5. 8

Anupādāsuttaṃ

48. Sace vo bhikkhave, aññatitthiyā paribbājakā evaṃ puccheyyuṃ: "kimatthiyaṃ āvuso,
samaṇe gotame brahmacariyaṃ vussatī"ti? Evaṃ puṭṭhā tumhe bhikkhave, tesaṃ
aññatitthiyānaṃ paribbājakānaṃ evaṃ vyākareyyātha: "anupādāparinibbānatthaṃ kho āvuso,
bhagavati brahmacariyaṃ vussatī"ti. Sace pana vo bhikkhave, aññatitthiyā paribbājakā evaṃ
puccheyyuṃ: "atthi panāvuso, maggo atthi paṭipadā anupādāparinibbānāyā1"ti. Evaṃ puṭṭhā
tumhe bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ vyākareyyātha: "atthi kho
āvuso maggo, atthi paṭipadā anupādāparinibbānāyā"ti. Katamo ca bhikkhave maggo, katamā
paṭipadā anupādāparinibbānāya: ayameva ariyo aṭṭhaṅgiko maggo seyyathīdaṃ:
sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo
sammāsati sammāsamādhi. Ayaṃ bhikkhave maggo, ayaṃ paṭipadā anupādāparinibbānāyāti.
Evaṃ puṭṭhā tumhe bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ vyākareyyāthāti.

(Sabbaṃ sāvatthinidānaṃ. )
Aññatitthiyapeyyāli

Tatraddānaṃ:
Virāgasaññojanānusayā addhāna āsavakkhayā
Vijjāvimuttiñāṇañca anupādāti aṭṭhimeti.

---------------------------
1. Parinibbānāya - machasaṃ, syā, sī1
[BJT Page 050] [\x 50/]

6. Suriyapeyyālo
1. 6. 1

Kalyāṇamittasuttaṃ

Sabbaṃ sāvatthinidānaṃ.

49. Suriyassa bhikkhave, udayato etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ yadidaṃ
aruṇaggaṃ1 evameva kho bhikkhave, [PTS Page 030] [\q 30/] bhikkhuno ariyassa
aṭṭhaṅgikassa maggassa uppādāya etaṃ pubbaṅgamaṃ, etaṃ pubbanimittaṃ, yadidaṃ
kalyāṇamittatā. Kalyāṇamittassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ: ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave
bhikkhu kalyāṇamitto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkaroti: idha bhikkhave bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsatiṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu
kalyāṇamitto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

1. 6. 2

Sīlasuttaṃ

50. Suriyassa bhikkhave, udayato etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ yadidaṃ
aruṇaggaṃ1; evameva kho bhikkhave, bhikkhuno ariyassa aṭṭhaṅgikassa maggassa
uppādāya etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ yadidaṃ sīlasampadā.
Sīlasampannassetaṃ bhikkhave bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bhāvessati ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu
sīlasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsatiṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu
silasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti. Ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkarotīti.

---------------------------
1. Aruṇuggaṃ - machasaṃ, syā.

[BJT Page 052] [\x 52/]

1. 6. 3

Chandasuttaṃ

51. Suriyassa bhikkhave, udayato etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ yadidaṃ
aruṇaggaṃ; evameva kho bhikkhave, bhikkhuno ariyassa aṭṭhaṅgikassa maggassa uppādāya
etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ yadidaṃ chandasampadā. Chandasampannassetaṃ
bhikkhave bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu chandasampanno
ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha
bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu chandasampanno ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bhāveti. Ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

1. 6. 4

Attasuttaṃ

52. Suriyassa bhikkhave, udayato etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ yadidaṃ
aruṇaggaṃ; evameva kho bhikkhave, bhikkhuno ariyassa aṭṭhaṅgikassa maggassa uppādāya
etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ yadidaṃ attasampadā. Attasampannassetaṃ
bhikkhave bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu attasampanno ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave,
bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu attasampanno ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bhāveti. Ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

1. 6. 5

Diṭṭhisuttaṃ

53. Suriyassa bhikkhave, udayato etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ yadidaṃ
aruṇaggaṃ; evameva kho bhikkhave, bhikkhuno ariyassa aṭṭhaṅgikassa maggassa uppādāya
etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ yadidaṃ diṭṭhisampadā. Diṭṭhisampannassetaṃ
bhikkhave bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu diṭṭhisampanno
ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha
bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu diṭṭhisampanno ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bhāveti. Ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

1. 6. 6

Appamādasuttaṃ

54. Suriyassa bhikkhave, udayato etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ yadidaṃ
aruṇaggaṃ; evameva kho bhikkhave, bhikkhuno ariyassa aṭṭhaṅgikassa maggassa uppādāya
etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ yadidaṃ appamādasampadā.
Appamādasampannassetaṃ bhikkhave bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bhāvessati ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu
appamādasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsatiṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu
appamādasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti. Ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkarotīti.

1. 6. 7

Yonisosuttaṃ

[PTS Page 031] [\q 31/]
55. Suriyassa bhikkhave, udayato etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ yadidaṃ
aruṇaggaṃ; evameva kho bhikkhave, bhikkhuno ariyassa aṭṭhaṅgikassa maggassa uppādāya
etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ yadidaṃ yonisomanasikārasampadā.
Yonisomanasikārasampannassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bhāvessati ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave,
bhikkhu yonisomanasikārasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsaṅkappaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsatiṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho
bhikkhave, bhikkhu yonisomanasikārasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti.
Ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

[BJT Page 054] [\x 54/]

01. 6. 8

Dutiya kalyāṇamittasuttaṃ

56. Suriyassa bhikkhave, udayato etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ yadidaṃ
aruṇaggaṃ, evameva kho bhikkhave, bhikkhuno ariyassa aṭṭhaṅgikassa maggassa uppādāya
etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ yadidaṃ kalyāṇamittatā. Kalyāṇamittassetaṃ
bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu kalyāṇamitto ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave,
bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāvācaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammākammantaṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ
sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayariyosānaṃ mohavinayapariyosānaṃ
sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu
kalyāṇamitto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkarotīti.

1. 6. 9

Dutiya sīlasuttaṃ

57. Suriyassa bhikkhave, udayato etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ yadidaṃ
aruṇaggaṃ, evameva kho bhikkhave, bhikkhuno ariyassa aṭṭhaṅgikassa maggassa uppādāya
etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ yadidaṃ sīlasampadā. Sīlasampannassetaṃ
bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu sīlasampanno ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave,
bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāvācaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammākammantaṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ
sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayariyosānaṃ mohavinayapariyosānaṃ
sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu
sīlasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkarotīti. (Vitthāretabbaṃ)

1. 6. 10

Dutiya chandasuttaṃ

58. Suriyassa bhikkhave, udayato etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ yadidaṃ
aruṇaggaṃ, evameva kho bhikkhave, bhikkhuno ariyassa aṭṭhaṅgikassa maggassa uppādāya
etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ [PTS Page 032] [\q 32/] yadidaṃ
chandasampadā. Chandasampannassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bhāvessati ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca
bhikkhave, bhikkhu chandasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bahulīkarotati: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāsaṅkappaṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ
sammāvācaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ sammākammantaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāājīvaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayariyosānaṃ mohavinayapariyosānaṃ sammāvāyāmaṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāsatiṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ
sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu chandasampanno ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

1. 6. 11

Dutiya attasuttaṃ

59. Suriyassa bhikkhave, udayato etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ yadidaṃ
aruṇaggaṃ. Evameva kho bhikkhave, bhikkhuno ariyassa aṭṭhaṅgikassa maggassa
uppādāya etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ yadidaṃ attasampadā.
Attasampannassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bhāvessati ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu
attasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti:
idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāsaṅkappaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāvācaṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ
sammākammantaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāvāyāmaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāsatiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāsamādhiṃ
bhaveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho
bhikkhave, bhikkhu attasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bahulīkarotīti.

[BJT Page 056] [\x 56/]

1. 6. 12

Dutiya diṭṭhisuttaṃ

60. Suriyassa bhikkhave, udayato etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ yadidaṃ
aruṇaggaṃ. Evameva kho bhikkhave, bhikkhuno ariyassa aṭṭhaṅgikassa maggassa
uppādāya etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ yadidaṃ diṭṭhisampadā.
Diṭṭhisampannassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bhāvessati ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu
diṭṭhisampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāsaṅkappaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāvācaṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ
sammākammantaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāvāyāmaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāsatiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāsamādhiṃ
bhaveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho
bhikkhave, bhikkhu diṭṭhisampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

1. 6. 13

Dutiya appamādasuttaṃ

61. Suriyassa bhikkhave, udayato etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ yadidaṃ
aruṇaggaṃ. Evameva kho bhikkhave, bhikkhuno ariyassa aṭṭhaṅgikassa maggassa
uppādāya etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ yadidaṃ appamādasampadā.
Appamādasampannassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bhāvessati ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu
appamādasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāsaṅkappaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāvācaṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ
sammākammantaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāvāyāmaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāsatiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāsamādhiṃ
bhaveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho
bhikkhave, bhikkhu appamādasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

1. 6. 14

Dutiya yonisosuttaṃ

62. Suriyassa bhikkhave, udayato etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ yadidaṃ
aruṇaggaṃ. Evameva kho bhikkhave, bhikkhuno ariyassa aṭṭhaṅgikassa maggassa
uppādāya etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ yadidaṃ yonisomanasikārasampadā.
Yonisomanasikārasampannassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bhāvessati ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave,
bhikkhu yonisomanasikārasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāsaṅkappaṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ
sammāvācaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ sammākammantaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāājīvaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāvāyāmaṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāsatiṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ
sammāsamādhiṃ bhaveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu yonisomanasikārasampanno ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

Suriyapeyyāli
Tatraddānaṃ:
Kalyāṇamittaṃ sīlañca chando ca attasampadā
Diṭṭhi ca appamādo ca yoniso bhavati sattamanti.

[BJT Page 058] [\x 58/]

7. Ekadhammapeyyālo
1. 7. 1

Kalyāṇamittasuttaṃ

63. Sāvatthiyaṃ:

Ekadhammo bhikkhave, bahukāro ariyassa aṭṭhaṅgikassa maggassa uppādāya. Katamo
ekadhammo, yadidaṃ kalyāṇamittatā, [PTS Page 033] [\q 33/] kalyāṇamittassetaṃ
bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu kalyāṇamitto ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave,
bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ, evaṃ kho bhikkhave, bhikkhu kalyāṇamitto ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

1. 7. 2

Sīlasuttaṃ

64. Ekadhammo bhikkhave, bahukāro ariyassa aṭṭhaṅgikassa maggassa uppādāya. Katamo
ekadhammo: yadidaṃ sīlasampadā, sīlasampannassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ
ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti.
Kathañca bhikkhave, bhikkhu sīlasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsaṅkappaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsatiṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, evaṃ kho
bhikkhave, bhikkhu sīlasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bahulīkarotīti.

1. 7. 3

Chandasuttaṃ

65. Ekadhammo bhikkhave, bahukāro ariyassa aṭṭhaṅgikassa maggassa uppādāya. Katamo
ekadhammo, yadidaṃ chandasampadā, chandasampannassetaṃ bhikkhave, bhikkhuno
pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkarissatīti. Kathañca bhikkhave, bhikkhu chandasampanno ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, evaṃ kho bhikkhave, bhikkhu chandasampanno ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.
1. 7. 4

Attasuttaṃ

66. Ekadhammo bhikkhave, bahukāro ariyassa aṭṭhaṅgikassa maggassa uppādāya. Katamo
ekadhammo: yadidaṃ attasampadā, attasampannassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ
ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti.
Kathañca bhikkhave, bhikkhu attasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsaṅkappaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsatiṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, evaṃ kho
bhikkhave, bhikkhu attasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bahulīkarotīti.

[BJT Page 060] [\x 60/]

1. 7. 5

Diṭṭhisuttaṃ

67. Ekadhammo bhikkhave, bahukāro ariyassa aṭṭhaṅgikassa maggassa uppādāya. Katamo
ekadhammo: yadidaṃ diṭṭhisampadā, diṭṭhisampannassetaṃ bhikkhave, bhikkhuno
pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkarissatīti. Kathañca bhikkhave, bhikkhu diṭṭhisampanno ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, evaṃ kho bhikkhave, bhikkhu diṭṭhisampanno ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

1. 7. 6

Appamādasuttaṃ

68. Ekadhammo bhikkhave, bahukāro ariyassa aṭṭhaṅgikassa maggassa uppādāya. Katamo
ekadhammo:yadidaṃ appamādasampadā, appamādasampannassetaṃ bhikkhave, bhikkhuno
pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamādasampanno ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, evaṃ kho bhikkhave, bhikkhu appamādasampanno ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

1. 7. 7

Yonisosuttaṃ

69. Ekadhammo bhikkhave, bahukāro ariyassa aṭṭhaṅgikassa maggassa uppādāya. Katamo
ekadhammo: yadidaṃ yonisomanasikārasampadā, yonisomanasikārasampannassetaṃ
bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave, [PTS Page 034] [\q 34/]
bhikkhu yonisomanasikārasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariya aṭṭhaṅgikaṃ
maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsaṅkappaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsatiṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, evaṃ kho bhikkhave,
bhikkhu yenisomanasikārasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

1. 7. 8

Dutiya kalyāṇamittasuttaṃ

70. Sāvatthiyaṃ:

Ekadhammo bhikkhave, bahukāro ariyassa aṭṭhaṅgikassa maggassa uppādāya. Katamo
ekadhammo: yadidaṃ kalyāṇamittatā. Kalyāṇamittassetaṃ bhikkhave, bhikkhuno
pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkarissatīti. Kathañca bhikkhave, bhikkhu kalyāṇamitto ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ
bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ
sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ sammāvācaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammākammantaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāājīvaṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ
sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu
kalyāṇamitto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkarotīti.

[BJT Page 062] [\x 62/]

1. 7. 9

Dutiya sīlasuttaṃ

71. Ekadhammo bhikkhave, bahukāro ariyassa aṭṭhaṅgikassa maggassa uppādāya. Katamo
ekadhammo: yadidaṃ sīlasampadā. Sīlasampannassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ
ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti.
Kathañca bhikkhave, bhikkhu sīlasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti,
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāsaṅkappaṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ
sammāvācaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ sammākammantaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāājīvaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāvāyāmaṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāsatiṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ
sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu sīlasampanno ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

1. 7. 10

Dutiya chandasuttaṃ

72. Ekadhammo bhikkhave, bahukāro ariyassa aṭṭhaṅgikassa maggassa uppādāya. Katamo
ekadhammo: yadidaṃ chandasampadā. Chandasampannassetaṃ bhikkhave, bhikkhuno
pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkarissatīti. Kathañca bhikkhave, bhikkhu chandasampanno ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāvācaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammākammantaṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ
sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāsatiṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāsamādhiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho
bhikkhave, bhikkhu chandasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

1. 7. 11

Dutiya attasuttaṃ

73. Ekadhammo bhikkhave, bahukāro ariyassa aṭṭhaṅgikassa maggassa uppādāya. Katamo
ekadhammo: yadidaṃ attasampadā. Attasampannassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ
ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti.
Kathañca bhikkhave, bhikkhu attasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti,
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāsaṅkappaṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ
sammāvācaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ sammākammantaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāājīvaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāvāyāmaṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāsatiṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ
sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu attasampanno ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

1. 7. 12

Dutiya diṭṭhisuttaṃ

74. Ekadhammo bhikkhave, bahukāro ariyassa aṭṭhaṅgikassa maggassa uppādāya. Katamo
ekadhammo: yadidaṃ diṭṭhisampadā. Diṭṭhisampannassetaṃ bhikkhave, bhikkhuno
pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkarissatīti. Kathañca bhikkhave, bhikkhu diṭṭhisampanno ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāvācaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammākammantaṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ
sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāsatiṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāsamādhiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho
bhikkhave, bhikkhu diṭṭhisampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

1. 7. 13

Dutiya appamādasuttaṃ

75. Ekadhammo bhikkhave, bahukāro ariyassa aṭṭhaṅgikassa maggassa uppādāya. Katamo
ekadhammo: [PTS Page 035] [\q 35/] yadidaṃ appamādasampadā.
Appamādasampannassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu
appamādasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti, rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāsaṅkappaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāvācaṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ
sammākammantaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāvāyāmaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāsatiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāsamādhiṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho
bhikkhave, bhikkhu appamādasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

[BJT Page 064] [\x 64/]

1. 7. 14
Dutiya yonisosuttaṃ

76. Ekadhammo bhikkhave, bahukāro ariyassa aṭṭhaṅgikassa maggassa uppādāya. Katamo
ekadhammo: yadidaṃ yonisomanasikārasampadā. Yonisomanasikirasampannassetaṃ
bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu
yonisomanasikārasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti,
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāsaṅkappaṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ
sammāvācaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ sammākammantaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāājīvaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāvāyāmaṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ sammāsatiṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ
sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu yonisomanasikārasampanno ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

Ekadhammapeyyāli.
Tatraddānaṃ:
Kalyāṇamittaṃ sīlañca chando ca attasampadā
Diṭṭhi ca appamādo ca yoniso bhavati sattamanti.

[BJT Page 066] [\x 66/]

8. Dutiya ekadhammapeyyālo
1. 8. 1

Kalyāṇamittasuttaṃ

77. Sāvatthiyaṃ:

Nāhaṃ bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppanno vā ariyo
aṭṭhaṅgiko maggo uppajjati, uppanno vā ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriṃ
gacchati. Yathayidaṃ bhikkhave, kalyāṇamittatā. Kalyāṇamittassetaṃ bhikkhave, bhikkhuno
pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkarissatīti. Kathañca bhikkhave, bhikkhu kalyāṇamitto ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: [PTS Page 036] [\q 36/] idha
bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti, vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu kalyāṇamitto
kalyāṇasahāyo ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkarotīti.

1. 8. 2

Sīlasuttaṃ
78. Nāhaṃ bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppanno vā ariyo
aṭṭhaṅgiko maggo uppajjati, uppanno vā ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriṃ
gacchati. Yathayidaṃ bhikkhave, sīlasampadā. Sīlasampannassetaṃ bhikkhave, bhikkhuno
pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkarissatīti. Kathañca bhikkhave, bhikkhu sīlasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ
bhāveti, vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsaṅkappaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu sīlasampanno ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

1. 8. 3

Chandasuttaṃ

79. Nāhaṃ bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppanno vā ariyo
aṭṭhaṅgiko maggo uppajjati, uppanno vā ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriṃ
gacchati. Yathayidaṃ bhikkhave, chandasampadā. Chandasampannassetaṃ bhikkhave,
bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkarissatīti. Kathañca bhikkhave, bhikkhu chandasampanno ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti, vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu chandasampanno ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

1. 8. 4

Attasuttaṃ

80. Nāhaṃ bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppanno vā ariyo
aṭṭhaṅgiko maggo uppajjati, uppanno vā ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriṃ
gacchati. Yathayidaṃ bhikkhave, attasampadā. Attasampannassetaṃ bhikkhave, bhikkhuno
pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkarissatīti. Kathañca bhikkhave, bhikkhu attasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ
bhāveti, vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsaṅkappaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu attasampanno ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

[BJT Page 068] [\x 68/]

1. 8. 5

Diṭṭhisuttaṃ

81. Nāhaṃ bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppanno vā ariyo
aṭṭhaṅgiko maggo uppajjati, uppanno vā ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriṃ
gacchati. Yathayidaṃ bhikkhave, diṭṭhisampadā. Diṭṭhisampannassetaṃ bhikkhave,
bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkarissatīti. Kathañca bhikkhave, bhikkhu diṭṭhisampanno ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti, vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu diṭṭhisampanno ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

1. 8. 6

Appamādasuttaṃ

82. Nāhaṃ bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppanno vā ariyo
aṭṭhaṅgiko maggo uppajjati, uppanno vā ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriṃ
gacchati. Yathayidaṃ bhikkhave, appamādasampadā. Appamādasampannassetaṃ bhikkhave,
bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamādasampanno ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti, vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu appamādasampanno ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

1. 8. 7

Yonisosuttaṃ
83. Nāhaṃ bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppanno vā ariyo
aṭṭhaṅgiko maggo uppajjati, uppanno vā ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriṃ
gacchati. Yathayidaṃ bhikkhave, yonisomanasikārasampadā.
Yonisomanasikārasampannassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave,
bhikkhu yonisomanasikārasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti,
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsaṅkappaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsatiṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho
bhikkhave, bhikkhu yenisomanasikārasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

1. 8. 8

Dutiya kalyāṇamittasuttaṃ

[PTS Page 037] [\q 37/]
84. Nāhaṃ bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppanno vā ariyo
aṭṭhaṅgiko maggo uppajjati, uppanno vā ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriṃ
gacchati. Yathayidaṃ bhikkhave, kalyāṇamittatā. Kalyāṇamittassetaṃ bhikkhave, bhikkhuno
pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkarissatīti. Kathañca bhikkhave, bhikkhu kalyāṇamitto ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ
bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāvācaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ
bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho
bhikkhave, bhikkhu kalyāṇamitto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bahulīkarotīti.

[BJT Page 070] [\x 70/]

1. 8. 9

Dutiya sīlasuttaṃ

85. Nāhaṃ bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppanno vā ariyo
aṭṭhaṅgiko maggo uppajjati, uppanno vā ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriṃ
gacchati. Yathayidaṃ bhikkhave, sīlasampadā. Sīlasampannassetaṃ bhikkhave, bhikkhuno
pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkarissatīti. Kathañca bhikkhave, bhikkhu sīlasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ
bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāvācaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ
bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho
bhikkhave, bhikkhu sīlasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bahulīkarotīti.

1. 8. 10

Dutiya chandasuttaṃ

86. Nāhaṃ bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppanno vā ariyo
aṭṭhaṅgiko maggo uppajjati, uppanno vā ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriṃ
gacchati. Yathayidaṃ bhikkhave, chandasampadā. Chandasampannassetaṃ bhikkhave,
bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkarissatīti. Kathañca bhikkhave, bhikkhu chandasampanno ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāājīvaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ
bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho
bhikkhave, bhikkhu chandasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

1. 8. 11

Dutiya attasuttaṃ

87. Nāhaṃ bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppanno vā ariyo
aṭṭhaṅgiko maggo uppajjati, uppanno vā ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriṃ
gacchati. Yathayidaṃ bhikkhave, attasampadā. Attasampannassetaṃ bhikkhave, bhikkhuno
pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkarissatīti. Kathañca bhikkhave, bhikkhu attasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ
bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāvācaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ
bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho
bhikkhave, bhikkhu attasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bahulīkarotīti.

1. 8. 12

Dutiya diṭṭhisuttaṃ

88. Nāhaṃ bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppanno vā ariyo
aṭṭhaṅgiko maggo uppajjati, uppanno vā ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriṃ
gacchati. Yathayidaṃ bhikkhave, diṭṭhisampadā. Diṭṭhisampannassetaṃ bhikkhave,
bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkarissatīti. Kathañca bhikkhave, bhikkhu diṭṭhisampanno ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāājīvaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ
bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho
bhikkhave, bhikkhu diṭṭhisampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

1. 8. 13

Dutiya appamādasuttaṃ

89. Nāhaṃ bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppanno vā ariyo
aṭṭhaṅgiko maggo uppajjati, uppanno vā ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriṃ
gacchati. Yathayidaṃ bhikkhave, appamādasampadā. Appamādasampannassetaṃ bhikkhave,
bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamādasampanno ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāājīvaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ
bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho
bhikkhave, bhikkhu appamādasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

[BJT Page 072] [\x 72/]

1. 8. 14
Dutiya yonisosuttaṃ

90. Nāhaṃ bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppanno vā ariyo
aṭṭhaṅgiko maggo uppajjati, uppanno vā ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriṃ
gacchati. Yathayidaṃ bhikkhave, yonisomanasikārasampadā.
Yonisomanasikārasampannassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave,
bhikkhu yenisomanasikārasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: [PTS Page 038] [\q 38/] idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāājīvaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ
bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho
bhikkhave, bhikkhu yonisomanasikārasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti,
Ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

Dutiya ekadhammapeyyālo.

Tatraddānaṃ:
Kalyāṇamittaṃ sīlañca chando ca attasampadā
Diṭṭhi ca appamādo ca yoniso bhavati sattamanti.

[BJT Page 074] [\x 74/]

9. Gaṅgāpeyyālo

1. 9. 1

Pācīnaninnasuttaṃ

91. Sāvatthiyaṃ:

Seyyathāpi bhikkhave, gaṅgānadī pācīnaninnā, pācīnapoṇā pācīnapabbhārā. Evameva kho
bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkaronto nibbānaninno hoti, nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave,
bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto
nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu sammādiṭṭhiṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsaṅkappaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento
ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo
nibbānapabbhāroti.

1. 9. 2

Dutiya pācīnaninnasuttaṃ

92. Seyyathāpi bhikkhave, yamunā nadī pācīnaninnā, pācīnapoṇā pācīnapabbhārā.
Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bahulīkaronto nibbānaninno hoti, nibbānapoṇo nibbānapabbhāro. Kathañca
bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento
ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo
nibbānapabbhāroti.

1. 9. 3

Tatiya pācīnaninnasuttaṃ

[PTS Page 039] [\q 39/]
93. Seyyathāpi bhikkhave, aciravatī nadī pācīnaninnā, pācīnapoṇā pācīnapabbhārā.
Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bahulīkaronto nibbānaninno hoti, nibbānapoṇo nibbānapabbhāro. Kathañca
bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento
ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo
nibbānapabbhāroti.

1. 9. 4

Catuttha pācīnaninnasuttaṃ

94. Seyyathāpi bhikkhave, sarabhū nadī pācīnaninnā, pācīnapoṇā pācīnapabbhārā.
Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bahulīkaronto nibbānaninno hoti, nibbānapoṇo nibbānapabbhāro. Kathañca
bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento
ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo
nibbānapabbhāroti.

[BJT Page 076] [\x 76/]

1. 9. 5

Pañcama pācīnaninnasuttaṃ

95. Seyyathāpi bhikkhave, mahī nadī pācīnaninnā, pācīnapoṇā pācīnapabbhārā. Evameva
kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkaronto nibbānaninno hoti, nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave,
bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto
nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu sammādiṭṭhiṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsaṅkappaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento
ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo
nibbānapabbhāroti.

1. 9. 6

Chaṭṭha pācīnaninnasuttaṃ

96. Seyyathāpi bhikkhave, yā kāci mahānadiyo, seyyathīdaṃ: gaṅgā yamunā aciravatī
sarabhū mahī. Sabbā tā pācīnaninnā, pācīnapoṇā pācīnapabbhārā. Evameva kho
bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkaronto nibbānaninno hoti, nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave,
bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto
nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu sammādiṭṭhiṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsaṅkappaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento
ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo
nibbānapabbhāroti.

1. 9. 7

Samuddaninnasuttaṃ

97. Seyyathāpi bhikkhave, gaṅgānadī samuddaninnā samuddapoṇā samuddapabbhārā.
Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bahulīkaronto nibbānaninno hoti, nibbānapoṇo nibbānapabbhāro. Kathañca
bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento
ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo
nibbānapabbhāroti.

1. 9. 8

Dutiya samuddaninnasuttaṃ

98. Seyyathāpi bhikkhave, yamunā nadī samuddaninnā samuddapoṇā samuddapabbhārā.
Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bahulīkaronto nibbānaninno hoti, nibbānapoṇo nibbānapabbhāro. Kathañca
bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento
ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo
nibbānapabbhāroti.

1. 9. 9

Tatiya samuddaninnasuttaṃ

99. Seyyathāpi bhikkhave, aciravatī nadī samuddaninnā samuddapoṇā samuddapabbhārā.
Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bahulīkaronto nibbānaninno hoti, nibbānapoṇo nibbānapabbhāro. Kathañca
bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento
ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo
nibbānapabbhāroti.
[BJT Page 078] [\x 78/]
1. 9. 10
Catuttha samuddaninnasuttaṃ

[PTS Page 040] [\q 40/]
100. Seyyathāpi bhikkhave, sarabhū nadī samuddaninnā samuddapoṇā samuddapabbhārā.
Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bahulīkaronto nibbānaninno hoti, nibbānapoṇo nibbānapabbhāro. Kathañca
bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento
ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo
nibbānapabbhāroti.

1. 9. 11

Pañcama samuddaninnasuttaṃ

101. Seyyathāpi bhikkhave, mahī nadī samuddaninnā samuddapoṇā samuddapabbhārā.
Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bahulīkaronto nibbānaninno hoti, nibbānapoṇo nibbānapabbhāro. Kathañca
bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento
ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo
nibbānapabbhāroti.

1. 9. 12

Chaṭṭha samuddaninnasuttaṃ

102. Seyyathāpi bhikkhave, yā kāci mahānadiyo, seyyathīdaṃ: gaṅgā yamunā aciravatī
sarabhū mahī. Sabbā tā samuddaninnā, samuddapoṇā samuddapabbhārā. Evameva kho
bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkaronto nibbānaninno hoti, nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave,
bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto
nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu sammādiṭṭhiṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsaṅkappaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento
ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo
nibbānapabbhāroti.

Gaṅgāpeyyāli*

Tatraddānaṃ:
Cha pācīnato ninnā cha ca ninnā samuddato
Ete dve dvādasa honti vaggo tena pavuccatīti.

-------------------------
* Ito paraṃ assamānā dutiyagaṅgāpeyyālavaggo tatiyagaṃgāpeyyālavaggo
catutthagaṃgāpeyyālavaggo tayo vaggā sīhaḷapotthakesu peyyālamukhena niddiṭṭhā.

[BJT Page 080] [\x 80/]

1. 10. 1

Pācīnaninnasuttaṃ

103. Seyyathāpi bhikkhave, gaṅgā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva
kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave,
bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto
nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṃ
bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāvācaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ
bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho
bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 10. 2

Dutiya pācīnaninnasuttaṃ

104. Seyyathāpi bhikkhave, yamunā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā.
Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca
bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāājīvaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ
bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho
bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 10. 3

Tatiya pācīnaninnasuttaṃ

105. Seyyathāpi bhikkhave, aciravatī nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā.
Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca
bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāājīvaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ
bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho
bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 10. 4

Catuttha pācīnaninnasuttaṃ

106. Seyyathāpi bhikkhave, sarabhū nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā.
Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca
bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāājīvaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ
bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho
bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

[BJT Page 082] [\x 82/]
1. 10. 5

Pañcama pācīnaninnasuttaṃ

107. Seyyathāpi bhikkhave, mahī nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva
kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave,
bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto
nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṃ
bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāvācaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ
bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho
bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 10. 8

Chaṭṭha pācīnaninnasuttaṃ

108. Seyyathāpi bhikkhave, yā kāci mahā nadiyo, seyyathīdaṃ: gaṅgā yamunā aciravatī
sarabhū mahī, sabbā tā pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave,
bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto
nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno
hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti,
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāvācaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammākammantaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti
rāgavinayopariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho
bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 10. 7

Samuddaninnasuttaṃ

109. Seyyathāpi bhikkhave, gaṅgā nadī samuddaninnā samuddapoṇā samuddapabbhārā.
Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca
bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāājīvaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ
bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho
bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 10. 8

Dutiya samuddaninnasuttaṃ

110. Seyyathāpi bhikkhave, yamunā nadī samuddaninnā samuddapoṇā samuddapabbhārā.
Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca
bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāājīvaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ
bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho
bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 10. 9

Tatiya samuddaninnasuttaṃ

111. Seyyathāpi bhikkhave, aciravatī nadī samuddaninnā samuddapoṇā samuddapabbhārā.
Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca
bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāājīvaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ
bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho
bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

[BJT Page 084] [\x 84/]

1. 10. 10

Catuttha samuddaninnasuttaṃ

112. Seyyathāpi bhikkhave, sarabhū nadī samuddaninnā samuddapoṇā samuddapabbhārā.
Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca
bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāājīvaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ
bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho
bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 10. 11

Pañcama samuddaninnasuttaṃ

113. Seyyathāpi bhikkhave, mahī nadī samuddaninnā samuddapoṇā samuddapabbhārā.
Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca
bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāājīvaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ
bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho
bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 10. 12

Chaṭṭha samuddaninnasuttaṃ

114. Seyyathāpi bhikkhave, yā kāci mahānadiyo seyyathīdaṃ: gaṅgā yamunā aciravatī
sarabhū mahī, sabbā tā samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho
bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave,
bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto
nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṃ
bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāvācaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ
bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho
bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

Dutiyagaṅgāpeyyāli.

Tatraddānaṃ:
Cha pācīnato ninnā cha ca ninnā samuddato;
Ete dve dvādasa honti vaggo tena pavuccatīti.

[BJT Page 086] [\x 86/]
11. Tatiya gaṅgāpeyyālo

1. 11. 1

Pācīnaninnasuttaṃ

[PTS Page 041] [\q 41/]
115. Seyyathāpi bhikkhave, gaṅgā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva
kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave,
bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto
nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṃ
bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti
amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ,
sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Evaṃ kho
bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 11. 2
Dutiya pācīnaninnasuttaṃ

116. Seyyathāpi bhikkhave, yamunā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā.
Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca
bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ
bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti
amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ,
sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Evaṃ kho
bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 11. 3

Tatiya pācīnaninnasuttaṃ

117. Seyyathāpi bhikkhave, aciravatī nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā.
Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca
bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ
bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti
amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ,
sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Evaṃ kho
bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 11. 4

Catuttha pācīnaninnasuttaṃ

118. Seyyathāpi bhikkhave, sarabhū nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā.
Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca
bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ
bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti
amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ,
sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Evaṃ kho
bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

[BJT Page 088] [\x 88/]

1. 11. 5

Pañcama pācīnaninnasuttaṃ

119. Seyyathāpi bhikkhave, mahī nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva
kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave,
bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto
nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṃ
bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti
amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ,
sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Evaṃ kho
bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 11. 6

Chaṭṭha pācīnaninnasuttaṃ

120. Seyyathāpi bhikkhave, yā kāci mahānadiyo seyyathīdaṃ: gaṅgā yamunā aciravatī
sarabhū mahī, sabbā tā pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave,
bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto
nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno
hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti,
amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammākammantaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ,
sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ
bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti
amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno
hoti nibbānapoṇo nibbānapabbhāroti.

1. 11. 7

Samuddaninnasuttaṃ

121. Seyyathāpi bhikkhave, gaṅgā nadī samuddaninnā samuddapoṇā samuddapabbhārā.
Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca
bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ
bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti
amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ,
sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Evaṃ kho
bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

[BJT Page 088] [\x 88/]

1. 11. 8

Dutiya samuddaninnasuttaṃ

122. Seyyathāpi bhikkhave, yamunā nadī samuddaninnā samuddapoṇā samuddapabbhārā.
Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca
bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ
bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti
amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ,
sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Evaṃ kho
bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 11. 9

Tatiya samuddaninnasuttaṃ

123. Seyyathāpi bhikkhave, aciravatī nadī samuddaninnā samuddapoṇā samuddapabbhārā.
Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca
bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ
bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti
amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ,
sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Evaṃ kho
bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

[BJT Page 090] [\x 90/]

1. 11. 10

Catuttha samuddaninnasuttaṃ

124. Seyyathāpi bhikkhave, sarabhū nadī samuddaninnā samuddapoṇā samuddapabbhārā.
Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca
bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ
bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti
amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ,
sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Evaṃ kho
bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 11. 11

Pañcama samuddaninnasuttaṃ

125. Seyyathāpi bhikkhave, mahī nadī samuddaninnā samuddapoṇā samuddapabbhārā.
Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca
bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ
bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti
amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ,
sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Evaṃ kho
bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 11. 12

Chaṭṭha samuddaninnasuttaṃ

126. Seyyathāpi bhikkhave, yā kāci mahā nadiyo seyyathīdaṃ: gaṅgā yamunā aciravatī
sarabhū mahī, sabbā tā samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho
bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave,
bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto
nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṃ
bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti
amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ,
sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Evaṃ kho
bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

Tatiya gaṅgāpeyyālo.

Tatraddānaṃ:
Cha pācīnato ninnā cha ca ninnā samuddato,
Ete dve dvādasa honti vaggo tena pavuccatīti.

[BJT Page 092] [\x 92/]

12. Catuttha gaṅgāpeyyālo
1. 12. 1

Pācīnaninnasuttaṃ

127. Seyyathāpi bhikkhave, gaṅgā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva
kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave,
bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto
nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṃ
bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ
bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno
hoti nibbānapoṇo nibbānapabbhāroti.

1. 12. 2
Dutiya pācīnaninnasuttaṃ

128. Seyyathāpi bhikkhave, yamunā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā.
Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca
bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ
bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Evaṃ kho
bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 12. 3

Tatiya pācīnaninnasuttaṃ

129. Seyyathāpi bhikkhave, aciravatī nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā.
Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca
bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ
bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Evaṃ kho
bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 12. 4

Catuttha pācīnaninnasuttaṃ

130. Seyyathāpi bhikkhave, sarabhū nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā.
Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca
bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ
bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Evaṃ kho
bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 12. 5

Pañcama pācīnaninnasuttaṃ

131. Seyyathāpi bhikkhave, mahī nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva
kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave,
bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto
nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṃ
bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ
bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno
hoti nibbānapoṇo nibbānapabbhāroti.

[BJT Page 094] [\x 94/]

1. 12. 6

Chaṭṭha pācīnaninnasuttaṃ

132. Seyyathāpi bhikkhave, yā kāci mahānadiyo, seyyathīdaṃ: gaṅgā yamunā aciravatī
sarabhū mahī sabbā tā pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave,
bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto
nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno
hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti,
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammākammantaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ
bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno
hoti nibbānapoṇo nibbānapabbhāroti.

1. 12. 7

Samuddaninnasuttaṃ

133. Seyyathāpi bhikkhave, gaṅgā nadī samuddaninnā samuddapoṇā samuddapabbhārā.
Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca
bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ
bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Evaṃ kho
bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 12. 8

Dutiya samuddaninnasuttaṃ

134. Seyyathāpi bhikkhave, yamunā nadī samuddaninnā samuddapoṇā samuddapabbhārā.
Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca
bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ
bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Evaṃ kho
bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 12. 9

Tatiya samuddaninnasuttaṃ

135. Seyyathāpi bhikkhave, aciravatī nadī samuddaninnā samuddapoṇā samuddapabbhārā.
Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca
bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ
bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Evaṃ kho
bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

[BJT Page 096] [\x 96/]

1. 12. 10

Catuttha samuddaninnasuttaṃ

136. Seyyathāpi bhikkhave, sarabhū nadī samuddaninnā samuddapoṇā samuddapabbhārā.
Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca
bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ
bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Evaṃ kho
bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 12. 11

Pañcama samuddaninnasuttaṃ

137. Seyyathāpi bhikkhave, mahī nadī samuddaninnā samuddapoṇā samuddapabbhārā.
Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca
bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ
bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Evaṃ kho
bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 12. 12

Chaṭṭha samuddaninnasuttaṃ

138. Seyyathāpi bhikkhave, yā kāci mahānadiyo seyyathīdaṃ: gaṅgā yamunā aciravatī
sarabhū mahī, sabbā tā samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho
bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave,
bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto
nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṃ
bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ
bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno
hoti nibbānapoṇo nibbānapabbhāroti.

Catuttha gaṅgāpeyyāli

Tatraddānaṃ:
Cha pācīnato ninnā cha ca ninnā samuddato,
Ete dve dvādasa honti vaggo tena pavuccatīti.

[BJT Page 098] [\x 98/]

13. Appamādavaggo

1. 13. 1

Tathāgatasuttaṃ

139. Sāvatthiyaṃ:

Yāvatā bhikkhave, sattā apadā vā dipadā1 vā catuppadā vā bahuppadā vā rūpino vā arūpino
vā saññino vā [PTS Page 042] [\q 42/] asaññino vā nevasaññino vā nāsaññino vā
tathāgato tesaṃ aggamakkhāyati arahaṃ sammā sambuddho. Evameva kho bhikkhave, ye
keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ
dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca
bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti
vivekanissitaṃ varāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, evaṃ kho bhikkhave,
bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti. Ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulītarotīti.

1. 13. 2
Dutiya tathāgatasuttaṃ

140. Yāvatā bhikkhave, sattā apadā vā dipadā vā catuppadā vā bahuppadā vā rūpino vā
arūpino vā saññino vā asaññino vā nevasaññino vā nāsaññino vā tathāgato tesaṃ
aggamakkhāyati arahaṃ sammāsambuddho. Evameva kho bhikkhave, ye keci kusalā
dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ
aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave,
bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkarissatīti. Idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ
bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ
bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho
bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bahulīkarotīti.

---------------------------
1. Dvipadā - machasaṃ, syā. Sī 2.

[BJT Page 100] [\x 100/]

1. 13. 3

Tatiya tathāgatasuttaṃ

141. Yāvatā bhikkhave, sattā apadā vā dipadā vā catuppadā vā bahuppadā vā rūpino vā
arūpino vā saññino vā asaññino vā nevasaññino vā nāsaññino vā tathāgato tesaṃ
aggamakkhāyati arahaṃ sammāsambuddho. Evameva kho bhikkhave, ye keci kusalā
dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ
aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ "ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatī"ti. Kathañca bhikkhave,
bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkaroti: [PTS Page 043] [\q 43/] idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti
amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ,
sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ
bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti
amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu appamatto
ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

1. 13. 4

Catuttha tathāgatasuttaṃ

142 Yāvatā bhikkhave, sattā apadā vā dipadā vā catuppadā vā bahuppadā vā rūpino vā
arūpino vā saññino vā asaññino vā nevasaññino vā nāsaññino vā tathāgato tesaṃ
aggamakkhāyati arahaṃ sammāsambuddho. Evameva kho bhikkhave, ye keci kusalā
dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ
aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ "ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatī"ti. Kathañca bhikkhave,
bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkarissatīti. Idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ
bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ. Evaṃ kho bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

1. 13. 5
Padasuttāni ( paṭhama padasuttaṃ )

143. Seyyathāpi bhikkhave, yāni kānici jaṅgamānaṃ2 padajātāni, sabbāni tāni hatthipade
samodhānaṃ gacchati. Hatthipadaṃ tesaṃ aggamakkhāyati yadidaṃ mahantattena. Evameva
kho bhikkhave, ye keci kusaladhammā sabbe te appamādamūlakā, appamādasamosaraṇā.
Appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno
pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, evaṃ kho bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bhāveti. Ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

1. 13. 6
Padasuttāni ( dutiya padasuttaṃ )

144. Seyyathāpi bhikkhave, yāni kānici jaṅgamānaṃ2 pāṇānaṃ padajātāni, sabbāni tāni
hatthipade samodhānaṃ gacchati. Hatthipadaṃ tesaṃ aggamakkhāyati yadidaṃ
mahantattena. Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā
appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ
bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Idha bhikkhave,
bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ
bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho
bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bahulīkarotīti.

1. 13. 7

Padasuttāni ( tatiya padasuttaṃ )

145. Seyyathāpi bhikkhave, yāni kānici jaṅgamānaṃ2 pāṇānaṃ padajātāni, sabbāni tāni
hatthipade samodhānaṃ gacchati. Hatthipadaṃ tesaṃ aggamakkhāyati yadidaṃ
mahantattena. Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā
appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ
bhikkhave, bhikkhuno pāṭikaṅkhaṃ "ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bahulīkarissatī"ti. Kathañca bhikkhave, bhikkhu appamatto ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave,
bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ,
sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ
bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti,
amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ,
sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Evaṃ kho
bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bahulīkarotīti.

1. 13. 8

Padasuttāni (catuttha padasuttaṃ )

146. Seyyathāpi bhikkhave, yāni kānici jaṅgamānaṃ2 pāṇānaṃ padajātāni, sabbāni tāni
hatthipade samodhānaṃ gacchati. Hatthipadaṃ tesaṃ aggamakkhāyati yadidaṃ
mahantattena. Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā
appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ
bhikkhave, bhikkhuno pāṭikaṅkhaṃ "ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bahulīkarissatī"ti. Kathañca bhikkhave, bhikkhu appamatto ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Idha bhikkhave,
bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ
bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti,
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Evaṃ kho
bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bahulīkarotīti.

(Yathā tathāgatasuttāni tathā vitthāretabbāni)

1. Evameva kho - sī 1,
2. Jaṅgalānaṃ - machasaṃ. Syā.

[BJT Page 102] [\x 102/]

1. 13. 9
Kūṭasuttāni ( paṭhama kūṭasuttaṃ )

147. Seyyathāpi bhikkhave, kūṭāgārassa yā kāci gopānasiyo sabbā tā kūṭaṅgamā kūṭaninnā
kūṭasamosaraṇā, kūṭaṃ tāsaṃ1 aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā
dhammā sabbe te appamādamūlakā, appamādasamosaraṇā. Appamādo tesaṃ dhammānaṃ
aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave,
bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, evaṃ kho bhikkhave, bhikkhu appamatto
ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti. Ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

1. 13. 10

Kūṭasuttāni ( dutiya kūṭasuttaṃ )

148. Seyyathāpi bhikkhave, kūṭāgārassa yā kāci gopānasiyo sabbā tā kūṭaṅgamā kūṭaninnā
kūṭasamosaraṇā, kūṭaṃ tāsaṃ1 aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā
dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ
aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave,
bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkarissati: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ
bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ
bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho
bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bahulīkarotīti.

1. 13. 11

Kūṭasuttāni (tatiya kūṭasuttaṃ )

149. Seyyathāpi bhikkhave, kūṭāgārassa yā kāci gopānasiyo sabbā tā kūṭaṅgamā kūṭaninnā
kūṭasamosaraṇā, kūṭaṃ tāsaṃ1 aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā
dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ
aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ "ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatī"ti. Kathañca
Bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ,
sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ
bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti
amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu appamatto
ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

1. 13. 12

Kūṭasuttāni ( catuttha kūṭasuttaṃ )

150. Seyyathāpi bhikkhave, kūṭāgārassa yā kāci gopānasiyo sabbā tā kūṭaṅgamā kūṭaninnā
kūṭasamosaraṇā, kūṭaṃ tāsaṃ1 aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā
dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ
aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ "ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatī"ti. Kathañca
Bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bahulīkarissati: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ
bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ. Evaṃ kho bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

1. 13. 13

Mūlasuttāni ( paṭhama mūlasuttaṃ )

[PTS Page 044] [\q 44/]

151. Seyyathāpi bhikkhave, ye keci mūlagandhā, kālānusāri2 tesaṃ aggamakkhāyati.
Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā,
appamādasamosaraṇā. Appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ
bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave,
bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ, evaṃ kho bhikkhave, bhikkhu appamatto ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bhāveti. Ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

1. 13. 14

Mūlasuttāni (dutiya mūlasuttaṃ )

152. Seyyathāpi bhikkhave, ye keci mūlagandhā, kālānusāri2 tesaṃ aggamakkhāyati.
Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā
appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ
bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca
Bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bahulīkarissati: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ
bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho
bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bahulīkarotīti.

1. 13. 15

Mūlasuttāni ( tatiya mūlasuttaṃ )

153. Seyyathāpi bhikkhave, ye keci mūlagandhā, kālānusāri2 tesaṃ aggamakkhāyati.
Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā
appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ
bhikkhave, bhikkhuno pāṭikaṅkhaṃ "ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bahulīkarissatī"ti. Kathañca bhikkhave, bhikkhu appamatto ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave,
bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ,
sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ
bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti,
amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ,
sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Evaṃ kho
bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bahulīkarotīti.

1. 13. 16
Mūlasuttāni (catuttha mūlasuttaṃ )

154. Seyyathāpi bhikkhave, ye keci mūlagandhā, kālānusāri2 tesaṃ aggamakkhāyati.
Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā
appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ
bhikkhave, bhikkhuno pāṭikaṅkhaṃ "ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bahulīkarissatī"ti. Kathañca
Bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bahulīkarissati: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ
bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ. Evaṃ kho bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

1. 13. 17
Sārasuttāni (paṭhama sārasuttaṃ )

155. Seyyathāpi bhikkhave, ye keci sāragandhā, lohitacandanaṃ tesaṃ aggamakkhāyati.
Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā,
appamādasamosaraṇā. Appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ
bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca
Bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, evaṃ kho bhikkhave,
bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti. Ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkarotīti.

1. 13. 18

Sārasuttāni (dutiya sārasuttaṃ )

156. Seyyathāpi bhikkhave, ye keci sāragandhā, lohitacandanaṃ tesaṃ aggamakkhāyati.
Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā
appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ
bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca
Bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bahulīkarissatīti. Idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ
bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho
bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bahulīkarotīti.

1. 13. 19

Sārasuttāni ( tatiya sārasuttaṃ )
157. Seyyathāpi bhikkhave, ye keci sāragandhā, lohitacandanaṃ tesaṃ evameva kho
bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā
appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno
pāṭikaṅkhaṃ "ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkarissatī"ti. Kathañca bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ
bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti
amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ,
sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Evaṃ kho
bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bahulīkarotīti.

1. 13. 20

Sārasuttāni ( catuttha sārasuttaṃ )

158. Seyyathāpi bhikkhave, ye keci sāragandhā, lohitacandanaṃ tesaṃ aggamakkhāyati.
Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā
appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ
bhikkhave, bhikkhuno pāṭikaṅkhaṃ "ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bahulīkarissatī"ti. Kathañca
Bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bahulīkarissati: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ
bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ. Evaṃ kho bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

1. 13. 21

Vassikasuttāni (paṭhama vassikasuttaṃ )

159. Seyyathāpi bhikkhave, ye keci pupphagandhā, vassikaṃ tesaṃ aggamakkhāyati.
Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā,
appamādasamosaraṇā. Appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ
bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave,
bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ, evaṃ kho bhikkhave, bhikkhu appamatto ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bhāveti. Ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

1. 13. 22

Vassikasuttāni (dutiya vassikasuttaṃ )

160. Seyyathāpi bhikkhave, ye keci pupphagandhā, vassikaṃ tesaṃ aggamakkhāyati.
Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā
appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ
bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca
Bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bahulīkarissati: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ
bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho
bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bahulīkarotīti.

1. 13. 23

Vassikasuttāni ( tatiya vassikasuttaṃ )

161. Seyyathāpi bhikkhave, ye keci pupphagandhā, vassikaṃ tesaṃ evameva kho bhikkhave,
ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ
dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ "ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatī"ti. Kathañca
bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ,
sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ
bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti
amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu appamatto
ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

1. 13. 24

Vassikasuttāni (catuttha vassikasuttaṃ )

162. Seyyathāpi bhikkhave, ye keci pupphagandhā, vassikaṃ tesaṃ aggamakkhāyati.
Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā
appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ
bhikkhave, bhikkhuno pāṭikaṅkhaṃ "ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bahulīkarissatī"ti. Kathañca
Bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bahulīkarissati: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ
bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ. Evaṃ kho bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

1. 13. 25

Rājasuttāni ( paṭhama rājasuttaṃ )

163. Seyyathāpi bhikkhave, ye keci kuḍḍarājāno3 sabbe te rañño cakkavattissa anuyantā4
bhavanti. Rājā tesaṃ cakkavatti aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā
dhammā sabbe te appamādamūlakā, appamādasamosaraṇā. Appamādo tesaṃ dhammānaṃ
aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca
Bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, evaṃ kho bhikkhave,
bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti. Ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkarotīti.

1. 13. 26

Rājasuttāni ( dutiya rājasuttaṃ )

164. Seyyathāpi bhikkhave, ye keci kuḍḍarājāno3 sabbe te rañño cakkavattissa anuyantā4
bhavanti. Rājā tesaṃ cakkavatti aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā
dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ
aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca
Bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bahulīkarissati: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ
bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho
bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bahulīkarotīti.

1. 13. 27

Rājasuttāni (tatiya rājasuttaṃ )

165. Seyyathāpi bhikkhave, ye keci kuḍḍarājāno3 sabbe te rañño cakkavattissa anuyantā4
bhavanti. Rājā tesaṃ cakkavatti aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā
dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ
aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ "ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatī"ti. Kathañca
Bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ,
sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ
bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti
amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu appamatto
ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

1. 13. 28

Rājasuttāni (catuttha rājasuttaṃ )

166. Seyyathāpi bhikkhave, ye keci kuḍḍarājāno3 sabbe te rañño cakkavattissa anuyantā4
bhavanti. Rājā tesaṃ cakkavatti aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā
dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ
aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ "ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatī"ti. Kathañca
Bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bahulīkarissati: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ
bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ. Evaṃ kho bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

1. 13. 29

Candimasuttāni ( paṭhama candimasuttaṃ )

167. Seyyathāpi bhikkhave, yā kāci tārakarūpānaṃ pabhā. Sabbā tā candimappabhāya5 kalaṃ
nāgghati soḷasiṃ candappabhā tāsaṃ aggamakkhāyati. Evameva kho bhikkhave, ye keci
kusalā dhammā sabbe te appamādamūlakā, appamādasamosaraṇā. Appamādo tesaṃ
dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca
Bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, evaṃ kho bhikkhave,
bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti. Ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkarotīti.

1. 13. 30

Candimasuttāni ( dutiya candimasuttaṃ )

168. Seyyathāpi bhikkhave, yā kāci tārakarūpānaṃ pabhā. Sabbā tā candimappabhāya5 kalaṃ
nāgghati soḷasiṃ candappabhā tāsaṃ aggamakkhāyati. Evameva kho bhikkhave, ye keci
kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ
dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca
Bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bahulīkarissati: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ
bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho
bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bahulīkarotīti.

1. 13. 31

Candimasuttāni ( tatiya candimasuttaṃ )

169. Seyyathāpi bhikkhave, yā kāci tārakarūpānaṃ pabhā. Sabbā tā candimappabhāya5 kalaṃ
nāgghati soḷasiṃ candappabhā tāsaṃ aggamakkhāyati. Evameva kho bhikkhave, ye keci
kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ
dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ "ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatī"ti. Kathañca
Bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ,
sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ
bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti
amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu appamatto
ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.
1. 13. 32

Candimasuttāni (catuttha candimasuttaṃ )

170. Seyyathāpi bhikkhave, yā kāci tārakarūpānaṃ pabhā. Sabbā tā candimappabhāya5 kalaṃ
nāgghati soḷasiṃ candappabhā tāsaṃ aggamakkhāyati. Evameva kho bhikkhave, ye keci
kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ
dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ "ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatī"ti. Kathañca
Bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bahulīkarissati: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ
bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ. Evaṃ kho bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

---------------------------
1. Tesaṃ - sī 1, 2.
2. Kāla nusārī - sī 1, 2. Koṭṭhānusāriya - syā.
3. Kuṭṭharājāno - machasaṃ, syā.
4. Anuyuttā - sīmu.
5. Candimāpabhā - syā.

[BJT Page 104] [\x 104/]
1. 13. 33

Suriyasuttāni (paṭhama suriyasuttaṃ )

171. Seyyathāpi bhikkhave, saradasamaye viddhe vigatavalāhake deve ādicco nabhaṃ
abbhussukkamāno sabbaṃ ākāsagataṃ tamagataṃ abhivihacca bhāsate ca tapate ca virocati
ca. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā,
appamādasamosaraṇā. Appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ
bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave,
bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ, evaṃ kho bhikkhave, bhikkhu appamatto ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bhāveti. Ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

1. 13. 34

Suriyasuttāni (dutiya suriyasuttaṃ )
172. Seyyathāpi bhikkhave, saradasamaye viddhe vigatavalāhake deve ādicco nabhaṃ
abbhussukkamāno sabbaṃ ākāsagataṃ tamagataṃ abhivihacca bhāsate ca tapate ca virocati
ca. Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā
appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ
bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissati: idha bhikkhave,
bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ
bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho
bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bahulīkarotīti.

1. 13. 35

Suriyasuttāni ( tatiya suriyasuttaṃ )

173. Seyyathāpi bhikkhave, saradasamaye viddho vigatavalāhake deve ādicco nabhaṃ
abbhussukkamāno sabbaṃ ākāsagataṃ. Tamagataṃ abhivihacca bhāsate ca tapate ca virocati
ca. Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā
appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ
bhikkhave, bhikkhuno pāṭikaṅkhaṃ "ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bahulīkarissatī"ti. Kathañca bhikkhave, bhikkhu appamatto ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave,
bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ,
sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ
bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti,
amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ,
sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Evaṃ kho
bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bahulīkarotīti.

1. 13. 36

Suriyasuttāni ( catuttha suriyasuttaṃ )

174. Seyyathāpi bhikkhave, saradasamaye viddhe vigatavalāhake deve ādicco nabhaṃ
abbhussukkamāno sabbaṃ ākāsagataṃ tamagataṃ abhivihacca bhāsate ca tapate ca virocati
ca. Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā
appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ
bhikkhave, bhikkhuno pāṭikaṅkhaṃ "ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bahulīkarissatī"ti. Kathañca bhikkhave, bhikkhu appamatto ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissati: idha bhikkhave,
bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ
bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti,
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Evaṃ kho
bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bahulīkarotīti.

1. 13. 37

Vatthasuttāni ( paṭhama vatthasuttaṃ )

175. Seyyathāpi bhikkhave, yāni kāni ci tantāvutānaṃ vatthānaṃ kāsikaṃ vatthaṃ
aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te
appamādamūlakā, appamādasamosaraṇā. Appamādo tesaṃ dhammānaṃ aggamakkhāyati.
Appamattassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca
Bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, evaṃ kho bhikkhave,
bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti. Ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkarotīti.

1. 13. 38

Vatthasuttāni ( dutiya vatthasuttaṃ )

[PTS Page 045] [\q 45/]
176. Seyyathāpi bhikkhave, yāni kāni ci tantāvutānaṃ vatthānaṃ kāsikaṃ vatthaṃ
aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te
appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati.
Appamattassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Kathañca bhikkhave, bhikkhu
appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkarissatīti. Idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ
bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ
bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho
bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bahulīkarotīti.

1. 13. 39

Vatthasuttāni ( tatiya vatthasuttaṃ )
176. Seyyathāpi bhikkhave, yāni kāni ci tantāvutānaṃ vatthānaṃ kāsikaṃ vatthaṃ
aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te
appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati.
Appamattassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ "ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatī"ti. Kathañca bhikkhave, bhikkhu
appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti:
idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ,
sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ
bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti
amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu appamatto ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

1. 13. 40

Vatthasuttāni ( catuttha vatthasuttaṃ )

178. Seyyathāpi bhikkhave, yā kāni ci tantāvutānaṃ vatthānaṃ kāsikaṃ vatthaṃ
aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā, sabbe te
appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati.
Appamattassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ "ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatī"ti. Kathañca
Bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bahulīkarissati: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ
bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ. Evaṃ kho bhikkhave, bhikkhu appamatto ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

(Sabbameva sāvatthinidānaṃ yathā tathāgatasuttāni sabbāni tathā vitthāretabbāni. )

Appamādavaggo teḷasamo.

Tatraddānaṃ:
Tathāgataṃ padaṃ kūṭaṃ mūlaṃ sārena vassinaṃ,
Rājā candimasuriyā ca vatthena dasamaṃ padanti.

[BJT Page 106] [\x 106/]

14. Balakaraṇīyavaggo

1. 14. 1

Balasuttaṃ

179. Sāvatthiyaṃ:

Seyyathāpi bhikkhave, ye keci balakaraṇīyā kammantā karīyanti, sabbe te paṭhaviṃ nissāya
paṭhaviyaṃ patiṭṭhāya [PTS Page 046] [\q 46/] evamete balakaraṇīyā kammantā
karīyanti. Evameva kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti. Kathañca
Bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti,
ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, evaṃ kho
bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti.
Ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

1. 14. 2

Dutiyabalasuttaṃ

180. Seyyathāpi bhikkhave, ye keci balakaraṇīyā kammantā karīyanti, sabbe te paṭhaviṃ
nissāya paṭhaviyaṃ patiṭṭhāya. Evamete balakaraṇīyā kammantā karīyanti. Evameva kho
bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti,
ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti. Kathañca bhikkhave, bhikkhu sīlaṃ nissāya sīle
patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti.
Idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ
bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ
bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho
bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti,
ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

1. 14. 3

Tatiyabalasuttaṃ

181. Seyyathāpi bhikkhave, ye keci balakaraṇīyā kammantā karīyanti, sabbe te paṭhaviṃ
nissāya paṭhaviyaṃ patiṭṭhāya, evamete balakaraṇīyā kammantā karīyanti. Evameva kho
bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti,
ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti. Kathañca bhikkhave, bhikkhu sīlaṃ nissāya sīle
patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti:
idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ,
sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ
bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti
amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ,
[BJT Page 108] [\x 108/]

Sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Evaṃ kho
bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti,
ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

1. 14. 4

Catutthabalasuttaṃ

182. Seyyathāpi bhikkhave, ye keci balakaraṇīyā kammantā karīyanti, sabbe te paṭhaviṃ
nissāya paṭhaviyaṃ patiṭṭhāya, evamete balakaraṇīyā kammantā karīyanti. Evameva kho
bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti,
ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti. Kathañca
Bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti,
ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. Idha bhikkhave, bhikkhu sammādiṭṭhiṃ
bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ
bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Evaṃ kho bhikkhave, bhikkhu sīlaṃ
nissāya sīle patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkarotīti.

1. 14. 5

Bījasuttāni ( paṭhama bījasuttaṃ )

183. Seyyathāpi bhikkhave, ye keci bījagāmabhutagāmā vuddhiṃ viruḷhiṃ vepullaṃ
āpajjanti, sabbe te paṭhaviṃ nissāya paṭhaviyā patiṭṭhāya evamete bījagāmabhūtagāmā
vuddhiṃ virūḷhiṃ vepullaṃ āpajjanti. Evameva kho bhikkhave, bhikkhu sīlaṃ nissāya sīle
patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkarontā. Vuddhiṃ virūḷhiṃ vepullaṃ pāpuṇāti dhammesu. Kathañca bhikkhave,
bhikkhu sīlaṃ nissāya sīle patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bahulīkaronto idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, evaṃ kho
bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento.
Ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto vuddhiṃ virūḷhiṃ vepullaṃ pāpuṇāti
dhammesūti.

1. 14. 6
Bījasuttāni. ( Dutiya bījasuttaṃ )

184. Seyyathāpi bhikkhave, ye keci bījagāmabhūtagāmā vuddhiṃ virūḷhiṃ vepullaṃ āpajjanti,
sabbe te paṭhaviṃ nissāya paṭhaviyā patiṭṭhāya. Evamete bījagāmabhutagāmā vuddhiṃ
virūḷhiṃ vepullaṃ āpajjanti. Evameva kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya
ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarontā. Vuddhiṃ
virūḷhiṃ vepullaṃ pāpuṇāti dhammesu. Kathañca bhikkhave, bhikkhu sīlaṃ nissāya sīle
patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto
vuddhiṃ virūḷhiṃ vepullaṃ pāpuṇāti dhammesu. Idha bhikkhave, bhikkhu sammādiṭṭhiṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ
bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho
bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento,
ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto vuddhiṃ virūḷhiṃ vepullaṃ pāpuṇāti dhammesu.

1. 14. 7

Bījasuttāni. (Tatiya bījasuttaṃ )

185. Seyyathāpi bhikkhave, ye keci bījagāmabhutagāmā vuddhiṃ virūḷhiṃ vepullaṃ āpajjanti,
sabbe te paṭhaviṃ nissāya paṭhaviyā patiṭṭhāya, evamete bījagāmabhūtagāmā vuddhiṃ
virūḷhiṃ vepullaṃ āpajjanti. Evameva kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya
ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarontā vuddhiṃ
virūḷhiṃ vepullaṃ pāpuṇāti dhammesu. Kathañca bhikkhave, bhikkhu sīlaṃ nissāya sīle
patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto
vuddhiṃ virūḷhiṃ vepullaṃ pāpapuṇāti dhammesu: idha bhikkhave, bhikkhu sammādiṭṭhiṃ
bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti
amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ,
sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Evaṃ kho
bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento,
ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto vuddhiṃ virūḷhiṃ vepullaṃ pāpuṇāti
dhammesūti.

1. 14. 8

Bījasuttāni. ( Catuttha bījasuttaṃ )

186. Seyyathāpi bhikkhave, ye keci bījagāmābhūtagāmā vuddhiṃ virūḷhiṃ vepullaṃ āpajjanti,
sabbe te paṭhaviṃ nissāya paṭhaviyā patiṭṭhāya, evamete bījagāmabhūtagāmā vuddhiṃ
virūḷhiṃ vepullaṃ āpajjanti. Evameva kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya
ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarontā vuddhiṃ
virūḷhiṃ vepullaṃ pāpuṇāti dhammesu. Kathañca bhikkhave, bhikkhu sīlaṃ nissāya sīle
patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento, ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkaronto vuddhi virūḷhiṃ vepullaṃ pāpuṇāti dhammesu: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ
bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti,
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Evaṃ kho
bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento,
ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto vuddhiṃ virūḷhiṃ vepullaṃ pāpuṇāti
dhammesūti.

[BJT Page 110] [\x 110/]
[PTS Page 047] [\q 47/]

1. 14. 9

Nāgasuttāni (paṭhama nāgasuttaṃ )

187. Seyyathāpi bhikkhave, himavantaṃ1 pabbatarājaṃ nissāya nāgā kāyaṃ vaḍḍhanti, balaṃ
gāhenti. Te tattha kāyaṃ vaḍḍhetvā balaṃ gāhetvā kussubbhe2 otaranti. Kussubbhe2 otaritvā
mahāsobbhe otaranti. Mahāsobbhe otaritvā kunnadiyo otaranti, kunnadiyo otaritvā
mahānadiyo otaranti. Mahānadiyo otaritvā mahāsamuddaṃ sāgaraṃ otaranti. Te tattha
mahantatthaṃ vepullantaṃ3 āpajjanti kāyena. Evameva kho bhikkhave, bhikkhu sīlaṃ
nissāya sīle patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkaronto mahantaṃ vepullattaṃ3 pāpuṇāti dhammesu. Kathañca bhikkhave, bhikkhu
sīlaṃ nissāya sīle patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bahulīkaronto mahantaṃ vepullattaṃ3 pāpuṇāti dhammesu: idha bhikkhave,
bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ, evaṃ kho bhikkhave, bhikkhu sīlaṃ nissāya sīle
patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento. Ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkaronto mahantaṃ vepullattaṃ3 pāpuṇāti dhammesūti.

1. 14. 10
Nāgasuttāni ( dutiya nāgasuttaṃ )

188. Seyyathāpi bhikkhave, himavantaṃ1 pabbatarājaṃ nissāya nāgā kāyaṃ vaḍḍhanti, balaṃ
gāhenti. Te tattha kāyaṃ vaḍaḍhetvā balaṃ gāhetvā kussubbhe2 otaranti. Kussubbhe2
otaritvā mahāsobbhe otaranti. Mahāsobbhe otaritvā kunnadiyo otaranti, kunnadiyo otaritvā
mahānadiyo otaranti. Mahānadiyo otaritvā mahāsamuddaṃ sāgaraṃ otaranti. Te tattha
mahantattaṃ vepullattaṃ3 āpajjanti kāyena. Evameva kho bhikkhave, bhikkhu sīlaṃ nissāya
sīle patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkaronto mahantaṃ vepullattaṃ pāpuṇāti dhammesu. Kathañca bhikkhave, bhikkhu
sīlaṃ nissāya sīle patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bahulīkaronto mahantaṃ vepullattaṃ3 pāpuṇāti dhammesu: idha bhikkhave,
bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ
bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho
bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento,
ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto mahantattaṃ vepullattaṃ3 pāpuṇāti dhammesūti.

1. 14. 11

Nāgasuttāni ( tatiya nāgasuttaṃ )

189. Seyyathāpi bhikkhave, himavantaṃ1 pabbatarājaṃ nissāya nāgā kāyaṃ vaḍḍhenti, balaṃ
gāhenti. Te tattha kāyaṃ vaḍḍhetvā balaṃ gāhetvā kussubbhe2 otaranti. Kussubbhe2 otaritvā
mahāsobbhe otaranti. Mahāsobbhe otaritvā kunnadiyo otaranti, kunnadiyo otaritvā
mahānadiyo otaranti. Mahānadiyo otaritvā mahāsamuddaṃ sāgaraṃ otaranti. Te tattha
mahantattaṃ vepullattaṃ3 āpajjanti kāyena. Evameva kho bhikkhave bhikkhu sīlaṃ nissāya
sīle patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkaronto mahantattaṃ vepullattaṃ3 pāpuṇāti dhammesu. Kathañca
Bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento
ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto mahantattaṃ vepullattaṃ3 pāpuṇāti dhammesu:
idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ,
sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ
bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti
amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu sīlaṃ nissāya sīle
patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto
mahantattaṃ vepullattaṃ pāpuṇāti dhammesūti.

1. 14. 12
Nāgasuttāni ( catuttha nāgasuttaṃ )

190. Seyyathāpi bhikkhave, himavantaṃ1 pabbatarājaṃ nissāya nāgā kāyaṃ vaḍḍhenti, balaṃ
gāhenti. Te tattha kāyaṃ vaḍḍhetvā balaṃ gāhetvā kussubbhe2 otaranti. Kussubbhe2 otaritvā
mahāsobbhe otaranti. Mahāsobbhe otaritvā kunnadiyo otaranti, kunnadiyo otaritvā
mahānadiyo otaranti. Mahānadiyo otaritvā mahāsamuddaṃ sāgaraṃ otaranti. Te tattha
mahantattaṃ vepullattaṃ3 āpajjanti kāyena. Evameva kho bhikkhave, bhikkhu sīlaṃ nissāya
sīle patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkaronto mahantattaṃ vepullattaṃ3 pāpuṇāti dhammesu. Kathañca bhikkhave,
bhikkhu sīlaṃ nissāya sīle patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bahulīkaronto mahantattaṃ vepullattaṃ3 pāpuṇāti dhammesu: idha
bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ
bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ. Evaṃ kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto mahantattaṃ
vepullattaṃ3 pāpuṇāti dhammesūti.

1. 14. 13

Rukkhasuttāni ( paṭhama rukkhasuttaṃ )
191. Seyyathāpi bhikkhave, rukkho pācīnaninno pācīna poṇo pācīnapabbhāro so mūle4
chinno katamena papātena papateyyāti 5. [PTS Page 048] [\q 48/] yena bhanne, ninno
yena poṇo yena pabbhāroti. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo
nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento
ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo
nibbānapabbhāro: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, evaṃ kho bhikkhave,
bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento. Ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto,
nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 14. 14

Rukkhasuttāni ( dutiya rukkhasuttaṃ )

180. Seyyathāpi bhikkhave, rukkho pācīnaninno pācīna poṇo pācīnapabbhāro so mūle4
chinno katamena papātena papateyyāti 5. Yena bhante, ninno yena poṇo yena pabbhāroti.
Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro.
Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bahulīkaronto nibbāninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave,
bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ
bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho
bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkaronto, nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 14. 15

Rukkhasuttāni ( tatiya rukkhasuttaṃ )

193. Seyyathāpi bhikkhave, rukkho pācīnaninno pācīna poṇo pācīnapabbhāro so mūle4
chinno katamena papātena papateyyāti5 yena bhante, ninno yena poṇo yena pabbhāroti.
Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca
Bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ
bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti
amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ,
sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Evaṃ kho
bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkaronto, nibbānaninno hoti nibbānapoṇo nibbānapabbhāro.

1. 14. 16

Rukkhasuttāni ( catuttha rukkhasuttaṃ )

194. Seyyathāpi bhikkhave, rukkho pācīnaninno pācīna poṇo pācīnapabbhāro so mūle4
chinno katamena papātena papateyyāti 5. Yena bhante, ninno yena poṇo yena pabbhāroti.
Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca
Bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ
bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti,
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Evaṃ kho
bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkaronto, nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

---------------------------
1. Himavantaṃ bhikkhave - sī 1, 2, syā.
2. Kusobbhe - machasaṃ, kusubbhe syā.
3. Vepullataṃ - sī 1, 2
4. Mulacchinno - machasaṃ.
5. Papatessati - syā.

[BJT Page 112] [\x 112/]

1. 14. 17

Kumbhasuttāni ( paṭhama kumbhasuttaṃ )

195. Seyyathāpi bhikkhave, kumbho nikkujjo vamateva udakaṃ no paccāvamati. Evameva
kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkaronto vamateva pāpake akusale dhamme no paccāvamati. Kathañca
Bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkaronto vamateva pāpake akusale dhamme no paccāvamati; idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ
sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento.
Ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto, vāmateva pāpake akusale dhamme no
paccāvamatīti.

1. 14. 18

Kumbhasuttāni ( dutiya kumbhasuttaṃ )

196. Seyyathāpi bhikkhave, kumbho nikkujjo vamateva udakaṃ no paccāvamati. Evameva
kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkaronto vamateva pāpake akusale dhamme no paccāvamati. Kathañca bhikkhave,
bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto
vamateva pāpake akusale dhamme no paccāvamati: idha bhikkhave, bhikkhu sammādiṭṭhiṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ
bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho
bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkaronto, vamateva pāpake akusale dhamme no paccāvamatīti.

1. 14. 19

Kumbhasuttāni ( tatiya kumbhasuttaṃ )

197. Seyyathāpi bhikkhave, kumbho nikujjo vamateva udakaṃ no paccāvamati. Evameva kho
bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkaronto vamateva pāpake akusale dhamme no paccāvamati. Kathañca
Bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkaronto vamateva pāpake akusale dhamme no paccāvamati: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ
bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti
amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ,
sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Evaṃ kho
bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkaronto, vamateva pāpake akusale dhamme no paccāvamatīti.

1. 14. 20

Kumbhasuttāni ( catuttha kumbhasuttaṃ )

198. Seyyathāpi bhikkhave, kumbho nikkujjo vamateva udakaṃ no paccāvamati. Evameva
kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkaronto vamateva pāpake akusale dhamme no paccāvamati. Kathañca
Bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkaronto vamateva pāpake akusale dhamme no paccāvamati: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ
bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti,
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Evaṃ kho
bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkaronto, vamateva pāpake akusale dhamme no paccāvamatīti.

1. 14. 21

Sūkasuttāni ( paṭhama sūkasuttaṃ )

199. Seyyathāpi bhikkhave, sālisūkaṃ vā yavasūkaṃ vā sammā paṇihitaṃ hatthena vā
pāpadena vā akkantaṃ hatthaṃ vā pādaṃ vā bhecchati lohitaṃ vā uppādessatīti ṭhānametaṃ
vijjati. Taṃ kissa hetu: sammā paṇihittatā bhikkhave, sūkassa. [PTS Page 049] [\q 49/]
evameva kho so vata1 bhikkhu sammā paṇihitāya diṭṭhiyā sammā paṇihitāya
maggabhāvanāya avijjaṃ bhecchati2 vijjaṃ uppādessati nibbānaṃ sacchikarissatīti
ṭhānametaṃ vijjati. Taṃ kissa hetu: sammā paṇihittatā bhikkhave diṭṭhiyā, kathañca
Bhikkhave, bhikkhu sammā paṇihitāya diṭṭhiyā sammā paṇihitāya maggabhāvanāya avijjaṃ
bhindati vijjaṃ uppādeti nibbānaṃ sacchikaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, evaṃ kho bhikkhave, bhikkhu sammā paṇihitāya diṭṭhiyā sammā
paṇihitāya maggabhāvanāya avijjaṃ bhindati vijjaṃ uppādeti nibbānaṃ sacchikarotīti.

1. 14. 22

Sūkasuttāni ( dutiya sūkasuttaṃ )

200. Seyyathāpi bhikkhave, sālisūkaṃ vā yavasūkaṃ vā sammā paṇihitaṃ hatthena vā
pāpadena vā akkantaṃ hatthaṃ vā pādaṃ vā bhecchati lohitaṃ vā uppādessatīti ṭhānametaṃ
vijjati. Taṃ kissa hetu: sammā paṇihittatā bhikkhave, sūkassa. Evameva kho so vata1
bhikkhu sammā paṇihitāya diṭṭhiyā sammā paṇihitāya maggabhāvanāya avijjaṃ bhecchati2
vijjaṃ uppādessati nibbānaṃ sacchikarissatīti ṭhānametaṃ vijjati. Taṃ kissa hetu: sammā
paṇihittatā bhikkhave diṭṭhiyā, kathañca bhikkhave, bhikkhu sammā paṇihitāya diṭṭhiyā
sammā paṇihitāya maggabhāvanāya avijjaṃ bhindati vijjaṃ uppādeti nibbānaṃ sacchikaroti:
idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ
bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ
bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho
bhikkhave, bhikkhu sammā paṇihitāya diṭṭhiyā sammā paṇihitāya maggabhāvanāya avijjaṃ
bhindati vijjaṃ uppādeti nibbānaṃ sacchikarotīti.

1. 14. 23

Sūkasuttāni ( tatiya sūkasuttaṃ )

201. Seyyathāpi bhikkhave, sālisūkaṃ vā yavasūkaṃ vā sammā paṇihitaṃ hatthena vā
pāpadena vā akkantaṃ hatthaṃ vā pādaṃ vā bhecchati lohitaṃ vā uppādessatīti ṭhānametaṃ
vijjati. Taṃ kissa hetu: sammā paṇihittatā bhikkhave, sūkassa. Evameva kho so vata1
bhikkhu sammā paṇihitāya diṭṭhiyā sammā paṇihitāya maggabhāvanāya avijjaṃ bhecchati2
vijjaṃ uppādessati nibbānaṃ sacchikarissatīti ṭhānametaṃ vijjati. Taṃ kissa hetu: sammā
paṇihittatā bhikkhave diṭṭhiyā, kathañca bhikkhave, bhikkhu sammā paṇihitāya diṭṭhiyā
sammā paṇihitāya maggabhāvanāya avijjaṃ bhindati vijjaṃ uppādeti nibbānaṃ sacchikaroti:
idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ,
sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ
bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti
amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu sammā paṇihitāya
diṭṭhiyā sammā paṇihitāya maggabhāvanāya avijjaṃ bhindati vijjaṃ uppādeti nibbānaṃ
sacchikarotīti.

1. 14. 24

Sūkasuttāni ( catuttha sūkasuttaṃ )

202. Seyyathāpi bhikkhave, sālisūkaṃ vā yavasūkaṃ vā sammā paṇihitaṃ hatthena vā
pāpadena vā akkantaṃ hatthaṃ vā pādaṃ vā bhecchati lohitaṃ vā uppādessatīti ṭhānametaṃ
vijjati. Taṃ kissa hetu: sammā paṇihittatā bhikkhave, sūkassa. Evameva kho so vata1
bhikkhu sammā paṇihitāya diṭṭhiyā sammā paṇihitāya maggabhāvanāya avijjaṃ bhecchati2
vijjaṃ uppādessati nibbānaṃ sacchikarissatīti ṭhānametaṃ vijjati. Taṃ kissa hetu: sammā
paṇihittatā bhikkhave diṭṭhiyā, kathañca bhikkhave, bhikkhu sammā paṇihitāya diṭṭhiyā
sammā paṇihitāya maggabhāvanāya avijjaṃ bhindati vijjaṃ uppādeti nibbānaṃ sacchikaroti:
idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ
bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ. Evaṃ kho bhikkhave, bhikkhu sammā paṇihitāya diṭṭhiyā sammā
paṇihitāya maggabhāvanāya avijjaṃ bhindati vijjaṃ uppādeti nibbānaṃ sacchikarotīti.

---------------------------
1. Evameva kho bhikkhave - machasaṃ, syā.
2. Bhindissati - machasaṃ, syā.

1. 14. 25
Ākāsa suttāni ( paṭhama ākāsa suttaṃ )

203. Seyyathāpi bhikkhave, ākāse vividhā vātā vāyanti puratthimāpi vātā vāyanti.
Pacchimāpi vātā vāyanti. Uttarāpi vātā vāyanti dakkhiṇāpi vātā vāyanti. Sarajāpi vātā
vāyanti arajāpi vātā vāyanti. Sītāpi vātā vāyanti. Uṇhāpi vātā vāyanti parittāpi vātā vāyanti.
Adhimattāpi vātā vāyanti,

[BJT Page 114] [\x 114/]

Evameva kho bhikkhave, bhikkhuno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvayato ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bahulīkaroto cattāropi satipaṭṭhānā bhāvanā pāripuriṃ gacchanti.
Cattāropi sammappadhānā bhāvanā pāripūriṃ gacchanti, cattāropi iddhipādā bhāvatā
pāripūriṃ gacchanti. Pañcapi indriyāni bhāvanā pāripūriṃ gacchanti. Pañcapi balāni bhāvanā
pāripūriṃ gacchanti sattapi bojjhaṅgā bhāvanā pāripūriṃ gacchanti. Kathañca bhikkhave,
bhikkhuno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvayato ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroto
cattāropi satipaṭṭhānā bhāvanā pāripūriṃ gacchanti, cattāropi sammappadhānā bhāvanā
pāripūriṃ gacchanti, cattāropi iddhipādā bhāvanā pāripūriṃ gacchanti, pañcapi indriyāni
bhāvanā pāripūriṃ gacchanti, pañcapi balāni bhāvanā pāripūriṃ gacchanti, sattapi bojjhaṅgā
bhāvanā pāripūriṃ gacchanti, idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, evaṃ kho bhikkhave,
bhikkhuno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvayato ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroto
cattāropi satipaṭṭhānā bhāvanā pāripūriṃ gacchanti. Cattāropi sammappadhānā bhāvanā
pāripūriṃ gacchanti. Cattāropi iddhipādā bhāvanā pāripūriṃ gacchanti. Pañcapi indriyāni
bhāvanā pāripūriṃ gacchanti. Pañcapi balāni bhāvanā pāripūriṃ gacchanti. Sattapi bojjhaṅgā
bhāvanā pāripūriṃ gacchantīti.

1. 14. 26
Ākāsa suttāni ( dutiya ākāsa suttaṃ )

204. Seyyathāpi bhikkhave, ākāse vividhā vātā vāyanti puratthimāpi vātā vāyanti.
Pacchimāpi vātā vāyanti. Uttarāpi vātā vāyanti dakkhiṇāpi vātā vāyanti. Sarajāpi vātā
vāyanti arajāpi vātā vāyanti. Sītāpi vātā vāyanti. Uṇhāpi vātā vāyanti parittāpi vātā vāyanti.
Adhimattāpi vātā vāyanti, evameva kho bhikkhave, bhikkhuno ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bhāvayato ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroto cattāropi satipaṭṭhānā bhāvanā
pāripuriṃ gacchanti. Cattāropi sammappadhānā bhāvanā pāripūriṃ gacchanti, cattāropi
iddhipādā bhāvatā pāripūriṃ gacchanti. Pañcapi indriyāni bhāvanā pāripūriṃ gacchanti.
Pañcapi balāni bhāvanā pāripūriṃ gacchanti sattapi bojjhaṅgā bhāvanā pāripūriṃ gacchanti.
Kathañca bhikkhave, bhikkhuno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvayato ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bahulīkaroto cattāropi satipaṭṭhānā bhāvanā pāripūriṃ gacchanti, cattāropi
sammappadhānā bhāvanā pāripūriṃ gacchanti, cattāropi iddhipādā bhāvanā pāripūriṃ
gacchanti, pañcapi indriyāni bhāvanā pāripūriṃ gacchanti, pañcapi balāni bhāvanā pāripūriṃ
gacchanti, sattapi bojjhaṅgā bhāvanā pāripūriṃ gacchanti, idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ
bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho
bhikkhave, bhikkhuno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvayato ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkaroto cattāropi satipaṭṭhānā bhāvanā pāripūriṃ gacchanti. Cattāropi sammappadhānā
bhāvanā pāripūriṃ gacchanti. Cattāropi iddhipādā bhāvanā pāripūriṃ gacchanti. Pañcapi
indriyāni bhāvanā pāripūriṃ gacchanti. Pañcapi balāni bhāvanā pāripūriṃ gacchanti. Sattapi
bojjhaṅgā bhāvanā pāripūriṃ gacchantīti.

1. 14. 27
Ākāsa suttāni ( tatiya ākāsa suttaṃ )

205. Seyyathāpi bhikkhave, ākāse vividhā vātā vāyanti puratthimāpi vātā vāyanti.
Pacchimāpi vātā vāyanti. Uttarāpi vātā vāyanti dakkhiṇāpi vātā vāyanti. Sarajāpi vātā
vāyanti arajāpi vātā vāyanti. Sītāpi vātā vāyanti. Uṇhāpi vātā vāyanti parittāpi vātā vāyanti.
Adhimattāpi vātā vāyanti, evameva kho bhikkhave, bhikkhuno ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bhāvayato ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroto cattāropi satipaṭṭhānā bhāvanā
pāripuriṃ gacchanti. Cattāropi sammappadhānā bhāvanā pāripūriṃ gacchanti, cattāropi
iddhipādā bhāvatā pāripūriṃ gacchanti. Pañcapi indriyāni bhāvanā pāripūriṃ gacchanti.
Pañcapi balāni bhāvanā pāripūriṃ gacchanti sattapi bojjhaṅgā bhāvanā pāripūriṃ gacchanti.
Kathañca bhikkhave, bhikkhuno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvayato ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bahulīkaroto cattāropi satipaṭṭhānā bhāvanā pāripūriṃ gacchanti, cattāropi
sammappadhānā bhāvanā pāripūriṃ gacchanti, cattāropi iddhipādā bhāvanā pāripūriṃ
gacchanti, pañcapi indriyāni bhāvanā pāripūriṃ gacchanti, pañcapi balāni bhāvanā pāripūriṃ
gacchanti, sattapi bojjhaṅgā bhāvanā pāripūriṃ gacchanti, idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ
bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti
amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ,
sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Evaṃ kho
bhikkhave, bhikkhuno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvayato ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkaroto cattāropi satipaṭṭhānā bhāvanā pāripūriṃ gacchanti. Cattāropi sammappadhānā
bhāvanā pāripūriṃ gacchanti. Cattāropi iddhipādā bhāvanā pāripūriṃ gacchanti. Pañcapi
indriyāni bhāvanā pāripūriṃ gacchanti. Pañcapi balāni bhāvanā pāripūriṃ gacchanti. Sattapi
bojjhaṅgā bhāvanā pāripūriṃ gacchantīti.

1. 14. 28
Ākāsa suttāni ( catuttha ākāsa suttaṃ )

203. Seyyathāpi bhikkhave, ākāse vividhā vātā vāyanti puratthimāpi vātā vāyanti.
Pacchimāpi vātā vāyanti. Uttarāpi vātā vāyanti dakkhiṇāpi vātā vāyanti. Sarajāpi vātā
vāyanti arajāpi vātā vāyanti. Sītāpi vātā vāyanti. Uṇhāpi vātā vāyanti parittāpi vātā vāyanti.
Adhimattāpi vātā vāyanti, evameva kho bhikkhave, bhikkhuno ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bhāvayato ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroto cattāropi satipaṭṭhānā bhāvanā
pāripuriṃ gacchanti. Cattāropi sammappadhānā bhāvanā pāripūriṃ gacchanti, cattāropi
iddhipādā bhāvatā pāripūriṃ gacchanti. Pañcapi indriyāni bhāvanā pāripūriṃ gacchanti.
Pañcapi balāni bhāvanā pāripūriṃ gacchanti sattapi bojjhaṅgā bhāvanā pāripūriṃ gacchanti.
Kathañca bhikkhave, bhikkhuno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvayato ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bahulīkaroto cattāropi satipaṭṭhānā bhāvanā pāripūriṃ gacchanti, cattāropi
sammappadhānā bhāvanā pāripūriṃ gacchanti, cattāropi iddhipādā bhāvanā pāripūriṃ
gacchanti, pañcapi indriyāni bhāvanā pāripūriṃ gacchanti, pañcapi balāni bhāvanā pāripūriṃ
gacchanti, sattapi bojjhaṅgā bhāvanā pāripūriṃ gacchanti, idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ
bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti,
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Evaṃ kho
bhikkhave, bhikkhuno ariyaṃ aṭṭhaṅgikaṃ [PTS Page 050] [\q 50/] maggaṃ bhāvayato
ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroto cattāropi satipaṭṭhānā bhāvanā pāripūriṃ
gacchanti. Cattāropi sammappadhānā bhāvanā pāripūriṃ gacchanti. Cattāropi iddhipādā
bhāvanā pāripūriṃ gacchanti. Pañcapi indriyāni bhāvanā pāripūriṃ gacchanti. Pañcapi balāni
bhāvanā pāripūriṃ gacchanti. Sattapi bojjhaṅgā bhāvanā pāripūriṃ gacchantīti.

1. 14. 29

Meghasuttāni ( paṭhama meghasuttaṃ )

207. Seyyathāpi bhikkhave, gimhānaṃ pacchime māse uggataṃ1 rajojallaṃ. Tamenaṃ
mahāakālamegho ṭhānaso antaradhāpeti vūpasameti. Evameva kho bhikkhave, bhikkhu
ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto
uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti vūpasamapeti. Kathañca
bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkaronto uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti,
vūpasamapeti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, evaṃ kho bhikkhave, bhikkhu ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bhāvento. Ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto uppannuppanne
pāpake akusale dhamme ṭhānaso antaradhāpeti, vūpasametīti.

1. 14. 30
Meghasuttāni ( dutiya meghasuttaṃ )

208. Seyyathāpi bhikkhave, gimhānaṃ pacchime māse uggataṃ1 rajojallaṃ. Tamenaṃ
mahāakālamegho ṭhānaso antaradhāpeti vūpasameti. Evameva kho bhikkhave, bhikkhu
ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto
uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti vūpasamapeti. Kathañca
bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkaronto uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti,
vūpasamapeti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ
bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ
bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho
bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento. Ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkaronto uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti,
vūpasametīti.

1. 14. 31
Meghasuttāni ( tatiya meghasuttaṃ )

209. Seyyathāpi bhikkhave, gimhānaṃ pacchime māse uggataṃ1 rajojallaṃ. Tamenaṃ
mahāakālamegho ṭhānaso antaradhāpeti vūpasameti. Evameva kho bhikkhave, bhikkhu
ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto
uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti vūpasamapeti. Kathañca
bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkaronto uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti,
vūpasamapeti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ,
sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ
bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti
amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bhāvento. Ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto uppannuppanne
pāpake akusale dhamme ṭhānaso antaradhāpeti, vūpasametīti.

1. 14. 32
Meghasuttāni ( catuttha meghasuttaṃ )

210. Seyyathāpi bhikkhave, gimhānaṃ pacchime māse uggataṃ1 rajojallaṃ. Tamenaṃ
mahāakālamegho ṭhānaso antaradhāpeti vūpasameti. Evameva kho bhikkhave, bhikkhu
ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto
uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti vūpasamapeti. Kathañca
bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkaronto uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti,
vūpasamapeti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ
bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento.
Ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto uppannuppanne pāpake akusale dhamme
ṭhānaso antaradhāpeti, vūpasametīti.

1. 14. 33
Dutiyameghasuttāni

211. Seyyathāpi bhikkhave, uppannaṃ mahāmeghaṃ, tamenaṃ mahāvāto antarāyeva
antaradhāpeti vūpasameti. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto uppannuppanne pāpake akusale
dhamme
---------------------------
1. Upahata - aṭṭhakathā.

[BJT Page 116] [\x 116/]

Antarāyeva antaradhāpeti, vūpasameti. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto uppannuppanne pāpake
akusale dhamme antarāyeva antaradhāpeti, vūpasameti: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ
sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento
ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto, uppannuppanne pāpake akusale dhamme
antarāyeva antaradhāpeti vūpasametīti.

1. 14. 34

Dutiyameghasuttāni

212. Seyyathāpi bhikkhave, uppannaṃ mahāmeghaṃ, tamenaṃ mahāvāto antarāyeva
antaradhāpeti vūpasameti. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto uppannuppanne pāpake akusale
dhamme antarāyeva antaradhāpeti, vūpasameti. Kathañca bhikkhave, bhikkhu ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto uppannuppanne
pāpake akusale dhamme antarāyeva antaradhāpeti, vūpasameti: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ
bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho
bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bahulīkaronto, uppannuppanne pāpake akusale dhamme antarāyeva antaradhāpeti
vūpasametīti.

1. 14. 35

Dutiyameghasuttāni

213. Seyyathāpi bhikkhave, uppannaṃ mahāmeghaṃ, tamenaṃ mahāvāto antarāyeva
antaradhāpeti vūpasameti. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto uppannuppanne pāpake akusale
dhamme antarāyeva antaradhāpeti, vūpasameti. Kathañca bhikkhave, bhikkhu ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto uppannuppanne
pāpake akusale dhamme antarāyeva antaradhāpeti, vūpasameti: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ
bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti
amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ,
sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Evaṃ kho
bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkaronto, uppannuppanne pāpake akusale dhamme antarāyeva antaradhāpeti
vūpasametīti.
1. 14. 36

Dutiya meghasuttāni

214. Seyyathāpi bhikkhave, uppannaṃ mahāmeghaṃ, tamenaṃ mahāvāto antarāyeva
antaradhāpeti vūpasameti. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto uppannuppanne pāpake akusale
dhamme antarāyeva antaradhāpeti, vūpasameti. Kathañca bhikkhave, bhikkhu ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto uppannuppanne
pāpake akusale dhamme antarāyeva antaradhāpeti, vūpasameti: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ
bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti,
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. [PTS Page 051]
[\q 51/] evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bahulīkaronto, uppannuppanne pāpake akusale dhamme antarāyeva
antaradhāpeti vūpasametīti.

1. 14. 37

Nāvāsuttāni ( paṭhama nāvāsuttaṃ )

215. Seyyathāpi bhikkhave, sāmuddikāya nāvāya vettabandhana bandhāya chammāsāni
udake pariyātāya1 hemanatikena thalaṃ2 ukkhitāya vātātapaparetāni bandhanāni tāni
pāvussakena meghena abhippavuṭṭhāni3 appakasirena paṭippassambhanti4. Pūtikāni
bhavanti. Evameva kho bhikkhave, bhikkhuno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvayato
ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroto appakasireneva saṃyojanāni paṭippassambhanti.
Pūtikāni bhavanti. Kathañca bhikkhave, bhikkhuno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvayato
ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroto appakasireneva saṃyojanāni paṭippassambhanti4
pūtikāni bhavanti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, evaṃ kho bhikkhave,
bhikkhuno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvayato ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroto
appakasireneva saṃyojanāni paṭippassambhanti pūtikāni bhavantīti.

1. 14. 38

Nāvāsuttāni ( dutiya nāvāsuttaṃ )

216. Seyyathāpi bhikkhave, sāmuddikāya nāvāya vettabandhana bandhāya chammāsāni
udake pariyātāya1 hemanatikena thalaṃ2 ukkhitāya vātātapaparetāni bandhanāni tāni
pāvussakena meghena abhippavuṭṭhāni3 appakasirena paṭippassambhanti4. Pūtikāni
bhavanti. Evameva kho bhikkhave, bhikkhuno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvayato
ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroto appakasireneva saṃyojanāni paṭippassambhanti.
Pūtikāni bhavanti. Kathañca bhikkhave, bhikkhuno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvayato
ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroto appakasireneva saṃyojanāni paṭippassambhanti4
pūtikāni bhavanti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ
bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ
bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho
bhikkhave, bhikkhuno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvayato ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkaroto appakasireneva saṃyojanāni paṭippassambhanti pūtikāni bhavantīti.

1. 14. 39

Nāvāsuttāni ( tatiya nāvāsuttaṃ )

217. Seyyathāpi bhikkhave, sāmuddikāya nāvāya vettabandhana bandhāya chammāsāni
udake pariyātāya1 hemanatikena thalaṃ2 ukkhitāya vātātapaparetāni bandhanāni tāni
pāvussakena meghena abhippavuṭṭhāni3 appakasirena paṭippassambhanti4. Pūtikāni
bhavanti. Evameva kho bhikkhave, bhikkhuno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvayato
ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroto appakasireneva saṃyojanāni paṭippassambhanti.
Pūtikāni bhavanti. Kathañca
Bhikkhave, bhikkhuno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvayato ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkaroto appakasireneva saṃyojanāni paṭippassambhanti4 pūtikāni bhavanti: idha
bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ,
sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ
bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti
amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhuno ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bhāvayato ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroto appakasireneva saṃyojanāni
paṭippassambhanti pūtikāni bhavantīti.

1. 14. 40

Nāvāsuttāni ( catuttha nāvāsuttaṃ )

218. Seyyathāpi bhikkhave, sāmuddikāya nāvāya vettabandhana bandhāya chammāsāni
udake pariyātāya1 hemanatikena thalaṃ2 ukkhitāya vātātapaparetāni bandhanāni tāni
pāvussakena meghena abhippavuṭṭhāni3 appakasirena paṭippassambhanti4. Pūtikāni
bhavanti. Evameva kho bhikkhave, bhikkhuno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvayato
ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroto appakasireneva saṃyojanāni paṭippassambhanti.
Pūtikāni bhavanti. Kathañca
Bhikkhave, bhikkhuno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvayato ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkaroto appakasireneva saṃyojanāni paṭippassambhanti4 pūtikāni bhavanti: idha
bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ
bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ. Evaṃ kho bhikkhave, bhikkhuno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvayato
ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroto appakasireneva saṃyojanāni paṭippassambhanti
pūtikāni bhavantīti.

1. 14. 41

Āgantukasuttāni ( paṭhama āgantukasuttaṃ )

219. Seyyathāpi bhikkhave, āgantukāgāraṃ, tattha puratthimāya5 disāya āgantvā vāsaṃ
kappenti. Pacchimāya disāya āgantvā vāsaṃ kappenti. Uttarāya disāya āgantvā vāsaṃ
kappenti. Dakkhiṇāya disāya āgantvā vāsaṃ kappenti. Khattiyāpi āgantvā vāsaṃ kappenti.
Brāhmaṇāpi [PTS Page 052] [\q 52/] āgantvā vāsaṃ kappenti. Vessāpi āgantvā vāsaṃ
kappenti. Suddāpi āgantvā vāsaṃ kappenti.

------------------------------
1. Pariyādāya - machasaṃ, syā, sīmu.
2. Thale - sī 1. 2.
3. Abhippabaddhāni -sī 1, 2.
4. Paṭipapassambhenti - 1, 2.
5. Puratthimāyapi - machasaṃ syā.

[BJT Page 118] [\x 118/]

Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bahulīkaronto ye dhammā abhiññā1 pariññeyyā te dhamme abhiññā parijānāti. Ye
dhammā abhiññā pahātabbā, te dhamme abhiññā pajahati. Ye dhammā abhiññā
sacchikātabbā, te dhamme abhiññā sacchikaroti. Ye dhammā abhiññā bhāvetabbā, te
dhamme abhiññā bhāveti.

Katame ca bhikkhave, dhammā abhiññā1 pariññeyyā: pañcupādānakkhandhātissa vacanīyā.
Katame pañca, seyyathīdaṃ: rūpūpādānakkhandho vedanūpādānakkhandho
saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime kho
bhikkhave, dhammā abhiññā pariññeyyā. Katame ca bhikkhave, dhammā abhiññā
pahātabbā: avijjā ca bhavataṇhā ca. Ime bhikkhave, dhammā abhiññā pahātabbā. Katame ca
bhikkhave, dhammā abhiññā sacchikātabbā: vijjā ca vimutti ca, ime bhikkhave, dhammā
abhiññā sacchikātabbā. Katame ca bhikkhave, dhammā abhiññā bhāvetabbā: samatho ca
vipassanā ca. Ime bhikkhave, dhammā abhiññā bhāvetabbā. Kathañca bhikkhave, bhikkhu
ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto. Ye
dhammā abhiññā pariññeyyā, te dhamme abhiññā parijānāti. Ye dhammā abhiññā
pahātabbā, te dhamme abhiññā pajahati. Ye dhammā abhiññā sacchikātabbā, te dhamme
abhiññāsacchikaroti. Ye dhammā abhiññā bhāvetabbā, te dhamme abhiññā bhāveti: idha
bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ, evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto, ye dhammā abhiññā1
pariññeyyā, te dhamme abhiññā parijānāti. Ye dhammā abhiññā pahātabbā, te dhamme
abhiññā pajahati. Ye dhammā abhiññā sacchikātabbā, te dhamme abhiññā sacchikaroti. Ye
dhammā abhiññā bhāvetabbā, te dhamme abhiññā bhāvetīti.

1. 14. 42
Āgantukasuttāni ( dutiya āgantukasuttaṃ )

220. Seyyathāpi bhikkhave, āgantukāgāraṃ, tattha puratthimāya5 disāya āgantvā vāsaṃ
kappenti. Pacchimāya disāya āgantvā vāsaṃ kappenti. Uttarāya disāya āgantvā vāsaṃ
kappenti. Dakkhiṇāya disāya āgantvā vāsaṃ kappenti. Khattiyāpi āgantvā vāsaṃ kappenti.
Brahmaṇāpi āgantvā vāsaṃ kappenti.Vessāpi āgantvā vāsaṃ kappenti. Suddāpi āgantvā
vāsaṃ kappenti.

Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bahulīkaronto ye dhammā abhiññā1 pariññeyyā te dhamme abhiññā parijānāti. Ye
dhammā abhiññā pahātabbā, te dhamme abhiññā pajahati. Ye dhammā abhiññā
sacchikātabbā, te dhamme abhiññā sacchikaroti. Ye dhammā abhiññā bhāvetabbā, te
dhamme abhiññā bhāveti.

Katame ca bhikkhave, dhammā abhiññā1 pariññeyyā: pañcupādānakkhandhātissa vacanīyā.
Katame pañca, seyyathīdaṃ: rūpūpādānakkhandho vedanūpādānakkhandho
saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime kho
bhikkhave, dhammā abhiññā pariññeyyā. Katame ca bhikkhave, dhammā abhiññā
pahātabbā: avijjā ca bhavataṇhā ca. Ime bhikkhave, dhammā abhiññā pahātabbā. Katame ca
bhikkhave, dhammā abhiññā sacchikātabbā: vijjā ca vimutti ca, ime bhikkhave, dhammā
abhiññā sacchikātabbā. Katame ca bhikkhave, dhammā abhiññā bhāvetabbā: samatho ca
vipassanā ca. Ime bhikkhave, dhammā abhiññā bhāvetabbā. Kathañca bhikkhave, bhikkhu
ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto. Ye
dhammā abhiññā pariññeyyā, te dhamme abhiññā parijānāti. Ye dhammā abhiññā
pahātabbā, te dhamme abhiññā pajahati. Ye dhammā abhiññā sacchikātabbā, te dhamme
abhiññā sacchikaroti. Ye dhammā abhiññā bhāvetabbā, te dhamme abhiññā bhāveti: idha
bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ
bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho
bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkaronto, ye dhammā abhiññā1 pariññeyyā, te dhamme abhiññā parijānāti. Ye
dhammā abhiññā pahātabbā, te dhamme abhiññā pajahati. Ye dhammā abhiññā
sacchikātabbā, te dhamme abhiññā sacchikaroti. Ye dhammā abhiññā bhāvetabbā, te
dhamme abhiññā bhāvetīti.

1. 14. 43

Āgantukasuttāni ( tatiya āgantukasuttaṃ )

221. Seyyathāpi bhikkhave, āgantukāgāraṃ, tattha puratthimāya5 disāya āgantvā vāsaṃ
kappenti. Pacchimāya disāya āgantvā vāsaṃ kappenti. Uttarāya disāya āgantvā vāsaṃ
kappenti. Dakkhiṇāya disāya āgantvā vāsaṃ kappenti. Khattiyāpi āgantvā vāsaṃ kappenti.
Brahmaṇāpi āgantvā vāsaṃ kappenti. Vessāpi āgantvā vāsaṃ kappenti. Suddāpi āgantvā
vāsaṃ kappenti. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento
ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto ye dhammā abhiññā1 pariññeyyā te dhamme
abhiññā parijānāti. Ye dhammā abhiññā pahātabbā, te dhamme abhiññā pajahati. Ye
dhammā abhiññā sacchikātabbā, te dhamme abhiññā sacchikaroti. Ye dhammā abhiññā
bhāvetabbā, te dhamme abhiññā bhāveti.

Katame ca bhikkhave, dhammā abhiññā1 pariññeyyā: pañcupādānakkhandhātissa vacanīyā.
Katame pañca, seyyathidaṃ: rūpūpādānakkhandho vedanūpādānakkhandho
saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime kho
bhikkhave, dhammā abhiññā pariññeyyā. Katame ca bhikkhave, dhammā abhiññā
pahātabbā: avijjā ca bhavataṇhā ca. Ime bhikkhave, dhammā abhiññā pahātabbā. Katame ca
bhikkhave, dhammā abhiññā sacchikātabbā: vijjā ca vimutti ca, ime bhikkhave, dhammā
abhiññā sacchikātabbā. Katame ca bhikkhave, dhammā abhiññā bhāvetabbā: samatho ca
vipassanā ca. Ime bhikkhave, dhammā abhiññā bhāvetabbā. Kathañca bhikkhave, bhikkhu
ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto. Ye
dhammā abhiññā pariññeyyā, te dhamme abhiññā parijānāti. Ye dhammā abhiññā
pahātabbā, te dhamme abhiññā pajahati. Ye dhammā abhiññā sacchikātabbā, te dhamme
abhiññā sacchikaroti. Ye dhammā abhiññā bhāvetabbā, te dhamme abhiññā bhāveti: idha
bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ,
sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ
bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti
amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto, ye dhammā abhiññā1
pariññeyyā, te dhamme abhiññā parijānāti. Ye dhammā abhiññā pahātabbā, te dhamme
abhiññā pajahati. Ye dhammā abhiññā sacchikātabbā, te dhamme abhiññā sacchikaroti. Ye
dhammā abhiññā bhāvetabbā, te dhamme abhiññā bhāvetīti.

1. 14. 44

Āgantukasuttāni ( catuttha āgantukasuttaṃ )

222. Seyyathāpi bhikkhave, āgantukāgāraṃ, tattha puratthimāya5 disāya āgantvā vāsaṃ
kappenti. Pacchimāya disāya āgantvā vāsaṃ kappenti. Uttarāya disāya āgantvā vāsaṃ
kappenti. Dakkhiṇāya disāya āgantvā vāsaṃ kappenti. Khattiyāpi āgantvā vāsaṃ kappenti.
Brahmaṇāpi āgantvā vāsaṃ kappenti. Vessāpi āgantvā vāsaṃ kappenti. Suddāpi āgantvā
vāsaṃ kappenti. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento
ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto ye dhammā abhiññā1 pariññeyyā te dhamme
abhiññā parijānāti. Ye dhammā abhiññā pahātabbā, te dhamme abhiññā pajahati. Ye
dhammā abhiññā sacchikātabbā, te dhamme abhiññā sacchikaroti. Ye dhammā abhiññā
bhāvetabbā, te dhamme abhiññā bhāveti.

Katame ca bhikkhave, dhammā abhiññā1 pariññeyyā: pañcupādānakkhandhātissa vacanīyā.
Katame pañca, seyyathīdaṃ: rūpūpādānakkhandho vedanūpādānakkhandho
saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime kho
bhikkhave, dhammā abhiññā pariññeyyā. Katame ca bhikkhave, dhammā abhiññā
pahātabbā: avijjā ca bhavataṇhā ca. Ime bhikkhave, dhammā abhiññā pahātabbā. Katame ca
bhikkhave, dhammā abhiññā sacchikātabbā: vijjā ca vimutti ca, ime bhikkhave, dhammā
abhiññā sacchikātabbā. Katame ca bhikkhave, dhammā abhiññā bhāvetabbā: samatho ca
vipassanā ca. Ime bhikkhave, dhammā abhiññā bhāvetabbā. Kathañca bhikkhave, bhikkhu
ariyaṃ aṭṭhaṅgikaṃ
Maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto. Ye dhammā abhiññā
pariññeyyā, te dhamme abhiññā parijānāti. Ye dhammā abhiññā pahātabbā, te dhamme
abhiññā pajahati. Ye dhammā abhiññā sacchikātabbā, te dhamme abhiññā sacchikaroti. Ye
dhammā abhiññā bhāvetabbā, te dhamme abhiññā bhāveti: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ
bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti,
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Evaṃ kho
bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkaronto, ye dhammā abhiññā1 pariññeyyā, te dhamme abhiññā parijānāti. Ye
dhammā abhiññā pahātabbā, te dhamme abhiññā pajahati. Ye dhammā abhiññā
sacchikātabbā, te [PTS Page 053] [\q 53/] dhamme abhiññā sacchikaroti. Ye dhammā
abhiññā bhāvetabbā, te dhamme abhiññā bhāvetīti.

1. 14. 45

Nadīsuttāni ( paṭhama nadīsuttaṃ )

223. Seyyathāpi bhikkhave gaṅgā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Atha
mahājanakāyo āgaccheyya, kuddālapiṭakaṃ ādāya mayaṃ imaṃ gaṅgānadiṃ2 pacchāninnaṃ
karissāma pacchāpoṇaṃ pacchāpabbhāranti. Taṃ kimmaññatha bhikkhave, api nu so
mahājanakāyo taṃ gaṅgānadiṃ pacchāninnaṃ kareyya pacchāpoṇaṃ pacchāpabbhāranti? No
hetaṃ bhante, taṃ kissa hetu? Gaṅgā bhante, nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā,
sā na sukarā pacchāninnaṃ kātuṃ pacchāpoṇaṃ pacchāpabbhāraṃ. Yāvadeva ca pana so
mahājanakāyo kilamathassa vighātassa bhāgī assātī.

--------------------------
1. Abhiviññayyā - sī 2.
2. Gaṅgaṃ nadiṃ - machasaṃ syā.

[BJT Page 120] [\x 120/]

Evameva kho bhikkhave, bhikkhuṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāventaṃ2 ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bahulīkarontaṃ3 rājāno vā rājamahāmattā vā mittā vā amaccā vā ñātī
vā sālohitā vā bhogehi abhihaṭṭhuṃ pavāreyyuṃ. Ehambho4 purisa, kinte ime kāsāvā
anudahanti. Kiṃ muṇḍo kapālamanusañcarasi. Ehi, hīnāyāvattitvā bhoge ca bhuñjassu.
Puññāni ca karohī ti. So vata bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento
ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto sikkhaṃ paccakkhāya hīnāyāvatteyyāti5. Netaṃ
ṭhānaṃ vijjati. Taṃ kissa hetu: yaṃ hi taṃ bhikkhave, cittaṃ dīgharattaṃ vivekaninnaṃ
vivekapoṇaṃ vivekapabbhāraṃ. Taṃ vata hīnāyāvattissatīti netaṃ ṭhānaṃ vijjati. Kathañca
bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, evaṃ kho bhikkhave, bhikkhu ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

1. 14. 46

Nadīsuttāni ( dutiya nadīsuttaṃ )

224. Seyyathāpi bhikkhave gaṅgā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Atha
mahājanakāyo āgaccheyya, kuddālapiṭakaṃ ādāya mayaṃ imaṃ gaṅgānadiṃ2 pacchāninnaṃ
karissāma pacchāpoṇaṃ pacchāpabbhāranti. Taṃ kimmaññatha bhikkhave, api nu so
mahājanakāyo taṃ gaṅgānadiṃ pacchāninnaṃ kareyya pacchāpoṇaṃ pacchāpabbhāranti? No
hetaṃ bhante, taṃ kissa hetu? Gaṅgā bhante, nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā,
sā na sukarā pacchāninnaṃ kātuṃ pacchāpoṇaṃ pacchāpabbhāraṃ. Yāvadeva ca pana so
mahājanakāyo kilamathassa vighātassa bhāgī assāti.

Evameva kho bhikkhave, bhikkhuṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāventaṃ2 ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bahulīkarontaṃ3 rājāno vā rājamahāmattā vā mittā vā amaccā vā ñātī
vā sālohitā vā bhogehi abhihaṭṭhuṃ pavāreyyuṃ. Ehambho4 purisa, kinte ime kāsāvā
anudahanti. Kiṃ muṇḍo kapālamanusañcarasi. Ehi, hīnāyāvattitvā bhoge ca bhuñjassu.
Puññāni ca karohī ti. So vata bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento
ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto sikkhaṃ paccakkhāya hīnāyāvatteyyāti5. Netaṃ
ṭhānaṃ vijjati. Taṃ kissa hetu: yaṃ hi taṃ bhikkhave, cittaṃ dīgharattaṃ vivekaninnaṃ
vivekapoṇaṃ vivekapabbhāraṃ. Taṃ vata hīnāyāvattissatīti netaṃ ṭhānaṃ vijjati. Kathañca
bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ
bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ
bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho
bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvetā ariyaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkarotīti.

1. 14. 47

Nadīsuttāni ( tatiya nadīsuttaṃ )

225. Seyyathāpi bhikkhave gaṅgā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Atha
mahājanakāyo āgaccheyya, kuddālapiṭakaṃ ādāya mayaṃ imaṃ gaṅgānadiṃ2 pacchāninnaṃ
karissāma pacchāpoṇaṃ pacchāpabbhāranti. Taṃ kimmaññatha bhikkhave, api nu so
mahājanakāyo taṃ gaṅgānadiṃ pacchāninnaṃ kareyya pacchāpoṇaṃ pacchāpabbhāranti? No
hetaṃ bhante, taṃ kissa hetu? Gaṅgā bhante, nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā,
sā na sukarā pacchāninnaṃ kātuṃ pacchāpoṇaṃ pacchāpabbhāraṃ. Yāvadeva ca pana so
mahājanakāyo kilamathassa vighātassa bhāgī assāti.

Evameva kho bhikkhave, bhikkhuṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāventaṃ2 ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bahulīkarontaṃ3 rājāno vā rājamahāmattā vā mittā vā amaccā vā ñātī
vā sālohitā vā bhogehi abhihaṭṭhuṃ pavāreyyuṃ. Ehambho4 purisa, kinte ime kāsāvā
anudahanti. Kiṃ muṇḍo kapālamanusañcarasi. Ehi, hīnāyāvattitvā bhoge ca bhuñjassu.
Puññāni ca karohī ti. So vata bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento
ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto sikkhaṃ paccakkhāya hīnāyāvatteyyāti5. Netaṃ
ṭhānaṃ vijjati. Taṃ kissa hetu: yaṃ hi taṃ bhikkhave, cittaṃ dīgharattaṃ vivekaninnaṃ
vivekapoṇaṃ vivekapabbhāraṃ. Taṃ vata hīnāyāvattissatīti netaṃ ṭhānaṃ vijjati. Kathañca
bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkaroti: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ,
sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ
bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti
amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

1. 14. 48
Nadīsuttāni
( Catuttha nadīsuttaṃ )

226. Seyyathāpi bhikkhave gaṅgā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Atha
mahājanakāyo āgaccheyya, kuddālapiṭakaṃ ādāya mayaṃ imaṃ gaṅgānadiṃ2 pacchāninnaṃ
karissāma pacchāpoṇaṃ pacchāpabbhāranti. Taṃ kimmaññatha bhikkhave, api nu so
mahājanakāyo taṃ gaṅgānadiṃ pacchāninnaṃ kareyya pacchāpoṇaṃ pacchāpabbhāranti? No
hetaṃ bhante, taṃ kissa hetu? Gaṅgā bhante, nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā,
sā na sukarā pacchāninnaṃ kātuṃ pacchāpoṇaṃ pacchāpabbhāraṃ. Yāvadeva ca pana so
mahājanakāyo kilamathassa vighātassa bhāgī assāti.

Evameva kho bhikkhave, bhikkhuṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāventaṃ2 ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bahulīkarontaṃ3 rājāno vā rājamahāmattā vā mittā vā amaccā vā ñātī
vā sālohitā vā bhogehi abhihaṭṭhuṃ pavāreyyuṃ. Ehambho4 purisa, kinte ime kāsāvā
anudahanti. Kiṃ muṇḍo kapālamanusañcarasi. Ehi, hīnāyāvattitvā bhoge ca bhuñjassu.
Puññāni ca karohī ti. So vata bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento
ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto sikkhaṃ paccakkhāya hīnāyāvatteyyāti5. Netaṃ
ṭhānaṃ vijjati. Taṃ kissa hetu: yaṃ hi taṃ bhikkhave, cittaṃ dīgharattaṃ vivekaninnaṃ
vivekapoṇaṃ vivekapabbhāraṃ. Taṃ vata hīnāyāvattissatīti netaṃ ṭhānaṃ vijjati. Kathañca
bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkaroti: [PTS Page 054] [\q 54/] idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ
bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.

(Yathā balasuttāni sabbāni tathā vitthāretabbāni. )

Balakaraṇīyavaggo cuddasamo.

Tatraddānaṃ:
Balaṃ bījaṃ ca nāgo ca rukkhaṃ kumbhena sūkinā
Ākāsena duve meghā nāvā āgantukā nadī ti.

---------------------------
1. Bhikkhu - sīmu. Sī 1, 2.
2. Bhāvento - sīmu, sī1, 2.
3. Bahulīkaronto - sīmu, sī 1, 2.
4. Evambho - sīmu sī 1, 2.
5. Hināyāvattissatīti - machasaṃ, syā.

[BJT Page 122] [\x 122/]

15. Esanāvaggo

1. 15. 1

Esanāsuttaṃ

227. Tisso imā bhikkhave esanā. Katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā
kho bhikkhave tisso esanā. Imāsaṃ kho bhikkhave tissannaṃ esanānaṃ abhiññāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo. Idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, imāsaṃ kho bhikkhave tissannaṃ esanānaṃ abhiññāya ayaṃ ariyo
aṭṭhaṅgiko maggo bhāvetabboti. *

1. 15. 2

Dutiya esanāsuttaṃ

228. Tisso imā bhikkhave esanā. Katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā
kho bhikkhave tisso esanā. Imāsaṃ kho bhikkhave tissannaṃ esanānaṃ abhiññāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo. Idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ
bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imāsaṃ kho
bhikkhave, tissannaṃ esanānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
1. 15. 3

Tatiya esanāsuttaṃ

229. Tisso imā bhikkhave esanā. Katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā
kho bhikkhave tisso esanā. Imāsaṃ kho bhikkhave tissannaṃ esanānaṃ abhiññāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo. Idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ
bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti
amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ,
sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imāsaṃ kho
bhikkhave, tissannaṃ esanānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

----------------------------
*Ito paraṃ dissamānāni esanāsuttāni sīhaḷapotthakesu na dissanne.

[BJT Page 124] [\x 124/]

1. 15. 4

Catuttha esanāsuttaṃ

230. Tisso imā bhikkhave esanā. Katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā
kho bhikkhave tisso esanā. Imāsaṃ kho bhikkhave tissannaṃ esanānaṃ abhiññāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo. Idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ
bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti,
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imāsaṃ kho
bhikkhave, tissannaṃ esanānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.


1. 15. 5

5 Esanāsuttatāni

231. Tisso imā bhikkhave esanā. Katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā
kho bhikkhave tisso esanā. Imāsaṃ kho bhikkhave tissannaṃ esanānaṃ pariññāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo. Idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ
sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, imāsaṃ kho bhikkhave tissannaṃ esanānaṃ pariññāya ayaṃ ariyo
aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 6

6 Esanāsuttatāni

232. Tisso imā bhikkhave esanā. Katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā
kho bhikkhave tisso esanā. Imāsaṃ kho bhikkhave tissannaṃ esanānaṃ pariññāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ
bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imāsaṃ kho
bhikkhave, tissannaṃ esanānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 7

7 Esanāsuttāni

233. Tisso imā bhikkhave esanā. Katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā
kho bhikkhave tisso esanā. Imāsaṃ kho bhikkhave tissannaṃ esanānaṃ pariññāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ
bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti
amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ,
sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imāsaṃ kho
bhikkhave, tissannaṃ esanānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 8

8 Esanāsuttāni

234. Tisso imā bhikkhave esanā. Katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā
kho bhikkhave tisso esanā. Imāsaṃ kho bhikkhave tissannaṃ esanānaṃ pariññāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo. Idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ
bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti,
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
[PTS Page 055] [\q 55/] sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ. Imāsaṃ kho bhikkhave, tissannaṃ esanānaṃ pariññāya ayaṃ ariyo
aṭṭhaṅgiko maggo bhāvetabboti.

(Yathā abhiññāvāro tathā vitthāretabbo. )

1. 15. 9

9 Esanāsuttāni

235. Tisso imā bhikkhave esanā. Katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā
kho bhikkhave tisso esanā. Imāsaṃ kho bhikkhave tissannaṃ esanānaṃ parikkhayāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ
sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, imāsaṃ kho bhikkhave tissannaṃ esanānaṃ parikkhayāya ayaṃ ariyo
aṭṭhaṅgiko maggo bhāvetabboti.
1. 15. 10

10 Esanāsuttāni

236. Tisso imā bhikkhave esanā. Katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā
kho bhikkhave tisso esanā. Imāsaṃ kho bhikkhave tissannaṃ esanānaṃ parikkhayāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ
bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imāsaṃ kho
bhikkhave, tissannaṃ esanānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 11

11 Esanāsuttāni

237. Tisso imā bhikkhave esanā. Katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā
kho bhikkhave tisso esanā. Imāsaṃ kho bhikkhave tissannaṃ esanānaṃ parikkhayāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ
bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti
amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ,
sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imāsaṃ kho
bhikkhave, tissannaṃ esanānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 12

12 Esanāsuttāni

238. Tisso imā bhikkhave esanā. Katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā
kho bhikkhave tisso esanā. Imāsaṃ kho bhikkhave tissannaṃ esanānaṃ parikkhayāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo. Idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ
bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti,
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imāsaṃ kho
bhikkhave, tissannaṃ esanānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

(Yathā abhiññāvāro tathā vitthāretabbo. )

1. 15. 13

13 Esanāsuttāni

239. Tisso imā bhikkhave esanā. Katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā
kho bhikkhave tisso esanā. Imāsaṃ kho bhikkhave tissannaṃ esanānaṃ pahānāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo. Idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ
sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, imāsaṃ kho bhikkhave tissannaṃ esanānaṃ pahānāya ayaṃ ariyo
aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 14

14 Esanāsuttāni

240. Tisso imā bhikkhave esanā. Katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā
kho bhikkhave tisso esanā. Imāsaṃ kho bhikkhave tissannaṃ esanānaṃ pahānāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo. Idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ
bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imāsaṃ kho
bhikkhave, tissannaṃ esanānaṃ pahanāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 15

15 Esanāsuttāni

241. Tisso imā bhikkhave esanā. Katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā
kho bhikkhave tisso esanā. Imāsaṃ kho bhikkhave tissannaṃ esanānaṃ pahānāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo. Idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ
bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti
amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ,
sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imāsaṃ kho
bhikkhave, tissannaṃ esanānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
1. 15. 16
16 Esanāsuttāni

242. Tisso imā bhikkhave esanā. Katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā
kho bhikkhave tisso esanā. Imāsaṃ kho bhikkhave tissannaṃ esanānaṃ pahānāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ
bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti,
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imāsaṃ kho
bhikkhave, tissannaṃ esanānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

(Yathā abhiññāvāro tathā vitthāretabbo. )

[BJT Page 126] [\x 126/]

1. 15. 17

Vidhāsuttāni

[PTS Page 056] [\q 56/]
243. Tisso imā bhikkhave, vidhā. Katamā tisso: "seyyo hamasmī"ti vidhā, "sadiso
hamasmī"ti vidhā, "hīno hamasmī"ti vidhā. Imā kho bhikkhave, tisso vidhā. Imāsaṃ kho
bhikkhave, tissannaṃ vidhānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo
ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imāsaṃ kho bhikkhave
tissannaṃ vidhānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 18

Vidhāsuttāni

244. Tisso imā bhikkhave, vidhā. Katamā tisso: "seyyo hamasmī"ti vidhā, "sadiso
hamasmī"ti vidhā, "hīno hamasmī"ti vidhā. Imā kho bhikkhave, tisso vidhā. Imāsaṃ kho
bhikkhave, tissannaṃ vidhānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo
ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ
bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imāsaṃ kho
bhikkhave, tissannaṃ vidhānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 19

Vidhāsuttāni

245. Tisso imā bhikkhave, vidhā. Katamā tisso: "seyyo hamasmī"ti vidhā, "sadiso
hamasmī"ti vidhā, "hīno hamasmī"ti vidhā. Imā kho bhikkhave, tisso vidhā. Imāsaṃ kho
bhikkhave, tissannaṃ vidhānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo
ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ,
sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ
bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti
amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ
vidhānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 20

Vidhāsuttāni

246. Tisso imā bhikkhave, vidhā. Katamā tisso: "seyyo hamasmī"ti vidhā, "sadiso
hamasmī"ti vidhā, "hīno hamasmī"ti vidhā. Imā kho bhikkhave, tisso vidhā. Imāsaṃ kho
bhikkhave, tissannaṃ vidhānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo
ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ
bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ. Imāsaṃ kho bhikkhave, tissannaṃ vidhānaṃ abhiññāya ayaṃ ariyo
aṭṭhaṅgiko maggo bhāvetabboti.

(Yathā esanāsuttāni tathā vitthāretabbāni. )


1. 15. 21

Vidhāsuttāni

247. Tisso imā bhikkhave, vidhā. Katamā tisso: "seyyo hamasmī"ti vidhā, "sadiso
hamasmī"ti vidhā, "hīno hamasmī"ti vidhā. Imā kho bhikkhave, tisso vidhā. Imāsaṃ kho
bhikkhave, tissannaṃ vidhānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo
ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imāsaṃ kho bhikkhave
tissannaṃ vidhānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 22

Vidhāsuttāni

248. Tisso imā bhikkhave, vidhā. Katamā tisso: "seyyo hamasmī"ti vidhā, "sadiso
hamasmī"ti vidhā, "hīno hamasmī"ti vidhā. Imā kho bhikkhave, tisso vidhā. Imāsaṃ kho
bhikkhave, tissannaṃ vidhānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo
ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ
bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imāsaṃ kho
bhikkhave, tissannaṃ vidhānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 23

Vidhāsuttāni

249. Tisso imā bhikkhave, vidhā. Katamā tisso: "seyyo hamasmī"ti vidhā, "sadiso
hamasmī"ti vidhā, "hīno hamasmī"ti vidhā. Imā kho bhikkhave, tisso vidhā. Imāsaṃ kho
bhikkhave, tissannaṃ vidhānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo
ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ,
sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ
bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti
amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ
vidhānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 24

Vidhāsuttāni

250. Tisso imā bhikkhave, vidhā. Katamā tisso: "seyyo hamasmī"ti vidhā, "sadiso
hamasmī"ti vidhā, "hīno hamasmī"ti vidhā. Imā kho bhikkhave, tisso vidhā. Imāsaṃ kho
bhikkhave, tissannaṃ vidhānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo
ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ
bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ. Imāsaṃ kho bhikkhave, tissannaṃ vidhānaṃ pariññāya ayaṃ ariyo
aṭṭhaṅgiko maggo bhāvetabboti.
(Yathā esanāsuttāni tathā vitthāretabbāni. )

1. 15. 25
Vidhāsuttāni

251. Tisso imā bhikkhave, vidhā. Katamā tisso: "seyyo hamasmī"ti vidhā, "sadiso
hamasmī"ti vidhā, "hīno hamasmī"ti vidhā. Imā kho bhikkhave, tisso vidhā. Imāsaṃ kho
bhikkhave, tissannaṃ vidhānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo
ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imāsaṃ kho bhikkhave
tissannaṃ vidhānaṃ parikkhāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 26

Vidhāsuttāni

252. Tisso imā bhikkhave, vidhā. Katamā tisso: "seyyo hamasmī"ti vidhā, "sadiso
hamasmī"ti vidhā, "hīno hamasmī"ti vidhā. Imā kho bhikkhave, tisso vidhā. Imāsaṃ kho
bhikkhave, tissannaṃ vidhānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo
ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ
bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imāsaṃ kho
bhikkhave, tissannaṃ vidhānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 27

Vidhāsuttāni

253. Tisso imā bhikkhave, vidhā. Katamā tisso: "seyyo hamasmī"ti vidhā, "sadiso
hamasmī"ti vidhā, "hīno hamasmī"ti vidhā. Imā kho bhikkhave, tisso vidhā. Imāsaṃ kho
bhikkhave, tissannaṃ vidhānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo
ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ,
sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ
bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti
amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ
vidhānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 28

Vidhāsuttāni

254. Tisso imā bhikkhave, vidhā. Katamā tisso: "seyyo hamasmī"ti vidhā, "sadiso
hamasmī"ti vidhā, "hīno hamasmī"ti vidhā. Imā kho bhikkhave, tisso vidhā. Imāsaṃ kho
bhikkhave, tissannaṃ vidhānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo
ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ
bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ. Imāsaṃ kho bhikkhave, tissannaṃ vidhānaṃ parikkhayāya ayaṃ ariyo
aṭṭhaṅgiko maggo bhāvetabboti.

(Yathā esanāsuttāni tathā vitthāretabbāni. )

1. 15. 29

Vidhāsuttāni

255. Tisso imā bhikkhave, vidhā. Katamā tisso: "seyyo hamasmī"ti vidhā, "sadiso
hamasmī"ti vidhā, "hīno hamasmī"ti vidhā. Imā kho bhikkhave, tisso vidhā. Imāsaṃ kho
bhikkhave, tissannaṃ vidhānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo
ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imāsaṃ kho bhikkhave
tissannaṃ vidhānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 30

Vidhāsuttāni

256. Tisso imā bhikkhave, vidhā. Katamā tisso: "seyyo hamasmī"ti vidhā, "sadiso
hamasmī"ti vidhā, "hīno hamasmī"ti vidhā. Imā kho bhikkhave, tisso vidhā. Imāsaṃ kho
bhikkhave, tissannaṃ vidhānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo
ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ
bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imāsaṃ kho
bhikkhave, tissannaṃ vidhānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 31

Vidhāsuttāni

257. Tisso imā bhikkhave, vidhā. Katamā tisso: "seyyo hamasmī"ti vidhā, "sadiso
hamasmī"ti vidhā, "hīno hamasmī"ti vidhā. Imā kho bhikkhave, tisso vidhā. Imāsaṃ kho
bhikkhave, tissannaṃ vidhānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo
ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ,
sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ
bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti
amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ
vidhānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 32

Vidhāsuttāni

258. Tisso imā bhikkhave, vidhā. Katamā tisso: "seyyo hamasmī"ti vidhā, "sadiso
hamasmī"ti vidhā, "hīno hamasmī"ti vidhā. Imā kho bhikkhave, tisso vidhā. Imāsaṃ kho
bhikkhave, tissannaṃ vidhānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo
ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ
bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ. Imāsaṃ kho bhikkhave, tissannaṃ vidhānaṃ pahānāya ayaṃ ariyo
aṭṭhaṅgiko maggo bhāvetabboti.

(Yathā esanāsuttāni tathā vitthāretabbāni. )

1. 15. 33
Āsavasuttāni

259. Tayo me bhikkhave, āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho
bhikkhave, tayo āsavā. Imesaṃ kho bhikkhave tiṇṇannaṃ āsavānaṃ abhiññāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ
sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, imesaṃ kho bhikkhave tiṇṇannaṃ āsavānaṃ abhiññāya ayaṃ ariyo
aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 34

Āsavasuttāni

260. Tayo me bhikkhave, āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho
bhikkhave, tayo āsavā. Imesaṃ kho bhikkhave tiṇṇannaṃ āsavānaṃ abhiññāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ
bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho
bhikkhave, tiṇṇannaṃ āsavānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 35

Āsavasuttāni

261. Tayo me bhikkhave, āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho
bhikkhave, tayo āsavā. Imesaṃ kho bhikkhave tiṇṇannaṃ āsavānaṃ abhiññāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ
bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti
amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ,
sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ. Imesaṃ kho
bhikkhave, tiṇṇannaṃ āsavānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 36

Āsavasuttāni

262. Tayo me bhikkhave, āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho
bhikkhave, tayo āsavā. Imesaṃ kho bhikkhave tiṇṇannaṃ āsavānaṃ abhiññāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ
bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti,
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho
bhikkhave, tiṇṇannaṃ āsavānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 37

Āsavasuttāni

263. Tayo me bhikkhave, āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho
bhikkhave, tayo āsavā. Imesaṃ kho bhikkhave tiṇṇannaṃ āsavānaṃ pariññāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ
sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, imesaṃ kho bhikkhave tiṇṇannaṃ āsavānaṃ pariññāya ayaṃ ariyo
aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 38

Āsavasuttāni

264. Tayo me bhikkhave, āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho
bhikkhave, tayo āsavā. Imesaṃ kho bhikkhave tiṇṇannaṃ āsavānaṃ pariññāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ
bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho
bhikkhave, tiṇṇannaṃ āsavānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 39

Āsavasuttāni

265. Tayo me bhikkhave, āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho
bhikkhave, tayo āsavā. Imesaṃ kho bhikkhave tiṇṇannaṃ āsavānaṃ pariññāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ
bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti
amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ,
sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho
bhikkhave, tiṇṇannaṃ āsavānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 40
Āsavasuttāni

266. Tayo me bhikkhave, āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho
bhikkhave, tayo āsavā. Imesaṃ kho bhikkhave tiṇṇannaṃ āsavānaṃ pariññāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ
bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti,
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho
bhikkhave, tiṇṇannaṃ āsavānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 41

Āsavasuttāni

267. Tayo me bhikkhave, āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho
bhikkhave, tayo āsavā. Imesaṃ kho bhikkhave tiṇṇannaṃ āsavānaṃ parikkhayāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ
sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, imesaṃ kho bhikkhave tiṇṇannaṃ āsavānaṃ parikkhayāya ayaṃ ariyo
aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 42

Āsavasuttāni

268. Tayo me bhikkhave, āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho
bhikkhave, tayo āsavā. Imesaṃ kho bhikkhave tiṇṇannaṃ āsavānaṃ parikkhayāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo. Idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ
bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho
bhikkhave, tiṇṇannaṃ āsavānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
1. 15. 43
Āsavasuttāni

269. Tayo me bhikkhave, āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho
bhikkhave, tayo āsavā. Imesaṃ kho bhikkhave tiṇṇannaṃ āsavānaṃ parikkhayāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo. Idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ
bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti
amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ,
sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho
bhikkhave, tiṇṇannaṃ āsavānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 44

Āsavasuttāni

270. Tayo me bhikkhave, āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho
bhikkhave, tayo āsavā. Imesaṃ kho bhikkhave tiṇṇannaṃ āsavānaṃ parikkhayāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ
bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti,
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho
bhikkhave, tiṇṇannaṃ āsavānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 45

Āsavasuttāni

271. Tayo me bhikkhave, āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho
bhikkhave, tayo āsavā. Imesaṃ kho bhikkhave tiṇṇannaṃ āsavānaṃ pahānāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ
sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, imesaṃ kho bhikkhave tiṇṇannaṃ āsavānaṃ pahānāya ayaṃ ariyo
aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 46

Āsavasuttāni

272. Tayo me bhikkhave, āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho
bhikkhave, tayo āsavā. Imesaṃ kho bhikkhave tiṇṇannaṃ āsavānaṃ pahānāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ
bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho
bhikkhave, tiṇṇannaṃ āsavānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
1. 15. 47

Āsavasuttāni

273. Tayo me bhikkhave, āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho
bhikkhave, tayo āsavā. Imesaṃ kho bhikkhave tiṇṇannaṃ āsavānaṃ pahānāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, sammāsaṅkappaṃ
bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti
amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ,
sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho
bhikkhave, tiṇṇannaṃ āsavānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 48

Āsavasuttāni

274. Tayo me bhikkhave, āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho
bhikkhave, tayo āsavā. Imesaṃ kho bhikkhave tiṇṇannaṃ āsavānaṃ pahānāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ
bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti,
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho
bhikkhave, tiṇṇannaṃ āsavānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 49

Bhavasuttāni

275. Tayo me bhikkhave, bhavā. Katame tayo: kāmabhavo rūpabhavo arūpabhavo. Ime kho
bhikkhave, tayo bhavā. Imesaṃ kho bhikkhave tiṇṇannaṃ bhavānaṃ abhiññāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ
sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, imesaṃ kho bhikkhave tiṇṇannaṃ bhavānaṃ abhiññāya ayaṃ ariyo
aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 50

Bhavasuttāni

276. Tayo me bhikkhave, bhavā. Katame tayo: kāmabhavo rūpabhavo arūpabhavo. Ime kho
bhikkhave, tayo bhavā. Imesaṃ kho bhikkhave tiṇṇannaṃ bhavānaṃ abhiññāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ
bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho
bhikkhave, tiṇṇannaṃ bhavānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 51

Bhavasuttāni

277. Tayo me bhikkhave, bhavā. Katame tayo: kāmabhavo rūpabhavo arūpabhavo. Ime kho
bhikkhave, tayo bhavā. Imesaṃ kho bhikkhave tiṇṇannaṃ bhavānaṃ abhiññāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ
bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti
amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ,
sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho
bhikkhave, tiṇṇannaṃ bhavānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 52

Bhavasuttāni

278. Tayo me bhikkhave, bhavā. Katame tayo: kāmabhavo rūpabhavo arūpabhavo. Ime kho
bhikkhave, tayo bhavā. Imesaṃ kho bhikkhave tiṇṇannaṃ bhavānaṃ abhiññāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ
bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti,
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho
bhikkhave, tiṇṇannaṃ bhavānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.


1. 15. 53

Bhavasuttāni

279. Tayo me bhikkhave, bhavā. Katame tayo: kāmabhavo rūpabhavo arūpabhavo. Ime kho
bhikkhave, tayo bhavā. Imesaṃ kho bhikkhave tiṇṇannaṃ bhavānaṃ pariññāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ
sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, imesaṃ kho bhikkhave tiṇṇannaṃ bhavānaṃ pariññāya ayaṃ ariyo
aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 54

Bhavasuttāni

280. Tayo me bhikkhave, bhavā. Katame tayo: kāmabhavo rūpabhavo arūpabhavo. Ime kho
bhikkhave, tayo bhavā. Imesaṃ kho bhikkhave tiṇṇannaṃ bhavānaṃ pariññāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ
bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho
bhikkhave, tiṇṇannaṃ bhavānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 55

Bhavasuttāni
281. Tayo me bhikkhave, bhavā. Katame tayo: kāmabhavo rūpabhavo arūpabhavo. Ime kho
bhikkhave, tayo bhavā. Imesaṃ kho bhikkhave tiṇṇannaṃ bhavānaṃ pariññāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ
bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti
amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ,
sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho
bhikkhave, tiṇṇannaṃ bhavānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 56

Bhavasuttāni

282. Tayo me bhikkhave, bhavā. Katame tayo: kāmabhavo rūpabhavo arūpabhavo. Ime kho
bhikkhave, tayo bhavā. Imesaṃ kho bhikkhave tiṇṇannaṃ bhavānaṃ pariññāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ
bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti,
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho
bhikkhave, tiṇṇannaṃ bhavānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 57

Bhavasuttāni

283. Tayo me bhikkhave, bhavā. Katame tayo: kāmabhavo rūpabhavo arūpabhavo. Ime kho
bhikkhave, tayo bhavā. Imesaṃ kho bhikkhave tiṇṇannaṃ bhavānaṃ parikkhayāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ
sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, imesaṃ kho bhikkhave tiṇṇannaṃ bhavānaṃ parikkhayāya ayaṃ ariyo
aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 58

Bhavasuttāni

284. Tayo me bhikkhave, bhavā. Katame tayo: kāmabhavo rūpabhavo arūpabhavo. Ime kho
bhikkhave, tayo bhavā. Imesaṃ kho bhikkhave tiṇṇannaṃ bhavānaṃ parikkhayāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ
bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho
bhikkhave, tiṇṇannaṃ bhavānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 59

Bhavasuttāni

285. Tayo me bhikkhave, bhavā. Katame tayo: kāmabhavo rūpabhavo arūpabhavo. Ime kho
bhikkhave, tayo bhavā. Imesaṃ kho bhikkhave tiṇṇannaṃ bhavānaṃ parikkhayāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ
bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti
amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ,
sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho
bhikkhave, tiṇṇannaṃ bhavānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 60

Bhavasuttāni

286. Tayo me bhikkhave, bhavā. Katame tayo: kāmabhavo rūpabhavo arūpabhavo. Ime kho
bhikkhave, tayo bhavā. Imesaṃ kho bhikkhave tiṇṇannaṃ bhavānaṃ parikkhayāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ
bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti,
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho
bhikkhave, tiṇṇannaṃ bhavānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 61

Bhavasuttāni

287. Tayo me bhikkhave, bhavā. Katame tayo: kāmabhavo rūpabhavo arūpabhavo. Ime kho
bhikkhave, tayo bhavā. Imesaṃ kho bhikkhave tiṇṇannaṃ bhavānaṃ pahānāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ
sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, imesaṃ kho bhikkhave tiṇṇannaṃ bhavānaṃ pahānāya ayaṃ ariyo
aṭṭhaṅgiko maggo bhāvetabboti.
1. 15. 62

Bhavasuttāni

288. Tayo me bhikkhave, bhavā. Katame tayo: kāmabhavo rūpabhavo arūpabhavo. Ime kho
bhikkhave, tayo bhavā. Imesaṃ kho bhikkhave tiṇṇannaṃ bhavānaṃ pahānāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ
bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho
bhikkhave, tiṇṇannaṃ bhavānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 63

Bhavasuttāni

289. Tayo me bhikkhave, bhavā. Katame tayo: kāmabhavo rūpabhavo arūpabhavo. Ime kho
bhikkhave, tayo bhavā. Imesaṃ kho bhikkhave tiṇṇannaṃ bhavānaṃ pahānāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ
bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti
amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ,
sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho
bhikkhave, tiṇṇannaṃ bhavānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 64

Bhavasuttāni

290. Tayo me bhikkhave, bhavā. Katame tayo: kāmabhavo rūpabhavo arūpabhavo. Ime kho
bhikkhave, tayo bhavā. Imesaṃ kho bhikkhave tiṇṇannaṃ bhavānaṃ pahānāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ
bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti,
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho
bhikkhave, tiṇṇannaṃ bhavānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

[BJT Page 128] [\x 128/]

1. 15. 65

Dukkhatāsuttāni

291. Tisso imā bhikkhave, dukkhatā. Katamā tisso: dukkhadukkhatā saṅkhāradukkhatā
vipariṇāmadukkhatā. Imā kho bhikkhave, tisso dukkhatā. Imāsaṃ kho bhikkhave tissannaṃ
dukkhatānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko
maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imāsaṃ kho bhikkhave tissannaṃ
dukkhatānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 66

Dukkhatāsuttāni

292. Tisso imā bhikkhave, dukkhatā. Katamā tisso: dukkhadukkhatā saṅkhāradukkhatā
vipariṇāmadukkhatā. Imā kho bhikkhave, tisso dukkhatā. Imāsaṃ kho bhikkhave tissannaṃ
dukkhatānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko
maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ
bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ
bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho
bhikkhave, tissannaṃ dukkhatānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 67

Dukkhatāsuttāni

293. Tisso imā bhikkhave, dukkhatā. Katamā tisso: dukkhadukkhatā saṅkhāradukkhatā
vipariṇāmadukkhatā. Imā kho bhikkhave, tisso dukkhatā. Imāsaṃ kho bhikkhave tissannaṃ
dukkhatānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko
maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ,
sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ
bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti
amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, tissannaṃ dukkhatānaṃ
abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 68

Dukkhatāsuttāni

294. Tisso imā bhikkhave, dukkhatā. Katamā tisso: dukkhadukkhatā saṅkhāradukkhatā
vipariṇāmadukkhatā. Imā kho bhikkhave, tisso dukkhatā. Imāsaṃ kho bhikkhave tissannaṃ
dukkhatānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko
maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ
bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, tissannaṃ dukkhatānaṃ abhiññāya ayaṃ ariyo
aṭṭhaṅgiko maggo bhāvetabboti.


1. 15. 66

Dukkhatāsuttāni

295. Tisso imā bhikkhave, dukkhatā. Katamā tisso: dukkhadukkhatā saṅkhāradukkhatā
vipariṇāmadukkhatā. Imā kho bhikkhave, tisso dukkhatā. Imāsaṃ kho bhikkhave tissannaṃ
dukkhatānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko
maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imāsaṃ kho bhikkhave tissannaṃ
dukkhatānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 70

Dukkhatāsuttāni

296. Tisso imā bhikkhave, dukkhatā. Katamā tisso: dukkhadukkhatā saṅkhāradukkhatā
vipariṇāmadukkhatā. Imā kho bhikkhave, tisso dukkhatā. Imāsaṃ kho bhikkhave tissannaṃ
dukkhatānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko
maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ
bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ
bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho
bhikkhave, tissannaṃ dukkhatānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
1. 15. 71

Dukkhatāsuttāni

297. Tisso imā bhikkhave, dukkhatā. Katamā tisso: dukkhadukkhatā saṅkhāradukkhatā
vipariṇāmadukkhatā. Imā kho bhikkhave, tisso dukkhatā. Imāsaṃ kho bhikkhave tissannaṃ
dukkhatānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko
maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ,
sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ
bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti
amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, tissannaṃ dukkhatānaṃ
pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 72

Dukkhatāsuttāni

298. Tisso imā bhikkhave, dukkhatā. Katamā tisso: dukkhadukkhatā saṅkhāradukkhatā
vipariṇāmadukkhatā. Imā kho bhikkhave, tisso dukkhatā. Imāsaṃ kho bhikkhave tissannaṃ
dukkhatānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko
maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ
bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, tissannaṃ dukkhatānaṃ pariññāya ayaṃ ariyo
aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 73

Dukkhatāsuttāni

299. Tisso imā bhikkhave, dukkhatā. Katamā tisso: dukkhadukkhatā saṅkhāradukkhatā
vipariṇāmadukkhatā. Imā kho bhikkhave, tisso dukkhatā. Imāsaṃ kho bhikkhave tissannaṃ
dukkhatānaṃ parikkayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko
maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imāsaṃ kho bhikkhave tissannaṃ
dukkhatānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 74

Dukkhatāsuttāni
300. Tisso imā bhikkhave, dukkhatā. Katamā tisso: dukkhadukkhatā saṅkhāradukkhatā
vipariṇāmadukkhatā. Imā kho bhikkhave, tisso dukkhatā. Imāsaṃ kho bhikkhave tissannaṃ
dukkhatānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko
maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ
bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ
bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho
bhikkhave, tissannaṃ dukkhatānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo
bhāvetabboti.

1. 15. 75

Dukkhatāsuttāni

301. Tisso imā bhikkhave, dukkhatā. Katamā tisso: dukkhadukkhatā saṅkhāradukkhatā
vipariṇāmadukkhatā. Imā kho bhikkhave, tisso dukkhatā. Imāsaṃ kho bhikkhave tissannaṃ
dukkhatānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko
maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ,
sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ
bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti
amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, tissannaṃ dukkhatānaṃ
parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 76

Dukkhatāsuttāni

302. Tisso imā bhikkhave, dukkhatā. Katamā tisso: dukkhadukkhatā saṅkhāradukkhatā
vipariṇāmadukkhatā. Imā kho bhikkhave, tisso dukkhatā. Imāsaṃ kho bhikkhave tissannaṃ
dukkhatānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko
maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ
bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, tissannaṃ dukkhatānaṃ parikkhayāya ayaṃ ariyo
aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 77

Dukkhatāsuttāni

303. Tisso imā bhikkhave, dukkhatā. Katamā tisso: dukkhadukkhatā saṅkhāradukkhatā
vipariṇāmadukkhatā. Imā kho bhikkhave, tisso dukkhatā. Imāsaṃ kho bhikkhave tissannaṃ
dukkhatānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko
maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imāsaṃ kho bhikkhave tissannaṃ
dukkhatānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 78

Dukkhatāsuttāni

304. Tisso imā bhikkhave, dukkhatā. Katamā tisso: dukkhadukkhatā saṅkhāradukkhatā
vipariṇāmadukkhatā. Imā kho bhikkhave, tisso dukkhatā. Imāsaṃ kho bhikkhave tissannaṃ
dukkhatānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko
maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ
bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ
bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho
bhikkhave, tissannaṃ dukkhatānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 79

Dukkhatāsuttāni

305. Tisso imā bhikkhave, dukkhatā. Katamā tisso: dukkhadukkhatā saṅkhāradukkhatā
vipariṇāmadukkhatā. Imā kho bhikkhave, tisso dukkhatā. Imāsaṃ kho bhikkhave tissannaṃ
dukkhatānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko
maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ,
sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ
bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti
amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, tissannaṃ dukkhatānaṃ
pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 80

Dukkhatāsuttāni

306. Tisso imā bhikkhave, dukkhatā. Katamā tisso: dukkhadukkhatā saṅkhāradukkhatā
vipariṇāmadukkhatā. Imā kho bhikkhave, tisso dukkhatā. Imāsaṃ kho bhikkhave tissannaṃ
dukkhatānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko
maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ
bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, tissannaṃ dukkhatānaṃ pahānāya ayaṃ ariyo
aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 81

Khīlasuttāni

[PTS Page 057] [\q 57/]
307. Tayome bhikkhave, khīlā. Katame tayo: rāgo khīlo doso khīlo moho khīlo. Ime kho
bhikkhave, tayo khīlā. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ abhiññāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ
sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, imesaṃ kho bhikkhave tiṇṇannaṃ khīlānaṃ abhiññāya ayaṃ ariyo
aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 82

Khīlasuttāni

308. Tayome bhikkhave, khīlā. Katame tayo: rāgo khīlo doso khīlo moho khīlo. Ime kho
bhikkhave, tayo khīlā. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ abhiññāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ
bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho
bhikkhave, tiṇṇannaṃ khīlānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 83

Khīlasuttāni

309. Tayome bhikkhave, khīlā. Katame tayo: rāgo khīlo doso khīlo moho khīlo. Ime kho
bhikkhave, tayo khīlā. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ abhiññāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ
bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti
amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ,
sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho
bhikkhave, tiṇṇannaṃ khīlānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 84

Khīlasuttāni

310. Tayome bhikkhave, khīlā. Katame tayo: rāgo khīlo doso khīlo moho khīlo. Ime kho
bhikkhave, tayo khīlā. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ abhiññāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ
bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti,
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho
bhikkhave, tiṇṇannaṃ khīlānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.


1. 15. 85

Khīlasuttāni

311. Tayome bhikkhave, khīlā. Katame tayo: rāgo khīlo doso khīlo moho khīlo. Ime kho
bhikkhave, tayo khīlā. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ pariññāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ
sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, imesaṃ kho bhikkhave tiṇṇannaṃ khīlānaṃ pariññāya ayaṃ ariyo
aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 86

Khīlasuttāni

312. Tayome bhikkhave, khīlā. Katame tayo: rāgo khīlo doso khīlo moho khīlo. Ime kho
bhikkhave, tayo khīlā. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ pariññāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ
bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho
bhikkhave, tiṇṇannaṃ khīlānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 87

Khīlasuttāni

313. Tayome bhikkhave, khīlā. Katame tayo: rāgo khīlo doso khīlo moho khīlo. Ime kho
bhikkhave, tayo khīlā. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ pariññāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ
bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti
amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ,
sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho
bhikkhave, tiṇṇannaṃ khīlānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 88

Khīlasuttāni

314. Tayome bhikkhave, khīlā. Katame tayo: rāgo khīlo doso khīlo moho khīlo. Ime kho
bhikkhave, tayo khīlā. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ pariññāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ
bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti,
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho
bhikkhave, tiṇṇannaṃ khīlānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 89

Khīlasuttāni

315. Tayome bhikkhave, khīlā. Katame tayo: rāgo khīlo doso khīlo moho khīlo. Ime kho
bhikkhave, tayo khīlā. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ parikkhayāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ
sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, imesaṃ kho bhikkhave tiṇṇannaṃ khīlānaṃ parikkhayāya ayaṃ ariyo
aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 90

Khīlasuttāni

316. Tayome bhikkhave, khīlā. Katame tayo: rāgo khīlo doso khīlo moho khīlo. Ime kho
bhikkhave, tayo khīlā. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ parikkhayāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ
bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho
bhikkhave, tiṇṇannaṃ khīlānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 91

Khīlasuttāni

317. Tayome bhikkhave, khīlā. Katame tayo: rāgo khīlo doso khīlo moho khīlo. Ime kho
bhikkhave, tayo khīlā. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ parikkhayāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ
bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti
amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ,
sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho
bhikkhave, tiṇṇannaṃ khīlānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 92

Khīlasuttāni

318. Tayome bhikkhave, khīlā. Katame tayo: rāgo khīlo doso khīlo moho khīlo. Ime kho
bhikkhave, tayo khīlā. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ parikkhayāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ
bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti,
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho
bhikkhave, tiṇṇannaṃ khīlānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 93
Khīlasuttāni

319. Tayome bhikkhave, khīlā. Katame tayo: rāgo khīlo doso khīlo moho khīlo. Ime kho
bhikkhave, tayo khīlā. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ pahānāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo. Idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ
sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, imesaṃ kho bhikkhave tiṇṇannaṃ khīlānaṃ pahānāya ayaṃ ariyo
aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 94

Khīlasuttāni

320. Tayome bhikkhave, khīlā. Katame tayo: rāgo khīlo doso khīlo moho khīlo. Ime kho
bhikkhave, tayo khīlā. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ pahānāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ
bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho
bhikkhave, tiṇṇannaṃ khīlānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 95

Khīlasuttāni

321. Tayome bhikkhave, khīlā. Katame tayo: rāgo khīlo doso khīlo moho khīlo. Ime kho
bhikkhave, tayo khīlā. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ pahānāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ
bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti
amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ,
sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho
bhikkhave, tiṇṇannaṃ khīlānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 96

Khīlasuttāni

322. Tayome bhikkhave, khīlā. Katame tayo: rāgo khīlo doso khīlo moho khīlo. Ime kho
bhikkhave, tayo khīlā. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ pahānāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ
bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti,
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho
bhikkhave, tiṇṇannaṃ khīlānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 97

Malasuttāni

323. Tīṇimāni bhikkhave, malāni. Katamāni tīṇi rāgo malaṃ. Doso malaṃ. Moho malaṃ.
Imāni kho bhikkhave, tīṇi malāni. Imesaṃ bhikkhave, tiṇṇannaṃ malānaṃ abhiññāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ
sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, imesaṃ kho bhikkhave tiṇṇannaṃ malānaṃ abhiññāya ayaṃ ariyo
aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 98

Malasuttāni

324. Tīṇimāni bhikkhave, malāni. Katamāni tīṇi rāgo malaṃ. Doso malaṃ. Moho malaṃ.
Imāni kho bhikkhave, tīṇi malāni. Imesaṃ bhikkhave, tiṇṇannaṃ malānaṃ abhiññāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ
bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho
bhikkhave, tiṇṇannaṃ malānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 99

Malasuttāni

325. Tīṇimāni bhikkhave, malāni. Katamāni tīṇi rāgo malaṃ. Doso malaṃ. Moho malaṃ.
Imāni kho bhikkhave, tīṇi malāni. Imesaṃ bhikkhave, tiṇṇannaṃ malānaṃ abhiññāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ
bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti
amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ,
sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho
bhikkhave, tiṇṇannaṃ malānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 100

Malasuttāni

326. Tīṇimāni bhikkhave, malāni. Katamāni tīṇi rāgo malaṃ. Doso malaṃ. Moho malaṃ.
Imāni kho bhikkhave, tīṇi malāni. Imesaṃ bhikkhave, tiṇṇannaṃ malānaṃ abhiññāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ
bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti,
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho
bhikkhave, tiṇṇannaṃ malānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.


1. 15. 101

Malasuttāni

327. Tīṇimāni bhikkhave, malāni. Katamāni tīṇi rāgo malaṃ. Doso malaṃ. Moho malaṃ.
Imāni kho bhikkhave, tīṇi malāni. Imesaṃ bhikkhave, tiṇṇannaṃ malānaṃ pariññāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ
sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, imesaṃ kho bhikkhave tiṇṇannaṃ malānaṃ pariññāya ayaṃ ariyo
aṭṭhaṅgiko maggo bhāvetabboti.
1. 15. 102

Malasuttāni

328. Tīṇimāni bhikkhave, malāni. Katamāni tīṇi rāgo malaṃ. Doso malaṃ. Moho malaṃ.
Imāni kho bhikkhave, tīṇi malāni. Imesaṃ bhikkhave, tiṇṇannaṃ malānaṃ pariññāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ
bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho
bhikkhave, tiṇṇannaṃ malānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 103

Malasuttāni

329. Tīṇimāni bhikkhave, malāni. Katamāni tīṇi rāgo malaṃ. Doso malaṃ. Moho malaṃ.
Imāni kho bhikkhave, tīṇi malāni. Imesaṃ bhikkhave, tiṇṇannaṃ malānaṃ pariññāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ
bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti
amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ,
sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho
bhikkhave, tiṇṇannaṃ malānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 104

Malasuttāni

330. Tīṇimāni bhikkhave, malāni. Katamāni tīṇi rāgo malaṃ. Doso malaṃ. Moho malaṃ.
Imāni kho bhikkhave, tīṇi malāni. Imesaṃ bhikkhave, tiṇṇannaṃ malānaṃ pariññāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ
bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti,
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho
bhikkhave, tiṇṇannaṃ malānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 105

Malasuttāni

331. Tīṇimāni bhikkhave, malāni. Katamāni tīṇi rāgo malaṃ. Doso malaṃ. Moho malaṃ.
Imāni kho bhikkhave, tīṇi malāni. Imesaṃ bhikkhave, tiṇṇannaṃ malānaṃ parikkhayāya
ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave,
bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave tiṇṇannaṃ malānaṃ
parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 106

Malasuttāni

332. Tīṇimāni bhikkhave, malāni. Katamāni tīṇi rāgo malaṃ. Doso malaṃ. Moho malaṃ.
Imāni kho bhikkhave, tīṇi malāni. Imesaṃ bhikkhave, tiṇṇannaṃ malānaṃ parikkhayāya
ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave,
bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ
bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho
bhikkhave, tiṇṇannaṃ malānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 107

Malasuttāni

333. Tīṇimāni bhikkhave, malāni. Katamāni tīṇi rāgo malaṃ. Doso malaṃ. Moho malaṃ.
Imāni kho bhikkhave, tīṇi malāni. Imesaṃ bhikkhave, tiṇṇannaṃ malānaṃ parikkhayāya
ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave,
bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ,
sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ
bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti,
amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ,
sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho
bhikkhave, tiṇṇannaṃ malānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 108

Malasuttāni

334. Tīṇimāni bhikkhave, malāni. Katamāni tīṇi rāgo malaṃ. Doso malaṃ. Moho malaṃ.
Imāni kho bhikkhave, tīṇi malāni. Imesaṃ bhikkhave, tiṇṇannaṃ malānaṃ parikkhayāya
ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave,
bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ
bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti,
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho
bhikkhave, tiṇṇannaṃ malānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 109

Malasuttāni

335. Tīṇimāni bhikkhave, malāni. Katamāni tīṇi rāgo malaṃ. Doso malaṃ. Moho malaṃ.
Imāni kho bhikkhave, tīṇi malāni. Imesaṃ bhikkhave, tiṇṇannaṃ malānaṃ pahānāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ
sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, imesaṃ kho bhikkhave tiṇṇannaṃ malānaṃ pahānāya ayaṃ ariyo
aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 110

Malasuttāni

336. Tīṇimāni bhikkhave, malāni. Katamāni tīṇi rāgo malaṃ. Doso malaṃ. Moho malaṃ.
Imāni kho bhikkhave, tīṇi malāni. Imesaṃ bhikkhave, tiṇṇannaṃ malānaṃ pahānāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ
bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho
bhikkhave, tiṇṇannaṃ malānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 111

Malasuttāni
337. Tīṇimāni bhikkhave, malāni. Katamāni tīṇi rāgo malaṃ. Doso malaṃ. Moho malaṃ.
Imāni kho bhikkhave, tīṇi malāni. Imesaṃ bhikkhave, tiṇṇannaṃ malānaṃ pahānāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ
bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti
amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ,
sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho
bhikkhave, tiṇṇannaṃ malānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 112

Malasuttāni

338. Tīṇimāni bhikkhave, malāni. Katamāni tīṇi rāgo malaṃ. Doso malaṃ. Moho malaṃ.
Imāni kho bhikkhave, tīṇi malāni. Imesaṃ bhikkhave, tiṇṇannaṃ malānaṃ pahānāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ
bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti,
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho
bhikkhave, tiṇṇannaṃ malānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

[BJT Page 130] [\x 130/]

1. 15. 113

Nīghasuttāni

339. Tayome bhikkhave, nīghā1. Katame tayo: rāgo nīgho doso nīgho moho nīgho. Ime
kho bhikkhave, tayo nīghā. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ abhiññāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ
sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, imesaṃ kho bhikkhave tiṇṇannaṃ nīghānaṃ abhiññāya ayaṃ ariyo
aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 114

Nīghasuttāni

340. Tayome bhikkhave, nīghā1. Katame tayo: rāgo nīgho doso nīgho moho nīgho. Ime
kho bhikkhave, tayo nīghā. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ abhiññāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ
bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho
bhikkhave, tiṇṇannaṃ nīghānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 115

Nīghasuttāni

341. Tayome bhikkhave, nīghā1. Katame tayo: rāgo nīgho doso nīgho moho nīgho. Ime
kho bhikkhave, tayo nīghā. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ abhiññāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ
bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti
amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ,
sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho
bhikkhave, tiṇṇannaṃ nīghānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 116

Nīghasuttāni

342. Tayome bhikkhave, nīghā1. Katame tayo: rāgo nīgho doso nīgho moho nīgho. Ime
kho bhikkhave, tayo nīghā. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ abhiññāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo. * Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ
bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti,
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho
bhikkhave, tiṇṇannaṃ nīghānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.


1. 15. 117

Nīghasuttāni

343. Tayome bhikkhave, nīghā1. Katame tayo: rāgo nīgho doso nīgho moho nīgho. Ime
kho bhikkhave, tayo nīghā. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ pariññāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ
sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, imesaṃ kho bhikkhave tiṇṇannaṃ nīghānaṃ pariññāya ayaṃ ariyo
aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 118

Nīghasuttāni

344. Tayome bhikkhave, nīghā1. Katame tayo: rāgo nīgho doso nīgho moho nīgho. Ime
kho bhikkhave, tayo nīghā. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ pariññāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ
bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho
bhikkhave, tiṇṇannaṃ nīghānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 119

Nīghasuttāni

345. Tayome bhikkhave, nīghā1. Katame tayo: rāgo nīgho doso nīgho moho nīgho. Ime
kho bhikkhave, tayo nīghā. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ pariññāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, sammāsaṅkappaṃ
bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti
amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ,
sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho
bhikkhave, tiṇṇannaṃ nīghānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 120

Nīghasuttāni

346. Tayome bhikkhave, nīghā1. Katame tayo: rāgo nīgho doso nīgho moho nīgho. Ime
kho bhikkhave, tayo nīghā. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ pariññāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ
bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti,
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho
bhikkhave, tiṇṇannaṃ nīghānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 121

Nīghasuttāni

347. Tayome bhikkhave, nīghā1. Katame tayo: rāgo nīgho doso nīgho moho nīgho. Ime
kho bhikkhave, tayo nīghā. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ parikkhayāya
ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave,
bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave tiṇṇannaṃ nīghānaṃ
parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 122

Nīghasuttāni

348. Tayome bhikkhave, nīghā1. Katame tayo: rāgo nīgho doso nīgho moho nīgho. Ime
kho bhikkhave, tayo nīghā. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ parikkhayāya
ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave,
bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ
bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho
bhikkhave, tiṇṇannaṃ nīghānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 123

Nīghasuttāni

349. Tayome bhikkhave, nīghā1. Katame tayo: rāgo nīgho doso nīgho moho nīgho. Ime
kho bhikkhave, tayo nīghā. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ parikkhayāya
ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave,
bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ,
sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ
bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti,
amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ,
sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho
bhikkhave, tiṇṇannaṃ nīghānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 124

Nīghasuttāni

350. Tayome bhikkhave, nīghā1. Katame tayo: rāgo nīgho doso nīgho moho nīgho. Ime
kho bhikkhave, tayo nīghā. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ parikkhayāya
ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave,
bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ
bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti,
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho
bhikkhave, tiṇṇannaṃ nīghānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 125

Nīghasuttāni

351. Tayome bhikkhave, nīghā1. Katame tayo: rāgo nīgho doso nīgho moho nīgho. Ime
kho bhikkhave, tayo nīghā. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ pahānāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ
sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, imesaṃ kho bhikkhave tiṇṇannaṃ nīghānaṃ pahānāya ayaṃ ariyo
aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 126

Nīghasuttāni

352. Tayome bhikkhave, nīghā1. Katame tayo: rāgo nīgho doso nīgho moho nīgho. Ime
kho bhikkhave, tayo nīghā. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ pahānāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ
bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho
bhikkhave, tiṇṇannaṃ nīghānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 127

Nīghasuttāni

353. Tayome bhikkhave, nīghā1. Katame tayo: rāgo nīgho doso nīgho moho nīgho. Ime
kho bhikkhave, tayo nīghā. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ pahānāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, sammāsaṅkappaṃ
bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti
amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ,
sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho
bhikkhave, tiṇṇannaṃ nīghānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 128

Nīghasuttāni

354. Tayome bhikkhave, nīghā1. Katame tayo: rāgo nīgho doso nīgho moho nīgho. Ime
kho bhikkhave, tayo nīghā. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ pahānāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ
bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti,
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho
bhikkhave, tiṇṇannaṃ nīghānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 129
Vedanāsuttāni

355. Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā. Dukkhā vedanā
adukkhamasukhā vedanā. Ime kho bhikkhave, tisso vedanā. Imāsaṃ kho bhikkhave,
tissannaṃ vedanānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo
aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imāsaṃ kho bhikkhave
tissannaṃ vedanānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 130

Vedanāsuttāni

356. Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā. Dukkhā vedanā
adukkhamasukhā vedanā. Ime kho bhikkhave, tisso vedanā. Imāsaṃ kho bhikkhave,
tissannaṃ vedanānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo
aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ
bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ
bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imāsaṃ kho
bhikkhave, tissannaṃ vedanānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 131

Vedanāsuttāni

357. Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā. Dukkhā vedanā
adukkhamasukhā vedanā. Ime kho bhikkhave, tisso vedanā. Imāsaṃ kho bhikkhave,
tissannaṃ vedanānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo
aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ,
sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ
bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti
amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ
vedanānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 132

Vedanāsuttāni

358. Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā. Dukkhā vedanā
adukkhamasukhā vedanā. Ime kho bhikkhave, tisso vedanā. Imāsaṃ kho bhikkhave,
tissannaṃ vedanānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo
aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ
bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ abhiññāya ayaṃ ariyo
aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 133

Vedanāsuttāni

359. Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā. Dukkhā vedanā
adukkhamasukhā vedanā. Ime kho bhikkhave, tisso vedanā. Imāsaṃ kho bhikkhave,
tissannaṃ vedanānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo
aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imāsaṃ kho bhikkhave
tissannaṃ vedanānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 134

Vedanāsuttāni

360. Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā. Dukkhā vedanā
adukkhamasukhā vedanā. Ime kho bhikkhave, tisso vedanā. Imāsaṃ kho bhikkhave,
tissannaṃ vedanānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo
aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ
bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ
bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imāsaṃ kho
bhikkhave, tissannaṃ vedanānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 135

Vedanāsuttāni

361. Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā. Dukkhā vedanā
adukkhamasukhā vedanā. Ime kho bhikkhave, tisso vedanā. Imāsaṃ kho bhikkhave,
tissannaṃ vedanānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo
aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ,
sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ
bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti
amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ
vedanānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 136

Vedanāsuttāni

362. Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā. Dukkhā vedanā
adukkhamasukhā vedanā. Ime kho bhikkhave, tisso vedanā. Imāsaṃ kho bhikkhave,
tissannaṃ vedanānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo
aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ
bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ pariññāya ayaṃ ariyo
aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 137

Vedanāsuttāni

363. Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā. Dukkhā vedanā
adukkhamasukhā vedanā. Ime kho bhikkhave, tisso vedanā. Imāsaṃ kho bhikkhave,
tissannaṃ vedanānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo
aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imāsaṃ kho bhikkhave
tissannaṃ vedanānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 138

Vedanāsuttāni

364. Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā. Dukkhā vedanā
adukkhamasukhā vedanā. Ime kho bhikkhave, tisso vedanā. Imāsaṃ kho bhikkhave,
tissannaṃ vedanānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo
aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ
bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ
bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imāsaṃ kho
bhikkhave, tissannaṃ vedanānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 139

Vedanāsuttāni

365. Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā. Dukkhā vedanā
adukkhamasukhā vedanā. Ime kho bhikkhave, tisso vedanā. Imāsaṃ kho bhikkhave,
tissannaṃ vedanānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo
aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ,
sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ
bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti
amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ
vedanānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 140

Vedanāsuttāni

366. Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā. Dukkhā vedanā
adukkhamasukhā vedanā. Ime kho bhikkhave, tisso vedanā. Imāsaṃ kho bhikkhave,
tissannaṃ vedanānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo
aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ
bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ parikkhayāya ayaṃ ariyo
aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 141

Vedanāsuttāni

367. Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā. Dukkhā vedanā
adukkhamasukhā vedanā. Ime kho bhikkhave, tisso vedanā. Imāsaṃ kho bhikkhave,
tissannaṃ vedanānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo
aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imāsaṃ kho bhikkhave
tissannaṃ vedanānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 142

Vedanāsuttāni

368. Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā. Dukkhā vedanā
adukkhamasukhā vedanā. Ime kho bhikkhave, tisso vedanā. Imāsaṃ kho bhikkhave,
tissannaṃ vedanānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo
aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ
bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ
bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imāsaṃ kho
bhikkhave, tissannaṃ vedanānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 143

Vedanāsuttāni

369. Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā. Dukkhā vedanā
adukkhamasukhā vedanā. Ime kho bhikkhave, tisso vedanā. Imāsaṃ kho bhikkhave,
tissannaṃ vedanānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo
aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ,
sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ
bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti
amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ
vedanānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 144

Vedanāsuttāni

370. Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā. Dukkhā vedanā
adukkhamasukhā vedanā. Ime kho bhikkhave, tisso vedanā. Imāsaṃ kho bhikkhave,
tissannaṃ vedanānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo
aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ
bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ pahānāya ayaṃ ariyo
aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 145

Taṇhāsuttāni

[PTS Page 058] [\q 58/]
371. Tisso imā bhikkhave, taṇhā. Katamā tisso: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā
kho bhikkhave, tisso taṇhā. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ abhiññāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ
sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, imāsaṃ kho bhikkhave tissannaṃ taṇhānaṃ abhiññāya ayaṃ ariyo
aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 146

Taṇhāsuttāni

372. Tisso imā bhikkhave, taṇhā. Katamā tisso: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā
kho bhikkhave, tisso taṇhā. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ abhiññāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ
bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imāsaṃ kho
bhikkhave, tissannaṃ taṇhānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 147

Taṇhāsuttāni

373. Tisso imā bhikkhave, taṇhā. Katamā tisso: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā
kho bhikkhave, tisso taṇhā. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ abhiññāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ
bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti
amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ,
sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imāsaṃ kho
bhikkhave, tissannaṃ taṇhānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 148

Taṇhāsuttāni

374. Tisso imā bhikkhave, taṇhā. Katamā tisso: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā
kho bhikkhave, tisso taṇhā. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ abhiññāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ
bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti,
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imāsaṃ kho
bhikkhave, tissannaṃ taṇhānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 149

Taṇhāsuttāni

375. Tisso imā bhikkhave, taṇhā. Katamā tisso: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā
kho bhikkhave, tisso taṇhā. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ pariññāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ
sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, imāsaṃ kho bhikkhave tissannaṃ taṇhānaṃ pariññāya ayaṃ ariyo
aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 150

Taṇhāsuttāni

376. Tisso imā bhikkhave, taṇhā. Katamā tisso: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā
kho bhikkhave, tisso taṇhā. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ pariññāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ
bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imāsaṃ kho
bhikkhave, tissannaṃ taṇhānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 151

Taṇhāsuttāni
377. Tisso imā bhikkhave, taṇhā. Katamā tisso: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā
kho bhikkhave, tisso taṇhā. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ pariññāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, sammāsaṅkappaṃ
bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti
amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ,
sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imāsaṃ kho
bhikkhave, tissannaṃ taṇhānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 152

Taṇhāsuttāni

378. Tisso imā bhikkhave, taṇhā. Katamā tisso: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā
kho bhikkhave, tisso taṇhā. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ pariññāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ
bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti,
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imāsaṃ kho
bhikkhave, tissannaṃ taṇhānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 153

Taṇhāsuttāni

379. Tisso imā bhikkhave, taṇhā. Katamā tisso: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā
kho bhikkhave, tisso taṇhā. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ parikkhayāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ
sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, imāsaṃ kho bhikkhave tissannaṃ taṇhānaṃ parikkhayāya ayaṃ ariyo
aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 154

Taṇhāsuttāni

380. Tisso imā bhikkhave, taṇhā. Katamā tisso: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā
kho bhikkhave, tisso taṇhā. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ parikkhayāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ
bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imāsaṃ kho
bhikkhave, tissannaṃ taṇhānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 155

Taṇhāsuttāni

381. Tisso imā bhikkhave, taṇhā. Katamā tisso: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā
kho bhikkhave, tisso taṇhā. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ parikkhayāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, sammāsaṅkappaṃ
bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti
amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ,
sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imāsaṃ kho
bhikkhave, tissannaṃ taṇhānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 156

Taṇhāsuttāni

382. Tisso imā bhikkhave, taṇhā. Katamā tisso: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā
kho bhikkhave, tisso taṇhā. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ parikkhayāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ
bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti,
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imāsaṃ kho
bhikkhave, tissannaṃ taṇhānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 157

Taṇhāsuttāni

383. Tisso imā bhikkhave, taṇhā. Katamā tisso: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā
kho bhikkhave, tisso taṇhā. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ pahānāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ
sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, imāsaṃ kho bhikkhave tissannaṃ taṇhānaṃ pahānāya ayaṃ ariyo
aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 158

Taṇhāsuttāni

384. Tisso imā bhikkhave, taṇhā. Katamā tisso: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā
kho bhikkhave, tisso taṇhā. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ pahānāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ
bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imāsaṃ kho
bhikkhave, tissannaṃ taṇhānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 159

Taṇhāsuttāni

385. Tisso imā bhikkhave, taṇhā. Katamā tisso: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā
kho bhikkhave, tisso taṇhā. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ pahānāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, sammāsaṅkappaṃ
bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti
amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ,
sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imāsaṃ kho
bhikkhave, tissannaṃ taṇhānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 160

Taṇhāsuttāni

386. Tisso imā bhikkhave, taṇhā. Katamā tisso: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā
kho bhikkhave, tisso taṇhā. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ pahānāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ
bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti,
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imāsaṃ kho
bhikkhave, tissannaṃ taṇhānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

(Yathā esanāsuttāni tathā sabbaṃ vitthāretabbaṃ)
Esanāvaggo paṇṇarasamo.

Tatraddānaṃ:
Esanā vidhā āsavā bhavā dukkhatā ca tisso
Khīlā malāni nīghā ca vedanāhi taṇhāhi cāti.

---------------------------
1. Nighā - syā.

[BJT Page 132] [\x 132/]
[PTS Page 059] [\q 59/]
1. 16. 1

Oghasuttāni

387. Cattārome bhikkhave, oghā. Katame cattāro: kāmogho bhavogho diṭṭhogho avijjogho.
Ime kho bhikkhave, cattāro oghā. Imāsaṃ kho bhikkhave, catunnaṃ oghānaṃ abhiññāya
ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave,
bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave catunnaṃ oghānaṃ abhiññāya
ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 2

Oghasuttāni

388. Cattārome bhikkhave, oghā. Katame cattāro: kāmogho bhavogho diṭṭhogho avijjogho.
Ime kho bhikkhave, cattāro oghā. Imāsaṃ kho bhikkhave, catunnaṃ oghānaṃ abhiññāya
ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave,
bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ
bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho
bhikkhave, catunnaṃ oghānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
1. 16. 3

Oghasuttāni

389. Cattārome bhikkhave, oghā. Katame cattāro: kāmogho bhavogho diṭṭhogho avijjogho.
Ime kho bhikkhave, cattāro oghā. Imāsaṃ kho bhikkhave, catunnaṃ oghānaṃ abhiññāya
ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave,
bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ,
sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ
bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti,
amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ,
sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho
bhikkhave, catunnaṃ oghānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 4

Oghasuttāni

390. Cattārome bhikkhave, oghā. Katame cattāro: kāmogho bhavogho diṭṭhogho avijjogho.
Ime kho bhikkhave, cattāro oghā. Imāsaṃ kho bhikkhave, catunnaṃ oghānaṃ abhiññāya
ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave,
bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ
bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti,
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho
bhikkhave, catunnaṃ oghānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 5
Oghasuttāni

391. Cattārome bhikkhave, oghā. Katame cattāro: kāmogho bhavogho diṭṭhogho avijjogho.
Ime kho bhikkhave, cattāro oghā. Imāsaṃ kho bhikkhave, catunnaṃ oghānaṃ pariññāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ
sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, imesaṃ kho bhikkhave catunnaṃ oghānaṃ pariññāya ayaṃ ariyo
aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 6

Oghasuttāni
392. Cattārome bhikkhave, oghā. Katame cattāro: kāmogho bhavogho diṭṭhogho avijjogho.
Ime kho bhikkhave, cattāro oghā. Imāsaṃ kho bhikkhave, catunnaṃ oghānaṃ pariññāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ
bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho
bhikkhave, catunnaṃ oghānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 7

Oghasuttāni

393. Cattārome bhikkhave, oghā. Katame cattāro: kāmogho bhavogho diṭṭhogho avijjogho.
Ime kho bhikkhave, cattāro oghā. Imāsaṃ kho bhikkhave, catunnaṃ oghānaṃ pariññāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ
bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti
amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ,
sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho
bhikkhave, catunnaṃ oghānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 8

Oghasuttāni

394. Cattārome bhikkhave, oghā. Katame cattāro: kāmogho bhavogho diṭṭhogho avijjogho.
Ime kho bhikkhave, cattāro oghā. Imāsaṃ kho bhikkhave, catunnaṃ oghānaṃ pariññāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ
bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti,
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho
bhikkhave, catunnaṃ oghānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 9

Oghasuttāni

395. Cattārome bhikkhave, oghā. Katame cattāro: kāmogho bhavogho diṭṭhogho avijjogho.
Ime kho bhikkhave, cattāro oghā. Imāsaṃ kho bhikkhave, catunnaṃ oghānaṃ parikkhayāya
ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave,
bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave catunnaṃ oghānaṃ parikkhayāya
ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 10

Oghasuttāni

396. Cattārome bhikkhave, oghā. Katame cattāro: kāmogho bhavogho diṭṭhogho avijjogho.
Ime kho bhikkhave, cattāro oghā. Imāsaṃ kho bhikkhave, catunnaṃ oghānaṃ parikkhayāya
ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave,
bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ
bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho
bhikkhave, catunnaṃ oghānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 11

Oghasuttāni

397. Cattārome bhikkhave, oghā. Katame cattāro: kāmogho bhavogho diṭṭhogho avijjogho.
Ime kho bhikkhave, cattāro oghā. Imāsaṃ kho bhikkhave, catunnaṃ oghānaṃ parikkhayāya
ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave,
bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ,
sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ
bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti,
amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ,
sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho
bhikkhave, catunnaṃ oghānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 12

Oghasuttāni

398. Cattārome bhikkhave, oghā. Katame cattāro: kāmogho bhavogho diṭṭhogho avijjogho.
Ime kho bhikkhave, cattāro oghā. Imāsaṃ kho bhikkhave, catunnaṃ oghānaṃ parikkhayāya
ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave,
bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ
bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti,
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho
bhikkhave, catunnaṃ oghānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 13

Oghasuttāni

399. Cattārome bhikkhave, oghā. Katame cattāro: kāmogho bhavogho diṭṭhogho avijjogho.
Ime kho bhikkhave, cattāro oghā. Imāsaṃ kho bhikkhave, catunnaṃ oghānaṃ pahānāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ
sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, imesaṃ kho bhikkhave catunnaṃ oghānaṃ pahānāya ayaṃ ariyo
aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 14

Oghasuttāni

400. Cattārome bhikkhave, oghā. Katame cattāro: kāmogho bhavogho diṭṭhogho avijjogho.
Ime kho bhikkhave, cattāro oghā. Imāsaṃ kho bhikkhave, catunnaṃ oghānaṃ pahānāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ
bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho
bhikkhave, catunnaṃ oghānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 15

Oghasuttāni

401. Cattārome bhikkhave, oghā. Katame cattāro: kāmogho bhavogho diṭṭhogho avijjogho.
Ime kho bhikkhave, cattāro oghā. Imāsaṃ kho bhikkhave, catunnaṃ oghānaṃ pahānāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ
bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti
amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ,
sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho
bhikkhave, catunnaṃ oghānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 16

Oghasuttāni

402. Cattārome bhikkhave, oghā. Katame cattāro: kāmogho bhavogho diṭṭhogho avijjogho.
Ime kho bhikkhave, cattāro oghā. Imāsaṃ kho bhikkhave, catunnaṃ oghānaṃ pahānāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ
bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti,
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho
bhikkhave, catunnaṃ oghānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
(Yathā esanā soḷasasuttantāni tathāvitthāretabbāni. )

1. 16. 17
Yogasuttāni

403. Cattārome bhikkhave, yogā. Katame cattāro: kāmayogo bhavayogo diṭṭhiyogo
avijjāyogo. Ime kho bhikkhave, cattāro yogā. Imāsaṃ kho bhikkhave, catunnaṃ yogānaṃ
abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha
bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave catunnaṃ yogānaṃ abhiññāya
ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 18

Yogasuttāni

404. Cattārome bhikkhave, yogā. Katame cattāro: kāmayogo bhavayogo diṭṭhiyogo
avijjāyogo. Ime kho bhikkhave, cattāro yogā. Imāsaṃ kho bhikkhave, catunnaṃ yogānaṃ
abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha
bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ
bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho
bhikkhave, catunnaṃ yogānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 19

Yogasuttāni

405. Cattārome bhikkhave, yogā. Katame cattāro: kāmayogo bhavayogo diṭṭhiyogo
avijjāyogo. Ime kho bhikkhave, cattāro yogā. Imāsaṃ kho bhikkhave, catunnaṃ yogānaṃ
abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha
bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ,
sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ
bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti
amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, catunnaṃ yogānaṃ abhiññāya
ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 20

Yogasuttāni

406. Cattārome bhikkhave, yogā. Katame cattāro: kāmayogo bhavayogo diṭṭhiyogo
avijjāyogo. Ime kho bhikkhave, cattāro yogā. Imāsaṃ kho bhikkhave, catunnaṃ yogānaṃ
abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha
bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ
bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, catunnaṃ yogānaṃ abhiññāya ayaṃ ariyo
aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 21

Yogasuttāni

407. Cattārome bhikkhave, yogā. Katame cattāro: kāmayogo bhavayogo diṭṭhiyogo
avijjāyogo. Ime kho bhikkhave, cattāro yogā. Imāsaṃ kho bhikkhave, catunnaṃ yogānaṃ
pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha
bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave catunnaṃ yogānaṃ pariññāya
ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 22

Yogasuttāni

408. Cattārome bhikkhave, yogā. Katame cattāro: kāmayogo bhavayogo diṭṭhiyogo
avijjāyogo. Ime kho bhikkhave, cattāro yogā. Imāsaṃ kho bhikkhave, catunnaṃ yogānaṃ
pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha
bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ
bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho
bhikkhave, catunnaṃ yogānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 23

Yogasuttāni

409. Cattārome bhikkhave, yogā. Katame cattāro: kāmayogo bhavayogo diṭṭhiyogo
avijjāyogo. Ime kho bhikkhave, cattāro yogā. Imāsaṃ kho bhikkhave, catunnaṃ yogānaṃ
pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha
bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ,
sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ
bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti
amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, catunnaṃ yogānaṃ pariññāya
ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 24

Yogasuttāni

410. Cattārome bhikkhave, yogā. Katame cattāro: kāmayogo bhavayogo diṭṭhiyogo
avijjāyogo. Ime kho bhikkhave, cattāro yogā. Imāsaṃ kho bhikkhave, catunnaṃ yogānaṃ
pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha
bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ
bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, catunnaṃ yogānaṃ pariññāya ayaṃ ariyo
aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 25

Yogasuttāni

411. Cattārome bhikkhave, yogā. Katame cattāro: kāmayogo bhavayogo diṭṭhiyogo
avijjāyogo. Ime kho bhikkhave, cattāro yogā. Imāsaṃ kho bhikkhave, catunnaṃ yogānaṃ
parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha
bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave catunnaṃ yogānaṃ parikkhayāya
ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 26

Yogasuttāni

412. Cattārome bhikkhave, yogā. Katame cattāro: kāmayogo bhavayogo diṭṭhiyogo
avijjāyogo. Ime kho bhikkhave, cattāro yogā. Imāsaṃ kho bhikkhave, catunnaṃ yogānaṃ
parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha
bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ
bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho
bhikkhave, catunnaṃ yogānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 27

Yogasuttāni

413. Cattārome bhikkhave, yogā. Katame cattāro: kāmayogo bhavayogo diṭṭhiyogo
avijjāyogo. Ime kho bhikkhave, cattāro yogā. Imāsaṃ kho bhikkhave, catunnaṃ yogānaṃ
parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo. Idha
bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ,
sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ
bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti
amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, catunnaṃ yogānaṃ
parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 28

Yogasuttāni

414. Cattārome bhikkhave, yogā. Katame cattāro: kāmayogo bhavayogo diṭṭhiyogo
avijjāyogo. Ime kho bhikkhave, cattāro yogā. Imāsaṃ kho bhikkhave, catunnaṃ yogānaṃ
parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha
bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ
bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, catunnaṃ yogānaṃ parikkhayāya ayaṃ ariyo
aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 29

Yogasuttāni

415. Cattārome bhikkhave, yogā. Katame cattāro: kāmayogo bhavayogo diṭṭhiyogo
avijjāyogo. Ime kho bhikkhave, cattāro yogā. Imāsaṃ kho bhikkhave, catunnaṃ yogānaṃ
pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha
bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave catunnaṃ yogānaṃ pahānāya
ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 30

Yogasuttāni

416. Cattārome bhikkhave, yogā. Katame cattāro: kāmayogo bhavayogo diṭṭhiyogo
avijjāyogo. Ime kho bhikkhave, cattāro yogā. Imāsaṃ kho bhikkhave, catunnaṃ yogānaṃ
pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha
bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ
bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho
bhikkhave, catunnaṃ yogānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 31

Yogasuttāni

417. Cattārome bhikkhave, yogā. Katame cattāro: kāmayogo bhavayogo diṭṭhiyogo
avijjāyogo. Ime kho bhikkhave, cattāro yogā. Imāsaṃ kho bhikkhave, catunnaṃ yogānaṃ
pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha
bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ,
sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ
bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti
amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, catunnaṃ yogānaṃ pahānāya
ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 32

Yogasuttāni

418. Cattārome bhikkhave, yogā. Katame cattāro: kāmayogo bhavayogo diṭṭhiyogo
avijjāyogo. Ime kho bhikkhave, cattāro yogā. Imāsaṃ kho bhikkhave, catunnaṃ yogānaṃ
pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha
bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ
bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, catunnaṃ yogānaṃ pahānāya ayaṃ ariyo
aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 33

Upādānasuttāni

419. Cattārimāni bhikkhave, upādānāni, katamāni cattāri kāmūpādānaṃ diṭṭhūpādānaṃ
sīlabbatūpādānaṃ attavādūpādānaṃ. Imāni kho bhikkhave, cattāri upādānāni. Imesaṃ kho
Bhikkhave, catunnaṃ upādānānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo
ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave
catunnaṃ upādānānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 34

Upādānasuttāni

420. Cattārimāni bhikkhave, upādānāni, katamāni cattāri kāmūpādānaṃ diṭṭhūpādānaṃ
sīlabbatūpādānaṃ attavādūpādānaṃ. Imāni kho bhikkhave, cattāri upādānāni. Imesaṃ kho
Bhikkhave, catunnaṃ upādānānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo
ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ
bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho
bhikkhave, catunnaṃ upādānānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 35

Upādānasuttāni

421. Cattārimāni bhikkhave, upādānāni, katamāni cattāri kāmūpādānaṃ diṭṭhūpādānaṃ
sīlabbatūpādānaṃ attavādūpādānaṃ. Imāni kho bhikkhave, cattāri upādānāni. Imesaṃ kho
Bhikkhave, catunnaṃ upādānānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo
ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ,
sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ
bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti
amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, catunnaṃ
upādānānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 36

Upādānasuttāni

422. Cattārimāni bhikkhave, upādānāni, katamāni cattāri kāmūpādānaṃ diṭṭhūpādānaṃ
sīlabbatūpādānaṃ attavādūpādānaṃ. Imāni kho bhikkhave, cattāri upādānāni. Imesaṃ kho
Bhikkhave, catunnaṃ upādānānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo
ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ
bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, catunnaṃ upādānānaṃ abhiññāya ayaṃ ariyo
aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 37

Upādānasuttāni

423. Cattārimāni bhikkhave, upādānāni, katamāni cattāri kāmūpādānaṃ diṭṭhūpādānaṃ
sīlabbatūpādānaṃ attavādūpādānaṃ. Imāni kho bhikkhave, cattāri upādānāni. Imesaṃ kho
Bhikkhave, catunnaṃ upādānānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo
ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave
catunnaṃ upādānānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 38

Upādānasuttāni

424. Cattārimāni bhikkhave, upādānāni, katamāni cattāri kāmūpādānaṃ diṭṭhūpādānaṃ
sīlabbatūpādānaṃ attavādūpādānaṃ. Imāni kho bhikkhave, cattāri upādānāni. Imesaṃ kho
Bhikkhave, catunnaṃ upādānānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo
ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ
bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho
bhikkhave, catunnaṃ upādānānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 39

Upādānasuttāni

425. Cattārimāni bhikkhave, upādānāni, katamāni cattāri kāmūpādānaṃ diṭṭhūpādānaṃ
sīlabbatūpādānaṃ attavādūpādānaṃ. Imāni kho bhikkhave, cattāri upādānāni. Imesaṃ kho
Bhikkhave, catunnaṃ upādānānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo
ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ,
sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ
bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti
amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, catunnaṃ
upādānānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 40

Upādānasuttāni

426. Cattārimāni bhikkhave, upādānāni, katamāni cattāri kāmūpādānaṃ diṭṭhūpādānaṃ
sīlabbatūpādānaṃ attavādūpādānaṃ. Imāni kho bhikkhave, cattāri upādānāni. Imesaṃ kho
Bhikkhave, catunnaṃ upādānānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo
ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ
bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, catunnaṃ upādānānaṃ pariññāya ayaṃ ariyo
aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 41

Upādānasuttāni

427. Cattārimāni bhikkhave, upādānāni, katamāni cattāri kāmūpādānaṃ diṭṭhūpādānaṃ
sīlabbatūpādānaṃ attavādūpādānaṃ. Imāni kho bhikkhave, cattāri upādānāni. Imesaṃ kho
Bhikkhave, catunnaṃ upādānānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo.
Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho
bhikkhave catunnaṃ upādānānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 42

Upādānasuttāni

428. Cattārimāni bhikkhave, upādānāni, katamāni cattāri kāmūpādānaṃ diṭṭhūpādānaṃ
sīlabbatūpādānaṃ attavādūpādānaṃ. Imāni kho bhikkhave, cattāri upādānāni. Imesaṃ kho
Bhikkhave, catunnaṃ upādānānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo.
Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ
bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho
bhikkhave, catunnaṃ upādānānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 43

Upādānasuttāni

429. Cattārimāni bhikkhave, upādānāni, katamāni cattāri kāmūpādānaṃ diṭṭhūpādānaṃ
sīlabbatūpādānaṃ attavādūpādānaṃ. Imāni kho bhikkhave, cattāri upādānāni. Imesaṃ kho
Bhikkhave, catunnaṃ upādānānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo.
Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti
amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ,
sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ
bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti
amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, catunnaṃ
upādānānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 44

Upādānasuttāni

430. Cattārimāni bhikkhave, upādānāni, katamāni cattāri kāmūpādānaṃ diṭṭhūpādānaṃ
sīlabbatūpādānaṃ attavādūpādānaṃ. Imāni kho bhikkhave, cattāri upādānāni. Imesaṃ kho
Bhikkhave, catunnaṃ upādānānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo.
Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ
bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, catunnaṃ
upādānānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 45

Upādānasuttāni

431. Cattārimāni bhikkhave, upādānāni, katamāni cattāri kāmūpādānaṃ diṭṭhūpādānaṃ
sīlabbatūpādānaṃ attavādūpādānaṃ. Imāni kho bhikkhave, cattāri upādānāni. Imesaṃ kho
Bhikkhave, catunnaṃ upādānānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo
ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave
catunnaṃ upādānānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 46

Upādānasuttāni

432. Cattārimāni bhikkhave, upādānāni, katamāni cattāri kāmūpādānaṃ diṭṭhūpādānaṃ
sīlabbatūpādānaṃ attavādūpādānaṃ. Imāni kho bhikkhave, cattāri upādānāni. Imesaṃ kho
Bhikkhave, catunnaṃ upādānānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo
ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ
bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho
bhikkhave, catunnaṃ upādānānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 47

Upādānasuttāni

433. Cattārimāni bhikkhave, upādānāni, katamāni cattāri kāmūpādānaṃ diṭṭhūpādānaṃ
sīlabbatūpādānaṃ attavādūpādānaṃ. Imāni kho bhikkhave, cattāri upādānāni. Imesaṃ kho
Bhikkhave, catunnaṃ upādānānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo
ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ,
sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ
bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti
amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, catunnaṃ
upādānānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 48

Upādānasuttāni

434. Cattārimāni bhikkhave, upādānāni, katamāni cattāri kāmūpādānaṃ diṭṭhūpādānaṃ
sīlabbatūpādānaṃ attavādūpādānaṃ. Imāni kho bhikkhave, cattāri upādānāni. Imesaṃ kho
Bhikkhave, catunnaṃ upādānānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo
ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ
bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, catunnaṃ upādānānaṃ pahānāya ayaṃ ariyo
aṭṭhaṅgiko maggo bhāvetabboti.

[BJT Page 134] [\x 134/]

1. 16. 49

Ganthasuttāni

435. Cattārome bhikkhave, ganthā katame cattāro: abhijjhā kāyagantho vyāpādo kāyagantho
sīlabbataparāmāso kāyagantho idaṃsaccābhiniveso kāyagantho. [PTS Page 060] [\q 60/]
ime kho bhikkhave, cattāro ganthā imesaṃ kho bhikkhave, catunnaṃ ganthānaṃ abhiññāya
ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave,
bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave catunnaṃ ganthānaṃ abhiññāya
ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 50

Ganthasuttāni

436. Cattārome bhikkhave, ganthā katame cattāro: abhijjhā kāyagantho vyāpādo kāyagantho
sīlabbataparāmāso kāyagantho idaṃsaccābhiniveso kāyagantho. Ime kho bhikkhave, cattāro
ganthā imesaṃ kho bhikkhave, catunnaṃ ganthānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo
bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ
bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho
bhikkhave, catunnaṃ ganthānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 51

Ganthasuttāni

437. Cattārome bhikkhave, ganthā katame cattāro: abhijjhā kāyagantho vyāpādo kāyagantho
sīlabbataparāmāso kāyagantho idaṃsaccābhiniveso kāyagantho. Ime kho bhikkhave, cattāro
ganthā imesaṃ kho bhikkhave, catunnaṃ ganthānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo
bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ
bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti
amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ,
sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho
bhikkhave, catunnaṃ ganthānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 52

Ganthasuttāni

438. Cattārome bhikkhave, ganthā katame cattāro: abhijjhā kāyagantho vyāpādo kāyagantho
sīlabbataparāmāso kāyagantho idaṃsaccābhiniveso kāyagantho. Ime kho bhikkhave, cattāro
ganthā imesaṃ kho bhikkhave, catunnaṃ ganthānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo
bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ
bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ
bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, catunnaṃ
ganthānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 53

Ganthasuttāni
439. Cattārome bhikkhave, ganthā katame cattāro: abhijjhā kāyagantho vyāpādo kāyagantho
sīlabbataparāmāso kāyagantho idaṃsaccābhiniveso kāyagantho. Ime kho bhikkhave, cattāro
ganthā imesaṃ kho bhikkhave, catunnaṃ ganthānaṃ pariññāya ariyo aṭṭhaṅgiko maggo
bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, imesaṃ kho bhikkhave catunnaṃ ganthānaṃ pariññāya ayaṃ ariyo
aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 54

Ganthasuttāni

440. Cattārome bhikkhave, ganthā katame cattāro: abhijjhā kāyagantho vyāpādo kāyagantho
sīlabbataparāmāso kāyagantho idaṃsaccābhiniveso kāyagantho. Ime kho bhikkhave, cattāro
ganthā imesaṃ kho bhikkhave, catunnaṃ ganthānaṃ pariññāya ariyo aṭṭhaṅgiko maggo
bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ
bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho
bhikkhave, catunnaṃ ganthānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 55

Ganthasuttāni

441. Cattārome bhikkhave, ganthā katame cattāro: abhijjhā kāyagantho vyāpādo kāyagantho
sīlabbataparāmāso kāyagantho idaṃsaccābhiniveso kāyagantho. Ime kho bhikkhave, cattāro
ganthā imesaṃ kho bhikkhave, catunnaṃ ganthānaṃ pariññāya ariyo aṭṭhaṅgiko maggo
bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ
bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti
amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ,
sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho
bhikkhave, catunnaṃ ganthānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 56

Ganthasuttāni

442. Cattārome bhikkhave, ganthā katame cattāro: abhijjhā kāyagantho vyāpādo kāyagantho
sīlabbataparāmāso kāyagantho idaṃsaccābhiniveso kāyagantho. Ime kho bhikkhave, cattāro
ganthā imesaṃ kho bhikkhave, catunnaṃ ganthānaṃ pariññāya ariyo aṭṭhaṅgiko maggo
bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikapakhu sammādiṭṭhiṃ
bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ
bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, catunnaṃ
ganthānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 57

Ganthasuttāni

443. Cattārome bhikkhave, ganthā katame cattāro: abhijjhā kāyagantho vyāpādo kāyagantho
sīlabbataparāmāso kāyagantho idaṃsaccābhiniveso kāyagantho. Ime kho bhikkhave, cattāro
ganthā imesaṃ kho bhikkhave, catunnaṃ ganthānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo
bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, imesaṃ kho bhikkhave catunnaṃ ganthānaṃ parikkhayāya ayaṃ ariyo
aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 58

Ganthasuttāni

444. Cattārome bhikkhave, ganthā katame cattāro: abhijjhā kāyagantho vyāpādo kāyagantho
sīlabbataparāmāso kāyagantho idaṃsaccābhiniveso kāyagantho. Ime kho bhikkhave, cattāro
ganthā imesaṃ kho bhikkhave, catunnaṃ ganthānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo
bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ
bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho
bhikkhave, catunnaṃ ganthānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
1. 16. 59

Ganthasuttāni

445. Cattārome bhikkhave, ganthā katame cattāro: abhijjhā kāyagantho vyāpādo kāyagantho
sīlabbataparāmāso kāyagantho idaṃsaccābhiniveso kāyagantho. Ime kho bhikkhave, cattāro
ganthā imesaṃ kho bhikkhave, catunnaṃ ganthānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo
bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ
bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti
amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ,
sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho
bhikkhave, catunnaṃ ganthānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 60

Ganthasuttāni

446. Cattārome bhikkhave, ganthā katame cattāro: abhijjhā kāyagantho vyāpādo kāyagantho
sīlabbataparāmāso kāyagantho idaṃsaccābhiniveso kāyagantho. Ime kho bhikkhave, cattāro
ganthā imesaṃ kho bhikkhave, catunnaṃ ganthānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo
bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ
bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ
bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, catunnaṃ
ganthānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 61

Ganthasuttāni

447. Cattārome bhikkhave, ganthā katame cattāro: abhijjhā kāyagantho vyāpādo kāyagantho
sīlabbataparāmāso kāyagantho idaṃsaccābhiniveso kāyagantho. Ime kho bhikkhave, cattāro
ganthā imesaṃ kho bhikkhave, catunnaṃ ganthānaṃ pahānāya ariyo aṭṭhaṅgiko maggo
bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, imesaṃ kho bhikkhave catunnaṃ ganthānaṃ pahānāya ayaṃ ariyo
aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 62

Ganthasuttāni

448. Cattārome bhikkhave, ganthā katame cattāro: abhijjhā kāyagantho vyāpādo kāyagantho
sīlabbataparāmāso kāyagantho idaṃsaccābhiniveso kāyagantho. Ime kho bhikkhave, cattāro
ganthā imesaṃ kho bhikkhave, catunnaṃ ganthānaṃ pahānāya ariyo aṭṭhaṅgiko maggo
bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ
bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho
bhikkhave, catunnaṃ ganthānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 63

Ganthasuttāni

449. Cattārome bhikkhave, ganthā katame cattāro: abhijjhā kāyagantho vyāpādo kāyagantho
sīlabbataparāmāso kāyagantho idaṃsaccābhiniveso kāyagantho. Ime kho bhikkhave, cattāro
ganthā imesaṃ kho bhikkhave, catunnaṃ ganthānaṃ pahānāya ariyo aṭṭhaṅgiko maggo
bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo. Idha bhikkhave, bhikkhu sammādiṭṭhiṃ
bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti
amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ,
sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho
bhikkhave, catunnaṃ ganthānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 64

Ganthasuttāni

450. Cattārome bhikkhave, ganthā katame cattāro: abhijjhā kāyagantho vyāpādo kāyagantho
sīlabbataparāmāso kāyagantho idaṃsaccābhiniveso kāyagantho. Ime kho bhikkhave, cattāro
ganthā imesaṃ kho bhikkhave, catunnaṃ ganthānaṃ pahānāya ariyo aṭṭhaṅgiko maggo
bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo. Idha bhikkhave, bhikkhu sammādiṭṭhiṃ
bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ
bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, catunnaṃ
ganthānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 65

Anusayasuttāni

451. Sattime bhikkhave, anusayā. Katame satta: kāmarāgānusayo paṭighānusayo
diṭṭhānusayo vicikicchānusayo mānānusayo bhavarāgānusayo avijjānusayo. Ime kho
bhikkhave, satta anusayā. Imesaṃ kho bhikkhave, sattannaṃ anusayānaṃ abhiññāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ
sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, imesaṃ kho bhikkhave sattannaṃ anusayānaṃ abhiññāya ayaṃ ariyo
aṭṭhaṅgiko maggo bhāvetabboti.
1. 16. 66

Anusayasuttāni

452. Sattime bhikkhave, anusayā. Katame satta: kāmarāgānusayo paṭighānusayo
diṭṭhānusayo vicikicchānusayo mānānusayo bhavarāgānusayo avijjānusayo. Ime kho
bhikkhave, satta anusayā. Imesaṃ kho bhikkhave, sattannaṃ anusayānaṃ abhiññāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ
bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho
bhikkhave, sattannaṃ anusayānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 67

Anusayasuttāni

453. Sattime bhikkhave, anusayā. Katame satta: kāmarāgānusayo paṭighānusayo
diṭṭhānusayo vicikicchānusayo mānānusayo bhavarāgānusayo avijjānusayo. Ime kho
bhikkhave, satta anusayā. Imesaṃ kho bhikkhave, sattannaṃ anusayānaṃ abhiññāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ
bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti
amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ,
sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho
bhikkhave, sattannaṃ anusayānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 68

Anusayasuttāni

454. Sattime bhikkhave, anusayā. Katame satta: kāmarāgānusayo paṭighānusayo
diṭṭhānusayo vicikicchānusayo mānānusayo bhavarāgānusayo avijjānusayo. Ime kho
bhikkhave, satta anusayā. Imesaṃ kho bhikkhave, sattannaṃ anusayānaṃ abhiññāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu.
Sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ
bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti,
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. 9Imesaṃ kho
bhikkhave, sattannaṃ anusayānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.


1. 16. 69

Anusayasuttāni

455. Sattime bhikkhave, anusayā. Katame satta: kāmarāgānusayo paṭighānusayo
diṭṭhānusayo vicikicchānusayo mānānusayo bhavarāgānusayo avijjānusayo. Ime kho
bhikkhave, satta anusayā. Imesaṃ kho bhikkhave, sattannaṃ anusayānaṃ pariññāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ
sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, imesaṃ kho bhikkhave sattannaṃ anusayānaṃ pariññāya ayaṃ ariyo
aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 70

Anusayasuttāni

456. Sattime bhikkhave, anusayā. Katame satta: kāmarāgānusayo paṭighānusayo
diṭṭhānusayo vicikicchānusayo mānānusayo bhavarāgānusayo avijjānusayo. Ime kho
bhikkhave, satta anusayā. Imesaṃ kho bhikkhave, sattannaṃ anusayānaṃ pariññāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ
bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho
bhikkhave, sattannaṃ anusayānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 71

Anusayasuttāni

457. Sattime bhikkhave, anusayā. Katame satta: kāmarāgānusayo paṭighānusayo
diṭṭhānusayo vicikicchānusayo mānānusayo bhavarāgānusayo avijjānusayo. Ime kho
bhikkhave, satta anusayā. Imesaṃ kho bhikkhave, sattannaṃ anusayānaṃ pariññāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ
bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti
amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ,
sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho
bhikkhave, sattannaṃ anusayānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 72

Anusayasuttāni

458. Sattime bhikkhave, anusayā. Katame satta: kāmarāgānusayo paṭighānusayo
diṭṭhānusayo vicikicchānusayo mānānusayo bhavarāgānusayo avijjānusayo. Ime kho
bhikkhave, satta anusayā. Imesaṃ kho bhikkhave, sattannaṃ anusayānaṃ pariññāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ
bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti,
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho
bhikkhave, sattannaṃ anusayānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 73

Anusayasuttāni

459. Sattime bhikkhave, anusayā. Katame satta: kāmarāgānusayo paṭighānusayo
diṭṭhānusayo vicikicchānusayo mānānusayo bhavarāgānusayo avijjānusayo. Ime kho
bhikkhave, satta anusayā. Imesaṃ kho bhikkhave, sattannaṃ anusayānaṃ parikkhayāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ
sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, imesaṃ kho bhikkhave sattannaṃ anusayānaṃ parikkhayāya ayaṃ ariyo
aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 74

Anusayasuttāni

460. Sattime bhikkhave, anusayā. Katame satta: kāmarāgānusayo paṭighānusayo
diṭṭhānusayo vicikicchānusayo mānānusayo bhavarāgānusayo avijjānusayo. Ime kho
bhikkhave, satta anusayā. Imesaṃ kho bhikkhave, sattannaṃ anusayānaṃ parikkhayāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ
bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho
bhikkhave, sattannaṃ anusayānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 75

Anusayasuttāni

461. Sattime bhikkhave, anusayā. Katame satta: kāmarāgānusayo paṭighānusayo
diṭṭhānusayo vicikicchānusayo mānānusayo bhavarāgānusayo avijjānusayo. Ime kho
bhikkhave, satta anusayā. Imesaṃ kho bhikkhave, sattannaṃ anusayānaṃ parikkhayāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ
bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti
amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ,
sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho
bhikkhave, sattannaṃ anusayānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 76

Anusayasuttāni

462. Sattime bhikkhave, anusayā. Katame satta: kāmarāgānusayo paṭighānusayo
diṭṭhānusayo vicikicchānusayo mānānusayo bhavarāgānusayo avijjānusayo. Ime kho
bhikkhave, satta anusayā. Imesaṃ kho bhikkhave, sattannaṃ anusayānaṃ parikkhayāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ
bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti,
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho
bhikkhave, sattannaṃ anusayānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 77

Anusayasuttāni

463. Sattime bhikkhave, anusayā. Katame satta: kāmarāgānusayo paṭighānusayo
diṭṭhānusayo vicikicchānusayo mānānusayo bhavarāgānusayo avijjānusayo. Ime kho
bhikkhave, satta anusayā. Imesaṃ kho bhikkhave, sattannaṃ anusayānaṃ pahānāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ
sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, imesaṃ kho bhikkhave sattannaṃ anusayānaṃ pahānāya ayaṃ ariyo
aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 78
Anusayasuttāni

464. Sattime bhikkhave, anusayā. Katame satta: kāmarāgānusayo paṭighānusayo
diṭṭhānusayo vicikicchānusayo mānānusayo bhavarāgānusayo avijjānusayo. Ime kho
bhikkhave, satta anusayā. Imesaṃ kho bhikkhave, sattannaṃ anusayānaṃ pahānāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ
bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho
bhikkhave, sattannaṃ anusayānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 79

Anusayasuttāni

465. Sattime bhikkhave, anusayā. Katame satta: kāmarāgānusayo paṭighānusayo
diṭṭhānusayo vicikicchānusayo mānānusayo bhavarāgānusayo avijjānusayo. Ime kho
bhikkhave, satta anusayā. Imesaṃ kho bhikkhave, sattannaṃ anusayānaṃ pahānāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, sammāsaṅkappaṃ
bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti
amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ,
sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho
bhikkhave, sattannaṃ anusayānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 80

Anusayasuttāni

466. Sattime bhikkhave, anusayā. Katame satta: kāmarāgānusayo paṭighānusayo
diṭṭhānusayo vicikicchānusayo mānānusayo bhavarāgānusayo avijjānusayo. Ime kho
bhikkhave, satta anusayā. Imesaṃ kho bhikkhave, sattannaṃ anusayānaṃ pahānāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ
bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti,
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho
bhikkhave, sattannaṃ anusayānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 81
Kāmaguṇasuttāni

467. Pañcime bhikkhave, kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā
manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā
kāmūpasaṃhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā
kāmūpasaṃhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā
rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā.
Ime kho bhikkhave, pañca kāmaguṇā. Imesaṃ kho bhikkhave, pañcannaṃ kāmaguṇānaṃ
abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha
bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave pañcannaṃ kāmaguṇānaṃ
abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 82

Kāmaguṇasuttāni

468. Pañcime bhikkhave, kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā
manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā
kāmūpasaṃhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā
kāmūpasaṃhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā
rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā.
Ime kho bhikkhave, pañca kāmaguṇā. Imesaṃ kho bhikkhave, pañcannaṃ kāmaguṇānaṃ
abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha
bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ
bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho
bhikkhave, pañcannaṃ kāmaguṇānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo
bhāvetabboti.

1. 16. 83

Kāmaguṇasuttāni

469. Pañcime bhikkhave, kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā
manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā
kāmūpasaṃhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā
kāmūpasaṃhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā
rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā.
Ime kho bhikkhave, pañca kāmaguṇā. Imesaṃ kho bhikkhave, pañcannaṃ kāmaguṇānaṃ
abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha
bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ,
sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ
bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti
amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, pañcannaṃ kāmaguṇānaṃ
abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 84

Kāmaguṇasuttāni

470. Pañcime bhikkhave, kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā
manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā
kāmūpasaṃhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā
kāmūpasaṃhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā
rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā.
Ime kho bhikkhave, pañca kāmaguṇā. Imesaṃ kho bhikkhave, pañcannaṃ kāmaguṇānaṃ
abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo. Idha
bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ
bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, pañcannaṃ kāmaguṇānaṃ abhiññāya ayaṃ ariyo
aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 85

Kāmaguṇasuttāni

471. Pañcime bhikkhave, kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā
manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā
kāmūpasaṃhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā
kāmūpasaṃhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā
rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā.
Ime kho bhikkhave, pañca kāmaguṇā. Imesaṃ kho bhikkhave, pañcannaṃ kāmaguṇānaṃ
pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha
bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave pañcannaṃ kāmaguṇānaṃ
pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 86

Kāmaguṇasuttāni
472. Pañcime bhikkhave, kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā
manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā
kāmūpasaṃhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā
kāmūpasaṃhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā
rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā.
Ime kho bhikkhave, pañca kāmaguṇā. Imesaṃ kho bhikkhave, pañcannaṃ kāmaguṇānaṃ
pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha
bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ
bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho
bhikkhave, pañcannaṃ kāmaguṇānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 87

Kāmaguṇasuttāni

473. Pañcime bhikkhave, kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā
manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā
kāmūpasaṃhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā
kāmūpasaṃhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā
rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā.
Ime kho bhikkhave, pañca kāmaguṇā. Imesaṃ kho bhikkhave, pañcannaṃ kāmaguṇānaṃ
pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha
bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ,
sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ
bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti
amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, pañcannaṃ kāmaguṇānaṃ
pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 88

Kāmaguṇasuttāni

474. Pañcime bhikkhave, kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā
manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā
kāmūpasaṃhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā
kāmūpasaṃhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā
rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā.
Ime kho bhikkhave, pañca kāmaguṇā. Imesaṃ kho bhikkhave, pañcannaṃ kāmaguṇānaṃ
pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha
bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ
bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, pañcannaṃ kāmaguṇānaṃ pariññāya ayaṃ ariyo
aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 89

Kāmaguṇasuttāni

475. Pañcime bhikkhave, kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā
manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā
kāmūpasaṃhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā
kāmūpasaṃhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā
rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā.
Ime kho bhikkhave, pañca kāmaguṇā. Imesaṃ kho bhikkhave, pañcannaṃ kāmaguṇānaṃ
parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha
bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave pañcannaṃ kāmaguṇānaṃ
parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 90

Kāmaguṇasuttāni

476. Pañcime bhikkhave, kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā
manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā
kāmūpasaṃhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā
kāmūpasaṃhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā
rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā.
Ime kho bhikkhave, pañca kāmaguṇā. Imesaṃ kho bhikkhave, pañcannaṃ kāmaguṇānaṃ
parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha
bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ
bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho
bhikkhave, pañcannaṃ kāmaguṇānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo
bhāvetabboti.

1. 16. 91

Kāmaguṇasuttāni
477. Pañcime bhikkhave, kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā
manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā
kāmūpasaṃhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā
kāmūpasaṃhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā
rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā.
Ime kho bhikkhave, pañca kāmaguṇā. Imesaṃ kho bhikkhave, pañcannaṃ kāmaguṇānaṃ
parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha
bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ,
sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ
bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti
amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, pañcannaṃ kāmaguṇānaṃ
parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 92

Kāmaguṇasuttāni

478. Pañcime bhikkhave, kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā
manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā
kāmūpasaṃhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā
kāmūpasaṃhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā
rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā.
Ime kho bhikkhave, pañca kāmaguṇā. Imesaṃ kho bhikkhave, pañcannaṃ kāmaguṇānaṃ
parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha
bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ
bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, pañcannaṃ kāmaguṇānaṃ parikkhayāya ayaṃ
ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 93

Kāmaguṇasuttāni

479. Pañcime bhikkhave, kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā
manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā
kāmūpasaṃhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā
kāmūpasaṃhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā
rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā.
Ime kho bhikkhave, pañca kāmaguṇā. Imesaṃ kho bhikkhave, pañcannaṃ kāmaguṇānaṃ
pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha
bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave pañcannaṃ kāmaguṇānaṃ
pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 94

Kāmaguṇasuttāni

480. Pañcime bhikkhave, kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā
manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā
kāmūpasaṃhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā
kāmūpasaṃhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā
rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā.
Ime kho bhikkhave, pañca kāmaguṇā. Imesaṃ kho bhikkhave, pañcannaṃ kāmaguṇānaṃ
pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha
bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ
bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho
bhikkhave, pañcannaṃ kāmaguṇānaṃ pahanāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 95

Kāmaguṇasuttāni

481. Pañcime bhikkhave, kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā
manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā
kāmūpasaṃhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā
kāmūpasaṃhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā
rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā.
Ime kho bhikkhave, pañca kāmaguṇā. Imesaṃ kho bhikkhave, pañcannaṃ kāmaguṇānaṃ
pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha
bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ,
sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ
bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti
amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, pañcannaṃ kāmaguṇānaṃ
pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 96

Kāmaguṇasuttāni

482. Pañcime bhikkhave, kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā
manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā
kāmūpasaṃhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā
kāmūpasaṃhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā
rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā.
Ime kho bhikkhave, pañca kāmaguṇā. Imesaṃ kho bhikkhave, pañcannaṃ kāmaguṇānaṃ
pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha
bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ
bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, pañcannaṃ kāmaguṇānaṃ pahānāya ayaṃ ariyo
aṭṭhaṅgiko maggo bhāvetabboti.

[BJT Page 136] [\x 136/]

1. 16. 97

Nīvaraṇasuttāni

483. Pañcimāni bhikkhave, nīvaraṇāni. Katamāni pañca: kāmacchandanīvaraṇaṃ
vyāpādanīvaraṇaṃ thīnamiddhanīvaraṇaṃ uddhaccakukkuccanīvaraṇaṃ
vicikicchānīvaraṇaṃ. Imāni kho bhikkhave, pañca nīvaraṇāni. Imesaṃ kho bhikkhave,
pañcannaṃ nīvaraṇānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo
aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave
pañcannaṃ nīvaraṇānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 98

Nīvaraṇasuttāni

484. Pañcimāni bhikkhave, nīvaraṇāni. Katamāni pañca: kāmacchandanīvaraṇaṃ
vyāpādanīvaraṇaṃ thīnamiddhanīvaraṇaṃ uddhaccakukkuccanīvaraṇaṃ
vicikicchānīvaraṇaṃ. Imāni kho bhikkhave, pañca nīvaraṇāni. Imesaṃ kho bhikkhave,
pañcannaṃ nīvaraṇānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo
aṭṭhaṅgiko maggo: idha bhikkhave bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ
bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ
bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho
bhikkhave, pañcannaṃ nīvaraṇānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 99

Nīvaraṇasuttāni

485. Pañcimāni bhikkhave, nīvaraṇāni. Katamāni pañca: kāmacchandanīvaraṇaṃ
vyāpādanīvaraṇaṃ thīnamiddhanīvaraṇaṃ uddhaccakukkuccanīvaraṇaṃ
vicikicchānīvaraṇaṃ. Imāni kho bhikkhave, pañca nīvaraṇāni. Imesaṃ kho bhikkhave,
pañcannaṃ nīvaraṇānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo
aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ,
sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ
bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti
amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, pañcannaṃ
nīvaraṇānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 100

Nīvaraṇasuttāni

486. Pañcimāni bhikkhave, nīvaraṇāni. Katamāni pañca: kāmacchandanīvaraṇaṃ
vyāpādanīvaraṇaṃ thīnamiddhanīvaraṇaṃ uddhaccakukkuccanīvaraṇaṃ
vicikicchānīvaraṇaṃ. Imāni kho bhikkhave, pañca nīvaraṇāni. Imesaṃ kho bhikkhave,
pañcannaṃ nīvaraṇānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo
aṭṭhaṅgiko maggo. Idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ
bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, pañcannaṃ nīvaraṇānaṃ abhiññāya ayaṃ ariyo
aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 101

Nīvaraṇasuttāni

487. Pañcimāni bhikkhave, nīvaraṇāni. Katamāni pañca: kāmacchandanīvaraṇaṃ
vyāpādanīvaraṇaṃ thīnamiddhanīvaraṇaṃ uddhaccakukkuccanīvaraṇaṃ
vicikicchānīvaraṇaṃ. Imāni kho bhikkhave, pañca nīvaraṇāni. Imesaṃ kho bhikkhave,
pañcannaṃ nīvaraṇānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo
aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave
pañcannaṃ nīvaraṇānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 102

Nīvaraṇasuttāni

488. Pañcimāni bhikkhave, nīvaraṇāni. Katamāni pañca: kāmacchandanīvaraṇaṃ
vyāpādanīvaraṇaṃ thīnamiddhanīvaraṇaṃ uddhaccakukkuccanīvaraṇaṃ
vicikicchānīvaraṇaṃ. Imāni kho bhikkhave, pañca nīvaraṇāni. Imesaṃ kho bhikkhave,
pañcannaṃ nīvaraṇānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo
aṭṭhaṅgiko maggo: idha bhikkhave bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ
bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ
bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho
bhikkhave, pañcannaṃ nīvaraṇānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 103

Nīvaraṇasuttāni

489. Pañcimāni bhikkhave, nīvaraṇāni. Katamāni pañca: kāmacchandanīvaraṇaṃ
vyāpādanīvaraṇaṃ thīnamiddhanīvaraṇaṃ uddhaccakukkuccanīvaraṇaṃ
vicikicchānīvaraṇaṃ. Imāni kho bhikkhave, pañca nīvaraṇāni. Imesaṃ kho bhikkhave,
pañcannaṃ nīvaraṇānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo
aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ,
sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ
bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti
amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, pañcannaṃ
nīvaraṇānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 104

Nīvaraṇasuttāni

490. Pañcimāni bhikkhave, nīvaraṇāni. Katamāni pañca: kāmacchandanīvaraṇaṃ
vyāpādanīvaraṇaṃ thīnamiddhanīvaraṇaṃ uddhaccakukkuccanīvaraṇaṃ
vicikicchānīvaraṇaṃ. Imāni kho bhikkhave, pañca nīvaraṇāni. Imesaṃ kho bhikkhave,
pañcannaṃ nīvaraṇānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo
aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ
bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, pañcannaṃ nīvaraṇānaṃ pariññāya ayaṃ ariyo
aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 105

Nīvaraṇasuttāni

491. Pañcimāni bhikkhave, nīvaraṇāni. Katamāni pañca: kāmacchandanīvaraṇaṃ
vyāpādanīvaraṇaṃ thīnamiddhanīvaraṇaṃ uddhaccakukkuccanīvaraṇaṃ
vicikicchānīvaraṇaṃ. Imāni kho bhikkhave, pañca nīvaraṇāni. Imesaṃ kho bhikkhave,
pañcannaṃ nīvaraṇānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo
aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave
pañcannaṃ nīvaraṇānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 106
Nīvaraṇasuttāni

492. Pañcimāni bhikkhave, nīvaraṇāni. Katamāni pañca: kāmacchandanīvaraṇaṃ
vyāpādanīvaraṇaṃ thīnamiddhanīvaraṇaṃ uddaccakukkuccanīvaraṇaṃ
vicikicchānīvaraṇaṃ. Imāni kho bhikkhave, pañca nīvaraṇāni. Imesaṃ kho bhikkhave,
pañcannaṃ nīvaraṇānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo
aṭṭhaṅgiko maggo: idha bhikkhave bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ
bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ
bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho
bhikkhave, pañcannaṃ nīvaraṇānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo
bhāvetabboti.

1. 16. 107

Nīvaraṇasuttāni

493. Pañcimāni bhikkhave, nīvaraṇāni. Katamāni pañca: kāmacchandanīvaraṇaṃ
vyāpādanīvaraṇaṃ thīnamiddhanīvaraṇaṃ uddhaccakukkuccanīvaraṇaṃ
vicikicchānīvaraṇaṃ. Imāni kho bhikkhave, pañca nīvaraṇāni. Imesaṃ kho bhikkhave,
pañcannaṃ nīvaraṇānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo
aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ,
sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ
bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti
amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, pañcannaṃ
nīvaraṇānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 108

Nīvaraṇasuttāni

494. Pañcimāni bhikkhave, nīvaraṇāni. Katamāni pañca: kāmacchandanīvaraṇaṃ
vyāpādanīvaraṇaṃ thīnamiddhanīvaraṇaṃ uddhaccakukkuccanīvaraṇaṃ
vicikicchānīvaraṇaṃ. Imāni kho bhikkhave, pañca nīvaraṇāni. Imesaṃ kho bhikkhave,
pañcannaṃ nīvaraṇānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo
aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ
bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, pañcannaṃ nīvaraṇānaṃ parikkhayāya ayaṃ
ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 109

Nīvaraṇasuttāni

495. Pañcimāni bhikkhave, nīvaraṇāni. Katamāni pañca: kāmacchandanīvaraṇaṃ
vyāpādanīvaraṇaṃ thīnamiddhanīvaraṇaṃ uddhaccakukkuccanīvaraṇaṃ
vicikicchānīvaraṇaṃ. Imāni kho bhikkhave, pañca nīvaraṇāni. Imesaṃ kho bhikkhave,
pañcannaṃ nīvaraṇānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo
aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave
pañcannaṃ nīvaraṇānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 110

Nīvaraṇasuttāni

496. Pañcimāni bhikkhave, nīvaraṇāni. Katamāni pañca: kāmacchandanīvaraṇaṃ
vyāpādanīvaraṇaṃ thīnamiddhanīvaraṇaṃ uddhaccakukkuccanīvaraṇaṃ
vicikicchānīvaraṇaṃ. Imāni kho bhikkhave, pañca nīvaraṇāni. Imesaṃ kho bhikkhave,
pañcannaṃ nīvaraṇānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo
aṭṭhaṅgiko maggo: idha bhikkhave bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ
bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ
bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho
bhikkhave, pañcannaṃ nīvaraṇānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 111

Nīvaraṇasuttāni

497. Pañcimāni bhikkhave, nīvaraṇāni. Katamāni pañca: kāmacchandanīvaraṇaṃ
vyāpādanīvaraṇaṃ thīnamiddhanīvaraṇaṃ uddhaccakukkuccanīvaraṇaṃ
vicikicchānīvaraṇaṃ. Imāni kho bhikkhave, pañca nīvaraṇāni. Imesaṃ kho bhikkhave,
pañcannaṃ nīvaraṇānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo
aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ,
sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ
bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti
amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, pañcannaṃ
nīvaraṇānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 112

Nīvaraṇasuttāni

498. Pañcimāni bhikkhave, nīvaraṇāni. Katamāni pañca: kāmacchandanīvaraṇaṃ
vyāpādanīvaraṇaṃ thīnamiddhanīvaraṇaṃ uddhaccakukkuccanīvaraṇaṃ
vicikicchānīvaraṇaṃ. Imāni kho bhikkhave, pañca nīvaraṇāni. Imesaṃ kho bhikkhave,
pañcannaṃ nīvaraṇānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo
aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ
bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, pañcannaṃ nīvaraṇānaṃ pahānāya ayaṃ ariyo
aṭṭhaṅgiko maggo bhāvetabboti.


1. 16. 113
Upādānakkhandhasuttāni

499. Pañcime bhikkhave, upādānakkhandhā. Katame pañca: rūpūpādānakkhandho
vedanūpādānakkhandho [PTS Page 061] [\q 61/] saññūpādānakkhandho
saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime kho bhikkhave,
pañcupādānakkhandhā. Imesaṃ kho bhikkhave, pañcannaṃ upādānakkhandhānaṃ abhiññāya
ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave,
bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ, . Imesaṃ kho bhikkhave pañcannaṃ
upādānakkhandhānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 114

Upādānakkhandhasuttāni
500. Pañcime bhikkhave, upādānakkhandhā. Katame pañca: rūpūpādānakkhandho
vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho
viññāṇūpādānakkhandho. Ime kho bhikkhave, pañcupādānakkhandhā. Imesaṃ kho
bhikkhave, pañcannaṃ upādānakkhandhānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo
bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave bhikkhu sammādiṭṭhiṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ
bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho
bhikkhave, pañcannaṃ upādānakkhandhānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo
bhāvetabboti.

1. 16. 115

Upādānakkhandhasuttāni

501. Pañcime bhikkhave, upādānakkhandhā. Katame pañca: rūpūpādānakkhandho
vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho
viññāṇūpādānakkhandho. Ime kho bhikkhave, pañcupādānakkhandhā. Imesaṃ kho
bhikkhave, pañcannaṃ upādānakkhandhānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo
bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ
bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti
amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ,
sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho
bhikkhave, pañcannaṃ upādānakkhandhānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo
bhāvetabboti.

1. 16. 116

Upādānakkhandhasuttāni

502. Pañcime bhikkhave, upādānakkhandhā. Katame pañca: rūpūpādānakkhandho
vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho
viññāṇūpādānakkhandho. Ime kho bhikkhave, pañcupādānakkhandhā. Imesaṃ kho
bhikkhave, pañcannaṃ upādānakkhandhānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo
bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ
bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ
bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, pañcannaṃ
upādānakkhandhānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 117

Upādānakkhandhasuttāni

503. Pañcime bhikkhave, upādānakkhandhā. Katame pañca: rūpūpādānakkhandho
vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho
viññāṇūpādānakkhandho. Ime kho bhikkhave, pañcupādānakkhandhā. Imesaṃ kho
bhikkhave, pañcannaṃ upādānakkhandhānaṃ pariññāya ariyo aṭṭhaṅgiko maggo
bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, imesaṃ kho bhikkhave pañcannaṃ upādānakkhandhānaṃ pariññāya
ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 118

Upādānakkhandhasuttāni

504. Pañcime bhikkhave, upādānakkhandhā. Katame pañca: rūpūpādānakkhandho
vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho
viññāṇūpādānakkhandho. Ime kho bhikkhave, pañcupādānakkhandhā. Imesaṃ kho
bhikkhave, pañcannaṃ upādānakkhandhānaṃ pariññāya ariyo aṭṭhaṅgiko maggo
bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave bhikkhu sammādiṭṭhiṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ
bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho
bhikkhave, pañcannaṃ upādānakkhandhānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo
bhāvetabboti.

1. 16. 119

Upādānakkhandhasuttāni

505. Pañcime bhikkhave, upādānakkhandhā. Katame pañca: rūpūpādānakkhandho
vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho
viññāṇūpādānakkhandho. Ime kho bhikkhave, pañcupādānakkhandhā. Imesaṃ kho
bhikkhave, pañcannaṃ upādānakkhandhānaṃ pariññāya ariyo aṭṭhaṅgiko maggo
bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ
bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti
amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ,
sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho
bhikkhave, pañcannaṃ upādānakkhandhānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo
bhāvetabboti.

1. 16. 120

Upādānakkhandhasuttāni

506. Pañcime bhikkhave, upādānakkhandhā. Katame pañca: rūpūpādānakkhandho
vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho
viññāṇūpādānakkhandho. Ime kho bhikkhave, pañcupādānakkhandhā. Imesaṃ kho
bhikkhave, pañcannaṃ upādānakkhandhānaṃ pariññāya ariyo aṭṭhaṅgiko maggo
bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ
bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ
bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, pañcannaṃ
upādānakkhandhānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
1. 16. 121

Upādānakkhandhasuttāni

507. Pañcime bhikkhave, upādānakkhandhā. Katame pañca: rūpūpādānakkhandho
vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho
viññāṇūpādānakkhandho. Ime kho bhikkhave, pañcupādānakkhandhā. Imesaṃ kho
bhikkhave, pañcannaṃ upādānakkhandhānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo
bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, imesaṃ kho bhikkhave pañcannaṃ upādānakkhandhānaṃ parikkhayāya
ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 122

Upādānakkhandhasuttāni

508. Pañcime bhikkhave, upādānakkhandhā. Katame pañca: rūpūpādānakkhandho
vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho
viññāṇūpādānakkhandho. Ime kho bhikkhave, pañcupādānakkhandhā. Imesaṃ kho
bhikkhave, pañcannaṃ upādānakkhandhānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo
bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave bhikkhu sammādiṭṭhiṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ
bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho
bhikkhave, pañcannaṃ upādānakkhandhānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo
bhāvetabboti.

1. 16. 123

Upādānakkhandhasuttāni

509. Pañcime bhikkhave, upādānakkhandhā. Katame pañca: rūpūpādānakkhandho
vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho
viññāṇūpādānakkhandho. Ime kho bhikkhave, pañcupādānakkhandhā. Imesaṃ kho
bhikkhave, pañcannaṃ upādānakkhandhānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo
bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ
bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti
amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ,
sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho
bhikkhave, pañcannaṃ upādānakkhandhānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo
bhāvetabboti.

1. 16. 124

Upādānakkhandhasuttāni

510. Pañcime bhikkhave, upādānakkhandhā. Katame pañca: rūpūpādānakkhandho
vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho
viññāṇūpādānakkhandho. Ime kho bhikkhave, pañcupādānakkhandhā. Imesaṃ kho
bhikkhave, pañcannaṃ upādānakkhandhānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo
bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ
bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ
bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, pañcannaṃ
upādānakkhandhānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
1. 16. 125

Upādānakkhandhasuttāni

511. Pañcime bhikkhave, upādānakkhandhā. Katame pañca: rūpūpādānakkhandho
vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho
viññāṇūpādānakkhandho. Ime kho bhikkhave, pañcupādānakkhandhā. Imesaṃ kho
bhikkhave, pañcannaṃ upādānakkhandhānaṃ pahānāya ariyo aṭṭhaṅgiko maggo
bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, imesaṃ kho bhikkhave pañcannaṃ upādānakkhandhānaṃ pahānāya
ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 126

Upādānakkhandhasuttāni

512. Pañcime bhikkhave, upādānakkhandhā. Katame pañca: rūpūpādānakkhandho
vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho
viññāṇūpādānakkhandho. Ime kho bhikkhave, pañcupādānakkhandhā. Imesaṃ kho
bhikkhave, pañcannaṃ upādānakkhandhānaṃ pahānāya ariyo aṭṭhaṅgiko maggo
bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave bhikkhu sammādiṭṭhiṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ
bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho
bhikkhave, pañcannaṃ upādānakkhandhānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo
bhāvetabboti.

1. 16. 127

Upādānakkhandhasuttāni
513. Pañcime bhikkhave, upādānakkhandhā. Katame pañca: rūpūpādānakkhandho
vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho
viññāṇūpādānakkhandho. Ime kho bhikkhave, pañcupādānakkhandhā. Imesaṃ kho
bhikkhave, pañcannaṃ upādānakkhandhānaṃ pahānāya ariyo aṭṭhaṅgiko maggo
bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ
bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti
amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ,
sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho
bhikkhave, pañcannaṃ upādānakkhandhānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo
bhāvetabboti.

1. 16. 128
Upādānakkhandhasuttāni

514. Pañcime bhikkhave, upādānakkhandhā. Katame pañca: rūpūpādānakkhandho
vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho
viññāṇūpādānakkhandho. Ime kho bhikkhave, pañcupādānakkhandhā. Imesaṃ kho
bhikkhave, pañcannaṃ upādānakkhandhānaṃ pahānāya ariyo aṭṭhaṅgiko maggo
bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ
bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ
bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, pañcannaṃ
upādānakkhandhānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.


1. 16. 129

Orambhāgiyasaṃyojanasuttāni

515. Pañcimāni bhikkhave, orambhāgiyāni saṃyojanāni. Katamāni pañca: sakkāyadiṭṭhi
vicikicchā sīlabbataparāmāso kāmacchando vyāpādo. Imāni kho bhikkhave,
pañcorambhāgiyāni saṃyojanāni. Imesaṃ kho bhikkhave, pañcannaṃ orambhāgiyānaṃ
saṃyojanānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko
maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave pañcannaṃ
orambhāgiyānaṃ saṃyojanānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 130

Orambhāgiyasaṃyojanasuttāni

516. Pañcimāni bhikkhave, orambhāgiyāni saṃyojanāni. Katamāni pañca: sakkāyadiṭṭhi
vicikicchā sīlabbataparāmāso kāmacchando vyāpādo. Imāni kho bhikkhave,
pañcorambhāgiyāni saṃyojanāni. Imesaṃ kho bhikkhave, pañcannaṃ orambhāgiyānaṃ
saṃyojanānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko
maggo: idha bhikkhave bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ
bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ
bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho
bhikkhave, pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko
maggo bhāvetabboti.

1. 16. 131

Orambhāgiyasaṃyojanasuttāni

517. Pañcimāni bhikkhave, orambhāgiyāni saṃyojanāni. Katamāni pañca: sakkāyadiṭṭhi
vicikicchā sīlabbataparāmāso kāmacchando vyāpādo. Imāni kho bhikkhave,
pañcorambhāgiyāni saṃyojanāni. Imesaṃ kho bhikkhave, pañcannaṃ orambhāgiyānaṃ
saṃyojanānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko
maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ,
sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ
bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti
amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, pañcannaṃ orambhāgiyānaṃ
saṃyojanānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 132

Orambhāgiyasaṃyojanasuttāni

518. Pañcimāni bhikkhave, orambhāgiyāni saṃyojanāni. Katamāni pañca: sakkāyadiṭṭhi
vicikicchā sīlabbataparāmāso kāmacchando vyāpādo. Imāni kho bhikkhave,
pañcorambhāgiyāni saṃyojanāni. Imesaṃ kho bhikkhave, pañcannaṃ orambhāgiyānaṃ
saṃyojanānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko
maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ
bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ
abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 133
Orambhāgiyasaṃyojanasuttāni

519. Pañcimāni bhikkhave, orambhāgiyāni saṃyojanāni. Katamāni pañca: sakkāyadiṭṭhi
vicikicchā sīlabbataparāmāso kāmacchando vyāpādo. Imāni kho bhikkhave,
pañcorambhāgiyāni saṃyojanāni. Imesaṃ kho bhikkhave, pañcannaṃ orambhāgiyānaṃ
saṃyojanānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko
maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave pañcannaṃ
orambhāgiyānaṃ saṃyojanānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 134

Orambhāgiyasaṃyojanasuttāni

520. Pañcimāni bhikkhave, orambhāgiyāni saṃyojanāni. Katamāni pañca: sakkāyadiṭṭhi
vicikicchā sīlabbataparāmāso kāmacchando vyāpādo. Imāni kho bhikkhave,
pañcorambhāgiyāni saṃyojanāni. Imesaṃ kho bhikkhave, pañcannaṃ orambhāgiyānaṃ
saṃyojanānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko
maggo: idha bhikkhave bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ
bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ
bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho
bhikkhave, pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko
maggo bhāvetabboti.

1. 16. 135

Orambhāgiyasaṃyojanasuttāni

521. Pañcimāni bhikkhave, orambhāgiyāni saṃyojanāni. Katamāni pañca: sakkāyadiṭṭhi
vicikicchā sīlabbataparāmāso kāmacchando vyāpādo. Imāni kho bhikkhave,
pañcorambhāgiyāni saṃyojanāni. Imesaṃ kho bhikkhave, pañcannaṃ orambhāgiyānaṃ
saṃyojanānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko
maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ,
sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ
bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti
amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, pañcannaṃ orambhāgiyānaṃ
saṃyojanānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.
1. 16. 136

Orambhāgiyasaṃyojanasuttāni

522. Pañcimāni bhikkhave, orambhāgiyāni saṃyojanāni. Katamāni pañca: sakkāyadiṭṭhi
vicikicchā sīlabbataparāmāso kāmacchando vyāpādo. Imāni kho bhikkhave,
pañcorambhāgiyāni saṃyojanāni. Imesaṃ kho bhikkhave, pañcannaṃ orambhāgiyānaṃ
saṃyojanānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko
maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ
bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ
pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 137

Orambhāgiyasaṃyojanasuttāni

523. Pañcimāni bhikkhave, orambhāgiyāni saṃyojanāni. Katamāni pañca: sakkāyadiṭṭhi
vicikicchā sīlabbataparāmāso kāmacchando vyāpādo. Imāni kho bhikkhave,
pañcorambhāgiyāni saṃyojanāni. Imesaṃ kho bhikkhave, pañcannaṃ orambhāgiyānaṃ
saṃyojanānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko
maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave pañcannaṃ
orambhāgiyānaṃ saṃyojanānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 138

Orambhāgiyasaṃyojanasuttāni

524. Pañcimāni bhikkhave, orambhāgiyāni saṃyojanāni. Katamāni pañca: sakkāyadiṭṭhi
vicikicchā sīlabbataparāmāso kāmacchando vyāpādo. Imāni kho bhikkhave,
pañcorambhāgiyāni saṃyojanāni. Imesaṃ kho bhikkhave, pañcannaṃ orambhāgiyānaṃ
saṃyojanānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko
maggo: idha bhikkhave bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ
bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ
bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho
bhikkhave, pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko
maggo bhāvetabboti.

1. 16. 139

Orambhāgiyasaṃyojanasuttāni

525. Pañcimāni bhikkhave, orambhāgiyāni saṃyojanāni. Katamāni pañca: sakkāyadiṭṭhi
vicikicchā sīlabbataparāmāso kāmacchando vyāpādo. Imāni kho bhikkhave,
pañcorambhāgiyāni saṃyojanāni. Imesaṃ kho bhikkhave, pañcannaṃ orambhāgiyānaṃ
saṃyojanānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko
maggo. Idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ,
sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ
bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti
amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, pañcannaṃ orambhāgiyānaṃ
saṃyojanānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 140

Orambhāgiyasaṃyojanasuttāni

526. Pañcimāni bhikkhave, orambhāgiyāni saṃyojanāni. Katamāni pañca: sakkāyadiṭṭhi
vicikicchā sīlabbataparāmāso kāmacchando vyāpādo. Imāni kho bhikkhave,
pañcorambhāgiyāni saṃyojanāni. Imesaṃ kho bhikkhave, pañcannaṃ orambhāgiyānaṃ
saṃyojanānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko
maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ
bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ
parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 141

Orambhāgiyasaṃyojanasuttāni

527. Pañcimāni bhikkhave, orambhāgiyāni saṃyojanāni. Katamāni pañca: sakkāyadiṭṭhi
vicikicchā sīlabbataparāmāso kāmacchando vyāpādo. Imāni kho bhikkhave,
pañcorambhāgiyāni saṃyojanāni. Imesaṃ kho bhikkhave, pañcannaṃ orambhāgiyānaṃ
saṃyojanānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko
maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave pañcannaṃ
orambhāgiyānaṃ saṃyojanānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 142

Orambhāgiyasaṃyojanasuttāni

528. Pañcimāni bhikkhave, orambhāgiyāni saṃyojanāni. Katamāni pañca: sakkāyadiṭṭhi
vicikicchā sīlabbataparāmāso kāmacchando vyāpādo. Imāni kho bhikkhave,
pañcorambhāgiyāni saṃyojanāni. Imesaṃ kho bhikkhave, pañcannaṃ orambhāgiyānaṃ
saṃyojanānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko
maggo: idha bhikkhave bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ
bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ
bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho
bhikkhave, pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko
maggo bhāvetabboti.

1. 16. 143

Orambhāgiyasaṃyojanasuttāni

529. Pañcimāni bhikkhave, orambhāgiyāni saṃyojanāni. Katamāni pañca: sakkāyadiṭṭhi
vicikicchā sīlabbataparāmāso kāmacchando vyāpādo. Imāni kho bhikkhave,
pañcorambhāgiyāni saṃyojanāni. Imesaṃ kho bhikkhave, pañcannaṃ orambhāgiyānaṃ
saṃyojanānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko
maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ,
sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ
bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti
amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, pañcannaṃ orambhāgiyānaṃ
saṃyojanānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 144

Orambhāgiyasaṃyojanasuttāni

530. Pañcimāni bhikkhave, orambhāgiyāni saṃyojanāni. Katamāni pañca: sakkāyadiṭṭhi
vicikicchā sīlabbataparāmāso kāmacchando vyāpādo. Imāni kho bhikkhave,
pañcorambhāgiyāni saṃyojanāni. Imesaṃ kho bhikkhave, pañcannaṃ orambhāgiyānaṃ
saṃyojanānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko
maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ
bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ
pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

[BJT Page 138] [\x 138/]

1. 16. 145

Uddhambhāgiyasaṃyojanasuttāni

531. Pañcimāni bhikkhave, uddhambhāgiyāni saṃyojanāni. Katamāni pañca: rūparāgo
arūparāgo māno uddhaccaṃ avijjā. Imāni kho bhikkhave, pañcuddhambhāgiyāni saṃyojanāni.
Imesaṃ kho bhikkhave, pañcannaṃ uddhambhāgiyānaṃ [PTS Page 062] [\q 62/]
saṃyojanānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko
maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave pañcannaṃ
uddhambhāgiyānaṃ saṃyojanānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 146

Uddhambhāgiyasaṃyojanasuttāni

532. Pañcimāni bhikkhave, uddhambhāgiyāni saṃyojanāni. Katamāni pañca: rūparāgo
arūparāgo māno uddhaccaṃ avijjā. Imāni kho bhikkhave, pañcuddhambhāgiyāni saṃyojanāni.
Imesaṃ kho bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ abhiññāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave bhikkhu
sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ
bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho
bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko
maggo bhāvetabboti.

1. 16. 147

Uddhambhāgiyasaṃyojanasuttāni

533. Pañcimāni bhikkhave, uddhambhāgiyāni saṃyojanāni. Katamāni pañca: rūparāgo
arūparāgo māno uddhaccaṃ avijjā. Imāni kho bhikkhave, pañcuddhambhāgiyāni saṃyojanāni.
Imesaṃ kho bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ abhiññāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ
bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti
amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ,
sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho
bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko
maggo bhāvetabboti.

1. 16. 148

Uddhambhāgiyasaṃyojanasuttāni

534. Pañcimāni bhikkhave, uddhambhāgiyāni saṃyojanāni. Katamāni pañca: rūparāgo
arūparāgo māno uddhaccaṃ avijjā. Imāni kho bhikkhave, pañcuddhambhāgiyāni saṃyojanāni.
Imesaṃ kho bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ abhiññāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ
bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti,
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho
bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko
maggo bhāvetabboti.

1. 16. 149

Uddhambhāgiyasaṃyojanasuttāni

535. Pañcimāni bhikkhave, uddhambhāgiyāni saṃyojanāni. Katamāni pañca: rūparāgo
arūparāgo māno uddhaccaṃ avijjā. Imāni kho bhikkhave, pañcuddhambhāgiyāni saṃyojanāni.
Imesaṃ kho bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ pariññāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ
sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, imesaṃ kho bhikkhave pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ
pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 150

Uddhambhāgiyasaṃyojanasuttāni

536. Pañcimāni bhikkhave, uddhambhāgiyāni saṃyojanāni. Katamāni pañca: rūparāgo
arūparāgo māno uddhaccaṃ avijjā. Imāni kho bhikkhave, pañcuddhambhāgiyāni saṃyojanāni.
Imesaṃ kho bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ pariññāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave bhikkhu
sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ
bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho
bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko
maggo bhāvetabboti.

1. 16. 151

Uddhambhāgiyasaṃyojanasuttāni

537. Pañcimāni bhikkhave, uddhambhāgiyāni saṃyojanāni. Katamāni pañca: rūparāgo
arūparāgo māno uddhaccaṃ avijjā. Imāni kho bhikkhave, pañcuddhambhāgiyāni saṃyojanāni.
Imesaṃ kho bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ pariññāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo. Idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ
bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti
amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ,
sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho
bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko
maggo bhāvetabboti.

1. 16. 152

Uddhambhāgiyasaṃyojanasuttāni

538. Pañcimāni bhikkhave, uddhambhāgiyāni saṃyojanāni. Katamāni pañca: rūparāgo
arūparāgo māno uddhaccaṃ avijjā. Imāni kho bhikkhave, pañcuddhambhāgiyāni saṃyojanāni.
Imesaṃ kho bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ pariññāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ
bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti,
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho
bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko
maggo bhāvetabboti.

1. 16. 153

Uddhambhāgiyasaṃyojanasuttāni

539. Pañcimāni bhikkhave, uddhambhāgiyāni saṃyojanāni. Katamāni pañca: rūparāgo
arūparāgo māno uddhaccaṃ avijjā. Imāni kho bhikkhave, pañcuddhambhāgiyāni saṃyojanāni.
Imesaṃ kho bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ parikkhayāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ
sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, imesaṃ kho bhikkhave pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ
parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 154

Uddhambhāgiyasaṃyojanasuttāni

540. Pañcimāni bhikkhave, uddhambhāgiyāni saṃyojanāni. Katamāni pañca: rūparāgo
arūparāgo māno uddhaccaṃ avijjā. Imāni kho bhikkhave, pañcuddhambhāgiyāni saṃyojanāni.
Imesaṃ kho bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ parikkhayāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave bhikkhu
sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ
bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho
bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ parikkhayāya ayaṃ ariyo
aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 155

Uddhambhāgiyasaṃyojanasuttāni

541. Pañcimāni bhikkhave, uddhambhāgiyāni saṃyojanāni. Katamāni pañca: rūparāgo
arūparāgo māno uddhaccaṃ avijjā. Imāni kho bhikkhave, pañcuddhambhāgiyāni saṃyojanāni.
Imesaṃ kho bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ parikkhayāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ
bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti
amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ,
sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho
bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ parikkhayāya ayaṃ ariyo
aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 156

Uddhambhāgiyasaṃyojanasuttāni
542. Pañcimāni bhikkhave, uddhambhāgiyāni saṃyojanāni. Katamāni pañca: rūparāgo
arūparāgo māno uddhaccaṃ avijjā. Imāni kho bhikkhave, pañcuddhambhāgiyāni saṃyojanāni.
Imesaṃ kho bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ parikkhayāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ
bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti,
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho
bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ parikkhayāya ayaṃ ariyo
aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 157

Uddhambhāgiyasaṃyojanasuttāni

543. Pañcimāni bhikkhave, uddhambhāgiyāni saṃyojanāni. Katamāni pañca: rūparāgo
arūparāgo māno uddhaccaṃ avijjā. Imāni kho bhikkhave, pañcuddhambhāgiyāni saṃyojanāni.
Imesaṃ kho bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ pahānāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ
sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,
sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ, imesaṃ kho bhikkhave pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ
pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 158

Uddhambhāgiyasaṃyojanasuttāni

544. Pañcimāni bhikkhave, uddhambhāgiyāni saṃyojanāni. Katamāni pañca: rūparāgo
arūparāgo māno uddhaccaṃ avijjā. Imāni kho bhikkhave, pañcuddhambhāgiyāni saṃyojanāni.
Imesaṃ kho bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ pahānāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave bhikkhu
sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti
Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ
bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ
bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho
bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko
maggo bhāvetabboti.

1. 16. 159
Uddhambhāgiyasaṃyojanasuttāni

545. Pañcimāni bhikkhave, uddhambhāgiyāni saṃyojanāni. Katamāni pañca: rūparāgo
arūparāgo māno uddhaccaṃ avijjā. Imāni kho bhikkhave, pañcuddhambhāgiyāni saṃyojanāni.
Imesaṃ kho bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ pahānāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ
bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti
amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ
amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ
amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ,
sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho
bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko
maggo bhāvetabboti.

1. 16. 160

Uddhambhāgiyasaṃyojanasuttāni

546. Pañcimāni bhikkhave, uddhambhāgiyāni saṃyojanāni. Katamāni pañca: rūparāgo
arūparāgo māno uddhaccaṃ avijjā. Imāni kho bhikkhave, pañcuddhambhāgiyāni saṃyojanāni.
Imesaṃ kho bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ pahānāya ariyo
aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu
sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ
bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti,
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho
bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko
maggo bhāvetabboti.

(Yathā esanā suttantā tathā sabbesu peyyālesu soḷasa soḷasa suttantā vitthāretabbā. )

Oghavaggo soḷasamo.

Tatraddānaṃ:
Oghā yogā upādānā ganthā anusayāpi ca
Kāmaguṇa nīvaraṇā khandhā oruddhambhāgiyāti.

Maggasaṃyuttaṃ samattaṃ.

Tatra vagguddānaṃ:
Avijjā vaggo paṭhamo dutiyo vihāro vuccati.
Micchattavaggo tatiyo catuttho paṭipatti ca.
Aññatitthiyo pañcamo chaṭṭho suriyapeyyālo,
Ekadhammā duve gaṅgā peyyālāpi ca cattāro.
Appamādo teḷasamo balavaggo ca cuddaso,
Esanā paṇṇarasamo oghavaggo soḷasamoti.

[BJT Page 140] [\x 140/]

2. Bojjhaṅgasaṃyuttaṃ
1. Pabbatavaggo

2. 1. 1

Himavantasuttaṃ

[PTS Page 063] [\q 63/]

547. Sāvatthiyaṃ:
Himavantaṃ bhikkhave, pabbatarājānaṃ1 nissāya nāgā kāyaṃ vaḍḍhenti balaṃ gāhenti. Te
tattha kāyaṃ vaḍḍhetvā balaṃ gāhetvā kussubbhe otaranti. Kussubbhe otaritvā mahāsobbhe
otaranti. Mahāsobbhe otaritvā kunnadiyo otaranti. Kunnadiyo otaritvā mahānadiyo otaranti.
Mahānadiyo otaritvā mahāsamuddaṃ sāgaraṃ otaranti. Te tattha mahantattaṃ vepullattaṃ
āpajjanti kāyena. Evameva kho bhikkhave bhikkhu sīlaṃ nissāya sīle patiṭṭhāya
sattabojjhaṅge bhāvento sattabojjhaṅge bahulīkaronto mahantattaṃ vepullattaṃ pāpuṇāti
dhammesu.

Kathañca bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya sattabojjhaṅge bhāvento
sattabojjhaṅge bahulīkaronto mahantattaṃ vepullattaṃ pāpuṇāti dhammesu: idha bhikkhave,
Bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. [PTS Page 064] [\q 64/] dhammavicayasambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave bhikkhu sīlaṃ
nissāya sīle
Patiṭṭhāya sattabojjhaṅge bahulīkaronto mahantattaṃ vepullattaṃ pāpuṇāti dhammesūti.
2. 1. 2

Kāyasuttaṃ

548. Sāvatthiyaṃ:
Seyyathāpi bhikkhave, ayaṃ kāyo āhāraṭṭhiko āhāraṃ paṭicca tiṭṭhati, anāhāro no tiṭṭhati.
Evameva kho bhikkhave, pañca nīvaraṇā āhāraṭṭhitikā āhāraṃ paṭicca tiṭṭhanti, anāhārā no
tiṭṭhanti.

Ko ca bhikkhave āhāro anuppannassa vā kāmacchandassa uppādāya uppannassa vā
kāmacchandassa bhiyyobhāvāya vepullāya ? Atthi bhikkhave subhanimittaṃ. Tattha ayoniso
manasikārabahulīkāro ayamāhāro anuppannassa vā kāmacchandassa uppādāya uppannassa
vā kāmacchandassa bhiyyobhāvāya vepullāya.

--------------------------
1. Pabbatarājaṃ - sī 1, syā

[BJT Page 142] [\x 142/]

Ko ca bhikkhave āhāro anuppannassa vā byāpādassa uppādāya uppannassa vā byāpādassa
bhiyyobhāvāya vepullāya. Atthi bhikkhave paṭighanimittaṃ. Tattha ayoniso
manasikārabahulīkāro, ayamāhāro anuppannassa vā byāpādassa uppādāya uppannassa vā
byāpādassa bhiyyobhāvāya vepullāya.

Ko ca bhikkhave āhāro anuppannassa vā thīnamiddhassa uppādāya, uppannassa vā
thīnamiddhassa bhiyyobhāvāya vepullāya ? Atthi bhikkhave arati tandi vijambhikā
bhattasammado cetaso līnattaṃ. Tattha ayoniso [PTS Page 065] [\q 65/]
manasikārabahulīkāro, ayamāhāro anuppannassa vā thīnamiddhassa uppādāya uppannassa
vā thīnamiddhassa bhiyyobhāvāya vepullāya.

Ko ca bhikkhave āhāro anuppannassa vā uddhaccakukkucca uppādāya uppannassa vā
uddhaccakukkuccassa bhiyyobhāvāya vepullāya ? Atthi bhikkhave cetaso avupasamo. Tattha
ayoniso manasikārabahulīkāro ayamāhāro anuppannassa vā uddhaccakukkuccassa
uppādāya uppannassa vā uddhaccakukkuccassa bhiyyobhāvāya vepullāya.

Ko ca bhikkhave āhāro anuppannāya vā vicikicchāya uppādāya uppannāya vā vicikicchāya
bhiyyobhāvāya vepullāya? Atthi bhikkhave vicikicchāṭhāniyā dhammā. Tattha ayoniso
manasikārabahulīkāro ayamāhāro anuppannāya vā vicikicchāya uppādāya uppannāya vā
vicikicchāya bhiyyobhāvāya vepullāya. Seyyathāpi bhikkhave, ayaṃ kāyo āhāraṭṭhitiko
āhāraṃ paṭicca tiṭṭhati. Anāhāro no tiṭṭhati. Evameva kho bhikkhave ime pañca nīvaraṇā
āhāraṭṭhitikā āhāraṃ paṭicca tiṭṭhanti. Anāhārā no tiṭṭhanti.

Seyyathāpi bhikkhave, ayaṃ kāyo āhāraṭṭhitiko āhāraṃ paṭicca tiṭṭhati. Anāhāro no tiṭṭhati.
Evameva kho bhikkhave satta bojjhaṅgā āhāraṭṭhitikā āhāraṃ paṭicca tiṭṭhanti. Anāhārā no
tiṭṭhanti. Ko ca bhikkhave āhāro anuppannassa vā satisabbojjhaṅgassa uppādāya
uppannassa vā satisambojjhaṅgassa bhāvanāya pāripūriyā ? Atthi bhikkhave
satisambojjhaṅgaṭṭhānīyā dhammā. Tattha yonisomanasikārabahulīkāro, ayamāhāro
anuppannassa vā satisambojjhaṅgassa uppādāya uppannassa vā satisambojjhaṅgassa
bhāvanāya pāripuriyā.

[PTS Page 066] [\q 66/]
Ko ca bhikkhave āhāro anuppannassa vā dhammavicayasambojjhaṅgassa uppādāya
uppannassa vā dhammavicayasambojjhaṅgassa bhāvanāya pāripūriyā ? Atthi bhikkhave
kusalākusalā dhammā sāvajjānavajjā dhammā hīnappaṇītā dhammā
kaṇhasukkasappaṭibhāgā dhammā. Tattha yoniso manasikārabahulīkāro ayamāhāro
anuppannassa vā dhammavicayasambojjhaṅgassa uppādāya uppannassa vā
dhammavicayasambojjhaṅgassa bhāvanāya pāripūriyā.

[BJT Page 144] [\x 144/]

Ko ca bhikkhave āhāro anuppannassa vā viriyasambojjhaṅgassa uppādāya uppannassa vā
viriyasambojjhaṅgassa bhāvanāya pāripūriyā ? Atthi bhikkhave āhārambhadhātu
nikkamadhātu parakkamadhātu, tattha yonisomanasikārabahulīkāro, ayamāhāro
anuppannassa vā viriyasambojjhaṅgassa uppādāya uppannassa vā viriyasambojjhaṅgassa
bhāvanāya pāripūriyā.

Ko ca bhikkhave āhāro anuppannassa vā pītisambojjhaṅgassa uppādāya uppannassa vā
pītisambojjhaṅgassa bhāvanāya pāripūriyā ? Atthi bhikkhave pītisambojjhaṅgaṭṭhāniyā
dhammā, tattha yoniso manasikārabahulīkāro, ayamāhāro anuppannassa vā
pītisambojjhaṅgassa uppādāya, uppannassa vā pītisambojjhaṅgassa bhāvanāya pāripūriyā.

Ko ca bhikkhave āhāro anuppannassa vā passaddhisambojjhaṅgassa uppādāya, uppannassa
vā passaddhisambojjhaṅgassa bhāvanāya pāripūriyā ? Atthi bhikkhave kāyapassaddhi,
cittapassaddhi, tattha yoniso manasikārabahulīkāro, ayamāhāro anuppannassa vā
passaddhisambojjhaṅgassa uppādāya, uppannassa vā passaddhisambojjhaṅgassa bhāvanāya
pāripūriyā.

Ko ca bhikkhave āhāro anuppannassa vā samādhisambojjhaṅgassa uppādāya uppannassa vā
samādhisambojjhaṅgassa bhāvanāya pāripūriyā ? Atthi bhikkhave samathanimittaṃ1
abyagganimittaṃ, tattha yoniso manasikārabahulīkāro, ayamāhāro anuppannassa vā
samādhisambojjhaṅgassa uppādāya, uppannassa vā samādhisambojjhaṅgassa bhāvanāya
pāripūriyā.
[PTS Page 067] [\q 67/]
Ko ca bhikkhave āhāro anuppannassa vā upekhāsambojjhaṅgassa uppādāya uppannassa vā
upekhāsambojjhaṅgassa bhāvanāya pāripūriyā ? Atthi bhikkhave
upekhāsambojjhaṅgaṭṭhānīyā2 dhammā tattha yonisomanasikārabahulīkāro, ayamāhāro
anuppannassa vā upekhāsambojjhaṅgassa uppādāya, uppannassa vā upekhāsambojjhaṅgassa
bhāvanāya pāripūriyā. Seyyathāpi bhikkhave, ayaṃ kāyo āhāraṭṭhitiko āhāraṃ paṭicca
tiṭṭhati. Anāhāro no tiṭṭhati. Evameva kho bhikkhave ime satta bojjhaṅgā āhāraṭṭhitikā
āhāraṃ paṭicca tiṭṭhanti. Anāhārā no tiṭṭhantīti.

--------------------------
1. Samādhinimittaṃ - syā.
2. Bojjhaṅgaṭṭhāniyā - syā.

[BJT Page 146] [\x 146/]

2. 1. 3

Sīlasuttaṃ

549. Ye te bhikkhave bhikkhu sīlasampannā samādhisampannā paññāsampannā
vimuttisampannā vimuttiñāṇadassanasampannā. Dassanampahaṃ1 bhikkhave, tesaṃ
bhikkhūnaṃ bahukāraṃ2 vadāmi. Savanampahaṃ bhikkhave, tesaṃ bhikkhūnaṃ bahukāraṃ
vadāmi. Upasaṅkamanampahaṃ bhikkhave, tesaṃ bhikkhūnaṃ bahukāraṃ vadāmi.
Payirupāsanampahaṃ bhikkhave, tesaṃ bhikkhūnaṃ bahukāraṃ vadāmi, anussatimpahaṃ
bhikkhave tesaṃ bhīkkhūnaṃ bahukāraṃ vadāmi. Anupabbajjampahaṃ bhikkhave tesaṃ
bhikkhūnaṃ bahukāraṃ vadāmi. Taṃ kissa hetu: tathārūpānaṃ bhikkhave bhikkhūnaṃ
dhammaṃ sutvā dvayena3 vūpakaṭṭho viharati kāyavūpakāsena ca cittavūpakāsena ca. So
tathā vūpakaṭṭho viharanto taṃ dhammaṃ anussarati anuvitakketi.

Yasmiṃ samaye bhikkhave, bhikkhu yathā4 vūpakaṭṭho viharanto taṃ dhammaṃ anussarati
anuvitakketi. [PTS Page 068] [\q 68/] satisambojjhaṅgo tasmiṃ samaye tassa bhikkhuno
āraddho hoti. Satisambojjhaṅgaṃ yasmiṃ samaye bhikkhu bhāveti, satisambojjhaṅgo tasmiṃ
samaye bhikkhuno bhāvanāpāripūriṃ gacchati. So tathā sato viharanto taṃ dhammaṃ
paññāya pavicinati pavicarati parivīmaṃsamāpajjati.

Yasmiṃ samaye bhikkhave, bhikkhu tathā sato viharanto taṃ dhammaṃ paññāya pavicinati
pavicarati parivīmaṃsamāpajjati, dhammavicayasambojjhaṅgo tasmiṃ samaye tassa
bhikkhuno āraddho hoti. Dhammavicayasambojjhaṅgaṃ yasmiṃ samaye bhikkhu bhāveti,
dhammavicayasambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanā pāripūriṃ gacchati. Tassa
taṃ dhammaṃ paññāya pavicinato pavicarato parivīmaṃsamāpajjato āraddhaṃ hoti viriyaṃ
asallīnaṃ.

Yasmiṃ samaye bhikkhave, bhikkhuno taṃ dhammaṃ paññāya pavicanato pavicarato
parivīmaṃsamāpajjato āraddhaṃ hoti viriyaṃ asallīnaṃ, viriyasambojjhaṅgo tasmiṃ samaye
bhikkhuno āraddho hoti. Viriyasambojjhaṅgaṃ yasmiṃ samaye bhikkhu bhāveti,
viriyasambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanā pāripūriṃ gacchati. Āraddhaviriyassa
uppajjati pīti nirāmisā.


Yasmiṃ samaye bhikkhave, bhikkhuno āraddhaviriyassa uppajjati pīti nirāmisā,
pītisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Pītisambojjhaṅgaṃ yasmiṃ
samaye bhikkhu bhāveti, pītisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanā pāripūriṃ
gacchati. Pītimanassa kāyopi passambhati cittampi passambhati,
--------------------------
1. Pāhaṃ - machasaṃ.
2. Bahupakāraṃ - syā.
3. Dvayena vūpakāsena vūpakaṭṭho - machasaṃ.
4. Tathā - machasaṃ, syā.

[BJT Page 148] [\x 148/]

Yasmiṃ samaye bhikkhave, bhikkhuno pītimanassa kāyopi passambhati, cittampi
passambhati, passaddhisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti.
Passaddhisambojjhaṅgaṃ yasmiṃ1 samaye bhikkhu bhāveti, passaddhisambojjhaṅgo tasmiṃ
samaye bhikkhuno bhāvanā [PTS Page 069] [\q 69/] pāripūriṃ gacchati.
Passaddhakāyassa sukhaṃ hoti sukhino cittaṃ samādhiyati.

Yasmiṃ samaye bhikkhave, bhikkhuno passaddhakāyassa sukhino cittaṃ samādhiyati,
samādhisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Samādhisambojjhaṅgaṃ
yasmiṃ samaye bhikkhu bhāveti, samādhisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanā
pāripūriṃ gacchati. So tathā samāhitaṃ cittaṃ sādhukaṃ ajjhupekkhitā hoti.

Yasmiṃ samaye bhikkhave, bhikkhu tathā samāhitaṃ cittaṃ sādhukaṃ ajjhupekkhitā hoti.
Upekhāsambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Upekhāsambojjhaṅgaṃ
yasmiṃ samaye bhikkhu bhāveti, upekhāsambojjhaṅgo tasmiṃ samaye bhikkhuno
bhāvanāpāripūriṃ gacchati.

Evaṃ bhāvitesu kho bhikkhave sattasu bojjhaṅgesu evaṃ bahulīkatesu satta phalā
sattānisaṃsā pāṭikaṅkhā. Katame satta phalā sattānisaṃsā: diṭṭheva dhamme paṭigacca2
aññaṃ ārādheti. No ce diṭṭheva dhamme paṭigacca aññaṃ ārādheti, atha maraṇakāle aññaṃ
ārādheti. No ce diṭṭheva dhamme paṭigacca aññaṃ ārādheti, no ce maraṇakāle aññaṃ
ārādheti, atha pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā antarāparinibbāyī hoti.
No ce diṭṭheva dhamme paṭigacca aññaṃ ārādheti, no ce maraṇakāle aññaṃ ārādheti, no ce
pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā antarāparinibbāyī hoti, atha
pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā upahacca parinibbāyī hoti. No ce
diṭṭheva dhamme paṭigacca aññaṃ ārādheti, no ce maraṇakāle aññaṃ ārādheti, no ce
pañcannaṃ [PTS Page 070] [\q 70/] orambhāgiyānaṃ saṃyojanānaṃ parikkhayā
antarāparinibbāyī hoti, no ce pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā
upahacca parinibbāyī hoti, atha pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā
asaṃkhāraparinibbāyī hoti.

--------------------------
1. Tasmiṃ - machasaṃ, syā.
2. Paṭikacca - machasaṃ, syā.

[BJT Page 150] [\x 150/]

No ce diṭṭheva dhamme paṭigacca aññaṃ ārādheti, no ce maraṇakāle aññaṃ ārādheti, no ce
pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā antarā parinibbāyī hoti, no ce
pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā upahacca parinibbāyī hoti, no ce
pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā asaṃkhāraparinibbāyī hoti, atha
pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā sasaṃkhāraparinibbāyī hoti,

No ce diṭṭheva dhamme paṭigacca aññaṃ ārādheti, no ce maraṇakāle aññaṃ ārādheti, no ce
pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā antarāparinibbāyī hoti, no ce
pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā upahaccaparinibbāyī hoti, no ce
pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā asaṃkhāraparinibbāyī hoti, no ce
pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā sasaṅkhāraparinibbāyī hoti. Atha
pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā uddhaṃsoto hoti akaniṭṭhagāmī.
Evaṃ bhāvitesu kho bhikkhave, sattasu bojjhaṅgesu evaṃ bahulīkatesu ime satta phalā
sattānisaṃsā pāṭikaṅkhāti.

2. 1. 4

Vatthasuttaṃ

550. Ekaṃ samayaṃ āyasmā sāriputto sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.
Tatra kho āyasmā sāriputto bhikkhū āmantesi "āvuso bhikkhavo"ti. [PTS Page 071] [\q 71/]
"āvuso"ti kho te bhikkhū āyasmato sāriputtassa paccassosuṃ. Āyasmā sāriputto etadavoca:

Sattime āvuso, bojjhaṅgā katame satta: satisambojjhaṅgo dhammavicayasambojjhaṅgo
viriyasambojjhaṅgo pītisambojjhaṅgo passaddhisambojjhaṅgo samādhisambojjhaṅgo
upekhāsambojjhaṅgoti, ime kho āvuso sattabojjhaṅgā. Imesaṃ1 āvuso, sattannaṃ
bojjhaṅgānaṃ yena yena bojjhaṅgena ākaṅkhāmi pubbaṇhasamayaṃ viharituṃ. Tena tena
bojjhaṅgena pubbaṇhasamayaṃ viharāmi. Yena yena bojjhaṅgena ākaṅkhāmi majjhantikaṃ2
samayaṃ viharituṃ, tena tena bojjhaṅgena majjhantikaṃ samayaṃ viharāmi. Yena yena
bojjhaṅgena ākaṅkhāmi sāyanhasamayaṃ viharituṃ, tena tena bojjhaṅgena sāyanhasamayaṃ
viharāmi.

---------------------------
1. Imesaṃ khvāhaṃ - machasaṃ, syā.
2. Majjhaṇhīkaṃ - machasaṃ.

[BJT Page 152] [\x 152/]

Satisambojjhaṅgo iti ce me āvuso, hoti appamāṇoti me hoti. Susamāraddhoti me hoti.
Tiṭṭhantaṃ1 tiṭṭhatīti pajānāmi. Sacepi me cavati, idappaccayā me cavatīti pajānāmi,
dhammavicayasambojjhaṅgo iti ce me āvuso, hoti appamāṇoti me hoti. Susamāraddhoti me
hoti. Tiṭṭhantaṃ1 tiṭṭhatīti pajānāmi. Sacepi me cavati, idappaccayā me cavatīti pajānāmi,
viriyasambojjhaṅgo iti ce me āvuso, hoti appamāṇoti me hoti. Susamāraddhoti me hoti.
Tiṭṭhantaṃ1 tiṭṭhatīti pajānāmi. Sacepi me cavati, idappaccayā me cavatīti pajānāmi,
pītisambojjhaṅgo iti ce me āvuso, hoti appamāṇoti me hoti. Susamāraddhoti me hoti.
Tiṭṭhantaṃ1 tiṭṭhatīti pajānāmi. Sacepi me cavati, idappaccayā me cavatīti pajānāmi,
passaddhisambojjhaṅgo iti ce me āvuso, hoti appamāṇoti me hoti. Susamāraddhoti me hoti.
Tiṭṭhantaṃ1 tiṭṭhatīti pajānāmi. Sacepi me cavati, idappaccayā me cavatīti pajānāmi,
samādhisambojjhaṅgo iti ce me āvuso, hoti appamāṇoti me hoti. Susamāraddhoti me hoti.
Tiṭṭhantaṃ1 tiṭṭhatīti pajānāmi. Sacepi me cavati, idappaccayā me cavatīti pajānāmi,
upekhāsambojjhaṅgo iti ce me āvuso, hoti appamāṇoti me hoti. Susamāraddhoti me hoti.
Tiṭṭhantaṃ1 tiṭṭhatīti pajānāmi. Sacepi me cavati, idappaccayā me cavatīti pajānāmi,
seyyathāpi āvuso, rañño vā rājamahāmattassa vā nānārattānaṃ dussānaṃ dussakaraṇḍako
pūro assa so yaññadeva2 dussayugaṃ ākaṅkheyya pubbaṇhasamayaṃ pārupituṃ. Tantadeva
dussayugaṃ pubbaṇhasamayaṃ pārupeyya. Yaññadeva dussayugaṃ ākaṅkheyya
majjhantikaṃ samayaṃ pārupituṃ. Tantadeva dussayugaṃ majjhantikaṃ samayaṃ pārupeyya.
Yaññadeva dussayugaṃ ākaṅkheyya sāyanhasamayaṃ pārupituṃ tantadeva dussayugaṃ
sāyanhasamayaṃ pārupeyya.

[PTS Page 072] [\q 72/]

Evameva kho'haṃ āvuso, imesaṃ sattannaṃ bojjhaṅgānaṃ yena yena bojjhaṅgena ākaṅkhāmi
pubbaṇhasamayaṃ viharituṃ. Tena tena bojjhaṅgena pubbaṇhasamayaṃ vimarāmi. Yena
yena bojjhaṅgena ākaṅkhāmi majjhantikaṃ samayaṃ viharituṃ. Tena tena bojjhaṅgena
majjhantikaṃ samayaṃ viharāmi. Yena yena bojjhaṅgena ākaṅkhāmi sāyanhasamayaṃ
viharituṃ. Tena tena bojjhaṅgena sāyanhasamayaṃ viharāmi. Satisambojjhaṅgo iti ce me
āvuso, hoti appamāṇoti me hoti. Susamāraddhoti me hoti. Tiṭṭhantaṃ1 tiṭṭhatīti pajānāmi.
Sacepi me cavati, idappaccayā me cavatīti pajānāmi, dhammavicayasambojjhaṅgo iti ce me
āvuso, hoti appamāṇoti me hoti. Susamāraddhoti me hoti. Tiṭṭhantaṃ1 tiṭṭhatīti pajānāmi.
Sacepi me cavati, idappaccayā me cavatīti pajānāmi, viriyasambojjhaṅgo iti ce me āvuso,
hoti appamāṇoti me hoti. Susamāraddhoti me hoti. Tiṭṭhantaṃ1 tiṭṭhatīti pajānāmi. Sacepi
me cavati, idappaccayā me cavatīti pajānāmi, pītisambojjhaṅgo iti ce me āvuso, hoti
appamāṇoti me hoti. Susamāraddhoti me hoti. Tiṭṭhantaṃ1 tiṭṭhatīti pajānāmi. Sacepi me
cavati, idappaccayā me cavatīti pajānāmi, passaddhisambojjhaṅgo iti ce me āvuso, hoti
appamāṇoti me hoti. Susamāraddhoti me hoti. Tiṭṭhantaṃ1 tiṭṭhatīti pajānāmi. Sacepi me
cavati, idappaccayā me cavatīti pajānāmi, samādhisambojjhaṅgo iti ce me āvuso, hoti
appamāṇoti me hoti. Susamāraddhoti me hoti. Tiṭṭhantaṃ1 tiṭṭhatīti pajānāmi. Sacepi me
cavati, idappaccayā me cavatīti pajānāmi, upekhāsambojjhaṅgo iti ce me āvuso, hoti
appamāṇoti me hoti. Susamāraddhoti me hoti. Tiṭṭhantaṃ1 tiṭṭhatīti pajānāmi. Sacepi me
cavati, idappaccayā me cavatīti pajānāmi,

2. 1. 5

Bhikkhusuttaṃ

551. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ
abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca:
bojjhaṅgā bojjhaṅgāti bhante, vuccanti kittāvatā nukho bhante, bojjhaṅgāti vuccantī ? Ti.
Bodhāya saṃvattantīti kho bhikkhu tasmā bojjhaṅgāti vuccanti. Idha bhikkhu, bhikkhu3
satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekkhāsambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.

---------------------------
1. Tiṭṭhantaṃ ca naṃ - machasaṃ.
2. Pūro yaññadeva - sī 1, 2. Sīmu.
3. Idha bhikkhu satisambojajhaṅga - machasaṃ.

[BJT Page 154] [\x 154/]

Tassime sattabojjhaṅge bhāvayato kāmāsavāpi cittaṃ vimuccati. Bhavāsavāpi cittaṃ
vimuccati. Avijjāsavāpi cittaṃ vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti
vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti. Bodhāya saṃvattantīti
kho bhikkhu, tasmā bojjhaṅgāti vuccantīti.

2. 1. 6

Kuṇḍaliyasuttaṃ

[PTS Page 073] [\q 73/]

552. Ekaṃ samayaṃ bhagavā sākete viharati añjanavane migadāye, atha kho kuṇḍaliyo
paribbājako yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi.
Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho
kuṇḍaliyo paribbājako bhagavantaṃ etadavoca: ahamasmi bho gotama, ārāmanisādī1
parisāvacaro. Tassa mayhaṃ bho gotama, pacchābhattaṃ bhuttapātarāsassa ayamācāro2 hoti:
ārāmena ārāmaṃ uyyānena uyyānaṃ anucaṅkamāmi, anuvicarāmi. So tattha passāmi: "eke
samaṇabrāhmaṇe itivādappamokkhānisaṃsañceva kathaṃ kathente upārambhānisaṃsañca.
" Bhavaṃ pana gotamo kimānisaṃso viharatīti. Vijjāvimuttiphalānisaṃso kho kuṇḍaliya,
tathāgato viharatīti. Katame pana bho gotama, dhammā bhāvitā bahulīkatā vijjāvimuttiṃ
paripūrentī ? Ti. Satta kho kuṇḍaliya, bojjhaṅgā bhāvitā bahulīkatā vijjāvimuttiṃ
paripūrentīti.

Katame pana bho gotama, dhammā bhāvitā bahulīkatā sattabojjhaṅge paripūrentī ? Ti.
Cattāro kho kuṇḍaliya, satipaṭṭhānā bhāvitā bahulīkatā sattabojjhaṅge paripūrentīti.
Katame bho gotama, dhammā bhāvitā bahulīkatā cattāro satipaṭṭhāne paripūrentī ? Ti. Tīṇi
kho kuṇḍaliya, sucaritāni bhāvitāni bahulīkatāni cattāro satipaṭṭhāne paripūrentīti.
Katame pana bho gotama, dhammā bhāvitā bahulīkatā tīṇi sucaritāni paripūrentī ? Ti, [PTS
Page 074] [\q 74/] indriyasaṃvaro kho kuṇḍaliya, bhāvito bahulīkato tīṇi sucaritāni
paripūrentīti.

Kathaṃ bhāvito ca kuṇḍaliya, indriyasaṃvaro kathaṃ bahulīkato tīṇi sucaritāni paripūreti?
Idha kuṇḍaliya, bhikkhu cakkhunā rūpaṃ disvā manāpaṃ nābhijjhati3, nābhihaṃsati4, na
rāgaṃ janeti, tassa ṭhito ca kāyo hoti, ṭhitaṃ cittaṃ, ajjhattaṃ susaṇṭhitaṃ5, suvimuttaṃ
cakkhunā kho paneva rūpaṃ disvā amanāpaṃ na maṅku hoti, apatitthinacitto6
adīnamanaso7 abyāpannacetaso. Tassa ṭhito ca kāyo hoti, ṭhitaṃ cittaṃ, ajjhattaṃ
susaṇṭhitaṃ, suvimuttaṃ.

--------------------------
1. Ārāma nissayī - machasaṃ, ārāmaniyādī - syā.
2. Ayamāhāro - syā.
3. Nābhijjhāyati - syā.
4. Nābhisati - sīmu.
5. Susaṃ vihitaṃ - sī 1, 2.
6. Appatiṭṭhitacitto - machasaṃ, syā, apacittikacitto - sī 1, 2.
7. Adīnamānaso - machasaṃ, ādinnamānaso - syā.

[BJT Page 156] [\x 156/]

Punacaparaṃ kuṇḍaliya, bhikkhu sotena saddaṃ sutvā manāpaṃ nābhijjhati, nābhihaṃsati,
na rāgaṃ janeti, tassa ṭhito ca kāyo hoti, ṭhitaṃ cittaṃ, ajjhattaṃ susaṇṭhitaṃ, suvimuttaṃ
sotena kho paneva saddaṃ sutvā amanāpaṃ na maṅku hoti, apatitthinacitto adīnamanaso
abyāpannacetaso. Tassa ṭhito ca kāyo hoti, ṭhitaṃ cittaṃ, ajjhattaṃ susaṇṭhitaṃ, suvimuttaṃ.
Ghānena gandhaṃ ghāyitvā manāpaṃ nābhijjhati, nābhihaṃsati, na rāgaṃ janeti, tassa ṭhito
ca kāyo hoti, ṭhitaṃ cittaṃ, ajjhattaṃ susaṇṭhitaṃ, suvimuttaṃ ghānena kho paneva gandhaṃ
ghāyitvā amanāpaṃ na maṅku hoti, apatitthinacitto adīnamanaso abyāpannacetaso. Tassa
ṭhito ca kāyo hoti, ṭhitaṃ cittaṃ, ajjhattaṃ susaṇṭhitaṃ, suvimuttaṃ. Jivhāya rasaṃ sāyitvā
manāpaṃ nābhijjhati, nābhihaṃsati, na rāgaṃjaneti, tassa ṭhito ca kāyo hoti, ṭhitaṃ cittaṃ,
ajjhattaṃ susaṇṭhitaṃ, suvimuttaṃ jivhāya kho paneva rasaṃ sāyitvā amanāpaṃ na maṅku
hoti, apatitthinacitto adīnamanaso abyāpannacetaso. Tassa ṭhito ca kāyo hoti, ṭhitaṃ cittaṃ,
ajjhattaṃ susaṇṭhitaṃ, suvimuttaṃ. Kāyena phoṭṭhabbaṃ phusitvā manāpaṃ nābhijjhati,
nābhihaṃsati, na rāgaṃ janeti, tassa ṭhito ca kāyo hoti, ṭhitaṃ cittaṃ, ajjhattaṃ susaṇṭhitaṃ,
suvimuttaṃ kāyena kho paneva phoṭṭhabbaṃ phusitvā amanāpaṃ na maṅku hoti,
apatitthinacitto adīnamanaso abyāpannacetaso. Tassa ṭhito ca kāyo hoti, ṭhitaṃ cittaṃ,
ajjhattaṃ susaṇṭhitaṃ, suvimuttaṃ. Manasā dhammaṃ viññāya manāpaṃ nābhijjhati,
nābhihaṃsati, na rāgaṃ janeti, tassa ṭhito ca kāyo hoti, ṭhitaṃ cittaṃ, ajjhattaṃ susaṇṭhitaṃ,
suvimuttaṃ manasā kho paneva dhammaṃ viññāya amanāpaṃ na maṅku hoti,
apatitthinacitto adīnamanaso abyāpannacetaso. Tassa ṭhito ca kāyo hoti, ṭhitaṃ cittaṃ,
ajjhattaṃ susaṇṭhitaṃ, suvimuttaṃ. Manasā kho paneva dhammaṃ viññāya amanāpaṃ na
maṅku hoti. Apatitthinacitto adīnamanaso abyāpannacetaso. Tassa ṭhito ca kāyo hoti, ṭhitaṃ
cittaṃ, ajjhattaṃ susaṇṭhitaṃ, suvimuttaṃ yato kho kuṇḍaliya, bhikkhuno cakkhunā rūpaṃ
disvā manāpāmanāpesu rūpesu ṭhito ca kāyo hoti, ṭhitaṃ cittaṃ, ajjhattaṃ susaṇṭhitaṃ,
suvimuttaṃ. Sotena saddaṃ sutvā manāpāmanāpesu saddesu ṭhito ca kāyo hoti, ṭhitaṃ
cittaṃ, ajjhattaṃ susaṇṭhitaṃ, suvimuttaṃ. Ghānena gandhaṃ ghāyitvā manāpāmanāpesu
gandhesu ṭhito ca kāyo hoti, ṭhitaṃ cittaṃ, ajjhattaṃ susaṇṭhitaṃ, suvimuttaṃ. Jivhāya rasaṃ
sāyitvā manāpāmanāpesu rasesu ṭhito ca kāyo hoti, ṭhitaṃ cittaṃ, ajjhattaṃ susaṇṭhitaṃ,
suvimuttaṃ. Kāyena phoṭṭhabbaṃ phusitvā manāpāmanāpesu phoṭṭhabbesu ṭhito ca kāyo
hoti, ṭhitaṃ cittaṃ, ajjhattaṃ susaṇṭhitaṃ, suvimuttaṃ. Manasā dhammaṃ viññāya
manāpāmanāpesu dhammesu ṭhito ca kāyo hoti, ṭhitaṃ cittaṃ, ajjhattaṃ susaṇṭhitaṃ, [PTS
Page 075] [\q 75/] suvimuttaṃ. Evaṃ bhāvito kho kuṇḍaliya, indriyasaṃvaro evaṃ
bahulīkato tīṇi sucaritāni paripūretīti.

Kathaṃ bhāvitāni ca kuṇḍaliya, tīṇi sucaritāni kathaṃ bahulīkatāni cattāro satipaṭṭhāne
paripūrenti? Idha kuṇḍaliya, bhikkhu kāyaduccaritaṃ pahāya kāyasucaritaṃ bhāveti.
Vacīduccaritaṃ pahāya vacīsucaritaṃ bhāveti. Manoduccaritaṃ pahāya manosucaritaṃ
bhāveti. Evaṃ bhāvitāni kho kuṇḍaliya, tīṇi sucaritāni evaṃ bahulīkatāni cattāro
satipaṭṭhāne paripūrentīti.

Kathaṃ bhāvitā ca kuṇḍaliya, cattāro satipaṭṭhānā kathaṃ bahulīkatā satta bojjhaṅge
paripūrenti? Idha kuṇḍaliya, bhikkhu kāye kāyānupassī viharati, ātāpī sampajāno satimā
vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati, ātāpī sampajāno
satimā vineyya loke abhijjhādomanassaṃ. Citte cittānupassī viharati, ātāpī sampajāno satimā
vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati, ātāpī sampajāno
satimā vineyya loke abhijjhādomanassaṃ. Evaṃ bhāvitā kho kuṇḍaliya, cattāro satipaṭṭhānā
evaṃ bahulīkatā satta bojjhaṅge paripūrentīti.

Kathaṃ bhāvitā ca kho kuṇḍaliya, satta bojjhaṅgā kathaṃ bahulīkatā vijajāvimuttiṃ
paripūrenti? Idha kuṇḍaliya, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho kuṇḍaliya, satta
bojjhaṅgā evaṃ bahulīkatā vijjāvimuttiṃ paripūrentīti. Evaṃ vutte kuṇḍaliyo paribbājako
bhagavantaṃ etadavoca: "abhikkantaṃ bho gotama abhikkantaṃ bho gotama, seyyathāpi bho
gotama, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ
ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintīti. Evamevaṃ
bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhagavantaṃ gotamaṃ saraṇaṃ
gacchāmi, dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge
pāṇupetaṃ saraṇaṃ gata"nti.

[BJT Page 158] [\x 158/]

2. 1. 7

Kūṭāgārasuttaṃ

553. Seyyathāpi bhikkhave, kūṭāgārassa yā kāci gopānasiyo sabbā tā kūṭaninnā kūṭapoṇā
kūṭapabbhārā, evameva kho bhikkhave bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge
bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. [PTS Page 076] [\q 76/]
kathañca bhikkhave bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto
nibbānaninno hoti nibbānapoṇo nibbānapabbhāro? Idha bhikkhave bhikkhu
satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekkhāsambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho
bhikkhave bhikkhu1 satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno
hoti nibbānapoṇo nibbānapabbhāroti.

2. 1. 8
Upavānasuttaṃ

554. Ekaṃ samayaṃ āyasmā ca upavāno āyasmā ca sāriputto kosambiyaṃ viharanti
ghositārāme. Atha kho āyasmā sāriputto sāyanhasamayaṃ paṭisallānā vuṭṭhito yenāyasmā
upavāno tenupasaṅkami. Upasaṅkamitvā āyasmatā upavānena saddhiṃ sammodi.
Sammedanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho
āyasmā sāriputto āyasmantaṃ upavānaṃ etadavoca: "jāneyya nu kho āvuso upavāna bhikkhu
paccattaṃ yoniso manasikārā2 evaṃ susamāraddhā me satta bojjhaṅgā phāsuvihārāya
saṃvattantī"ti.

Jāneyya kho āvuso sāriputta bhikkhu paccattaṃ yoniso manasikārā evaṃ susamāraddhā me
satta bojjhaṅgā phāsuvihārāya saṃvattantīti. Satisambojjhaṅgaṃ kho āvuso bhikkhu
ārabhamāno pajānāti "cittaṃ ca me suvimuttaṃ thīnamiddhaṃ ca me susamūhataṃ. Uddhacca
kukkuccañca me suppaṭivinītaṃ. Āraddhaṃ ca me viriyaṃ aṭṭhikatvā manasikaromi. No ca
līnanti" dhammavicayasambojjhaṅgaṃ kho āvuso bhikkhu ārabhamāno pajānāti "cittaṃ ca me
suvimuttaṃ thīnamiddhaṃ ca me susamūhataṃ. Uddhacca kukkuccañca me suppaṭivinītaṃ.
Āraddhaṃ ca me viriyaṃ aṭṭhikatvā manasikaromi. No ca līnanti" viriyasambojjhaṅgaṃ kho
āvuso bhikkhu ārabhamāno pajānāti "cittaṃ ca me suvimuttaṃ thīnamiddhaṃ ca me
susamūhataṃ. Uddhacca kukkuccañca me suppaṭivinītaṃ. Āraddhaṃ ca me viriyaṃ
aṭṭhikatvā manasikaromi. No ca līnanti" pītisambojjhaṅgaṃ kho āvuso bhikkhu ārabhamāno
pajānāti "cittaṃ ca me suvimuttaṃ thīnamiddhaṃ ca me susamūhataṃ. Uddhacca
kukkuccañca me suppaṭivinītaṃ. Āraddhaṃ ca me viriyaṃ aṭṭhikatvā manasikaromi. No ca
līnanti" passaddhisambojjhaṅgaṃ kho āvuso bhikkhu ārabhamāno pajānāti "cittaṃ ca me
suvimuttaṃ thīnamiddhaṃ ca me susamūhataṃ. Uddhacca kukkuccañca me suppaṭivinītaṃ.
Āraddhaṃ ca me viriyaṃ aṭṭhikatvā manasikaromi. No ca līnanti" samādhisambojjhaṅgaṃ
kho āvuso bhikkhu ārabhamāno pajānāti "cittaṃ ca me suvimuttaṃ thīnamiddhaṃ ca me
susamūhataṃ. Uddhacca kukkuccañca me suppaṭivinītaṃ. Āraddhaṃ ca me viriyaṃ
aṭṭhikatvā manasikaromi. No ca līnanti" upekhāsambojjhaṅgaṃ kho āvuso bhikkhu
ārabhamāno pajānāti [PTS Page 077] [\q 77/] "cittaṃ ca me suvimuttaṃ thīnamiddhaṃ
ca me susamūhataṃ. Uddhacca kukkuccañca me suppaṭivinītaṃ. Āraddhaṃ ca me viriyaṃ
aṭṭhikatvā3 manasikaromi. No ca līnanti" evaṃ kho āvuso sāriputta bhikkhu jāneyya
paccattaṃ yoniso manasikārā susamāraddhā me satta bojjhaṅgā phāsu vihārāya saṃvattantīti.

--------------------------
1. Evaṃ kho bhikkhu - sīmu, syā.
2. Manasikāro - sī 1, 2.
3. Aṭṭhi katvā - machasaṃ.

[BJT Page 160] [\x 160/]
2. 1. 9

Uppādasuttaṃ

555. Sattime bhikkhave, bojjhaṅgā bhāvitā bahulīkatā anuppannā uppajjanti nāññatra
tathāgatassa pātubhāvā arahato sammāsambuddhassa. Katame satta satisambojjhaṅgo
dhammavicayasambojjhaṅgo viriyasambojjhaṅgo pītisambojjhaṅgo passaddhisambojjhaṅgo
samādhisambojjhaṅgo upekhāsambojjhaṅgo. Ime kho bhikkhave, satta bojjhaṅgā bhāvitā
bahulīkatā anuppannā uppajjanti nāññatra tathāgatassa pātubhāvā arahato
sammāsambuddhassāti.

2. 1. 10

Dutiya uppādasuttaṃ

556. Sattime bhikkhave, bojjhaṅgā bhāvitā bahulīkatā anuppannā uppajjanti nāññatra
sugatavinayā. Katame satta satisambojjhaṅgo dhammavicayasambojjhaṅgo
viriyasambojjhaṅgo pītisambojjhaṅgo passaddhisambojjhaṅgo samādhisambojjhaṅgo
upekhāsambojjhaṅgo. Ime kho bhikkhave, satta bojjhaṅgā bhāvitā bahulīkatā anuppannā
uppajjanti nāññatra sugatavinayāti.

Pabbatavaggo paṭhamo.

Tatraddānaṃ:
Himavantaṃ kāyo sīlaṃ vatthaṃ bhikkhu ca kuṇḍalī
Kūṭāgāramupavānaṃ uppāde apare duveti.

[BJT Page 162] [\x 162/]

2. Gilānavaggo

2. 2. 1

Pāṇasuttaṃ

[PTS Page 078] [\q 78/]

557. Seyyathāpi bhikkhave, ye keci pāṇā cattāro iriyāpathe kappenti kālena gamanaṃ kālena
ṭhānaṃ kālena nisajjaṃ kālena seyyaṃ, sabbe te paṭhaviṃ nissāya paṭhaviyaṃ patiṭṭhāya
evamete cattāro iriyāpathe kappenti. Evameva kho bhikkhave, bhikkhu sīlaṃ nissāya sīle
patiṭṭhāya satta bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkaroti. Kathañca bhikkhave,
bhikkhu sīlaṃ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti?
Idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu sīlaṃ nissāya sīle
patiṭṭhāya satta bojjhaṅge bhāveti satta bojjhaṅge bahulīkarotīti.

2. 2. 2
Suriyasuttaṃ

558. Suriyassa bhikkhave, udayato etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ yadidaṃ
aruṇaggaṃ. Evameva kho bhikkhave bhikkhuno sattannaṃ bojjhaṅgānaṃ uppādāya etaṃ
pubbaṅgamaṃ etaṃ pubbanimittaṃ yadidaṃ kalyāṇamittatā. Kalyāṇamittassetaṃ bhikkhave,
bhikkhuno pāṭikaṅkhaṃ sattabojjhaṅge bhāvessati satta bojjhaṅge bahulīkarissati. Kathañca
bhikkhave, bhikkhu kalyāṇamitto sattabojjhaṅge bhāveti sattabojjhaṅge bahulīkaroti idha
bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, [PTS Page 079] [\q 79/] bhikkhu
kalyāṇamitto satta bojjhaṅge bhāveti satta bojjhaṅge bahulīkarotīti.

2. 2. 3

Dutiyasuriyasuttaṃ

559. Suriyassa bhikkhave, udayato etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ yadidaṃ
aruṇaggaṃ. Evameva kho bhikkhave bhikkhuno sattannaṃ bojjhaṅgānaṃ uppādāya etaṃ
pubbaṅgamaṃ etaṃ pubbanimittaṃ yadidaṃ yonisomanasikāro.
Yonisomanikārasampannassasetaṃ bhikkhave, bhikkhano pāṭikaṅkhaṃ sattabojjhaṅge
bhāvessati satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu
yonisomanasikārasampanno sattabojjhaṅge bhāveti sattabojjhaṅge bahulīkaroti idha
bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu yonisomanasikārasasampanno satta
bojjhaṅge bhāveti satta bojjhaṅge bahulīkarotīti.

[BJT Page 164] [\x 164/]

2. 2. 4

Gilānasuttaṃ

560. Evaṃ me sutaṃ. Ekaṃ samayaṃ bhagavā rājagahe viharati veluvane kalandakanivāpe.
Tena kho pana samayena āyasmā mahākassapo pipphaliguhāyaṃ viharati ābādhiko dukkhito
bāḷhagilāno. Atha kho bhagavā sāyanhasamayaṃ paṭisallanā vuṭṭhito yenāyasmā
mahākassapo tenupasaṅkami. Upasaṅkamitvā paññatena āsane nisīdi. Nisajja kho bhagavā
āyasmantaṃ mahākassapaṃ etadavoca: "kacci te kassapa, khamanīyaṃ? Kacci yāpanīyaṃ?
Kacci dukkhā vedanā? Paṭikkamanti no abhikkamanti? Paṭikkamosānaṃ paññāyati no
abhikkamo?Ti [PTS Page 080] [\q 80/] na me bhante, khamanīyaṃ. Na yāpanīyaṃ
bāḷhā me dukkhā vedanā abhikkamanti, no paṭikkamanti. Abhikkamosānaṃ paññāyati, no
paṭikkamo"ti.
"Sattime kassapa bojjhaṅgā mayā sammadakkhātā bhāvitā bahulīkatā abhiññāya
sambodhāya nibbāṇaya saṃvattanti. Katame satta: satisambojjhaṅgo kho kassapa, mayā
sammadakkhāto bhāvito bahulīkato. Abhiññāya sambodhāya nibbānāya saṃvattati.
Dhammavicayasambojjhaṅgo kho kassapa, mayā sammadakkhāto bhāvito bahulīkato.
Abhiññāya sambodhāya nibbānāya saṃvattati. Viriyasambojjhaṅgo kho kassapa, mayā
sammadakkhāto bhāvito bahulīkato. Abhiññāya sambodhāya nibbānāya saṃvattati.
Pītisambojjhaṅgo kho kassapa, mayā sammadakkhāto bhāvito bahulīkato. Abhiññāya
sambodhāya nibbānāya saṃvattati. Passaddhisambojjhaṅgo kho kassapa, mayā
sammadakkhāto bhāvito bahulīkato. Abhiññāya sambodhāya nibbānāya saṃvattati.
Samādhisambojjhaṅgo kho kassapa, mayā sammadakkhāto bhāvito bahulīkato. Abhiññāya
sambodhāya nibbānāya saṃvattati. Upekhāsambojjhaṅgo kho kassapa, mayā sammadakkhāto
bhāvito bahulīkato. Abhiññāya sambodhāya nibbānāya saṃvattati. Ime kho kassapa, satta
bojjhaṅgā mayā sammadakkhānā bhāvitā bahulīkatā abhiññāya sambodhāya nibbānāya
saṃvattantīti. Taggha bhagava, 2 bojjhaṅgā, taggha sugata, bojjhaṅgāti.

Idamavoca bhagavā. Attamano āyasmā mahākassapo bhagavato bhāsitaṃ abhinandi.
Vuṭṭhāhi3 cāyasmā mahākassapo tamhā ābādhā. Tathā pahīno ca āyasmato mahākassapassa
so ābādho ahosīti.

--------------------------
1. Pippali - machasaṃ,
2. Bhagavā - machasaṃ, syā,
3. Vuṭṭhahi - machasaṃ, syā.

[BJT Page 166] [\x 166/]

2. 2. 5

Dutiya gilānasuttaṃ

561. Evaṃ me sutaṃ. Ekaṃ samayaṃ bhagavā rājagahe viharati veluvane kalandakanivāpe.
Tena kho pana samayena āyasmā mahāmoggallāno gijjhakūṭe pabbate viharati ābādhiko
dukkhito bāḷhagilāno. Atha kho bhagavā sāyanhasamayaṃ paṭisallanā vuṭṭhito yenāyasmā
mahāmoggallāno tenupasaṅkami. Upasaṅkamitvā paññatena āsane nisīdi. Nisajja kho
bhagavā āyasmantaṃ mahāmoggallānaṃ etadavoca: "kacci te moggallāna, khamanīyaṃ?
Kacci yāpanīyaṃ? Kacci dukkhā vedanā? Paṭikkamanti no abhikkamanti? Paṭikkamosānaṃ
paññāyati no abhikkamo?Ti na me bhante, khamanīyaṃ. Na yāpanīyaṃ bāḷhā me dukkhā
vedanā abhikkamanti, no paṭikkamanti. Abhikkamosānaṃ paññāyati, no paṭikkamo"ti.
"Sattime moggallāna bojjhaṅgā mayā sammadakkhātā bhāvitā bahulīkatā abhiññāya
sambodhāya nibbānāya saṃvattanti. Katame satta: satisambojjhaṅgo kho moggallāna, mayā
sammadakkhāto bhāvito bahulīkato. Abhiññāya sambodhāya nibbānāya saṃvattati.
Dhammavicayasambojjhaṅgo kho moggallāna, mayā sammadakkhāto bhāvito bahulīkato.
Abhiññāya sambodhāya nibbānāya saṃvattati. Viriyasambojjhaṅgo kho moggallāna, mayā
sammadakkhāto bhāvito bahulīkato. Abhiññāya sambodhāya nibbānāya saṃvattati.
Pītisambojjhaṅgo kho moggallāna, mayā sammadakkhāto bhāvito bahulīkato. Abhiññāya
sambodhāya nibbānāya saṃvattati. Passaddhisambojjhaṅgo kho moggallāna, mayā
sammadakkhāto bhāvito bahulīkato. Abhiññāya sambodhāya nibbānāya saṃvattati.
Samādhisambojjhaṅgo kho moggallāna, mayā sammadakkhāto bhāvito bahulīkato.
Abhiññāya sambodhāya nibbānāya saṃvattati. Upekhāsambojjhaṅgo kho moggallāna, mayā
sammadakkhāto bhāvito bahulīkato. Abhiññāya sambodhāya nibbānāya saṃvattati. Ime kho
moggallāna, satta bojjhaṅgā mayā sammadakkhānā bhāvitā bahulīkatā abhiññāya
sambodhāya nibbānāya saṃvattantīti.

Taggha bhagava, bojjhaṅgā, taggha sugata, bojjhaṅgāti.

"Idamavoca bhagavā. Attamano āyasmā mahāmoggallāno bhagavato bhāsitaṃ abhinandi.
Vuṭṭhāhi cāyasmā mahāmoggallāno tamhā ābādhā. Tathā pahīno cāyasmato
mahāmoggallānassa so ābādho ahosīti.

2. 2. 6

Tatiya gilānasuttaṃ

561. Evaṃ me sutaṃ. [PTS Page 081] [\q 81/] ekaṃ samayaṃ bhagavā rājagahe viharati
veluvane kalandakanivāpe. Tena kho pana samayena bhagavā ābādhiko hoti dukkhito
bāḷhagilāno. Atha kho āyasmā mahācundo yena bhagavā tenupasaṅkami, upasaṅkamitvā
bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ
mahācundaṃ bhagavā etadavoca:

[BJT Page 168] [\x 168/]


Paṭibhantu taṃ cunda, bojjhaṅgāti. Sattime bhante bojjhaṅgā bhagavatā sammadakkhātā
bhāvitā bahulīkatā abhiññāya sambodhāya nibbānāya saṃvattanti. Katame satta:
satisambojjhaṅgo kho bhante, bhagavatā sammadakkhāto bhāvito bahulīkato. Abhiññāya
sambodhāya nibbānāya saṃvattati. Dhammavicayasambojjhaṅgo kho bhante, bhagavatā
sammadakkhāto bhāvito bahulīkato. Abhiññāya sambodhāya nibbānāya saṃvattati.
Viriyasambojjhaṅgo kho bhante, bhagavatā sammadakkhāto bhāvito bahulīkato. Abhiññāya
sambodhāya nibbānāya saṃvattati. Pītisambojjhaṅgo kho bhante, bhagavatā sammadakkhāto
bhāvito bahulīkato. Abhiññāya sambodhāya nibbānāya saṃvattati. Passaddhisambojjhaṅgo
kho bhante, bhagavatā sammadakkhāto bhāvito bahulīkato. Abhiññāya sambodhāya
nibbānāya saṃvattati. Samādhisambojjhaṅgo kho bhante, bhagavatā sammadakkhāto bhāvito
bahulīkato. Abhiññāya sambodhāya nibbānāya saṃvattati. Upekhāsambojjhaṅgo kho bhante,
bhagavatā sammadakkhāto bhāvito bahulīkato. Abhiññāya sambodhāya nibbānāya
saṃvattati. Ime kho bhante, satta bojjhaṅgā bhagavatā sammadakkhānā bhāvitā bahulīkatā
abhiññāya sambodhāya nibbānāya saṃvattantīti.

Taggha cunda, bojjhaṅgā, taggha cunda, bojjhaṅgāti.

Idamavocāyasmā mahācundo, samanuñño satthā ahosi. Vuṭṭhāhi ca bhagavā tamhā ābādhā.
Tathā pahīno ca bhagavato so ābādho ahosīti.

2. 2. 7

Apārasuttaṃ

563. Sattime bhikkhave, bojjhaṅgā bhāvitā bahulīkatā apārā pāraṃ gamanāya saṃvattanti.
Katame satta: satisambojjhaṅgo dhammavicayasambojjhaṅgo viriyasambojjhaṅgo
pītisambojjhaṅgo passaddhisambojjhaṅgo samādhisambojjhaṅgo upekhāsambojjhaṅgo. Ime
kho bhikkhave, sattabojjhaṅgā bhāvitā bahulīkatā apārā pāraṃ gamanāya saṃvattantīti.
Idamavoca bhagavā idaṃ vatvā sugato athāparaṃ etadavoca satthā.

[PTS Page 082] [\q 82/]

1. Appakā te manussesu ye janā pāragāmino,
Athāyaṃ itarā pajā tīramevānudhāvatī.

2. Ye ca kho sammadakkhāte dhamme dhammānuvattino,
Te janā pāramessanti maccudheyyaṃ suduttaraṃ.

3. Kaṇhaṃ dhammaṃ vippahāya sukkaṃ bhāvetha paṇḍito,
Okā anokaṃ āgamma1 viveke yattha dūramaṃ.

4. Tatrābhiratimiccheyya hitvā kāme akiñcano,
Pariyodapeyya attānaṃ cittaklesehi paṇḍito.

5. Yesaṃ sambodhiaṅgesu2 sammā cittaṃ subhāvitaṃ,
Ādānapaṭinissagge anupādāya ye ratā,
Khīṇāsavā jutimanto te loke parinibbutāti.

-------------------------
1. Anokāmāgama - machasaṃ, syā,
2. Sambodhiyaṅgesu - machasaṃ, syā,

[BJT Page 170] [\x 170/]

2. 2. 8

Āraddhasuttaṃ

564. Yesaṃ kesañci bhikkhave, satta bojjhaṅgā viraddhā viraddho tesaṃ ariyo maggo sammā
dukkhakkhayagāmī. Yesaṃ kesañci bhikkhave, satta bojjhaṅgā āraddhā āraddho tesaṃ ariyo
maggo sammā dukkhakkhayagāmī. Katame satta: satisambojjhaṅgo
dhammavicayasambojjhaṅgo viriyasambojjhaṅgo pītisambojjhaṅgo passaddhisambojjhaṅgo
samādhisambojjhaṅgo upekhāsambojjhaṅgo. Yesaṃ kesañci bhikkhave, ime sattabojjhaṅgā
viraddhā. Viraddho tesaṃ ariyo maggo sammā dukkhakkhayagāmī. Yesaṃ kesañci
bhikkhave, ime satta bojjhaṅgā āraddhā, āraddho tesaṃ ariyo maggo sammā
dukkhakkhayagāmīti.

2. 2. 9

Ariyasuttaṃ

565. Sattime bhikkhave, bojjhaṅgā bhāvitā bahulīkatā ariyā nīyyānikā nīyanti takkarassa
sammā dukkhakkhayāya. Katame satta: satisambojjhaṅgo dhammavicayasambojjhaṅgo
viriyasambojjhaṅgo pītisambojjhaṅgo passaddhisambojjhaṅgo samādhisambojjhaṅgo
upekhāsambojjhaṅgo. Ime kho bhikkhave, satta bojjhaṅgā bhāvitā bahulīkatā ariyā niyyānikā
nīyanti takkarassa sammā dukkhakkhayāyāti.

2. 2. 10

Nibbidāsuttaṃ

566. Sattime bhikkhave, bojjhaṅgā bhāvitā bahulīkatā ekantanibbidāya virāgāya nirodhāya
upasamāya abhiññāya sambodhāya nibbāṇaya saṃvattanti. Katame satta: satisambojjhaṅgo
dhammavicayasambojjhaṅgo viriyasambojjhaṅgo pītisambojjhaṅgo passaddhisambojjhaṅgo
samādhisambojjhaṅgo upekhāsambojjhaṅgo. Ime kho bhikkhave, satta bojjhaṅgā bhāvitā
bahulīkatā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya
nibbānāya saṃvattantīti.

[PTS Page 083] [\q 83/]

Gilānavaggo dutiyo.

Tatraddānaṃ:
Pāṇo dve suriyūpame gilānā apare tayo,
Apāramāraddhoti ca ariyo nibbidāya cāti.

[BJT Page 172] [\x 172/]

3. Udāyīvaggo

2. 3. 1

Bodhāyasuttaṃ

567. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ
abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca:
"bojjhaṅgā bojjhaṅgāti" bhante, vuccanti kittāvatā nu kho bhante, bojjhaṅgāti vuccantīti.
Bodhāya1 saṃvattantīti kho bhikkhu tasmā bojjhaṅgāti vuccanti. Idha bhikkhu2 bhikkhu
satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekkhāsambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Bodhāya
saṃvattantīti kho bhikkhu tasmā bojjhaṅgāti vuccantīti.

2. 3. 2

Desanāsuttaṃ

568. Sattime3 bhikkhave, bojjhaṅge desissāmi, taṃ suṇātha. Katame ca bhikkhave,
sattabojjhaṅgā: satisambojjhaṅgo dhammavicayasambojjhaṅgo viriyasambojjhaṅgo
pītisambojjhaṅgo passaddhisambojjhaṅgo samādhisambojjhaṅgo upekhāsambojjhaṅgo. Ime
kho bhikkhave, satta bojjhaṅgāti.

2. 3. 3

hānasuttaṃ

[PTS Page 084] [\q 84/]

569. Kāmarāgaṭṭhāniyānaṃ bhikkhave, dhammānaṃ manasikārabahulīkārā anuppanno ceva
kāmacchando uppajjati, uppanno ca kāmacchando bhiyyobhāvāya vepullāya saṃvattati.
Byāpādaṭṭhāniyānaṃ bhikkhave, manasikārabahulīkārā anuppanno ceva byāpādo uppajjati,
uppanno ca byāpādo bhiyyobhāvāya vepullāya saṃvattati. Thīnamiddhaṭṭhāniyānaṃ
bhikkhave, dhammānaṃ manasikārabahulīkārā anuppannañceva thīnamiddhaṃ uppajjati,
uppannañca thīnamiddhaṃ bhiyyobhāvāya vepullāya saṃvattati.
Uddhaccakukkuccaṭṭhāniyānaṃ bhikkhave, dhammānaṃ manasikārabahulīkārā
anuppannañceva uddhaccakukkuccaṃ uppajjati, uppannañca uddhaccakukkuccaṃ
bhiyyobhāvāya vepullāya saṃvattati. Vicikicacchāṭhāniyānaṃ bhikkhave, dhammānaṃ
manasikārabahulīkārā anuppannā ceva vicikicchā uppajjati, uppannā ca vicikicchā
bhiyyobhāvāya vepullāya saṃvattati.
--------------------------
1. Sambodhāya - syā,
2. Idha bhikkhave bhikkhu - sī, 1, 2, syā,
3. Satta vo bhikkhave - machasaṃ, syā.

[BJT Page 174] [\x 174/]

Satisambojjhaṅgaṭṭhāniyānaṃ bhikkhave, dhammānaṃ manasikāra bahulīkārā anuppanno
ceva satisambojjhaṅgo uppajjati, uppanno ca satisambojjhaṅgo bhāvanāpāripūriṃ gacchati.
Dhammavicayasambojjhaṅgaṭṭhāniyānaṃ bhikkhave, dhammānaṃ manasikāra bahulīkārā
anuppanno ceva dhammavicayasambojjhaṅgo uppajjati, uppanno ca
dhammavicayasambojjhaṅgo bhāvanāpāripūriṃ gacchati. Viriyasambojjhaṅgaṭṭhāniyānaṃ
bhikkhave, dhammānaṃ manasikāra bahulīkārā anuppanno ceva viriyasambojjhaṅgo
uppajjati, uppanno ca viriyasambojjhaṅgo bhāvanāpāripūriṃ gacchati.
Pītisambojjhaṅgaṭṭhāniyānaṃ bhikkhave, dhammānaṃ manasikāra bahulīkārā anuppanno
ceva pītisambojjhaṅgo uppajjati, uppanno ca pītisambojjhaṅgo bhāvanāpāripūriṃ gacchati.
Passaddhisambojjhaṅgaṭṭhāniyānaṃ bhikkhave, dhammānaṃ manasikāra bahulīkārā
anuppanno ceva passaddhisambojjhaṅgo uppajjati, uppanno ca passaddhisambojjhaṅgo
bhāvanāpāripūriṃ gacchati. Samādhisambojjhaṅgaṭṭhāniyānaṃ bhikkhave, dhammānaṃ
manasikāra bahulīkārā anuppanno ceva samādhisambojjhaṅgo uppajjati, uppanno ca
samādhisambojjhaṅgo bhāvanāpāripūriṃ gacchati. Upekhāsambojjhaṅgaṭṭhānīyānaṃ
bhikkhave, dhammānaṃ manasikāra bahulīkārā anuppanno ceva upekhāsambojjhaṅgo
uppajjati, uppanno ca upekhāsambojjhaṅgo bhāvanāpāripūriṃ gacchatīti.

2. 3. 4

Yonisosuttaṃ

570. Ayoniso bhikkhave, manasikaroto anuppanno ceva kāmacchando uppajjati. Uppanno ca
kāmacchando bhiyyobhāvāya vepullāya saṃvattati [PTS Page 085] [\q 85/] anuppanno
ceva vyāpādo uppajjati, uppanno ca vyāpādo bhiyyobhāvāya vepullāya saṃvattati.
Anuppannañceva thīnamiddhaṃ uppajjati uppannañca thīnamiddhaṃ bhiyyobhāvāya
vepullāya saṃvattati. Anuppannañceva uddhaccakukkuccaṃ uppajjati, uppannañceva
uddhaccakukkuccaṃ bhiyyobhāvāya vepullāya saṃvattati. Anuppannā ceva vicikicchā
uppajjati uppannā ca vicikicchā bhiyyobhāvāya vepullāya saṃvattati. Anuppanno ca
satisambojjhaṅgo nūppajjati, uppanno ca satisambojjhaṅgo nirujjhati. Anuppanno ca
dhammavicayasambojjhaṅgo nūppajjati, uppanno ca dhammavicayasambojjhaṅgo nirujjhati.
Anuppanno ca viriyasambojjhaṅgo nūppajjati, uppanno ca viriyasambojjhaṅgo nirujjhati.
Anuppanno ca pītisambojjhaṅgo nūppajjati, uppanno ca pītisambojjhaṅgo nirujjhati.
Anuppanno ca passaddhisambojjhaṅgo nūppajjati, uppanno ca passaddhisambojjhaṅgo
nirujjhati. Anuppanno ca samādhisambojjhaṅgo nūppajjati, uppanno ca
samādhisambojjhaṅgo nirujjhati. Anuppanno ca upekhāsambojjhaṅgo nūppajjati, uppanno ca
upekhāsambojjhaṅgo nirujjhati.

Yoniso bhikkhave, manasikaroto anuppanno ceva kāmacchando nūppajjati uppanno ca
kāmacchando pahīyati. Anuppanno ceva vyāpādo nūppajjati, uppanno ca vyāpādo pahīyati.
Anuppannañceva thīnamiddhaṃ nūppajjati, uppannañca thīnamiddhaṃ pahīyati.
Anuppannañceva uddhaccakukkuccaṃ nūppajjati, uppannañca uddhaccakukkuccaṃ pahīyati.
Anuppannā ceva vicikicchā nūppajjati, uppannā ca vicikicchā pahīyati. Anuppanno ca
satisambojjhaṅgo uppajjati, uppanno ca satisambojjhaṅgo bhāvanāpāripūriṃ gacchati.
Anuppanno ca dhammavicayasambojjhaṅgo uppajjati, uppanno ca
dhammavicayasambojjhaṅgo bhāvanāpāripūriṃ gacchati. Anuppanno ca viriyasambojjhaṅgo
uppajjati, uppanno ca viriyasambojjhaṅgo bhāvanāpāripūriṃ gacchati. Anuppanno ca
pītisambojjhaṅgo uppajjati, uppanno ca pītisambojjhaṅgo bhāvanāpāripūriṃ gacchati.
Anuppanno ca passaddhisambojjhaṅgo uppajjati, uppanno ca passaddhisambojjhaṅgo
bhāvanāpāripūriṃ gacchati. Anuppanno ca samādhisambojjhaṅgo uppajjati, uppanno ca
samādhisambojjhaṅgo bhāvanāpāripūriṃ gacchati. Anuppanno ca upekhāsambojjhaṅgo
uppajjati, uppanno ca upekhāsambojjhaṅgo bhāvanāpāripūriṃ gacchatīti.

2. 3. 5

Aparihāniyasuttaṃ

571. Satta vo bhikkhave, aparihāniye dhamme desissāmi, taṃ suṇātha. [PTS Page 086] [\q
86/] katame ca bhikkhave, satta aparihāniyā dhammā: yadidaṃ satta bojjhaṅgā. Katame
satta satisambojjhago dhammavicayasambojjhaṅgo viriyasambojjhaṅgo pītisambojjhaṅgo
passaddhisambojjhaṅgo samādhisambojjhaṅgo upekhāsambojjhaṅgo ime kho bhikkhave, satta
aparihāniyā dhammāti.

[BJT Page 176] [\x 176/]

2. 3. 6

Khayasuttaṃ

572. Yo bhikkhave, maggo yā paṭipadā taṇhakkhayāya saṃvattati1, taṃ maggaṃ taṃ
paṭipadaṃ bhāvetha. Katamo ca bhikkhave, maggo katamā ca paṭipadā taṇhakkhayāya
saṃvattati: yadidaṃ sattabojjhaṅgā. Katame satta: satisambojjhaṅgo
dhammavicayasambojjhaṅgo viriyasambojjhaṅgo pītisambojjhaṅgo passaddhisambojjhaṅgo
samādhisambojjhaṅgo upekhāsambojjhaṅgoti. Evaṃ vutte āyasmā udāyi bhagavantaṃ
etadavoca: kathaṃ bhāvitā nu kho bhante, satta bojjhaṅgā kathaṃ bahulīkatā taṇhakkhayāya
saṃvattantīti.

Idhūdāyi, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ vipulaṃ2 mahaggataṃ appamāṇaṃ abyāpajjhaṃ. Tassa satisambojjhaṅgaṃ
bhāvayato vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vipulaṃ
mahaggataṃ appamāṇaṃ abyāpajjhaṃ. Taṇhā pahīyati. Dhammavicayasambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ vipulaṃ
mahaggataṃ appamāṇaṃ abyāpajjhaṃ. Tassa dhammavicayasambojjhaṅgaṃ bhāvayato
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vipulaṃ mahaggataṃ
appamāṇaṃ abyāpajjhaṃ. Taṇhā pahīyati. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ vipulaṃ mahaggataṃ appamāṇaṃ
abyāpajjhaṃ. Tassa viriyasambojjhaṅgaṃ bhāvayato vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Vipulaṃ mahaggataṃ appamāṇaṃ abyāpajjhaṃ. Taṇhā
pahīyati. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ vipulaṃ mahaggataṃ appamāṇaṃ abyāpajjhaṃ. Tassa pītisambojjhaṅgaṃ
bhāvayato vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vipulaṃ
mahaggataṃ appamāṇaṃ abyāpajjhaṃ. Taṇhā pahīyati. Passaddhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ vipulaṃ mahaggataṃ
appamāṇaṃ abyāpajjhaṃ. Tassa passaddhisambojjhaṅgaṃ bhāvayato vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vipulaṃ mahaggataṃ appamāṇaṃ
abyāpajjhaṃ. Taṇhā pahīyati. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ vipulaṃ mahaggataṃ appamāṇaṃ abyāpajjhaṃ. Tassa
samādhisambojjhaṅgaṃ bhāvayato vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Vipulaṃ mahaggataṃ appamāṇaṃ abyāpajjhaṃ. Taṇhā pahīyati.
Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ vipulaṃ mahaggataṃ appamāṇaṃ abyāpajjhaṃ. Tassa
upekkhāsambojjhaṅgaṃ bhāvayato vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Vipulaṃ mahaggataṃ appamāṇaṃ abyāpajjhaṃ. Taṇhā [PTS Page 087]
[\q 87/] pahīyati. Taṇhāya pahānā kammaṃ pahīyati. Kammassa pahānā dukkhaṃ
pahīyati. Iti kho udāyi, taṇhakkhayā kammakkhayo. Kammakkhayā dukkhakkhayoti.

2. 3. 7

Nirodhasuttaṃ

573. Yo bhikkhave, maggo yā paṭipadā taṇhānirodhāya saṃvattati, taṃ maggaṃ taṃ
paṭipadaṃ bhāvetha. Katamo ca bhikkhave, maggo katamā paṭipadā taṇhānirodhāya
saṃvattati: yadidaṃ satta bojjhaṅgā. Katame satta: satisambojjhaṅgo
dhammavicayasambojjhaṅgo viriyasambojjhaṅgo pītisambojjhaṅgo passaddhisambojjhaṅgo
samādhisambojjhaṅgo upekhāsambojjhaṅgo. Kathaṃ bhāvitā ca bhikkhave satta bojjhaṅgā
kathaṃ bahulīkatā taṇhānirodhāya saṃvattanti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekkhāsambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho
bhikkhave, satta bojjhaṅgā evaṃ bahulīkatā taṇhānirodhāya saṃvattatīti.

--------------------------
1. Saṃvattanti - sī, 1, 2.
2. Vepullaṃ - sī 1, 2.
3. Pahānāya - sī 1, 2.

[BJT Page 178] [\x 178/]

2. 3. 8

Nibbedhasuttaṃ

574. Nibbedhabhāgiyaṃ vo bhikkhave, maggaṃ desissāmi. Taṃ suṇātha. Katamo ca
bhikkhave, nibbedhabhāgiyo maggo yadidaṃ satta bojjhaṅgā. Katame satta: satisambojjhaṅgo
dhammavicayasambojjhaṅgo viriyasambojjhaṅgo pītisambojjhaṅgo passaddhisambojjhaṅgo
samādhisambojjhaṅgo upekhāsambojjhaṅgoti. Evaṃ vutte āyasmā udāyī bhagavantaṃ
etadavoca: kathaṃ bhāvitā nu kho bhante, satta bojjhaṅgā kathaṃ bahulīkatā nibbedhāya
saṃvattantīti.

Idhudāyi bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ vipulaṃ mahaggataṃ [PTS Page 088] [\q 88/] appamāṇaṃ
abyāpajjhaṃ. So satisambojjhaṅgaṃ bhāvitena1 cittena anibbiddhapubbaṃ appadālitapubbaṃ
lobhakkhandhaṃ nibbijjhati, padāleti. Anibbiddhapubbaṃ appadālitapubbaṃ dosakkhandhaṃ
nibbijjhati padāleti. Anibbiddhapubbaṃ appadālitapubbaṃ mohakkhandhaṃ nibbijjhati
padāleti. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ vipulaṃ mahaggataṃ appamāṇaṃ abyāpajjhaṃ. So
dhammavicayasambojjhaṅgaṃ bhāvitena cittena anibbiddhapubbaṃ appadālitapubbaṃ
lobhakkhandhaṃ nibbijjhati, padāleti. Anibbiddhapubbaṃ appadālitapubbaṃ dosakkhandhaṃ
nibbijjhati padāleti. Anibbiddhapubbaṃ appadālitapubbaṃ mohakkhandhaṃ nibbijjhati
padāleti. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ vipulaṃ mahaggataṃ appamāṇaṃ abyāpajjhaṃ. So viriyasambojjhaṅgaṃ
bhāvitena cittena anibbiddhapubbaṃ appadālitapubbaṃ lobhakkhandhaṃ nibbijjhati, padāleti.
Anibbiddhapubbaṃ appadālitapubbaṃ dosakkhandhaṃ nibbijjhati padāleti.
Anibbiddhapubbaṃ appadālitapubbaṃ mohakkhandhaṃ nibbijjhati padāleti.
Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ
vipulaṃ mahaggataṃ appamāṇaṃ abyāpajjhaṃ. So pītisambojjhaṅgaṃ bhāvitena cittena
anibbiddhapubbaṃ appadālitapubbaṃ lobhakkhandhaṃ nibbijjhati, padāleti.
Anibbiddhapubbaṃ appadālitapubbaṃ dosakkhandhaṃ nibbijjhati padāleti.
Anibbiddhapubbaṃ appadālitapubbaṃ mohakkhandhaṃ nibbijjhati padāleti.
Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ vipulaṃ mahaggataṃ appamāṇaṃ abyāpajjhaṃ. So
passaddhitisambojjhaṅgaṃ bhāvitena cittena anibbiddhapubbaṃ appadālitapubbaṃ
lobhakkhandhaṃ nibbijjhati, padāleti. Anibbiddhapubbaṃ appadālitapubbaṃ dosakkhandhaṃ
nibbijjhati padāleti. Anibbiddhapubbaṃ appadālitapubbaṃ mohakkhandhaṃ nibbijjhati
padāleti. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ vipulaṃ mahaggataṃ appamāṇaṃ abyāpajjhaṃ. So
samādhisambojjhaṅgaṃ bhāvitena cittena anibbiddhapubbaṃ appadālitapubbaṃ
lobhakkhandhaṃ nibbijjhati, padāleti. Anibbiddhapubbaṃ appadālitapubbaṃ dosakkhandhaṃ
nibbijjhati padāleti. Anibbiddhapubbaṃ appadālitapubbaṃ mohakkhandhaṃ nibbijjhati
padāleti. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ vipulaṃ mahaggataṃ appamāṇaṃ abyāpajjhaṃ. So upekhāsambojjhaṅgaṃ
bhāvitena cittena anibbiddhapubbaṃ appadālitapubbaṃ lobhakkhandhaṃ nibbijjhati, padāleti.
Anibbiddhapubbaṃ appadālitapubbaṃ dosakkhandhaṃ nibbijjhati padāleti.
Anibbiddhapubbaṃ appadālitapubbaṃ mohakkhandhaṃ nibbijjhati padāleti. Evaṃ bhāvitā
kho udāyi, satta bojjhaṅgā evaṃ bahulīkatā nibbedhāya saṃvattantīti.

2. 3. 9

Ekadhammasuttaṃ

575. Nāhaṃ bhikkhave, aññaṃ ekadhammampi samanupassāmi ye3 evaṃ bhāvitā
bahulīkatā4 saṃyojaniyānaṃ dhammānaṃ pahānāya saṃvattanti5. Yathayidaṃ bhikkhave,
satta bojjhaṅgā. Katame satta: satisambojjhaṅgo dhammavicayasambojjhaṅgo
viriyasambojjhaṅgo pītisambojjhaṅgo passaddhisambojjhaṅgo samādhisambojjhaṅgo
upekhāsambojjhaṅgo. Kathaṃ bhāvitā ca bhikkhave, satta bojjhaṅgā kathaṃ bahulīkatā
saṃyojaniyānaṃ dhammānaṃ pahānāya saṃvattanti. Idha bhikkhave, bhikkhu
satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekkhāsambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho
bhikkhave, satta bojjhaṅgā evaṃ bahulīkatā saṃyojaniyānaṃ dhammānaṃ pahānāya
saṃvattanti. [PTS Page 089] [\q 89/] katame ca bhikkhave, saṃyojaniyā dhammā:
cakkhuṃ bhikkhave, saṃyojaniyo dhammo. Etthete uppajjati saṃyojanavinibaddhā ajjhosānā.
Sotaṃ saṃyojaniyo dhammo. Etthete uppajjati saṃyojanavinibaddhā ajjhosānā. Ghānaṃ
saṃyojaniyo dhammo. Etthete uppajjati saṃyojanavinibaddhā ajjhosānā. Jivhā saṃyojaniyo
dhammo. Etthete uppajjati saṃyojanavinibaddhā ajjhosānā. Kāyo saṃyojaniyo dhammo.
Etthete uppajjati saṃyojanavinibaddhā ajjhosānā. Mano saṃyojaniyo dhammo. Etthete
uppajjati saṃyojanavinibaddhā ajjhosānā. Ime vuccanti bhikkhave, saṃyojaniyā dhammāti.

--------------------------
1. Satisambojjhaṅgahāvitena - syā.
2. Nibbānāya sī 1. 2.
3. Yo - machasaṃ, syā.
4. Bhāvito bahulīkato - machasaṃ, syā.
5. Saṃvattati - machasaṃ, syā.

[BJT Page 180] [\x 180/]

2. 3. 10

Udayīsuttaṃ

576. Ekaṃ samayaṃ bhagavā sumhesu viharati setakaṃ1 nāma sumhānaṃ nigamo. Atha kho
āyasmā udāyī yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā
ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā udāyī bhagavantaṃ etadavoca:
acchariyaṃ bhante, abbhutaṃ bhante, yāva bahukataṃ ca2 me bhante, bhagavati pemaṃ ca
gāravo ca hiri ca ottappañca. Ahaṃ hi bhante, pubbe agārikabhūto samāno abahukato ahosiṃ
dhammena. Abahukato saṅghena. So khvāhaṃ bhante, bhagavati pemaṃ ca gāravaṃ ca hiriṃ3
ca ottapañca sampassamāno agārasmā anagāriyaṃ pabbajiṃ4. Tassa me bhagavā dhammaṃ
desesi: "iti rūpaṃ, iti rūpassa samudayo, iti rūpassa atthagamo, iti vedanā, iti vedanāya
samudayo, iti vedanāya atthagamo, iti saññā, iti saññāya samudayo, iti saññāya atthagamo,
iti saṅkhārā, iti saṅkhārānaṃ samudayo, iti saṅkhārānaṃ atthagamo, iti viññāṇaṃ, iti
viññāṇassa samudayo, iti viññāṇassa atthagamo"ti.

So khvāhaṃ bhante, suññāgāragato imesu pañcasu upādānakkhandhesu5 ukkujjāvakujjaṃ
samparivattento idaṃ dukkhanti yathābhūtaṃ abbhaññāsiṃ, ayaṃ dukkhasamudayoti [PTS
Page 090] [\q 90/] yathābhūtaṃ abbhaññāsiṃ, ayaṃ dukkhanirodhoti yathābhūtaṃ
abbhaññāsiṃ, ayaṃ dukkhanirodhagāminīpaṭipadāti yathābhūtaṃ abbhaññāsiṃ. Dhammo ca
me bhante, abhisamito6, maggo ca paṭiladdho7, yo me bhāvito bahulīkato tathā tathā
viharantaṃ tathattāya upanessati. Yathāhaṃ "khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ
karaṇīyaṃ nāparaṃ itthattāyā"ti pajānissāmi.
Satisambojjhaṅgo kho me bhante, paṭiladdho, yo me bhāvito bahulīkato tathā tathā
viharantaṃ tathattāya upanessati. Yathāhaṃ "khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ
karaṇīyaṃ nāparaṃ itthattāyā"ti pajānissāmi. Dhammavicayasambojjhaṅgo kho me bhante,
paṭiladdho yo me bhāvito bahulīkato tathā tathā viharantaṃ tathattāya upanessati. Yathāhaṃ
"khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyā"ti pajānissāmi.
Viriyasambojjhaṅgo kho me bhante, paṭiladdho yo me bhāvito bahulīkato tathā tathā
viharantaṃ tathattāya upanessati. Yathāhaṃ "khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ
karaṇīyaṃ nāparaṃ itthattāyā"ti pajānissāmi. Pītisambojjhaṅgo kho me bhante, paṭiladdho
yo me bhāvito bahulīkato tathā tathā viharantaṃ tathattāya upanessati. Yathāhaṃ "khīṇā jāti
vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyā"ti pajānissāmi.
Passaddhisambojjhaṅgo kho me bhante, paṭiladdho yo me bhāvito bahulīkato tathā tathā
viharantaṃ tathattāya upanessati. Yathāhaṃ "khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ
karaṇīyaṃ nāparaṃ itthattāyā"ti pajānissāmi. Samādhisambojjhaṅgo kho me bhante,
paṭiladdho yo me bhāvito bahulīkato tathā tathā viharantaṃ tathattāya upanessati. Yathāhaṃ
"khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyā"ti pajānissāmi.
Upekhāsambojjhaṅgo kho me bhante, paṭiladdho yo me bhāvito bahulīkato tathā tathā
viharantaṃ tathattāya upanessati. Yathāhaṃ "khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ
karaṇīyaṃ nāparaṃ itthattāyā"ti pajānissāmi. Ayaṃ kho me bhante, maggo paṭiladdho, yo
me bhāvito bahulīkato tathā tathā viharantaṃ tathattāya upanessati. Yathāhaṃ "khīṇā jāti
vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyā"ti pajānissāmīti.

-------------------------
1. Sedakaṃ - sī 1, 2.
2. Bahukārāpi - syā.
3. Gāravo ca hiri ca - sī 1, 2.
4. Pabbajito - machasaṃ, sīmu.
5. Imesaṃ pañcupādānakkhandhānaṃ - machasaṃ, syā.
6. Abhisameto - sī 1, 2. Syā.
7. Maggo ca me paṭiladdho - machasaṃ, syā.

[BJT Page 182] [\x 182/]

Sādhu sādhu udāyi, eso hi te udāyi, maggo paṭiladdho, yo te bhāvito bahulīkato tathā tathā
viharantaṃ tathattāya upanessati yathā tvaṃ "khīṇā jāti, vusitaṃ brahmacariyaṃ kataṃ
karaṇīyaṃ nāparaṃ itthattāyā"ti pajānissasīti.

Udāyīvaggo tatiyo.

Tatraddānaṃ:
Bodhāya desanā ṭhānā yoniso' parihāniyā,
Khayo nirodho nibbedho ekadhammo udāyī cāti.

[BJT Page 184] [\x 184/]

4. Nivaraṇavaggo

2. 4. 1

Kusalasuttaṃ

[PTS Page 091] [\q 91/]

577. Ye keci bhikkhave, dhammā kusalā kusalabhāgiyā kusalapakkhiyā, sabbe te
appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati.
Appamattassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ satta bojjhaṅge bhāvessati, satta
bojjhaṅge bahulīkarissati, kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti,
satta bojjhaṅge bahulīkaroti. Idha bhikkhave,
Bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta
bojjhaṅge bahulīkarotīti.

2. 4. 2

Dutiyakusalasuttaṃ

578. Ye keci bhikkhave, dhammā kusalā kusalabhāgiyā kusalapakkhiyā, sabbe te
yonisomanasikāramūlakā yonisomanasikārasamosaraṇā yonisomanasikāro tesaṃ
dhammānaṃ aggamakkhāyati. Yonisomanasikārasampannassetaṃ bhikkhave, bhikkhuno
pāṭikaṅkhaṃ satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissati, kathañca bhikkhave,
bhikkhu yonisomanasikārasampanno satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti.
Idha bhikkhave,
Bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu yonisomanasikārasampanno satta
bojjhaṅge bhāveti, satta bojjhaṅge bahulīkarotīti.

[BJT Page 186] [\x 186/]

2. 4. 3

Kilesasuttaṃ

[PTS Page 092] [\q 92/]

579. Pañcime bhikkhave, jātarūpassa upakkilesā yehi upakkilesehi upakkiliṭṭhaṃ jātarūpaṃ
na ceva mudu hoti, na ca kammaniyaṃ na ca pabhassaraṃ pabhaṅgu ca, na ca sammā upeti
kammāya. Katame pañca: ayo bhikkhave, jātarūpassa upakkileso, yena upakkilesena
upakkiliṭṭhaṃ jātarūpaṃ na ceva mudu hoti na ca kammaniyaṃ na ca pabhassaraṃ pabhaṅgu
ca, na ca sammā upeti kammāya. Lohaṃ bhikkhave, jātarūpassa upakkileso, yena
upakkilesena upakkiliṭṭhaṃ jātarūpaṃ na ceva mudu hoti na ca kammaniyaṃ na ca
pabhassaraṃ pabhaṅgu ca, na ca sammā upeti kammāya. Tipu bhikkhave, jātarūpassa
upakkileso, yena upakkilesena upakkiliṭṭhaṃ jātarūpaṃ na ceva mudu hoti na ca
kammaniyaṃ na ca pabhassaraṃ pabhaṅgu ca, na ca sammā upeti kammāya. Sīsaṃ
bhikkhave, jātarūpassa upakkileso, yena upakkilesena upakkiliṭṭhaṃ jātarūpaṃ na ceva
mudu hoti na ca kammaniyaṃ na ca pabhassaraṃ pabhaṅgu ca, na ca sammā upeti
kammāya. Sajjhu bhikkhave, jātarūpassa upakkileso, yena upakkilesena upakkiliṭṭhaṃ
jātarūpaṃ na ceva mudu hoti na ca kammaniyaṃ na ca pabhassaraṃ pabhaṅgu ca, na ca
sammā upeti kammāya. Ime kho bhikkhave, pañca jātarūpassa upakkilesā, yehi upakkilesehi
upakkiliṭṭhaṃ jātarūpaṃ na ceva mudu hoti na ca kammaniyaṃ na ca pabhassaraṃ pabhaṅgu
ca, na ca sammā upeti kammāya.

Evameva kho bhikkhave, pañcime cittassa upakkilesā yehi upakkilesehi upakkiliṭṭhaṃ cittaṃ
na ceva mudu hoti na ca kammaniyaṃ na ca pabhassaraṃ pabhaṅgu ca, na ca
sammāsamādhiyati āsavānaṃ khayāya. Katame pañca: kāmacchando bhikkhave, cittassa
upakkileso yena upakkilesena upakkiliṭṭhaṃ cittaṃ na ceva mudu hoti na ca kammaniyaṃ
na ca pabhassaraṃ pabhaṅgu ca, na ca sammāsamādhiyati āsavānaṃ khayāya. Vyāpādo
bhikkhave, cittassa upakkileso yena upakkilesena upakkiliṭṭhaṃ cittaṃ na ceva mudu hoti na
ca kammaniyaṃ na ca pabhassaraṃ pabhaṅgu ca, na ca sammāsamādhiyati āsavānaṃ
khayāya. Thīnamiddhaṃ bhikkhave, cittassa upakkileso yena upakkilesena upakkiliṭṭhaṃ
cittaṃ na ceva mudu hoti na ca kammaniyaṃ na ca pabhassaraṃ pabhaṅgu ca, na ca
sammāsamādhiyati āsavānaṃ khayāya. Uddhaccakukkuccaṃ bhikkhave, cittassa upakkileso
yena upakkilesena upakkiliṭṭhaṃ cittaṃ na ceva mudu hoti na ca kammaniyaṃ na ca
pabhassaraṃ pabhaṅgu ca, na ca sammāsamādhiyati āsavānaṃ khayāya. Vicikicchā
bhikkhave, cittassa upakkileso yena upakkilesena upakkiliṭṭhaṃ cittaṃ na ceva mudu hoti na
ca kammaniyaṃ na ca pabhassaraṃ pabhaṅgu ca, na ca sammāsamādhiyati āsavānaṃ
khayāya.
[PTS Page 093] [\q 93/] ime kho bhikkhave, pañca cittassa upakkilesā, yehi
upakkilesehi upakkiliṭṭhaṃ cittaṃ na ceva mudu hoti, na ca kammaniyaṃ, na ca
pabhassaraṃ, pabhaṅgu ca, na ca sammāsamādhiyati āsavānaṃ khayāyāti.
[BJT Page 188] [\x 188/]

2. 4. 4

Anāvaraṇasuttaṃ

580. Sattime bhikkhave, bojjhaṅgā anāvaraṇā anīvaraṇā cetaso anupakkilesā bhāvitā
bahulīkatā vijjāvimuttiphalasacchikiriyāya saṃvattanti. Katame satta: satisambojjhaṅgo kho
bhikkhave, anāvaraṇo anīvaraṇo cetaso anupakkileso bhāvito bahulīkato
vijjāvimuttikiriyāya saṃvattati. Dhammavicayasambojjhaṅgo kho bhikkhave, anāvaraṇo
anīvaraṇo cetaso anupakkileso bhāvito bahulīkato vijjāvimuttikiriyāya saṃvattati.
Viriyasambojjhaṅgo kho bhikkhave, anāvaraṇo anīvaraṇo cetaso anupakkileso bhāvito
bahulīkato vijjāvimuttikiriyāya saṃvattati pītisambojjhaṅgo kho bhikkhave, anāvaraṇo
anīvaraṇo cetaso anupakkileso bhāvito bahulīkato vijjāvimuttikiriyāya saṃvattati.
Passaddhitisambojjhaṅgo kho bhikkhave, anāvaraṇo anīvaraṇo cetaso anupakkileso bhāvito
bahulīkato vijjāvimuttikiriyāya saṃvattati. Samādhisambojjhaṅgo kho bhikkhave, anāvaraṇo
anīvaraṇo cetaso anupakkileso bhāvito bahulīkato vijjāvimuttikiriyāya saṃvattati.
Upekhāsambojjhaṅgo kho bhikkhave, anāvaraṇo anīvaraṇo cetaso anupakkileso bhāvito
bahulīkato vijjāvimuttikiriyāya saṃvattati. Ime kho bhikkhave, satta bojjhaṅgā anāvaraṇā
anīvaraṇā cetaso anupakkilesā bhāvitā bahulīkatā vijjāvimuttikiriyāya saṃvattantīti.
2. 4. 5

Yonisosuttaṃ

581. Ayoniso bhikkhave, manasikaroto anuppanno ceva kāmacchando uppajjati, uppanno ca
kāmacchando bhiyyobhāvāya vepullāya saṃvattati. Anuppanno ceva vyāpādo uppajjati,
uppanno ca vyāpādo bhiyyobhāvāya vepullāya saṃvattati. Anuppannañceva thīnamiddhaṃ
uppajjati, uppannañca thīnamiddhaṃ bhiyyobhāvāya vepullāya saṃvattati. Anuppannañceva
uddhaccakukkuccaṃ uppajjati, uppannañca uddhaccakukkuccaṃ bhiyyobhāvāya vepullāya
saṃvattati. Anuppannā ceva vicikicchā uppajjati, uppannā ca vicikicchā bhiyyobhāvāya
vepullāya saṃvattati.

[PTS Page 094] [\q 94/]
Yoniso ca bhikkhave, manasikaroto anuppanno ceva satisambojjhaṅgo uppajjati, uppanno ca
satisambojjhaṅgo bhāvanāpāripūriṃ gacchati. Anuppanno ceva dhammavicayasambojjhaṅgo
uppajjati, uppanno ca dhammavicayasambojjhaṅgo bhāvanāpāripūriṃ gacchati. Anuppanno
ceva viriyasambojjhaṅgo uppajjati, uppanno ca viriyasambojjhaṅgo bhāvanāpāripūriṃ
gacchati. Anuppanno ceva pītisambojjhaṅgo uppajjati, uppanno ca pītisambojjhaṅgo
bhāvanāpāripūriṃ gacchati. Anuppanno ceva passaddhisambojjhaṅgo uppajjati, uppanno ca
passaddhisambojjhaṅgo bhāvanāpāripūriṃ gacchati. Anuppanno ceva samādhisambojjhaṅgo
uppajjati, uppanno ca samādhisambojjhaṅgo bhāvanāpāripūriṃ gacchati. Anuppanno ceva
upekhāsambojjhaṅgo uppajjati, uppanno ca upekhāsambojjhaṅgo bhāvanāpāripūriṃ
gacchatīti.

2. 4. 6

Buddhisuttaṃ

582. Sattime bhikkhave, bojjhaṅgā bhāvitā bahulīkatā buddhiyā aparihānāya saṃvattanti.
Katame satta: satisambojjhaṅgo dhammavicayasambojjhaṅgo viriyasambojjhaṅgo
pītisambojjhaṅgo passaddhisambojjhaṅgo samādhisambojjhaṅgo upekhāsambojjhaṅgo. Ime
kho bhikkhave, satta bojjhaṅgā bhāvitā bahulīkatā buddhiyā aparihānāya saṃvattantīti.

[BJT Page 190] [\x 190/]
2. 4. 7

Āvaraṇasuttaṃ

583. Pañcime bhikkhave, āvaraṇā nīvaraṇā cetaso upakkilesā paññāya dubbalīkaraṇā.
Katame pañca: kāmacchando bhikkhave, āvaraṇo nīvaraṇo cetaso upakkileso paññāya
dubbalīkaraṇo. Vyāpādo bhikkhave, āvaraṇo nīvaraṇo cetaso upakkileso paññāya
dubbalīkaraṇo. Thīnamiddhaṃ bhikkhave, āvaraṇaṃ nīvaraṇaṃ cetaso upakkilesaṃ
paññāya dubbalīkaraṇaṃ. Uddhaccakukkuccaṃ [PTS Page 095] [\q 95/] bhikkhave,
āvaraṇaṃ nīvaraṇaṃ cetaso upakkilesaṃ paññāya dubbalīkaraṇaṃ. Vicikicchā bhikkhave,
āvaraṇā nīvaraṇā cetaso upakkilesā paññāya dubbalīkaraṇā, ime kho bhikkhave, pañca
āvaraṇā nīvaraṇā cetaso upakkilesā paññāya dubbalīkaraṇāti.

2. 4. 8

Anīvaraṇasuttaṃ

584. Yasmiṃ bhikkhave, samaye ariyasāvako aṭṭhikatvā manasikatvā sabbacetaso
samannāharitvā ohitasoto dhammaṃ suṇāti. Pañcassa nīvaraṇā tasmiṃ samaye na honti.
Satta bojjhaṅgā tasmiṃ samaye bhāvanāpāripūriṃ gacchanti. Katamassa pañcanīvaraṇā
tasmiṃ samaye na honati: kāmacchandanīvaraṇaṃ tasmiṃ samaye na hoti.
Vyāpādanīvaraṇaṃ tasmiṃ samaye na hoti. Thīnamiddhanīvaraṇaṃ tasmiṃ samaye na hoti.
Uddhaccakukkuccanīvaraṇaṃ tasmiṃ samaye na hoti. Vicikicchānīvaraṇaṃ tasmiṃ samaye
na hoti. Imassa pañcanīvaraṇā tasmiṃ samaye na honti.

Katame satta bojjhaṅgā tasmiṃ samaye bhāvanāpāripūriṃ gacchanti: satisambojjhaṅgo tasmiṃ
samaye bhāvanāpāripūriṃ gacchati. Dhammavicayasambojjhaṅgo tasmiṃ samaye bhāvanā
pāripūriṃ gacchati. Viriyasambojjhaṅgo tasmiṃ samaye bhāvanāpāripūriṃ gacchati.
Pītisambojjhaṅgo tasmiṃ samaye bhāvanāpāripūriṃ gacchati. Passaddhisambojjhaṅgo tasmiṃ
samaye bhāvanāpāripūriṃ gacchati. Samādhisambojjhaṅgo tasmiṃ samaye bhāvanāpāripūriṃ
gacchati. Upekhāsambojjhaṅgo tasmiṃ samaye bhāvanāpāripūriṃ gacchati. [PTS Page 096]
[\q 96/] yasmiṃ bhikkhave, samaye ariyasāvako aṭṭhikatvā manasikatvā sabbacetaso
samannāharitvā ohitasoto dhammaṃ suṇāti. Imassa pañcanīvaraṇā tasmiṃ samaye na honti.
Ime sattabojjhaṅgā tasmiṃ samaye bhāvanāpāripūriṃ gacchantīti.
[BJT Page 192] [\x 192/]

2. 4. 9

Mahārukkhasuttaṃ

585. Santi1 bhikkhave, mahārukkhā anubījā mahākāyā rukkhānaṃ ajjhāruhā, yehi rukkhā
ajjhārūḷhā obhaggavibhaggā vipatitā senti. Katame ca bhikkhave, mahārukkhā anubījā
mahākāyā rukkhānaṃ ajjhāruhā yehi rukkhā ajjhārūḷhā obhaggavibhaggā vipatitā senti,
seyyathīdaṃ: assattho nigrodho pilakkho udumbaro kacchako kapitthano. Ime kho
bhikkhave, mahārukkhā anubījā mahākāyā rukkhānaṃ ajjhāruhā, yehi rukkhā ajjhārūḷhā
obhaggavibhaggā vipatitā senti2.

Evameva kho bhikkhave, idhekacco kulaputto yādisake kāme ohāya agārasmā anagāriyaṃ
pabbajito hoti, so tādisakehi vā kāmehi tato vā pāpiṭṭhatarehi obhaggavibhaggo vipatito seti.

Pañcime bhikkhave, āvaraṇā nīvaraṇā cetaso ajjhāruhā paññāya dubbalīkaraṇā katame
pañca: kāmacchando bhikkhave, āvaraṇo nīvaraṇo cetaso ajjhāruho paññāya
dubbalīkaraṇo vyāpādo bhikkhave, āvaraṇo nīvaraṇo cetaso ajjhāruho paññāya
dubbalīkaraṇo, thīnamiddhaṃ bhikkhave, āvaraṇaṃ nīvaraṇaṃ cetaso ajjhāruhaṃ paññāya
dubbalīkaraṇaṃ. Uddhaccakukkuccaṃ bhikkhave, āvaraṇaṃ nīvaraṇaṃ cetaso ajjhāruhaṃ
paññāya dubbalīkaraṇaṃ. Vicikicchā bhikkhave, āvaraṇā nīvaraṇā cetaso ajjhāruhā
paññāya dubbalīkaraṇā. Ime kho [PTS Page 097] [\q 97/] bhikkhave, pañca āvaraṇā
nīvaraṇā cetaso ajjhāruhā paññāya dubbalīkaraṇā.

Sattime bhikkhave, bojjhaṅgā anāvaraṇā anīvaraṇā cetaso anajjhāruhā bhāvitā bahulīkatā
vijjāvimuttiphalasacchikiriyāya saṃvattanti. Katame satta: satisambojjhaṅgo bhikkhave,
anāvaraṇo anīvaraṇo cetaso ajjhāruho bhāvito bahulīkato vijjāvimuttiphalasacchikiriyāya
saṃvattati.
Dhammavicayasambojjhaṅgo bhikkhave, anāvaraṇo anīvaraṇo cetaso ajjhāruho bhāvito
bahulīkato vijjāvimuttiphalasacchikiriyāya saṃvattati. Viriyasambojjhaṅgo bhikkhave,
anāvaraṇo anīvaraṇo cetaso ajjhāruho bhāvito bahulīkato vijjāvimuttiphalasacchikiriyāya
saṃvattati. Pītisambojjhaṅgo bhikkhave, anāvaraṇo anīvaraṇo cetaso ajjhāruho bhāvito
bahulīkato vijjāvimuttiphalasacchikiriyāya saṃvattati. Passaddhisambojjhaṅgo bhikkhave,
anāvaraṇo anīvaraṇo cetaso ajjhāruho bhāvito bahulīkato vijjāvimuttiphalasacchikiriyāya
saṃvattati. Samādhisambojjhaṅgo bhikkhave, anāvaraṇo anīvaraṇo cetaso ajjhāruho bhāvito
bahulīkato vijjāvimuttiphalasacchikiriyāya saṃvattati. Upekhāsambojjhaṅgo bhikkhave,
anāvaraṇo anīvaraṇo cetaso ajjhāruho bhāvito bahulīkato vijjāvimuttiphalasacchikiriyāya
saṃvattati. Ime kho bhikkhave, satta bojjhaṅgā anāvaraṇā anīvaraṇā cetaso anajjhāruhā.
Bhāvitā bahulīkatā vijjāvimuttiphalasacchikiriyāya saṃvattantīti.

-------------------------
1. Sattime - sī 2.
2. Honti - sī 2.

[BJT Page 194] [\x 194/]

2. 4. 10

Nīvaraṇasuttaṃ

586. Pañcime bhikkhave, nīvaraṇā andhakaraṇā acakkhukaraṇā aññāṇakaraṇā
paññānirodhiyā vighātapakkhiyā anibbānasaṃvattanikā. Katame pañca:
kāmacchandanīvaraṇaṃ bhikkhave, andhakaraṇaṃ acakkhukaraṇaṃ aññāṇakaraṇaṃ
paññānirodhiyaṃ vighātapakkhiyaṃ anibbānasaṃvattanikaṃ. Vyāpādanīvaraṇaṃ bhikkhave,
andhakaraṇaṃ acakkhukaraṇaṃ aññāṇakaraṇaṃ paññānirodhiyaṃ vighātapakkhiyaṃ
anibbānasaṃvattanikaṃ. Thīnamiddhanīvaraṇaṃ bhikkhave, andhakaraṇaṃ
acakkhukaraṇaṃ aññāṇakaraṇaṃ paññānirodhiyaṃ vighātapakkhiyaṃ
anibbānasaṃvattanikaṃ. Uddhaccakukkuccanīvaraṇaṃ bhikkhave, andhakaraṇaṃ
acakkhukaraṇaṃ aññāṇakaraṇaṃ paññānirodhiyaṃ vighātapakkhiyaṃ
anibbānasaṃvattanikaṃ. Vicikicchānīvaraṇaṃ bhikkhave, andhakaraṇaṃ acakkhukaraṇaṃ
aññāṇakaraṇaṃ paññānirodhiyaṃ vighātapakkhiyaṃ anibbānasaṃvattanikaṃ. Ime kho
bhikkhave, pañcanīvaraṇā andhakaraṇā acakkhukaraṇā aññāṇakaraṇā paññanirodhiyā
vighātapakkhiyā anibbānasaṃvattanikā.

Sattime bhikkhave, bojjhaṅgā cakkhukaraṇā ñāṇakaraṇā paññāvuddhiyā avighātapakkhiyā
nibbānasaṃvattanikā. Katame satta: satisambojjhaṅgo bhikkhave, cakkhukaraṇo ñāṇakaraṇo
paññavuddhiyo avighātapakkhiyo nibbānasaṃvattaniko dhammavicayasambojjhaṅgo
bhikkhave, cakkhukaraṇo ñāṇakaraṇo paññavuddhiyo avighātapakkhiyo
nibbānasaṃvattaniko viriyasambojjhaṅgo bhikkhave, cakkhukaraṇo ñāṇakaraṇo
paññavuddhiyo avighātapakkhiyo nibbānasaṃvattaniko pītisambojjhaṅgo bhikkhave,
cakkhukaraṇo ñāṇakaraṇo paññavuddhiyo avighātapakkhiyo nibbānasaṃvattaniko
passaddhisambojjhaṅgo bhikkhave, cakkhukaraṇo ñāṇakaraṇo paññavuddhiyo
avighātapakkhiyo nibbānasaṃvattaniko samādhisambojjhaṅgo bhikkhave, cakkhukaraṇo
ñāṇakaraṇo paññavuddhiyo avighātapakkhiyo nibbānasaṃvattaniko upekhāsambojjhaṅgo
bhikkhave, cakkhukaraṇo ñāṇakaraṇo paññavuddhiyo avighātapakkhiyo
nibbānasaṃvattaniko. Ime kho [PTS Page 098] [\q 98/] bhikkhave, sattabojjhaṅgā
cakkhukaraṇā ñāṇakaraṇā paññāvuddhiyā avighātapakkhiyā nibbānasaṃvattatikāti.

Nīvaraṇavaggo catuttho.

Tatraddānaṃ:
Dve kusalā kileso ca anāvaraṇañca yoniso,
Budhyāvaraṇānīvaraṇā mahārukkhanīvaraṇāti.

[BJT Page 196] [\x 196/]

5. Cakkavattivaggo

2. 5. 1

Vidhāsuttaṃ

587. Yehi keci bhikkhave, atītamaddhānaṃ samaṇā vā brāhmaṇā vā tisso vidhā pajahiṃsu.
Sabbe te sattannaṃ bojjhaṅgānaṃ bhāvittatā bahulīkattatā. Yehi keci bhikkhave,
anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā tisso vidhā pajahissanti sabbe te sattannaṃ
bojjhaṅgānaṃ bhāvittatā bahulīkatattā. Yehi keci bhikkhave, etarahi samaṇā vā brāhmaṇā vā
tisso vidhā pajahanti, sabbe te sattannaṃ bojjhaṅgānaṃ bhāvittatā bahulīkattatā. Katamesaṃ
sattannaṃ1: satisambojjhaṅgassa dhammavicayasambojjhaṅgassa viriyasambojjhaṅgassa
pītisambojjhaṅgassa passaddhisambojjhaṅgassa samādhisambojjhaṅgassa
upekhāsambojjhaṅgassa. Yehi keci bhikkhave, atītamaddhānaṃ samaṇā vā brāhmaṇā vā
tisso vidhā pajahiṃsu, sabbe te imesaṃ sattannaṃ bojjhaṅgānaṃ bhāvittatā bahulīkatattā. Yehi
keci bhikkhave, anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā tisso vidhā pajahissanti, sabbe
te imesaṃ sattannaṃ bojjhaṅgānaṃ bhāvittatā bahulīkatattā. Yehi keci bhikkhave, etarahi
samaṇā vā brāhmaṇā vā tisso vidhā pajahanti, sabbe te imesaṃ ca sattannaṃ bojjhaṅgānaṃ
bhāvittatā bahulīkatattāti.

2. 5. 2

Cakkavattisuttaṃ

[PTS Page 099] [\q 99/]

588. Rañño bhikkhave, cakkavattissa pātubhāvā sattannaṃ ratanānaṃ pātubhāvo hoti.
Katamesaṃ sattannaṃ: cakkaratanassa pātubhāvo hoti, hatthiratanassa pātubhāvo hoti,
assaratanassa pātubhāvo hoti, maṇiratanassa pātubhāvo hoti, itthiratanassa pātubhāvo hoti,
gahapatiratanassa pātubhāvo hoti, parināyakaratanassa pātubhāvo hoti. Rañño bhikkhave,
cakkavattissa pātubhāvā imesaṃ sattannaṃ ratanānaṃ pātubhāvo hoti. Tathāgatassa
bhikkhave, pātubhāvā arahato sammāsambuddhassa sattannaṃ bojjhaṅgaratanānaṃ
pātubhāvo hoti. Katamesaṃ sattannaṃ2: satisambojjhaṅgaratanassa3 pātubhāvo hoti
dhammavicayasambojjhaṅgaratanassa pātubhāvo hoti viriyasambojjhaṅgaratanassa
pātubhāvo hoti pītisambojjhaṅgaratanassa pātubhāvo hoti passaddhisambojjhaṅgaratanassa
pātubhāvo hoti samādhisambojjhaṅgaratanassa pātubhāvo hoti
upekhāsambojjhaṅgaratanassa4 pātubhāvo hoti. Tathāgatassa bhikkhave, pātubhāvā arahato
sammāsambuddhassa imesaṃ sattannaṃ bojjhaṅgaratanānaṃ pātubhāvo hotīti.

2. 5. 3

Mārasuttaṃ
589. Mārasenappamaddanaṃ vo bhikkhave, maggaṃ desissāmi. Taṃ suṇātha. Katamo ca
bhikkhave, mārasenappamaddano maggo yadidaṃ sattabojjhaṅgā. Katame satta:
satisambojjhaṅgo dhammavicayasambojjhaṅgo viriyasambojjhaṅgo pītisambojjhaṅgo
passaddhisambojjhaṅgo samādhisambojjhaṅgo upekhāsambojjhaṅgo. Ayaṃ kho bhikkhave,
mārasenappamaddano maggoti.

--------------------------
1. Sattannaṃ bojjhaṅgānaṃ - machasaṃ, syā.
2. Sattannaṃ bojjhaṅgaratanānaṃ - syā.
3. Satisambojjhaṅgassa ratanassa - machasaṃ.
4. Upekhāsambojjhaṅgassa ratanassa - machasaṃ.

[BJT Page 198] [\x 198/]
2. 5. 4
Duppaññasuttaṃ

590. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ
abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca:
"duppañño eḷamūgo duppañño eḷamūgo"ti bhante, vuccati. Kittāvatā nu kho bhante,
"duppañño eḷamūgoti vuccatī"ti? Sattannaṃ kho bhikkhu, bojjhaṅgānaṃ abhāvitattā
abahulīkatattā "duppañño eḷamūgo"ti vuccati. Katamesaṃ [PTS Page 100] [\q 100/]
sattannaṃ: satisambojjhaṅgassa dhammavicayasambojjhaṅgassa viriyasambojjhaṅgassa
pītisambojjhaṅgassa passaddhisambojjhaṅgassa samādhisambojjhaṅgassa
upekhāsambojjhaṅgassa. Imesaṃ kho bhikkhu, sattannaṃ bojjhaṅgānaṃ abhāvitattā
abahulīkatattā "duppañño eḷamūgo"ti vuccatīti.

2. 5. 5

Paññavasuttaṃ

591. "Paññavā aneḷamūgo paññavā aneḷamūgo"ti bhante, vuccati. Kittāvatā nu kho bhante,
"paññavā aneḷamūgo"ti vuccatīti? Sattannaṃ kho bhikkhu, bojjhaṅgānaṃ bhāvittatā
bahulīkatattā "paññavā aneḷamūgo"ti vuccati. Katamesaṃ sattannaṃ satisambojjhaṅgassa
dhammavicayasambojjhaṅgassa viriyasambojjhaṅgassa pītisambojjhaṅgassa
passaddhisambojjhaṅgassa samādhisambojjhaṅgassa upekhāsambojjhaṅgassa. Imesaṃ kho
bhikkhu sattannaṃ bojjhaṅgānaṃ bhāvittatā bahulīkatattā "paññavā aneḷamūgo"ti vuccatīti.

2. 5. 6

Daḷiddasuttaṃ

592. "Daḷiddo daḷiddoti bhante, vuccati, kittāvatā nu kho bhante, daḷiddo"ti vuccatīti?
Sattannaṃ kho bhikkhu, bojjhaṅgānaṃ abhāvitattā abahulīkatattā daḷiddoti vuccati.
Katamesaṃ sattannaṃ: satisambojjhaṅgassa dhammavicayasambojjhaṅgassa
viriyasambojjhaṅgassa pītisambojjhaṅgassa passaddhisambojjhaṅgassa
upekhāsambojjhaṅgassa. Imesaṃ kho bhikkhu, sattannaṃ bojjhaṅgānaṃ abhāvitattā
abahulīkatattā daḷiddoti vuccatīti.

2. 5. 7

Adaḷiddasuttaṃ

593. "Adaḷiddo adaḷiddo"ti bhante, vuccati, kittāvatā nu kho bhante, "adaḷiddo"ti vuccatī"ti?
Sattannaṃ kho bhikkhu, bojjhaṅgānaṃ bhāvittatā bahulīkatattā "adaḷiddo"ti vuccati.
Katamesaṃ sattannaṃ? Satisambojjhaṅgassa dhammavicayasambojjhaṅgassa
viriyasambojjhaṅgassa pītisambojjhaṅgassa passaddhisambojjhaṅgassa
upekhāsambojjhaṅgassa. Imesaṃ kho bhikkhu, sattannaṃ bojjhaṅgānaṃ abhāvitattā
abahulīkatattā adaḷiddoti vuccatīti.

[BJT Page 200] [\x 200/]

2. 5. 8

Ādiccasuttaṃ

[PTS Page 101] [\q 101/]

594. Ādiccassa bhikkhave, udayato etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ yadidaṃ
aruṇaggaṃ. Evameva kho bhikkhave, bhikkhuno sattannaṃ bojjhaṅgānaṃ uppādāya etaṃ
pubbaṅgamaṃ etaṃ pubbanimittaṃ yadidaṃ kalyāṇamittatā. Kalyāṇamittassetaṃ bhikkhave,
bhikkhuno pāṭikaṅkhaṃ satta bojjhaṅge bhāvessati satta bojjhaṅge bahulīkarissati. Kathañca
bhikkhave, bhikkhu kalyāṇamitto satta bojjhaṅge bhāveti satta bojjhaṅge bahulīkaroti: idha
bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu kalyāṇamitto satta bojjhaṅge bhāveti
satta bojjhaṅge bahulīkarotīti.

2. 5. 9

Aṅgasuttaṃ

595. Ajjhattikaṃ bhikkhave, aṅganti karitvā nāññaṃ ekaṅgampi samanupassāmi sattannaṃ
bojjhaṅgānaṃ uppādāya yathayidaṃ bhikkhave, yonisomanasikāro.
Yonisomanasikārasampannassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ satta bojjhaṅge
bhāvessati satta bojjhaṅge bahulīkarissati. Kathañca bhikkhave, bhikkhu
yonisomanasikārasampanno satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti. Idha
bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu yonisomanasikārasampanno satta
bojjhaṅge bhāveti, satta bojjhaṅge bahulīkarotīti.

2. 5. 10

Dutiya aṅgasuttaṃ

[PTS Page 102] [\q 102/]

596. Bāhiraṃ bhikkhave, aṅganti karitvā nāññaṃ ekaṅgampi samanupassāmi sattannaṃ
bojjhaṅgānaṃ uppādāya yathayidaṃ bhikkhave, kalyāṇamittatā. Kalyāṇamittassetaṃ
bhikkhave, bhikkhuno pāṭikaṅkhaṃ satta bojjhaṅge bhāvessati satta bojjhaṅge
bahulīkarissati. Kathañca bhikkhave, bhikkhu kalyāṇamitto satta bojjhaṅge bhāveti, satta
bojjhaṅge bahulīkaroti. Idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu
kalyāṇamitto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkarotīti.

Cakkavattivaggo pañcamo.

Tatraddānaṃ:
Vidhā cakkavattimāne duppañño paññavena ca
Daḷiddo adaḷiddo ca ādiccaṅgehi tedasā ti.


[BJT Page 202] [\x 202/]

6. Bojjhaṅgavaggo

2. 6. 1

Āhārasuttaṃ

597. Pañcannaṃ ca vo bhikkhave, nīvaraṇānaṃ sattannaṃ ca bojjhaṅgānaṃ āhāraṃ ca
anāhāraṃ ca desissāmi. Taṃ suṇātha. Ko ca bhikkhave, āhāro anuppannassa vā
kāmacchandassa uppādāya uppannassa vā kāmacchandassa bhiyyobhāvāya [PTS Page 103]
[\q 103/] vepullāya: atthi bhikkhave, subhanimittaṃ. Tattha
ayonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā kāmacchandassa uppādāya
uppannassa vā kāmacchandassa bhiyyobhāvāya vepullāya.

Ko ca bhikkhave, āhāro anuppannassa vā vyāpādassa uppādāya uppannassa vā vyāpādassa
bhiyyobhāvāya vepullāya: atthi bhikkhave, paṭighanimittaṃ. Tattha
ayonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā vyāpādassa uppādāya
uppannassa vā vyāpādassa bhiyyobhāvāya vepullāya.

Ko ca bhikkhave, āhāro anuppannassa vā thīnamiddhassa uppādāya uppannassa vā
thīnamiddhassa bhiyyobhāvāya vepullāya: atthi bhikkhave, arati tandi vijambhitā
bhattasammado cetaso ca līnattaṃ. Tattha ayonisomanasikārabahulīkāro, ayamāhāro
anuppannassa vā thīnamiddhassa uppādāya uppannassa vā thīnamiddhassa bhiyyobhāvāya
vepullāya.

Ko ca bhikkhave, āhāro anuppannassa vā uddhaccakukkuccassa uppādāya uppannassa vā
uddhaccakukkuccassa bhiyyobhāvāya vepullāya: atthi bhikkhave, cetaso avupasamo. Tattha
ayonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā uddhaccakukkuccassa
uppādāya uppannassa vā uddhaccakukkuccassa bhiyyobhāvāya vepullāya.

Ko ca bhikkhave, āhāro anuppannassa vā vicikicchāya uppādāya uppannassa vā vicikicchāya
bhiyyobhāvāya vepullāya: atthi bhikkhave, vicikicchāṭṭhāniyā dhammā. Tattha
ayonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā vicikicchāya uppādāya
uppannassa vā vicikicchāya bhiyyobhāvāya vepullāya.

Ko ca bhikkhave, āhāro anuppannassa vā satisambojjhaṅgassa uppādāya uppannassa vā
satisambojjhaṅgassa bhāvanāpāripūriyā. Atthi bhikkhave, satisambojjhaṅgaṭṭhāniyā [PTS
Page 104] [\q 104/] dhammā. Tattha yonisomanasikārabahulīkāro, ayamāhāro
anuppannassa vā satisambojjhaṅgassa uppādāya uppannassa vā satisambojjhaṅgassa
bhāvanāpāripūriyā.

[BJT Page 204] [\x 204/]

Ko ca bhikkhave, āhāro anuppannassa vā dhammavicayasambojjhaṅgassa uppādāya
uppannassa vā dhammavicayasambojjhaṅgassa bhāvanāpāripūriyā. Atthi bhikkhave,
kusalākusalā dhammā, sāvajjānavajjā dhammā, hīnappaṇītā dhammā,
kaṇhasukkasappaṭibhāgā dhammā, tattha yonisomanasikārabahulīkāro, ayamāhāro
anuppannassa vā dhammavicayasambojjhaṅgassa uppādāya uppannassa vā
dhammavicayasambojjhaṅgassa bhāvanāpāripūriyā.

Ko ca bhikkhave, āhāro anuppannassa vā viriyasambojjhaṅgassa uppādāya uppannassa vā
viriyasambojjhaṅgassa bhāvanāpāripūriyā. Atthi bhikkhave, ārambhadhātu nikkhamadhātu
parakkamadhātu. Tattha yonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā
viriyasambojjhaṅgassa uppādāya uppannassa vā viriyasambojjhaṅgassa bhāvanāpāripūriyā.

Ko ca bhikkhave, āhāro anuppannassa vā pītisambojjhaṅgassa uppādāya uppannassa vā
pītisambojjhaṅgassa bhāvanāpāripūriyā. Atthi bhikkhave, pītisambojjhaṅgaṭṭhāniyā
dhammā. Tattha yonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā
pītisambojjhaṅgassa uppādāya uppannassa vā pītisambojjhaṅgassa bhāvanāpāripūriyā.

Ko ca bhikkhave, āhāro anuppannassa vā passaddhisambojjhaṅgassa uppādāya uppannassa
vā passaddhisambojjhaṅgassa bhāvanāpāripūriyā: atthi bhikkhave, kāyapassaddhi, 1
cittapassaddhi, tattha yonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā
passaddhisambojjhaṅgassa uppādāya uppannassa vā passaddhisambojjhaṅgassa
bhāvanāpāripūriyā.

[PTS Page 105] [\q 105/]
Ko ca bhikkhave, āhāro anuppannassa vā samādhisambojjhaṅgassa uppādāya uppannassa vā
samādhisambojjhaṅgassa bhāvanāpāripūriyā. Atthi bhikkhave, samathanimittaṃ3
abyagganimittaṃ, tattha yonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā
samādhisambojjhaṅgassa uppādāya uppannassa vā samādhisambojjhaṅgassa
bhāvanāpāripūriyā.

Ko ca bhikkhave, āhāro anuppannassa vā upekhāsambojjhaṅgassa uppādāya uppannassa vā
upekhāsambojjhaṅgassa bhāvanāpāripūriyā: atthi bhikkhave, upekhāsambojjhaṅgaṭṭhāniyā
dhammā. Tattha yonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā
upekhāsambojjhaṅgassa uppādāya uppannassa vā upekhāsambojjhaṅgassa
bhāvanāpāripūriyā.

-------------------------
1. Kāyappassaddhi - machasaṃ, syā.
2. Cittappassaddhi - machasaṃ, syā.
3. Samādhinimittaṃ - sī 1, 2, syā.

[BJT Page 206] [\x 206/]

Ko ca bhikkhave, anāhāro anuppannassa vā kāmacchandassa uppādāya uppannassa vā
kāmacchandassa bhiyyobhāvāya vepullāya: atthi bhikkhave, asubhanimittaṃ, tattha yoniso
manasikārabahulīkāro, ayamanāhāro anuppannassa vā kāmacchandassa uppādāya,
uppannassa vā kāmacchandassa bhiyyobhāvāya vepullāya.

Ko ca bhikkhave, anāhāro anuppannassa vā vyāpādassa uppādāya uppannassa vā
vyāpādassa bhiyyobhāvāya vepullāya: atthi bhikkhave, mettācetovimutti. Tattha yoniso
manasikārabahulīkāro, ayamanāhāro anuppannassa vā vyāpādassa uppādāya uppannassa
vā vyāpādassa bhiyyobhāvāya vepullāya.

Ko ca bhikkhave, anāhāro anuppannassa vā thīnamiddhassa uppādāya uppannassa vā
thīnamiddhassa bhāvanāpāripūriyā atthi bhikkhave, ārambhadhātu nikkhammadhātu
parakkamadhātu, tattha yoniso manasikārabahulīkāro, ayamanāhāro anuppannassa vā
thīnamiddhassa [PTS Page 106] [\q 106/] uppādāya uppannassa vā thīnamiddhassa
bhiyyobhāvāya vepullāya.

Ko ca bhikkhave, anāhāro anuppannassa vā uddhaccakukkuccassa uppādāya uppannassa vā
uddhaccakukkuccassa bhiyyobhāvāya vepullāya: atthi bhikkhave, cetaso vūpasamo. Tattha
yoniso manasikārabahulīkāro, ayamanāhāro anuppannassa vā uddhaccakukkuccassa
uppādāya, uppannassa vā uddhaccakukkuccassa bhiyyobhāvāya vepullāya.
Ko ca bhikkhave, anāhāro anuppannassa vā vicikicchāya uppādāya uppannassa vā
vicikicchāya bhiyyobhāvāya vepullāya: atthi bhikkhave, kusalākusalā dhammā, sāvajjānavajjā
dhammā hīnappaṇītā dhammā kaṇhasukkasappaṭibhāgā dhammā, tattha yoniso
manasikārabahulīkāro, ayamanāhāro anuppannassa vā vicikicchāya uppādāya, uppannassa
vā vicikicchāya bhiyyobhāvāya vepullāya.

Ko ca bhikkhave, anāhāro anuppannassa vā satisambojjhaṅgassa uppādāya, uppannassa vā
satisambojjhaṅgassa bhāvanāpāripūriyā: atthi bhikkhave, satisambojjhaṅgaṭṭhāniyā dhammā,
tattha amanasikārabahulīkāro, ayamanāhāro anuppannassa vā satisambojjhaṅagassa
uppādāya, uppannassa vā satisambojjhaṅgassa bhāvanāpāripūriyā.

[BJT Page 208] [\x 208/]

Ko ca bhikkhave, anāhāro anuppannassa vā dhammavicayasambojjhaṅgassa uppādāya
uppannassa vā dhammavicayasambojjhaṅgassa bhāvanāpāripūriyā. Atthi bhikkhave,
kusalākusalā dhammā, sāvajjānavajjā dhammā, hīnappaṇītā dhammā,
kaṇhasukkasappaṭibhāgā dhammā, tattha amanasikārabahulīkāro, ayamanāhāro
anuppannassa vā dhammavicayasambojjhaṅgassa uppādāya uppannassa vā
dhammavicayasambojjhaṅgassa bhāvanāpāripūriyā.

Ko ca bhikkhave, anāhāro anuppannassa vā viriyasambojjhaṅgassa uppādāya uppannassa vā
viriyasambojjhaṅgassa [PTS Page 107] [\q 107/] bhāvanāpāripūriyā. Atthi bhikkhave,
ārambhadhātu nikkhamadhātu parakkamadhātu. Tattha amanasikārabahulīkāro,
ayamanāhāro anuppannassa vā viriyasambojjhaṅgassa uppādāya uppannassa vā
viriyasambojjhaṅgassa bhāvanāpāripūriyā.

Ko ca bhikkhave, anāhāro anuppannassa vā pītisambojjhaṅgassa uppādāya uppannassa vā
pītisambojjhaṅgassa bhāvanāpāripūriyā. Atthi bhikkhave, pītisambojjhaṅgaṭṭhāniyā
dhammā. Tattha amanasikārabahulīkāro, ayamanāhāro anuppannassa vā
pītisambojjhaṅgassa uppādāya uppannassa vā pītisambojjhaṅgassa bhāvanāpāripūriyā.

Ko ca bhikkhave, anāhāro anuppannassa vā passaddhisambojjhaṅgassa uppādāya
uppannassa vā passaddhisambojjhaṅgassa bhāvanāpāripūriyā: atthi bhikkhave,
kāyapassaddhi, cittapassaddhi, tattha amanasikārabahulīkāro, ayamanāhāro anuppannassa
vā passaddhisambojjhaṅgassa uppādāya uppannassa vā passaddhisambojjhaṅgassa
bhāvanāpāripūriyā.

Ko ca bhikkhave, anāhāro anuppannassa vā samādhisambojjhaṅgassa uppādāya uppannassa
vā samādhisambojjhaṅgassa bhāvanāpāripūriyā atthi bhikkhave, samathanimittaṃ
abyagganimittaṃ, tattha amanasikārabahulīkāro, ayamanāhāro anuppannassa vā
samādhisambojjhaṅgassa uppādāya uppannassa vā samādhisambojjhaṅgassa
bhāvanāpāripūriyā.

Ko ca bhikkhave, anāhāro anuppannassa vā upekhāsambojjhaṅgassa uppādāya uppannassa
vā upekhāsambojjhaṅgassa bhāvanāpāripūriyā: atthi bhikkhave,
upekhāsambojjhaṅgaṭṭhāniyā dhammā. Tattha amanasikārabahulīkāro, ayamanāhāro
anuppannassa vā upekhāsambojjhaṅgassa uppādāya uppannassa vā upekhāsambojjhaṅgassa
bhāvanāpāripūriyā.

[BJT Page 210] [\x 210/]

2. 6. 2

Pariyāyasuttaṃ

[PTS Page 108] [\q 108/]
298. Atha kho sambahulā bhikkhū pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya
sāvatthiṃ piṇḍāya pavisiṃsu. Atha kho tesaṃ bhikkhūnaṃ etadahosi: "atippago kho tāva
sāvatthiyaṃ piṇḍāya carituṃ, yannūna mayaṃ yena aññatitthiyānaṃ paribabājakānaṃ ārāmo
tenupasaṅkameyyāmā"ti. Atha kho te bhikkhū yena aññatitthayānaṃ paribbājakānaṃ ārāmo
tenupasaṅkamiṃsu. Upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiṃ sammodiṃsu.
Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinne kho
te bhikkhū te aññatitthiyā paribbājakā etadavocuṃ: "samaṇo āvuso gotamo sāvakānaṃ evaṃ
dhammaṃ deseti. "Etha tumhe bhikkhave, pañcanīvaraṇo pahāya cetaso upakkilese paññāya
dubbalīkaraṇe sattabojjhaṅge yathābhūtaṃ bhāvethā"ti. Mayampi kho āvuso, sāvakānaṃ
evaṃ dhammaṃ desema. "Etha tumhe āvuso, pañcanīvaraṇe pahāya cetaso upakkilese
paññāya dubbalīkaraṇe sattabojjhaṅge yathābhūtaṃ bhāvethā"ti. Idha no āvuso ko viseso, ko
adhippāyo1, kiṃ nānākaraṇaṃ, samaṇassa vā gotamassa amhākaṃ vā yadidaṃ
dhammadesanāya vā dhammadesanaṃ anusāsaniyā vā anusāsaninti"

Atha kho te bhikkhū tesaṃ aññatitthiyānaṃ paribbājakānaṃ bhāsitaṃ neva abhinandiṃsu,
nappaṭikkosiṃsu. Anabhinanditvā appaṭikkositvā uṭṭhāyāsanā pakkamiṃsu, "bhagavato
santike etassa bhāsitassa atthaṃ ājānissāmā"ti. Atha kho te bhikkhū sāvatthiyaṃ piṇḍāya
caritvā pacchābhantaṃ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṃsu.
Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. [PTS Page 109] [\q 109/]
ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ: "idha mayaṃ bhante
pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pavisimha, tesaṃ no
bhante, amhākaṃ etadahosi: "atippago kho tāva sāvatthiyaṃ piṇḍāya carituṃ. Yannūna
mayaṃ yenaññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkameyyāmā"ti.

Atha kho mayaṃ bhante, yenaññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkamimha.
Upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiṃ sammodimha. Sammodanīyaṃ
kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdimha. Ekamantaṃ nisinne kho amhe bhante,
te aññatitthiyā paribbājakā etadavocuṃ: "samaṇo āvuso gotamo sāvakānaṃ evaṃ dhammaṃ
deseti. "Etha tumhe bhikkhave, pañcanīvaraṇe pahāya cetaso upakkilese paññāya
dubbalīkaraṇe sattabojjhaṅge yathābhūtaṃ bhāvethā"ti.

--------------------------
1. Adhippāyaso - machasaṃ, syā.

[BJT Page 212] [\x 212/]

Mayampi kho āvuso, sāvakānaṃ evaṃ dhammaṃ desema: "etha tumhe āvuso,
pañcanīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe, sattabojjhaṅge
yathābhūtaṃ bhāvethā"ti. Idha no āvuso, ko viseso ko adhippāyo kiṃ nānākaraṇaṃ
samaṇassa vā gotamassa amhākaṃ vā yadidaṃ dhammadesanāya vā dhammadesanaṃ
anusāsaniyā vā anusāsaninti. Atha kho mayaṃ bhante, tesaṃ aññatitthiyānaṃ paribbājakānaṃ
bhāsitaṃ neva abhinandimha, nappaṭikkosimha. Anabhinanditvā appaṭikkositvā
uṭṭhāyāsanā pakkamimha. "Bhagavato santike etassa bhāsitassa atthaṃ ājānissāmā"ti.

Evaṃ vādino bhikkhave, aññatitthiyā paribbājakā evamassu vacanīyā. Atthi panāvuso
pariyāyo yaṃ pariyāyaṃ āgamma pañcanīvaraṇā dasa honti. Sattabojjhaṅgā catuddasāti?
Evaṃ puṭṭhā bhikkhave, aññatitthiyā paribbājakā na ceva sampāyissanti1. Uttariñca vighātaṃ
āpajjissanti. Taṃ kissa hetu: yathā taṃ bhikkhave, avisayasmiṃ. Nāhaṃ taṃ bhikkhave,
passāmi2 sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya
sadevamanussāya. Yo imesaṃ pañhānaṃ veyyākaraṇena cittaṃ ārādheyya aññatra
tathāgatena vā tathāgatasāvakena vā ito vā pana sutvā.

[PTS Page 110] [\q 110/]
Katamo ca bhikkhave, pariyāyo yaṃ pariyāyaṃ āgamma pañcanīvaraṇā dasa honti: yadapi
bhikkhave, ajjhattaṃ kāmacchando tadapi nīvaraṇaṃ. Yadapi bahiddhā kāmacchando tadapi
nīvaraṇaṃ. Kāmacchanda nīvaraṇanti itihidaṃ uddesaṃ gacchati. 3 Tadamināpetaṃ
pariyāyena dvayaṃ hoti.

Yadapi bhikkhave, ajjhattaṃ byāpādo tadapi nīvaraṇaṃ. Yadapi bahiddhā byāpādo tadapi
nīvaraṇaṃ. Byāpādanīvaraṇanti itihidaṃ uddesaṃ gacchati. Tadamināpetaṃ pariyāyena
dvayaṃ hoti.

Yadapi bhikkhave, thīnaṃ tadapi nīvaraṇaṃ. Yadapi middhaṃ tadapi nīvaraṇāṃ.
Thīnamiddhanīvaraṇanti itihidaṃ uddesaṃ gacchati. Tadamināpetaṃ pariyāyena dvayaṃ
hoti.

Yadapi bhikkhave, uddhaccaṃ tadapi nīvaraṇaṃ. Yadapi kukkuccaṃ tadapi nīvaraṇaṃ.
Uddhaccakukkuccanīvaraṇanti itihidaṃ uddesaṃ gacchati. Tadamināpetaṃ pariyāyena
dvayaṃ hoti.

-------------------------
1. Samupāyissanti - sī 2
2. Pasasissāmi - sī 1.
3. Āgacchati - syā.

[BJT Page 214] [\x 214/]

Yadapi bhikkhave, ajjhattaṃ dhammesu vicikicchā tadapi nīvaraṇaṃ. Yadapi bahiddhā
dhammesu vicikicchā tadapi nīvaraṇaṃ. Vicikicchā nīvaraṇanti itihidaṃ uddesaṃ gacchati.
Tadamināpetaṃ pariyāyena dvayaṃ hoti. Ayaṃ kho bhikkhave, parāyāyo yaṃ pariyāyaṃ
āgamma pañcanīvaraṇā dasa honti.

Katamo ca bhikkhave, pariyāyo yaṃ pariyāyaṃ āgamma satta bojjhaṅgā catuddasa honti:
yadapi bhikkhave, ajjhattaṃ dhammesu1 sati tadapi satisambojjhaṅgo. Yadapi bahiddhā
dhammesu sati tadapi satisambojjhaṅgo. Satisambojjhagoti itihidaṃ uddesaṃ gacchati.
Tadamināpetaṃ pariyāyena dvayaṃ hoti.

[PTS Page 111] [\q 111/]
Yadapi bhikkhave, ajjhattaṃ dhammesu1 paññāya pavicinati pavicarati2
parivīmaṃsamāpajjati tadapi dhammavicayasambojjhaṅgo. Yadapi bahiddhā dhammesu
paññāya pavicanati pavicarati2 parivīmaṃsamāpajjati tadapi dhammavicayasambojjhaṅgo.
Dhammavicayasambojjhagoti itihidaṃ uddesaṃ gacchati. Tadamināpetaṃ pariyāyena dvayaṃ
hoti.

Yadapi bhikkhave, kāyikaṃ viriyaṃ tadapi viriyasambojjhaṅgo. Yadapi cetasikaṃ viriyaṃ
tadapi viriyasambojjhaṅgā. Viriyasambojjhaṅgoti itihidaṃ uddesaṃ gacchati. Tadamināpetaṃ
pariyāyena dvayaṃ hoti.

Yadapi bhikkhave, savitakkasavicārā pīti tadapi pītisambojjhaṅgo. Yadapi avitakkaavicārā
pīti tadapi pītisambojjhaṅgo. Pītisambojjhaṅgoti itihidaṃ uddesaṃ gacchati. Tadamināpetaṃ
pariyāyena dvayaṃ hoti.

Yadapi bhikkhave, kāyapassaddhi tadapi passaddhisambojjhaṅgo. Yadapi cittapassaddhi,
tadapi passaddhisambojjhaṅgo. Passaddhisambojjhaṅgoti itihidaṃ uddesaṃ gacchati.
Tadamināpetaṃ pariyāyena dvayaṃ hoti.

Yadapi bhikkhave, savitakko savicāro samādhi tadapi samādhisambojjhaṅgo. Yadapi
avitakko avicāro samādhi tadapi samādhisambojjhaṅgā. Samādhisambojjhaṅgoti itihidaṃ
uddesaṃ gacchati. Tadamināpetaṃ pariyāyena dvayaṃ hoti.

Yadapi bhikkhave, ajjhattaṃ dhammesu upekhā tadapi upekhāsambojjhaṅgo. Yadapi
bahiddhā dhammesu upekhā tadapi upekhāsambojjhaṅgo. Upekhāsambojjhagoti itihidaṃ
uddesaṃ gacchati. Tadamināpetaṃ pariyāyena dvayaṃ hoti. Ayaṃ kho bhikkhave, pariyāyo
yaṃ pariyāya āgamma sattabojjhaṅgā catuddasāti.

--------------------------
1. Ajjhattikadhammesu - sīmu.
2. Pavicitipavicarīti - sī 1, 2.

[BJT Page 216] [\x 216/]

2. 6. 3

Aggisuttaṃ

[PTS Page 112] [\q 112/]
599. Atha kho sambahulā bhikkhū pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya
sāvatthiṃ piṇḍāya pavisiṃsu. Atha kho tesaṃ bhikkhūnaṃ etadahosi: "atippago kho tāva
sāvatthiyaṃ piṇḍāya carituṃ, yannūna mayaṃ yena aññatitthiyānaṃ paribabājakānaṃ ārāmo
tenupasaṅkameyyāmā"ti. Atha kho te bhikkhū yena aññatitthayānaṃ paribbājakānaṃ ārāmo
tenupasaṅkamiṃsu. Upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiṃ sammodiṃsu.
Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinne kho
te bhikkhū te aññatitthiyā paribbājakā etadavocuṃ: "samaṇo āvuso gotamo sāvakānaṃ evaṃ
dhammaṃ deseti. "Etha tumhe bhikkhave, pañcanīvaraṇe pahāya cetaso upakkilese paññāya
dubbalīkaraṇe sattabojjhaṅge yathābhūtaṃ bhāvethā"ti. Mayampi kho āvuso, sāvakānaṃ
evaṃ dhammaṃ desema. "Etha tumhe āvuso, pañcanīvaraṇe pahāya cetaso upakkilese
paññāya dubbalīkaraṇe sattabojjhaṅge yathābhūtaṃ bhāvethā"ti. Idha no āvuso ko viseso, ko
adhippāyo, kiṃ nānākaraṇaṃ, samaṇassa vā gotamassa amhākaṃ vā yadidaṃ
dhammadesanāya vā dhammadesanaṃ anusāsaniyā vā anusāsaninti"

Atha kho te bhikkhū tesaṃ aññatitthiyānaṃ paribbājakānaṃ bhāsitaṃ neva abhinandiṃsu,
nappaṭikkosiṃsu. Anabhinanditvā appaṭikkositvā uṭṭhāyāsanā pakkamiṃsu, "bhagavato
santike etassa bhāsitassa atthaṃ ājānissāmā"ti. Atha kho te bhikkhū sāvatthiyaṃ piṇḍāya
caritvā pacchābhantaṃ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṃsu.
Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te
bhikkhū bhagavantaṃ etadavocuṃ: "idha mayaṃ bhante pubbaṇhasamayaṃ nivāsetvā
pattacīvaramādāya sāvatthiṃ piṇḍāya pavisimha, tesaṃ no bhante, amhākaṃ etadahosi:
"atippago kho tāva sāvatthiyaṃ piṇḍāya carituṃ. Yannūna mayaṃ yenaññatitthiyānaṃ
paribbājakānaṃ ārāmo tenupasaṅkameyyāmā"ti.

Atha kho mayaṃ bhante, yenaññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkamimha.
Upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiṃ sammodimha. Sammodanīyaṃ
kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdimha. Ekamantaṃ nisinne kho amhe bhante,
te aññatitthiyā paribbājakā etadavocuṃ: "samaṇo āvuso gotamo sāvakānaṃ evaṃ dhammaṃ
deseti. "Etha tumhe bhikkhave, pañcanīvaraṇe pahāya cetaso upakkilese paññāya
dubbalīkaraṇe sattabojjhaṅge yathābhūtaṃ bhāvethā"ti.
Mayampi kho āvuso, sāvakānaṃ evaṃ dhammaṃ desema: "etha tumhe āvuso,
pañcanīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe, sattabojjhaṅge
yathābhūtaṃ bhāvethā"ti. Idha no āvuso, ko viseso ko adhippāyo kiṃ nānākaraṇaṃ
samaṇassa vā gotamassa amhākaṃ vā yadidaṃ dhammadesanāya vā dhammadesanaṃ
anusāsaniyā vā anusāsaninti. Atha kho mayaṃ bhante, tesaṃ aññatitthiyānaṃ paribbājakānaṃ
bhāsitaṃ neva abhinandimha, nappaṭikkosimha. Anabhinanditvā appaṭikkositvā
uṭṭhāyāsanā pakkamimha. "Bhagavato santike etassa bhāsitassa atthaṃ ājānissāmā"ti.

Evaṃ vādino bhikkhave, aññatitthiyā paribbājakā evamassu vacanīyā: "yasmiṃ āvuso,
samaye līnaṃ cittaṃ hoti, katamesaṃ tasmiṃ samaye bojjhaṅgānaṃ akālo bhāvanāya,
katamesaṃ tasmiṃ samaye bojjhaṅgānaṃ kālo bhāvanāya: yasmiṃ panāvuso samaye
uddhataṃ cittaṃ hoti, katamesaṃ tasmiṃ samaye bojjhaṅgānaṃ akālo bhāvanāya, katamesaṃ
tasmiṃ samaye bojjhaṅgānaṃ kālo bhāvanāyā"ti. Evaṃ puṭṭhā bhikkhave, aññatitthiyā
paribbājakā na ceva sampāyissanti, uttariñca vighātaṃ āpajjissanti. Taṃ kissa hetu: yathā taṃ
bhikkhave avisayasmiṃ. Nāhaṃ taṃ bhikkhave, passāmi sadevake loke samārake sabrahmake
sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yo imesaṃ pañhānaṃ veyyākaraṇena cittaṃ
ārādheyya aññatra tathāgatena vā tathāgatasāvakena vā ito vā pana sutvā.

Yasmiṃ bhikkhave, samaye līnaṃ cittaṃ hoti akālo tasmiṃ samaye passaddhisambojjhaṅgassa
bhāvanāya. Akālo samādhisambojjhaṅgassa bhāvanāya. Akālo upekhāsambojjhaṅgassa
bhāvanāya. Taṃ kissa hetu: līnaṃ bhikkhave cittaṃ. Taṃ etehi dhammehi dussamuṭṭhāpayaṃ
hoti. Seyyathāpi bhikkhave, puriso parittaṃ aggiṃ ujjāletukāmo assa, so tattha allāni ceva
tiṇāni pakkhipeyya, allāni ca gomayāni pakkhipeyya, allāni ca kaṭṭhāni pakkhipeyya, [PTS
Page 113] [\q 113/] udakavātañca dadeyya, paṃsukena ca okireyya, bhabbo nu kho so
puriso parittaṃ aggiṃ ujjāletunti? No hetaṃ bhante. Evameva kho bhikkhave, yasmiṃ samaye
līnaṃ cittaṃ hoti, akālo tasmiṃ samaye passaddhisambojjhaṅgassa bhāvanāya. Akālo
samādhisambojjhaṅgassa bhāvanāya. Akālo upekhāsambojjhaṅgassa bhāvanāya. Taṃ kissa
hetu: līnaṃ bhikkhave cittaṃ. Taṃ etehi dhammehi dussamuṭṭhāpayaṃ hoti.

Yasmiṃ ca kho bhikkhave, samaye līnaṃ cittaṃ hoti kālo tasmiṃ samaye
dhammavicayasambojjhaṅgassa bhāvanāya. Kālo viriyasambojjhaṅgassa bhāvanāya. Kālo
pītisambojjhaṅgassa bhāvanāya. Taṃ kissa hetu: līnaṃ bhikkhave cittaṃ. Taṃ etehi
dhammehi susamuṭṭhāpayaṃ hoti. Seyyathāpi bhikkhave, puriso parittaṃ aggiṃ
ujjāletukāmo assa, so tattha sukkhāni ceva tiṇāni pakkhipeyya, sukkhāni gomayāni
pakkhipeyya, sukkhāni kaṭṭhāni pakkhipeyya, mukhavātaṃ ca dadeyya, na ca paṃsukena
okireyya, bhabbo nu kho so puriso parittaṃ aggiṃ ujjāletunti evaṃ bhante. Evameva kho
bhikkhave, yasmiṃ samaye līnaṃ cittaṃ hoti, kālo tasmiṃ samaye
dhammavicayasambojjhaṅgassa bhāvanāya. Kālo viriyasambojjhaṅgassa bhāvanāya. Kālo
pītisambojjhaṅgassa bhāvanāya. Taṃ kissa hetu: līnaṃ bhikkhave cittaṃ. Taṃ etehi
dhammehi susamuṭṭhāpayaṃ hoti.
[BJT Page 218] [\x 218/]

Yasmiṃ bhikkhave, samaye uddhataṃ cittaṃ hoti akālo tasmiṃ samaye
dhammavicayasambojjhaṅgassa bhāvanāya. Akālo viriyasambojjhaṅgassa bhāvanāya. Akālo
[PTS Page 114] [\q 114/] pītisambojjhaṅgassa bhāvanāya. Taṃ kissa hetu? Uddhataṃ
bhikkhave cittaṃ. Taṃ etehi dhammehi duvūpasamaṃ hoti. Seyyathāpi bhikkhave, puriso
mahantaṃ aggikkhandhaṃ nibbāpetukāmo assa, so tattha sukkhāni ceva tiṇāni pakkhipeyya,
sukkhāni gomayāni pakkhipeyya, sukkhāni kaṭṭhāni pakkhipeyya, mukhavātañca dadeyya,
na ca paṃsukena okireyya, bhabbo nu kho so puriso mahantaṃ aggikkhandhaṃ
nibbāpetunti? No hetaṃ bhante. Evameva kho bhikkhave, yasmiṃ samaye uddhataṃ cittaṃ
hoti, akālo tasmiṃ samaye dhammavicayasambojjhaṅgassa bhāvanāya. Akālo
viriyasambojjhaṅgassa bhāvanāya. Akālo pītisambojjhaṅgassa bhāvanāya. Taṃ kissa hetu:
uddhataṃ bhikkhave cittaṃ. Taṃ etehi dhammehi duvūpasamaṃ hoti.

Yasmiṃ bhikkhave, samaye uddhataṃ cittaṃ hoti kālo tasmiṃ samaye
passaddhisambojjhaṅgassa bhāvanāya. Kālo samādhisambojjhaṅgassa bhāvanāya. Kālo
upekhāsambojjhaṅgassa bhāvanāya. Taṃ kissa hetu: uddhataṃ bhikkhave cittaṃ. Taṃ etehi
dhammehi suvūpasamaṃ hoti. Seyyathāpi bhikkhave, puriso mahantaṃ aggikkhandhaṃ
nibbāpetukāmo assa, so tattha allāni ceva tiṇāni pakkhipeyya, allāni ceva gomayāni
pakkhipeyya, allāni ca kaṭṭhāni pakkhipeyya, udakavātañca dadeyya, paṃsukena ca
okireyya, bhabbo nu kho so puriso parittaṃ aggikkhandhaṃ nibbāpetunti? Evambhante.
Evameva kho bhikkhave, yasmiṃ samaye uddhakaṃ [PTS Page 115] [\q 115/] cittaṃ hoti,
kālo tasmiṃ samaye passaddhisambojjhaṅgassa bhāvanāya. Kālo samādhisambojjhaṅgassa
bhāvanāya. Kālo upekhāsambojjhaṅgassa bhāvanāya. Taṃ kissa hetu: uddhakaṃ bhikkhave
cittaṃ. Taṃ etehi dhammehi suvūpasamaṃ hoti. Satiṃ khvāhaṃ bhikkhave sabbatthikaṃ
vadāmīti.

2. 6. 4

Mettasuttaṃ

600. Ekaṃ samayaṃ bhagavā koliyesu viharati haliddavasanaṃ nāma koliyānaṃ nigamo. Atha
kho sambahulā bhikkhū pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya haliddavasanaṃ
piṇḍāya pavisiṃsu. Atha kho tesaṃ bhikkhūnaṃ etadahosi: "atippago kho tāva
haliddavasane piṇḍāya carituṃ, yannūna mayaṃ yenaññatitthiyānaṃ paribbājakānaṃ ārāmo
tenupasaṅkameyyāmā"ti. Atha kho te bhikkhū yenaññatitthiyānaṃ paribbājakānaṃ ārāmo
tenupasaṅkamiṃsu. Upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiṃ sammodiṃsu,
sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu, ekamantaṃ nisinne kho
te bhikkhū te aññatitthiyā paribbājakā etadavocuṃ:

---------------------------
1. Satiṃ ca khvāhaṃ machasaṃ, syā. Sati khvāhaṃ - sī 1, 2.

[BJT Page 220] [\x 220/]

Samaṇo āvuso, gotamo sāvakānaṃ evaṃ dhammaṃ deseti: "etha tumhe bhikkhave,
pañcanīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe mettāsahagatena cetasā
ekaṃ disaṃ pharitvā viharatha. Tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ, iti uddhamadho
tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena [PTS Page 116] [\q 116/]
cetasā vipulena mahaggatena appamāṇena averena avyāpajjena1 pharitvā viharatha.
Karuṇāsahagatena cetasā ekaṃ disaṃ pharitvā viharatha. Tathā dutiyaṃ, tathā tatiyaṃ, tathā
catutthiṃ, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ
karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena1 pharitvā
viharatha. Muditāsahagatena cetasā ekaṃ disā pharitvā viharatha. Tathā dutiyaṃ, tathā
tatiyaṃ, tathā catutthiṃ, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ
muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena1 pharitvā
viharatha. Upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharatha. Tathā dutiyaṃ, tathā
tatiyaṃ, tathā catutthiṃ, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ
upekhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena1 pharitvā
viharathā"ti.

Mayampi kho āvuso, sāvakānaṃ evaṃ dhammaṃ desema: "etha tumhe bhikkhave,
pañcanīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe mettāsahagatena cetasā
ekaṃ disaṃ pharitvā viharatha. Tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ, iti uddhamadho
tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena
mahaggatena appamāṇena averena avyāpajjena1 pharitvā viharatha. Karuṇāsahagatena
cetasā ekaṃ disaṃ pharitvā viharatha. Tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ. Iti
uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ karuṇāsahagatena cetasā
vipulena mahaggatena appamāṇena averena abyāpajjena1 pharitvā viharatha.
Muditāsahagatena cetasā ekaṃ disā pharitvā viharatha. Tathā dutiyaṃ, tathā tatiyaṃ, tathā
catutthiṃ, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ
muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena1 pharitvā
viharatha. Upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharatha. Tathā dutiyaṃ, tathā
tatiyaṃ, tathā catutthiṃ, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ
upekhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena1 pharitvā
viharathā"ti. Idha no āvuso, ko viseso ko adhippāyo kiṃ nānākaraṇaṃ samaṇassa vā
gotamassa amhākaṃ vā yadidaṃ [PTS Page 117] [\q 117/] dhammadesanāya vā
dhammadesanaṃ anusāsaniyā vā anusāsaninti.

Atha kho te bhikkhū tesaṃ aññatitthiyānaṃ paribbājakānaṃ bhāsitaṃ neva abhinandiṃsu,
nappaṭikkosiṃsu. Anabhinanditvā appaṭikkositvā uṭṭhāyāsanā pakkamiṃsu, bhagavato
santike etassa bhāsitassa atthaṃ ājānissāmāti. Atha kho te bhikkhū haliddavasane piṇḍāya
caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṃsu.
Upasaṅkamitvā bhagavantaṃ etadavocuṃ: idha mayaṃ bhante, pubbaṇhasamayaṃ nivāsetvā
pattacīvaramādāya haliddavasanaṃ piṇḍāya pavisimha. Tesaṃ no bhante, amhākaṃ
etadahosi: "atippago kho tāva haliddavasane piṇḍāya carituṃ, yannūna mayaṃ yena
aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkameyyāmā"ti.

--------------------------
1. Abyāpajjhena - sī 1, 2 syā.

[BJT Page 222] [\x 222/]

Atha kho mayaṃ bhante, yenaññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅikamimha.
Upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiṃ sammodimha. Sammodanīyaṃ
kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdimha. Ekamantaṃ nisinne kho amhe bhante,
te aññatitthiyā paribbājakā etadavocuṃ:

Samaṇo āvuso, gotamo sāvakānaṃ evaṃ dhammaṃ deseti: "etha tumhe bhikkhave,
pañcanīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe mettāsahagatena cetasā
ekaṃ disaṃ pharitvā viharatha. Tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ, iti uddhamadho
tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena
mahaggatena appamāṇena averena avyāpajjena pharitvā viharatha. Karuṇāsahagatena
cetasā ekaṃ disaṃ pharitvā vihiratha, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ, iti
uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ karuṇāsahagatena cetasā
vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharatha.
Muditāsahagatena cetasā ekaṃ disā pharitvā viharatha. Tathā dutiyaṃ, tathā tatiyaṃ, tathā
catutthiṃ, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ
muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā
viharatha. Upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharatha. Tathā dutiyaṃ, tathā
tatiyaṃ, tathā catutthiṃ, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ
upekhāsahagatena cetasā vipulena [PTS Page 118] [\q 118/] mahaggatena appamāṇena
averena abyāpajjena pharitvā viharathā"ti.

Mayampi kho āvuso, sāvakānaṃ evaṃ dhammaṃ desema: "etha tumhe bhikkhave,
pañcanīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe mettāsahagatena cetasā
ekaṃ disaṃ pharitvā viharatha. Tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ, iti uddhamadho
tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena
mahaggatena appamāṇena averena avyāpajjena pharitvā viharatha. Karuṇāsahagatena
cetasā ekaṃ disaṃ pharitvā viharatha, tathā dutiyaṃ, tathā tatiyaṃ tathā catutthiṃ, iti
uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ karuṇāsahagatena cetasā
vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharatha.
Muditāsahagatena cetasā ekaṃ disā pharitvā viharatha. Tathā dutiyaṃ, tathā tatiyaṃ, tathā
catutthiṃ, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ
muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā
viharatha. Upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharatha. Tathā dutiyaṃ, tathā
tatiyaṃ, tathā catutthiṃ, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ
upekhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā
viharathā"ti. Idha no āvuso, ko viseso ko adhippāyo kiṃ nānākaraṇaṃ samaṇassa vā
gotamassa amhākaṃ vā yadidaṃ dhammadesanāya vā dhammadesanaṃ anusāsaniyā vā
anusāsaninti.

Atha kho mayaṃ bhante, tesaṃ aññatitthiyānaṃ paribbājakānaṃ bhāsitaṃ neva abhinandimha.
Nappaṭikkosimha. Anabhinanditvā appaṭikkositvā uṭṭhāyāsanā pakkamimha, "bhagavato
santike etassa bhāsitassa atthaṃ ājānissāmā"ti. Evaṃvādino bhikkhave, aññatitthiyā
paribbājakā evamassu vacanīyā: "kathaṃ bhāvitā panāvuso, mettā cetovimutti kiṃgatikā hoti
kiṃparamā kimphalā kimpariyosānā? Kathaṃ bhāvitā panāvuso, karuṇācetovimutti kiṃgatikā
hoti kiṃparamā kimphalā kiṃpariyosānā? Kathaṃ bhāvitā panāvuso, muditā cetovimutti
kiṃgatikā hoti kiṃparamā kimphalā kiṃpariyosānā? Kathaṃ bhāvitā panāvuso
upekhācetovimutti kiṃgatikā hoti kiṃparamā kimphalā kimpariyosānā"ti. Evaṃ puṭṭhā
bhikkhave aññatitthiyā paribbājakā na ceva sampāyissanti, uttariñca vighātaṃ āpajjissanti.
Taṃ kissa hetu: yathā taṃ bhikkhave avisayasmiṃ. Nāhaṃ taṃ bhikkhave, passāmi sadevake
loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yo imesaṃ
pañhānaṃ veyyākaraṇena cittaṃ ārādheyya aññatra tathāgatena vā tathāgatasāvakena vā ito
vā pana sutvā.

[BJT Page 224] [\x 224/]

[PTS Page 119] [\q 119/]
Kathaṃ bhāvitā ca bhikkhave, mettācetovimutti kiṃgatikā hoti kiṃparamā kiṃphalā
kiṃpariyosānā: idha bhikkhave, bhikkhu mettāsahagataṃ satisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Mettāsahagataṃ
dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Mettāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Mettāsahagataṃ pītisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Mettāsahagataṃ
passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Mettāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Mettāsahagataṃ upekkhāsambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. So sace ākaṅkhati
appaṭikkūle paṭikkūla1 saññī vihareyyanti paṭikkūlasaññī tattha viharati. Sace ākaṅkhati
paṭikkūle appaṭikkūlasaññī vihareyyanti appaṭikkūlasaññī tattha viharati. Sace ākaṅkhati
appaṭikkūle ca paṭikkule ca paṭikkūlasaññī vihareyyanti paṭikkūlasaññī tattha viharati. Sace
ākaṅkhati paṭikkūle ca appaṭikkūle ca appaṭikkūlasaññī vihareyyanti appaṭikkūlasaññī
tattha viharati. Sace ākaṅkhati paṭikkūle ca appaṭikkūle ca paṭikkūlasaññī vihareyyanti
paṭikkūlasaññī tattha viharati. Sace ākaṅkhati appaṭikkūlañca paṭikkūlañca tadubhayaṃ
abhinivajjetvā upekhako vihareyyaṃ sato sampajānoti upekhako tattha viharati sato
sampajāno. Subhaṃ vā kho pana vimokhaṃ upasampajja viharati, subhaparamāhaṃ
bhikkhave, mettā cetovimuttiṃ vadāmi idha paññassa bhikkhuno uttariṃ vimuttiṃ
appaṭivijjhato.

Kathaṃ bhāvitā ca bhikkhave, karuṇācetovimutti kiṃgatikā hoti kiṃparamā kiṃphalā
kiṃpariyosānā: idha bhikkhave, bhikkhu karuṇāsahagataṃ satisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Karuṇāsahagataṃ
dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Karuṇāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Karuṇāsahagataṃ pītisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Karuṇāsahagataṃ
passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Karuṇāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Karuṇāsahagataṃ upekkhāsambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. So sace ākaṅkhati
appaṭikkūle paṭikkūlasaññī vihareyyanti. Paṭikkūlasaññī tattha viharati. Sace ākaṅkhati
paṭikkūle appaṭikkūlasaññī vihareyyanti. Appaṭikkūlasaññī tattha viharati. Sace ākaṅkhati
appaṭikkūle ca paṭikkule ca paṭikkūlasaññī vihareyyanti paṭikkūlasaññī tattha viharati. Sace
ākaṅkhati paṭikkūle ca appaṭikkūle ca appaṭikkūlasaññī vihareyyanti appaṭikkūlasaññī
tattha viharati. Sace ākaṅkhati paṭikkūle ca appaṭikkūle ca paṭikkūlasaññī vihareyyanti
paṭikkūlasaññī tattha viharati. Sace ākaṅkhati appaṭikkūlañca paṭikkūlañca tadubhayaṃ
abhinivajjetvā upekhako vihareyyaṃ sato sampajānoti upekhako tattha viharati sato
sampajāno. Sabbaso vā rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthagamā
nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharati,
ākāsānañcāyatanaparamāhaṃ [PTS Page 120] [\q 120/] bhikkhave, karuṇācetovimuttiṃ
vadāmi, idha paññassa bhikkhuno uttariṃ vimuttiṃ appaṭivijjhato.

--------------------------
1. Appaṭikūle paṭikūla - machasaṃ, syā.

[BJT Page 226] [\x 226/]

Kathaṃ bhāvitā ca bhikkhave, muditā cetovimutti kiṃgatikā hoti kiṃparamā kiṃphalā
kiṃpariyosānā: idha bhikkhave, bhikkhu muditāsahagataṃ satisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Muditāsahagataṃ
dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Muditāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Muditāsahagataṃ pītisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Muditāsahagataṃ
passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Muditāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Muditāsahagataṃ upekkhāsambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. So sace ākaṅkhati
appaṭikkūle paṭikkūla saññī vihareyyanti paṭikkūlasaññī tattha viharati. Sace ākaṅkhati
paṭikkūle appaṭikkūlasaññī vihareyyanti appaṭikkūlasaññī tattha viharati. Sace ākaṅkhati
appaṭikkūle ca paṭikkule ca paṭikkūlasaññī vihareyyanti paṭikkūlasaññī tattha viharati. Sace
ākaṅkhati paṭikkūle ca appaṭikkūle ca appaṭikkūlasaññī vihareyyanti appaṭikkūlasaññī
tattha viharati. Sace ākaṅkhati paṭikkūle ca appaṭikkūle ca paṭikkūlasaññī vihareyyanti
paṭikkūlasaññī tattha viharati. Sace ākaṅkhati appaṭikkūlañca paṭikkūlañca tadubhayaṃ
abhinivajjetvā upekhako vihareyyaṃ sato sampajānoti upekhako tattha viharati sato
sampajāno. Sabbaso vā pana ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti
viññāṇañcāyatanaṃ upasampajja viharati, viññāṇañcāyatanaparamāhaṃ bhikkhave,
muditācetovimuttiṃ vadāmi idha paññassa bhikkhuno uttariṃ vimuttiṃ appaṭivijjhato.

Kathaṃ bhāvitā ca bhikkhave, upekhācetovimutti kiṃgatikā hoti kiṃparamā kiṃphalā
kiṃpariyosānā: idha bhikkhave, bhikkhu upekhāsahagataṃ satisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsahagataṃ
dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Upekhāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsahagataṃ pītisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsahagataṃ
passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Upekhāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsahagataṃ upekkhāsambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. So sace ākaṅkhati
appaṭikkūle paṭikkūlasaññī vihareyyanti paṭikkūlasaññī tattha viharati. Sace ākaṅkhati
paṭikkūle appaṭikkūlasaññī vihareyyanti appaṭikkūlasaññī tattha viharati. Sace ākaṅkhati
appaṭikkūle ca paṭikkule ca paṭikkūlasaññī vihareyyanti paṭikkūlasaññī tattha viharati. Sace
ākaṅkhati paṭikkūle ca appaṭikkūle ca appaṭikkūlasaññī vihareyyanti appaṭikkūlasaññī
tattha viharati. Sace ākaṅkhati paṭikkūle ca appaṭikkūle ca paṭikkūlasaññī vihareyyanti
paṭikkūlasaññī tattha viharati. Sace ākaṅkhati appaṭikkūlañca paṭikkūlañca tadubhayaṃ
abhinivajjetvā upekhako vihareyyaṃ sato sampajānoti upekhako tattha viharati sato
sampajāno. [PTS Page 121] [\q 121/] sabbaso vā pana viññāṇañcāyatanaṃ
samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati,
ākiñcaññāyatanaparamāhaṃ bhikkhave, upekhā cetovimuttiṃ vadāmi idha paññassa
bhikkhuno uttariṃ vimuttiṃ appaṭivijjhatoti.

[BJT Page 228] [\x 228/]

2. 6. 5

Saṅgāravasuttaṃ

601. Atha kho saṅgāravo brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā
saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi.
Ekamantaṃ nisinno kho saṅgāravo brāhmaṇo bhagavantaṃ etadavoca: ko nu kho bho
gotama, hetu ko paccayo yenekadā dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti, pageva
asajjhāyakatā? Ko pana bho gotama, hetu ko paccayo yenekadā dīgharattaṃ asajjhāyakatāpi
mantā paṭibhanti. Pageva sajjhāya katāti.

Yasmiṃ kho brāhmaṇa, samaye kāmarāgapariyuṭṭhitena cetasā viharati kāmarāgaparetena.
Uppannassa ca kāmarāgassa nissaraṇaṃ yathābhūtaṃ nappajānāti1. Attatthampi tasmiṃ
samaye yathābhūtaṃ na jānāti2 na passati. Paratthampi tasmiṃ samaye yathābhūtaṃ na jānāti
na passati. Ubhayatthampi tasmiṃ samaye yathābhūtaṃ na jānāti na passati. Dīgharattaṃ
sajjhāyakatāpi mantā nappaṭibhanti. Pageva asajjhāyakatā. Seyyathāpi brāhmaṇa, udapatto
saṃsaṭṭho lākhāya vā haliddiyā vā nīlāya3 vā mañjeṭṭhāya vā, tattha cakkhumā puriso
sakaṃ mukhanimittaṃ paccavekkhamāno yathābhūtaṃ na jāneyya na passeyya. Evameva kho
brāhmaṇa, yasmiṃ samaye kāmarāgapariyuṭṭhitena cetasā viharati kāmarāgaparetena
uppannassa ca kāmarāgassa nissaraṇaṃ yathābhūtaṃ nappajānāti. Attatthampi [PTS Page
122] [\q 122/] tasmiṃ samaye yathābhūtaṃ na jānāti na passati. Paratthampi tasmiṃ
samaye yathābhūtaṃ na jānāti na passati. Ubhayatthampi tasmiṃ samaye yathābhūtaṃ na
jānāti na passati. Dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti pageva asajjhāyakatā.

Puna ca paraṃ brāhmaṇa, yasmiṃ samaye byāpādapariyuṭṭhitena cetasā viharati
byāpādaparetena. Uppannassa ca byāpādassa nissaraṇaṃ yathābhūtaṃ na jānāti. Attatthampi
tasmiṃ samaye yathābhūtaṃ na jānāti na passati. Paratthampi tasmiṃ samaye yathābhūtaṃ na
jānāti na passati. Ubhayatthampi tasmiṃ samaye yathābhūtaṃ na jānāti na passati.
Dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti. Pageva asajjhāyakatā. Seyyathāpi
brāhmaṇa, udapatto agginā santatto ukkaṭṭhito4 ussadakajāto5, tattha cakkhumā puriso
sakaṃ mukhanimittaṃ paccavekkhamāno yathābhūtaṃ na jāneyya na passeyya. Evameva kho
brāhmaṇa, yasmiṃ samaye byāpādapariyuṭṭhitena cetasā viharati byāpādaparetena.
Uppannassa ca byāpādassa nissaraṇaṃ yathābhūtaṃ nappajānāti. Attatthampi tasmiṃ samaye
yathābhūtaṃ na jānāti na passati. Paratthampi tasmiṃ samaye yathābhūtaṃ na jānāti na
passati. Ubhayatthampi tasmiṃ samaye yathābhūtaṃ na jānāti na passati. Dīgharattaṃ
sajjhāyakatāpi mantā nappaṭibhanti pageva asajjhāyakatā.

--------------------------
1. Nappaṭijānāti - sī 1, 2.
2. Nappajānāti - machasaṃ, syā.
3. Haliddāya cā mañjeṭṭhāya vā - sī 1, 2. Nīliyā syā
4. Pakkuthito - machasaṃ, ukkuṭṭhito - syā,
5. Usmudakajāta - machasaṃ, usamādakajāta - syā,

[BJT Page 230] [\x 230/]

Puna ca paraṃ brāhmaṇa, yasmiṃ samaye thīnamiddhapariyuṭṭhitena cetasā viharati
thīnamiddhaparetena. Uppannassa ca thīnamiddhassa nissaraṇaṃ yathābhūtaṃ na jānāti.
Attatthampi tasmiṃ samaye yathābhūtaṃ na jānāti na passati. Paratthampi tasmiṃ samaye
yathābhūtaṃ na jānāti na passati. Ubhayatthampi tasmiṃ samaye yathābhūtaṃ na jānāti na
passati. Dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti. Pageva asajjhāyakatā. Seyyathāpi
brāhmaṇa, udapatto sevālapaṇakapariyonaddho, tattha cakkhumā puriso sakaṃ
mukhanimittaṃ [PTS Page 123] [\q 123/] paccavekkhamāno yathābhūtaṃ na jāneyya, na
passeyya. Evameva kho brāhmaṇa, yasmiṃ samaye thīnamiddhapariyuṭṭhitena cetasā
viharati thīnamiddhaparetena. Uppannassa ca thīnamiddhassa nissaraṇaṃ yathābhūtaṃ
nappajānāti. Attatthampi tasmiṃ samaye yathābhūtaṃ na jānāti na passati. Paratthampi
tasmiṃ samaye yathābhūtaṃ na jānāti na passati. Ubhayatthampi tasmiṃ samaye yathābhūtaṃ
na jānāti na passati. Dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti pageva asajjhāyakatā.

Puna ca paraṃ brāhmaṇa, yasmiṃ samaye uddhaccakukkuccapariyuṭṭhitena cetasā viharati
uddhaccakukkuccaparetena. Uppannassa ca uddhaccakukkuccassa nissaraṇaṃ yathābhūtaṃ
na jānāti. Attatthampi tasmiṃ samaye yathābhūtaṃ na jānāti na passati. Paratthampi tasmiṃ
samaye yathābhūtaṃ na jānāti na passati. Ubhayatthampi tasmiṃ samaye yathābhūtaṃ na
jānāti na passati. Dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti. Pageva asajjhāyakatā.
Seyyathāpi brāhmaṇa, udapatto vāterito calito bhanto ūmijāto, tattha cakkhumā puriso
sakaṃ mukhanimittaṃ paccavekkhamāno yathābhūtaṃ na jāneyya na passeyya. Evameva kho
brāhmaṇa, yasmiṃ samaye uddhaccakukkuccapariyuṭṭhitena cetasā viharati
uddhaccakukkuccaparetena. Uppannassa ca uddhaccakukkuccassa nissaraṇaṃ yathābhūtaṃ
nappajānāti. Attatthampi tasmiṃ samaye yathābhūtaṃ na jānāti na passati. Paratthampi
tasmiṃ samaye yathābhūtaṃ na jānāti na passati. Ubhayatthampi tasmiṃ samaye yathābhūtaṃ
na jānāti na passati. Dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti, pageva asajjhāyakatā.

Puna ca paraṃ brāhmaṇa, yasmiṃ samaye vicikicchāpariyuṭṭhitena cetasā viharati
vicikicchāparetena. Uppannassa ca vicikicchāya nissaraṇaṃ yathābhūtaṃ na jānāti.
Attatthampi tasmiṃ samaye yathābhūtaṃ na jānāti na passati. Paratthampi tasmiṃ samaye
yathābhūtaṃ na jānāti na passati. Ubhayatthampi tasmiṃ samaye yathābhūtaṃ na jānāti na
passati. Dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti. Pageva asajjhāyakatā. Seyyathāpi
brāhmaṇa, udapatto āvilo luḷito kalalībhūto andhakāre nikkhitto. Tattha cakkhumā puriso
sakaṃ mukhanimittaṃ paccavekkhamāno yathābhūtaṃ na jāneyya [PTS Page 124] [\q 124/]
na passeyya. Evameva kho brāhmaṇa, yasmiṃ samaye vicikicchāpariyuṭṭhitena cetasā
viharati vicikicchāparetena. Uppannassa ca vicikicchāya nissaraṇaṃ yathābhūtaṃ nappajānāti.
Attatthampi tasmiṃ samaye yathābhūtaṃ na jānāti na passati. Paratthampi tasmiṃ samaye
yathābhūtaṃ na jānāti na passati. Ubhayatthampi tasmiṃ samaye yathābhūtaṃ na jānāti na
passati. Dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti pageva asajjhāyakatā. Ayaṃ kho
brāhmaṇa, hetu ayaṃ paccayo yenekadā dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti,
pageva asajjhāyakatā.

[BJT Page 232] [\x 232/]

Yasmiṃ ca kho brāhmaṇa, samaye na kāmarāgapariyuṭṭhitena cetasā viharati na
kāmarāgaparetena. Uppannassa ca kāmarāgassa nissaraṇaṃ yathābhūtaṃ pajānāti.
Attatthampi tasmiṃ samaye yathābhūtaṃ pajānāti, passati. Paratthampi tasmiṃ samaye
yathābhūtaṃ pajānāti, passati. Ubhayatthampi tasmiṃ samaye yathābhūtaṃ pajānāti, passati.
Dīgharattaṃ asajjhāyakatāpi mantā paṭibhanti. Pageva sajjhayakakatā. Seyyathāpi
brāhmaṇa, udapatto asaṃsaṭṭho lākhāya vā haliddiyā vā nīlāya vā mañjeṭṭhāya vā, tattha
cakkhumā puriso sakaṃ mukhanimittaṃ paccavekkhamāno yathābhūtaṃ jāneyya, passeyya.
Evameva kho brāhmaṇa, yasmiṃ samaye na kāmarāgapariyuṭṭhitena cetasā viharati, na
kāmarāgaparetena uppannassa ca kāmarāgassa nissaraṇaṃ yathābhūtaṃ pajānāti.
Attatthampi tasmiṃ samaye yathābhūtaṃ pajānāti, passati. Paratthampi tasmiṃ samaye
yathābhūtaṃ pajānāti, passati. Ubhayatthampi tasmiṃ samaye yathābhūtaṃ pajānāti, passati.
Dīgharattaṃ asajjhāyakatāpi mantā paṭibhanti pageva sajjhāyakatā.

Puna ca paraṃ brāhmaṇa, yasmiṃ samaye na byāpādapariyuṭṭhitena cetasā viharati na
byāpādaparetena. Uppannassa ca byāpādassa nissaraṇaṃ yathābhūtaṃ pajānāti. Attatthampi
tasmiṃ samaye yathābhūtaṃ pajānāti passati. Paratthampi tasmiṃ samaye yathābhūtaṃ
pajānāti passati. Ubhayatthampi tasmiṃ samaye yathābhūtaṃ pajānāti passati. Dīgharattaṃ
asajjhāyakatāpi mantā paṭibhanti. Pageva sajjhayakakatā. Seyyathāpi brāhmaṇa, udapatto na
agginā santatto na ukkaṭṭhito na ussadakajāto, tattha cakkhumā puriso sakaṃ
mukhanimittaṃ paccavekkhamāno yathābhūtaṃ jāneyya passeyya. [PTS Page 125] [\q 125/]
evameva kho brāhmaṇa, yasmiṃ samaye na byāpādapariyuṭṭhitena cetasā viharati, na
byāpādaparetena. Uppannassa ca byāpādassa nissaraṇaṃ yathābhūtaṃ pajānāti. Attatthampi
tasmiṃ samaye yathābhūtaṃ pajānāti, passati. Paratthampi tasmiṃ samaye yathābhūtaṃ
pajānāti, passati. Ubhayatthampi tasmiṃ samaye yathābhūtaṃ pajānāti, passati. Dīgharattaṃ
asajjhāyakatāpi mantā paṭibhanti pageva sajjhāyakatā.

Puna ca paraṃ brāhmaṇa, yasmiṃ samaye na thīnamiddhapariyuṭṭhitena cetasā viharati na
thīnamiddhaparetena. Uppannassa ca thīnamiddhassa nissaraṇaṃ yathābhūtaṃ pajānāti.
Attatthampi tasmiṃ samaye yathābhūtaṃ pajānāti, passati. Paratthampi tasmiṃ samaye
yathābhūtaṃ pajānāti passati. Ubhayatthampi tasmiṃ samaye yathābhūtaṃ pajānāti, passati.
Dīgharattaṃ asajjhāyakatāpi mantā paṭibhanti. Pageva sajjhayakakatā. Seyyathāpi
brāhmaṇa, udapatto na sevālapaṇakapariyonaddho, tattha cakkhumā puriso sakaṃ
mukhanimittaṃ paccavekkhamāno yathābhūtaṃ jāneyya, passeyya. Evameva kho brāhmaṇa,
yasmiṃ samaye na thīnamiddhapariyuṭṭhitena cetasā viharati na thīnamiddhaparetena.
Uppannassa ca thīnamiddhassa nissaraṇaṃ yathābhūtaṃ pajānāti. Attatthampi tasmiṃ
samaye yathābhūtaṃ pajānāti, passati. Paratthampi tasmiṃ samaye yathābhūtaṃ pajānāti,
passati. Ubhayatthampi tasmiṃ samaye yathābhūtaṃ pajānāti, passati. Dīgharattaṃ
asajjhāyakatāpi mantā paṭibhanti pageva sajjhāyakatā.

Puna ca paraṃ brāhmaṇa, yasmiṃ samaye na uddhaccakukkuccapariyuṭṭhitena cetasā
viharati na uddhaccakukkuccaparetena. Uppannassa ca uddhaccakukkuccassa nissaraṇaṃ
yathābhūtaṃ pajānāti. Attatthampi tasmiṃ samaye yathābhūtaṃ pajānāti, passati. Paratthampi
tasmiṃ samaye yathābhūtaṃ pajānāti, passati. Ubhayatthampi tasmiṃ samaye yathābhūtaṃ
pajānāti, passati. Dīgharattaṃ asajjhāyakatāpi mantā paṭibhanti. Pageva sajjhayakakatā.
Seyyathāpi brāhmaṇa, udapatto na vāterito na calito na bhanto na ūmijāto, tattha cakkhumā
puriso sakaṃ mukhanimittaṃ paccavekkhamāno yathābhūtaṃ jāneyya passeyya. Evameva
kho brāhmaṇa, yasmiṃ samaye na uddhaccakukkuccapariyuṭṭhitena cetasā viharati na
uddhaccakukkuccaparetena. Uppannassa ca uddhaccakukkuccassa nissaraṇaṃ yathābhūtaṃ
pajānāti. Attatthampi tasmiṃ samaye yathābhūtaṃ pajānāti, passati. Paratthampi tasmiṃ
samaye yathābhūtaṃ pajānāti, passati. Ubhayatthampi tasmiṃ samaye yathābhūtaṃ pajānāti,
passati. Dīgharattaṃ asajjhāyakatāpi mantā paṭibhanti, pageva sajjhāyakatā.

[BJT Page 234] [\x 234/]

Puna ca paraṃ brāhmaṇa, yasmiṃ samaye na vicikicchāpariyuṭṭhitena cetasā viharati na
vicikicchāparetena. Uppannāya ca vicikicchāya nissaraṇaṃ yathābhūtaṃ pajānāti. Attatthampi
tasmiṃ samaye yathābhūtaṃ pajānāti, passati. Paratthampi tasmiṃ samaye yathābhūtaṃ
pajānāti, passati. Ubhayatthampi tasmiṃ samaye yathābhūtaṃ pajānāti, passati. Dīgharattaṃ
asajjhāyakatāpi mantā paṭibhanti. Pageva sajjhayakakatā. Seyyathāpi brāhmaṇa, udapatto
accho vippasanno anāvilo āloke nikkhitto. Tattha cakkhumā puriso sakaṃ mukhanimittaṃ
paccavekkhamāno yathābhūtaṃ jāneyya, passeyya. Evameva kho brāhmaṇa, yasmiṃ samaye
na vicikicchāpariyuṭṭhitena cetasā viharati na vicikicchāparetena. Uppannassa ca
vicikicchāya nissaraṇaṃ yathābhūtaṃ pajānāti. Attatthampi tasmiṃ samaye yathābhūtaṃ
pajānāti, passati. Paratthampi tasmiṃ samaye yathābhūtaṃ pajānāti, passati. Ubhayatthampi
tasmiṃ samaye yathābhūtaṃ pajānāti, passati. Dīgharattaṃ asajjhāyakatāpi mantā paṭibhanti
pageva sajjhāyakatā. [PTS Page 126] [\q 126/] ayaṃ kho brāhmaṇa, hetu ayaṃ paccayo
yenekadā dīgharattaṃ asajjhāyakatāpi mantā paṭibhanti, pageva sajjhāyakatā.

Sattime, brāhmaṇa bojjhaṅgā anāvaraṇā anīvaraṇā cetaso anupakkilesā bhāvitā bahulīkatā
vijjāvimuttiphalasacchikiriyāya saṃvattanti. Katame satta? Satisambojjhaṅgo kho brāhmaṇa,
anāvaraṇo anīvaraṇo cetaso anupakkileso bhāvito bahulīkato
vijjāvimuttiphalasacchikiriyāya saṃvattati. Dhammavicayasambojjhaṅgo kho brāhmaṇa,
anāvaraṇo anīvaraṇo cetaso anupakkileso bhāvito bahulīkato
vijjāvimuttiphalasacchikiriyāya saṃvattati. Viriyasambojjhaṅgo kho brāhmaṇa, anāvaraṇo
anīvaraṇo cetaso anupakkileso bhāvito bahulīkato vijjāvimuttiphalasacchikiriyāya
saṃvattati. Pītisambojjhaṅgo kho brāhmaṇa, anāvaraṇo anīvaraṇo cetaso anupakkileso
bhāvito bahulīkato vijjāvimuttiphalasacchikiriyāya saṃvattati. Passaddhisambojjhaṅgo kho
brāhmaṇa, anāvaraṇo anīvaraṇo cetaso anupakkileso bhāvito bahulīkato
vijjāvimuttiphalasacchikiriyāya saṃvattati. Samādhisambojjhaṅgo kho brāhmaṇa, anāvaraṇo
anīvaraṇo cetaso anupakkileso bhāvito bahulīkato vijjāvimuttiphalasacchikiriyāya
saṃvattati. Upekhāsambojjhaṅgo kho brāhmaṇa, anāvaraṇo anīvaraṇo cetaso anupakkileso
bhāvito bahulīkato vijjāvimuttiphalasacchikiriyāya saṃvattati. Ime kho brāhmaṇa, satta
bojjhaṅgā anāvaraṇā anīvaraṇā cetaso anupakkilesā bhāvitā bahulīkatakā
vijjāvimuttiphalasacchikiriyāya saṃvattantī ti. Evaṃ vutte saṃgāravo brāhmaṇo bhagavantaṃ
etadavoca: abhikkantaṃ bho gotama abhikkantaṃ bho gotama, seyyathāpi bho gotama
nikkujjittaṃ vā ukkujjeyya, paṭicchattaṃ vā vivareyya, mūḷahasasa vā maggaṃ ācikkheyya'
andhakāre vā telapajjotaṃ dhāreyya, 'cakkhumanto rūpānidakkhintī' ti, evameva bhotā
gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhagavantaṃ gotamaṃ saraṇaṃ
gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge
pāṇupetaṃ saraṇaṃ gatanti.

2. 6. 6

Abhayasuttaṃ

602. Ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate. Atha kho abhayo
rājakumāro yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā
ekamantaṃ nisīdi. Ekamantaṃ nisinno kho abhayo rājakumāro bhagavantataṃ etadavoca:
pūraṇo bhante, kassapo evamāha: "natthi hetu natthi paccayo aññāṇāya adassanāya.
Ahetuappaccayā' aññāṇaṃ adassanaṃ hoti. Natthi hetu natthi paccayo ñāṇadassanāya2
ahetu appaccayā ñāṇadassanaṃ3 hotīti. Idha bhagavā kimāhā"ti. Atthi rājakumāra, hetu
atthi paccayo

-------------------------
1. Ahetuappaccayo - syā, machasaṃ.
2. Ñāṇāya dassanāya - machasaṃ, syā.
3. Ñāṇaṃ dassanaṃ -machasaṃ, syā.

[BJT Page 236] [\x 236/]

Aññāṇāya adassanāya. Sahetu sappaccayā1 aññāṇaṃ adassanaṃ hoti. [PTS Page 127] [\q
127/] atthi rājakumāra hetu atthi paccayo ñāṇadassanāya. Sahetu sappaccayā
ñāṇadassanaṃ hotīti. Katamo pana bhante, hetu katamo paccayo aññāṇāya adassanāya.
Kathaṃ sahetu sappaccayā aññāṇaṃ adassanaṃ hotīti.

Yasmiṃ kho rājakumāra, samaye kāmarāgapariyuṭṭhitena cetasā viharati kāmarāgaparetena,
uppannassa ca kāmarāgassa nissaraṇaṃ yathābhūtaṃ na jānāti na passati. Ayampi kho
rājakumāra, hetu ayaṃ paccayo aññāṇāya adassanāya. Evaṃ sahetu sappaccayā aññāṇaṃ
adassanaṃ hoti. Punacaparaṃ rājakumāra, yasmiṃ samaye byāpādapariyuṭṭhitena cetasā
viharati byāpādaparetena. Uppannassa ca byāpādassa nissaraṇaṃ yathābhūtaṃ na jānāti
napassati. Ayampi kho rājakumāra, hetu ayaṃ paccayo aññāṇāya adassanāya. Evampi
sahetusappaccayā aññāṇaṃ adassanaṃ hoti. Punacaparaṃ rājakumāra, yasmiṃ samaye
thīnamiddhapariyuṭṭhitena cetasā viharati thīnamiddhaparetena. Uppannassa ca
thīnamiddhassa nissaraṇaṃ yathābhūtaṃ na jānāti na passati. Ayampi kho rājakumāra, hetu
ayaṃ paccayo aññāṇāya adassanāya. Evampi sahetupaccayā aññāṇaṃ adassanaṃ hoti.
Punacaparaṃ rājakumāra, yasmiṃ samaye uddhaccakukkuccapariyuṭṭhitena cetasā viharati
uddhaccakukkuccaparetena. Uppannassa ca uddhaccakukkuccassa nissaraṇaṃ yathābhūtaṃ
na jānāti na passati. Ayampi kho rājakumāra, hetu ayaṃ paccayo aññāṇāya adassanāya.
Evampi sahetupaccayā aññāṇaṃ adassanaṃ hoti. Punacaparaṃ rājakumāra, yasmiṃ samaye
vicikicchāpariyuṭṭhitena cetasā viharati vicikicchāparetena. Uppannāya ca vicikicchāya
nissaraṇaṃ yathābhūtaṃ na jānāti na passati. Ayampi kho rājakumāra, hetu ayaṃ paccayo
aññāṇāya adassanāya. Evaṃ sahetupaccayā aññāṇaṃ adassanaṃ hotīti.

Ko nāmoyaṃ bhante dhammapariyāyoti. Nīvaraṇā nāmete rājakumārāti. Taggha bhagava
nīvaraṇā, taggha sugata nīvaraṇā. Ekamekenapi kho bhante nīvaraṇena abhibhūto
yathābhūtaṃ na jāneyya na passeyya, ko pana vādo pañcahi nīvaraṇehi. Katamo pana
bhante, hetu katamo paccayo ñāṇadassanāya kathaṃ sahetusappaccayā ñāṇadassanaṃ hotīti.

[PTS Page 128] [\q 128/]
Idha rājakumāra, bhikkhu satisambojjhaṅgaṃ bhāveti, vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. So satisambojjhaṅgaṃ bhāvitena cittena yathābhūtaṃ
jānāti passati. Ayampi kho rājakumāra, hetu ayaṃ paccayo ñāṇadassanāya. Evaṃ sahetu
sappaccayā ñāṇadassanaṃ hoti. Puna ca paraṃ rājakumāra, bhikkhu
dhammavicayasambojjhaṅgaṃ bhāveti, vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. So dhammavicayasambojjhaṅgaṃ bhāvitena cittena yathābhūtaṃ jānāti
passati. Ayampi kho rājakumāra, hetu ayaṃ paccayo ñāṇadassanāya. Evampi sahetu
sappaccayā ñāṇadassanaṃ hoti. Puna ca paraṃ rājakumāra, bhikkhu viriyasambojjhaṅgaṃ
bhāveti, vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. So
viriyasambojjhaṅgaṃ bhāvitena cittena yathābhūtaṃ jānāti passati. Ayampi kho rājakumāra,
hetu ayaṃ paccayo ñāṇadassanāya. Evampi sahetu sappaccayā ñāṇadassanaṃ hoti. Puna ca
paraṃ rājakumāra, bhikkhu pītisambojjhaṅgaṃ bhāveti, vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. So pītisambojjhaṅgaṃ bhāvitena cittena yathābhūtaṃ
jānāti passati. Ayampi kho rājakumāra, hetu ayaṃ paccayo ñāṇadassanāya. Evampi sahetu
sappaccayā ñāṇadassanaṃ hoti. Puna ca paraṃ rājakumāra, bhikkhu
passaddhisambojjhaṅgaṃ bhāveti, vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. So passaddhisambojjhaṅgaṃ bhāvitena cittena yathābhūtaṃ jānāti
passati. Ayampi kho rājakumāra, hetu ayaṃ paccayo ñāṇadassanāya. Evampi sahetu
sappaccayā ñāṇadassanaṃ hoti. Puna ca paraṃ rājakumāra, bhikkhu samādhisambojjhaṅgaṃ
bhāveti, vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. So
samādhisambojjhaṅgaṃ bhāvitena cittena yathābhūtaṃ jānāti passati. Ayampi kho
rājakumāra, hetu ayaṃ paccayo ñāṇadassanāya. Evampi sahetu sappaccayā ñāṇadassanaṃ
hoti. Puna ca paraṃ rājakumāra, bhikkhu upekhāsambojjhaṅgaṃ bhāveti, vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. So upekhāsambojjhaṅgaṃ bhāvitena
cittena yathābhūtaṃ jānāti passati. Ayampi kho rājakumāra, hetu ayaṃ paccayo
ñāṇadassanāya. Evampi sahetu sappaccayā ñāṇadassanaṃ hotīti.

-------------------------
1. Sahetusappayo - machasaṃ, syā.

[BJT Page 238] [\x 238/]

Konāmoyaṃ bhante, dhammapariyāyo'ti. Bojjhaṅgā nāmete rājakumārāti. Taggha bhagava
bojjhaṅgā, taggha sugata bojjhaṅgā. Ekamekenapi kho bhante, bojjhaṅgena samannāgato
yathābhūtaṃ jāneyya passeyya, ko pana vādo sattahi bojjhaṅgehi, yo'pi me bhante,
gijjhakūṭapabbataṃ ārohantassa kāyakilamatho cittakilamatho so'pi me paṭippassaddho,
dhammo ca me abhisamitoti.

Bojjhaṅgavaggo paṭhamo.

Tatraddānaṃ:-
Āhārapariyāyaggi mettaṃ saṅgāravena ca
Abhayo pucchito pañhaṃ gijjhakūṭamhi pabbateti.

[BJT Page 240] [\x 240/]
[PTS Page 129] [\q 129/]

7. Ānāpānavaggo

2. 7. 1

Aṭṭhikasuttaṃ

603. Aṭṭhikasaññā bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā. Kathaṃ
bhāvitā ca bhikkhave, aṭṭhikasaññā kathaṃ bahulīkatā mahapphalā hoti, mahānisaṃsā: idha
bhikkhave, bhikkhu aṭṭhikasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aṭṭhikasaññāsahagataṃ
dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Aṭṭhikasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aṭṭhikasaññāsahagataṃ
pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Aṭṭhikasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Aṭṭhikasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aṭṭhikasaññāsahagataṃ
upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, aṭṭhikasaññā evaṃ bahulīkatā
mahapphalā hoti mahānisaṃsāti.
2. 7. 2

Dutiya aṭṭhikasuttaṃ

604. Aṭṭhikasaññāya bhikkhave, bhāvitāya bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ
phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Kathaṃ bhāvitāya
ca kho bhikkhave, aṭṭhikasaññāya kathaṃ bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ phalaṃ
pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Idha bhikkhave, bhikkhu
aṭṭhikasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Aṭṭhikasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Aṭṭhikasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Aṭṭhikasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aṭṭhikasaññāsahagataṃ
passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Aṭṭhikasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aṭṭhikasaññāsahagataṃ
upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Evaṃ bhāvitāya kho bhikkhave, aṭṭhikasaññāya evaṃ bahulīkatāya
dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese
anāgāmitāti.

2. 7. 3

Tatiya aṭṭhikasuttaṃ

[PTS Page 130] [\q 130/]

605. Aṭṭhikasaññā bhikkhave, bhāvitā bahulīkatā mahato atthāya saṃvattati. Kathaṃ bhāvitā
bhikkhave, aṭṭhikasaññā kathaṃ bahulīkatā mahato atthāya saṃvattati: idha bhikkhave,
bhikkhu aṭṭhikasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Aṭṭhikasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Aṭṭhikasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Aṭṭhikasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aṭṭhikasaññāsahagataṃ
passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Aṭṭhikasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aṭṭhikasaññāsahagataṃ
upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, aṭṭhikasaññā evaṃ bahulīkatā mahato
atthāya saṃvattatīti.

[BJT Page 242] [\x 242/]

2. 7. 4

Catuttha aṭṭhikasuttaṃ

606. Aṭṭhikasaññā bhikkhave, bhāvitā bahulīkatā mahato yogakkhemāya saṃvattati. Kathaṃ
bhāvitā ca bhikkhave, aṭṭhikasaññā kathaṃ bahulīkatā mahato yogakkhemāya saṃvattati:
idha bhikkhave, bhikkhu aṭṭhikasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aṭṭhikasaññāsahagataṃ
dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Aṭṭhikasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aṭṭhikasaññāsahagataṃ
pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Aṭṭhikasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Aṭṭhikasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aṭṭhikasaññāsahagataṃ
upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, aṭṭhikasaññā evaṃ bahulīkatā mahato
yogakkhemāya saṃvattatīti.

2. 7. 5

Pañcama aṭṭhikasuttaṃ

607. Aṭṭhikasaññā bhikkhave, bhāvitā bahulīkatā mahato saṃvegāya saṃvattati. Kathaṃ
bhāvitā ca bhikkhave, aṭṭhikasaññā kathaṃ bahulīkatā mahato saṃvegāya saṃvattati: idha
bhikkhave, bhikkhu aṭṭhikasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aṭṭhikasaññāsahagataṃ
dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Aṭṭhikasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aṭṭhikasaññāsahagataṃ
pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Aṭṭhikasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Aṭṭhikasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aṭṭhikasaññāsahagataṃ
upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, aṭṭhikasaññā evaṃ bahulīkatā mahato
saṃvegāya saṃvattatīti.

2. 7. 6

Chaṭṭha aṭṭhikasuttaṃ

[PTS Page 131] [\q 131/]

608. Aṭṭhikasaññā bhikkhave, bhāvitā bahulīkatā mahato phāsuvihārāya saṃvattati. Kathaṃ
bhāvitā ca bhikkhave, aṭṭhikasaññā kathaṃ bahulīkatā mahato phāsuvihārāya saṃvattati:
idha bhikkhave, bhikkhu aṭṭhikasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aṭṭhikasaññāsahagataṃ
dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Aṭṭhikasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aṭṭhikasaññāsahagataṃ
pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Aṭṭhikasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Aṭṭhikasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aṭṭhikasaññāsahagataṃ
upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, aṭṭhikasaññā evaṃ bahulīkatā mahato
phāsuvihārāya saṃvattatīti.

2. 7. 7

Puḷavakasuttāni ( puḷavakasuttaṃ)
609. Puḷavakakasaññā bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā. Kathaṃ
bhāvitā ca bhikkhave, puḷavakasaññā kathaṃ bahulīkatā mahapphalā hoti, mahānisaṃsā:
idha bhikkhave, bhikkhu puḷavakasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Puḷavakasaññāsahagataṃ
dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Puḷavakasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Puḷavakasaññāsahagataṃ
pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Puḷavakasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Puḷavakasaññāsahagataṃ samādhisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Puḷavakasaññāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, puḷavakasaññā evaṃ
bahulīkatā mahapphalā hoti mahānisaṃsāti.
2. 7. 8

Dutiya puḷavakasuttaṃ

610. Puḷavakasaññāya bhikkhave, bhāvitāya bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ
phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Kathaṃ bhāvitāya
ca kho bhikkhave, puḷavakasaññāya kathaṃ bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ
phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Idha bhikkhave,
bhikkhu puḷavakasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Puḷavakasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Puḷavakasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Puḷavakasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Puḷavakasaññāsahagataṃ
passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Puḷavakasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Puḷavakasaññāsahagataṃ
upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Evaṃ bhāvitāya kho bhikkhave, puḷavakasaññāya evaṃ bahulīkatāya
dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese
anāgāmitāti.

2. 7. 9

Tatiya puḷavakasuttaṃ

611. Puḷavakasaññā bhikkhave, bhāvitā bahulīkatā mahato atthāya saṃvattati. Kathaṃ
bhāvitā bhikkhave, puḷavakasaññā kathaṃ bahulīkatā mahato atthāya saṃvattati: idha
bhikkhave, bhikkhu puḷavakasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Puḷavakasaññāsahagataṃ
dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Puḷavakasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Puḷavakasaññāsahagataṃ
pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Puḷavakasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Puḷavakasaññāsahagataṃ samādhisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Puḷavakasaññāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, puḷavakasaññā evaṃ
bahulīkatā mahato atthāya saṃvattatīti.
2. 7. 10

Catuttha puḷavakasuttaṃ

612. Puḷavakasaññā bhikkhave, bhāvitā bahulīkatā mahato yogakkhemāya saṃvattati.
Kathaṃ bhāvitā ca bhikkhave, puḷavakasaññā kathaṃ bahulīkatā mahato yogakkhemāya
saṃvattati: idha bhikkhave, bhikkhu puḷavakasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Puḷavakasaññāsahagataṃ
dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Puḷavakasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Puḷavakasaññāsahagataṃ
pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Puḷavakasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Puḷavakasaññāsahagataṃ samādhisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Puḷavakasaññāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, puḷavakasaññā evaṃ
bahulīkatā mahato yogakkhemāya saṃvattatīti.

2. 7. 11

Pañcama puḷavakasuttaṃ

613. Puḷavakasaññā bhikkhave, bhāvitā bahulīkatā mahato saṃvegāya saṃvattati. Kathaṃ
bhāvitā ca bhikkhave, puḷavakasaññā kathaṃ bahulīkatā mahato saṃvegāya saṃvattati: idha
bhikkhave, bhikkhu puḷavakasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Puḷavakasaññāsahagataṃ
dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Puḷavakasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Puḷavakasaññāsahagataṃ
pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Puḷavakasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Puḷavakasaññāsahagataṃ samādhisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Puḷavakasaññāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, puḷavakasaññā evaṃ
bahulīkatā mahato saṃvegāya saṃvattatīti.

2. 7. 12

Chaṭṭha puḷavakasuttāni

614. Puḷavakasaññā bhikkhave, bhāvitā bahulīkatā mahato phāsuvihārāya saṃvattati.
Kathaṃ bhāvitā ca bhikkhave, puḷavakasaññā kathaṃ bahulīkatā mahato phāsuvihārāya
saṃvattati: idha bhikkhave, bhikkhu puḷavakasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Puḷavakasaññāsahagataṃ
dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Puḷavakasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Puḷavakasaññāsahagataṃ
pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Puḷavakasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Puḷavakasaññāsahagataṃ samādhisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Puḷavakasaññāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, puḷavakasaññā evaṃ
bahulīkatā mahato phāsuvihārāya saṃvattatīti.

[BJT Page 244] [\x 244/]
2. 7. 13

Vinīlakasuttāni (vinīlakasuttaṃ )

615. Vinīlakasaññā bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā. Kathaṃ
bhāvitā ca bhikkhave, vinīlakasaññā kathaṃ bahulīkatā mahapphalā hoti, mahānisaṃsā: idha
bhikkhave, bhikkhu vinīlakasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vinīlakasaññāsahagataṃ
dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Vinīlakasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vinīlakasaññāsahagataṃ
pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Vinīlakasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Vinīlakasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vinīlakasaññāsahagataṃ
upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, vinīlakasaññā evaṃ bahulīkatā
mahapphalā hoti mahānisaṃsāti.

2. 7. 14

Dutiya vinīlakasuttaṃ

616. Vinīlakasaññāya bhikkhave, bhāvitāya bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ
phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Kathaṃ bhāvitāya
ca kho bhikkhave, vinīlakasaññāya kathaṃ bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ
phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Idha bhikkhave,
bhikkhu vinīlakasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Vinīlakasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Vinīlakasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Vinīlakasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vinīlakasaññāsahagataṃ
passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Vinīlakasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vinīlakasaññāsahagataṃ
upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Evaṃ bhāvitāya kho bhikkhave, vinīlakasaññāya evaṃ bahulīkatāya
dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese
anāgāmitāti.

2. 7. 15

Tatiya vinīlakasuttaṃ

617. Vinīlakasaññā bhikkhave, bhāvitā bahulīkatā mahato atthāya saṃvattati. Kathaṃ bhāvitā
bhikkhave, vinīlakasaññā kathaṃ bahulīkatā mahato atthāya saṃvattati: idha bhikkhave,
bhikkhu vinīlakasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Vinīlakasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Vinīlakasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Vinīlakasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vinīlakasaññāsahagataṃ
passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Vinīlakasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vinīlakasaññāsahagataṃ
upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, vinīlakasaññā evaṃ bahulīkatā mahato
atthāya saṃvattatīti.

2. 7. 16

Catuttha vinīlakasuttaṃ

618. Vinīlakasaññā bhikkhave, bhāvitā bahulīkatā mahato yogakkhemāya saṃvattati. Kathaṃ
bhāvitā ca bhikkhave, vinīlakasaññā kathaṃ bahulīkatā mahato yogakkhemāya saṃvattati:
idha bhikkhave, bhikkhu vinīlakasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vinīlakasaññāsahagataṃ
dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Vinīlakasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vinīlakasaññāsahagataṃ
pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Vinīlakasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Vinīlakasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vinīlakasaññāsahagataṃ
upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, vinīlakasaññā evaṃ bahulīkatā mahato
yogakkhemāya saṃvattatīti.

2. 7. 17

Pañcama vinīlakasuttaṃ

619. Vinīlakasaññā bhikkhave, bhāvitā bahulīkatā mahato saṃvegāya saṃvattati. Kathaṃ
bhāvitā ca bhikkhave, vinīlakasaññā kathaṃ bahulīkatā mahato saṃvegāya saṃvattati: idha
bhikkhave, bhikkhu vinīlakasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vinīlakasaññāsahagataṃ
dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Vinīlakasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vinīlakasaññāsahagataṃ
pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Vinīlakasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Vinalaḷakasaññāsahagataṃ samādhisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Vinīlakasaññāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, vinīlakasaññā evaṃ
bahulīkatā mahato saṃvegāya saṃvattatīti.

2. 7. 18

Chaṭṭha vinīlakasuttaṃ

620. Vinīlakasaññā bhikkhave, bhāvitā bahulīkatā mahato phāsuvihārāya saṃvattati. Kathaṃ
bhāvitā ca bhikkhave, vinīlakasaññā kathaṃ bahulīkatā mahato phāsuvihārāya saṃvattati:
idha bhikkhave, bhikkhu vinīlakasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vinīlakasaññāsahagataṃ
dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Vinīlakasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vinīlakasaññāsahagataṃ
pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Vinīlakasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Vinīlakasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vinīlakasaññāsahagataṃ
upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, vinīlakasaññā evaṃ bahulīkatā mahato
phāsuvihārāya saṃvattatīti.

2. 7. 19

Vicchiddakasuttāni ( vicchiddakasuttaṃ)

621. Vicchiddakakasaññā bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā.
Kathaṃ bhāvitā ca bhikkhave, vicchiddakasaññā kathaṃ bahulīkatā mahapphalā hoti,
mahānisaṃsā: idha bhikkhave, bhikkhu vicchiddakasaññāsahagataṃ satisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Vicchiddakasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vicchiddakasaññāsahagataṃ
viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Vicchiddakasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vicchiddakasaññāsahagataṃ
passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Vicchiddakasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Vicchiddakasaññāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, vicchiddakasaññā evaṃ
bahulīkatā mahapphalā hoti mahānisaṃsāti.

2. 7. 20

Dutiya vicchiddakasuttaṃ

622. Vicchiddakasaññāya bhikkhave, bhāvitāya bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ
phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Kathaṃ bhāvitāya
ca kho bhikkhave, vicchiddakasaññāya kathaṃ bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ
phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Idha bhikkhave,
bhikkhu vicchiddakasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Vicchiddakasaññāsahagataṃ
dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Vicchiddakasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vicchiddakasaññāsahagataṃ
pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Vicchiddakasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Vicchiddakasaññāsahagataṃ samādhisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Vicchiddakasaññāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitāya kho bhikkhave, vicchiddakasaññāya
evaṃ bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme
aññā, sati vā upādisese anāgāmitāti.

2. 7. 21

Tatiya vicchiddakasuttaṃ

623. Vicchiddakasaññā bhikkhave, bhāvitā bahulīkatā mahato atthāya saṃvattati. Kathaṃ
bhāvitā bhikkhave, vicchiddakasaññā kathaṃ bahulīkatā mahato atthāya saṃvattati: idha
bhikkhave, bhikkhu vicchiddakasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vicchiddakasaññāsahagataṃ
dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Vicchiddakasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vicchiddakasaññāsahagataṃ
pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Vicchiddakasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Vicchiddakasaññāsahagataṃ samādhisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Vicchiddakasaññāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, vicchiddakasaññā evaṃ
bahulīkatā mahato atthāya saṃvattatīti.

2. 7. 22

Catuttha vicchiddakasuttaṃ

624. Vicchiddakasaññā bhikkhave, bhāvitā bahulīkatā mahato yogakkhemāya saṃvattati.
Kathaṃ bhāvitā ca bhikkhave, vicchiddakasaññā kathaṃ bahulīkatā mahato yogakkhemāya
saṃvattati: idha bhikkhave, bhikkhu vicchiddakasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Vicchiddakasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vicchiddakasaññāsahagataṃ
viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Vicchiddakasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vicchiddakasaññāsahagataṃ
passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Vicchiddakasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Vicchiddakasaññāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, vicchaddakasaññā evaṃ
bahulīkatā mahato yogakkhemāya saṃvattatīti.

2. 7. 23

Pañcama vicchiddakasuttaṃ

625. Vicchidadakasaññā bhikkhave, bhāvitā bahulīkatā mahato saṃvegāya saṃvattati. Kathaṃ
bhāvitā ca bhikkhave, vicchiddakasaññā kathaṃ bahulīkatā mahato saṃvegāya saṃvattati:
idha bhikkhave, bhikkhu vicchiddakasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Vicchiddakasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vicchiddakasaññāsahagataṃ
viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Vicchiddakasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vicchiddakasaññāsahagataṃ
passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Vicchiddakasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Vicchiddakasaññāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, vicchiddakasaññā evaṃ
bahulīkatā mahato saṃvegāya saṃvattatīti.

2. 7. 24

Chaṭṭha vicchiddakasuttaṃ

626. Vicchiddakasaññā bhikkhave, bhāvitā bahulīkatā mahato phāsuvihārāya saṃvattati.
Kathaṃ bhāvitā ca bhikkhave, vicchiddakasaññā kathaṃ bahulīkatā mahato phāsuvihārāya
saṃvattati: idha bhikkhave, bhikkhu vicchiddakasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Vicchiddakasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vicchiddakasaññāsahagataṃ
viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Vicchiddakasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Vicchiddakasaññāsahagataṃ
passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Vicchiddakasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Vicchiddakasaññāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, vicchiddakasaññā evaṃ
bahulīkatā mahato phāsuvihārāya saṃvattatīti.

2. 7. 25

Uddhumātakasuttāni (uddhumātakasuttaṃ)

627. Uddhumātakasaññā bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā.
Kathaṃ bhāvitā ca bhikkhave, uddhumātakasaññā kathaṃ bahulīkatā mahapphalā hoti,
mahānisaṃsā: idha bhikkhave, bhikkhu uddhumātakasaññāsahagataṃ satisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Uddhumātakasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Uddhumātakasaññāsahagataṃ
viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Uddhumātakasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Uddhumātakasaññāsahagataṃ
passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Uddhumātakasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Uddhumātakasaññāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, uddhumātakasaññā evaṃ
bahulīkatā mahapphalā hoti mahānisaṃsāti.

2. 7. 26

Dutiya uddhumātakasuttaṃ

628. Uddhumātakasaññāya bhikkhave, bhāvitāya bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ
phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Kathaṃ bhāvitāya
ca kho bhikkhave, uddhumātakasaññāya kathaṃ bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ
phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Idha bhikkhave,
bhikkhu uddhumātakasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Uddhumātakasaññāsahagataṃ
dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Uddhumātakasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Uddhumātakasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Uddhumātakasaññāsahagataṃ passaddhisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Uddhumātakasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Uddhumātakasaññāsahagataṃ upekkhāsambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitāya
kho bhikkhave, uddhumātakasaññāya evaṃ bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ
phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti.

2. 7. 27

Tatiya uddhumātakasuttaṃ

629. Uddhumātakasaññā bhikkhave, bhāvitā bahulīkatā mahato atthāya saṃvattati. Kathaṃ
bhāvitā bhikkhave, uddhumātakasaññā kathaṃ bahulīkatā mahato atthāya saṃvattati: idha
bhikkhave, bhikkhu uddhumātakasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Uddhumātakasaññāsahagataṃ
dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Uddhumātakasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Uddhumātakasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Uddhumātakasaññāsahagataṃ passaddhisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Uddhumātakasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Uddhumātakasaññāsahagataṃ upekkhāsambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho
bhikkhave, uddhumātakasaññā evaṃ bahulīkatā mahato atthāya saṃvattatīti.

[BJT Page 244] [\x 244/]

2. 7. 28

Catuttha uddhumātakasuttaṃ

630. Uddhumātakasaññā bhikkhave, bhāvitā bahulīkatā mahato yogakkhemāya saṃvattati.
Kathaṃ bhāvitā ca bhikkhave, uddhumātakasaññā kathaṃ bahulīkatā mahato yogakkhemāya
saṃvattati: idha bhikkhave, bhikkhu uddhumātakasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Uddhumātakasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Uddhumātakasaññāsahagataṃ
viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Uddhumātakasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Uddhumātakasaññāsahagataṃ
passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Uddhumātakasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Uddhumātakasaññāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, uddhumātakasaññā evaṃ
bahulīkatā mahato yogakkhemāya saṃvattatīti.

2. 7. 29

Pañcama uddhumātakasuttaṃ

631. Uddhumātakasaññā bhikkhave, bhāvitā bahulīkatā mahato saṃvegāya saṃvattati.
Kathaṃ bhāvitā ca bhikkhave, uddhumātakasaññā kathaṃ bahulīkatā mahato saṃvegāya
saṃvattati: idha bhikkhave, bhikkhu uddhumātakasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Uddhumātakasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Uddhumātakasaññāsahagataṃ
viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Uddhumātakasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Uddhumātakasaññāsahagataṃ
passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Uddhumātakasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Uddhumātakasaññāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, uddhumātakasaññā evaṃ
bahulīkatā mahato saṃvegāya saṃvattatīti.

2. 7. 30

Chaṭṭha uddhumātakasuttaṃ
632. Uddhumātakasaññā bhikkhave, bhāvitā bahulīkatā mahato phāsuvihārāya saṃvattati.
Kathaṃ bhāvitā ca bhikkhave, uddhumātakasaññā kathaṃ bahulīkatā mahato phāsuvihārāya
saṃvattati: idha bhikkhave, bhikkhu uddhumātakasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Uddhumātakasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Uddhumātakasaññāsahagataṃ
viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Uddhumātakasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Uddhumātakasaññāsahagataṃ
passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Uddhumātakasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Uddhumātakasaññāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, uddhumātakasaññā evaṃ
bahulīkatā mahato phāsuvihārāya saṃvattatīti.

2. 7. 31

Mettāsuttāni (mettāsuttaṃ)

633. Mettā bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā. Kathaṃ bhāvitā ca
bhikkhave, mettā kathaṃ bahulīkatā mahapphalā hoti, mahānisaṃsā: idha bhikkhave,
bhikkhu mettāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Mettāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Mettāsahagataṃ
viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Mettāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Mettāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Mettāsahagataṃ
samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Mettāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, mettā evaṃ
bahulīkatā mahapphalā hoti mahānisaṃsāti.

2. 7. 32

Dutiya mettāsuttaṃ

634. Mettāya bhikkhave, bhāvitāya bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ phalaṃ
pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Kathaṃ bhāvitāya ca kho
bhikkhave, mettāya kathaṃ bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ:
diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Idha bhikkhave, bhikkhu
mettāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Mettāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Mettāsahagataṃ viriyasambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Mettāsahagataṃ
pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Mettāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Mettāsahagataṃ samādhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Mettāsahagataṃ
upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Evaṃ bhāvitāya kho bhikkhave, mettāya evaṃ bahulīkatāya dvinnaṃ
phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese
anāgāmitāti.

2. 7. 33

Tatiya mettāsuttaṃ

635. Mettā bhikkhave, bhāvitā bahulīkatā mahato atthāya saṃvattati. Kathaṃ bhāvitā
bhikkhave, mettā kathaṃ bahulīkatā mahato atthāya saṃvattati: idha bhikkhave, bhikkhu
mettāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Mettāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Mettāsahagataṃ viriyasambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Mettāsahagataṃ
pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Mettāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Mettāsahagataṃ samādhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Mettāsahagataṃ
upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, mettā evaṃ bahulīkatā mahato atthāya
saṃvattatīti.

2. 7. 34

Catuttha mettāsuttaṃ

636. Mettā bhikkhave, bhāvitā bahulīkatā mahato yogakkhemāya saṃvattati. Kathaṃ bhāvitā
ca bhikkhave, mettā kathaṃ bahulīkatā mahato yogakkhemāya saṃvattati: idha bhikkhave,
bhikkhu mettāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Mettāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Mettāsahagataṃ
viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Mettāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Mettāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Mettāsahagataṃ
samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Mettāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, mettā evaṃ
bahulīkatā mahato yogakkhemāya saṃvattatīti.

2. 7. 35

Pañcama mettāsuttaṃ

637. Mettā bhikkhave, bhāvitā bahulīkatā mahato saṃvegāya saṃvattati. Kathaṃ bhāvitā ca
bhikkhave, mettā kathaṃ bahulīkatā mahato saṃvegāya saṃvattati: idha bhikkhave, bhikkhu
mettāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Mettāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Mettāsahagataṃ viriyasambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Mettāsahagataṃ
pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Mettāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Mettāsahagataṃ samādhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Mettāsahagataṃ
upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, mettā evaṃ bahulīkatā mahato saṃvegāya
saṃvattatīti.

2. 7. 36

Chaṭṭha mettāsuttaṃ

638. Mettā bhikkhave, bhāvitā bahulīkatā mahato phāsuvihārāya saṃvattati. Kathaṃ bhāvitā
ca bhikkhave, mettā kathaṃ bahulīkatā mahato phāsuvihārāya saṃvattati: idha bhikkhave,
bhikkhu mettāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Mettāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Mettāsahagataṃ
viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Mettāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Mettāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Mettāsahagataṃ
samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Mettāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, mettā evaṃ
bahulīkatā mahato phāsuvihārāya saṃvattatīti.

2. 7. 37

Karuṇāsuttāni (karuṇāsuttaṃ)

639. Karuṇā bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā. Kathaṃ bhāvitā
ca bhikkhave, karuṇā kathaṃ bahulīkatā mahapphalā hoti, mahānisaṃsā: idha bhikkhave,
bhikkhu karuṇāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Karuṇāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Karuṇāsahagataṃ
viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Karuṇāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Karuṇāsahagataṃ
passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Karuṇāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Karuṇāsahagataṃ upekkhāsambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho
bhikkhave, karuṇā evaṃ bahulīkatā mahapphalā hoti mahānisaṃsāti.

2. 7. 38

Dutiya karuṇāsuttaṃ

640. Karuṇāya bhikkhave, bhāvitāya bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ phalaṃ
pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Kathaṃ bhāvitāya ca kho
bhikkhave, karuṇāya kathaṃ bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ phalaṃ
pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Idha bhikkhave, bhikkhu
karuṇāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Karuṇāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Karuṇāsahagataṃ viriyasambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Karuṇāsahagataṃ
pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Karuṇāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Karuṇāsahagataṃ samādhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Karuṇāsahagataṃ
upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Evaṃ bhāvitāya kho bhikkhave, karuṇāya evaṃ bahulīkatāya dvinnaṃ
phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese
anāgāmitāti.

2. 7. 39

Tatiya karuṇāsuttaṃ

641. Karuṇā bhikkhave, bhāvitā bahulīkatā mahato atthāya saṃvattati. Kathaṃ bhāvitā
bhikkhave, karuṇā kathaṃ bahulīkatā mahato atthāya saṃvattati: idha bhikkhave, bhikkhu
karuṇāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Karuṇāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Karuṇāsahagataṃ viriyasambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Karuṇāsahagataṃ
pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Karuṇāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Karuṇāsahagataṃ samādhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Karuṇāsahagataṃ
upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, karuṇā evaṃ bahulīkatā mahato atthāya
saṃvattatīti.

2. 7. 40

Catuttha karuṇāsuttaṃ

642. Karuṇā bhikkhave, bhāvitā bahulīkatā mahato yogakkhemāya saṃvattati. Kathaṃ
bhāvitā ca bhikkhave, karuṇā kathaṃ bahulīkatā mahato yogakkhemāya saṃvattati: idha
bhikkhave, bhikkhu karuṇāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Karuṇāsahagataṃ
dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Karuṇāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Karuṇāsahagataṃ pītisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Karuṇāsahagataṃ
passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Karuṇāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Karuṇāsahagataṃ upekkhāsambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho
bhikkhave, karuṇā evaṃ bahulīkatā mahato yogakkhemāya saṃvattatīti.

2. 7. 41

Pañcama karuṇāsuttaṃ

643. Karuṇā bhikkhave, bhāvitā bahulīkatā mahato saṃvegāya saṃvattati. Kathaṃ bhāvitā ca
bhikkhave, karuṇā kathaṃ bahulīkatā mahato saṃvegāya saṃvattati: idha bhikkhave,
bhikkhu karuṇāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Karuṇāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Karuṇāsahagataṃ
viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Karuṇāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Karuṇāsahagataṃ
passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Karuṇāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Karuṇāsahagataṃ upekkhāsambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho
bhikkhave, karuṇā evaṃ bahulīkatā mahato saṃvegāya saṃvattatīti.

2. 7. 42

Chaṭṭha karuṇāsuttaṃ

644. Karuṇā bhikkhave, bhāvitā bahulīkatā mahato phāsuvihārāya saṃvattati. Kathaṃ
bhāvitā ca bhikkhave, karuṇā kathaṃ bahulīkatā mahato phāsuvihārāya saṃvattati: idha
bhikkhave, bhikkhu karuṇāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Karuṇāsahagataṃ
dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Karuṇāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Karuṇāsahagataṃ pītisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Karuṇāsahagataṃ
passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Karuṇāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Karuṇāsahagataṃ upekkhāsambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho
bhikkhave, karuṇā evaṃ bahulīkatā mahato phāsuvihārāya saṃvattatīti.

[BJT Page 244] [\x 244/]

2. 7. 43

Muditāsuttāni ( muditāsuttaṃ )

645. Muditā bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā. Kathaṃ bhāvitā
ca bhikkhave, muditā kathaṃ bahulīkatā mahapphalā hoti, mahānisaṃsā: idha bhikkhave,
bhikkhu muditāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Muditāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Muditāsahagataṃ
viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Muditāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Muditāsahagataṃ
passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Muditāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Muditāsahagataṃ upekkhāsambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho
bhikkhave, muditā evaṃ bahulīkatā mahapphalā hoti mahānisaṃsāti.

2. 7. 44

Dutiya muditāsuttaṃ

646. Muditāya bhikkhave, bhāvitāya bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ phalaṃ
pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Kathaṃ bhāvitāya ca kho
bhikkhave, muditāya kathaṃ bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ phalaṃ
pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Idha bhikkhave, bhikkhu
muditāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Muditāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Muditāsahagataṃ viriyasambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Muditāsahagataṃ
pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Muditāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Muditāsahagataṃ samādhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Muditāsahagataṃ
upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Evaṃ bhāvitāya kho bhikkhave, muditāya evaṃ bahulīkatāya dvinnaṃ
phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese
anāgāmitāti.

2. 7. 45

Tatiya muditāsuttāni

647. Muditā bhikkhave, bhāvitā bahulīkatā mahato atthāya saṃvattati. Kathaṃ bhāvitā
bhikkhave, muditā kathaṃ bahulīkatā mahato atthāya saṃvattati: idha bhikkhave, bhikkhu
muditāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Muditāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Muditāsahagataṃ viriyasambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Muditāsahagataṃ
pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Muditāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Muditāsahagataṃ samādhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Muditāsahagataṃ
upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, muditā evaṃ bahulīkatā mahato atthāya
saṃvattatīti.
2. 7. 46

Catuttha muditāsuttaṃ
648. Muditā bhikkhave, bhāvitā bahulīkatā mahato yogakkhemāya saṃvattati. Kathaṃ
bhāvitā ca bhikkhave, muditā kathaṃ bahulīkatā mahato yogakkhemāya saṃvattati: idha
bhikkhave, bhikkhu muditāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Muditāsahagataṃ
dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Muditāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Muditāsahagataṃ pītisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Muditāsahagataṃ
passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Muditāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Muditāsahagataṃ upekkhāsambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho
bhikkhave, muditā evaṃ bahulīkatā mahato yogakkhemāya saṃvattatīti.

2. 7. 47

Pañcama muditāsuttaṃ

649. Muditā bhikkhave, bhāvitā bahulīkatā mahato saṃvegāya saṃvattati. Kathaṃ bhāvitā ca
bhikkhave, muditā kathaṃ bahulīkatā mahato saṃvegāya saṃvattati: idha bhikkhave,
bhikkhu muditāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Muditāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Muditāsahagataṃ
viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Muditāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Muditāsahagataṃ
passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Muditāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Muditāsahagataṃ upekkhāsambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho
bhikkhave, muditā evaṃ bahulīkatā mahato saṃvegāya saṃvattatīti.

2. 7. 48

Chaṭṭha muditāsuttaṃ

650. Muditā bhikkhave, bhāvitā bahulīkatā mahato phāsuvihārāya saṃvattati. Kathaṃ
bhāvitā ca bhikkhave, muditā kathaṃ bahulīkatā mahato phāsuvihārāya saṃvattati: idha
bhikkhave, bhikkhu muditāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Muditāsahagataṃ
dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Muditāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Muditāsahagataṃ pītisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Muditāsahagataṃ
passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Muditāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Muditāsahagataṃ upekkhāsambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho
bhikkhave, muditā evaṃ bahulīkatā mahato phāsuvihārāya saṃvattatīti.

2. 7. 49

Upekhāsuttāni ( upekhāsuttaṃ)
651. Upekhā bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā. Kathaṃ bhāvitā
ca bhikkhave, upekhā kathaṃ bahulīkatā mahapphalā hoti, mahānisaṃsā: idha bhikkhave,
bhikkhu upekhāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsahagataṃ
viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Upekhāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsahagataṃ
passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Upekhāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsahagataṃ upekkhāsambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho
bhikkhave, upekhā evaṃ bahulīkatā mahapphalā hoti mahānisaṃsāti.
2. 7. 50

Dutiya upekhāsuttaṃ

652. Upekhāya bhikkhave, bhāvitāya bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ phalaṃ
pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Kathaṃ bhāvitāya ca kho
bhikkhave, upekhāya kathaṃ bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ phalaṃ
pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Idha bhikkhave, bhikkhu
upekhāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Upekhāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsahagataṃ viriyasambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsahagataṃ
pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Upekhāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsahagataṃ samādhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsahagataṃ
upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Evaṃ bhāvitāya kho bhikkhave, upekhāya evaṃ bahulīkatāya dvinnaṃ
phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese
anāgāmitāti.

2. 7. 51

Tatiya upekhāsuttaṃ

653. Upekhā bhikkhave, bhāvitā bahulīkatā mahato atthāya saṃvattati. Kathaṃ bhāvitā
bhikkhave, upekhā kathaṃ bahulīkatā mahato atthāya saṃvattati: idha bhikkhave, bhikkhu
upekhāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Upekhāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsahagataṃ viriyasambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsahagataṃ
pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Upekhāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsahagataṃ samādhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsahagataṃ
upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, upekhā evaṃ bahulīkatā mahato atthāya
saṃvattatīti.

2. 7. 52

Catuttha upekhāsuttaṃ

654. Upekhā bhikkhave, bhāvitā bahulīkatā mahato yogakkhemāya saṃvattati. Kathaṃ
bhāvitā ca bhikkhave, upekhā kathaṃ bahulīkatā mahato yogakkhemāya saṃvattati: idha
bhikkhave, bhikkhu upekhāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsahagataṃ
dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Upekhāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsahagataṃ pītisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsahagataṃ
passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Upekhāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsahagataṃ upekhāsambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho
bhikkhave, upekhā evaṃ bahulīkatā mahato yogakkhemāya saṃvattatīti.

2. 7. 53

Pañcama upekhāsuttaṃ

655. Upekhā bhikkhave, bhāvitā bahulīkatā mahato saṃvegāya saṃvattati. Kathaṃ bhāvitā ca
bhikkhave, upekhā kathaṃ bahulīkatā mahato saṃvegāya saṃvattati: idha bhikkhave,
bhikkhu upekhāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsahagataṃ
viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Upekhāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsahagataṃ
passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Upekhāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsahagataṃ upekhāsambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho
bhikkhave, upekhā evaṃ bahulīkatā mahato saṃvegāya saṃvattatīti.

2. 7. 54

Chaṭṭha upekhāsuttaṃ

656. Upekhā bhikkhave, bhāvitā bahulīkatā mahato phāsuvihārāya saṃvattati. Kathaṃ
bhāvitā ca bhikkhave, upekhā kathaṃ bahulīkatā mahato phāsuvihārāya saṃvattati: idha
bhikkhave, bhikkhu upekhāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsahagataṃ
dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Upekhāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsahagataṃ pītisambojjhaṅgaṃ
bhāveti 8vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Upekhāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsahagataṃ samādhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsahagataṃ
upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, upekhā evaṃ bahulīkatā mahato
phāsuvihārāya saṃvattatīti.

2. 7. 55
Ānāpānasatisuttāni (ānāpānasatisuttaṃ )

[PTS Page 132] [\q 132/]

657. Ānāpānasati bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā. Kathaṃ
bhāvitā ca bhikkhave, ānāpānasati kathaṃ bahulīkatā mahapphalā hoti, mahānisaṃsā: idha
bhikkhave, bhikkhu ānāpānasatisahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Ānāpānasatisahagataṃ
dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Ānāpānasatisahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Ānāpānasatisahagataṃ pītisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Ānāpānasatisahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Ānāpānasatisahagataṃ samādhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Ānāpānasatisahagataṃ
upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, ānāpānasati evaṃ bahulīkatā mahapphalā
hoti mahānisaṃsāti.
2. 7. 56

Dutiya ānāpānasatisuttaṃ

658. Ānāpānasatiyā bhikkhave, bhāvitāya bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ phalaṃ
pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Kathaṃ bhāvitāya ca kho
bhikkhave, ānāpānasatiyā kathaṃ bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ phalaṃ
pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Idha bhikkhave, bhikkhu
ānāpānasatisahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Ānāpānasatisahagataṃ dhammavicayasambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Ānāpānasatisahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Ānāpānasatisahagataṃ pītisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Ānāpānasatisahagataṃ
passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Ānāpānasatisahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Ānāpānasatisahagataṃ
upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Evaṃ bhāvitāya kho bhikkhave, ānāpānasatiyā evaṃ bahulīkatāya
dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese
anāgāmitāti.

2. 7. 57

Tatiya ānāpānasatisuttaṃ

659. Ānāpānasati bhikkhave, bhāvitā bahulīkatā mahato atthāya saṃvattati. Kathaṃ bhāvitā
bhikkhave, ānāpānasati kathaṃ bahulīkatā mahato atthāya saṃvattati: idha bhikkhave,
bhikkhu ānāpānasatisahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Ānāpānasatisahagataṃ dhammavicayasambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Ānāpānasatisahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Ānāpānasatisahagataṃ pītisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Ānāpānasatisahagataṃ
passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Ānāpānasatisahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Ānāpānasatisahagataṃ
upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, ānāpānasati evaṃ bahulīkatā mahato
atthāya saṃvattatīti.

2. 7. 58

Catuttha ānāpānasatisuttaṃ

660. Ānāpānasati bhikkhave, bhāvitā bahulīkatā mahato yogakkhemāya saṃvattati. Kathaṃ
bhāvitā ca bhikkhave, ānāpānasati kathaṃ bahulīkatā mahato yogakkhemāya saṃvattati: idha
bhikkhave, bhikkhu ānāpānasatisahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Ānāpānasatisahagataṃ
dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Ānāpānasatisahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Ānāpānasatisahagataṃ pītisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Vicchiddakasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Ānapānasatisahagataṃ samādhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Ānāpānasatisahagataṃ
upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, ānāpānasati evaṃ bahulīkatā mahato
yogakkhemāya saṃvattatīti.

2. 7. 59

Pañcama ānāpānasatisuttaṃ

661. Ānāpānasati bhikkhave, bhāvitā bahulīkatā mahato saṃvegāya saṃvattati. Kathaṃ
bhāvitā ca bhikkhave, ānāpānasati kathaṃ bahulīkatā mahato saṃvegāya saṃvattati: idha
bhikkhave, bhikkhu ānāpānasatisahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Ānāpānasatisahagataṃ
dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Ānāpānasatisahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Ānāpānasatisahagataṃ pītisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Ānāpānasatisahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Ānāpānasatisahagataṃ samādhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Ānāpānasatisahagataṃ
upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, ānāpānasati evaṃ bahulīkatā mahato
saṃvegāya saṃvattatīti.

2. 7. 60

Chaṭṭha ānāpānasatisuttaṃ

662. Ānāpānasati bhikkhave, bhāvitā bahulīkatā mahato phāsuvihārāya saṃvattati. Kathaṃ
bhāvitā ca bhikkhave, ānāpānasati kathaṃ bahulīkatā mahato phāsuvihārāya saṃvattati: idha
bhikkhave, bhikkhu ānāpānasatisahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Ānāpānasatisahagataṃ
dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Ānāpānasatisahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Ānāpānasatisahagataṃ pītisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Ānāpānasatisahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Ānāpānasatisahagataṃ samādhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Ānāpānasatisahagataṃ
upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, ānāpānasati evaṃ bahulīkatā mahato
phāsuvihārāya saṃvattatīti.

Ānāpānavaggo sattamo.

Tassuddānaṃ:
Aṭṭhi puḷava vinīla vicchiddakoddhumātakā
Mettā karuṇā muditopekhānāpānena cāti.

[BJT Page 246] [\x 246/]

8. Nirodhavaggo

2. 8. 1

Asubhasuttāni (asubhasuttaṃ)

663. Asubhasaññā bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā. Kathaṃ
bhāvitā ca bhikkhave, asubhasaññā kathaṃ bahulīkatā mahapphalā hoti, mahānisaṃsā: idha
bhikkhave, bhikkhu asubhasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Asubhasaññāsahagataṃ
dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Asubhasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Asubhasaññāsahagataṃ
pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Asubhasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Asubhasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Asubhasaññāsahagataṃ
upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, asubhasaññā evaṃ bahulīkatā
mahapphalā hoti mahānisaṃsāti.
2. 8. 2

Dutiya asubhasuttaṃ

664. Asubhasaññāya bhikkhave, bhāvitāya bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ
phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Kathaṃ bhāvitāya
ca kho bhikkhave, asubhasaññāya kathaṃ bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ phalaṃ
pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Idha bhikkhave, bhikkhu
asubhasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Asubhasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Asubhasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Asubhasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Asubhasaññāsahagataṃ
passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Asubhasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Asubhasaññāsahagataṃ
upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Evaṃ bhāvitāya kho bhikkhave, asubhasaññāya evaṃ bahulīkatāya
dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese
anāgāmitāti.
2. 8. 3

Tatiya asubhasuttaṃ

665. Asubhasaññā bhikkhave, bhāvitā bahulīkatā mahato atthāya saṃvattati. Kathaṃ bhāvitā
bhikkhave, asubhasaññā kathaṃ bahulīkatā mahato atthāya saṃvattati: idha bhikkhave,
bhikkhu asubhasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Asubhasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Asubhasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Asubhasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Asubhasaññāsahagataṃ
passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Asubhasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Asubhasaññāsahagataṃ
upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, asubhasaññā evaṃ bahulīkatā mahato
atthāya saṃvattatīti.

2. 8. 4

Catuttha asubhasuttaṃ

666. Asubhasaññā bhikkhave, bhāvitā bahulīkatā mahato yogakkhemāya saṃvattati. Kathaṃ
bhāvitā ca bhikkhave, asubhasaññā kathaṃ bahulīkatā mahato yogakkhemāya saṃvattati:
idha bhikkhave, bhikkhu asubhasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Asubhasaññāsahagataṃ
dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Asubhasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Asubhasaññāsahagataṃ
pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Asubhasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Asubhasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Asubhasaññāsahagataṃ
upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, asubhasaññā evaṃ bahulīkatā mahato
yogakkhemāya saṃvattatīti.

2. 8. 5
Pañcama asubhasuttaṃ

667. Asubhasaññā bhikkhave, bhāvitā bahulīkatā mahato saṃvegāya saṃvattati. Kathaṃ
bhāvitā ca bhikkhave, asubhasaññā kathaṃ bahulīkatā mahato saṃvegāya saṃvattati: idha
bhikkhave, bhikkhu asubhasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Asubhasaññāsahagataṃ
dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Asubhasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Asubhasaññāsahagataṃ
pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Asubhasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Asubhasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Asubhasaññāsahagataṃ
upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, asubhasaññā evaṃ bahulīkatā mahato
saṃvegāya saṃvattatīti.

2. 8. 6

Chaṭṭha asubhasuttaṃ

668. Asubhasaññā bhikkhave, bhāvitā bahulīkatā mahato phāsuvihārāya saṃvattati. Kathaṃ
bhāvitā ca bhikkhave, asubhasaññā kathaṃ bahulīkatā mahato phāsuvihārāya saṃvattati:
idha bhikkhave, bhikkhu asubhasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Asubhasaññāsahagataṃ
dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Asubhasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Asubhasaññāsahagataṃ
pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Asubhasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Asubhasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Asubhasaññāsahagataṃ
upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, asubhasaññā evaṃ bahulīkatā mahato
phāsuvihārāya saṃvattatīti.

2. 8. 7

Maraṇasuttāni ( maraṇasuttaṃ)

669. Maraṇakasaññā bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā. Kathaṃ
bhāvitā ca bhikkhave, maraṇasaññā kathaṃ bahulīkatā mahapphalā hoti, mahānisaṃsā: idha
bhikkhave, bhikkhu maraṇasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Maraṇasaññāsahagataṃ
dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Maraṇasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Maraṇasaññāsahagataṃ
pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Maraṇasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Maraṇasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Maraṇasaññāsahagataṃ
upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, maraṇasaññā evaṃ bahulīkatā
mahapphalā hoti mahānisaṃsāti.

2. 8. 8

Dutiya maraṇasuttaṃ

670. Maraṇasaññāya bhikkhave, bhāvitāya bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ
phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Kathaṃ bhāvitāya
ca kho bhikkhave, maraṇasaññāya kathaṃ bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ
phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Idha bhikkhave,
bhikkhu maraṇasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Maraṇasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Maraṇasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Maraṇasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Maraṇasaññāsahagataṃ
passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Maraṇasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Maraṇasaññāsahagataṃ
upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Evaṃ bhāvitāya kho bhikkhave, maraṇasaññāya evaṃ bahulīkatāya
dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese
anāgāmitāti.

2. 8. 9

Tatiya maraṇasuttaṃ

671. Maraṇasaññā bhikkhave, bhāvitā bahulīkatā mahato atthāya saṃvattati. Kathaṃ bhāvitā
bhikkhave, maraṇasaññā kathaṃ bahulīkatā mahato atthāya saṃvattati: idha bhikkhave,
bhikkhu maraṇasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Maraṇasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Maraṇasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Maraṇasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Maraṇasaññāsahagataṃ
passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Maraṇasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Maraṇasaññāsahagataṃ
upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, maraṇasaññā evaṃ bahulīkatā mahato
atthāya saṃvattatīti.

2. 8. 10

Catuttha maraṇasuttaṃ

672. Maraṇasaññā bhikkhave, bhāvitā bahulīkatā mahato yogakkhemāya saṃvattati. Kathaṃ
bhāvitā ca bhikkhave, maraṇasaññā kathaṃ bahulīkatā mahato yogakkhemāya saṃvattati:
idha bhikkhave, bhikkhu maraṇasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Maraṇasaññāsahagataṃ
dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Maraṇasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Maraṇasaññāsahagataṃ
pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Maraṇasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Maraṇasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Maraṇasaññāsahagataṃ
upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, maraṇasaññā evaṃ bahulīkatā mahato
yogakkhemāya saṃvattatīti.

2. 8. 11

Pañcama maraṇasuttaṃ

673. Maraṇasaññā bhikkhave, bhāvitā bahulīkatā mahato saṃvegāya saṃvattati. Kathaṃ
bhāvitā ca bhikkhave, maraṇasaññā kathaṃ bahulīkatā mahato saṃvegāya saṃvattati: idha
bhikkhave, bhikkhu maraṇasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Maraṇasaññāsahagataṃ
dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Maraṇasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Maraṇasaññāsahagataṃ
pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Maraṇasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Maraṇasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Maraṇasaññāsahagataṃ
upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, maraṇasaññā evaṃ bahulīkatā mahato
saṃvegāya saṃvattatīti.

2. 8. 12

Chaṭṭha maraṇasuttaṃ

674. Maraṇasaññā bhikkhave, bhāvitā bahulīkatā mahato phāsuvihārāya saṃvattati. Kathaṃ
bhāvitā ca bhikkhave, maraṇasaññā kathaṃ bahulīkatā mahato phāsuvihārāya saṃvattati:
idha bhikkhave, bhikkhu maraṇasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Maraṇasaññāsahagataṃ
dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Maraṇasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Maraṇasaññāsahagataṃ
pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Maraṇasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Maraṇasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Maraṇasaññāsahagataṃ
upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, maraṇasaññā evaṃ bahulīkatā mahato
phāsuvihārāya saṃvattatīti.

[BJT Page 246] [\x 246/]

2. 8. 13

Āhāre paṭikkūlasuttāni (āhāre paṭikkūlasuttaṃ )

675. Āhāre paṭikkūlasaññā bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā.
Kathaṃ bhāvitā ca bhikkhave, āhāre paṭikkūlasaññā kathaṃ bahulīkatā mahapphalā hoti,
mahānisaṃsā: idha bhikkhave, bhikkhu āhāre paṭikkūlasaññāsahagataṃ satisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Āhāre
paṭikkūlasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Āhāre paṭikkūlasaññāsahagataṃ viriyasambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Āhāre
paṭikkūlasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Āhāre paṭikkūlasaññāsahagataṃ
passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Āhāre paṭikkūlasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Āhāre
paṭikkūlasaññāsahagataṃ upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, āhāre paṭikkulasaññā
evaṃ bahulīkatā mahapphalā hoti mahānisaṃsāti.
2. 8. 14

Dutiya āhāre paṭikkūlasuttaṃ

676. Āhāre paṭikkūlasaññāya bhikkhave, bhāvitāya bahulīkatāya dvinnaṃ phalānaṃ
aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā.
Kathaṃ bhāvitāya ca kho bhikkhave, āhāre paṭikkūlasaññāya kathaṃ bahulīkatāya dvinnaṃ
phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese
anāgāmitā. Idha bhikkhave, bhikkhu āhāre paṭikkūlasaññāsahagataṃ satisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Āhāre
paṭikkūlasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Āhāre paṭikkūlasaññāsahagataṃ viriyasambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Āhāre
paṭikkūlasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Āhāre paṭikkūlasaññāsahagataṃ
passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Āhāre paṭikkūlasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Āhāre
paṭikkūlasaññāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitāya kho bhikkhave, āhāre paṭikkūlasaññāya
evaṃ bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme
aññā, sati vā upādisese anāgāmitāti.

2. 8. 15

Tatiya āhāre paṭikkūlasuttaṃ

677. Āhāre paṭikkūlasaññā bhikkhave, bhāvitā bahulīkatā mahato atthāya saṃvattati. Kathaṃ
bhāvitā bhikkhave, āhāre paṭikkūlasaññā kathaṃ bahulīkatā mahato atthāya saṃvattati: idha
bhikkhave, bhikkhu āhāre paṭikkūlasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Āhāre
paṭikkūlasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Āhāre paṭikkūlasaññāsahagataṃ viriyasambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Āhāre
paṭikkūlasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Āhāre paṭikkūlasaññāsahagataṃ
passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Āhāre paṭikkulasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Āhāre
paṭikkūlasaññāsahagataṃ upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, āhāre paṭikkūlasaññā
evaṃ bahulīkatā mahato atthāya saṃvattatīti.

2. 8. 16

Catuttha āhāre paṭikkūlasuttaṃ

678. Āhāre paṭikkūlasaññā bhikkhave, bhāvitā bahulīkatā mahato yogakkhemāya saṃvattati.
Kathaṃ bhāvitā ca bhikkhave, āhāre paṭikkūlasaññā kathaṃ bahulīkatā mahato
yogakkhemāya saṃvattati: idha bhikkhave, bhikkhu āhāre paṭikkūlasaññāsahagataṃ
satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Āhāre paṭikkūlasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Āhāre paṭikkūlasaññāsahagataṃ
viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Āhāre paṭikkūlasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Āhāre
paṭikkūlasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti
Vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Āhāre
paṭikkūlasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Āhāre paṭikkūlasaññāsahagataṃ upekhāsambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho
bhikkhave, āhāre paṭikkūlasaññā evaṃ bahulīkatā mahato yogakkhemāya saṃvattatīti.

2. 8. 17

Pañcama āhāre paṭikkūlasuttaṃ

679. Āhāre paṭikkūlasaññā bhikkhave, bhāvitā bahulīkatā mahato saṃvegāya saṃvattati.
Kathaṃ bhāvitā ca bhikkhave, āhāre paṭikkūlasaññā kathaṃ bahulīkatā mahato saṃvegāya
saṃvattati: idha bhikkhave, bhikkhu āhāre paṭikkūlasaññāsahagataṃ satisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Āhāre
paṭikkūlasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Āhāre paṭikkūlasaññāsahagataṃ viriyasambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Āhāre
paṭikkūlasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Āhāre paṭikkūlasaññāsahagataṃ
passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Āhāre paṭikkūlasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Āhāre
paṭikkulasaññāsahagataṃ upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, āhāre paṭikkūlasaññā
evaṃ bahulīkatā mahato saṃvegāya saṃvattatīti.

2. 8. 18

Chaṭṭha āhāre paṭikkūlasuttaṃ

680. Āhāre paṭikkūlasaññā bhikkhave, bhāvitā bahulīkatā mahato phāsuvihārāya saṃvattati.
Kathaṃ bhāvitā ca bhikkhave, āhāre paṭikkūlesaññā kathaṃ bahulīkatā mahato
phāsuvihārāya saṃvattati: idha bhikkhave, bhikkhu āhāre paṭikkūlasaññāsahagataṃ
satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Āhāre paṭikkūlasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Āhāre paṭikkūlasaññāsahagataṃ
viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Āhāre paṭikkūlasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Āhāre
paṭikkūlasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Āhāre paṭikkūlasaññāsahagataṃ samādhisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Āhāre
paṭikkūlasaññāsahagataṃ upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, āhāre paṭikkūlasaññā
evaṃ bahulīkatā mahato phāsuvihārāya saṃvattatīti.

2. 8. 19

Sabbaloke anabhiratasuttāni ( sabbaloke anabhiratasuttaṃ )

681. Sabbaloke anabhiratasaññā bhikkhave, bhāvitā bahulīkatā mahapphalā hoti
mahānisaṃsā. Kathaṃ bhāvitā ca bhikkhave, sabbaloke anabhiratasaññā kathaṃ bahulīkatā
mahapphalā hoti, mahānisaṃsā: idha bhikkhave, bhikkhu sabbaloke
anabhiratasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Sabbaloke anabhiratasaññāsahagataṃ
dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Sabbaloke anabhiratasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sabbaloke
anabhiratasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Sabbaloke anabhiratasaññāsahagataṃ
passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Sabbaloke anabhiratasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sabbaloke
anabhiratasaññāsahagataṃ upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, sabbaloke
anabhiratasaññā evaṃ bahulīkatā mahapphalā hoti mahānisaṃsāti.

2. 8. 20

Dutiya sabbaloke anabhiratasuttaṃ

682. Sabbaloke anabhiratasaññāya bhikkhave, bhāvitāya bahulīkatāya dvinnaṃ phalānaṃ
aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā.
Kathaṃ bhāvitāya ca kho bhikkhave, sabbaloke anabhiratasaññāya kathaṃ bahulīkatāya
dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese
anāgāmitā. Idha bhikkhave, bhikkhu sabbaloke anabhiratasaññāsahagataṃ satisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sabbaloke
anabhiratasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sabbaloke anabhiratasaññāsahagataṃ
viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Sabbaloke anabhiratasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sabbaloke
anabhiratasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Sabbaloke anabhiratasaññāsahagataṃ
samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Sabbaloke anabhiratasaññāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitāya kho
bhikkhave, sabbaloke anabhiratasaññāya evaṃ bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ
phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti.

2. 8. 21

Tatiya sabbaloke anabhiratasuttaṃ

683. Sabbaloke anabhiratasaññā bhikkhave, bhāvitā bahulīkatā mahato atthāya saṃvattati.
Kathaṃ bhāvitā bhikkhave, sabbaloke anabhiratasaññā kathaṃ bahulīkatā mahato atthāya
saṃvattati: idha bhikkhave, bhikkhu sabbaloke anabhiratasaññāsahagataṃ satisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sabbaloke
anabhiratasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sabbaloke anabhiratasaññāsahagataṃ
viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Sabbaloke anabhiratasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sabbaloke
anabhiratasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Sabbaloke anabhiratasaññāsahagataṃ
samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Sabbaloke anabhiratasaññāsahagataṃ upekhāsambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho
bhikkhave, sabbaloke anabhiratasaññā evaṃ bahulīkatā mahato atthāya saṃvattatīti.

2. 8. 22

Catuttha sabbaloke anabhiratasuttaṃ

684. Sabbaloke anabhiratasaññā bhikkhave, bhāvitā bahulīkatā mahato yogakkhemāya
saṃvattati. Kathaṃ bhāvitā ca bhikkhave, sabbaloke anabhiratasaññā kathaṃ bahulīkatā
mahato yogakkhemāya saṃvattati: idha bhikkhave, bhikkhu sabbaloke
anabhiratasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Sabbaloke anabhiratasaññāsahagataṃ
dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Sabbaloke anabhiratasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sabbaloke
anabhiratasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Sabbaloke anabhiratasaññāsahagataṃ
passaddhisambojjhaṅgaṃ bhāveti
Vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sabbaloke
anabhiratasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Sabbaloke anabhiratasaññāsahagataṃ
upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, sabbaloke anabhiratasaññā evaṃ
bahulīkatā mahato yogakkhemāya saṃvattatīti.

2. 8. 23

Pañcama sabbaloke anabhiratasuttaṃ

685. Sabbaloke anabhiratasaññā bhikkhave, bhāvitā bahulīkatā mahato saṃvegāya saṃvattati.
Kathaṃ bhāvitā ca bhikkhave, sabbaloke anabhiratasaññā kathaṃ bahulīkatā mahato
saṃvegāya saṃvattati: idha bhikkhave, bhikkhu sabbaloke anabhiratasaññāsahagataṃ
satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Sabbaloke anabhiratasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sabbaloke anabhiratasaññāsahagataṃ
viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Sabbaloke anabhiratasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sabbaloke
anabhiratasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Sabbaloke anabhiratasaññāsahagataṃ
samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Sabbaloke anabhiratasaññāsahagataṃ upekhāsambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho
bhikkhave, sabbaloke anabhiratasaññā evaṃ bahulīkatā mahato saṃvegāya saṃvattatīti.

2. 8. 24

Chaṭṭha sabbaloke anabhiratasuttaṃ

686. Sabbaloke anabhiratasaññā bhikkhave, bhāvitā bahulīkatā mahato phāsuvihārāya
saṃvattati. Kathaṃ bhāvitā ca bhikkhave, sabbaloke anabhiratasaññā kathaṃ bahulīkatā
mahato phāsuvihārāya saṃvattati: idha bhikkhave, bhikkhu sabbaloke
anabhiratasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Sabbaloke anabhiratasaññāsahagataṃ
dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Sabbaloke anabhiratasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sabbaloke
anabhiratasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Sabbaloke anabhiratasaññāsahagataṃ
passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Sabbaloke anabhiratasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sabbaloke
anabhiratasaññāsahagataṃ upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, sabbaloke
anabhiratasaññā evaṃ bahulīkatā mahato phāsuvihārāya saṃvattatīti.

2. 8. 25

Aniccasuttāni (aniccasuttaṃ)

687. Aniccasaññā bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā. Kathaṃ
bhāvitā ca bhikkhave, aniccasaññā kathaṃ bahulīkatā mahapphalā hoti, mahānisaṃsā: idha
bhikkhave, bhikkhu aniccasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aniccasaññāsahagataṃ
dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Aniccasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aniccasaññāsahagataṃ pītisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Aniccasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Aniccasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aniccasaññāsahagataṃ
upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, aniccasaññā evaṃ bahulīkatā mahapphalā
hoti mahānisaṃsāti.

2. 8. 26

Dutiya aniccasuttaṃ

688. Aniccasaññāya bhikkhave, bhāvitāya bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ phalaṃ
pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Kathaṃ bhāvitāya ca kho
bhikkhave, aniccasaññāya kathaṃ bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ phalaṃ
pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Idha bhikkhave, bhikkhu
aniccasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Aniccasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Aniccasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Aniccasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aniccasaññāsahagataṃ
passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Aniccasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aniccasaññāsahagataṃ
upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Evaṃ bhāvitāya kho bhikkhave, aniccasaññāya evaṃ bahulīkatāya
dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese
anāgāmitāti.

2. 8. 27

Tatiya aniccasuttaṃ

689. Aniccasaññā bhikkhave, bhāvitā bahulīkatā mahato atthāya saṃvattati. Kathaṃ bhāvitā
bhikasakhave, aniccasaññā kathaṃ bahulīkatā mahato atthāya saṃvattati: idha bhikkhave,
bhikkhu aniccasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Aniccasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Aniccasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Aniccasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aniccasaññāsahagataṃ
passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Aniccasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aniccasaññāsahagataṃ
upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, aniccasaññā evaṃ bahulīkatā mahato
atthāya saṃvattatīti.

[BJT Page 246] [\x 246/]

2. 8. 28

Catuttha aniccasuttaṃ

690. Aniccasaññā bhikkhave, bhāvitā bahulīkatā mahato yogakkhemāya saṃvattati. Kathaṃ
bhāvitā ca bhikkhave, aniccasaññā kathaṃ bahulīkatā mahato yogakkhemāya saṃvattati:
idha bhikkhave, bhikkhu aniccasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aniccasaññāsahagataṃ
dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Aniccasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aniccasaññāsahagataṃ pītisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Aniccasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Aniccasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aniccasaññāsahagataṃ
upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, aniccasaññā evaṃ bahulīkatā mahato
yogakkhemāya saṃvattatīti.

2. 8. 29

Pañcama aniccasuttaṃ

691. Aniccasaññā bhikkhave, bhāvitā bahulīkatā mahato saṃvegāya saṃvattati. Kathaṃ
bhāvitā ca bhikkhave, aniccasaññā kathaṃ bahulīkatā mahato saṃvegāya saṃvattati: idha
bhikkhave, bhikkhu aniccasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aniccasaññāsahagataṃ
dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Aniccasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aniccasaññāsahagataṃ pītisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Aniccasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Aniccasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aniccasaññāsahagataṃ
upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, aniccasaññā evaṃ bahulīkatā mahato
saṃvegāya saṃvattatīti.

2. 8. 30

Chaṭṭha aniccasuttaṃ

692. Aniccasaññā bhikkhave, bhāvitā bahulīkatā mahato phāsuvihārāya saṃvattati. Kathaṃ
bhāvitā ca bhikkhave, aniccasaññā kathaṃ bahulīkatā mahato phāsuvihārāya saṃvattati: idha
bhikkhave, bhikkhu aniccasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aniccasaññāsahagataṃ
dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Aniccasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aniccasaññāsahagataṃ pītisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Aniccasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Aniccasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Aniccasaññāsahagataṃ
upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, aniccasaññā evaṃ bahulīkatā mahato
phāsuvihārāya saṃvattatīti.

2. 8. 31

Anicce dukkhasuttāni (anicce dukkhasuttaṃ)

693. Anicce dukkhasaññā bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā.
Kathaṃ bhāvitā ca bhikkhave, anicce dukkhasaññā kathaṃ bahulīkatā mahapphalā hoti,
mahānisaṃsā: idha bhikkhave, bhikkhu anicce dukkhasaññāsahagataṃ satisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Anicce
dukkhasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Anicce dukkhasaññāsahagataṃ viriyasambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Anicce
dukkhasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Anicce dukkhasaññāsahagataṃ passaddhisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Anicce
dukkhasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Anicca dukkhasaññāsahagataṃ upekhāsambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho
bhikkhave, anicce dukkhasaññā evaṃ bahulīkatā mahapphalā hoti mahānisaṃsāti.

2. 8. 32

Dutiya anicce dukkhasuttaṃ

694. Anicce dukkhasaññāya bhikkhave, bhāvitāya bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ
phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Kathaṃ bhāvitāya
ca kho bhikkhave, anicce dukkhasaññāya kathaṃ bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ
phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Idha bhikkhave,
bhikkhu anicce dukkhasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Anicce dukkhasaññāsahagataṃ
dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Anicce dukkhasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Anicce
dukkhasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Anicce dukkhasaññāsahagataṃ passaddhisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Anicce
dukkhasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Anicce dukkhasaññāsahagataṃ upekkhāsambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitāya
kho bhikkhave, anicce dukkhasaññāya evaṃ bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ
phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti.

2. 8. 33

Tatiya anicce dukkhasuttaṃ

695. Anicce dukkhasaññā bhikkhave, bhāvitā bahulīkatā mahato atthāya saṃvattati. Kathaṃ
bhāvitā bhikkhave, anicce dukkhasaññā kathaṃ bahulīkatā mahato atthāya saṃvattati: idha
bhikkhave, bhikkhu anicce dukkhasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Anicce dukkhasaññāsahagataṃ
dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Anicce dukkhasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Anicce
dukkhasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Anicce dukkhasaññāsahagataṃ passaddhisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Anicce
dukkhasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Anicce dukkhasaññāsahagataṃ upekhāsambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho
bhikkhave, anicce dukkhasaññā evaṃ bahulīkatā mahato atthāya saṃvattatīti.

2. 8. 34

Catuttha anicce dukkhasuttaṃ

696. Anicce dukkhasaññā bhikkhave, bhāvitā bahulīkatā mahato yogakkhemāya saṃvattati.
Kathaṃ bhāvitā ca bhikkhave, anicce dukkhasaññā kathaṃ bahulīkatā mahato
yogakkhemāya saṃvattati: idha bhikkhave, bhikkhu anicce dukkhasaññāsahagataṃ
satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Anicce dukkhasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Anicce dukkhasaññāsahagataṃ
viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Anicce dukkhasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Anicce
dukkhasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Anicce dukkhasaññāsahagataṃ samādhisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Anicce
dukkhasaññāsahagataṃ upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ
Virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, anicce
dukkhasaññā evaṃ bahulīkatā mahato yogakkhemāya saṃvattatīti.

2. 8. 35

Pañcama anicce dukkhasuttaṃ
697. Anicce dukkhasaññā bhikkhave, bhāvitā bahulīkatā mahato saṃvegāya saṃvattati.
Kathaṃ bhāvitā ca bhikkhave, anicce dukkhasaññā kathaṃ bahulīkatā mahato saṃvegāya
saṃvattati: idha bhikkhave, bhikkhu anicce dukkhasaññāsahagataṃ satisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Anicce
dukkhasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Anicce dukkhasaññāsahagataṃ viriyasambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Anicce
dukkhasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Anicce dukkhasaññāsahagataṃ passaddhisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Anicce
dukkhasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Anicce dukkhasaññāsahagataṃ upekhāsambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho
bhikkhave, anicce dukkhasaññā evaṃ bahulīkatā mahato saṃvegāya saṃvattatīti.

2. 8. 36

Chaṭṭha anicce dukkhasuttaṃ

698. Anicce dukkhasaññā bhikkhave, bhāvitā bahulīkatā mahato phāsuvihārāya saṃvattati.
Kathaṃ bhāvitā ca bhikkhave, anicce dukkhasaññā kathaṃ bahulīkatā mahato phāsuvihārāya
saṃvattati: idha bhikkhave, bhikkhu anicce dukkhasaññāsahagataṃ satisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Anicce
dukkhasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Anicce dukkhasaññāsahagataṃ viriyasambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Anicce
dukkhasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Anicce dukkhasaññāsahagataṃ passaddhisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Anicce
dukkhasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Anicce dukkhasaññāsahagataṃ upekhāsambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho
bhikkhave, anicce dukkhasaññā evaṃ bahulīkatā mahato phāsuvihārāya saṃvattatīti.

2. 8. 37

Dukkhe anattasuttāni ( dukkhe anattasuttaṃ)

[PTS Page 133] [\q 133/]
699. Dukkhe anattasaññā bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā.
Kathaṃ bhāvitā ca bhikkhave, dukkhe anattasaññā kathaṃ bahulīkatā mahapphalā hoti,
mahānisaṃsā: idha bhikkhave, bhikkhu dukkhe anattasaññāsahagataṃ satisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dukkhe
anattasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Dukkhe anattasaññāsahagataṃ viriyasambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dukkhe
anattasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Dukkhe anattasaññāsahagataṃ passaddhisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dukkhe
anattasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Dukkhe anattasaññāsahagataṃ upekhāsambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho
bhikkhave, dukkhe anattasaññā evaṃ bahulīkatā mahapphalā hoti mahānisaṃsāti.
2. 8. 38

Dutiya dukkhe anattasuttaṃ

700. Dukkhe anattasaññāya bhikkhave, bhāvitāya bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ
phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Kathaṃ bhāvitāya
ca kho bhikkhave, dukkhe anattasaññāya kathaṃ bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ
phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Idha bhikkhave,
bhikkhu dukkhe anattasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dukkhe anattasaññāsahagataṃ
dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Dukkhe anattasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dukkhe
anattasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Dukkhe anattasaññāsahagataṃ passaddhisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dukkhe
anattasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Dukkhe anattasaññāsahagataṃ upekkhāsambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitāya
kho bhikkhave, dukkhe anattasaññāya evaṃ bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ
phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti.

2. 8. 39

Tatiya dukkhe anattasuttaṃ

701. Dukkhe anattasaññā bhikkhave, bhāvitā bahulīkatā mahato atthāya saṃvattati. Kathaṃ
bhāvitā bhikkhave, dukkhe anattasaññā kathaṃ bahulīkatā mahato atthāya saṃvattati: idha
bhikkhave, bhikkhu dukkhe anattasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dukkhe anattasaññāsahagataṃ
dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Dukkhe anattasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dukkhe
anattasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Dukkhe anattasaññāsahagataṃ passaddhisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dukkhe
anattasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Dukkhe anattasaññāsahagataṃ upekhāsambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho
bhikkhave, dukkhe anattasaññā evaṃ bahulīkatā mahato atthāya saṃvattatīti.

2. 8. 40

Catuttha dukkhe anattasuttaṃ

702. Dukkhe anattasaññā bhikkhave, bhāvitā bahulīkatā mahato yogakkhemāya saṃvattati.
Kathaṃ bhāvitā ca bhikkhave, dukkhe anattasaññā kathaṃ bahulīkatā mahato
yogakkhemāya saṃvattati: idha bhikkhave, bhikkhu dukkhe anattasaññāsahagataṃ
satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Dukkhe anattasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dukkhe anattasaññāsahagataṃ
viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Dukkhe anattasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dukkhe
anattasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Dukkhe anattasaññāsahagataṃ samādhisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dukkhe
anattasaññāsahagataṃ upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ
Virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, dukkhe
anattasaññā evaṃ bahulīkatā mahato yogakkhemāya saṃvattatīti.

2. 8. 41

Pañcama dukkhe anattasuttaṃ

703. Dukkhe anattasaññā bhikkhave, bhāvitā bahulīkatā mahato saṃvegāya saṃvattati.
Kathaṃ bhāvitā ca bhikkhave, dukkhe anattasaññā kathaṃ bahulīkatā mahato saṃvegāya
saṃvattati: idha bhikkhave, bhikkhu dukkhe anattasaññāsahagataṃ satisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dukkhe
anattasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Dukkhe anattasaññāsahagataṃ viriyasambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dukkhe
anattasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Dukkhe anattasaññāsahagataṃ passaddhisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dukkhe
anattasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Dukkhe anattasaññāsahagataṃ upekhāsambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho
bhikkhave, dukkhe anattasaññā evaṃ bahulīkatā mahato saṃvegāya saṃvattatīti.

2. 8. 42

Chaṭṭha dukkhe anattasuttaṃ

704. Dukkhe anattasaññā bhikkhave, bhāvitā bahulīkatā mahato phāsuvihārāya saṃvattati.
Kathaṃ bhāvitā ca bhikkhave, dukkhe anattasaññā kathaṃ bahulīkatā mahato phāsuvihārāya
saṃvattati: idha bhikkhave, bhikkhu dukkhe anattasaññāsahagataṃ satisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dukkhe
anattasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Dukkhe anattasaññāsahagataṃ viriyasambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dukkhe
anattasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Dukkhe anattasaññāsahagataṃ passaddhisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dukkhe
anattasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Dukkhe anattasaññāsahagataṃ upekhāsambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho
bhikkhave, dukkhe anattasaññā evaṃ bahulīkatā mahato phāsuvihārāya saṃvattatīti.

[BJT Page 246] [\x 246/]

2. 8. 43

Pahānasuttāni (pahānasuttaṃ)

705. Pahānasaññā bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā. Kathaṃ
bhāvitā ca bhikkhave, pahānasaññā kathaṃ bahulīkatā mahapphalā hoti, mahānisaṃsā: idha
bhikkhave, bhikkhu pahānasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pahānasaññāsahagataṃ
dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Pahānasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pahānasaññāsahagataṃ
pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Pahānasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Pahānasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pahānasaññāsahagataṃ
upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, pahānasaññā evaṃ bahulīkatā
mahapphalā hoti mahānisaṃsāti.

2. 8. 44

Dutiya pahānasuttaṃ

706. Pahānasaññāya bhikkhave, bhāvitāya bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ phalaṃ
pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Kathaṃ bhāvitāya ca kho
bhikkhave, pahānasaññāya kathaṃ bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ phalaṃ
pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Idha bhikkhave, bhikkhu
pahānasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Pahānasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Pahānasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Pahānasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pahānasaññāsahagataṃ
passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Pahānasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pahānasaññāsahagataṃ
upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Evaṃ bhāvitāya kho bhikkhave, pahānasaññāya evaṃ bahulīkatāya
dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese
anāgāmitāti.

2. 8. 45

Tatiya pahānasuttaṃ

707. Pahānasaññā bhikkhave, bhāvitā bahulīkatā mahato atthāya saṃvattati. Kathaṃ bhāvitā
bhikkhave, pahānasaññā kathaṃ bahulīkatā mahato atthāya saṃvattati: idha bhikkhave,
bhikkhu pahānasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Pahānasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Pahānasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Pahānasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pahānasaññāsahagataṃ
passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Pahānasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pahānasaññāsahagataṃ
upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, pahānasaññā evaṃ bahulīkatā mahato
atthāya saṃvattatīti.
2. 8. 46

Catuttha pahānasuttaṃ

708. Pahānasaññā bhikkhave, bhāvitā bahulīkatā mahato yogakkhemāya saṃvattati. Kathaṃ
bhāvitā ca bhikkhave, pahānasaññā kathaṃ bahulīkatā mahato yogakkhemāya saṃvattati:
idha bhikkhave, bhikkhu pahānasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pahānasaññāsahagataṃ
dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Pahānasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pahānasaññāsahagataṃ
pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Pahānasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Pahānasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pahānasaññāsahagataṃ
upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, pahānasaññā evaṃ bahulīkatā mahato
yogakkhemāya saṃvattatīti.

2. 8. 47

Pañcama pahānasuttaṃ

709. Pahānasaññā bhikkhave, bhāvitā bahulīkatā mahato saṃvegāya saṃvattati. Kathaṃ
bhāvitā ca bhikkhave, pahānasaññā kathaṃ bahulīkatā mahato saṃvegāya saṃvattati: idha
bhikkhave, bhikkhu pahānasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pahānasaññāsahagataṃ
dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Pahānasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pahānasaññāsahagataṃ
pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Pahānasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Pahānasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pahānasaññāsahagataṃ
upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, pahānasaññā evaṃ bahulīkatā mahato
saṃvegāya saṃvattatīti.

2. 8. 48

Chaṭṭha pahānasuttaṃ

710. Pahānasaññā bhikkhave, bhāvitā bahulīkatā mahato phāsuvihārāya saṃvattati. Kathaṃ
bhāvitā ca bhikkhave, pahānasaññā kathaṃ bahulīkatā mahato phāsuvihārāya saṃvattati:
idha bhikkhave, bhikkhu pahānasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pahānasaññāsahagataṃ
dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Pahānasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pahānasaññāsahagataṃ
pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Pahānasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Pahānasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pahānasaññāsahagataṃ
upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, pahānasaññā evaṃ bahulīkatā mahato
phāsuvihārāya saṃvattatīti.

[BJT Page 248] [\x 248/]

2. 8. 49

Virāgasuttāni (virāgasuttaṃ)

711. Virāgasaññā bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā. Kathaṃ
bhāvitā ca bhikkhave, virāgasaññā kathaṃ bahulīkatā mahapphalā hoti, mahānisaṃsā: idha
bhikkhave, bhikkhu virāgasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Virāgasaññāsahagataṃ
dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Virāgasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Virāgasaññāsahagataṃ pītisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Virāgasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Virāgasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Virāgasaññāsahagataṃ
upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, virāgasaññā evaṃ bahulīkatā mahapphalā
hoti mahānisaṃsāti.

2. 8. 50

Dutiya virāgasuttaṃ

712. Virāgasaññāya bhikkhave, bhāvitāya bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ phalaṃ
pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Kathaṃ bhāvitāya ca kho
bhikkhave, virāgasaññāya kathaṃ bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ phalaṃ
pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Idha bhikkhave, bhikkhu
virāgasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Virāgasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Virāgasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Virāgasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Virāgasaññāsahagataṃ
passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Virāgasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Virāgasaññāsahagataṃ
upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Evaṃ bhāvitāya kho bhikkhave, virāgasaññāya evaṃ bahulīkatāya
dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese
anāgāmitāti.

2. 8. 51

Tatiya virāgasuttaṃ

713. Virāgasaññā bhikkhave, bhāvitā bahulīkatā mahato atthāya saṃvattati. Kathaṃ bhāvitā
bhikkhave, virāgasaññā kathaṃ bahulīkatā mahato atthāya saṃvattati: idha bhikkhave,
bhikkhu virāgasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Virāgasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Virāgasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Virāgasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Virāgasaññāsahagataṃ
passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Virāgasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Virāgasaññāsahagataṃ
upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, virāgasaññā evaṃ bahulīkatā mahato
atthāya saṃvattatīti.

2. 8. 52

Catuttha virāgasuttaṃ

714. Virāgasaññā bhikkhave, bhāvitā bahulīkatā mahato yogakkhemāya saṃvattati. Kathaṃ
bhāvitā ca bhikkhave, virāgasaññā kathaṃ bahulīkatā mahato yogakkhemāya saṃvattati:
idha bhikkhave, bhikkhu virāgasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Virāgasaññāsahagataṃ
dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Virāgasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Virāgasaññāsahagataṃ pītisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Virāgasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Virāgasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Virāgasaññāsahagataṃ
upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, virāgasaññā evaṃ bahulīkatā mahato
yogakkhemāya saṃvattatīti.

2. 8. 53

Pañcama virāgasuttaṃ
715. Virāgasaññā bhikkhave, bhāvitā bahulīkatā mahato saṃvegāya saṃvattati. Kathaṃ
bhāvitā ca bhikkhave, virāgasaññā kathaṃ bahulīkatā mahato saṃvegāya saṃvattati: idha
bhikkhave, bhikkhu virāgasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Virāgasaññāsahagataṃ
dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Virāgasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Virāgasaññāsahagataṃ pītisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Virāgasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Virāgasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Virāgasaññāsahagataṃ
upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, virāgasaññā evaṃ bahulīkatā mahato
saṃvegāya saṃvattatīti.

2. 8. 54

Chaṭṭha virāgasuttaṃ

716. Virāgasaññā bhikkhave, bhāvitā bahulīkatā mahato phāsuvihārāya saṃvattati. Kathaṃ
bhāvitā ca bhikkhave, virāgasaññā kathaṃ bahulīkatā mahato phāsuvihārāya saṃvattati: idha
bhikkhave, bhikkhu virāgasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanisāsitaṃ vossaggapariṇāmiṃ. Virāgasaññāsahagataṃ
dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Virāgasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Virāgasaññāsahagataṃ pītisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Virāgasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Virāgasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Virāgasaññāsahagataṃ
upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, virāgasaññā evaṃ bahulīkatā mahato
phāsuvihārāya saṃvattatīti.

2. 8. 55

Nirodhasuttaṃ

717. Nirodhasaññā bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā. Kathaṃ
bhāvitā ca bhikkhave, nirodhasaññā kathaṃ bahulīkatā mahapphalā hoti, mahānisaṃsā: idha
bhikkhave, bhikkhu nirodhasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Nirodhasaññāsahagataṃ
dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Nirodhasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Nirodhasaññāsahagataṃ
pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Nirodhasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Nirodhasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Nirodhasaññāsahagataṃ
upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, nirodhasaññā evaṃ bahulīkatā
mahapphalā hoti mahānisaṃsāti.

2. 8. 56

Dutiya nirodhasuttaṃ

718. Nirodhasaññāya bhikkhave, bhāvitāya bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ
phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Kathaṃ bhāvitāya
ca kho bhikkhave, nirodhasaññāya kathaṃ bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ
phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Idha bhikkhave,
bhikkhu nirodhasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Nirodhasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Nirodhasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Nirodhasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Nirodhasaññāsahagataṃ
passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Nirodhasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Nirodhasaññāsahagataṃ
upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Evaṃ bhāvitāya kho bhikkhave, nirodhasaññāya evaṃ bahulīkatāya
dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese
anāgāmitāti.

2. 8. 57
Tatiya nirodhasuttaṃ

719. Nirodhasaññā bhikkhave, bhāvitā bahulīkatā mahato atthāya saṃvattati. Kathaṃ bhāvitā
bhikkhave, nirodhasaññā kathaṃ bahulīkatā mahato atthāya saṃvattati: idha bhikkhave,
bhikkhu nirodhasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Nirodhasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Nirodhasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Nirodhasaññāsahagataṃ pītisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Nirodhasaññāsahagataṃ
passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Nirodhasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Nirodhasaññāsahagataṃ
upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, nirodhasaññā evaṃ bahulīkatā mahato
atthāya saṃvattatīti.
[BJT Page 250] [\x 250/]

2. 8. 58

Catuttha nirodhasuttaṃ

720. Nirodhasaññā bhikkhave, bhāvitā bahulīkatā mahato yogakkhemāya saṃvattati. Kathaṃ
bhāvitā ca bhikkhave, nirodhasaññā kathaṃ bahulīkatā mahato yogakkhemāya saṃvattati:
idha bhikkhave, bhikkhu nirodhasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Nirodhasaññāsahagataṃ
dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Nirodhasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Nirodhasaññāsahagataṃ
pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Nirodhasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Nirodhasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Nirodhasaññāsahagataṃ
upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, nirodhasaññā evaṃ bahulīkatā mahato
yogakkhemāya saṃvattatīti.

2. 8. 59

Pañcama nirodhasuttaṃ

721. Nirodhasaññā bhikkhave, bhāvitā bahulīkatā mahato saṃvegāya saṃvattati. Kathaṃ
bhāvitā ca bhikkhave, nirodhasaññā kathaṃ bahulīkatā mahato saṃvegāya saṃvattati: idha
bhikkhave, bhikkhu nirodhasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Nirodhasaññāsahagataṃ
dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Nirodhasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Nirodhasaññāsahagataṃ
pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Nirodhasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Nirodhasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Nirodhasaññāsahagataṃ
upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, nirodhasaññā evaṃ bahulīkatā mahato
saṃvegāya saṃvattatīti.

2. 8. 60

Chaṭṭha nirodhasuttaṃ

722. Nirodhasaññā bhikkhave, bhāvitā bahulīkatā mahato phāsuvihārāya saṃvattati. Kathaṃ
bhāvitā ca bhikkhave, nirodhasaññā kathaṃ [PTS Page 134] [\q 134/] bahulīkatā mahato
phāsuvihārāya saṃvattati: idha bhikkhave, bhikkhu nirodhasaññāsahagataṃ
satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Nirodhasaññāsahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Nirodhasaññāsahagataṃ viriyasambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Nirodhasaññāsahagataṃ
pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Nirodhasaññāsahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Nirodhasaññāsahagataṃ samādhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Nirodhasaññāsahagataṃ
upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, nirodhasaññā evaṃ bahulīkatā mahato
phāsuvihārāya saṃvattatīti.

Nirodhavaggo aṭṭhamo.

Tatraddānaṃ:-
Asubhamaraṇāhāra paṭikkūlānabhiratā
Aniccadukkhānattapahāna virāganirodhenāti.

[BJT Page 252] [\x 252/]
9. Gaṅgāpeyyālo
2. 9. 1
Gaṅgādisuttāni

723. Seyyathāpi bhikkhave, gaṅgānadī pācīnaninnā, pācīnapoṇā pācīnapabbhārā. Evameva
kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto
nibbānaninno hoti, nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta
bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo
nibbānapabbhāro: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu satta
bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo
nibbānapabbhāroti.

2. 9. 2
Gaṅgādisuttāni

724. Seyyathāpi bhikkhave, yamunānadī pācīnaninnā, pācīnapoṇā pācīnapabbhārā.
Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto
nibbānaninno hoti, nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta
bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo
nibbānapabbhāro: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu satta
bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo
nibbānapabbhāroti.

2. 9. 3

Gaṅgādisuttāni

725. Seyyathāpi bhikkhave, aciravatīnadī pācīnaninnā, pācīnapoṇā pācīnapabbhārā.
Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto
nibbānaninno hoti, nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta
bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo
nibbānapabbhāro: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu satta
bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo
nibbānapabbhāroti.

2. 9. 4

Gaṅgādisuttāni

726. Seyyathāpi bhikkhave, sarabhūnadī pācīnaninnā, pācīnapoṇā pācīnapabbhārā.
Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto
nibbānaninno hoti, nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta
bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo
nibbānapabbhāro: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu satta
bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo
nibbānapabbhāroti.

2. 9. 5

Gaṅgādisuttāni

727. Seyyathāpi bhikkhave, mahīnadī pācīnaninnā, pācīnapoṇā pācīnapabbhārā. Evameva
kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto
nibbānaninno hoti, nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta
bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo
nibbānapabbhāro: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu satta
bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo
nibbānapabbhāroti.

2. 9. 6

Gaṅgādisuttāni

728. Seyyathāpi bhikkhave, yā kāci mahānadiyo, seyyathīdaṃ: gaṅgā yamunā aciravatī
sarabhū mahī. Sabbā tā pācīnaninnā, pācīnapoṇā pācīnapabbhārā. Evameva kho
bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno
hoti, nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento
satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha
bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge
bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 9. 7

Gaṅgādisuttāni

729. Seyyathāpi bhikkhave, gaṅgānadī samuddaninnā, samuddapoṇā samuddapabbhārā.
Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto
nibbānaninno hoti, nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta
bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo
nibbānapabbhāro: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu satta
bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo
nibbānapabbhāroti.

2. 9. 8

Gaṅgādisuttāni

730. Seyyathāpi bhikkhave, yamunānadī samuddaninnā, samuddapoṇā samuddapabbhārā.
Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto
nibbānaninno hoti, nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta
bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo
nibbānapabbhāro: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu satta
bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo
nibbānapabbhāroti.

2. 9. 9

Gaṅgādisuttāni

731. Seyyathāpi bhikkhave, aciravatīnadī samuddaninnā, samuddapoṇā samuddapabbhārā.
Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto
nibbānaninno hoti, nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta
bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo
nibbānapabbhāro: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu satta
bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo
nibbānapabbhāroti.

2. 9. 10

Gaṅgādisuttāni

732. Seyyathāpi bhikkhave, sarabhūnadī samuddaninnā, samuddapoṇā samuddapabbhārā.
Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto
nibbānaninno hoti, nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta
bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo
nibbānapabbhāro: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu satta
bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo
nibbānapabbhāroti.

2. 9. 11

Gaṅgādisuttāni

733. Seyyathāpi bhikkhave, mahīnadī samuddaninnā, samuddapoṇā samuddapabbhārā.
Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto
nibbānaninno hoti, nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta
bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo
nibbānapabbhāro: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu satta
bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo
nibbānapabbhāroti.

2. 9. 12

Gaṅgādisuttāni

734. Seyyathāpi bhikkhave, yā kāci mahānadiyo. Seyyathīdaṃ: gaṅgā yamunā aciravatī
sarabhū mahī. Sabbā tā samuddaninnā, samuddapoṇā samuddapabbhārā. Evameva kho
bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno
hoti, nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento
satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha
bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge
bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

Gaṅgāpeyyālo navamo.

[PTS Page 135] [\q 135/]
Tatraddānaṃ:
Cha pācīnato ninnā cha ca ninnā samuddato
Ete dveva dvādasa honti vaggo tena pavuccatīti.

[BJT Page 252] [\x 252/]

10. Appamādavaggo

2. 10. 1

Tathāgatādi suttāni

735. Yāvatā bhikkhave, sattā apadā vā dvipadā vā catuppadā vā bahuppadā vā rūpino vā
arūpino vā saññino vā asaññino vā nevasaññināsaññino vā tathāgato tesaṃ aggamakkhāyati
arahaṃ sammāsambuddho. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te
appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati.
Appamattassetaṃ bhikkhave, bhikkhuno paṭikaṅkhaṃ: satta bojjhaṅge bhāvessati, satta
bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti,
satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho
bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 10. 2

Tathāgatādi suttāni

736. Seyyathāpi bhikkhave, yāni kānici jaṅgamānaṃ pāṇānaṃ padajātāni, sabbāni tāni
hatthipade samodhānaṃ gacchati. Hatthipadaṃ tesaṃ aggamakkhāyati yadidaṃ
mahantattena. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā
appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ
bhikkhave, bhikkhuno paṭikaṅkhaṃ: satta bojjhaṅge bhāvessati, satta bojjhaṅge
bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta
bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu appamatto
satta bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 10. 3

Tathāgatādi suttāni

737. Seyyathāpi bhikkhave, kūṭāgārassa yā kāci gopānasiyo sabbā tā kūṭaṅgamā kūṭaninnā
kūṭasamosaraṇā, kūṭaṃ tāsaṃ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā
dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ
aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno paṭikaṅkhaṃ: satta bojjhaṅge
bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta
bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho
bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 10. 4

Tathāgatādi suttāni

738. Seyyathāpi bhikkhave, ye keci mūlagandhā, kālānusāri tesaṃ aggamakkhāyati. Evameva
kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā
appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno
paṭikaṅkhaṃ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca
bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha
bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti. Satta
bojjhaṅge bahulīkarotīti.

2. 10. 5

Tathāgatādi suttāni

739. Seyyathāpi bhikkhave, ye keci sāragandhā, kālānusāri tesaṃ aggamakkhāyati. Evameva
kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā
appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno
paṭikaṅkhaṃ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca
bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha
bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti. Satta
bojjhaṅge bahulīkarotīti.

2. 10. 6

Tathāgatādi suttāni
740. Seyyathāpi bhikkhave, ye keci pupphagandhā, vassikaṃ tesaṃ aggamakkhāyati.
Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā
appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ
bhikkhave, bhikkhuno paṭikaṅkhaṃ: satta bojjhaṅge bhāvessati, satta bojjhaṅge
bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta
bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu appamatto
satta bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 10. 7

Tathāgatādi suttāni

741. Seyyathāpi bhikkhave, ye keci kuḍḍarājāno sabbe te rañño cakkavattissa anuyantā
bhavanti. Rājā tesaṃ cakkavatti aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā
dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ
aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno paṭikaṅkhaṃ: satta bojjhaṅge
bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta
bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho
bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 10. 8
Tathāgatādi suttāni

742. Seyyathāpi bhikkhave, yā kāci tārakarūpānaṃ pabhā. Sabbā tā candimappabhāya kalaṃ
nāgghati soḷasiṃ candappabhā tāsaṃ tesaṃ aggamakkhāyati. Evameva kho bhikkhave, ye
keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ
dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno paṭikaṅkhaṃ: satta
bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu
appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu
satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Evaṃ kho bhikkhave, bhikkhu appamatto satta
Bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 10. 9

Tathāgatādi suttāni

743. Seyyathāpi bhikkhave, saradasamaye viddhe vigatavalāhake deve ādicco nabhaṃ
abbhussukkamāno sabbaṃ ākāsagataṃ tamagataṃ abhivihacca bhāsate ca tapate ca virocati
ca. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā
appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ
bhikkhave, bhikkhuno paṭikaṅkhaṃ: satta bojjhaṅge bhāvessati, satta bojjhaṅge
bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta
bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu appamatto
satta bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 10. 10

Tathāgatādi suttāni

744. Seyyathāpi bhikkhave, yāni kāni ci tantāvutānaṃ vatthānaṃ kāsikaṃ vatthaṃ
aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te
appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati.
Appamattassetaṃ bhikkhave, bhikkhuno paṭikaṅkhaṃ: satta bojjhaṅge bhāvessati, satta
bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti,
satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Evaṃ kho bhikkhave, bhikkhu appamatto satta
Bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

Appamādavaggo dasamo.

Tatraddānaṃ:
Tathāgataṃ padaṃ kūṭaṃ mūlaṃ sārena vassitaṃ
Rājā candimasuriyā ca vatthena dasamaṃ padanti.

[BJT Page 254] [\x 254/]

11. Balakaraṇīyavaggo
2. 11. 1

Balādisuttāni

745. Seyyathāpi bhikkhave, ye keci balakaraṇīyā kammantā karīyanti, sabbe te paṭhaviṃ
nissāya paṭhaviyaṃ patiṭṭhāya evamete balakaraṇīyā kammantā karīyanti. Evameva kho
bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāveti, satta bojjhaṅge
bahulīkaroti. Kathañca bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya satta bojjhaṅge
bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekkhāsambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho
bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāveti. Satta bojjhaṅge
bahulīkarotīti.

2. 11. 2

Balādisuttāni

746. Seyyathāpi bhikkhave, ye keci bījagāmābhūtagāmā vuddhiṃ virūḷhiṃ vepullaṃ āpajjanti,
sabbe te paṭhaviṃ nissāya paṭhaviyā patiṭṭhāya, evamete bījagāmabhūtagāmā vuddhiṃ
virūḷhiṃ vepullaṃ āpajjanti. Evameva kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya
satta bojjhaṅge bhāvento, satta bojjhaṅge bahulīkarontā vuddhiṃ virūḷhiṃ vepullaṃ pāpuṇāti
dhammesu. Kathañca bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya satta bojjhaṅge
bhāvento, satta bojjhaṅge bahulīkaronto. Idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho
bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāvento, satta bojjhaṅge
bahulīkaronto vuddhiṃ virūḷhiṃ vepullaṃ pāpuṇāti dhammesūti.

2. 11. 3

Balādisuttāni

747. Seyyathāpi bhikkhave, himavantaṃ pabbatarājaṃ nissāya nāgā kāyaṃ vaḍḍhenti, balaṃ
gāhenti. Te tattha kāyaṃ vaḍḍhetvā balaṃ gāhetvā kussubbhe otaranti. Kussubbhe2 otaritvā
mahāsobbhe otaranti. Mahāsobbhe otaritvā kunnadiyo otaranti, kunnadiyo otaritvā
mahānadiyo otaranti. Mahānadiyo otaritvā mahāsamuddaṃ sāgaraṃ otaranti. Te tattha
mahantattaṃ vepullattaṃ āpajjanti kāyena. Evameva kho bhikkhave, bhikkhu sīlaṃ nissāya
sīle patiṭṭhāya satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto mahantattaṃ
vepullattaṃ pāpuṇāti dhammesu. Kathañca bhikkhave, bhikkhu sīlaṃ nissāya sīle
patiṭṭhāya satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto mahantattaṃ vepullattaṃ
pāpuṇāti dhammesu: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu sīlaṃ
nissāya sīle patiṭṭhāya satta bojjhaṅge maggaṃ bhāvento satta bojjhaṅge bahulīkaronto
mahantattaṃ vepullattaṃ pāpuṇāti dhammesūti.

2. 11. 4
Balādisuttāni

748. Seyyathāpi bhikkhave, rukkho pācīnaninno pācīna poṇo pācīnapabbharo so mūle
chinno katamena papātena papateyyāti: yena bhanne, ninno yena poṇo yena pabbhāroti.
Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca
Bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu
satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho
bhikkhave, bhikkhu satta bojjhaṅge bhāvento. Satta bojjhaṅge bahulīkaronto, nibbānaninno
hoti nibbānapoṇo nibbānapabbhāroti.

2. 11. 5

Balādiyasuttāni

749. Seyyathāpi bhikkhave, kumbho nikkujjo vamateva udakaṃ no paccāvamati. Evameva
kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkarontovamateva
pāpake akusale dhamme no paccāvamati. Kathañca bhikkhave, bhikkhu satta bojjhaṅge
bhāvento satta bojjhaṅge bahulīkaronto vamateva pāpake akusale dhamme no paccāvamati;
idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento
satta bojjhaṅge bahulīkaronto, vamateva pāpake akusale dhamme no paccāvamatīti.

[BJT Page 254] [\x 254/]

2. 11. 6

Balādisuttāni

250. Seyyathāpi bhikkhave, sālisūkaṃ vā yavasūkaṃ vā sammā paṇihitaṃ hatthena vā
pāpadena vā akkantaṃ hatthaṃ vā pādaṃ vā bhecchati lohitaṃ vā uppādessatīti ṭhānametaṃ
vijjati. Taṃ kissa hetu: sammā paṇihittatā bhikkhave, sūkassa. Evameva kho so vata bhikkhu
sammā paṇihitāya diṭṭhiyā sammā paṇihitāya magga bhāvanāya avijjaṃ bhecchati2 vijjaṃ
uppādessati nibbānaṃ sacchikarissatīti ṭhānametaṃ vijjati. Taṃ kissa hetu: sammā
paṇihittatā bhikkhave diṭṭhiyā, kathañca bhikkhave, bhikkhu sammā paṇihitāya diṭṭhiyā
sammā paṇimitāya maggabhāvanāya avijjaṃ bhindati vijjaṃ uppādeti nibbānaṃ sacchikaroti:
idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu sammā paṇihitāya
diṭṭhiyā sammā paṇihitāya maggabhāvanāya avijjaṃ bhindati vijjaṃ uppādeti nibbānaṃ
sacchikarotīti.

2. 11. 7

Balādisuttāni

751. Seyyathāpi bhikkhave, ākāse vividhā vātā vāyantī puratthimāpi vātā vāyanti.
Pacchimāpi vātā vāyanti. Uttarāpi vātā vāyanti dakkhiṇāpi vātā vāyanti. Sarajāpi vātā
vāyanti arajāpi vātā vāyanti. Sītāpi vātā vāyanti. Uṇhāpi vātā vāyanti parittāpi vātā vāyanti.
Adhimattāpi vātā vāyanti, evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta
bojjhaṅge bahulīkaronto cattāropi satipaṭṭhānā bhāvanā pāripuriṃ gacchanti. Cattāropi
sammappadhānā bhāvanā pāripūriṃ gacchanti, cattāropi iddhipādā bhāvatā pāripūriṃ
gacchanti. Pañcapi indriyāni bhāvanā pāripūriṃ gacchanti. Pañcapi balāni bhāvanā pāripūriṃ
gacchanti sattapi bojjhaṅgā bhāvanā pāripūriṃ gacchanti. Kathañca bhikkhave, bhikkhuno
satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaroto cattāropi satipaṭṭhānā bhāvanā
pāripūriṃ gacchanti, cattāropi sammappadhānā bhāvanā pāripūriṃ gacchanti, cattāropi
iddhipādā bhāvanā pāripūriṃ gacchanti, pañcapi indriyāni bhāvanā pāripūriṃ gacchanti,
pañcapi balāni bhāvanā pāripūriṃ gacchanti, sattapi bojjhaṅgā bhāvanā pāripūriṃ gacchanti,
idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhuno satta bojjhaṅge
bhāvayato satta bojjhaṅge bahulīkaroto cattāropi satipaṭṭhānā bhāvanā pāripūriṃ gacchanti.
Cattāropi sammappadhānā bhāvanā pāripūriṃ gacchanti. Cattāropi iddhipādā bhāvanā
pāripūriṃ gacchanti. Pañcapi indriyāni bhāvanā pāripūriṃ gacchanti. Pañcapi balāni bhāvanā
pāripūriṃ gacchanti. Sattapi bojjhaṅgā bhāvanā pāripūriṃ gacchantīti.

2. 11. 8

Balādiyasuttāni

752. Seyyathāpi bhikkhave, gimhānaṃ pacchime māse uggataṃ rajojallaṃ. Tamenaṃ
mahāakālamegho ṭhānaso antaradhāpeti vūpasameti. Evameva kho bhikkhave, bhikkhu satta
bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto uppannuppanne pāpake akusale dhamme
ṭhānaso antaradhāpeti vūpasamapeti. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento
satta bojjhaṅge bahulīkaronto uppannuppanne pāpake akusale dhamme ṭhānaso
antaradhāpeti, vūpasamapeti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho
bhikkhave, bhikkhu satta bojjhaṅge bhāvento. Satta bojjhaṅge bahulīkaronto
uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti, vūpasametīti.

2. 11. 9

Balādisuttāni

753. Seyyathāpi bhikkhave, uppannaṃ mahāmeghaṃ, tamenaṃ mahāvāto antarāyeva
antaradhāpeti vūpasameti. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta
bojjhaṅge bahulīkaronto uppannuppanne pāpake akusale dhamme antarāyeva
antaradhāpeti, vūpasameti. Kathañca
Bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto uppannuppanne
pāpake akusale dhamme antarāyeva antaradhāpeti, vūpasameti: idha bhikkhave, bhikkhu
satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho
bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto, uppannuppanne
pāpake akusale dhamme antarāyeva antaradhāpeti vūpasametīti.

2. 11. 10

Balādisuttāni

754. Seyyathāpi bhikkhave, sāmuddikāya nāvāya vettabandhana bandhāya chammāsāni
udake pariyātāya hemanatikena thalaṃ ukkhittāya vātātapaparetāni bandhanāni tāni
pāvussakena meghena abhippavuṭṭhāni appakasirena paṭippassambhanti. Pūtikāni bhavanti.
Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvayato satta bojjhaṅge bahulīkaroto
appakasireneva saṃyojanāni paṭippassambhanti. Pūtikāni bhavanti. Kathañca bhikkhave,
bhikkhu satta bojjhaṅge bhāvayato satta bojjhaṅge
Bahulīkaroto appakasireneva saṃyejanāni paṭippassambhanti pūtikāni bhavanti: idha
bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhuno satta bojjhaṅge bhāvayato satta
bojjhaṅge bahulīkaroto appakasireneva saṃyojanāni paṭippassambhanti pūtikāni bhavantīti.

2. 11. 11

Balādisuttāni

755. Seyyathāpi bhikkhave, āgantukāgāraṃ, tattha puratthimāya disāya āgantvā vāsaṃ
kappenti. Pacchimāya disāya āgantvā vāsaṃ kappenti. Uttarāya disāya āgantvā vāsaṃ
kappenti. Dakkhiṇāya disāya āgantvā vāsaṃ kappenti. Khattiyāpi āgantvā vāsaṃ kappenti.
Brahmaṇāpi āgantvā vāsaṃ kappenti. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge
bhāvento satta bojjhaṅge bahulīkaronto ye dhammā abhiññā pariññeyyā te dhamme abhiññā
parijānāti. Ye dhammā abhiññā pahātabbā, te dhamme abhiññā pajahanti. Ye dhammā
abhiññā sacchikātabbā, te dhamme abhiññā sacchikaroti. Ye dhammā abhiññā bhāvetabbā,
te dhamme abhiññā bhāveti.

Katame ca bhikkhave, dhammā abhiññā pariññeyyā: pañcupādānakkhandhātissa vacanīyā.
Katame pañca, seyyathīdaṃ: rūpūpādānakkhandho vedanūpādānakkhandho
saññūpādānakkhando saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime kho
bhikkhave, dhammā abhiññā pariññeyyā. Katame ca bhikkhave, dhammā abhiññā
pahātabbā: avijjā ca bhavataṇhā ca. Ime bhikkhave, dhammā abhiññā pahātabbā. Katame ca
bhikkhave, dhammā abhiññā sacchikātabbā: vijjā ca vimutti ca, ime bhikkhave, dhammā
abhiññā sacchikātabbā. Katame ca bhikkhave, dhammā abhiññā bhāvetabbā: samatho ca
vipassanā ca. Ime bhikkhave, dhammā abhiññā bhāvetabbā. Kathañca bhikkhave, bhikkhu
satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto. Ye dhammā abhiññā pariññeyyā, te
dhamme abhiññā parijānāti. Ye dhammā abhiññā pahātabbā, te dhamme abhiññā pajahati.
Ye dhammā abhiññā sacchikātabbā, te dhamme abhiññā sacchikaroti. Ye dhammā abhiññā
bhāvetabbā, te dhamme abhiññā bhāveti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekkhāsambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho
bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto, ye dhammā
abhiññā paraññeyyā, te dhamme abhiññā parijānāti. Ye dhammā abhiññā pahātabbā, te
dhamme abhiññā pajahati. Ye dhammā abhiññāsacchikātabbā, te dhamme abhiññā
sacchikaroti. Ye dhammā abhiññā bhāvetabbā, te dhamme abhiññā bhāvetīti.

2. 11. 12

Balādisuttāni

756. Seyyathāpi bhikkhave gaṅgā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Atha
mahājanakāyo āgaccheyya, kuddālapiṭakaṃ ādāya mayaṃ imaṃ gaṅgānadiṃ pacchānintaṃ
karissāma pacchāpoṇaṃ pacchāpabbhārantī. Taṃ kimmaññatha bhikkhave, api nu so
mahājanakāyo taṃ gaṅgānadiṃ pacchāninnaṃ kareyya pacchāpoṇaṃ pacchāpabbhārantī? No
hetaṃ bhante, taṃ kissa hetu? Gaṅgā bhante, nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā,
sā na sukarā pacchāninnaṃ kātuṃ pacchāpoṇaṃ pacchāpabbhāraṃ. Yāvadeva ca pana so
mahājanakāyo kilamathassa vighātassa bhāgī assātī.

Evameva kho bhikkhave, bhikkhuṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāventaṃ satta bojjhaṅge
bahulīkarontaṃ rājāno vā rājamahāmattā vā mittā vā amaccā vā ñātī vā sālohitā vā bhogehi
abhihaṭṭhuṃ pavāreyyuṃ. Ehambho purisa, kinte ime kāsāvā anudahanti. Kiṃ muṇḍo
kapālamanusañcarasi. Hīnāyāvattitvā bhoge ca bhuñjassu. Puññāni ca karohī ti. So vata
bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto sikkhaṃ
paccakkhāya hīnāyāvatteyyāti. Netaṃ ṭhānaṃ vijjati. Taṃ kissa hetu: yaṃ hi taṃ bhikkhave,
cittaṃ dīgharattaṃ vivekaninnaṃ vivekapoṇaṃ vivekapabbhāraṃ. Taṃ vata hīnāyāvattissatīti
netaṃ ṭhānaṃ vijjati. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāveti satta bojjhaṅge
bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu satta
bojjhaṅge bhāveti satta bojjhaṅge bahulīkarotīti.

Balakaraṇīyavaggo ekādasamo.

[PTS Page 136] [\q 136/]
Tatraddānaṃ:-
Balaṃ bījañca nāgo ca rukkhaṃ kumbhena sūkena
Ākāsena ca dve meghā nāvā āgantukā nadīti.

12. Esanāvaggo

2. 12. 1

Esanādisuttāni

757. Tisso imā bhikkhave esanā. Katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā
kho bhikkhave tisso esanā. Imāsaṃ kho bhikkhave tissannaṃ esanānaṃ abhiññāya satta
bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imāsaṃ kho
bhikkhave, tissannaṃ esanānaṃ abhiññāya ayaṃ satta bojjhaṅge bhāvetabboti.

2. 12. 2

Esanādisuttāni

758. Tisso imā bhikkhave esanā. Katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā
kho bhikkhave tisso esanā. Imāsaṃ kho bhikkhave tissannaṃ esanānaṃ pariññāya satta
bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imāsaṃ kho
bhikkhave tissannaṃ esanānaṃ pariññāya ayaṃ satta bojjhaṅge bhāvetabboti.

2. 12. 3

Esanādisuttāni

759. Tisso imā bhikkhave esanā. Katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā
kho bhikkhave tisso esanā. Imāsaṃ kho bhikkhave tissannaṃ esanānaṃ parikkhayāya satta
bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imāsaṃ kho
bhikkhave tissannaṃ esanānaṃ parikkhayāya ayaṃ satta bojjhaṅge bhāvetabboti.

2. 12. 4

Esanādisuttāni

760. Tisso imā bhikkhave esanā. Katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā
kho bhikkhave tisso esanā. Imāsaṃ kho bhikkhave tissannaṃ esanānaṃ pahānāya satta
bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imāsaṃ kho
bhikkhave, tissannaṃ esanānaṃ pahānāya ayaṃ satta bojjhaṅge bhāvetabboti.

2. 12. 5

Esanādisuttāni

761. Tisso imā bhikkhave, vidhā. Katamā tisso: "seyyo hamasmī"ti vidhā, "sadiso
hamasmī"ti vidhā, "hīno hamasmī"ti vidhā. Imā kho bhikkhave, tisso vidhā. Imāsaṃ kho
bhikkhave, tissannaṃ vidhānaṃ abhiññāya satta bojjhaṅge bhāvetabbo katamo satta
bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Imāsaṃ kho bhikkhave, tissannaṃ vidhānaṃ abhiññāya
ayaṃ satta bojjhaṅge bhāvetabboti.

[BJT Page 254] [\x 254/]

2. 11. 6

Esanādisuttāni

762. Tisso imā bhikkhave, vidhā. Katamā tisso: "seyyo hamasmī"ti vidhā, "sadiso
hamasmī"ti vidhā, "hīno hamasmī"ti vidhā. Imā kho bhikkhave, tisso vidhā. Imāsaṃ kho
bhikkhave, tissannaṃ vidhānaṃ pariññāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge.
Idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Imāsaṃ kho bhikkhave tissannaṃ vidhānaṃ pariññāya
ayaṃ satta bojjhaṅge bhāvetabboti.

2. 12. 7

Esanādisuttāni

763. Tisso imā bhikkhave, vidhā. Katamā tisso: "seyyo hamasmī"ti vidhā, "sadiso
hamasmī"ti vidhā, "hīno hamasmī"ti vidhā. Imā kho bhikkhave, tisso vidhā. Imāsaṃ kho
bhikkhave, tissannaṃ vidhānaṃ parikkhayāya satta bojjhaṅge bhāvetabbo katamo satta
bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Imāsaṃ kho bhikkhave tissannaṃ vidhānaṃ parikkhāya
ayaṃ satta bojjhaṅge bhāvetabboti.

2. 12. 8

Esanādisuttāni

764. Tisso imā bhikkhave, vidhā. Katamā tisso: "seyyo hamasmī"ti vidhā, "sadiso
hamasmī"ti vidhā, "hīno hamasmī"ti vidhā. Imā kho bhikkhave, tisso vidhā. Imāsaṃ kho
bhikkhave, tissannaṃ vidhānaṃ pahānāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge.
Idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Imāsaṃ kho bhikkhave tissannaṃ vidhānaṃ pahānāya
ayaṃ satta bojjhaṅge bhāvetabboti.

2. 12. 9

Esanādisuttāni

765. Tayo me bhikkhave, āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho
bhikkhave, tayo āsavā. Imesaṃ kho bhikkhave tiṇṇannaṃ āsavānaṃ abhiññāya satta
bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imesaṃ kho
bhikkhave, tiṇṇannaṃ āsavānaṃ abhiññāya ayaṃ satta bojjhaṅge maggo bhāvetabboti.

2. 12. 10

Esanādisuttāni

766. Tayo me bhikkhave, āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho
bhikkhave, tayo āsavā. Imesaṃ kho bhikkhave tiṇṇannaṃ āsavānaṃ pariññāya satta
bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imesaṃ kho
bhikkhave, tiṇṇannaṃ āsavānaṃ pariññāya ayaṃ satta bojjhaṅge maggo bhāvetabboti.

2. 12. 11

Esanādisuttāni

767. Tayo me bhikkhave, āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho
bhikkhave, tayo āsavā. Imesaṃ kho bhikkhave tiṇṇannaṃ āsavānaṃ parikkhayāya satta
bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imesaṃ kho
bhikkhave, tiṇṇannaṃ āsavānaṃ parikkhayāya ayaṃ satta bojjhaṅge maggo bhāvetabboti.

2. 12. 12

Esanādisuttāni

768. Tayo me bhikkhave, āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho
bhikkhave, tayo āsavā. Imesaṃ kho bhikkhave tiṇṇannaṃ āsavānaṃ pahānāya satta bojjhaṅge
bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imesaṃ kho
bhikkhave, tiṇṇannaṃ āsavānaṃ pahānāya ayaṃ satta bojjhaṅge maggo bhāvetabboti.

2. 12. 13

Esanādisuttāni

769. Tayo me bhikkhave, bhavā. Katame tayo: kāmabhavo rūpabhavo arūpabhavo. Ime kho
bhikkhave, tayo bhavā. Imesaṃ kho bhikkhave tiṇṇannaṃ bhavānaṃ abhiññāya satta
bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imesaṃ kho
bhikkhave, tiṇṇannaṃ bhavānaṃ abhiññāya ayaṃ satta bojjhaṅge bhāvetabboti.

2. 12. 14

Esanādisuttāni

770. Tayo me bhikkhave, bhavā. Katame tayo: kāmabhavo rūpabhavo arūpabhavo. Ime kho
bhikkhave, tayo bhavā. Imesaṃ kho bhikkhave tiṇṇannaṃ bhavānaṃ pariññāya satta
bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imesaṃ kho
bhikkhave, tiṇṇannaṃ bhavānaṃ pariññāya ayaṃ satta bojjhaṅge bhāvetabboti.

2. 12. 15

Esanādisuttāni

771. Tayo me bhikkhave, bhavā. Katame tayo: kāmabhavo rūpabhavo arūpabhavo. Ime kho
bhikkhave, tayo bhavā. Imesaṃ kho bhikkhave tiṇṇannaṃ bhavānaṃ parikkhayāya satta
bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imesaṃ kho
bhikkhave, tiṇṇannaṃ bhavānaṃ parikkhayāya ayaṃ satta bojjhaṅge bhāvetabboti.

2. 12. 16

Esanādisuttāni

772. Tayo me bhikkhave, bhavā. Katame tayo: kāmabhavo rūpabhavo arūpabhavo. Ime kho
bhikkhave, tayo bhavā. Imesaṃ kho bhikkhave tiṇṇannaṃ bhavānaṃ pahānāya satta
bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imesaṃ kho
bhikkhave, tiṇṇannaṃ bhavānaṃ pahanāya ayaṃ satta bojjhaṅge bhāvetabboti.

2. 12. 17

Esanādisuttāni

773. Tisso imā bhikkhave, dukkhatā. Katamā tisso: dukkhadukkhatā saṅkhāradukkhatā
vipariṇāmadukkhatā. Imā kho bhikkhave, tisso dukkhatā. Imāsaṃ kho bhikkhave tissannaṃ
dukkhatānaṃ abhiññāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave,
bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Imesaṃ kho bhikkhave, tissannaṃ dukkhatānaṃ abhiññāya ayaṃ satta
bojjhaṅge bhāvetabboti.

2. 12. 18

Esanādisuttāni

774. Tisso imā bhikkhave, dukkhatā. Katamā tisso: dukkhadukkhatā saṅkhāradukkhatā
vipariṇāmadukkhatā. Imā kho bhikkhave, tisso dukkhatā. Imāsaṃ kho bhikkhave tissannaṃ
dukkhatānaṃ pariññāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave,
bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Imesaṃ kho bhikkhave, tissannaṃ dukkhatānaṃ pariññāya ayaṃ satta
bojjhaṅge bhāvetabboti.

2. 12. 19

Esanādisuttāni

775. Tisso imā bhikkhave, dukkhatā. Katamā tisso: dukkhadukkhatā saṅkhāradukkhatā
vipariṇāmadukkhatā. Imā kho bhikkhave, tisso dukkhatā. Imāsaṃ kho bhikkhave tissannaṃ
dukkhatānaṃ parikkhayāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha
bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Imesaṃ kho bhikkhave, tissannaṃ dukkhatānaṃ parikkhayāya ayaṃ satta
bojjhaṅge bhāvetabboti.

2. 12. 20

Esanādisuttāni

776. Tisso imā bhikkhave, dukkhatā. Katamā tisso: dukkhadukkhatā saṅkhāradukkhatā
vipariṇāmadukkhatā. Imā kho bhikkhave, tisso dukkhatā. Imāsaṃ kho bhikkhave tissannaṃ
dukkhatānaṃ pahānāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave,
bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Imesaṃ kho bhikkhave, tissannaṃ dukkhatānaṃ pahānāya ayaṃ satta
bojjhaṅge bhāvetabboti.
2. 12. 21

Esanādisuttāni

777. Tayome bhikkhave, khīlā. Katame tayo: rāgo khīlo doso khīlo moho khīlo. Ime kho
bhikkhave, tayo khīlā. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ abhiññāya satta
bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imesaṃ kho
bhikkhave, tiṇṇannaṃ khīlānaṃ abhiññāya ayaṃ satta bojjhaṅge bhāvetabboti.

2. 12. 22

Esanādisuttāni

778. Tayome bhikkhave, khīlā. Katame tayo: rāgo khīlo doso khīlo moho khīlo. Ime kho
bhikkhave, tayo khīlā. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ pariññāya satta
bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imesaṃ kho
bhikkhave, tiṇṇannaṃ khīlānaṃ pariññāya ayaṃ satta bojjhaṅge bhāvetabboti.

2. 12. 23

Esanādisuttāni

779. Tayome bhikkhave, khīlā. Katame tayo: rāgo khīlo doso khīlo moho khīlo. Ime kho
bhikkhave, tayo khīlā. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ parikkhayāya satta
bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imesaṃ kho
bhikkhave, tiṇṇannaṃ khīlānaṃ parikkhayāya ayaṃ satta bojjhaṅge bhāvetabboti.

2. 12. 24

Esanādisuttāni

780. Tayome bhikkhave, khīlā. Katame tayo: rāgo khīlo doso khīlo moho khīlo. Ime kho
bhikkhave, tayo khīlā. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ pahānāya satta
bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imesaṃ kho
bhikkhave, tiṇṇannaṃ khīlānaṃ pahānāya ayaṃ satta bojjhaṅge bhāvetabboti.

[BJT Page 254] [\x 254/]

2. 12. 25

Esanādisuttāni

781. Tīṇimāni bhikkhave, malāni. Katamāni tīṇi rāgo malaṃ. Doso malaṃ. Moho malaṃ.
Imāni kho bhikkhave, tīṇi malāni. Imesaṃ bhikkhave, tiṇṇannaṃ malānaṃ abhiññāya satta
bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imesaṃ kho
bhikkhave, tiṇṇannaṃ malānaṃ abhiññāya ayaṃ satta bojjhaṅge bhāvetabboti.

2. 12. 26

Esanādisuttāni

782. Tīṇimāni bhikkhave, malāni. Katamāni tīṇi rāgo malaṃ. Doso malaṃ. Moho malaṃ.
Imāni kho bhikkhave, tīṇi malāni. Imesaṃ bhikkhave, tiṇṇannaṃ malānaṃ pariññāya satta
bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imesaṃ kho
bhikkhave, tiṇṇannaṃ malānaṃ pariññāya ayaṃ satta bojjhaṅge bhāvetabboti.

2. 12. 27

Esanādisuttāni

783. Tīṇimāni bhikkhave, malāni. Katamāni tīṇi rāgo malaṃ. Doso malaṃ. Moho malaṃ.
Imāni kho bhikkhave, tīṇi malāni. Imesaṃ bhikkhave, tiṇṇannaṃ malānaṃ parikkhayāya
satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu
satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imesaṃ kho
bhikkhave, tiṇṇannaṃ malānaṃ parikkhayāya ayaṃ satta bojjhaṅge bhāvetabboti.

2. 12. 28
Esanādisuttāni

784. Tīṇimāni bhikkhave, malāni. Katamāni tīṇi rāgo malaṃ. Doso malaṃ. Moho malaṃ.
Imāni kho bhikkhave, tīṇi malāni. Imesaṃ bhikkhave, tiṇṇannaṃ malānaṃ pahānāya satta
bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imesaṃ kho
bhikkhave, tiṇṇannaṃ malānaṃ pahānāya ayaṃ satta bojjhaṅge bhāvetabboti.

2. 12. 29

Esanādisuttāni

785. Tayome bhikkhave, nīghā. Katame tayo: rāgo nīgho doso nīgho moho nīgho. Ime kho
bhikkhave, tayo nīghā. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ abhiññāya satta
bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imesaṃ kho
bhikkhave, tiṇṇannaṃ nīghānaṃ abhiññāya ayaṃ satta bojjhaṅge bhāvetabboti.

2. 12. 30

Esanādisuttāni

786. Tayome bhikkhave, nīghā. Katame tayo: rāgo nīgho doso nīgho moho nīgho. Ime kho
bhikkhave, tayo nīghā. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ pariññāya satta
bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imesaṃ kho
bhikkhave, tiṇṇannaṃ nīghānaṃ pariññāya ayaṃ satta bojjhaṅge bhāvetabboti.

2. 12. 31

Esanādisuttāni

787. Tayome bhikkhave, nīghā. Katame tayo: rāgo nīgho doso nīgho moho nīgho. Ime kho
bhikkhave, tayo nīghā. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ parikkhayāya satta
bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imesaṃ kho
bhikkhave, tiṇṇannaṃ nīghānaṃ parikkhayāya ayaṃ satta bojjhaṅge bhāvetabboti.

2. 12. 32

Esanādisuttāni

788. Tayome bhikkhave, nīghā. Katame tayo: rāgo nīgho doso nīgho moho nīgho. Ime kho
bhikkhave, tayo nīghā. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ pahānāya satta
bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imesaṃ kho
bhikkhave, tiṇṇannaṃ nīghānaṃ pahānāya ayaṃ satta bojjhaṅge bhāvetabboti.

2. 12. 33

Esanādisuttāni

789. Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā. Dukkhā vedanā
adukkhamasukhā vedanā. Ime kho bhikkhave, tisso vedanā. Imāsaṃ kho bhikkhave,
tissannaṃ vedanānaṃ abhiññāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha
bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ abhiññāya ayaṃ satta
bojjhaṅge bhāvetabboti.

2. 12. 34

Esanādisuttāni

790. Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā. Dukkhā vedanā
adukkhamasukhā vedanā. Ime kho bhikkhave, tisso vedanā. Imāsaṃ kho bhikkhave,
tissannaṃ vedanānaṃ pariññāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha
bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ pariññāya ayaṃ satta
bojjhaṅge bhāvetabboti.

2. 12. 35

Esanādisuttāni

791. Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā. Dukkhā vedanā
adukkhamasukhā vedanā. Ime kho bhikkhave, tisso vedanā. Imāsaṃ kho bhikkhave,
tissannaṃ vedanānaṃ parikkhayāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha
bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ parikkhayāya ayaṃ satta
bojjhaṅge bhāvetabboti.

2. 12. 36

Esanādisuttāni

792. Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā. Dukkhā vedanā
adukkhamasukhā vedanā. Ime kho bhikkhave, tisso vedanā. Imāsaṃ kho bhikkhave,
tissannaṃ vedanānaṃ pahānāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha
bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ pahānāya ayaṃ satta
bojjhaṅge bhāvetabboti.

2. 12. 37

Esanādisuttāni

793. Tisso imā bhikkhave, taṇhā. Katamā tisso: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā
kho bhikkhave, tisso taṇhā. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ abhiññāya satta
bojjhaṅage bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imāsaṃ kho
bhikkhave, tissannaṃ taṇhānaṃ abhiññāya ayaṃ satta bojjhaṅge bhāvetabboti.

2. 12. 38

Esanādisuttāni

794. Tisso imā bhikkhave, taṇhā. Katamā tisso: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā
kho bhikkhave, tisso taṇhā. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ pariññāya satta
bojjhaṅage bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imāsaṃ kho
bhikkhave, tissannaṃ taṇhānaṃ pariññāya ayaṃ satta bojjhaṅge bhāvetabboti.

2. 12. 39

Esanādisuttāni

795. Tisso imā bhikkhave, taṇhā. Katamā tisso: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā
kho bhikkhave, tisso taṇhā. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ parikkhayāya satta
bojjhaṅage bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imāsaṃ kho
bhikkhave, tissannaṃ taṇhānaṃ parikkhayāya ayaṃ satta bojjhaṅge bhāvetabboti.

2. 12. 40

Esanādisuttāni

796. Tisso imā bhikkhave, taṇhā. Katamā tisso: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā
kho bhikkhave, tisso taṇhā. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ pahānāya satta
bojjhaṅage bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imāsaṃ kho
bhikkhave, tissannaṃ taṇhānaṃ pahānāya ayaṃ satta bojjhaṅge bhāvetabboti.

Esanāvaggo dvādasamo.

Tatraddānaṃ:-
Esanā vidhā āsavo bhavo ca dukkhatā tisso
Khilaṃ malañca nīgho ca vedanā taṇhāti te dasāti.

[BJT Page 254] [\x 254/]

13. Oghavaggo
2. 13. 1

Oghādisuttāni

797. Cattārome bhikkhave, oghā. Katame cattāro: kāmogho bhavogho diṭṭhogho avijjogho.
Ime kho bhikkhave, cattāro oghā. Imāsaṃ kho bhikkhave, catunnaṃ oghānaṃ abhiññāya satta
bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imesaṃ kho
bhikkhave, catunnaṃ oghānaṃ abhiññāya ayaṃ satta bojjhaṅge bhāvetabboti.

2. 13. 2

Oghādisuttāni

798. Cattārome bhikkhave, oghā. Katame cattāro: kāmogho bhavogho diṭṭhogho avijjogho.
Ime kho bhikkhave, cattāro oghā. Imāsaṃ kho bhikkhave, catunnaṃ oghānaṃ pariññāya satta
bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imesaṃ kho
bhikkhave, catunnaṃ oghānaṃ pariññāya ayaṃ satta bojjhaṅge bhāvetabboti.

2. 13. 3

Oghādisuttāni

799. Cattārome bhikkhave, oghā. Katame cattāro: kāmogho bhavogho diṭṭhogho avijjogho.
Ime kho bhikkhave, cattāro oghā. Imāsaṃ kho bhikkhave, catunnaṃ oghānaṃ parikkhayāya
satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu
satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imesaṃ kho
bhikkhave, catunnaṃ oghānaṃ parikkhayāya ayaṃ satta bojjhaṅge bhāvetabboti.

2. 13. 4

Oghādisuttāni

800. Cattārome bhikkhave, oghā. Katame cattāro: kāmogho bhavogho diṭṭhogho avijjogho.
Ime kho bhikkhave, cattāro oghā. Imāsaṃ kho bhikkhave, catunnaṃ oghānaṃ pahānāya satta
bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imesaṃ kho
bhikkhave, catunnaṃ oghānaṃ pahānāya ayaṃ satta bojjhaṅge bhāvetabboti.

2. 13. 5

Oghādisuttāni

801. Cattārome bhikkhave, yogā. Katame cattāro: kāmayogo bhavayogo diṭṭhiyogo
avijjāyogo. Ime kho bhikkhave, cattāro yogā. Imāsaṃ kho bhikkhave, catunnaṃ yogānaṃ
abhiññāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu
satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imesaṃ kho
bhikkhave, catunnaṃ yogānaṃ abhiññāya ayaṃ satta bojjhaṅge bhāvetabboti.

2. 13. 6

Oghādisuttāni

802. Cattārome bhikkhave, yogā. Katame cattāro: kāmayogo bhavayogo diṭṭhiyogo
avijjāyogo. Ime kho bhikkhave, cattāro yogā. Imāsaṃ kho bhikkhave, catunnaṃ yogānaṃ
pariññāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu
satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imesaṃ kho
bhikkhave, catunnaṃ yogānaṃ pariññāya ayaṃ satta bojjhaṅge bhāvetabboti.

2. 13. 7

Oghādisuttāni

803. Cattārome bhikkhave, yogā. Katame cattāro: kāmayogo bhavayogo diṭṭhiyogo
avijjāyogo. Ime kho bhikkhave, cattāro yogā. Imāsaṃ kho bhikkhave, catunnaṃ yogānaṃ
parikkhayāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu
satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imesaṃ kho
bhikkhave, catunnaṃ yogānaṃ parikkhayāya ayaṃ satta bojjhaṅge bhāvetabboti.

2. 13. 8

Oghādisuttāni

804. Cattārome bhikkhave, yogā. Katame cattāro: kāmayogo bhavayogo diṭṭhiyogo
avijjāyogo. Ime kho bhikkhave, cattāro yogā. Imāsaṃ kho bhikkhave, catunnaṃ yogānaṃ
pahānāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu
satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imesaṃ kho
bhikkhave, catunnaṃ yogānaṃ pahānāya ayaṃ satta bojjhaṅge bhāvetabboti.

2. 13. 9

Oghādisuttāni

805. Cattārimāni bhikkhave, upādānāni, katamāni cattāri kāmūpādānaṃ diṭṭhūpādānaṃ
sīlabbatūpādānaṃ attavādūpādānaṃ. Imāni kho bhikkhave, cattāri upādānāni. Imesaṃ kho
Bhikkhave, catunnaṃ upādānānaṃ abhiññāya satta bojjhaṅge bhāvetabbo katamo satta
bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Imesaṃ kho bhikkhave, catunnaṃ upādānānaṃ
abhiññāya ayaṃ satta bojjhaṅge bhāvetabboti.

2. 13. 10

Oghādisuttāni

806. Cattārimāni bhikkhave, upādānāni, katamāni cattāri kāmūpādānaṃ diṭṭhūpādānaṃ
sīlabbatūpādānaṃ attavādūpādānaṃ. Imāni kho bhikkhave, cattāri upādānāni. Imesaṃ kho
Bhikkhave, catunnaṃ upādānānaṃ pariññāya satta bojjhaṅge bhāvetabbo katamo satta
bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Imesaṃ kho bhikkhave, catunnaṃ upādānānaṃ
pariññāya ayaṃ satta bojjhaṅge bhāvetabboti.

2. 13. 11

Oghādisuttāni

807. Cattārimāni bhikkhave, upādānāni, katamāni cattāri kāmūpādānaṃ diṭṭhūpādānaṃ
sīlabbatūpādānaṃ attavādūpādānaṃ. Imāni kho bhikkhave, cattāri upādānāni. Imesaṃ kho
Bhikkhave, catunnaṃ upādānānaṃ parikkhayāya satta bojjhaṅge bhāvetabbo katamo satta
bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Imesaṃ kho bhikkhave, catunnaṃ upādānānaṃ
parikkhayāya ayaṃ satta bojjhaṅge bhāvetabboti.

2. 13. 12

Oghādisuttāni

808. Cattārimāni bhikkhave, upādānāni, katamāni cattāri kāmūpādānaṃ diṭṭhūpādānaṃ
sīlabbatūpādānaṃ attavādūpādānaṃ. Imāni kho bhikkhave, cattāri upādānāni. Imesaṃ kho
Bhikkhave, catunnaṃ upādānānaṃ pahānāya satta bojjhaṅge bhāvetabbo katamo satta
bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Imesaṃ kho bhikkhave, catunnaṃ upādānānaṃ
pahānāya ayaṃ satta bojjhaṅge bhāvetabboti.

2. 13. 13

Oghādisuttāni

809. Cattārome bhikkhave, ganthā katame cattāro: abhijjhā kāyagantho vyāpādo kāyagantho
sīlabbataparāmāso kāyagantho idaṃsaccābhiniveso kāyagantho. Ime kho bhikkhave, cattāro
ganthā imesaṃ kho bhikkhave, catunnaṃ ganthānaṃ abhiññāya satta bojjhaṅge bhāvetabbo
katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imesaṃ kho bhikkhave, catunnaṃ
ganthānaṃ abhiññāya ayaṃ satta bojjhaṅge bhāvetabboti.

2. 13. 14
Oghādisuttāni

810. Cattārome bhikkhave, ganthā katame cattāro: abhijjhā kāyagantho vyāpādo kāyagantho
sīlabbataparāmāso kāyagantho idaṃsaccābhiniveso kāyagantho. Ime kho bhikkhave, cattāro
ganthā imesaṃ kho bhikkhave, catunnaṃ ganthānaṃ pariññāya satta bojjhaṅge bhāvetabbo
katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imesaṃ kho bhikkhave, catunnaṃ
ganthānaṃ pariññāya ayaṃ satta bojjhaṅge bhāvetabboti.

2. 13. 15
Oghādisuttāni

811. Cattārome bhikkhave, ganthā katame cattāro: abhijjhā kāyagantho vyāpādo kāyagantho
sīlabbataparāmāso kāyagantho idaṃsaccābhiniveso kāyagantho. Ime kho bhikkhave, cattāro
ganthā imesaṃ kho bhikkhave, catunnaṃ ganthānaṃ parikkhayāya satta bojjhaṅge
bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imesaṃ kho
bhikkhave, catunnaṃ ganthānaṃ parikkhayāya ayaṃ satta bojjhaṅge bhāvetabboti.

2. 13. 16

Oghādisuttāni

812. Cattārome bhikkhave, ganthā katame cattāro: abhijjhā kāyagantho vyāpādo kāyagantho
sīlabbataparāmāso kāyagantho idaṃsaccābhiniveso kāyagantho. Ime kho bhikkhave, cattāro
ganthā imesaṃ kho bhikkhave, catunnaṃ ganthānaṃ pahānāya satta bojjhaṅge bhāvetabbo
katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imesaṃ kho bhikkhave, catunnaṃ
ganthānaṃ pahānāya ayaṃ satta bojjhaṅge bhāvetabboti.

2. 13. 17

Mbaghādisuttāni

813. Sattime bhikkhave, anusayā. Katame satta: kāmarāgānusayo paṭighānusayo
diṭṭhānusayo vicikicchānusayo mānānusayo bhavarāgānusayo avijjānusayo. Ime kho
bhikkhave, satta anusayā. Imesaṃ kho bhikkhave, sattannaṃ anusayānaṃ abhiññāya satta
bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imesaṃ kho
bhikkhave, sattannaṃ anusayānaṃ abhiññāya ayaṃ satta bojjhaṅge bhāvetabboti.

2. 13. 18

Mbaghādisuttāni

814. Sattime bhikkhave, anusayā. Katame satta: kāmarāgānusayo paṭighānusayo
diṭṭhānusayo vicikicchānusayo mānānusayo bhavarāgānusayo avijjānusayo. Ime kho
bhikkhave, satta anusayā. Imesaṃ kho bhikkhave, sattannaṃ anusayānaṃ pariññāya satta
bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imesaṃ kho
bhikkhave, sattannaṃ anusayānaṃ pariññāya ayaṃ satta bojjhaṅge bhāvetabboti.

[BJT Page 254] [\x 254/]

2. 13. 19

Mbaghādisuttāni

815. Sattime bhikkhave, anusayā. Katame satta: kāmarāgānusayo paṭighānusayo
diṭṭhānusayo vicikicchānusayo mānānusayo bhavarāgānusayo avijjānusayo. Ime kho
bhikkhave, satta anusayā. Imesaṃ kho bhikkhave, sattannaṃ anusayānaṃ parikkhayāya satta
bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imesaṃ kho
bhikkhave, sattannaṃ anusayānaṃ parikkhayāya ayaṃ satta bojjhaṅge bhāvetabboti.

2. 13. 20

Mbaghādisuttāni
816. Sattime bhikkhave, anusayā. Katame satta: kāmarāgānusayo paṭighānusayo
diṭṭhānusayo vicikicchānusayo mānānusayo bhavarāgānusayo avijjānusayo. Ime kho
bhikkhave, satta anusayā. Imesaṃ kho bhikkhave, sattannaṃ anusayānaṃ pahānāya satta
bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu satisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imesaṃ kho
bhikkhave, sattannaṃ anusayānaṃ pahānāya ayaṃ satta bojjhaṅge bhāvetabboti.

2. 13. 21

Mbaghādisuttāni

817. Pañcime bhikkhave, kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā
manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā
kāmūpasaṃhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā
kāmūpasaṃhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā
rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā.
Ime kho bhikkhave, pañca kāmaguṇā. Imesaṃ kho bhikkhave, pañcannaṃ kāmaguṇānaṃ
abhiññāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu
satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imesaṃ kho
bhikkhave, pañcannaṃ kāmaguṇānaṃ abhiññāya ayaṃ satta bojjhaṅge bhāvetabboti.

2. 13. 22

Mbaghādisuttāni

818. Pañcime bhikkhave, kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā
manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā
kāmūpasaṃhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā
kāmūpasaṃhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā
rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā.
Ime kho bhikkhave, pañca kāmaguṇā. Imesaṃ kho bhikkhave, pañcannaṃ kāmaguṇānaṃ
pariññāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu
satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imesaṃ kho
bhikkhave, pañcannaṃ kāmaguṇānaṃ pariññāya ayaṃ satta bojjhaṅge bhāvetabboti.

2. 13. 23

Mbaghādisuttāni

819. Pañcime bhikkhave, kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā
manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā
kāmūpasaṃhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā
kāmūpasaṃhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā
rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā.
Ime kho bhikkhave, pañca kāmaguṇā. Imesaṃ kho bhikkhave, pañcannaṃ kāmaguṇānaṃ
parikkhayāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu
satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imesaṃ kho
bhikkhave, pañcannaṃ kāmaguṇānaṃ parikkhayāya ayaṃ satta bojjhaṅge bhāvetabboti.

2. 13. 24

Mbaghādisuttāni

820. Pañcime bhikkhave, kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā
manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā
kāmūpasaṃhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā
kāmūpasaṃhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā
rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā.
Ime kho bhikkhave, pañca kāmaguṇā. Imesaṃ kho bhikkhave, pañcannaṃ kāmaguṇānaṃ
pahānāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge. Idha bhikkhave, bhikkhu
satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imesaṃ kho
bhikkhave, pañcannaṃ kāmaguṇānaṃ pahānāya ayaṃ satta bojjhaṅge bhāvetabboti.

2. 13. 25

Mbaghādisuttāni

821. Pañcimāni bhikkhave, nīvaraṇāni. Katamāni pañca: kāmacchandanīvaraṇaṃ
vyāpādanīvaraṇaṃ thīnamiddhanīvaraṇaṃ uddhaccakukkuccanīvaraṇaṃ
vicikicchānīvaraṇaṃ. Imāni kho bhikkhave, pañca nīvaraṇāni. Imesaṃ kho bhikkhave,
pañcannaṃ nīvaraṇānaṃ abhiññāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge: idha
bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Imesaṃ kho bhikkhave pañcannaṃ nīvaraṇānaṃ abhiññāya ayaṃ satta
bojjhaṅge bhāvetabboti.

2. 13. 26

Mbaghādisuttāni

822. Pañcimāni bhikkhave, nīvaraṇāni. Katamāni pañca: kāmacchandanīvaraṇaṃ
vyāpādanīvaraṇaṃ thīnamiddhanīvaraṇaṃ uddhaccakukkuccanīvaraṇaṃ
vicikicchānīvaraṇaṃ. Imāni kho bhikkhave, pañca nīvaraṇāni. Imesaṃ kho bhikkhave,
pañcannaṃ nīvaraṇānaṃ pariññāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge: idha
bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Imesaṃ kho bhikkhave pañcannaṃ nīvaraṇānaṃ pariññāya ayaṃ satta
bojjhaṅge bhāvetabboti.

2. 13. 27

Mbaghādisuttāni

823. Pañcimāni bhikkhave, nīvaraṇāni. Katamāni pañca: kāmacchandanīvaraṇaṃ
vyāpādanīvaraṇaṃ thīnamiddhanīvaraṇaṃ uddhaccakukkuccanīvaraṇaṃ
vicikicchānīvaraṇaṃ. Imāni kho bhikkhave, pañca nīvaraṇāni. Imesaṃ kho bhikkhave,
pañcannaṃ nīvaraṇānaṃ parikkhayāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge:
idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Imesaṃ kho bhikkhave pañcannaṃ nīvaraṇānaṃ
parikkhayāya ayaṃ satta bojjhaṅge bhāvetabboti.

2. 13. 28

Mbaghādisuttāni

824. Pañcimāni bhikkhave, nīvaraṇāni. Katamāni pañca: kāmacchandanīvaraṇaṃ
vyāpādanīvaraṇaṃ thīnamiddhanīvaraṇaṃ uddhaccakukkuccanīvaraṇaṃ
vicikicchānīvaraṇaṃ. Imāni kho bhikkhave, pañca nīvaraṇāni. Imesaṃ kho bhikkhave,
pañcannaṃ nīvaraṇānaṃ pahānāya satta bojjhaṅge bhāvetabbo katamo satta bojjhaṅge: idha
bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Imesaṃ kho bhikkhave pañcannaṃ nīvaraṇānaṃ pahānāya ayaṃ satta
bojjhaṅge bhāvetabboti.

2. 13. 29

Mbaghādisuttāni

825. Pañcime bhikkhave, upādānakkhandhā. Katame pañca: rūpūpādānakkhandho
vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho
viññāṇūpādānakkhandho. Ime kho bhikkhave, pañcupādānakkhandhā. Imesaṃ kho
bhikkhave, pañcannaṃ upādānakkhandhānaṃ abhiññāya satta bojjhaṅge bhāvetabbo katamo
satta bojjhaṅge: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imesaṃ kho bhikkhave pañcannaṃ
upādānakkhandhānaṃ abhiññāya ayaṃ satta bojjhaṅge bhāvetabboti.

2. 13. 30

Mbaghādisuttāni

826. Pañcime bhikkhave, upādānakkhandhā. Katame pañca: rūpūpādānakkhandho
vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho
viññāṇūpādānakkhandho. Ime kho bhikkhave, pañcupādānakkhandhā. Imesaṃ kho
bhikkhave, pañcannaṃ upādānakkhandhānaṃ pariññāya satta bojjhaṅge bhāvetabbo katamo
satta bojjhaṅge: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imesaṃ kho bhikkhave pañcannaṃ
upādānakkhandhānaṃ pariññāya ayaṃ satta bojjhaṅge bhāvetabboti.

2. 13. 31

Mbaghādisuttāni
827. Pañcime bhikkhave, upādānakkhandhā. Katame pañca: rūpūpādānakkhandho
vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho
viññāṇūpādānakkhandho. Ime kho bhikkhave, pañcupādānakkhandhā. Imesaṃ kho
bhikkhave, pañcannaṃ upādānakkhandhānaṃ parikkhayāya satta bojjhaṅge bhāvetabbo
katamo satta bojjhaṅge: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imesaṃ kho bhikkhave pañcannaṃ
upādānakkhandhānaṃ parikkhayāya ayaṃ satta bojjhaṅge bhāvetabboti.

2. 13. 32

Mbaghādisuttāni

828. Pañcime bhikkhave, upādānakkhandhā. Katame pañca: rūpūpādānakkhandho
vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho
viññāṇūpādānakkhandho. Ime kho bhikkhave, pañcupādānakkhandhā. Imesaṃ kho
bhikkhave, pañcannaṃ upādānakkhandhānaṃ pahānāya satta bojjhaṅge bhāvetabbo katamo
satta bojjhaṅge: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imesaṃ kho bhikkhave pañcannaṃ
upādānakkhandhānaṃ pahānāya ayaṃ satta bojjhaṅge bhāvetabboti.

2. 13. 33

Mbaghādisuttāni

829. Pañcimāni bhikkhave, orambhāgiyāni saṃyojanāni. Katamāni pañca: sakkāyadiṭṭhi
vicikicchā sīlabbataparāmāso kāmacchando vyāpādo. Imāni kho bhikkhave,
pañcorambhāgiyāni saṃyojanāni. Imesaṃ kho bhikkhave, pañcannaṃ orambhāgiyānaṃ
saṃyojanānaṃ abhiññāya satta bojjhaṅge bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo: idha
bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Imesaṃ kho bhikkhave pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ
abhiññāya ayaṃ satta bojjhaṅge bhāvetabboti.

2. 13. 34
Mbaghādisuttāni

830. Pañcimāni bhikkhave, orambhāgiyāni saṃyojanāni. Katamāni pañca: sakkāyadiṭṭhi
vicikicchā sīlabbataparāmāso kāmacchando vyāpādo. Imāni kho bhikkhave,
pañcorambhāgiyāni saṃyojanāni. Imesaṃ kho bhikkhave, pañcannaṃ orambhāgiyānaṃ
saṃyojanānaṃ pariññāya satta bojjhaṅge bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo: idha
bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Imesaṃ kho bhikkhave pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ
pariññāya ayaṃ satta bojjhaṅge bhāvetabboti.

[BJT Page 254] [\x 254/]

2. 13. 35

Mbaghādisuttāni

831. Pañcimāni bhikkhave, orambhāgiyāni saṃyojanāni. Katamāni pañca: sakkāyadiṭṭhi
vicikicchā sīlabbataparāmāso kāmacchando vyāpādo. Imāni kho bhikkhave,
pañcorambhāgiyāni saṃyojanāni. Imesaṃ kho bhikkhave, pañcannaṃ orambhāgiyānaṃ
saṃyojanānaṃ parikkhayāya satta bojjhaṅge bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo:
idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Imesaṃ kho bhikkhave pañcannaṃ orambhāgiyānaṃ
saṃyojanānaṃ parikkhayāya ayaṃ satta bojjhaṅge bhāvetabboti.

2. 13. 36

Mbaghādisuttāni

832. Pañcimāni bhikkhave, orambhāgiyāni saṃyojanāni. Katamāni pañca: sakkāyadiṭṭhi
vicikicchā sīlabbataparāmāso kāmacchando vyāpādo. Imāni kho bhikkhave,
pañcorambhāgiyāni saṃyojanāni. Imesaṃ kho bhikkhave, pañcannaṃ orambhāgiyānaṃ
saṃyojanānaṃ pahānāya satta bojjhaṅge bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo: idha
bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Imesaṃ kho bhikkhave pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ
pahānāya ayaṃ satta bojjhaṅge bhāvetabboti.
2. 13. 37

Mbaghādisuttāni

833. Pañcimāni bhikkhave, uddhambhāgiyāni saṃyojanāni. Katamāni pañca: rūparāgo
arūparāgo māno uddhaccaṃ avijjā. Imāni kho bhikkhave, pañcuddhambhāgiyāni saṃyojanāni.
Imesaṃ kho bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ abhiññāya satta
bojjhaṅge bhāvetabbo katamo satta bojjhaṅge: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imesaṃ kho
bhikkhave pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ abhiññāya ayaṃ satta bojjhaṅge
bhāvetabboti.

2. 13. 38

Mbaghādisuttāni

834. Pañcimāni bhikkhave, uddhambhāgiyāni saṃyojanāni. Katamāni pañca: rūparāgo
arūparāgo māno uddhaccaṃ avijjā. Imāni kho bhikkhave, pañcuddhambhāgiyāni saṃyojanāni.
Imesaṃ kho bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ pariññāya satta
bojjhaṅge bhāvetabbo katamo satta bojjhaṅge: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imesaṃ kho
bhikkhave pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ pariññāya ayaṃ satta bojjhaṅge
bhāvetabboti.

2. 13. 39

Mbaghādisuttāni

835. Pañcimāni bhikkhave, uddhambhāgiyāni saṃyojanāni. Katamāni pañca: rūparāgo
arūparāgo māno uddhaccaṃ avijjā. Imāni kho bhikkhave, pañcuddhambhāgiyāni saṃyojanāni.
Imesaṃ kho bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ parikkhayāya satta
bojjhaṅge bhāvetabbo katamo satta bojjhaṅge: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imesaṃ kho
bhikkhave pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ parikkhayāya ayaṃ satta bojjhaṅge
bhāvetabboti.
2. 13. 40

Mbaghādisuttāni

836. Pañcimāni bhikkhave, uddhambhāgiyāni saṃyojanāni. Katamāni pañca: rūparāgo
arūparāgo māno uddhaccaṃ [PTS Page 137] [\q 137/] avijjā. [PTS Page 137] [\q 137/]
imāni kho bhikkhave, pañcuddhambhāgiyāni saṃyojanāni. Imesaṃ kho bhikkhave,
pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ pahānāya satta bojjhaṅge bhāvetabbo katamo
satta bojjhaṅge: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imesaṃ kho bhikkhave pañcannaṃ
uddhambhāgiyānaṃ saṃyojanānaṃ pahānāya ayaṃ satta bojjhaṅge bhāvetabboti.

Mbaghavaggo teḷasamo.

Tatraddānaṃ:
Mbagho yogo upādānaṃ gantho anusayena ca
Kāmaguṇā nīvaraṇā khandhā oruddhambhāgiyāti.

[BJT Page 256] [\x 256/]

14. Puna gaṅgāpeyyālo

2. 14. 1

Gaṅgādisuttāni

837. Seyyathāpi bhikkhave, gaṅgā nadi pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva
kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento
Satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca
bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno
hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti,
[PTS Page 138] [\q 138/] rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti
rāgavinayapariyosānaṃ
Dosavinayapariyosānaṃ mohavinayapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
passaddhisambojjhaṅgaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
Evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto
nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
[PTS Page 138] [\q 138/]
2. 14. 2
Gaṅgādisuttāni

838. Seyyathāpi bhikkhave, yamunā nadi pācīnaninnā pācīnapoṇā pācīnapabbhārā.
Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento
Satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca
bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno
hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti,
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
dhammavicayasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ
Dosavinayapariyosānaṃ mohavinayapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
passaddhisambojjhaṅgaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
Evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto
nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 14. 3
Gaṅgādisuttāni

839. Seyyathāpi bhikkhave, aciravatī nadi pācīnaninnā pācīnapoṇā pācīnapabbhārā.
Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto
nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta
bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo
nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti,
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
dhammavicayasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ
Dosavinayapariyosānaṃ mohavinayapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
passaddhisambojjhaṅgaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
Evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto
nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 14. 4
Gaṅgādisuttāni

840. Seyyathāpi bhikkhave, sarabhū nadi pācīnaninnā pācīnapoṇā pācīnapabbhārā.
Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto
nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta
bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo
nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti,
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
dhammavicayasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ
Dosavinayapariyosānaṃ mohavinayapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
passaddhisambojjhaṅgaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
Evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto
nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 14. 5
Gaṅgādisuttāni

841. Seyyathāpi bhikkhave, mahī nadi pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva
kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta satta bojjhaṅge bahulīkaronto
nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta
bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo
nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti,
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
dhammavicayasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ
Dosavinayapariyosānaṃ mohavinayapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
passaddhisambojjhaṅgaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
Evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto
nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 14. 6
Gaṅgādisuttāni

842. Seyyathāpi bhikkhave, yā kāci mahānadiyo, seyyathidaṃ: gaṅgā yamunā aciravatī
sarabhū mahī, sabbā tā pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave,
bhikkhu satta bojjhaṅge bhāvento
Satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca
bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno
hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti,
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
dhammavicayasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ
Dosavinayapariyosānaṃ mohavinayapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
passaddhisambojjhaṅgaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
Evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto
nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

. 02. 14. 7
Gaṅgādisuttāni

843. Seyyathāpi bhikkhave, gaṅgā nadi samuddaninnā samuddapoṇā samuddapabbhārā.
Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento
Satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca
bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno
hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti,
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
dhammavicayasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ
Dosavinayapariyosānaṃ mohavinayapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
passaddhisambojjhaṅgaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
Evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto
nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.
. 0
2. 14. 8
Gaṅgādisuttāni

844. Seyyathāpi bhikkhave, yamunā nadi samuddaninnā samuddapoṇā samuddapabbhārā.
Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento
Satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca
bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno
hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti,
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
dhammavicayasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ
Dosavinayapariyosānaṃ mohavinayapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
passaddhisambojjhaṅgaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
Evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto
nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 14. 9
Gaṅgādisuttāni

845. Seyyathāpi bhikkhave, aciravatī nadi samuddaninnā samuddapoṇā samuddapabbhārā.
Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento
Satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca
bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno
hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti,
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
dhammavicayasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ
Dosavinayapariyosānaṃ mohavinayapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
passaddhisambojjhaṅgaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
Evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto
nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

[BJT Page 256] [\x 256/]
2. 14. 10
Gaṅgādisuttāni

846. Seyyathāpi bhikkhave, sarabhū nadi samuddaninnā samuddapoṇā samuddapabbhārā.
Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento
Satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca
bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno
hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave,
. 0Bhikkhu satisambojjhaṅgaṃ
Bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
dhammavicayasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ
Dosavinayapariyosānaṃ mohavinayapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
passaddhisambojjhaṅgaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
. 0
Evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto
nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 14. 11
Gaṅgādisuttāni

847. Seyyathāpi bhikkhave, mahī nadi samuddaninnā samuddapoṇā samuddapabbhārā.
Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento
Satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca
bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno
hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti,
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
dhammavicayasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ
Dosavinayapariyosānaṃ mohavinayapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
passaddhisambojjhaṅgaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
Evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto
nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 14. 12
Gaṅgādisuttāni

848. Seyyathāpi bhikkhave, yā kāci mahānadiyo seyyathidaṃ: gaṅgā yamunā aciravatī
sarabhū mahī, sabbā tā samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho
bhikkhave, bhikkhu satta bojjhaṅge bhāvento
Satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca
bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno
hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti,
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
dhammavicayasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ
Dosavinayapariyosānaṃ mohavinayapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
passaddhisambojjhaṅgaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
Evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto
nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 14. 13
Gaṅgādisuttāni

849. Seyyathāpi bhikkhave, gaṅgā nadī pācīnaninnā pācīnapoṇā pācītapabbhārā. Evameva
kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto
nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta
bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo
nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento
satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 14. 14
Gaṅgādisuttāni

850. Seyyathāpi bhikkhave, yamunā nadī pācīnaninnā pācīnapoṇā pācītapabbhārā.
Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto
nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta
bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo
nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento
satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 14. 15
Gaṅgādisuttāni

851. Seyyathāpi bhikkhave, aciravatī nadī pācīnaninnā pācīnapoṇā pācītapabbhārā.
Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto
nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta
bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo
nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento
satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 14. 16
Gaṅgādisuttāni

852. Seyyathāpi bhikkhave, sarabhū nadī pācīnaninnā pācīnapoṇā pācītapabbhārā.
Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto
nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta
bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo
nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento
satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 14. 17
Gaṅgādisuttāni

853. Seyyathāpi bhikkhave, mahī nadī pācīnaninnā pācīnapoṇā pācītapabbhārā. Evameva
kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto
nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta
bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo
nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento
satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 14. 18
Gaṅgādisuttāni

854. Seyyathāpi bhikkhave, yā kāci mahā nadiyo seyyathidaṃ: gaṅgā yamunā aciravatī
sārabhū mahī, sabbā tā pācīnaninnā pācīnapoṇā pācītapabbhārā. Evameva kho bhikkhave,
bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti
nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta
bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave,
bhikkhu satisambojjhaṅgaṃ bhāveti, amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ,
dhammavicayasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ,
viriyasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ,
pītisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ,
passaddhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ,
samādhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ,
upekhāsambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, evaṃ kho
bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno
hoti nibbānapoṇo nibbānapabbhāroti.

2. 14. 19
Gaṅgādisuttāni

855. Seyyathāpi bhikkhave, gaṅgā nadī samuddaninnā samuddapoṇā samuddapabbhārā.
Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto
nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta
bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo
nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento
satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 14. 20
Gaṅgādisuttāni

856. Seyyathāpi bhikkhave, yamunā nadī samuddaninnā samuddapoṇā samuddapabbhārā.
Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto
nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta
bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo
nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento
satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 14. 21
Gaṅgādisuttāni

857. Seyyathāpi bhikkhave, aciravatī nadī samuddaninnā samuddapoṇā samuddapabbhārā.
Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto
nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta
bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo
nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento
satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 14. 22
Gaṅgādisuttāni

858. Seyyathāpi bhikkhave, sarabhū nadī samuddaninnā samuddapoṇā samuddapabbhārā.
Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto
nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta
bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo
nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento
satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 14. 23
Gaṅgādisuttāni

859. Seyyathāpi bhikkhave, mahī nadī samuddaninnā samuddapoṇā samuddapabbhārā.
Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto
nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta
bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo
nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento
satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 14. 24
Gaṅgādisuttāni

860. Seyyathāpi bhikkhave, yā kāci mahānadiyo seyyathidaṃ: gaṅgā yamunā sarabhū mahī,
sabbā tā samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave,
bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti
nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta
bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave,
bhikkhu. 9Satisambojjhaṅgaṃ bhāveti, amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ,
dhammavicayasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ,
viriyasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ,
pītisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ,
passaddhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ,
samādhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ,
upekhāsambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, . 9
Evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto
nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

[BJT Page 256] [\x 256/]
2. 14. 25
Gaṅgādisuttāni

861. Seyyathāpi bhikkhave, gaṅgā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva
kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto
nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta
bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo
nibbānapabbhāro idha bhikkhave, bhikkhu. 0Satisambojjhaṅgaṃ bhāveti, nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, dhammavicayasambojjhaṅgaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, viriyasambojjhaṅgaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, pītisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, passaddhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, samādhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, upekhāsambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, . 0
Evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto
nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 14. 26
Gaṅgādisuttāni

862. Seyyathāpi bhikkhave, yamunā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā.
Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto
nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta
bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo
nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, dhammavicayasambojjhaṅgaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, viriyasambojjhaṅgaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, pītisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, passaddhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, samādhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, upekhāsambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge
bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 14. 27
Gaṅgādisuttāni

863. Seyyathāpi bhikkhave, aciravatī nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā.
Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto
nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta
bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo
nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, dhammavicayasambojjhaṅgaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, viriyasambojjhaṅgaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, pītisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, passaddhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, samādhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, upekhāsambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge
bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 14. 28
Gaṅgādisuttāni

864. Seyyathāpi bhikkhave, sarabhū nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā.
Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto
nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta
bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo
nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, dhammavicayasambojjhaṅgaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, viriyasambojjhaṅgaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, pītisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, passaddhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, samādhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, upekhāsambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge
bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 14. 29
Gaṅgādisuttāni

865. Seyyathāpi bhikkhave, mahī nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva
kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto
nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta
bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo
nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, dhammavicayasambojjhaṅgaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, viriyasambojjhaṅgaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, pītisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, passaddhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, samādhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, upekhāsambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge
bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 14. 30
Gaṅgādisuttāni

866. Seyyathāpi bhikkhave, yā kāci mahā nadiyo, seyyathīdaṃ: gaṅgā yamunā aciravatī
sarabhū mahī sabbā tā pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave,
bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti
nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta
bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave,
bhikkhu satisambojjhaṅgaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
dhammavicayasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
viriyasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
pītisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
passaddhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
samādhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
upekhāsambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, evaṃ kho
bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno
hoti nibbānapoṇo nibbānapabbhāroti.
[PTS Page 138] [\q 138/]
2. 14. 31
Gaṅgādisuttāni

867. Seyyathāpi bhikkhave, gaṅgā nadī samuddaninnā samuddapoṇā samuddapabbhārā.
Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto
nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta
bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo
nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, dhammavicayasambojjhaṅgaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, viriyasambojjhaṅgaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, pītisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, passaddhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, samādhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, upekhāsambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge
bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 14. 32
Gaṅgādisuttāni

868. Seyyathāpi bhikkhave, yamunā nadī samuddaninnā samuddapoṇā samuddapabbhārā.
Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto
nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta
bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo
nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, dhammavicayasambojjhaṅgaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, viriyasambojjhaṅgaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, pītisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, passaddhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, samādhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, upekhāsambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge
bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 14. 33
Gaṅgādisuttāni

869. Seyyathāpi bhikkhave, aciravatī nadī samuddaninnā samuddapoṇā samuddapabbhārā.
Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto
nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta
bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo
nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, dhammavicayasambojjhaṅgaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, viriyasambojjhaṅgaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, pītisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, passaddhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, samādhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, upekhāsambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge
bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 14. 34
Gaṅgādisuttāni

870. Seyyathāpi bhikkhave, sarabhū nadī samuddaninnā samuddapoṇā samuddapabbhārā.
Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto
nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta
bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo
nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, dhammavicayasambojjhaṅgaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, viriyasambojjhaṅgaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, pītisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, passaddhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, samādhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, upekhāsambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge
bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 14. 35
Gaṅgādisuttāni

871. Seyyathāpi bhikkhave, mahī nadī samuddaninnā samuddapoṇā samuddapabbhārā.
Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto
nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta
bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo
nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, dhammavicayasambojjhaṅgaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, viriyasambojjhaṅgaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, pītisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, passaddhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, samādhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, upekhāsambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge
bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 14. 36
Gaṅgādisuttāni
872. Seyyathāpi bhikkhave, yā kāci mahānadiyo seyyathidaṃ: gaṅgā yamunā aciravatī
sarabhū mahī, sabbā tā samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho
bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno
hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento
satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha
bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, dhammavicayasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, viriyasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, pītisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, passaddhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, samādhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, upekhāsambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge
bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

Punagaṅgāpeyyālo cuddasamo.
Tatraddānaṃ:
Cha pācīnato nininā cha ninnā samuddato,
Ete dve dvādasa honti vaggo tena pavuccatīti.

15. Puna appamādavaggo
2. 15. 1
Tathāgatādisuttāni

735. Yāvatā bhikkhave, sattā apadā vā dvipadā vā catuppadā vā bahuppadā vā rūpino vā
arūpino vā saññino vā asaññino vā nevasaññināsaññino vā tathāgato tesaṃ aggamakkhāyati
arahaṃ sammāsambuddho. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te
appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati.
Appamattassetaṃ bhikkhave, bhikkhuno paṭikaṅkhaṃ: satta bojjhaṅge bhāvessati, satta
bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti,
satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ
Bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
dhammavicayasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ
Dosavinayapariyosānaṃ mohavinayapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
passaddhisambojjhaṅgaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
Evaṃ kho bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti. Satta bojjhaṅge
bahulīkarotīti.

2. 15. 2
Tathāgatādisuttāni

874. Yāvatā bhikkhave, sattā apadā vā dvipadā vā catuppadā vā bahuppadā vā rūpino vā
arūpino vā saññino vā asaññino vā nevasaññināsaññino vā tathāgato tesaṃ aggamakkhāyati
arahaṃ sammāsambuddho. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te
appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati.
Appamattassetaṃ bhikkhave, bhikkhuno paṭikaṅkhaṃ: satta bojjhaṅge bhāvessati, satta
bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti,
satta bojjhaṅge bahulīkaroti: idha bhikkhave, satisambojjhaṅgaṃ bhāveti, amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, evaṃ kho bhikkhave, bhikkhu appamatto satta bojjhaṅge
bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 15. 3
Tathāgatādisuttāni

875. Yāvatā bhikkhave, sattā apadā vā dvipadā vā catuppadā vā bahuppadā vā rūpino vā
arūpino vā saññino vā asaññino vā nevasaññināsaññino vā tathāgato tesaṃ aggamakkhāyati
arahaṃ sammāsambuddho. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te
appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati.
Appamattassetaṃ bhikkhave, bhikkhuno paṭikaṅkhaṃ: satta bojjhaṅge bhāvessati, satta
bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti,
satta bojjhaṅge bahulīkaroti: idha bhikkhave, satisambojjhaṅgaṃ bhāveti, nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, dhammavicayasambojjhaṅgaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, viriyasambojjhaṅgaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, pītisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, passaddhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, samādhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, upekhāsambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, evaṃ kho bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti. Satta
bojjhaṅge bahulīkarotīti.

2. 15. 4
Tathāgatādisuttāni

876. Seyyathāpi bhikkhave, yāni kānici jaṅgamānaṃ pāṇānaṃ padajātāni, sabbāni tāni
hatthipade samodhānaṃ gacchati. Hatthipadaṃ tesaṃ aggamakkhāyati yadidaṃ
mahantattena. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā
appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ
bhikkhave, bhikkhuno paṭikaṅkhaṃ: satta bojjhaṅge bhāvessati, satta bojjhaṅge
bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta
bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti,
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
dhammavicayasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ
Dosavinayapariyosānaṃ mohavinayapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
passaddhisambojjhaṅgaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
Evaṃ kho bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti. Satta bojjhaṅge
bahulīkarotīti.

[BJT Page 256] [\x 256/]
2. 15. 5
Tathāgatādisuttāni

878. Seyyathāpi bhikkhave, yāni kānici jaṅgamānaṃ pāṇānaṃ padajātāni, sabbāni tāni
hatthipade samodhānaṃ gacchati. Hatthipadaṃ tesaṃ aggamakkhāyati yadidaṃ
mahantattena. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā
appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ
bhikkhave, bhikkhuno paṭikaṅkhaṃ: satta bojjhaṅge bhāvessati, satta bojjhaṅge
bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta
bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, evaṃ kho bhikkhave, bhikkhu appamatto satta bojjhaṅge
bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 15. 6
Tathāgatādisuttāni

878. Seyyathāpi bhikkhave, yāni kānici jaṅgamānaṃ pāṇānaṃ padajātāni, sabbāni tāni
hatthipade samodhānaṃ gacchati. Hatthipadaṃ tesaṃ aggamakkhāyati yadidaṃ
mahantattena. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā
appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ
bhikkhave, bhikkhuno paṭikaṅkhaṃ: satta bojjhaṅge bhāvessati, satta bojjhaṅge
bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta
bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ satisambojjhaṅgaṃ
bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, dhammavicayasambojjhaṅgaṃ
bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, viriyasambojjhaṅgaṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, pītisambojjhaṅgaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, passaddhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, samādhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, upekhāsambojjhaṅgaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, evaṃ kho bhikkhave, bhikkhu appamatto satta bojjhaṅge
bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 15. 7
Tathāgatādisuttāni

879. Seyyathāpi bhikkhave, kūṭāgārassa yā kāci gopānasiyo sabbā tā kūṭaṅgamā kūṭaninnā
kūṭasamosaraṇā, kūṭaṃ tāsaṃ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā
dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ
aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno paṭikaṅkhaṃ: satta bojjhaṅge
bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta
bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ
Bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
dhammavicayasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ
Dosavinayapariyosānaṃ mohavinayapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
passaddhisambojjhaṅgaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
Evaṃ kho bhikkhave, bhikkhu appamatto satta
Bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 15. 8
Tathāgatādisuttāni

880. Seyyathāpi bhikkhave, kūṭāgārassa yā kāci gopānasiyo sabbā tā kūṭaṅgamā kūṭaninnā
kūṭasamosaraṇā, kūṭaṃ tāsaṃ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā
dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ
aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno paṭikaṅkhaṃ: satta bojjhaṅge
bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta
bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ
bhāveti, amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, dhammavicayasambojjhaṅgaṃ
bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti
amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, evaṃ kho bhikkhave, bhikkhu appamatto satta
Bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 15. 9
Tathāgatādisuttāni

881. Seyyathāpi bhikkhave, kūṭāgārassa yā kāci gopānasiyo sabbā tā kūṭaṅgamā kūṭaninnā
kūṭasamosaraṇā, kūṭaṃ tāsaṃ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā
dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ
aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno paṭikaṅkhaṃ: satta bojjhaṅge
bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta
bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, satisambojjhaṅgaṃ bhāveti,
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, dhammavicayasambojjhaṅgaṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, viriyasambojjhaṅgaṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, pītisambojjhaṅgaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, passaddhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, samādhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, upekhāsambojjhaṅgaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, evaṃ kho bhikkhave, bhikkhu appamatto satta
Bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 15. 10
Tathāgatādisuttāni

882. Seyyathāpi bhikkhave, ye keci mūlagandhā, kālānusāri tesaṃ aggamakkhāyati. Evameva
kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā
appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno
paṭikaṅkhaṃ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca
bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha
bhikkhave, bhikkhu satisambojjhaṅgaṃ
Bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
dhammavicayasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ
Dosavinayapariyosānaṃ mohavinayapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
passaddhisambojjhaṅgaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
Evaṃ kho bhikkhave, bhikkhu appamatto satta
Bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 15. 11
Tathāgatādisuttāni

883. Seyyathāpi bhikkhave, ye keci mūlagandhā, kālānusāri tesaṃ aggamakkhāyati. Evameva
kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā
appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno
paṭikaṅkhaṃ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca
bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha
bhikkhave, satisambojjhaṅgaṃ bhāveti, amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ,
dhammavicayasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ,
viriyasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ,
pītisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ,
passaddhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ,
samādhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ,
upekhāsambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, evaṃ kho
bhikkhave, bhikkhu appamatto satta
Bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 15. 12
Tathāgatādisuttāni

884. Seyyathāpi bhikkhave, ye keci mūlagandhā, kālānusāri tesaṃ aggamakkhāyati. Evameva
kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā
appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno
paṭikaṅkhaṃ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca
bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha
bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, dhammavicayasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, viriyasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, pītisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, passaddhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, samādhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, upekhāsambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, evaṃ kho bhikkhave, bhikkhu appamatto satta
Bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 15. 13
Tathāgatādisuttāni

885. Seyyathāpi bhikkhave, ye keci sāragandhā, kālānusāri tesaṃ aggamakkhāyati. Evameva
kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā
appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno
paṭikaṅkhaṃ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca
bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha
bhikkhave, bhikkhu satisambojjhaṅgaṃ
Bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
dhammavicayasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ
Dosavinayapariyosānaṃ mohavinayapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
passaddhisambojjhaṅgaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
Evaṃ kho bhikkhave, bhikkhu appamatto satta
Bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 15. 14
Tathāgatādisuttāni

886. Seyyathāpi bhikkhave, ye keci sāragandhā, kālānusāri tesaṃ aggamakkhāyati. Evameva
kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā
appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno
paṭikaṅkhaṃ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca
bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha
bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, amatogadhaṃ amataparāyanaṃ
amatapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ
amatapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ
amatapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ
amatapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ
amatapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ
amatapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ
amatapariyosānaṃ, evaṃ kho bhikkhave, bhikkhu appamatto satta
Bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 15. 15
Tathāgatādisuttāni

887. Seyyathāpi bhikkhave, ye keci sāragandhā, kālānusāri tesaṃ aggamakkhāyati. Evameva
kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā
appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno
paṭikaṅkhaṃ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca
bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha
bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ,
Dhammavicayasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
viriyasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
pītisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
passaddhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
samādhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
upekhāsambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, evaṃ kho
bhikkhave, bhikkhu appamatto satta
Bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 15. 16
Tathāgatādisuttāni

888. Seyyathāpi bhikkhave, ye keci pupphagandhā, vassikaṃ tesaṃ aggamakkhāyati.
Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā
appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ
bhikkhave, bhikkhuno paṭikaṅkhaṃ: satta bojjhaṅge bhāvessati, satta bojjhaṅge
bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta
bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ
Bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
dhammavicayasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ
Dosavinayapariyosānaṃ mohavinayapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
passaddhisambojjhaṅgaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
Evaṃ kho bhikkhave, bhikkhu appamatto satta
Bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 15. 17
Tathāgatādisuttāni
889. Seyyathāpi bhikkhave, ye keci pupphagandhā, vassikaṃ tesaṃ aggamakkhāyati.
Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā
appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ
bhikkhave, bhikkhuno paṭikaṅkhaṃ: satta bojjhaṅge bhāvessati, satta bojjhaṅge
bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta
bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, evaṃ kho bhikkhave, bhikkhu appamatto satta
Bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 15. 18
Tathāgatādisuttāni

890. Seyyathāpi bhikkhave, ye keci pupphagandhā, vassikaṃ tesaṃ aggamakkhāyati.
Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā
appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ
bhikkhave, bhikkhuno paṭikaṅkhaṃ: satta bojjhaṅge bhāvessati, satta bojjhaṅge
bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta
bojjhaṅge bahulīkaroti: idha bhikkhave, satisambojjhaṅgaṃ bhāveti, nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, dhammavicayasambojjhaṅgaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, viriyasambojjhaṅgaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, pītisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, passaddhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, samādhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, upekhāsambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, evaṃ kho bhikkhave, bhikkhu appamatto satta
Bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 15. 19
Tathāgatādisuttāni

891. Seyyathāpi bhikkhave, ye keci kuḍḍarājāno sabbe te rañño cakkavattissa anuyantā
bhavanti. Rājā tesaṃ cakkavatti aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā
dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ
aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno paṭikaṅkhaṃ: satta bojjhaṅge
bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta
bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ
Bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
dhammavicayasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ
Dosavinayapariyosānaṃ mohavinayapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
passaddhisambojjhaṅgaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
Evaṃ kho bhikkhave, bhikkhu appamatto satta
Bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.
2. 15. 20
Tathāgatādisuttāni

892. Seyyathāpi bhikkhave, ye keci kuḍḍarājāno sabbe te rañño cakkavattissa anuyantā
bhavanti. Rājā tesaṃ cakkavatti aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā
dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ
aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno paṭikaṅkhaṃ: satta bojjhaṅge
bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta
bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ
bhāveti, amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, dhammavicayasambojjhaṅgaṃ
bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti
amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, evaṃ kho bhikkhave, bhikkhu appamatto satta
Bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 15. 21
Tathāgatādisuttāni

893. Seyyathāpi bhikkhave, ye keci kuḍḍarājāno sabbe te rañño cakkavattissa anuyantā
bhavanti. Rājā tesaṃ cakkavatti aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā
dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ
aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno paṭikaṅkhaṃ: satta bojjhaṅge
bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta
bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ
bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, dhammavicayasambojjhaṅgaṃ
bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, viriyasambojjhaṅgaṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, pītisambojjhaṅgaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, passaddhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, samādhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, upekhāsambojjhaṅgaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, evaṃ kho bhikkhave, bhikkhu appamatto satta
Bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

[BJT Page 256] [\x 256/]

2. 15. 22

Tathāgatādisuttāni

894. Seyyathāpi bhikkhave, yā kāci tārakarūpānaṃ pabhā. Sabbā tā candimappabhāya kalaṃ
nāgghati soḷasiṃ candappabhā tāsaṃ tesaṃ aggamakkhāyati. Evameva kho bhikkhave, ye
keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ
dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno paṭikaṅkhaṃ: satta
bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu
appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu
satisambojjhaṅgaṃ
Bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
dhammavicayasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ
Dosavinayapariyosānaṃ mohavinayapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
passaddhisambojjhaṅgaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
Evaṃ kho bhikkhave, bhikkhu appamatto satta
Bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 15. 23

Tathāgatādisuttāni

895. Seyyathāpi bhikkhave, yā kāci tārakarūpānaṃ pabhā. Sabbā tā candimappabhāya kalaṃ
nāgghati soḷasiṃ candappabhā tāsaṃ tesaṃ aggamakkhāyati. Evameva kho bhikkhave, ye
keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ
dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno paṭikaṅkhaṃ: satta
bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu
appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu
Satisambojjhaṅgaṃ bhāveti, amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ,
dhammavicayasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ,
viriyasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ,
pītisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ,
passaddhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ,
samādhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ,
upekhāsambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, evaṃ kho
bhikkhave, bhikkhu appamatto satta
Bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 15. 24

Tathāgatādisuttāni

896. Seyyathāpi bhikkhave, yā kāci tārakarūpānaṃ pabhā. Sabbā tā candimappabhāya kalaṃ
nāgghati soḷasiṃ candappabhā tāsaṃ tesaṃ aggamakkhāyati. Evameva kho bhikkhave, ye
keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ
dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno paṭikaṅkhaṃ: satta
bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu
appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu
satisambojjhaṅgaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
dhammavicayasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
viriyasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
pītisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
passaddhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
samādhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
upekhāsambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, evaṃ kho
bhikkhave, bhikkhu appamatto satta
Bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 15. 25

Tathāgatādisuttāni

897. Seyyathāpi bhikkhave, saradasamaye viddhe vigatavalāhake deve ādicco nabhaṃ
abbhussukkamāno sabbaṃ ākāsagataṃ tamagataṃ abhivihacca bhāsate ca tapate ca virocati
ca. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā
appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ
bhikkhave, bhikkhuno paṭikaṅkhaṃ: satta bojjhaṅge bhāvessati, satta bojjhaṅge
bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta
bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ
Bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
dhammavicayasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ
Dosavinayapariyosānaṃ mohavinayapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
passaddhisambojjhaṅgaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
Evaṃ kho bhikkhave, bhikkhu appamatto satta
Bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 15. 26

Tathāgatādisuttāni

898. Seyyathāpi bhikkhave, saradasamaye viddhe vigatavalāhake deve ādicco nabhaṃ
abbhussukkamāno sabbaṃ ākāsagataṃ tamagataṃ abhivihacca bhāsate ca tapate ca virocati
ca. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā
appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ
bhikkhave, bhikkhuno paṭikaṅkhaṃ: satta bojjhaṅge bhāvessati, satta bojjhaṅge
bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta
bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, evaṃ kho bhikkhave, bhikkhu appamatto satta
Bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 15. 27

Tathāgatādisuttāni

899. Seyyathāpi bhikkhave, saradasamaye viddhe vigatavalāhake deve ādicco nabhaṃ
abbhussukkamāno sabbaṃ ākāsagataṃ tamagataṃ abhivihacca bhāsate ca tapate ca virocati
ca. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā
appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ
bhikkhave, bhikkhuno paṭikaṅkhaṃ: satta bojjhaṅge bhāvessati, satta bojjhaṅge
bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta
bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, dhammavicayasambojjhaṅgaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, viriyasambojjhaṅgaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, pītisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, passaddhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, samādhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, upekhāsambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, evaṃ kho bhikkhave, bhikkhu appamatto satta
Bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 15. 28

Tathāgatādisuttāni

900. Seyyathāpi bhikkhave, yāni kāni ci tantāvutānaṃ vatthānaṃ kāsikaṃ vatthaṃ
aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te
appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati.
Appamattassetaṃ bhikkhave, bhikkhuno paṭikaṅkhaṃ: satta bojjhaṅge bhāvessati, satta
bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti,
satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ
Bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
dhammavicayasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ
Dosavinayapariyosānaṃ mohavinayapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
passaddhisambojjhaṅgaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
Evaṃ kho bhikkhave, bhikkhu appamatto satta
Bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 15. 29

Tathāgatādisuttāni

901. Seyyathāpi bhikkhave, yāni kāni ci tantāvutānaṃ vatthānaṃ kāsikaṃ vatthaṃ
aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te
appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati.
Appamattassetaṃ bhikkhave, bhikkhuno paṭikaṅkhaṃ: satta bojjhaṅge bhāvessati, satta
bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti,
satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu
Satisambojjhaṅgaṃ bhāveti, amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ,
dhammavicayasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ,
viriyasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ,
pītisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ,
passaddhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ,
samādhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ,
upekhāsambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, evaṃ kho
bhikkhave, bhikkhu appamatto satta
Bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 15. 30

Tathāgatādisuttāni

902. Seyyathāpi bhikkhave, yāni kāni ci tantāvutānaṃ vatthānaṃ kāsikaṃ vatthaṃ
aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te
appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati.
Appamattassetaṃ bhikkhave, bhikkhuno paṭikaṅkhaṃ: satta bojjhaṅge bhāvessati, satta
bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti,
satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu
Satisambojjhaṅgaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
dhammavicayasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
viriyasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
pītisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
passaddhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
samādhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
upekhāsambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, evaṃ kho
bhikkhave, bhikkhu appamatto satta
Bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

Puna appamādavaggo paṇṇarasamo.

Tatraddānaṃ:
Tathāgataṃ padaṃ kūṭaṃ mūlaṃ sārena vassitaṃ,
Rājā candimasuriyā ca vatthena dasamaṃ padanti.

16. Punabalakaraṇīyavaggo

2. 16. 1

Balādisuttāni

903. Seyyathāpi bhikkhave, ye keci balakaraṇīyā kammantā karīyanti, sabbe te paṭhaviṃ
nissāya paṭhaviyaṃ patiṭṭhāya evamete balakaraṇīyā kammantā karīyanti. Evameva kho
bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāveti, satta bojjhaṅge
bahulīkaroti. Kathañca bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya satta bojjhaṅge
bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu bhikkhu satisambojjhaṅgaṃ
Bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
dhammavicayasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ
Dosavinayapariyosānaṃ mohavinayapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
passaddhisambojjhaṅgaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
Evaṃ kho bhikkhave,
Bhikkhu sīlaṃ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 16. 2

Balādisuttāni

904. Seyyathāpi bhikkhave, ye keci balakaraṇīyā kammantā karīyanti, sabbe te paṭhaviṃ
nissāya paṭhaviyaṃ patiṭṭhāya evamete balakaraṇīyā kammantā karīyanti. Evameva kho
bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāveti, satta bojjhaṅge
bahulīkaroti. Kathañca bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya satta bojjhaṅge
bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti,
amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti
amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti
amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, evaṃ kho bhikkhave,
Bhikkhu sīlaṃ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 16. 3

Balādisuttāni

905. Seyyathāpi bhikkhave, ye keci balakaraṇīyā kammantā karīyanti, sabbe te paṭhaviṃ
nissāya paṭhaviyaṃ patiṭṭhāya evamete balakaraṇīyā kammantā karīyanti. Evameva kho
bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāveti, satta bojjhaṅge
bahulīkaroti. Kathañca bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya satta bojjhaṅge
bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti,
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, dhammavicayasambojjhaṅgaṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, viriyasambojjhaṅgaṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, pītisambojjhaṅgaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, passaddhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, samādhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, upekhāsambojjhaṅgaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, evaṃ kho bhikkhave,
Bhikkhu sīlaṃ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 16. 4

Balādisuttāni

906. Seyyathāpi bhikkhave, ye keci bījagāmābhūtagāmā vuddhiṃ virūḷhiṃ vepullaṃ āpajjanti,
sabbe te paṭhaviṃ nissāya paṭhaviyā patiṭṭhāya, evamete bījagāmabhūtagāmā vuddhiṃ
virūḷhiṃ vepullaṃ āpajjanti. Evameva kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya
satta bojjhaṅge bhāvento, satta bojjhaṅge bahulīkarontā vuddhiṃ virūḷhiṃ vepullaṃ pāpuṇāti
dhammesu. Kathañca bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya satta bojjhaṅge
bhāvento, satta bojjhaṅge bahulīkaronto. Idha bhikkhave, bhikkhu bhikkhu
satisambojjhaṅgaṃ
Bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
dhammavicayasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ
Dosavinayapariyosānaṃ mohavinayapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
passaddhisambojjhaṅgaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
Evaṃ kho bhikkhave, bhikkhu
Sīlaṃ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāvento, satta bojjhaṅge bahulīkaronto
vuddhiṃ virūḷhiṃ vepullaṃ pāpuṇāti dhammesūti.
2. 16. 5

Balādisuttāni

907. Seyyathāpi bhikkhave, ye keci bījagāmābhūtagāmā vuddhiṃ virūḷhiṃ vepullaṃ āpajjanti,
sabbe te paṭhaviṃ nissāya paṭhaviyā patiṭṭhāya, evamete bījagāmabhūtagāmā vuddhiṃ
virūḷhiṃ vepullaṃ āpajjanti. Evameva kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya
satta bojjhaṅge bhāvento, satta bojjhaṅge bahulīkarontā vuddhiṃ virūḷhiṃ vepullaṃ pāpuṇāti
dhammesu. Kathañca bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya satta bojjhaṅge
bhāvento, satta bojjhaṅge bahulīkaronto. Idha bhikkhave, bhikkhu satisambojjhaṅgaṃ
bhāveti, amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, dhammavicayasambojjhaṅgaṃ
bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti
amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, evaṃ kho bhikkhave, bhikkhu
Sīlaṃ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāvento, satta bojjhaṅge bahulīkaronto
vuddhiṃ virūḷhiṃ vepullaṃ pāpuṇāti dhammesūti.
2. 16. 6

Balādisuttāni

908. Seyyathāpi bhikkhave, ye keci bījagāmābhūtagāmā vuddhiṃ virūḷhiṃ vepullaṃ āpajjanti,
sabbe te paṭhaviṃ nissāya paṭhaviyā patiṭṭhāya, evamete bījagāmabhūtagāmā vuddhiṃ
virūḷhiṃ vepullaṃ āpajjanti. Evameva kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya
satta bojjhaṅge bhāvento, satta bojjhaṅge bahulīkarontā vuddhiṃ virūḷhiṃ vepullaṃ pāpuṇāti
dhammesu. Kathañca bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya satta bojjhaṅge
bhāvento, satta bojjhaṅge bahulīkaronto. Idha bhikkhave, bhikkhu satisambojjhaṅgaṃ
bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, dhammavicayasambojjhaṅgaṃ
bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, viriyasambojjhaṅgaṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, pītisambojjhaṅgaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, passaddhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, samādhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, upekhāsambojjhaṅgaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, evaṃ kho bhikkhave, bhikkhu
Sīlaṃ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāvento, satta bojjhaṅge bahulīkaronto
vuddhiṃ virūḷhiṃ vepullaṃ pāpuṇāti dhammesūti.
[BJT Page 256] [\x 256/]

2. 16. 7

Balādisuttāni

909. Seyyathāpi bhikkhave, himavantaṃ pabbatarājaṃ nissāya nāgā kāyaṃ vaḍḍhenti, balaṃ
gāhenti. Te tattha kāyaṃ vaḍḍhetvā balaṃ gāhetvā kussubbhe otaranti. Kussubbhe2 otaritvā
mahāsobbhe otaranti. Mahāsobbhe otaritvā kunnadiyo otaranti, kunnadiyo otaritvā
mahānadiyo otaranti. Mahānadiyo otaritvā mahāsamudaṃ sāgaraṃ otaranti. Te tattha
mahantattaṃ vepullattaṃ āpajjanti kāyena. Evameva kho bhikkhave, bhikkhu sīlaṃ nissāya
sīle patiṭṭhāya satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto mahantattaṃ
vepullattaṃ pāpuṇāti dhammesu. Kathañca
Bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāvento satta bojjhaṅge
bahulīkaronto mahantattaṃ vepullattaṃ pāpuṇāti dhammesu: idha bhikkhave, bhikkhu
bhikkhu satisambojjhaṅgaṃ
Bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
dhammavicayasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ
Dosavinayapariyosānaṃ mohavinayapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
passaddhisambojjhaṅgaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
Evaṃ kho bhikkhave,
Bhikkhu sīlaṃ nissāya sīle patiṭṭhāya satta bojjhaṅge maggaṃ bhāvento satta bojjhaṅge
bahulīkaronto mahantattaṃ vepullattaṃ pāpuṇāti dhammesūti.

2. 16. 8

Balādisuttāni

910. Seyyathāpi bhikkhave, himavantaṃ pabbatarājaṃ nissāya nāgā kāyaṃ vaḍḍhenti, balaṃ
gāhenti. Te tattha kāyaṃ vaḍḍhetvā balaṃ gāhetvā kussubbhe otaranti. Kussubbhe2 otaritvā
mahāsobbhe otaranti. Mahāsobbhe otaritvā kunnadiyo otaranti, kunnadiyo otaritvā
mahānadiyo otaranti. Mahānadiyo otaritvā mahāsamudaṃ sāgaraṃ otaranti. Te tattha
mahantattaṃ vepullattaṃ āpajjanti kāyena. Evameva kho bhikkhave, bhikkhu sīlaṃ nissāya
sīle patiṭṭhāya satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto mahantattaṃ
vepullattaṃ pāpuṇāti dhammesu. Kathañca
Bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāvento satta bojjhaṅge
bahulīkaronto mahantattaṃ vepullattaṃ pāpuṇāti dhammesu: idha bhikkhave, bhikkhu
satisambojjhaṅgaṃ bhāveti, amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ,
dhammavicayasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ,
viriyasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ,
pītisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ,
passaddhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ,
samādhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ,
upekhāsambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, evaṃ kho
bhikkhave,
Bhikkhu sīlaṃ nissāya sīle patiṭṭhāya satta bojjhaṅge maggaṃ bhāvento satta bojjhaṅge
bahulīkaronto mahantattaṃ vepullattaṃ pāpuṇāti dhammesūti.

2. 16. 9

Balādisuttāni

911. Seyyathāpi bhikkhave, himavantaṃ pabbatarājaṃ nissāya nāgā kāyaṃ vaḍḍhenti, balaṃ
gāhenti. Te tattha kāyaṃ vaḍḍhetvā balaṃ gāhetvā kussubbhe otaranti. Kussubbhe2 otaritvā
mahāsobbhe otaranti. Mahāsobbhe otaritvā kunnadiyo otaranti, kunnadiyo otaritvā
mahānadiyo otaranti. Mahānadiyo otaritvā mahāsamudaṃ sāgaraṃ otaranti. Te tattha
mahantattaṃ vepullattaṃ āpajjanti kāyena. Evameva kho bhikkhave, bhikkhu sīlaṃ nissāya
sīle patiṭṭhāya satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto mahantattaṃ
vepullattaṃ pāpuṇāti dhammesu. Kathañca
Bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāvento satta bojjhaṅge
bahulīkaronto mahantattaṃ vepullattaṃ pāpuṇāti dhammesu: idha bhikkhave, bhikkhu
satisambojjhaṅgaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
dhammavicayasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
viriyasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
pītisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
passaddhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
samādhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
upekhāsambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, evaṃ kho
bhikkhave,
Bhikkhu sīlaṃ nissāya sīle patiṭṭhāya satta bojjhaṅge maggaṃ bhāvento satta bojjhaṅge
bahulīkaronto mahantattaṃ vepullattaṃ pāpuṇāti dhammesūti.

2. 16. 10

Balādisuttāni

912. Seyyathāpi bhikkhave, rukkho pācīnaninno pācīna poṇo pācīnapabbharo so mūle
chinno katamena papātena papateyyāti yena bhanne, ninno yena poṇo yena pabbhāroti.
Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca
Bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu
bhikkhu satisambojjhaṅgaṃ
Bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
dhammavicayasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ
Dosavinayapariyosānaṃ mohavinayapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
passaddhisambojjhaṅgaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
Evaṃ kho bhikkhave, bhikkhu
Satta bojjhaṅge bhāvento. Satta bojjhaṅge bahulīkaronto, nibbānaninno hoti nibbānapoṇo
nibbānapabbhāroti.

2. 16. 11

Balādisuttāni

913. Seyyathāpi bhikkhave, rukkho pācīnaninno pācīna poṇo pācīnapabbharo so mūle
chinno katamena papātena papateyyāti yena bhanne, ninno yena poṇo yena pabbhāroti.
Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca
Bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu
satisambojjhaṅgaṃ bhāveti, amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ,
dhammavicayasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ,
viriyasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ,
pītisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ,
passaddhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ,
samādhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ,
upekhāsambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, evaṃ kho
bhikkhave, bhikkhu
Satta bojjhaṅge bhāvento. Satta bojjhaṅge bahulīkaronto, nibbānaninno hoti nibbānapoṇo
nibbānapabbhāroti.

2. 16. 12

Balādisuttāni

914. Seyyathāpi bhikkhave, rukkho pācīnaninno pācīna poṇo pācīnapabbharo so mūle
chinno katamena papātena papateyyāti yena bhanne, ninno yena poṇo yena pabbhāroti.
Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ
maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca
Bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu
satisambojjhaṅgaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
dhammavicayasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
viriyasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
pītisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
passaddhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
samādhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
upekhāsambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, evaṃ kho
bhikkhave, bhikkhu
Satta bojjhaṅge bhāvento. Satta bojjhaṅge bahulīkaronto, nibbānaninno hoti nibbānapoṇo
nibbānapabbhāroti.

2. 16. 13

Balādisuttāni

915. Seyyathāpi bhikkhave, kumbho nikkujjo vamateva udakaṃ no paccāvamati. Evameva
kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkarontovamateva
pāpake akusale dhamme no paccāvamati. Kathañca
Bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto vamateva
pāpake akusale dhamme no paccāvamati; idha bhikkhave, bhikkhu bhikkhu
satisambojjhaṅgaṃ
Bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
dhammavicayasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ
Dosavinayapariyosānaṃ mohavinayapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
passaddhisambojjhaṅgaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
Evaṃ kho bhikkhave, bhikkhu
Satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto, vamateva pāpake akusale dhamme
no paccāvamatīti.

2. 16. 14

Balādisuttāni

916. Seyyathāpi bhikkhave, kumbho nikkujjo vamateva udakaṃ no paccāvamati. Evameva
kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkarontovamateva
pāpake akusale dhamme no paccāvamati. Kathañca
Bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto vamateva
pāpake akusale dhamme no paccāvamati; idha bhikkhave, bhikkhu satisambojjhaṅgaṃ
bhāveti, amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, dhammavicayasambojjhaṅgaṃ
bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti
amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, evaṃ kho bhikkhave, bhikkhu
Satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto, vamateva pāpake akusale dhamme
no paccāvamatīti.

2. 16. 15
Balādisuttāni

917. Seyyathāpi bhikkhave, kumbho nikkujjo vamateva udakaṃ no paccāvamati. Evameva
kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkarontovamateva
pāpake akusale dhamme no paccāvamati. Kathañca
Bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto vamateva
pāpake akusale dhamme no paccāvamati; idha bhikkhave, bhikkhu satisambojjhaṅgaṃ
bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, dhammavicayasambojjhaṅgaṃ
bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, viriyasambojjhaṅgaṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, pītisambojjhaṅgaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, passaddhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, samādhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, upekhāsambojjhaṅgaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, evaṃ kho bhikkhave, bhikkhu
Satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto, vamateva pāpake akusale dhamme
no paccāvamatīti.

2. 16. 16

Balādisuttāni

918. Seyyathāpi bhikkhave, sālisūkaṃ vā yavasūkaṃ vā sammā paṇihitaṃ hatthena vā
pāpadena vā akkantaṃ hatthaṃ vā pādaṃ vā bhecchati lohitaṃ vā uppādessatīti ṭhānametaṃ
vijjati. Taṃ kissa hetu: sammā paṇihittatā bhikkhave, sūkassa. Evameva kho so vata bhikkhu
sammā paṇihitāya diṭṭhiyā sammā paṇihitāya magga bhāvanāya avijjaṃ bhecchati2 vijjaṃ
uppādessati nibbānaṃ sacchikarissatīti ṭhānametaṃ vijjati. Taṃ kissa hetu: sammā
paṇihittatā bhikkhave diṭṭhiyā, kathañca
Bhikkhave, bhikkhu sammā paṇihitāya diṭṭhiyā sammā paṇimitāya maggabhāvanāya
avijjaṃ bhindati vijjaṃ uppādeti nibbānaṃ sacchikaroti: idha bhikkhave, bhikkhu bhikkhu
satisambojjhaṅgaṃ
Bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
dhammavicayasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ
Dosavinayapariyosānaṃ mohavinayapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
passaddhisambojjhaṅgaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
Evaṃ kho bhikkhave, bhikkhu sammā
Paṇihitāya diṭṭhiyā sammā paṇihitāya maggabhāvanāya avijjaṃ bhindati vijjaṃ uppādeti
nibbānaṃ sacchikarotīti.

2. 16. 17

Balādisuttāni

919. Seyyathāpi bhikkhave, sālisūkaṃ vā yavasūkaṃ vā sammā paṇihitaṃ hatthena vā
pāpadena vā akkantaṃ hatthaṃ vā pādaṃ vā bhecchati lohitaṃ vā uppādessatīti ṭhānametaṃ
vijjati. Taṃ kissa hetu: sammā paṇihittatā bhikkhave, sūkassa. Evameva kho so vata bhikkhu
sammā paṇihitāya diṭṭhiyā sammā paṇihitāya magga bhāvanāya avijjaṃ bhecchati2 vijjaṃ
uppādessati nibbānaṃ sacchikarissatīti ṭhānametaṃ vijjati. Taṃ kissa hetu: sammā
paṇihittatā bhikkhave diṭṭhiyā, kathañca
Bhikkhave, bhikkhu sammā paṇihitāya diṭṭhiyā sammā paṇimitāya maggabhāvanāya
avijjaṃ bhindati vijjaṃ uppādeti nibbānaṃ sacchikaroti: idha bhikkhave, bhikkhu
satisambojjhaṅgaṃ bhāveti, amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ,
dhammavicayasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ,
viriyasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ,
pītisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ,
passaddhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ,
samādhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ,
upekhāsambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, evaṃ kho
bhikkhave, bhikkhu sammā
Paṇihitāya diṭṭhiyā sammā paṇihitāya maggabhāvanāya avijjaṃ bhindati vijjaṃ uppādeti
nibbānaṃ sacchikarotīti.

2. 16. 18

Balādisuttāni

920. Seyyathāpi bhikkhave, sālisūkaṃ vā yavasūkaṃ vā sammā paṇihitaṃ hatthena vā
pāpadena vā akkantaṃ hatthaṃ vā pādaṃ vā bhecchati lohitaṃ vā uppādessatīti ṭhānametaṃ
vijjati. Taṃ kissa hetu: sammā paṇihittatā bhikkhave, sūkassa. Evameva kho so vata bhikkhu
sammā paṇihitāya diṭṭhiyā sammā paṇihitāya magga bhāvanāya avijjaṃ bhecchati2 vijjaṃ
uppādessati nibbānaṃ sacchikarissatīti ṭhānametaṃ vijjati. Taṃ kissa hetu: sammā
paṇihittatā bhikkhave diṭṭhiyā, kathañca
Bhikkhave, bhikkhu sammā paṇihitāya diṭṭhiyā sammā paṇimitāya maggabhāvanāya
avijjaṃ bhindati vijjaṃ uppādeti nibbānaṃ sacchikaroti: idha bhikkhave, bhikkhu
satisambojjhaṅgaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
dhammavicayasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
viriyasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
pītisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
passaddhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
samādhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
upekhāsambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, evaṃ kho
bhikkhave, bhikkhu sammā
Paṇihitāya diṭṭhiyā sammā paṇihitāya maggabhāvanāya avijjaṃ bhindati vijjaṃ uppādeti
nibbānaṃ sacchikarotīti.

[BJT Page 256] [\x 256/]

2. 16. 19

Balādisuttāni

921. Seyyathāpi bhikkhave, ākāse vividhā vātā vāyantī puratthimāpi vātā vāyanti.
Pacchimāpi vātā vāyanti. Uttarāpi vātā vāyanti dakkhiṇāpi vātā vāyanti. Sarajāpi vātā
vāyanti arajāpi vātā vāyanti. Sītāpi vātā vāyanti. Uṇhāpi vātā vāyanti parittāpi vātā vāyanti.
Adhimattāpi vātā vāyanti, evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta
bojjhaṅge bahulīkaronto cattāropi satipaṭṭhānā bhāvanā pāripuriṃ gacchanti. Cattāropi
sammappadhānā bhāvanā pāripūriṃ gacchanti, cattāropi iddhipādā bhāvatā pāripūriṃ
gacchanti. Pañcapi indriyāni bhāvanā pāripūriṃ gacchanti. Pañcapi balāni bhāvanā pāripūriṃ
gacchanti sattapi bojjhaṅgā bhāvanā pāripūriṃ gacchanti. Kathañca
Bhikkhave, bhikkhuno satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaroto cattāropi
satipaṭṭhānā bhāvanā pāripūriṃ gacchanti, cattāropi sammappadhānā bhāvanā pāripūriṃ
gacchanti, cattāropi iddhipādā bhāvanā pāripūriṃ gacchanti, pañcapi indriyāni bhāvanā
pāripūriṃ gacchanti, pañcapi balāni bhāvanā pāripūriṃ gacchanti, sattapi bojjhaṅgā bhāvanā
pāripūriṃ gacchanti, idha bhikkhave, bhikkhu bhikkhu satisambojjhaṅgaṃ
Bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
dhammavicayasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ
Dosavinayapariyosānaṃ mohavinayapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
passaddhisambojjhaṅgaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
Evaṃ kho bhikkhave, bhikkhuno
Satta bojjhaṅge bhāvayato satta bojjhaṅge bahulīkaroto cattāropi satipaṭṭhānā bhāvanā
pāripūriṃ gacchanti. Cattāropi sammappadhānā bhāvanā pāripūriṃ gacchanti. Cattāropi
iddhipādā bhāvanā pāripūriṃ gacchanti. Pañcapi indriyāni bhāvanā pāripūriṃ gacchanti.
Pañcapi balāni bhāvanā pāripūriṃ gacchanti. Sattapi bojjhaṅgā bhāvanā pāripūriṃ gacchantīti.

2. 16. 20

Balādisuttāni

922. Seyyathāpi bhikkhave, ākāse vividhā vātā vāyantī puratthimāpi vātā vāyanti.
Pacchimāpi vātā vāyanti. Uttarāpi vātā vāyanti dakkhiṇāpi vātā vāyanti. Sarajāpi vātā
vāyanti arajāpi vātā vāyanti. Sītāpi vātā vāyanti. Uṇhāpi vātā vāyanti parittāpi vātā vāyanti.
Adhimattāpi vātā vāyanti, evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta
bojjhaṅge bahulīkaronto cattāropi satipaṭṭhānā bhāvanā pāripuriṃ gacchanti. Cattāropi
sammappadhānā bhāvanā pāripūriṃ gacchanti, cattāropi iddhipādā bhāvatā pāripūriṃ
gacchanti. Pañcapi indriyāni bhāvanā pāripūriṃ gacchanti. Pañcapi balāni bhāvanā pāripūriṃ
gacchanti sattapi bojjhaṅgā bhāvanā pāripūriṃ gacchanti. Kathañca
Bhikkhave, bhikkhuno satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaroto cattāropi
satipaṭṭhānā bhāvanā pāripūriṃ gacchanti, cattāropi sammappadhānā bhāvanā pāripūriṃ
gacchanti, cattāropi iddhipādā bhāvanā pāripūriṃ gacchanti, pañcapi indriyāni bhāvanā
pāripūriṃ gacchanti, pañcapi balāni bhāvanā pāripūriṃ gacchanti, sattapi bojjhaṅgā bhāvanā
pāripūriṃ gacchanti, idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, evaṃ kho bhikkhave, bhikkhuno
Satta bojjhaṅge bhāvayato satta bojjhaṅge bahulīkaroto cattāropi satipaṭṭhānā bhāvanā
pāripūriṃ gacchanti. Cattāropi sammappadhānā bhāvanā pāripūriṃ gacchanti. Cattāropi
iddhipādā bhāvanā pāripūriṃ gacchanti. Pañcapi indriyāni bhāvanā pāripūriṃ gacchanti.
Pañcapi balāni bhāvanā pāripūriṃ gacchanti. Sattapi bojjhaṅgā bhāvanā pāripūriṃ gacchantīti.

2. 16. 21

Balādisuttāni
923. Seyyathāpi bhikkhave, ākāse vividhā vātā vāyantī puratthimāpi vātā vāyanti.
Pacchimāpi vātā vāyanti. Uttarāpi vātā vāyanti dakkhiṇāpi vātā vāyanti. Sarajāpi vātā
vāyanti arajāpi vātā vāyanti. Sītāpi vātā vāyanti. Uṇhāpi vātā vāyanti parittāpi vātā vāyanti.
Adhimattāpi vātā vāyanti, evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta
bojjhaṅge bahulīkaronto cattāropi satipaṭṭhānā bhāvanā pāripuriṃ gacchanti. Cattāropi
sammappadhānā bhāvanā pāripūriṃ gacchanti, cattāropi iddhipādā bhāvatā pāripūriṃ
gacchanti. Pañcapi indriyāni bhāvanā pāripūriṃ gacchanti. Pañcapi balāni bhāvanā pāripūriṃ
gacchanti sattapi bojjhaṅgā bhāvanā pāripūriṃ gacchanti. Kathañca
Bhikkhave, bhikkhuno satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaroto cattāropi
satipaṭṭhānā bhāvanā pāripūriṃ gacchanti, cattāropi sammappadhānā bhāvanā pāripūriṃ
gacchanti, cattāropi iddhipādā bhāvanā pāripūriṃ gacchanti, pañcapi indriyāni bhāvanā
pāripūriṃ gacchanti, pañcapi balāni bhāvanā pāripūriṃ gacchanti, sattapi bojjhaṅgā bhāvanā
pāripūriṃ gacchanti, idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, dhammavicayasambojjhaṅgaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, viriyasambojjhaṅgaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, pītisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, passaddhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, samādhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, upekhāsambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, evaṃ kho bhikkhave, bhikkhuno
Satta bojjhaṅge bhāvayato satta bojjhaṅge bahulīkaroto cattāropi satipaṭṭhānā bhāvanā
pāripūriṃ gacchanti. Cattāropi sammappadhānā bhāvanā pāripūriṃ gacchanti. Cattāropi
iddhipādā bhāvanā pāripūriṃ gacchanti. Pañcapi indriyāni bhāvanā pāripūriṃ gacchanti.
Pañcapi balāni bhāvanā pāripūriṃ gacchanti. Sattapi bojjhaṅgā bhāvanā pāripūriṃ gacchantīti.

2. 16. 22

Balādisuttāni

924. Seyyathāpi bhikkhave, gimhānaṃ pacchime māse uggataṃ rajojallaṃ. Tamenaṃ
mahāakālamegho ṭhānaso antaradhāpeti vūpasameti. Evameva kho bhikkhave, bhikkhu satta
bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto uppannuppanne pāpake akusale dhamme
ṭhānaso antaradhāpeti vūpasamapeti. Kathañca
Bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto uppannuppanne
pāpake akusale dhamme ṭhānaso antaradhāpeti, vūpasamapeti: idha bhikkhave, bhikkhu
bhikkhu satisambojjhaṅgaṃ
Bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
dhammavicayasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ
Dosavinayapariyosānaṃ mohavinayapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
passaddhisambojjhaṅgaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
Evaṃ kho bhikkhave, bhikkhu satta
Bojjhaṅge bhāvento. Satta bojjhaṅge bahulīkaronto uppannuppanne pāpake akusale dhamme
ṭhānaso antaradhāpeti, vūpasametīti.

2. 16. 23

Balādisuttāni

925. Seyyathāpi bhikkhave, gimhānaṃ pacchime māse uggataṃ rajojallaṃ. Tamenaṃ
mahāakālamegho ṭhānaso antaradhāpeti vūpasameti. Evameva kho bhikkhave, bhikkhu satta
bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto uppannuppanne pāpake akusale dhamme
ṭhānaso antaradhāpeti vūpasamapeti. Kathañca
Bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto uppannuppanne
pāpake akusale dhamme ṭhānaso antaradhāpeti, vūpasamapeti: idha bhikkhave, bhikkhu
satisambojjhaṅgaṃ bhāveti, amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ,
dhammavicayasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ,
viriyasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ,
pītisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ,
passaddhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ,
samādhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ,
upekhāsambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, evaṃ kho
bhikkhave, bhikkhu satta
Bojjhaṅge bhāvento. Satta bojjhaṅge bahulīkaronto uppannuppanne pāpake akusale dhamme
ṭhānaso antaradhāpeti, vūpasametīti.

2. 16. 24

Balādisuttāni

926. Seyyathāpi bhikkhave, gimhānaṃ pacchime māse uggataṃ rajojallaṃ. Tamenaṃ
mahāakālamegho ṭhānaso antaradhāpeti vūpasameti. Evameva kho bhikkhave, bhikkhu satta
bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto uppannuppanne pāpake akusale dhamme
ṭhānaso antaradhāpeti vūpasamapeti. Kathañca
Bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto uppannuppanne
pāpake akusale dhamme ṭhānaso antaradhāpeti, vūpasamapeti: idha bhikkhave, bhikkhu
satisambojjhaṅgaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
dhammavicayasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
viriyasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
pītisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
passaddhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
samādhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
upekhāsambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, evaṃ kho
bhikkhave, bhikkhu satta
Bojjhaṅge bhāvento. Satta bojjhaṅge bahulīkaronto uppannuppanne pāpake akusale dhamme
ṭhānaso antaradhāpeti, vūpasametīti.

2. 16. 25

Balādisuttāni

927. Seyyathāpi bhikkhave, uppannaṃ mahāmeghaṃ, tamenaṃ mahāvāto antarāyeva
antaradhāpeti vūpasameti. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta
bojjhaṅge bahulīkaronto uppannuppanne pāpake akusale dhamme antarāyeva
antaradhāpeti, vūpasameti. Kathañca
Bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge
Bahulīkaronto uppannuppanne pāpake akusale dhamme antarāyeva antaradhāpeti,
vūpasameti: idha bhikkhave, bhikkhu bhikkhu satisambojjhaṅgaṃ
Bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
dhammavicayasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ
Dosavinayapariyosānaṃ mohavinayapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
passaddhisambojjhaṅgaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
Evaṃ kho bhikkhave, bhikkhu satta
Bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto, uppannuppanne pāpake akusale dhamme
antarāyeva antaradhāpeti vūpasametīti.

2. 16. 26

Balādisuttāni

928. Seyyathāpi bhikkhave, uppannaṃ mahāmeghaṃ, tamenaṃ mahāvāto antarāyeva
antaradhāpeti vūpasameti. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta
bojjhaṅge bahulīkaronto uppannuppanne pāpake akusale dhamme antarāyeva
antaradhāpeti, vūpasameti. Kathañca
Bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge
Bahulīkaronto uppannuppanne pāpake akusale dhamme antarāyeva antaradhāpeti,
vūpasameti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, evaṃ kho bhikkhave, bhikkhu satta
Bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto, uppannuppanne pāpake akusale dhamme
antarāyeva antaradhāpeti vūpasametīti.

2. 16. 27

Balādisuttāni

929. Seyyathāpi bhikkhave, uppannaṃ mahāmeghaṃ, tamenaṃ mahāvāto antarāyeva
antaradhāpeti vūpasameti. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta
bojjhaṅge bahulīkaronto uppannuppanne pāpake akusale dhamme antarāyeva
antaradhāpeti, vūpasameti. Kathañca
Bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge
Bahulīkaronto uppannuppanne pāpake akusale dhamme antarāyeva antaradhāpeti,
vūpasameti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, dhammavicayasambojjhaṅgaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, viriyasambojjhaṅgaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, pītisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, passaddhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, samādhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, upekhāsambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, evaṃ kho bhikkhave, bhikkhu satta
Bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto, uppannuppanne pāpake akusale dhamme
antarāyeva antaradhāpeti vūpasametīti.

2. 16. 28

Balādisuttāni

930. Seyyathāpi bhikkhave, sāmuddikāya nāvāya vettabandhana bandhāya chammāsāni
udake pariyātāya hemanatikena thalaṃ ukkhitāya vānātapparetāni bandhanāni tāni
pāvussakena meghena abhippavuṭṭhāni appakasirena paṭippassambhanti. Pūtikāni bhavanti.
Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvayato satta bojjhaṅge bahulīkaroto
appakasireneva saṃyojanāni paṭippassambhanti. Pūtikāni bhavanti. Kathañca
Bhikkhave, bhikkhu satta bojjhaṅge bhāvayato satta bojjhaṅge
Bahulīkaroto appakasireneva saṃyejanāni paṭippassambhanti pūtikāni bhavanti: bhikkhu
satisambojjhaṅgaṃ
Bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
dhammavicayasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ
Dosavinayapariyosānaṃ mohavinayapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
passaddhisambojjhaṅgaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
Evaṃ kho bhikkhave, bhikkhuno
Satta bojjhaṅge bhāvayato satta bojjhaṅge bahulīkaroto appakasireneva saṃyojanāni
paṭippassambhanti pūtikāni bhavantīti.

2. 16. 29

Balādisuttāni

931. Seyyathāpi bhikkhave, sāmuddikāya nāvāya vettabandhana bandhāya chammāsāni
udake pariyātāya hemanatikena thalaṃ ukkhitāya vānātapparetāni bandhanāni tāni
pāvussakena meghena abhippavuṭṭhāni appakasirena paṭippassambhanti. Pūtikāni bhavanti.
Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvayato satta bojjhaṅge bahulīkaroto
appakasireneva saṃyojanāni paṭippassambhanti. Pūtikāni bhavanti. Kathañca
Bhikkhave, bhikkhu satta bojjhaṅge bhāvayato satta bojjhaṅge
Bahulīkaroto appakasireneva saṃyejanāni paṭippassambhanti pūtikāni bhavanti: idha
bhikkhave, bhikkhu
Satisambojjhaṅgaṃ bhāveti, amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ,
dhammavicayasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ,
viriyasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ,
pītisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ,
passaddhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ,
samādhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ,
upekhāsambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, evaṃ kho
bhikkhave, bhikkhuno
Satta bojjhaṅge bhāvayato satta bojjhaṅge bahulīkaroto appakasireneva saṃyojanāni
paṭippassambhanti pūtikāni bhavantīti.

2. 16. 30

Balādisuttāni

932. Seyyathāpi bhikkhave, sāmuddikāya nāvāya vettabandhana bandhāya chammāsāni
udake pariyātāya hemanatikena thalaṃ ukkhitāya vānātapparetāni bandhanāni tāni
pāvussakena meghena abhippavuṭṭhāni appakasirena paṭippassambhanti. Pūtikāni bhavanti.
Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvayato satta bojjhaṅge bahulīkaroto
appakasireneva saṃyojanāni paṭippassambhanti. Pūtikāni bhavanti. Kathañca
Bhikkhave, bhikkhu satta bojjhaṅge bhāvayato satta bojjhaṅge
Bahulīkaroto appakasireneva saṃyejanāni paṭippassambhanti pūtikāni bhavanti: idha
bhikkhave, bhikkhu
Satisambojjhaṅgaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
dhammavicayasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
viriyasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
pītisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
passaddhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
samādhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
upekhāsambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, evaṃ kho
bhikkhave, bhikkhuno
Satta bojjhaṅge bhāvayato satta bojjhaṅge bahulīkaroto appakasireneva saṃyojanāni
paṭippassambhanti pūtikāni bhavantīti.

[BJT Page 256] [\x 256/]

2. 16. 31

933. Seyyathāpi bhikkhave, āgantukāgāraṃ, tattha puratthimāya disāya āgantvā vāsaṃ
kappenti. Pacchimāya disāya āgantvā vāsaṃ kappenti. Uttarāya disāya āgantvā vāsaṃ
kappenti. Dakkhiṇāya disāya āgantvā vāsaṃ kappenti. Khattiyāpi āgantvā vāsaṃ kappenti.
Brahmaṇāpi āgantvā vāsaṃ kappenti.

Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto ye
dhammā abhiññā pariññeyyā te dhamme abhiññā parijānāti. Ye dhammā abhiññā
pahātabbā, te dhamme abhiññā sacchikaroti. Ye dhammā abhiññā bhāvetabbā, te dhamme
abhiññā bhāveti.

Katame ca bhikkhave, dhammā abhiññā pariññeyyā: pañcupādānakkhandhātissa vacanīyā.
Katame pañca, seyyathidaṃ: rūpūpādānakkhandho vedanūpādānakkhandho
saññūpādānakkhando saṅkhārūpādānakkhandho viññānūpādānakkhandho. Ime kho
bhikkhave, dhammā abhiññā pariññeyyā. Katame ca bhikkhave, dhammā abhiññā
pahātabbā: avijjā ca bhavataṇhā ca. Ime bhikkhave, dhammā abhiññā pahātabbā. Katame ca
bhikkhave, dhammā abhiññā sacchikātabbā: vijjā ca vimutti ca, ime bhikkhave, dhammā
abhiññā sacchikātabbā. Katame ca bhikkhave, dhammā abhiññā bhāvetabbā: samatho ca
vipassanā ca. Ime bhikkhave, dhammā abhiññā bhāvetabbā. Kathañca bhikkhave, bhikkhu
satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto. Ye dhammā abhiññā pariññeyyā, te
dhamme abhiññā parijānāti. Ye dhammā abhiññā pahātabbā, te dhamme abhiññā pajahati.
Ye dhammā abhiññā sacchikātabbā, te dhamme abhiññāsacchikaroti. Ye dhammā abhiññā
bhāvetabbā, te dhamme abhiññā bhāveti: idha bhikkhave, bhikkhu bhikkhu
satisambojjhaṅgaṃ
Bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
dhammavicayasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ
Dosavinayapariyosānaṃ mohavinayapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
passaddhisambojjhaṅgaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
Evaṃ kho bhikkhave,
Bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto, ye dhammā abhiññā
paraññeyyā, te dhamme abhiññā parijānāti. Ye dhammā abhiññā pahātabbā, te dhamme
abhiññā pajahati. Ye dhammā abhiññāsacchikātabbā, te dhamme abhiññā sacchikaroti. Ye
dhammā abhiññā bhāvetabbā, te dhamme abhiññā bhāvetīti.

2. 16. 32

934. Seyyathāpi bhikkhave, āgantukāgāraṃ, tattha puratthimāya disāya āgantvā vāsaṃ
kappenti. Pacchimāya disāya āgantvā vāsaṃ kappenti. Uttarāya disāya āgantvā vāsaṃ
kappenti. Dakkhiṇāya disāya āgantvā vāsaṃ kappenti. Khattiyāpi āgantvā vāsaṃ kappenti.
Brahmaṇāpi āgantvā vāsaṃ kappenti.

Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto ye
dhammā abhiññā pariññeyyā te dhamme abhiññā parijānāti. Ye dhammā abhiññā
pahātabbā, te dhamme abhiññā sacchikaroti. Ye dhammā abhiññā bhāvetabbā, te dhamme
abhiññā bhāveti.

Katame ca bhikkhave, dhammā abhiññā pariññeyyā: pañcupādānakkhandhātissa vacanīyā.
Katame pañca, seyyathidaṃ: rūpūpādānakkhandho vedanūpādānakkhandho
saññūpādānakkhando saṅkhārūpādānakkhandho viññānūpādānakkhandho. Ime kho
bhikkhave, dhammā abhiññā pariññeyyā. Katame ca bhikkhave, dhammā abhiññā
pahātabbā: avijjā ca bhavataṇhā ca. Ime bhikkhave, dhammā abhiññā pahātabbā. Katame ca
bhikkhave, dhammā abhiññā sacchikātabbā: vijjā ca vimutti ca, ime bhikkhave, dhammā
abhiññā sacchikātabbā. Katame ca bhikkhave, dhammā abhiññā bhāvetabbā: samatho ca
vipassanā ca. Ime bhikkhave, dhammā abhiññā bhāvetabbā. Kathañca bhikkhave, bhikkhu
satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto. Ye dhammā abhiññā pariññeyyā, te
dhamme abhiññā parijānāti. Ye dhammā abhiññā pahātabbā, te dhamme abhiññā pajahati.
Ye dhammā abhiññā sacchikātabbā, te dhamme abhiññāsacchikaroti. Ye dhammā abhiññā
bhāvetabbā, te dhamme abhiññā bhāveti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ
bhāveti, amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, dhammavicayasambojjhaṅgaṃ
bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti
amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, evaṃ kho bhikkhave,
Bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto, ye dhammā abhiññā
paraññeyyā, te dhamme abhiññā parijānāti. Ye dhammā abhiññā pahātabbā, te dhamme
abhiññā pajahati. Ye dhammā abhiññāsacchikātabbā, te dhamme abhiññā sacchikaroti. Ye
dhammā abhiññā bhāvetabbā, te dhamme abhiññā bhāvetīti.

2. 16. 33

935. Seyyathāpi bhikkhave, āgantukāgāraṃ, tattha puratthimāya disāya āgantvā vāsaṃ
kappenti. Pacchimāya disāya āgantvā vāsaṃ kappenti. Uttarāya disāya āgantvā vāsaṃ
kappenti. Dakkhiṇāya disāya āgantvā vāsaṃ kappenti. Khattiyāpi āgantvā vāsaṃ kappenti.
Brahmaṇāpi āgantvā vāsaṃ kappenti.

Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto ye
dhammā abhiññā pariññeyyā te dhamme abhiññā parijānāti. Ye dhammā abhiññā
pahātabbā, te dhamme abhiññā sacchikaroti. Ye dhammā abhiññā bhāvetabbā, te dhamme
abhiññā bhāveti.

Katame ca bhikkhave, dhammā abhiññā pariññeyyā: pañcupādānakkhandhātissa vacanīyā.
Katame pañca, seyyathidaṃ: rūpūpādānakkhandho vedanūpādānakkhandho
saññūpādānakkhando saṅkhārūpādānakkhandho viññānūpādānakkhandho. Ime kho
bhikkhave, dhammā abhiññā pariññeyyā. Katame ca bhikkhave, dhammā abhiññā
pahātabbā: avijjā ca bhavataṇhā ca. Ime bhikkhave, dhammā abhiññā pahātabbā. Katame ca
bhikkhave, dhammā abhiññā sacchikātabbā: vijjā ca vimutti ca, ime bhikkhave, dhammā
abhiññā sacchikātabbā. Katame ca bhikkhave, dhammā abhiññā bhāvetabbā: samatho ca
vipassanā ca. Ime bhikkhave, dhammā abhiññā bhāvetabbā. Kathañca bhikkhave, bhikkhu
satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto. Ye dhammā abhiññā pariññeyyā, te
dhamme abhiññā parijānāti. Ye dhammā abhiññā pahātabbā, te dhamme abhiññā pajahati.
Ye dhammā abhiññā sacchikātabbā, te dhamme abhiññāsacchikaroti. Ye dhammā abhiññā
bhāvetabbā, te dhamme abhiññā bhāveti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ
bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, dhammavicayasambojjhaṅgaṃ
bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, viriyasambojjhaṅgaṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, pītisambojjhaṅgaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, passaddhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, samādhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, upekhāsambojjhaṅgaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, evaṃ kho bhikkhave,
Bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto, ye dhammā abhiññā
paraññeyyā, te dhamme abhiññā parijānāti. Ye dhammā abhiññā pahātabbā, te dhamme
abhiññā pajahati. Ye dhammā abhiññāsacchikātabbā, te dhamme abhiññā sacchikaroti. Ye
dhammā abhiññā bhāvetabbā, te dhamme abhiññā bhāvetīti.

2. 16. 34

Balādisuttāni

936. Seyyathāpi bhikkhave gaṅgā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Atha
mahājanakāyo āgaccheyya, kuddālapiṭakaṃ ādāya mayaṃ imaṃ gaṅgānadiṃ pacchānintaṃ
karissāma pacchāpoṇaṃ pacchāpabbhārantī. Taṃ kimmaññatha bhikkhave, api nu so
mahājanakāyo taṃ gaṅgānadiṃ pacchāninnaṃ kareyya pacchāpoṇaṃ pacchāpabbhārantī? No
hetaṃ bhante, taṃ kissa hetu? Gaṅgā bhante, nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā,
sā na sukarā pacchāninnaṃ kātuṃ pacchāpoṇaṃ pacchāpabbhāraṃ. Yāvadeva ca pana so
mahājanakāyo kilamathassa vighātassa bhāgī assātī.

Evameva kho bhikkhave, bhikkhuṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāventaṃ satta bojjhaṅge
bahulīkarontaṃ rājāno vā rājamahāmattā vā mittā vā amaccā vā ñātī vā sālohitā vā bhogehi
abhihaṭṭhuṃ pavāreyyuṃ. Ehambho purisa, kinte ime kāsāvā anudahanti. Kiṃ muṇḍo
kapālamanusañcarasi. Hīnāyāvattitvā bhoge ca bhuñjassu. Puññāni ca karohī ti. So vata
bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto sikkhaṃ
paccakkhāya hīnāyāvatteyyāti. Netaṃ ṭhānaṃ vijjati. Taṃ kissa hetu: yaṃ hi taṃ bhikkhave,
cittaṃ dīgharattaṃ vivekaninnaṃ vivekapoṇaṃ vivekapabbhāraṃ. Taṃ vata hīnāyāvattissatīti
netaṃ ṭhānaṃ vijjati. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāveti satta bojjhaṅge
bahulīkaroti: idha bhikkhave, bhikkhu bhikkhu satisambojjhaṅgaṃ bhāveti,
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
dhammavicayasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ
Dosavinayapariyosānaṃ mohavinayapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
passaddhisambojjhaṅgaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ
mohavinayapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ mohavinayapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti
rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,
Satisambojjhaṅgaṃ bhāveti, amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ,
dhammavicayasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ,
viriyasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ,
pītisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ,
passaddhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ,
samādhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ,
upekhāsambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, evaṃ kho
bhikkhave, bhikkhu satta
Bojjhaṅge bhāveti satta bojjhaṅge bahulīkarotīti.

2. 16. 35

Balādisuttāni

937. Seyyathāpi bhikkhave gaṅgā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Atha
mahājanakāyo āgaccheyya, kuddālapiṭakaṃ ādāya mayaṃ imaṃ gaṅgānadiṃ pacchānintaṃ
karissāma pacchāpoṇaṃ pacchāpabbhārantī. Taṃ kimmaññatha bhikkhave, api nu so
mahājanakāyo taṃ gaṅgānadiṃ pacchāninnaṃ kareyya pacchāpoṇaṃ pacchāpabbhārantī? No
hetaṃ bhante, taṃ kissa hetu? Gaṅgā bhante, nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā,
sā na sukarā pacchāninnaṃ kātuṃ pacchāpoṇaṃ pacchāpabbhāraṃ. Yāvadeva ca pana so
mahājanakāyo kilamathassa vighātassa bhāgī assātī.

Evameva kho bhikkhave, bhikkhuṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāventaṃ satta bojjhaṅge
bahulīkarontaṃ rājāno vā rājamahāmattā vā mittā vā amaccā vā ñātī vā sālohitā vā bhogehi
abhihaṭṭhuṃ pavāreyyuṃ. Ehambho purisa, kinte ime kāsāvā anudahanti. Kiṃ muṇḍo
kapālamanusañcarasi. Hīnāyāvattitvā bhoge ca bhuñjassu. Puññāni ca karohī ti. So vata
bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto sikkhaṃ
paccakkhāya hīnāyāvatteyyāti. Netaṃ ṭhānaṃ vijjati. Taṃ kissa hetu: yaṃ hi taṃ bhikkhave,
cittaṃ dīgharattaṃ vivekaninnaṃ vivekapoṇaṃ vivekapabbhāraṃ. Taṃ vata hīnāyāvattissatīti
netaṃ ṭhānaṃ vijjati. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāveti satta bojjhaṅge
bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti amatogadhaṃ
amataparāyanaṃ amatapariyosānaṃ, evaṃ kho bhikkhave, bhikkhu satta
Bojjhaṅge bhāveti satta bojjhaṅge bahulīkarotīti.

2. 16. 36

Balādisuttāni

938. Seyyathāpi bhikkhave gaṅgā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Atha
mahājanakāyo āgaccheyya, kuddālapiṭakaṃ ādāya mayaṃ imaṃ gaṅgānadiṃ pacchānintaṃ
karissāma pacchāpoṇaṃ pacchāpabbhārantī. Taṃ kimmaññatha bhikkhave, api nu so
mahājanakāyo taṃ gaṅgānadiṃ pacchāninnaṃ kareyya pacchāpoṇaṃ pacchāpabbhārantī? No
hetaṃ bhante, taṃ kissa hetu? Gaṅgā bhante, nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā,
sā na sukarā pacchāninnaṃ kātuṃ pacchāpoṇaṃ pacchāpabbhāraṃ. Yāvadeva ca pana so
mahājanakāyo kilamathassa vighātassa bhāgī assātī.

Evameva kho bhikkhave, bhikkhuṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāventaṃ satta bojjhaṅge
bahulīkarontaṃ rājāno vā rājamahāmattā vā mittā vā amaccā vā ñātī vā sālohitā vā bhogehi
abhihaṭṭhuṃ pavāreyyuṃ. Ehambho purisa, kinte ime kāsāvā anudahanti. Kiṃ muṇḍo
kapālamanusañcarasi. Hīnāyāvattitvā bhoge ca bhuñjassu. Puññāni ca karohī ti. So vata
bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto sikkhaṃ
paccakkhāya hīnāyāvatteyyāti. Netaṃ ṭhānaṃ vijjati. Taṃ kissa hetu: yaṃ hi taṃ bhikkhave,
cittaṃ dīgharattaṃ vivekaninnaṃ vivekapoṇaṃ vivekapabbhāraṃ. Taṃ vata hīnāyāvattissatīti
netaṃ ṭhānaṃ vijjati. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāveti satta bojjhaṅge
bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, dhammavicayasambojjhaṅgaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, viriyasambojjhaṅgaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, pītisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, passaddhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, samādhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, upekhāsambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ, evaṃ kho bhikkhave, bhikkhu satta
Bojjhaṅge bhāveti satta bojjhaṅge bahulīkarotīti.

Punabalakaraṇīyavaggo soḷasamo.

Tatraddānaṃ:
Balaṃ bījañca nāgo ca rukkhaṃ kumbhena sūkena
Ākāsena dve meghā nāvā āgantukā nadīti.

[BJT Page 258] [\x 258/]

17. Puna esanā vaggo

2. 17. 1-120

Esanādisuttāni

939-1058. (Rāgavinayādivasena vitthāretabbāni)

Punaesanāvaggo sattarasamo.

Tatraddānaṃ:-
[PTS Page 139] [\q 139/] esanā vidhā āsavo bhavo ca dukkhatā tisso,
Khīlaṃ malañca nīgho ca vedanā taṇhāti te dasāti.

18. Puna oghavaggo

2. 18. 1-120

Mbaghādisuttāni

1059-1178. (Rāgavinayādivasena vitthāretabbāni)

Punaoghavaggo aṭṭhārasamo.

Tatraddānaṃ:-
[PTS Page 140] [\q 140/] ogho yogo upādānaṃ gantho anusayena ca,
Kāmaguṇā nīvaraṇā khandhā oruddhambhāgiyāti.

Bojjhaṅgasaṃyuttaṃ samattaṃ.

Tatra vagguddānaṃ:-
Pabbato gilānunadāyī nīvaraṇo cakkavatti
Bojjhaṅgo cānāpāno ca nirodhagaṅgāpeyyālo
Appamādo balakaraṇīyo esanoghā punādihi
Gaṅgāpeyyālo ādīhi pañcahaṭṭhāraseva teti.

[BJT Page 260] [\x 260/]

3. Satipaṭṭhānasaṃyuttaṃ

1. Ambapālivaggo

3. 1. 1

Ambapālisuttaṃ

[PTS Page 142] [\q 142/]

1179. Evaṃ me sutaṃ, ekaṃ samayaṃ bhagavā vesāliyaṃ viharati ambapālivane. Tatra kho
bhagavā bhikkhū āmantesi: "bhikkhavo'ti. "Bhadante'ti te bhikkhū bhagavato paccassosuṃ.
Bhagavā etadavoca: ekāyano ayaṃ1 bhikkhave, maggo sattānaṃ visuddhiyā
sokapariddavānaṃ2 samatikkamāya dukkhadomanassānaṃ atthaṅgamāya ñāyassa
adhigamāya nibbānassa sacchikiriyāya. Yadidaṃ cattāro satipaṭṭhānā. Katame cattāro: idha
bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke
abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke
abhijjhādomanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke
abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya
loke abhijjhādomanassaṃ. Ekāyano ayaṃ bhikkhave, maggo sattānaṃ visuddhiyā,
sokapariddavānaṃ samatikkamāya, dukkhadomanassānaṃ atthaṅgamāya, ñāyassa
adhigamāya, nibbānassa sacchikiriyāya. Yadidaṃ cattāro satipaṭṭhānāti. Idamavoca bhagavā.
Attamanā te bhikkhu bhagavato bhāsitaṃ abhinandunti.

3. 1. 2

Satosuttaṃ

[PTS Page 142 [\q 142/] 1180.] Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati ambapālivane.
Tatra kho bhagavā bhikkhū āmantesi: 'bhikkhavo'ti. 'Bhadante'ti te bhikkhū bhagavato
paccassosuṃ. Bhagavā etadavoca. Sato bhikkhave, bhikkhu vihareyya sampajāno.
Ayaṃ vo amhākaṃ anusāsanī. Kathañca bhikkhave, bhikkhu sato hoti: idha bhikkhave,
bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke
abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke
abhijjhādomanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke
abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya
loke abhijjhādomanassaṃ. Evaṃ kho bhikkhave, bhikkhu sato hoti.

---------------------------
1. Ekāyanacāyaṃ - machasaṃ, syā.
2. Sokaparidevānaṃ machasaṃ, syā.

[BJT Page 262] [\x 262/]

Kathañca bhikkhave, bhikkhu sampajāno hoti: idha bhikkhave, bhikkhu abhikkante
paṭikkante sampajānakārī hoti. Ālokite vilokite sampajānakārī hoti. Sammiñjite pasārite
sampajānakārī hoti. Saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti. Uccārapassāvakamme
sampajānakārī hoti. Gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti.
Evaṃ kho bhikkhave, bhikkhu sampajāno hoti. Sato bhikkhave, bhikkhu vihareyya
sampajāno. Ayaṃ vo amhākaṃ anusāsanīti.

3. 1. 3

Bhikkhusuttaṃ

1181. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā
bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu
bhagavantaṃ etadavoca: "sādhu me bhante, bhagavā saṅkhittena dhammaṃ desetu yamahaṃ
bhagavato dhammaṃ sutvā eko [PTS Page 143] [\q 143/] vūpakaṭṭho appamatto ātāpī
pahitatto vihareyyanti" evameva panidhekacce moghapurisā mameva1 ajjhesanti dhamme ca
bhāsite mameva anubandhitabbaṃ maññanatīti: "desetu me bhante, bhagavā saṅkhittena
dhammaṃ, desetu sugato saṅakhittena dhammaṃ, appeva nāmahaṃ bhagavato bhāsitassa
atthaṃ ājāneyyaṃ, appeva nāmahaṃ bhagavato bhāsitassa dāyādo assanti. "

Tasmātiha tvaṃ bhikkhu ādimeva visodhehi kusalesu dhammesu. Ko ca ādi kusalānaṃ
dhammānaṃ: sīlañca suvisuddhaṃ, diṭṭhi ca ujukā. Yato kho te bhikkhu, sīlaṃ suvisuddhaṃ
bhavissati, diṭṭhi ca ujukā, tato tvaṃ bhikkhu, sīlaṃ nissāya sīle patiṭṭhāya cattāro
satipaṭṭhāne tividhena bhaveyyāsi. Katame cattāro: idha tvaṃ bhikkhu ajjhattaṃ2 kāye
kāyānupassī viharāhi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.
Babhiddhā3 kāye kāyānupassī viharāhi ātāpī sampajāno satimā vineyya loke
abhijjhādomanassaṃ. Ajjhattabahiddhā4 kāye kāyānupassī viharāhi ātāpī sampajāno satimā
vineyya loke abhijjhā domanassaṃ.

--------------------------
1. Mañceva - machasaṃ.
2. Ajjhattaṃ vā - machasaṃ, syā.
3. Bahiddhā vā - machasaṃ, syā.
4. Ajjhattaṃ bahiddhā - sī. Mu.

[BJT Page 264] [\x 264/]

Ajjhattaṃ vedanāsu vedanānupassī viharāhi ātāpī sampajāno satimā vineyya loke
abhijjhādomanassaṃ. Bahiddhā vedanāsu vedanānupassī viharāhi ātāpī sampajāno satimā
vineyya loke abhijjhādomanassaṃ. Ajjhattabahiddhā vedanāsu vedanānupassī viharāhi ātāpī
sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ajjhattaṃ citte cittānupassī viharāhi
ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Bahiddhā citte cittānupassī
viharāhi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ajjhattabahiddhā citte
cittānupassī viharāhi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ajjhattaṃ
dhammesu dhammānupassī viharāhi ātāpī sampajāno satimā vineyya loke
abhijjhādomanassaṃ. Bahiddhā dhammesu dhammānupassī viharāhi ātāpī sampajāno
satimā vineyya loke abhijjhādomanassaṃ. Ajjhattabahiddhā dhammesu dhammānupassī
viharāhi ātāpī sampajāno satimā nineyya loke abhijjhādomanassaṃ. Yato kho tvaṃ bhikkhu
sīlaṃ nissāya sīle patiṭṭhāya ime cattāro satipaṭṭhāne evaṃ tividhena bhāvessasi, tato
tuyhaṃ bhikkhu, yā ratti vā divaso vā āgamissati vuddhiyeva pāṭikaṅkhā kusalesu
dhammesu no parihānīti.

Atha kho so bhikkhu bhagavato bhāsitaṃ abhinanditvā [PTS Page 144] [\q 144/]
anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho
so bhikkhu eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya
kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ
brahmacariyapariyosānaṃ sayaṃ abhiññā sacchikatvā upasampajja vihāsi. Khīṇā jāti, vusitaṃ
brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti abbhaññāsi. Aññataro ca pana so
bhikkhu arahataṃ ahosīti.

3. 1. 4

Sālāsuttaṃ

1182. Evaṃ me sutaṃ. Ekaṃ samayaṃ bhagavā kosalesu viharati sālāyaṃ1 brāhmaṇagāme.
Tatra kho bhagavā bhikkhū āmantesi2. Ye te bhikkhave, bhikkhū navā acirapabbajitā
adhunāgatā imaṃ dhammavinayaṃ, te vo3 bhikkhave, bhikkhū catunnaṃ satipaṭṭhānānaṃ
bhāvanāya samādapetabbā, nivesetabbā patipaṭṭhāpetabbā. Katamesaṃ catunnaṃ: etha
tumhe āvuso, kāye kāyānupassino viharatha, ātāpino sampajānā ekodibhūtā vippasannacittā
samāhitā ekaggacittā kāyassa yathābhūtaṃ ñāṇāya. Vedanāsu vedanānupassino viharatha,
ātāpino sampajānā ekodibhūtā vippasannacittā samāhitā ekaggacittā vedanānaṃ yathābhūtaṃ
ñāṇāya. Citte cittānupassino viharatha, ātāpino
Sampajānā ekodibhūtā vippasannacittā samāhitā ekaggacittā cittassa yathābhūtaṃ ñāṇāya.
Dhammesu dhammānupassino viharatha, ātāpino sampajānā ekodibhūtā vippasannacittā
samāhitā ekaggacittā dhammānaṃ yathābhūtaṃ ñāṇāya.

-------------------------
1. Sālāya - machasaṃ, kosalāyaṃ - syā.
2. Āmantesi pe - etadavoca - machasaṃ, syā.
3. Te ve - sī 1, 2

[BJT Page 266] [\x 266/]

[PTS Page 145] [\q 145/]
Ye'pi te bhikkhave, bhikkhū sekhā appattamānasā anuttaraṃ yogakkhemaṃ patthayamānā
viharanti. Te'pi kāye kāyānupassino viharanti, ātāpino sampajānā ekodibhūtā vippasannacittā
samāhitā ekaggacittā kāyassa pariññāya.
Vedanāsu vedanānupassino viharanti, ātāpino sampajānā ekodibhūtā vippasannacittā
samāhitā ekaggacittā vedanānaṃ1 pariññāya.
Citte cittānupassino viharanti, ātāpino sampajānā ekodibhūtā vippasannacittā samāhitā
ekaggacittā cittassa pariññāya.
Dhammesu dhammānupassino viharanti, ātāpino sampajānā ekodibhūtā vippasannacittā
samāhitā ekaggacittā dhammānaṃ pariññāya.

Ye'pi te bhikkhave, bhikkhu arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā
anuppattasadatthā parikkhīṇabhavasaṃyojanā sammadaññāvimuttā. Te'pi kāye
kāyānupassino viharanti, ātāpino sampajānā ekodibhūtā vippasannacittā samāhitā
ekaggacittā kāyena visaṃyuttā. Vedanāsu vedanānupassino
Viharanti, ātāpino sampajānā ekodibhūtā vippasannacittā samāhitā ekaggacittā vedanāhi
visaṃyuttā. Citte cittānupassino viharanti, ātāpino sampajānā ekodibhūtā vippasannacittā
samāhitā ekaggacittā cittena visaṃyuttā. Dhammesu dhammānupassino viharanti, ātāpino
sampajānā ekodibhūtā vippasannacittā samāhitā ekaggacittā dhammehi visaṃyuttā. Ye'pi te
bhikkhave, bhikkhu navā acirapabbajitā adhunāgatā imaṃ dhammavinayaṃ, te vo bhikkhave,
bhikkhū imesaṃ catunnaṃ satipaṭṭhānaṃ bhāvanāya samādapetabbā nivesetabbā
patiṭṭhāpetabbāti.

3. 1. 5

Kusalarāsisuttaṃ

1183. Akusalarāsīti bhikkhave, vadamāno2 pañcanīvaraṇe sammā vadamano vadeyya.
Kevaloha'yaṃ bhikkhave, akusalarāsī yadidaṃ pañca nīvaraṇā. Katame pañca: [PTS Page
146] [\q 146/] kāmacchandanīvaraṇaṃ byāpādanīvaraṇaṃ thīnamiddhanīvaraṇaṃ
uddhaccakukkuccanīvaraṇaṃ vicikicchānīvaraṇaṃ. Akusalarāsīti bhikkhave, vadamāno ime
pañcanīvaraṇe sammā vadamāno vadeyya. Kevaloha'yaṃ bhikkhave, akusalarāsī yadidaṃ
pañca nīvaraṇā.

Kusalarāsīti bhikkhave, vadamāno cattāro satipaṭṭhāne sammā vadamāno vadeyya.
Kevaloha'yaṃ bhikkhave, kusalarāsi yadidaṃ cattāro satipaṭṭhānā. Katame cattāro: idha
bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke
abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke
abhijjhādomanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke
abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya
loke abhijjhādomanassaṃ. Kusalarāsīti bhikkhave, vadamāno ime cattāro satipaṭṭhāne
sammā vadamāno vadeyya. Kevaloha'yaṃ bhikkhave, kusalarāsi yadidaṃ cattāro
satipaṭṭhānāti.

---------------------------
1. Vedanā - sī 1, 2.
2. Sammāvadamāno - sī 1, 2.

[BJT Page 268] [\x 268/]

3. 1. 6

Sakuṇagghisuttaṃ

1184. Bhūtapubbaṃ bhikkhave, sakuṇagghi lāpaṃ sakuṇaṃ sahasā ajjhappattā aggahesi. Atha
kho bhikkhave, lāpo sakuṇo sakuṇagghiyā harīyamāno evaṃ hi paridevesi:
"mayamevamhā1 alakkhikā. Mayaṃ appapuññā, ye mayaṃ agocare carimhā2 paravisaye.
Sacajja mayaṃ gocare careyyāma sake pettike visaye, nacāyaṃ3 sakuṇagghi alaṃ abhavissa
yadidaṃ yuddhāyā"ti. Ko pana te lāpa gocaro sako pettiko visayoti. Yadidaṃ
naṅgalakaṭṭhakaraṇaṃ leḍḍuṭṭhānanti. [PTS Page 147] [\q 147/] atha kho bhikkhave,
sakuṇagghi sake bale apatthaddhā sake bale avacamānā4 amuñci, gaccha kho tvaṃ lāpa,
tatthāpi me gantvā na mokkhasīti.

Atha kho bhikkhave, lāpo sakuṇo naṅgalakaṭṭhakaraṇaṃ leḍḍuṭṭhānaṃ gantvā mahantaṃ
leḍḍuṃ abhirūhitvā sakuṇagghiṃ avacamāno5 aṭṭhāsi, ehi khodāni6 sakuṇagghi, ehi
kho6dāni sakuṇagghīti. Atha kho sā bhikkhave, sakuṇagghi sake bale apatthaddhā sake
bale avacamānā ubho pakkhe sandhāya7 lāpaṃ sakuṇaṃ sahasā ajjhappattā. Yadā kho
bhikkhave, aññāsi lāpo sakuṇo bahu āgatā8 kho myā'yaṃ sakuṇagghīti. Atha tasseva
leḍḍussa antaraṃ paccupādi. Atha kho bhikkhave, sakuṇagghi tattheva uraṃ paccatāḷesi.
Evaṃ he'taṃ9 bhikkhave, hoti yo agocare carati paravisaye.

Tasmātiha bhikkhave, mā agocare carittha paravisaye. Agocare bhikkhave, carataṃ
parivisaye lacchati māro otāraṃ. Lacchati maro ārammaṇaṃ. Ko ca bhikkhave, bhikkhuno
agocaro paravisayo: yadidaṃ pañca kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā
kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā.
Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ghānaviññeyyā
gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā
kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā
manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ayaṃ bhikkhave, bhikkhuno agocaro paravisayo.

--------------------------
1. Mayamevamha - machasaṃ, syā.
2. Carimha - machasaṃ, syā.
3. Namyāyaṃ - machasaṃ, syā.
4. Asaṃvadamānā - machasaṃ, avādamānā - syā.
5. Vadamāno - machasaṃ, syā.
6. Dānime - machasaṃ, syā.
7. Sannayaha - machasaṃ.
8. Bahuṃ āgatā - sī 1, 2.
9. Hitaṃ - machasaṃ.

[BJT Page 270] [\x 270/]

Gocare bhikkhave, caratha sake pettike visaye. Gocare bhikkhave, carataṃ sake pettike
visaye na lacchati māro otāraṃ, na lacchati māro ārammaṇaṃ. [PTS Page 148] [\q 148/]
ko ca bhikkhave, bhikkhuno gocaro sako pettiko visayo, yadidaṃ cattāro satipaṭṭhānā.
Katame cattāro: idha bhikkhave,
Bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke
abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke
abhijjhādomanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke
abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya
loke abhijjhādomanassaṃ. Ayaṃ bhikkhave, bhikkhuno gocaro sako pettiko visayoti.

3. 1. 7

Makkaṭasuttaṃ.

1185. Atthi bhikkhave, himavato pabbatarājassa duggā visamā desā, yattha neva
makkaṭānaṃ cārī na manussānaṃ. Atthi bhikkhave, himavato pabbatarājassa duggā visamā
desā yattha makkaṭānañhi kho cārī na manussānaṃ atthi bhikkhave, himavato
pabbatarājassa sama bhūmibhāgā ramaṇīyā, yattha makkaṭānaṃ ceva cārī manussānañca.
Tatra bhikkhave, luddā makkaṭavīthisu lepaṃ oḍḍenti makkaṭānaṃ bādhanāya tatra
bhikkhave, ye te makkaṭā abālajātikā1 alola jātikā1 te taṃ lepaṃ disvā ārakā parivajjenti2. Yo
pana so hoti makkaṭo bālajātiko lolajātiko so taṃ lepaṃ upasaṅkamitvā hatthena gaṇhāti. So
tattha bajjhati. Hatthaṃ mocessāmīti dutiyena hatthena gaṇhāti, so tattha bajjhati. Ubho
hatthe mocessāmīti
Pādenana gaṇhāti, so tattha bajjhati. Ubho hatthe mocessāmīti pādaṃ cāti3 dutiyena pādena
gaṇhāti, so tattha bajjhati. Ubho hatthe mocessāmi pāde cāti tuṇḍena gaṇhāti, so tattha
bajjhati. Evaṃ hi so bhikkhave, makkaṭo pañcuḍḍito thanaṃ4 seti anayaṃ āpanno vyasanaṃ
āpanno yathākāmakaraṇīyo [PTS Page 149] [\q 149/] luddassa. Tamenaṃ bhikkhave,
luddo vijjhitvā5 tasmiṃ yeva makkaṭaṃ uddharitvā avissajjetvā6 yena kāmaṃ pakkamati.
Evaṃ hi7 taṃ bhikkhave, hoti yo agocaro carati paravisaye.

--------------------------
1. Jātiyaṃ - sī 1, 2.
2. Paricajjanti - machasaṃ.
3. Pādaṃ cāti - sīmu, sī 1, 2.
4. Pañcoḍḍito thunaṃ - machasaṃ, syā.
5. Jhatvā - sī 1, 2.
6. Tasmiṃ yeca kaṭṭhakataṅgāre avissajjetvā - machasaṃ, tasmiṃ yeva makkaṭaṃ uddharitatā
ācajjetvā - sī 1, 2.
7. Evaṃ hetaṃ - machasaṃ, evaṃ hetaṃ - syā.

[BJT Page 272] [\x 272/]

Tasmātiha bhikkhave, mā agocare carittha paravisaye. Agocare bhikkhave, carataṃ
paravisaye lacchati māro otāraṃ, lacchati māro ārammaṇaṃ. Ko ca bhikkhave, bhikkhuno
agocaro paravisayo: yadidaṃ pañcakāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā
kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā.
Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ghānaviññeyyā
gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā
kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā
manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ayaṃ bhikkhave, bhikkhuno agocaro paravisayo.

Gocare bhikkhave, caratha sake pettike vīsaye. Gocare bhikkhave, carataṃ sake pettike
visaye na lacchati māro otāraṃ, na lacchati māro ārammaṇaṃ. Ko ca bhikkhave, bhikkhuno
gocaro sako pettiko visayo: yadidaṃ cattāro satipaṭṭhānā. Katame cattāro: idha bhikkhave,
bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke
abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke
abhijjhādomanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke
abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya
loke abhijjhādomanassaṃ ayaṃ bhikkhave, bhikkhuno gocaro sako pettiko visayoti.

3. 1. 8

Sūdasuttaṃ

1186. Seyyathāpi bhikkhave, bālo avyatto akusalo sūdo rājānaṃ vā rājamahāmattaṃ1 vā
nānaccayehi sūpehi paccupaṭṭhito assa: ambilaggehipi tittakaggehipi kaṭukaggehipi
madhuraggehipi khārikehipi akhārikehipi loṇikehipi aloṇikehipi. [PTS Page 150] [\q 150/]
sakho so bhikkhave, bālo avyatto akusalo sūdo sakassa bhattu2 nimittaṃ na uggaṇhāti:
Idaṃ vā me ajja bhattu2 sūpeyyaṃ ruccati, imassa vā
Abhiharati, imassa vā bahuṃ gaṇhāti, imassa vā vaṇṇaṃ bhāsati,
Ambilaggaṃ vā me ajja bhattu2 sūpeyyaṃ ruccati, ambilaggassa vā abhiharati, ambilaggassa
vā bahuṃ gaṇhāti, ambilaggassa vā vaṇṇaṃ bhāsati, tittakaggaṃ vā me ajja bhattu2
sūpeyyaṃ ruccati, tittakaggassa vā abhiharati, tittakaggassa vā bahuṃ gaṇhāti, tittakaggassa
vā vaṇṇaṃ bhāsati, kaṭukaggaṃ vā me ajja bhattu2 sūpeyyaṃ ruccati, kaṭukaggassa vā
abhiharati, kaṭukaggassa vā bahuṃ gaṇhāti, kaṭukaggassa vā vaṇṇaṃ bhāsati,
madhuraggaṃ vā me ajja bhattu2 sūpeyyaṃ ruccati, madhuraggassa vā abhiharati,
madhuraggassa vā bahuṃ gaṇhāti, madhuraggassa vā vaṇṇaṃ bhāsati, khārikaṃ vā me ajja
bhattu2 sūpeyyaṃ ruccati, khārikassa vā abhiharati, khārikassa vā bahuṃ gaṇhāti, khārikassa
vā vaṇṇaṃ bhāsati, akhārikaṃ vā me ajja bhattu2 sūpeyyaṃ ruccati, akhārikassa vā
abhiharīti, akhārikassa vā bahuṃ gaṇhāti, akhārikassa vā vaṇṇaṃ bhāsati, loṇikaṃ vā me
ajja bhattu2 sūpeyyaṃ ruccati, loṇikassa vā abhiharati, loṇikassa vā bahuṃ gaṇhāti,
loṇikassa vā vaṇṇaṃ bhāsati, aloṇikaṃ vā me ajja bhattu2 sūpeyyaṃ ruccati, aloṇikassa vā
abhiharati, aloṇikassa vā bahuṃ gaṇhāti, aloṇikassa vā vaṇṇaṃ bhāsati, sakho so
bhikkhave, bālo avyatto akusalo sūdo naceva lābhī hoti: acchādanassa, na lābhī vetanassa,
na lābhī abhihārānaṃ. Taṃkissa hetu: tathā hi so bhikkhave, bālo avyatto akusalo sūdo
sakassa bhattu nimittaṃ na uggaṇhāti.

-------------------------
1. Rājamahāmattānaṃ - sīmu.
2. Bhatta - machasaṃ, syā.

[BJT Page 274] [\x 274/]

Evameva kho bhikkhave, idhekacco bālo avyatto akusalo bhikkhu kāye na kāyānupassī1
viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Tassa kāye na
kāyānupassino2 viharato cittaṃ ni samādhiyati, upakkilesā na pahīyanti. So taṃ nimittaṃ na
uggaṇhāti. Vedanāsu na
Vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Tassa
kāye na vedanānupassino viharato cittaṃ ni samādhiyati, upakkilesā na pahīyanti. So taṃ
nimittaṃ na uggaṇhāti. Citte na cittānupassī viharati ātāpī sampajāno satimā vineyya loke
abhijjhādomanassaṃ. Tassa kāye na cittānupassino viharato cittaṃ ni samādhiyati, upakkilesā
na pahīyanti. So taṃ nimittaṃ na uggaṇhāti. Dhammesu na dhammānupassī3 viharati ātāpī
sampajāno satimā vineyya loke abhijjhādomanassaṃ. Tassa kāye na dhammānupassino4
viharato cittaṃ ni samādhiyati, upakkilesā na pahīyanti. So taṃ nimittaṃ na uggaṇhāti.
Sakho so bhikkhave, bālo avyatto akusalo bhikkhu naceva lābhī hoti
diṭṭhadhammasukhavihārānaṃ, 5 na lābhī [PTS Page 151] [\q 151/] satisambojjhaṅgassa.
Taṃkissa hetu? Tathā hi so bhikkhave, bālo avyatto akusalo bhikkhu sakassa cittassa
nimittaṃ na uggaṇhāti.

Seyyathāpi bhikkhave, paṇḍito viyatto kusalo sūdo rājānaṃ vā rājamahāmattaṃ vā
nānaccayehi sūpehi paccupaṭṭhito assa: ambilaggehipi tittakaggehipi kaṭukaggehipi
madhuraggehipi khārikehipi akhārikehipi loṇikehipi aloṇikehipi. Sakho so bhikkhave,
paṇḍito viyatto kusalo sūdo sakassa bhattu nimittaṃ uggaṇhāti: "idaṃ vā me ajja bhattu
sūpeyyaṃ ruccati, imassa vā
Abhiharati, imassa vā bahuṃ gaṇhāti, imassa vā vaṇṇaṃ bhāsati,
Ambilaggaṃ vā me ajja bhattu sūpeyyaṃ ruccati, ambilaggassa vā abhiharati, ambilaggassa
vā bahuṃ gaṇhāti, ambilaggassa vā vaṇṇaṃ bhāsati, tittakaggaṃ vā me ajja bhattu sūpeyyaṃ
ruccati, tittakaggassa vā abhiharati, tittakaggassa vā bahuṃ gaṇhāti, tittakaggassa vā
vaṇṇaṃ bhāsati, kaṭukaggaṃ vā me ajja bhattu sūpeyyaṃ ruccati, kaṭukaggassa vā
Abhiharati, kaṭukaggassa vā bahuṃ gaṇhāti, kaṭukaggassa vā vaṇṇaṃ bhāsati,
madhuraggaṃ vā me ajja bhattu sūpeyyaṃ ruccati, madhuraggassa vā
Abhiharati, madhuraggassa vā bahuṃ gaṇhāti, madhuraggassa vā vaṇṇaṃ bhāsati, khārikaṃ
vā me ajja bhattu sūpeyyaṃ ruccati, khārikassa vā
Abhiharati, khārikassa vā bahuṃ gaṇhāti, khārikassa vā vaṇṇaṃ bhāsati, akhārikaṃ vā me
ajja bhattu sūpeyyaṃ ruccati, akhārikassa vā
Abhiharati, akhārikassa vā bahuṃ gaṇhāti, akhārikassa vā vaṇṇaṃ bhāsati, loṇikaṃ vā me
ajja bhattu sūpeyyaṃ ruccati, loṇikassa vā
Abhiharati, loṇikassa vā bahuṃ gaṇhāti, loṇikassa vā vaṇṇaṃ bhāsati, aloṇikaṃ vā me ajja
bhattu sūpeyyaṃ ruccati, aloṇikassa vā abhiharati, aloṇikassa vā bahuṃ gaṇhāti, aloṇikassa
vā vaṇṇaṃ bhāsatīti, sakho so bhikkhave, paṇḍito vyatto kusalo sūdo sakassa bhattu
nimittaṃ uggaṇhāti.

--------------------------
1. Kāye kāyānupassī - machasaṃ, syā.
2. Kāye kāyānupassino - machasaṃ, syā.
3. Dhammesu dhammānupassī - machasaṃ, syā.
4. Dhammesu dhammānupassino - machasaṃ, syā.
5. Diṭṭheva dhamme sukhavihārānaṃ - machasaṃ, syā.

[BJT Page 276] [\x 276/]

Evameva kho bhikkhave, idhekacco paṇḍito viyatto kusalo bhikkhu kāye kāyānupassī
viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Tassa kāye
kāyānupassino viharato cittaṃ samādhiyati, upakkilesā [PTS Page 152] [\q 152/]
pahīyanti, so taṃ nimittaṃ uggaṇhāti. Vedanāsu
Vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Tassa
vedanāsu vedanānupassino viharato cittaṃ samādhiyati, upakkilesā pahīyanti, so taṃ
nimittaṃ uggaṇhāti. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke
abhijjhādomanassaṃ. Tassa citte cittānupassino viharato cittaṃ samādhiyati, upakkilesā [PTS
Page 152] [\q 152/] pahīyanti, so taṃ nimittaṃ uggaṇhāti. Dhammesu dhammānupassī
viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Tassa dhammesu
dhammānupassino viharato cittaṃ samādhiyati, upakkilesā pahīyanti, so taṃ nimittaṃ
uggaṇhāti. Sakho so bhikkhave, paṇḍito viyatto kusalo bhikkhu lābhī ceva hoti
diṭṭhadhammasukhavihārānaṃ, lābhī hoti satisampajaññassa. Taṃ kissa hetu: tathā hi so
bhikkhave, paṇḍito vyatto kusalo bhikkhu sakassa cittassa nimittaṃ uggaṇhātīti.

3. 1. 9

Gilānasuttaṃ

1187. Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati beluvagāmake1. Tatra kho bhagavā bhikkhū
āmantesi: "etha tumhe bhikkhave, sāmantā2 vesāliyā yathāmittaṃ yathāsandiṭṭhaṃ
yathāsambhattaṃ vassaṃ upetha. Idhevāhaṃ beluvagāmake vassaṃ upagacchāmī"ti. "Evaṃ
bhante"ti kho te bhikkhū bhagavato paṭisasutvā sāmantā vesāliyā yathāmittaṃ
yathāsandiṭṭhaṃ sathāsambhattaṃ vassaṃ upagañchuṃ. Bhagavā pana tattheva
beluvagāmake3 vassaṃ upagañchī. Atha kho bhagavato vassūpagatassa kharo ābādho
uppajji. Bāḷhā vedanā vattanti māraṇantikā. Tā4 sudaṃ bhagavā sato sampajāno adhivāsesi
avihaññamāno. Atha kho bhagavato etadahosi: na kho pana me taṃ patirūpaṃ yo'haṃ
anāmantetvā upaṭṭhāke, anapaloketvā bhikkhusaṅghaṃ parinibbāyyeṃ5. Yannūnāhaṃ imaṃ
ābādhaṃ viriyena paṭippaṇāmetvā6 jīvitasaṅkhāraṃ [PTS Page 153] [\q 153/]
adhiṭṭhāya vihareyyanti. Atha kho bhagavā taṃ ābādhaṃ viriyena paṭippaṇāmetvā
jīvitasaṅkhāraṃ adhiṭṭhāya vihāsi. Atha kho bhagavā gilānā vuṭṭhito7 aciravuṭṭhito gelaññā
vihārapacchāyāyaṃ8 paññatte āsane nisīdi.

--------------------------
1. Vephavagāmake - machasaṃ.
2. Samantā - machasaṃ, syā.
3. Bhagavā pana beluvagāmake - sī 1, 2.
4. Tatra sudaṃ - machasaṃ, syā.
5. Parinibbāpeyyaṃ - sī 1.
6. Paṭipaṇāmetvā - machasaṃ.
7. Gilānavuṭṭhito - machasaṃ.
8. Vihārapacchāyāyaṃ - sī 1, 2, syā.

[BJT Page 278] [\x 278/]

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ
abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ
etadavoca:* "diṭṭhaṃ bhante, bhagavato khamanīyaṃ, diṭṭhaṃ bhante, bhagavato
yāpanīyaṃ, api me bhante, madhurakajāto viya kāyo. Disāpi me na pakkhāyanti. Dhammāpi
maṃ nappaṭibhanti, bhagavato gelaññena. Api ca me bhante, ahosi: kācideva assāsamattā1
na tāva bhagavā parinibbāyissati. Na tāva bhagavā bhikkhusaṅghaṃ ārabbha kiñcideva
udāharatī"ti.

Kimpanadāni ānanda bhikkhusaṅgho mayi paccāsiṃsati: desito ānanda, mayā dhammo
anantaraṃ abāhiraṃ katvā, natthānanda, tathāgatassa dhammesu ācariyamuṭṭhi. Yassa2 nūna
ānanda, evamassa ahaṃ bhikkhusaṅghaṃ pariharissāmīti vā, mamuddesikā bhikkhusaṅghoti
vā so nūna ānanda, bhikkhusaṅghaṃ ārabbha kiñcideva udāhareyya. Tathāgatassa kho
ānanda, na evaṃ hoti ahaṃ bhikkhusaṅghaṃ pariharissāmīti vā mamuddesiko
bhikkhusaṅghoti vā, sakiṃ ānanda, tathāgato bhikkhusaṅghaṃ ārabbha kiñcideva
udāharissati: etarahi kho panānanda, jiṇṇo vuddho mahallako addhagato vayo anuppatto
āsītiyo me vayo vattati. Seyyathāpi ānanda, jajjarasakaṭaṃ3 velumissakena4 yāpeti, evameva
kho ānanda, velumissakena maññe tathāgatassa kāyo yāpeti.

[PTS Page 154] [\q 154/]
Yasmiṃ ānanda, samaye tathāgato sabbanimittānaṃ amanasikārā ekaccānaṃ vedanānaṃ
nirodhā animittaṃ cetosamādhiṃ upasampajja viharati. Phāsutaraṃ ānanda, tasmiṃ samaye
tathāgatassa hoti. Tasmātihānanda, attadīpā viharatha attasaraṇā anaññasaraṇā,
dhammadīpā dhammasaraṇā anaññasaraṇā. Kathañcānanda, bhikkhu attadīpo viharati
attasaraṇo anaññasaraṇo, dhammadīpo dhammasaraṇo anaññasaraṇo: idhānanda, bhikkhu
kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.
Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke
Abhijjhādomanassaṃ. Citte cittānupassī
Viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu
dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Evaṃ
kho ānanda, bhikkhu attadīpo viharati attasaraṇo anaññasaraṇo dhammadīpo
dhammasaraṇo anaññasaraṇo. Ye hi keci ānanda, etarahi vā mamaccaye vā attadīpā
viharissanti attasaraṇā anaññasaraṇā, dhammasaraṇā anaññasaraṇā tamatagge me te
ānanda, bhikkhu bhavissanti ye keci sikkhākāmāti.

--------------------------
1. Assādamattā - sī 1, 2.
2. Yannūna - syā.
3. Jarasakaṭaṃ -.
4. Veghamissakena - sī 1, 2. Vekhamissakena - machasaṃ, vedhamissakena - [PTS.]
* "Diṭṭho me bhante bhagavato phāsu" iti pāṭho machasaṃ potthake ettha dissate.

[BJT Page 280] [\x 280/]

3. 1. 10

Bhikkhunūpassayasuttaṃ

1188. Atha kho āyasmā ānando pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya
yenaññataro bhikkhunūpassayo1 tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Atha
kho sambahulā bhikkhuniyo yenāyasmā ānando tenupasaṅkamiṃsu. Upasaṅkamitvā
āyasmattaṃ ānandaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho tā
bhikkhuniyo āyasmantaṃ ānandaṃ etadavocuṃ: "idha bhante, ānanda, sambahulā
bhikkhuniyo catusu satipaṭṭhānesu sūpaṭṭhitacittā2 viharantiyo uḷāraṃ pubbenāparaṃ
visesaṃ sañjānantī"ti. [PTS Page 155] [\q 155/] "evametaṃ bhaginiyo, [PTS Page 155] [\q
155/] evametaṃ bhaginiyo, yo hi ko ci bhaginiyo, bhikkhu vā bhikkhunī vā catusu
satipaṭṭhānesu sūpaṭṭhitacitto3 viharati, tassetaṃ pāṭikaṅkhaṃ" "uḷāraṃ pubbenāparaṃ
visesaṃ sañjānissatī"ti. Atha kho āyasmā ānando tā bhikkhuniyo dhammiyā kathāya
sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkami.

Atha kho āyasmā ānando sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto
yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca: idhāhaṃ bhante,
pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yenaññataro bhikkhunūpassayo
tenupasaṅkamiṃ. Upasaṅkamitvā paññatena āsane nisīdiṃ. Atha kho bhante, sambahulā
bhikkhuniyo yenāhaṃ tenupasaṅkamiṃsu. Upasaṅkamitvā maṃ abhivādetvā ekamantaṃ
nisīdiṃsu. Ekamantaṃ nisinnā kho bhante, tā bhikkhuniyo maṃ etadavocuṃ: "idha bhante
ānanda, sambahulā bhikkhuniyo catusu satipaṭṭhānesu sūpaṭṭhitacittā viharantiyo uḷāraṃ
pubbenāparaṃ visesaṃ sañjānantī"ti. Evaṃ vuttāhaṃ bhante, tā bhikkhuniyo etadavocaṃ:
"evametaṃ bhaginiyo, evametaṃ bhaginiyo, yo hi koci bhaginiyo, bhikkhu vā bhikkhunī vā
catusu satipaṭṭhānesu sūpaṭṭhitacitto viharati, tassetaṃ pāṭikaṅkhaṃ: "uḷāraṃ pubbenāparaṃ
visesaṃ sañjānissatī"ti.

--------------------------
1. Bhikkhunīpassaya - sī 1.
2. Suppatiṭṭhitacittā - machasaṃ.
3. Supaṭaṭhitacittā - sī 1.

[BJT Page 282] [\x 282/]

Evametaṃ ānanda, evametaṃ ānanda, yo hi koci ānanda, bhikkhu vā bhikkhunī vā catusu
satipaṭṭhānesu sūpaṭṭhitacitto viharati, tassetaṃ pāṭikaṅkhaṃ: "uḷāraṃ pubbenāparaṃ visesaṃ
sañjānissatī"ti. Katamesu catusu: idhānanda, bhikkhu kāye kāyānupassī viharati, ātāpī
sampajāno satimā vineyya loke abhijjhādomanassaṃ. [PTS Page 156] [\q 156/] tassa kāye
kāyānupassino viharato kāyārammaṇo vā uppajjati, kāyasmiṃ pariḷāho, cetaso vā līnattaṃ,
bahiddhā vā cittaṃ vikkhipati. Tena hānanda, bhikkhunā kismicideva pasādanīye nimitte
cittaṃ paṇidahitabbaṃ tassa kismicideva pasādanīye nimitte cittaṃ paṇidahato pāmujjaṃ
jāyati. Pamuditassa pīti jāyati, pītimanassa kāyo passambhati. Passaddhakāyo sukhaṃ
vediyati. Sukhino cittaṃ samādhiyati. So iti paṭisañcikkhati: yassa kho'haṃ atthāya cittaṃ
paṇidahiṃ so me attho abhinipphanno, handadāni paṭisaṃharāmīti. So paṭisaṃharati ceva
na ca vitakketi. Na ca vicāreti. "Avitakkomhi avicāro ajjhattaṃ satimā sukhitasmī"ti pajānāti.

Punacaparaṃ ānanda, bhikkhu vedanāsu vedanānupassī viharati, ātāpī sampajāno satimā
vineyya loke abhijjhādomanassaṃ. Tassa vedanāsu vedanānupassino viharato
vedanārammaṇo vā uppajjati, kāyasmiṃ pariḷāho, cetaso vā līnattaṃ, bahiddhā vā cittaṃ
vikkhipati. Tena hānanda, bhikkhunā kismicideva pasādanīye nimitte cittaṃ paṇidahitabbaṃ
tassa kismicideva pasādanīye nimitte cittaṃ paṇidahato pāmujjaṃ jāyati. Pamuditassa pīti
jāyati, pītimanassa kāyo passambhati. Passaddhakāyo sukhaṃ vediyati. Sukhino cittaṃ
samādhiyati. So iti paṭisañcikkhati: yassa kho'haṃ atthāya cittaṃ paṇidahiṃ so me attho
abhinipphanno, handadāni paṭisaṃharāmīti. So paṭisaṃharati ceva na ca vitakketi. Na ca
vicāreti. "Avitakkomhi avicāro ajjhattaṃ satimā sukhitasmī"ti pajānāti.

Punacaparaṃ ānanda, bhikkhu citte cittānupassī viharati, ātāpī sampajāno satimā vineyya
loke abhijjhādomanassaṃ. Tassa citte cittānupassino viharato cittārammaṇo vā uppajjati,
kāyasmiṃ pariḷāho, cetaso vā līnattaṃ, bahiddhā vā cittaṃ vikkhipati. Tena hānanda,
bhikkhunā kismicideva pasādanīye nimitte cittaṃ paṇidahitabbaṃ tassa kismicideva
pasādanīye nimitte cittaṃ paṇidahato pāmujjaṃ jāyati. Pamuditassa pīti jāyati, pītimanassa
kāyo passambhati. Passaddhakāyo sukhaṃ vediyati. Sukhino cittaṃ samādhiyati. So iti
paṭisañcikkhati: yassa kho'haṃ atthāya cittaṃ paṇidahiṃ so me attho abhinipphanno,
handadāni paṭisaṃharāmīti. So paṭisaṃharati ceva na ca vitakketi. Na ca vicāreti.
"Avitakkomhi avicāro ajjhattaṃ satimā sukhitasmī"ti pajānāti.

Punacaparaṃ ānanda, bhikkhu dhammesu dhammānupassī viharati, ātāpī sampajāno satimā
vineyya loke abhijjhādomanassaṃ. Tassa dhammesu dhammānupassino viharato
dhammārammaṇo vā uppajjati, kāyasmiṃ pariḷāho, cetaso vā līnattaṃ, bahiddhā vā cittaṃ
vikkhipati. Tena hānanda, bhikkhunā kismicideva pasādanīye nimitte cittaṃ paṇidahitabbaṃ
tassa kismicideva pasādanīye nimitte cittaṃ paṇidahato pāmujjaṃ jāyati. Pamuditassa pīti
jāyati, pītimanassa kāyo passambhati. Passaddhakāyo sukhaṃ vediyati. Sukhino cittaṃ
samādhiyati. So itipaṭisañcikkhati: yassa kho'haṃ atthāya cittaṃ paṇidahiṃ so me attho
abhinipphanno, handadāni paṭisaṃharāmīti. So paṭisaṃharati ceva na ca vitakketi. Na ca
vicāreti. "Avitakkomhi avicāro ajjhattaṃ satimā sukhitasmī"ti pajānāti.

[BJT Page 284] [\x 284/]

Kathañcānanda, appaṇidhāya bhāvanā hoti: bahiddhā ānanda, bhikkhu cittaṃ appaṇidhāya
"appaṇihitaṃ me bahiddhā cittanti" pajānāti. Atha pacchā pure asaṅkhittaṃ vimuttaṃ
appaṇihitanti pajānāti. Atha ca pana kāye kāyānupassī viharāmi ātāpī sampajāno satimā
sukhitasmī1ti pajānāti.

[PTS Page 157] [\q 157/]
Bahiddhānanda, bhikkhu cittaṃ appaṇidhāya
"Appaṇihitaṃ me bahiddhā cittanti" pajānāti. Atha pacchā pure asaṅkhittaṃ vimuttaṃ
appaṇihitanti pajānāti. Atha ca pana vedanāsu vedanānupassī viharāmi, ātāpī sampajāno
satimā sukhitasmīti pajānāti.

Bahiddhānanda, bhikkhu cittaṃ appaṇidhāya "appaṇihitaṃ me bahiddhā cittanti" pajānāti.
Atha pacchā pure asaṅkhittaṃ vimuttaṃ appaṇihitanti pajānāti. Atha ca pana cittesu
cittānupassī viharāmi, ātāpī sampajāno satimā sukhitasmīti1 pajānāti.

Bahiddhānanda, bhikkhu cittaṃ appaṇidhāya "appaṇihitaṃ me bahiddhā cittanti" pajānāti.
Atha pacchā pure asaṅkhittaṃ vimuttaṃ appaṇihitanti pajānāti. Atha ca pana dhammesu
dhammānupassī viharāmi, ātāpī sampajāno satimā sukhitasmīti pajānāti. Evaṃ kho ānanda,
appaṇidhāya bhāvanā hoti.

Iti kho ānanda, desitā mayā paṇidhāya bhāvanā, desitā appaṇidhāya bhāvanā. Yaṃ ānanda,
satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena anukampaṃ upādāya, kataṃ vo taṃ
mayā: etāni ānanda, rukkhamūlāni, etāni suññāgārāni, jhāyathānanda, mā pamādattha, mā
pacchā vippaṭisārino ahuvattha, ayaṃ vo amhākaṃ anusāsanīti.

Ambapālivaggo paṭhamo.

[PTS Page 158] [\q 158/]
Tatraddānaṃ:
Ambapāli sato bhikkhu sālā kusalarāsi ca
Sakukaṇagghi makkaṭo sūdo gilāno bhikkhunūpassayoti.

--------------------------
1. Sukhamasmiti - machasaṃ, syā.

[BJT Page 286] [\x 286/]

2. Nālandāvaggo

3. 2. 1

Mahāpurisasuttaṃ

1189. Sāvatthiyaṃ-
Atha kho āyasmā sāriputto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ
abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā sāriputto bhagavantaṃ
etadavoca: "mahāpuriso mahāpurisoti bhante, vuccati, kittāvatā nu kho: bhante, mahāpuriso
hotī"ti: vimuttacittattā kho'haṃ sāriputta mahāpurisoti vadāmi. Avimuttacittattā no
mahāpurisoti vadāmi, kathañca sāriputta, vimuttacitto hoti: idha sāriputta, bhikkhu kāye
kāyānupassī viharati. Ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ, tassa kāye
kāyānupassino viharato cittaṃ virajjati, vimuccati, anupādāya āsavehi. Vedanāsu
vedanānupassī viharati. Ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ, tassa
vedanāsu vedanānupassino viharato cittaṃ virajjati, vimuccati, anupādāya āsavehi. Citte
cittānupassī viharati. Ātāpī sampajāno satimā vineyya
Loke abhijjhādomanassaṃ, tassa citte cittānupassino viharato cittaṃ virajjati, vimuccati,
anupādāya āsavehi.
Dhammesu dhammānupassī viharati. Ātāpī sampajāno satimā vineyya
Loke abhijjhādomanassaṃ, tassa dhammesu dhammānupassino viharato cittaṃ virajjati,
vimuccati, anupādāya āsavehi. Evaṃ kho sāriputta, vimuttacitto hoti, vimuttacittattā kho'haṃ
sāriputta, mahāpurisoti vadāmi. Avimuttacittattā no mahāpurisoti vadāmīti.

3. 2. 2

Nālandāsuttaṃ

[PTS Page 159] [\q 159/]

1190. Ekaṃ samayaṃ bhagavā nālandāyaṃ viharati pāvārikambavane. Atha kho āyasmā
sāriputto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā
ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā sāriputto bhagavantaṃ etadavoca: "evaṃ
pasanno'haṃ bhante, bhagavati 'na cāhu na ca bhavissati, na cetarahi vijjati, añño samaṇo vā
brāhmaṇo vā bhagavatā bhiyyo'bhiññataro yadidaṃ sambodhiya"nti.

[BJT Page 288] [\x 288/]

Uḷārātyatrāyaṃ1 sāriputta, āsabhī vācā bhāsitā, ekaṃso gahito, sīhanādo nadito, evaṃ
pasanno'haṃ bhante, bhagavati: "na cāhu na ca bhavissati na cetarahi vijjati añño samaṇo vā
brāhmaṇo vā bhagavatā bhiyyobhiññataro yadidaṃ sambodhiya"nti. Kinnu te sāriputta, ye
te ahesuṃ atītamaddhānaṃ arahanto sammāsambuddhā sabbe te bhagavanto cetasā ceto
paricca viditā. Evaṃsīlā te bhagavanto ahesuṃ iti vā, evaṃdhammā te bhagavanto ahesuṃ iti
vā, evaṃpaññā te bhagavanto ahesuṃ iti vā, evaṃvihārino te bhagavanto ahesuṃ iti vā
evaṃvimuttā te bhagavanto ahesuṃ iti vāti? [PTS Page 160] [\q 160/] nohetaṃ bhante,

Kimpana te sāriputta, ye te bhavissanti anāgatamaddhānaṃ arahanto sammāsambuddhā,
sabbe te bhagavanto cetasā ceto paricca viditā: "evaṃsīlā te bhagavanto bhavissanti iti vā,
evaṃdhammā te bhagavanto bhavissanti iti vā, evaṃpaññā te bhagavanto bhavissanti iti vā,
evaṃvihārino te bhagavanto, bhavissanti iti vā, evaṃvimuttā te bhagavanto bhavissanti iti
vāti? No hetaṃ bhante,

Kiṃ pana te2 sāriputta, etarahi arahaṃ sammāsambuddho cetasā ceto paricca vidito:
"evaṃsīlo bhagavā iti vā, evaṃdhammo bhagavā iti vā, evaṃpañño bhagavā iti vā,
evaṃvihārī bhagavā iti vā, evaṃvimutto bhagavā itippavā"ti? No hetaṃ bhante. Ettha ca te
sāriputta, atītānāgatapaccupannesu arahantesu sammāsambuddhesu cetopariyañāṇaṃ3
natthi. Atha kiñcarahi tayā4 sāriputta, uḷārā āsabhī vācā bhāsitā. Ekaṃso gahito, sīhanādo
nadito: "evaṃ pasannohaṃ bhante, bhagavati na cāhu na ca bhavissati na cetarahi vijjati añño
samaṇo vā brāhmaṇo vā bhagavatā bhiyyobhiññataro yadidaṃ sambodhiya"nti.

--------------------------
1. Uḷārā kho tyāyaṃ - machasaṃ, syā.
2. Tyāhaṃ - machasaṃ, syā.
3. Cetopariyāyañāṇaṃ - sī 1, 2. Syā.
4. Tyāyaṃ - machasaṃ, syā.

[BJT Page 290] [\x 290/]

Na kho me1 bhante, atītānāgatapaccuppannesu arahantesu sammāsambuddhesu
cetopariyañāṇaṃ atthi. Api ca dhammanvayo vidito. Syethāpi rañño paccantimaṃ nagaraṃ
daḷhuddāpaṃ2 daḷhapākāratoraṇaṃ ekadvāraṃ, tatrassa dovāriko paṇḍito vyatto medhāvī
aññātānaṃ nivāretā, ñātānaṃ pavesetā, so tassa nagarassa samantā anupariyāyapathaṃ
anukkamamāno na passeyya pākārasandhiṃ vā pākāravivaraṃ vā antamaso
biḷālanikkhamanamattampi, tassa evamassa, ye keci olārikā pāṇā imaṃ nagaraṃ pavisanti vā
nikkhamanti vā sabbe te imināva dvārena pavisanti vā nikkhamanti vāti.

Evameva kho me3 bhante, dhammanvayo vidito: "yepi te bhante ahesuṃ atītamaddhānaṃ
arahanto sammāsambuddhā. Sabbe te bhagavanto pañcanīvaraṇe pahāya cetaso upakkilese
paññāya dubbalīkaraṇe catusu satipaṭṭhānesu sūpaṭṭhitacittā4 sattabojjhaṅge [PTS Page
161] [\q 161/] yathābhūtaṃ bhāvetvā anuttaraṃ sammāsambodhiṃ abhisambujjhiṃsu.
Yepi te bhante. Bhavissanti anāgatamaddhānaṃ arahanto sammāsambuddhā sabbe te
bhagavanto pañcanīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe catusu
satipaṭṭhānesu sūpaṭṭhitacittā4 sattabojjhaṅge yathābhūtaṃ bhāvetvā anuttaraṃ
sammāsambodhiṃ abhisambujjhissanti. Bhagavāpi bhante, etarahi arahaṃ sammā
sambuddho pañcanīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe catusu
satipaṭṭhānesu sūpaṭṭhitacitto sattabojjhaṅge yathābhūtaṃ bhāvetvā anuttaraṃ
sammāsambodhiṃ abhisambuddho"ti.

Sādhu sādhu sāriputta, tasmātiha tvaṃ sāriputta, imaṃ dhammapariyāyaṃ abhikkhaṇaṃ
bhāseyyāsi5, bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ. Yesampi hi sāriputta,
moghapurisānaṃ bhavissati tathāgate kaṅkhā vā vimati vā tesampimaṃ dhammapariyāyaṃ
sutvā yā tathāgate6 kaṅkhā vā vimati vā sā pahīyissatī ti.

-------------------------
1. Na kho me taṃ - syā.
2. Daḷhuddhāpa - machasaṃ, daḷhaddhālaṃ - syā.
3. Kho bhante - sī 1, 2.
4. Suppatiṭṭhitacittā - machasaṃ, syā.
5. Bhāveyyāsi - sī 1.
6. Sutvā tathāgate - sī 1, 2.

[BJT Page 292] [\x 292/]

3. 2. 3

Cundasuttaṃ

1191. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena
kho pana samayena āyasmā sāriputto magadhesu viharati nāḷakagāmake1, ābādhiko
dukkhito bāḷhagilāno. Cundo ca samaṇuddeso āyasmato sāriputtassa upaṭṭhāko hoti. Atha
kho āyasmā sāriputto teneva ābādhena parinibbāyi. Atha kho cundo samaṇuddeso
āyasmato sāriputtassa pattacīvaraṃ ādāya yena sāvatthi jetavanaṃ anāthapiṇḍikassa ārāmo,
yenāyasmā ānando tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ ānandaṃ abhivādetvā
ekamantaṃ nisīdi. Ekamantaṃ nisinno kho cundo samaṇuddeso [PTS Page 162] [\q 162/]
āyasmantaṃ ānandaṃ etadavoca:

"Āyasmā bhante, sāriputto parinibbuto. Idamassa pattacīvara"nti. Atthi kho idaṃ āvuso
kathāpābhataṃ bhagavantaṃ dassanāya. Āyāmāvuso cunda, yena bhagavā
tenupasaṅkamissāma. Upasaṅkamitvā bhagavato etamatthaṃ ārocessāmāti. Evaṃ bhante'ti
kho cundo samaṇuddeso āyasmato ānandassa paccassosi. Atha kho āyasmā ca ānando
cundo ca samaṇuddoso yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ
abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ
etadavoca: "ayaṃ bhante, cundo samaṇuddeso evamāha. Āyasmā bhante, sāriputto
parinibbuto, idamassa pattacīvara"nti. Api ca me bhante, madhurakajāto viya kāyo. Disāpi
me na pakkhāyanti. Dhammāpi maṃ nappaṭibhanti. Āyasmā sāriputto parinibbuto'ti sutvāti.

Kinnu kho te ānanda, sāriputto sīlakkhandhaṃ vā ādāya parinibbuto, samādhikkhandhaṃ vā
ādāya parinibbuto, paññākkhandhaṃ vā ādāya parinibbuto, vimuttikkhandhaṃ vā ādāya
parinibbuto, vimuttiñāṇadassanakkhandhaṃ vā ādāya parinibbutoti? Na kho me bhante. 2
Āyasmā sīlakkhandhaṃ vā ādāya parinibbuto, samādhikkhandhaṃ vā ādāya parinibbuto,
paññākkhandhaṃ vā ādāya parinibbuto, vimuttikkhandhaṃ vā ādāya parinibbuto,
vimuttiñāṇadassanakkhandhaṃ vā ādāya parinibbuto. Api ca bhante, āyasmā sāriputto
ovādako ahosi, viññapako sandassako samādapako samuttejako sampahaṃsako akilāsu
dhammadesanāya, anuggāhako sabrahmacārīnaṃ. Taṃ mayaṃ āyasmato sāriputtassa
dhammojaṃ dhammabhogaṃ dhammānuggahaṃ anussarāmāti.

--------------------------
1. Nālagāmake - sī 1, 2.
2. Na kho me taṃ bhante - sī 1, 2.
Na ca kho me bhante - machasaṃ.

[BJT Page 294] [\x 294/]

Nanu taṃ ānanda, mayā paṭigacceva akkhātaṃ: "sabbehi piyehi manāpehi nānābhāvo
vinābhāvo aññathābhāvo, [PTS Page 163] [\q 163/] taṃ [PTS Page 163] [\q 163/]
kutettha ānanda, labbhā yaṃ taṃ jātaṃ bhūtaṃ saṅkhataṃ palokadhammaṃ taṃ vata mā
palujjīti, netaṃ ṭhānaṃ vijjati, seyyathāpi ānanda, mahato rukkhassa tiṭṭhato sāravato so
mahantataro khandho so palujjeyya, evameva kho ānanda, mahato bhikkhusaṅghassa
tiṭṭhato sāravato sāriputto parinibbuto, taṃ kutettha ānanda, labbhā, yaṃ taṃ jātaṃ bhūtaṃ
saṅkhataṃ palokadhammaṃ taṃ vata mā palujjīti, netaṃ ṭhānaṃ vijjati. Tasmātihānanda,
attadīpā viharatha, attasaraṇā anaññasaraṇā dhammadīpā dhammasaraṇā anaññasaraṇā.

Kathañcānanda, bhikkhu attadīpo viharati attasaraṇo anaññasaraṇo. Dhammadīpo
dhammasaraṇo anaññasaraṇā: idhānanda, bhikkhu kāye kāyānupassī viharati ātāpī
sampajāno satimā vineyya loke abhijjhādomanassaṃ.
Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.
Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.
Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke
abhijjhādomanassaṃ. Evaṃ kho ānanda, bhikkhu attadīpo viharati attasaraṇo anaññasaraṇo
dhammadīpo dhammasaraṇo anaññasaraṇo. Yehi keci ānanda, etarahi vā mamaccaye vā
attadīpā viharissantī attasaraṇā anaññasaraṇā dhammadīpā dhammasaraṇā anaññasaraṇā.
Tamatagge me te ānanda, bhikkhu bhavissanti ye keci sikkhākāmā"ti.

3. 2. 4

Ukkacelasuttaṃ

1192. Ekaṃ samayaṃ bhagavā majjīsu viharati ukkacelāyaṃ nadiyā tīre mahatā
bhikkhusaṅghena saddhiṃ aciraparinibbutesu sāriputtamoggallānesu. Tena kho pana
samayena bhagavā bhikkhusaṅghaparivuto abbhokāse nisinno hoti. Atha kho bhagavā
tuṇhībhūtaṃ bhikkhusaṅghaṃ anuviloketvā bhikkhū āmantesi:

--------------------------
Na kho me taṃ bhante - sī - 1, 2, na ca kho me bhante - machasaṃ.

[BJT Page 296] [\x 296/]

[PTS Page 164] [\q 164/]
"Api ca khvāyaṃ1 bhikkhave, parisā suññā viya khāyati parinibbutesu
sāriputtamoggallānesu asuññā me2 sā bhikkhave, parisā3 hoti anapekhā tassaṃ disāyaṃ hoti,
yassaṃ disāyaṃ sāriputtamoggallānā viharanti. Ye'pi te bhikkhave, ahesuṃ atītamaddhānaṃ
arahanto sammāsambuddhā, tesampi bhagavantānaṃ etaparamaṃ yeva sāvakayugaṃ ahosi,
seyyathāpi mayhaṃ sāriputtamoggallānā. Ye'pi te bhikkhave, bhavissanti anāgatamaddhānaṃ
arahanto sammāsambuddhā, tesampi bhagavantānaṃ etaparamaṃ yeva sāvakayugaṃ
bhavissati, seyyathāpi mayhaṃ sāriputtamoggallānā. Acchariyaṃ bhikkhave, sāvakānaṃ
abbhutaṃ bhikkhave, sāvakānaṃ satthusamānā ca4 sāsanakarā bhavissanti ovādapatikarā
catunnañca parisānaṃ piyā bhavissanti manāpā garubhāvanīyā ca. Acchariyaṃ bhikkhave,
tathāgatassa, abbhutaṃ bhikkhave, tathāgatassa evarūpepi nāma sāvakayuge5 parinibbute
natthi tathāgatassa soko vā paridevo vā. Taṃ kutettha bhikkhave, yaṃ jātaṃ bhūtaṃ
saṅkhataṃ palokadhammaṃ, taṃ vata mā palujjīti netaṃ ṭhānaṃ vijjati.

Seyyathāpi bhikkhave, mahato rukkhassa tiṭṭhato sāravato ye mahantarā khandhā te
palujjeyyuṃ, evameva kho bhikkhave, mahato bhikkhusaṅghassa tiṭṭhato sāravato
sāriputtamoggallānā parinibbutā. Taṃ kutettha bhikkhave labbhā, yaṃ taṃ jātaṃ bhūtaṃ
saṅkhataṃ palokadhammaṃ, taṃ vata mā palujjīti netaṃ ṭhānaṃ vijjati. Tasmātiha bhikkhave,
attadīpā viharatha attasaraṇā anaññasaraṇā dhammadīpā dhammasaraṇā anaññasaraṇā.

Kathañca bhikkhave, bhikkhu attadīpo viharati attasaraṇo anaññasaraṇo dhammadīpo
dhammasaraṇo anaññasaraṇo idha bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī
sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati ātāpī
sampajāno satimā vineyya loke abhijjhādomanassaṃ.
Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.
Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke
abhijjhādomanassaṃ. Evaṃ kho bhikkhave, bhikkhu attadīpo viharati attasaraṇo
anaññasaraṇo dhammadīpo dhammasaraṇo anaññasaraṇo. [PTS Page 165] [\q 165/] ye
hi keci bhikkhave, etarahi vā mamaccaye vā attadīpā viharissanti attasaraṇā anaññasaraṇā,
dhammadīpā dhammasaraṇā anaññasaraṇā. Tamataggo me te bhikkhave, bhikkhū
bhavissanti ye hi keci sikkhākāmāti.

--------------------------
1. Api myāyaṃ - machasaṃ, api kho myāyaṃ - syā.
2. Asuññā sā - sī 1, 2, asuññā me bhikkhave - machasaṃ.
3. Disā - sī 1, 2, syā.
4. Satthu ca nāma - machasaṃ, syā,
5. Sāvakayugepi - sī 1, 2.

[BJT Page 298] [\x 298/]

3. 2. 5

Bāhiyasuttaṃ

1193. Atha kho āyasmā bāhiyo1 yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavanataṃ
abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā bāhiyo bhagavantaṃ
etadavoca: "sādhu me bhante bhagavā saṅkhittena dhammaṃ desetu yamahaṃ bhagavato
dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyyanti".

Tasmātiha tvaṃ bāhiya, ādimeva visodhehi kusalesu dhammesu. Kocādi kusalānaṃ
dhammānaṃ: sīlañca suvisuddhaṃ, diṭṭhi ca ujukā. Yato kho te bāhiya, sīlañca suvisuddhaṃ
bhavissati, diṭṭhi ca ujukā. Tato tvaṃ bāhiya, sīlaṃ nissāya sīle patiṭṭhāya cattāro
satipaṭṭhāne bhāveyyāsi. Katame cattāro: idha tvaṃ bāhiya kāye kāyānupassī viharati ātāpī
sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati ātāpī
sampajāno satimā vineyya loke abhijjhādomanassaṃ.
Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.
Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke
abhijjhādomanassaṃ. Yato kho tvaṃ bāhiya, sīlaṃ nissāya sīle patiṭṭhāya ime cattāro
satipaṭṭhāne evaṃ bhāvessasi tato tuyhaṃ bāhiya, yā ratti vā divaso vā āgamissati
vuddhiyeva pāṭikaṅkhā kusalesu dhammesu, no parihānī"ti.

[PTS Page 166] [\q 166/]
Atha kho āyasmā bāhiyo bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā
bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho āyasmā bāhiyo eko
vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā
sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ
diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi, khīṇā jāti, vusitaṃ
brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti abbhaññāsi. Aññataro ca panāyasmā
bāhiyo arahataṃ ahosīti.

3. 2. 6

Uttiyasuttaṃ

1194. Atha kho āyasmā uttiyo2 yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavanataṃ
abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā uttiyo bhagavantaṃ
etadavoca: "sādhu me bhante bhagavā saṅkhittena dhammaṃ desetu yamahaṃ bhagavato
dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyyanti".

Tasmātiha tvaṃ uttiya, ādimeva visodhehi kusalesu dhammesu. Kocādi kusalānaṃ
dhammānaṃ: sīlañca suvisuddhaṃ, diṭṭhi ca ujukā. Yato kho te uttiya, sīlañca suvisuddhaṃ
bhavissati, diṭṭhi ca ujukā. Tato tvaṃ uttiya, sīlaṃ nissāya sīle patiṭṭhāya cattāro
satipaṭṭhāne bhāveyyāsi. Katame cattāro: idha tvaṃ uttiya, kāye kāyānupassī viharati ātāpī
sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati ātāpī
sampajāno satimā vineyya loke abhijjhādomanassaṃ.
Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.
Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke
abhijjhādomanassaṃ. Yato kho tvaṃ uttiya, sīlaṃ nissāya sīle patiṭṭhāya ime cattāro
satipaṭṭhāne evaṃ bhāvessasi tato tuyhaṃ uttiya, yā ratti vā divaso vā āgamissati
vuddhiyeva pāṭikaṅkhā kusalesu dhammesu, no parihānī"ti.

Atha kho āyasmā uttiyo bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā
bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho āyasmā uttiyo eko
vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā
sammadeva agārasmā anāgāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyesānaṃ
diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi, khīṇā jāti, vusitaṃ
brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti abbhaññāsi. Aññataro ca panāyasmā
uttiyo arahataṃ ahosīti.

--------------------------
1. Bāhiko - sī 1, 2.
2. Uttiko - sī 1, 2.

[BJT Page 300] [\x 300/]

3. 2. 7

Ariyasuttaṃ

1195. Cattāro me bhikkhave, satipaṭṭhānā bhāvitā bahulīkatā ariyā niyyānikā niyyanti
takkarassa sammā dukkhakkhayāya. Katame cattāro: idha bhikkhave, bhikkhu kāye
kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.
Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.
Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.
Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke
abhijjhādomanassaṃ. [PTS Page 167] [\q 167/] ime kho bhikkhave, cattāro satipaṭṭhānā
bhāvitā bahulīkatā ariyā niyyānikā niyyanti takkarassa dukkhakkhayāyāti.

3. 2. 8

Brahmasuttaṃ

1196. Ekaṃ samayaṃ bhagavā uruvelāyaṃ viharati najjā nerañjarāya tīre ajapālanigrodhe
paṭhamābhisambuddho. Atha kho bhagavato rahogatassa patisallīnassa evaṃ cetaso
parivitakko udapādi: "ekāyano'yaṃ maggo sattānaṃ visuddhiyā sokapariddavānaṃ
samatikkamāya dukkhadomanassānaṃ atthagamāya ñāyassa adhigamāya nibbānassa
sacchikiriyāya yadidaṃ cattāro satipaṭṭhānā. Katame cattāro:
Kāye vā bhikkhu kāyānupassī vihareyya, ātāpī
Sampajāno satimā vineyya loke abhijjhādomanassaṃ.
Vedanāsu vā bhikkhu vedanānupassī vihareyya ātāpī sampajāno satimā vineyya loke
abhijjhādomanassaṃ.
Citte vā bhikkhu cittānupassī vihareyya ātāpī sampajāno satimā vineyya loke
abhijjhādomanassaṃ.
Dhammesu vā bhikkhu dhammānupassī vihareyya ātāpī sampajāno satimā vineyya loke
abhijjhādomanassaṃ. Ekāyanoyaṃ maggo sattānaṃ visuddhiyā sokapariddavānaṃ
samatikkamāya dukkhadomanassānaṃ atthagamāya ñāyassa adhigamāya nibbānassa
sacchikiriyāya yadidaṃ cattāro satipaṭṭhānā"ti.

Atha kho brahmā sahampati bhagavato cetasā ceto parivitakkamaññāya seyyathāpi nāma
balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya, evamevaṃ
brahmaloke attarahito bhagavato purato pāturahosi. Atha kho brahmā sahampati ekaṃsaṃ
uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca:

[BJT Page 302] [\x 302/]

"Evametaṃ bhagavā, evametaṃ sugata, ekāyano'yaṃ bhante, maggo sattānaṃ visuddhiyā
sokapariddavānaṃ samatikkamāya dukkhadomanassānaṃ atthagamāya ñāyassa adhigamāya
nibbānassa sacchikiriyāya yadidaṃ cattāro [PTS Page 168] [\q 168/] satipaṭṭhānā.
Katame cattāro: kāye vā bhikkhu kāye vā bhante, bhikkhu kāyānupassī vihareyya ātāpī
sampajāno satimā vineyya loke abhijjhādomanassaṃ.
Vedanāsu vā bhante, vedanānupassī vihareyya ātāpī sampajāno satimā vineyya loke
abhijjhādomanassaṃ.
Citte vā bhante, bhikkhu cittānupassī vihareyya ātāpī sampajāno satimā vineyya loke
abhijjhādomanassaṃ.
Dhammesu vā bhante, bhikkhu dhammānupassī vihareyya ātāpī sampajāno satimā vineyya
loke abhijjhādomanassaṃ. Ekāyano'yaṃ bhante, maggo sattānaṃ visuddhiyā
sokapariddavānaṃ samatikkamāya dukkhadomanassānaṃ atthagamāya ñāyassa adhigamāya
nibbānassa sacchikiriyāya yadidaṃ1 cattāro satipaṭṭhānā"ti. Idamavoca brahmā sahampati,
idaṃ vatvā athāparaṃ etadavoca:

Ekāyanaṃ jātikhayantadassī maggaṃ pajānāti hitānukampī
Etena maggena atariṃsu pubbe tarissanti ye ca taranti oghanti.

3. 2. 9

Sedakasuttaṃ

1197. Ekaṃ samayaṃ bhagavā sumhesu2 viharati sedakaṃ nāma sumhānaṃ nigamo. Tatra
kho bhagavā bhikkhū āmantesi: bhūtapubbaṃ bhikkhave, caṇḍālavaṃsiko caṇḍālavaṃsaṃ
ussāpetvā medakathālikaṃ antevāsiṃ āmantesi: "ehi tvaṃ samma medakathālike,
caṇḍālavaṃsaṃ abhirūhitvā mama uparikkhandhe tiṭṭhāhīti. Evaṃ ācariyāti kho bhikkhave,
medakathālikā antevāsī caṇḍālavaṃsikassa paṭissutvā caṇḍālavaṃsaṃ abhirūhitvā
ācariyassa uparikkhandhe aṭṭhāsi. Atha kho bhikkhave, caṇḍālavaṃsiko medakathālikaṃ
antevāsiṃ etadavoca: "tvaṃ samma medakathalike, mamaṃ rakkha. Ahaṃ tvaṃ rakkhikissāmi.
Evaṃ mayaṃ [PTS Page 169] [\q 169/] aññamaññaguttā aññamaññarakkhitā sippāni ce
dassessāma, lābhe ca lacchāma, sotthinā ca caṇḍālavaṃsā orohissāmāti. Evaṃ vutte
bhikkhave, medakathālikā antevāsī caṇḍālavaṃsikaṃ etadavoca: "na kho nāmenaṃ ācariya,
evaṃ bhavissati, tvaṃ ācariya, attānaṃ rakkha, ahaṃ attānaṃ rakkhissāmi. Evaṃ mayaṃ
attaguttā attarakkhitā sippāni ceva dassessāma, lābhañca lacchāma, sotthinā ca caṇḍālavaṃsā
orohessāmā"ti.

--------------------------
1. Yadime - sī 1, 2.
2. Subbhesu - sī 1, 2. Sumhesu - syā.

[BJT Page 304] [\x 304/]

"So tattha ñāyoti bhagavā avoca: yathā medakathālikā antevāsī ācariyaṃ avoca. Attānaṃ
bhikkhave, rakkhissāmīti satipaṭṭhānaṃ sevitabbaṃ. Paraṃ rakkhissāmīti satipaṭṭhānaṃ
sevitabbaṃ. Attānaṃ bhikkhave, rakkhanto paraṃ rakkhati. Paraṃ rakkhanto attānaṃ rakkhati.
Kathañca bhikkhave, attānaṃ rakkhanto paraṃ rakkhati, āsevanāya bhāvanāya
bahulīkammena. Evaṃ kho bhikkhave, attānaṃ rakkhanto paraṃ rakkhati. Kathañca
bhikkhave, paraṃ rakkhanto attānaṃ rakkhati, khantiyā avihiṃsāya mettacittatāya
anuddayatāya. Evaṃ kho bhikkhave, paraṃ rakkhanto attānaṃ rakkhati. "Attānaṃ bhikkhave,
rakkhissāmī"ti satipaṭṭhānaṃ sevitabbaṃ, paraṃ rakkhissāmīti satipaṭṭhānaṃ sevitabbaṃ,
attānaṃ bhikkhave rakkhanto paraṃ rakkhati, paraṃ rakkhanto attānaṃ rakkhatīti.

3. 2. 10

Janapadakalyāṇīsuttaṃ

1198. Ekaṃ samayaṃ bhagavā sumhesu viharati sedakaṃ nāma sumhānaṃ nigamo. [PTS Page
170] [\q 170/] tatra kho bhagavā bhikkhū āmantesi: "seyyathāpi bhikkhave,
janapadakalyāṇī, "janapadakalyāṇī"ti kho bhikkhave, mahājanakāyo sannipateyya. Sā kho
panassa janapadakalyāṇī paramapāsāvinī1 nacce, paramapāsāvitī gīte, janapadakalyāṇī
naccati gāyatīti kho bhikkhave, bhiyyosomattāya mahājanakāyo santipateyya, atha puriso
āgaccheyya jīvitukāmo amaritukāmo sukhakāmo dukkhapaṭikkūlo. Tamenevaṃ2 vadeyyuṃ:
ayaṃ te ambho purisa, samatittiko telapatto antarena3 mahāsamayaṃ4 antarena
janapadakalyāṇiyā parihāretabbo5, puriso ceko6 ukkhittāsiko piṭṭhito piṭṭhito
anubandhissati yattheva naṃ thokampi chaḍḍessati tattheva te siro pātessatīti. Taṃ kiṃ
maññatha bhikkhave, api nu so puriso amuṃ telapattaṃ amanasikaritvā bahiddhā pamādaṃ
āhareyyāti?7 No hetaṃ bhante.

Upamā kho myāyaṃ bhikkhave, katā atthassa viññāpanāya. Ayaṃ cettha attho: "samatittiko
telapattoti kho bhikkhave, kāyagatāya etaṃ satiyā adhivacanaṃ. Tasmātiha bhikkhave, evaṃ
sikkhitabbaṃ kāyagatā no sati bhāvitā bhavissati bahulīkatā yānīkatā vatthukatā anuṭṭhitā
paricitā susamāraddhāti. " Evaṃ hi vo bhikkhave, sikkhitabbanti.

Nālandavaggo dutiyo.
Tatraddānaṃ:
[PTS Page 171] [\q 171/]
Mahāpuriso ca nālandaṃ cundo colo ca bāhiyo
Uttiyo ariyo brahmā sedakaṃ janapadena cāti.

1. Parampāsāviniṃ - sī, 1. 2.
2. Tamenaṃ evaṃ - machasaṃ, syā.
3. Antarena ca - machasaṃ, syā.
4. Mahāsamajjaṃ - machasaṃ, syā.
5. Pariharitabbo - machasaṃ, syā.
6. Ca te - machasaṃ, syā.
7. Āhareyyāsi - sī 1, 2.

[BJT Page 306] [\x 306/]

3. Sīlaṭṭhitavaggo

3. 3. 1
Sīlasuttaṃ

1199. Ekaṃ samayaṃ āyasmā ca ānando āyasmā ca bhaddo pāṭaliputte viharati
kukkuṭārāme. Atha kho āyasmā bhaddo sāyanhasamayaṃ paṭisallānā vuṭṭhito yenāyasmā
ānando tenupasaṅkami. Upasaṅkamitvā āyasmatā ānandena saddhiṃ sammodi
sammodaṇīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho
āyasmā bhaddo.
Āyasmantaṃ ānandaṃ etadavoca: "yānimāni āvuso ānanda, kusalāni sīlāni vuttāni bhagavatā,
imāni kusalāni sīlāni kimatthiyāni vuttāni bhagavatā"ti. Sādhu sādhu āvuso bhadda,
bhaddako kho te āvuso bhadda, ummaggo, 1 bhaddakaṃ paṭibhānaṃ, kalyāṇī paripucchā,
"evaṃ hi tvaṃ āvuso bhadda, pucchasi: yānimāni āvuso ānanda kusalāni sīlāni vuttāni
bhagavatā imāni kusalāni sīlāni kimatthiyāni vuttāni bhagavatā"ti. Evamāvusoti.

Yānimāni, āvuso bhadda, kusalāni vuttāni bhagavatā, imāni kusalāni sīlāni yāvadeva
catunnaṃ satipaṭṭhānānaṃ bhāvanāya vuttāni bhagavatā. Katamesaṃ catunnaṃ: idhāvuso
bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke
abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke
abhijjhādomanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke
abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya
loke abhijjhādomanassaṃ. [PTS Page 172] [\q 172/] yānimāni āvuso bhadda, kusalāni
sīlāni vuttāni bhagavatā, imāni kusalāni sīlāni yāvadeva imesaṃ catunnaṃ satipaṭṭhānānaṃ
bhāvanāya vuttāni bhagavatāti.

3. 3. 2

hitisuttaṃ

1200. Kukkuṭārāme:
Ko nu kho āvuso ānanda, hetu ko paccayo yena tathāgate parinibbute saddhammo na
ciraṭṭhitiko hoti. Kopanāvuso ānanda, hetu ko paccayo yena tathāgate parinibbute
saddhammo ciraṭṭhitiko hotīti? Sādhu sādhu āvuso bhadda, bhaddako

--------------------------
1. Ummaṅgo - machasaṃ.

[BJT Page 308] [\x 308/]
Kho te āvuso bhadda, ummaggo, bhaddakaṃ paṭibhānaṃ, kalyāṇīparipucchā, evaṃ hi tvaṃ
āvuso bhadda, pucchasi: "ko nu kho āvuso ānanda hetu, ko paccayo yena tathāgate
parinibbute saddhammo na ciraṭṭhitiko hoti, ko panāvuso ānanda, hetu ko paccayo yena
tathāgate parinibbute saddhammo ciraṭṭhitiko hotī"ti. Evamāvusoti.

Catunnaṃ kho āvuso, satipaṭṭhānānaṃ abhāvitattā abahulīkatattā tathāgate parinibbute
saddhammo na ciraṭṭhitiko hoti. Catukkañca āvuso satipaṭṭhānānaṃ bhāvitattā
bahulīkatattā tathāgate parinibbute saddhammo ciraṭṭhitiko hoti. Katamesaṃ catunnaṃ:
idhāvuso bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke
abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke
abhijjhādomanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke
abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya
loke abhijjhādomanassaṃ. Imesaṃ kho āvuso catunnaṃ satipaṭṭhānānaṃ abhāvitattā
abahulīkatattā tathāgate parinibbute saddhammo na ciraṭṭhitiko hoti. Imesañca kho āvuso
catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā tathāgate parinibbute saddhammo
ciraṭṭhitiko hotīti.

Parihānasuttaṃ
[PTS Page 173] [\q 173/]
1201.Kukkuṭārāme:

Ko nu kho āvuso ānanda, hetu ko paccayo yena saddhammaparihānaṃ hoti, ko panāvuso1
ānanda, hetu ko paccayo yena saddhammaaparihānaṃ hotīti? Sādhu sādhu āvuso bhadda,
bhaddako kho te āvuso bhadda, ummaggo, bhaddakaṃ paṭibhānaṃ, kalyāṇī paripucchā
evaṃ hi tvaṃ āvuso bhadda, pucchasi: "ko nu kho āvuso ānanda, hetu ko paccayo yena
saddhammaparihānaṃ hoti, ko panāvuso ānanda, hetu ko paccayo yena
saddhammaaparihānaṃ hotīti. Evamāvusoti.

Catunnaṃ kho āvuso, satipaṭṭhānānaṃ abhāvitattā abahulīkatattā saddhammaparihānaṃ
hoti, catunnañca kho āvuso satipaṭṭhānānaṃ bhāvitattā bahulīkatattā
saddhammaaparihānaṃ hoti. Katamesaṃ catunnaṃ: idhāvuso bhikkhu kāye kāyānupassī
viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī
viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte cittānupassī
viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu
dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Imesaṃ
kho āvuso, catunnaṃ satipaṭṭhānānaṃ abhāvitattā abahulīkatattā saddhammaparihānaṃ hoti.
Imesañca kho āvuso, catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā
saddhammaaparihānaṃ hotīti.

--------------------------
1. Ko nu kho āvuso - machasaṃ, syā.

[BJT Page 310] [\x 310/]

3. 3. 4

Suddhakasuttaṃ

1202. Sāvatthiyaṃ:

Cattāro me bhikkhave, satipaṭṭhānā. Katame cattāro: idha bhikkhave, bhikkhu kāye
kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. [PTS Page
174] [\q 174/] vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke
abhijjhādomanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke
abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya
loke abhijjhādomanassaṃ. Ime kho bhikkhave, cattāro satipaṭṭhānāti.

3. 3. 5

Brāhmaṇasuttaṃ

1203. Sāvatthiyaṃ:

Atha kho aññataro brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā
saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi.
Ekamantaṃ nisinno kho so brāhmaṇo bhagavantaṃ etadavoca: "ko nu kho bho gotama hetu
ko paccayo yena tathāgate parinibbute saddhammo na ciraṭṭhitiko hoti, ko pana bho
gotama, hetu ko paccayo yena tathāgate parinibbute saddhammo ciraṭṭhitiko hotī"ti.

Catunnaṃ kho brāhmaṇa satipaṭṭhānānaṃ abhāvitattā abahulīkatattā tathāgate parinibbute
saddhammo na ciraṭṭhitiko hoti. Catunnañca kho brāhmaṇā, satipaṭṭhānānaṃ bhāvitattā
bahulīkatattā tathāgate parinibbute saddhammo ciraṭṭhitiko hoti. Katamesaṃ catunnaṃ:
"idha brāhmaṇa, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke
abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke
abhijjhādomanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke
abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya
loke abhijjhādomanassaṃ. Imesaṃ kho brāhmaṇa, catunnaṃ satipaṭṭhānānaṃ abhāvitattā
abahulīkatattā tathāgate parinibbute saddhammo na ciraṭṭhitiko hoti. Imesañca kho
brāhmaṇa catunnaṃ satipaṭṭhānānaṃ hāvitattā bahulikatattā tathāgate parinibbute
saddhammo ciraṭṭhitiko hotī"ti. Evaṃ vutte so brāhmaṇo bhagavantaṃ etadavoca:
abhikkantaṃ bho gotama, abhikkantaṃ bho gotama, seyyathāpi bho gotama nikkujjitaṃ vā
ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya' andhakāre vā
telapajjotaṃ dhāreyya, 'cakkhumanto rūpāni dakkhintī' ti, evameva bhotā gotamena
anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi
dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge
pāṇupetaṃ saraṇaṃ gata"nti.

[BJT Page 312] [\x 312/]

3. 3. 6

Padesasuttaṃ

1204. Ekaṃ samayaṃ āyasmā ca sāriputto āyasmā ca mahā moggallāno āyasmā ca anuruddho
sākete viharanti, kaṇṭakīvane1. Atha kho āyasmā ca sāriputto āyasmā ca mahāmoggallāno
sāyanhasamayaṃ paṭisallānā vuṭṭhitā yenāyasmā anuruddho tenupasaṅkamiṃsu.
Upasaṅkamitvā āyasmatā anuruddhena saddhiṃ sammodiṃsu. Sammodanīyaṃ [PTS Page
175] [\q 175/] kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinno
kho āyasmā sāriputto āyasmantaṃ anuruddhaṃ etadavoca: "sekho sekhoti2 āvuso
anuruddha, vuccati, kittāvatā nu āvuso sekho hotī"ti.
Catunnaṃ kho āvuso satipaṭṭhānānaṃ padesaṃ bhāvitattā sekho hoti. Katamesaṃ catunnaṃ:
idhāvuso bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke
abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke
abhijjhādomanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke
abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya
loke abhijjhādomanassaṃ. Imesaṃ kho āvuso catunnaṃ satipaṭṭhānānaṃ padesaṃ bhāvitattā
sekho hotīti.

3. 3. 7
Samattasuttaṃ

1205. Kaṇṭakīvane:

Asekho asekhoti āvuso anuruddha vuccati, kittāvatā nu kho āvuso, asekho hotīti: catunnaṃ
kho āvuso, satipaṭṭhānānaṃ samattaṃ bhāvitattā asekho hoti. Katamesaṃ catunnaṃ:
idhāvuso, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke
abhijjhādomanassaṃ.
Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.
Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.
Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke
abhijjhādomanassaṃ. Imesaṃ kho āvuso, catunnaṃ satipaṭṭhānānaṃ samattaṃ bhāvitattā
asekho hotīti.

--------------------------
1. Kaṇḍakīvane - machasaṃ.
2. Sekkho sekkhoti - syā.

[BJT Page 314] [\x 314/]

3. 3. 8

Lokasuttaṃ

1206. Kaṇṭakīvane:

Katamesaṃ āyasmā anuruddho1 dhammānaṃ bhāvitattā bahulīkatattā mahābhiññataṃ
pattoti? [PTS Page 176] [\q 176/] "catunnaṃ kho āvuso, satipaṭṭhānānaṃ bhāvitattā
bahulīkatattā mahābhiññataṃ patto. Katamesaṃ catunnaṃ: idhāhaṃ āvuso,
Kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.
Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.
Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.
Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke
abhijjhādomanassaṃ. Imesaṃ kho āvuso catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā
mahābhiññataṃ patto. Imesañca kho panāhaṃ āvuso catunnaṃ satipaṭṭhānānaṃ bhāvitattā
bahulīkatattā sahassaṃ lokaṃ abhijānāmī"ti.

3. 3. 9

Sirivaḍḍhasuttaṃ

1207. Ekaṃ samayaṃ āyasmā rājagahe viharati vephavane kalandakanivāpe. Tena kho pana
samayena sirivaḍḍho gahapati ābādhiko hoti dukkhito bāḷhagilāno. Atha kho sirivaḍḍho
gahapati aññataraṃ purisaṃ āmantesi: "ehi tvaṃ ambho purisa, yenāsmato ānando
tenupasaṅkama, upasaṅkamitvā mama vacanena āyasmato ānandassa pāde sirasā vanda,
sirivaḍḍho bhante ānandassa pāde sirasā vandatī"ti. Evañca vadehi:2 sādhu kira bhante,
āyasmā ānando yena ca sirivaḍḍhassa gahapatino nivesanaṃ tenupasaṅkamatu anukampaṃ
upādāyā"ti.

--------------------------
1. Āvuso anuruddha - machasaṃ.
2. Vadesi - sīmu, sī 2, vadehi - sī1.

[BJT Page 316] [\x 316/]

"Evaṃ bhante"ti kho so puriso sirivaḍḍhassa gahapatissa paṭissutvā yenāyasmā ānando
tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ ānandaṃ abhivādetvā ekamantaṃ nisīdi.
Ekamantaṃ nisinno kho so puriso āyasmantaṃ ānandaṃ etadavoca: "sirivaḍḍho bhante,
gahapati ābādhiko dukkhito bāḷhagilāno, so āyasmato ānandassa pāde sirasā vandati,
evañca vadeti: "sādhu kira bhante, āyasmā ānando yena sirivaḍḍhassa gahapatissa
nivesanaṃ, tenupasaṅkamatu, anukampaṃ upādāyā"ti. [PTS Page 177] [\q 177/]
adhivāsesi kho āyasmā ānando tuṇhībhāvena.

Atha kho āyasmā ānando pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena
sirivaḍḍhassa gahapatissa nivesanaṃ tenupasaṅkami. Upasaṅkamitvā paññatena āsane
nisīdi. Nisajja kho āyasmā ānando sirivaḍḍhaṃ gahapatiṃ etadavoca: kacci te gahapati
khamanīyaṃ, kacci yāpanīyaṃ, kacci dukkhā vedanā paṭikkamanti no abhikkamanti,
paṭikkamosānaṃ paññāyati no abhikkamoti? Na me bhante khamanīyaṃ, na yāpanīyaṃ
bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti, abhikkamosānaṃ paññāyati no
paṭikkamoti. Tasmātiha te gahapati, evaṃ sikkhitabbaṃ:
"Kāye kāyānupassī viharissāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.
Vedanāsu vedanānupassī viharissāmi ātāpī sampajāno satimā vineyya loke
abhijjhādomanassaṃ. Citte cittānupassī viharissāmi ātāpī sampajāno satimā vineyya loke
abhijjhādomanassaṃ. Dhammesu dhammānupassī viharissāmi ātāpī sampajāno satimā
vineyya loke abhijjhādomanassanti " evaṃ hi te gahapati sikkhitabbanti.


Ye'me bhante, bhagavatā cattāro satipaṭṭhānā desitā, saṃvijjanti te dhammā1 mayi. Ahañca
tesu dhammesu sandissāmi. Ahaṃ bhante, kāye kāyānupassī viharāmi ātāpī sampajāno
satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharāmi ātāpī
sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte cittānupassī viharāmi ātāpī
sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharāmi
ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Yānicimāni bhante, bhagavatā
pañcorambhāgiyāni saṃyojanāni desitāni, nāhaṃ tesaṃ kiñci attani appahīnaṃ
samanupassāmīti. Lābhā te gahapati, suladdhaṃ te gahapati, anāgāmiphalaṃ tayā gahapati,
byākatantī.

--------------------------
1. Saṃvijjante ratanadhammo mayi - sīmu, sī 1, 2.

[BJT Page 318] [\x 318/]

3. 3. 10

[PTS Page 178] [\q 178/]
Mānadinnasuttaṃ

1208. Ekaṃ samayaṃ āyasmā rājagahe viharati vephavane kalandakanivāpe. Tena kho pana
samayena mānadinno gahapati ābādhiko hoti dukkhito bāḷhagilāno. Atha kho mānadinno
gahapati aññataraṃ purisaṃ āmantesi: "ehi tvaṃ ambho purisa, yenāsmā ānando
tenupasaṅkama, upasaṅkamitvā mama vacanena āyasmato ānandassa pāde sirasā vanda,
mānadinno bhante ānandassa pāde sirasā vandatī"ti. Evañca vadehi: sādhu kira bhante,
āyasmā ānando yena ca mānadinnassa gahapatino nivesanaṃ tenupasaṅkamatu anukampaṃ
upādāyā"ti.

"Evaṃ bhante"ti kho so puriso mānadinnassa gahapatissa paṭissutvā yenāyasmā ānando
tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ ānandaṃ abhivādetvā ekamantaṃ nisīdi.
Ekamantaṃ nisinno kho so puriso āyasmantaṃ ānandaṃ etadavoca: "mānadinno bhante,
gahapati ābādhiko dukkhito bāḷhagilāno, so āyasmato ānandassa pāde sirasā vandati,
evañca vadeti: "sādhu kira bhante, āyasmā ānando yena mānadinnassa gahapatissa
nivesanaṃ, tenupasaṅkamatu, anukampaṃ upādāyā"ti. Adhivāsesi kho āyasmā ānando
tuṇhībhāvena.

Atha kho āyasmā ānando pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena
mānadinnassa gahapatissa nivesanaṃ tenupasaṅkami. Upasaṅkamitvā paññatena āsane
nisīdi. Nisajja kho āyasmā ānando mānadinnaṃ gahapatiṃ etadavoca: kacci te gahapati
khamanīyaṃ, kacci yāpanīyaṃ, kacci dukkhā vedanā paṭikkamanti no abhikkamanti,
paṭikkamosānaṃ paññāyati no abhikkamoti? Na me bhante khamanīyaṃ, na yāpanīyaṃ
bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti, abhikkamosānaṃ paññāyati no
paṭikkamoti. Tasmātiha te gahapati, evaṃ sikkhitabbaṃ: "kāye kāyānupassī viharissāmi ātāpī
sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharāmi
ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte cittānupassī viharāmi ātāpī
sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharāmi
ātāpī sampajāno satimā vineyya loke abhijjhādomanassanti" evaṃ hi te gahapati
sikkhitabbanti.

Ye'me bhante, bhagavatā cattāro satipaṭṭhānā desitā, saṃvijjanti te dhammā mayi. Ahañca
tesu dhammesu sandissāmi. Ahaṃ bhante, kāye kāyānupassī viharāmi ātāpī sampajāno
satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharāmi ātāpī
sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte cittānupassī viharāmi ātāpī
sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharāmi
ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Yāni cimāni bhante, bhagavatā
pañcorambhāgiyāni saṃyojanāni desitāni, nāhaṃ tesaṃ kiñci attani appahīnaṃ
samanupassāmīti. Lābhā te gahapati, suladdhaṃ te gahapati, anāgāmiphalaṃ tayā gahapati,
byākatantī.

Sīlaṭṭhitivaggo tatiyo.

Tatraddānaṃ:
Sīlaṃ ṭhiti parihānaṃ suddhakaṃ brāhmaṇena ca
Padesaṃ samattaṃ loko sirivaḍḍho mānadinnoti.

[BJT Page 320] [\x 320/]

4. Ananussutavaggo

3. 4. 1

Ananussutasuttaṃ

1209. Sāvatthiyaṃ:

Ayaṃ kāye kāyānupassanāti me bhikkhave, pubbe [PTS Page 179] [\q 179/]
ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi,
āloko udapādi. Sā kho panāyaṃ kāye kāyānupassanā bhāvetabbo'ti me bhikkhave pubbe
ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi,
āloko udapādi, sā kho panāyaṃ kāye kāyānupassanā bhāvitāti me bhikkhave, pubbe
ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi,
āloko udapādi. Ayaṃ vedanāsu vedanānupassanā'ti me bhikkhave, pubbe ananussutesu
dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.
Sā kho panāyaṃ vedanāsu vedanānupassanā bhāvetabbo'ti me bhikkhave pubbe
ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi,
āloko udapādi, sā kho panāyaṃ vedanāsu vedanānupassanā bhāvitāti me bhikkhave, pubbe
ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi,
āloko udapādi. Ayaṃ citte cittānupassanā'ti me bhikkhave, pubbe ananussutesu dhammesu
cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. Sā kho
panāyaṃ citte cittānupassanā bhāvetabbo'ti me bhikkhave pubbe ananussutesu dhammesu
cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi, sā kho
panāyaṃ citte cittānupassanā bhāvitāti me bhikkhave, pubbe ananussutesu dhammesu
cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. Ayaṃ
dhammesu dhammānupassanā'ti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ
udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. Sā kho panāyaṃ
dhammesu dhammānupassanā bhāvetabbo'ti me bhikkhave pubbe ananussutesu dhammesu
cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi, sā kho
panāyaṃ dhammesu dhammānupassanā bhāvitāti me bhikkhave, pubbe ananussutesu
dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko
udapādīti.

3. 4. 2

Virāgasuttaṃ

1210. Cattāro me bhikkhave, satipaṭṭhānā bhāvitā bahulīkatā ekantanibbidāya virāgāya
nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti. Katame cattāro: idha
bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke
abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke
abhijjhādomanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke
abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya
loke abhijjhādomanassaṃ. Ime kho bhikkhave, cattāro satipaṭṭhānā bhāvitā bahulīkatā
ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya
saṃvattantīti.

[BJT Page 322] [\x 322/]

3. 4. 3

Viraddhasuttaṃ

1211. Yesaṃ kesañci bhikkhave, cattāro satipaṭṭhānā viraddhā viraddho tesaṃ ariyo1 maggo
sammā dukkhakkhayāgāmī, [PTS Page 180] [\q 180/] yesaṃ kesañci bhikkhave, cattāro
satipaṭṭhānā āraddhā, āraddho tesaṃ ariyo maggo sammā dukkhakkhayagāmī. Katame
cattāro idha bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya
loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya
loke abhijjhādomanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke
abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya
loke abhijjhādomanassaṃ. Yesaṃ kesañci bhikkhave, ime cattāro satipaṭṭhānā viraddhā,
viraddho tesaṃ ariyo maggo sammā dukkhakkhayagāmī. Yesaṃ kesañci bhikkhave, ime
cattāro satipaṭṭhānā āraddhā, āraddho tesaṃ ariyo maggo sammā dukkhakkhayagāmīti.

[BJT Page 322] [\x 322/]

3. 4. 4

Bhāvitasuttaṃ

1212. Cattārome bhikkhave, satipaṭṭhānā bhāvitā bahulīkatā apārā pāraṃ gamanāya
saṃvattanti. Katame cattāro: idha bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī
sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati ātāpī
sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte cittānupassī viharati ātāpī
sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati
ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.
Ime kho bhikkhave, cattāro satipaṭṭhānā bhāvitā bahulīkatā apārā pāraṃ gamanāya
saṃvattantīti.
3. 4. 5

Satosuttaṃ

1213. Sato bhikkhave, bhikkhu vihareyya sampajāno, ayaṃ vo amhākaṃ anusāsanī. Kathañca
bhikkhave, bhikkhu sato hoti: idha bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī
sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati ātāpī
sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte cittānupassī viharati ātāpī
sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati
ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Evaṃ kho bhikkhave, bhikkhu
sato hoti. Kathañca bhikkhave, bhikkhu sampajāno hoti: idha bhikkhave, bhikkhuno viditā
vedanā uppajjanti, viditā [PTS Page 181] [\q 181/] upaṭṭhahanti, viditā abbhatthaṃ
gacchanti. Viditā vitakkā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti. Evaṃ
kho bhikkhave, bhikkhu sampajāno hoti. Sato bhikkhave bhikkhu vihareyya sampajāno,
ayaṃ vo amhākaṃ anusāsanīti.

--------------------------
1. Ariyo aṭṭhaṅgiko maggo - syā.

[BJT Page 324] [\x 324/]

3. 4. 6

Aññāsuttaṃ

1214. Cattāro me bhikkhave, satipaṭṭhānā, katame cattāro: idha bhikkhave, bhikkhu kāye
kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu
vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte
cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu
dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Imesaṃ
kho bhikkhave, catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā dvinnaṃ phalānaṃ
aññataraṃ phalaṃ pāṭikaṅkhaṃ: "diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā"ti.

3. 4. 7

Chandasuttaṃ

1215. Cattārome bhikkhave, satipaṭṭhānā katame cattāro idha bhikkhave, bhikkhu kāye
kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Tassa kāye
kāyānupassino viharato yo kāyasmiṃ chando so pahīyati. Chandassa pahānā amataṃ
sacchikataṃ hoti. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke
abhijjhādomanassaṃ. Tassa vedanāsu vedanānupassino viharato yo vedanāsu1 chando so
pahīyati. Chandassa pahānā amataṃ sacchikataṃ hoti. [PTS Page 182] [\q 182/] citte
cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Tassa citte
cittānupassino viharato yo cittasmiṃ chando so pahīyati. Chandassa pahānā amataṃ
sacchikataṃ hoti. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke
abhijjhādomanassaṃ. Tassa dhammesu dhammānupassino viharato yo dhammesu chando so
pahīyati. Chandassa pahānā amataṃ sacchikataṃ hotīti.

3. 4. 8

Pariññātasuttaṃ

1216. Cattārome bhikkhave, satipaṭṭhānā. Katame cattāro: idha bhikkhave, bhikkhu kāye
kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Tassa kāye
kāyānupassino viharato kāyo pariññāto hoti. Kāyassa pariññātattā amataṃ sacchikataṃ hoti.
Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.
Tassa vedanā vedanānupassino viharato vedanā pariññātā honti. Vedanānaṃ2 pariññātattā
amataṃ sacchikataṃ hoti.
Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Tassa
citte cittānupassino viharato cittaṃ pariññātaṃ hoti. Cittassa pariññātattā amataṃ sacchikataṃ
hoti. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke
abhijjhādomanassaṃ. Tassa dhammesu dhammānupassino viharato dhammā pariññātā honti.
Dhammānaṃ pariññātattā amataṃ sacchikataṃ hotīti.

---------------------------
1. Vedanāya - sīmu.
2. Vedanāya - sīmu.

[BJT Page 326] [\x 326/]

3. 4. 9

Bhāvanāsuttaṃ

1217. Catunnaṃ bhikkhave, satipaṭṭhānānaṃ bhāvanaṃ desissāmi. Taṃ suṇātha. Katamā ca
bhikkhave, catunnaṃ satipaṭṭhānānaṃ bhāvanā: idha bhikkhave, bhikkhu kāye kāyānupassī
viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī
viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte cittānupassī
viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu
dhammānupassī viharati [PTS Page 183] [\q 183/] ātāpī sampajāno satimā vineyya loke
abhijjhādomanassaṃ. Ayaṃ kho bhikkhave, 1 catunnaṃ satipaṭṭhānānaṃ bhāvanāti.

3. 4. 10

Vibhaṅgasuttaṃ

1218. Satipaṭṭhānañca vo bhikkhave, desissāmi satipaṭṭhānaṃ bhāvanañca
satipaṭṭhānabhāvanāgāminiñca paṭipadaṃ. Taṃ suṇātha. Katamañca bhikkhave,
satipaṭṭhānaṃ: idha bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā
vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā
vineyya loke abhijjhādomanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā
vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati ātāpī sampajāno
satimā vineyya loke abhijjhādomanassaṃ. Idaṃ vuccati bhikkhave satipaṭṭhānaṃ.

Katamā ca bhikkhave, satipaṭṭhānabhāvanā: idha bhikkhave, bhikkhu
samudayadhammānupassī kāyasmiṃ viharati ātāpī sampajāno satimā vineyya loke
abhijjhādomanassaṃ. Vayadhammānupassī kāyasmiṃ viharati ātāpī sampajāno satimā
vineyya loke abhijjhādomanassaṃ. Samudayavayadhammānupassī kāyasmiṃ viharati ātāpī
sampajāno satimā vineyya loke abhijjhādomanassaṃ. Samudayadhammānupassī vedanāsu
viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vayadhammānupassī
vedanāsu viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.
Samudayavayadhammānupassī vedanāsu viharati ātāpī sampajāno satimā vineyya loke
abhijjhādomanassaṃ. Samudayadhammānupassī cittasmiṃ

--------------------------
1. Ayaṃ bhikkhave - sī 1, 2.
[BJT Page 328] [\x 328/]

Viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vayadhammānupassī
cittasmiṃ viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.
Samudayavayadhammānupassī cittasmiṃ viharati ātāpī sampajāno satimā vineyya loke
abhijjhādomanassaṃ. Samudayadhammānupassī dhammesu
Viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vayadhammānupassī
dhammesu viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.
Samudayavayadhammānupassī dhammesu viharati ātāpī sampajāno satimā vineyya loke
abhijjhādomanassaṃ. Ayaṃ vuccati bhikkhave, satipaṭṭhānabhāvanā.

Katamā ca bhikkhave, satipaṭṭhānabhāvanāgāminī paṭipadā: ayameva ariyo aṭṭhaṅgiko
maggo. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto
sammāājīvo sammāvāyāmo sammasati sammāsamādhi. Ayaṃ vuccati bhikkhave,
satipaṭṭhānabhāvanāgāminīpaṭipadāti.

Ananussutavaggo catuttho.

Tatraddānaṃ:

[PTS Page 184] [\q 184/]
Ananussutaṃ virāgo ca viraddhaṃ bhāvito sato
Aññā ca chando pariññāto bhāvanā vibhaṅgena cāti.

[BJT Page 330] [\x 330/]

5. Amatavaggo

3. 5. 1

Amatasuttaṃ

1219. Catusu bhikkhave, satipaṭṭhānesu sūpaṭṭhitacittā viharatha. Mā vo amataṃ panassa.
Katamesu catusu: idha bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno
satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati ātāpī sampajāno
satimā vineyya loke abhijjhādomanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā
vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati ātāpī sampajāno
satimā vineyya loke abhijjhādomanassaṃ. Imesu bhikkhave, catusu satipaṭṭhānesu
sūpaṭṭhitacittā viharatha, mā vo amataṃ panassāti.

3. 5. 2

Samudayasuttaṃ

1220. Sāvatthiyaṃ:

Catunnaṃ bhikkhave, satipaṭṭhānānaṃ samudayañca atthagamañca desissāmi. Taṃ suṇātha.
Ko ca bhikkhave, kāyassa samudayo. Āhārasamudayā kāyassa samudayo1, āhāranirodhā
kāyassa atthagamo. Phassasamudayā vedanānaṃ samudayo. 2 Phassanirodhā vedanānaṃ
atthagamo. Nāmarūpasamudayā cittassa samudayo. Nāmarūpanirodhā cittassa atthagamo.
Manasikārasamudayā dhammānaṃ samudayo. Manasikāranirodhā dhammānaṃ atthagamoti.

3. 5. 3
[PTS Page 185] [\q 185/]

Maggasuttaṃ

1221. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme, tatra
kho bhagavā bhikkhū āmantesi. Ekamidāhaṃ bhikkhave, samayaṃ uruvelāyaṃ viharāmi,
najjā nerañjarāya tīre ajapālanigrodhe paṭhamābhisammuddho. Tassa mayhaṃ bhikkhave,
rahogatassa patisallīnassa evaṃ cetaso parivitakko udapādi:

---------------------------
1. Kāyasamudayo - sīmu.
2. Vedanāsamudayo - sīmu, sī1.

[BJT Page 332] [\x 332/]

Ekāyanoyaṃ1 maggo sattānaṃ visuddhiyā sokapariddavānaṃ2 samatikkamāya
dukkhadomanassānaṃ atthagamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya, yadidaṃ
cattāro satipaṭṭhānā. Katame cattāro:
Kāye vā bhikkhu kāyānupassī vihareyya, ātāpī sampajāno satimā vineyya loke
abhijjhādomanassaṃ. Vedanāsu vā bhikkhu vedanānupassī vihareyya, ātāpī sampajāno
satimā vineyya loke abhijjhādomanassaṃ. Citte vā bhikkhu cittānupassī vihareyya, ātāpī
sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu vā bhikkhu
dhammānupassī vihareyya, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.
Ekāyano'yaṃ maggo sattānaṃ visuddhiyā sokapariddāvānaṃ samatikkamāya
dukkhadomanassānaṃ atthagamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya yadidaṃ
cattāro satipaṭṭhānā"ti. 3

Atha kho bhikkhave, brahmā sahampati mama cetasā ceto parivitakkamaññāya seyyathāpi
nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ sammiñjeyya.
Evamevaṃ brahmaloke antarahito mama purato pāturahosi. Atha kho bhikkhave, brahmā
sahampati ekaṃsaṃ uttarāsaṅgaṃ karitvā yenāhaṃ tenañjaliṃ panāmetvā maṃ etadavoca:

Evametaṃ bhagavā, evametaṃ sugata, ekāyano'yaṃ bhante, maggo sattānaṃ visuddhiyā
sokapariddavānaṃ samatikkamāya dukkhadomanassānaṃ atthagamāya ñāyassa adhigamāya
nibbānassa sacchikiriyāya yadidaṃ [PTS Page 186] [\q 186/] cattāro satipaṭṭhānā.
Katame cattāro:
Kāye vā bhikkhu kāyānupassī vihareyya, ātāpī sampajāno satimā vineyya loke
abhijjhādomanassaṃ. Vedanāsu vā bhikkhu vedanānupassī vihareyya, ātāpī sampajāno
satimā vineyya loke abhijjhādomanassaṃ. Citte vā bhikkhu cittānupassī vihareyya, ātāpī
sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu vā bhikkhu
dhammānupassī vihareyya, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.
Ekāyano'yaṃ bhante maggo sattānaṃ visuddhiyā sokapariddavānaṃ samatikkamāya
dukkhadomanassānaṃ atthagamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya yadidaṃ
cattāro satipaṭṭhānāti. Idamavoca. Bhikkhave brahmā sahampati idaṃ vatvā athāparaṃ
etadavoca:

Ekāyanaṃ jātikhayantadassī4
Maggaṃ pajānāti hitānukampī
Etena maggena ataṃsu5 pubbe
Tarissanti ye ca taranti oghanti.

--------------------------
1. Ekāyanvāyaṃ - syā, machasaṃ.
2. Sokaparidevānaṃ - machasaṃ, syā.
3. Satipaṭṭhānā - syā.
4. Khayañca dassī - sī2.
5. Atariṃsu - syā, tariṃsu, machasaṃ.

[BJT Page 334] [\x 334/]

3. 5. 4

Satosuttaṃ

1222. Sato bhikkhave, bhikkhu vihareyya ayaṃ vo amhākaṃ anusāsanī. Kathañca bhikkhave,
bhikkhu sato hoti: idha bhikkhave,
Bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke
abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke
abhijjhādomanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke
abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya
loke abhijjhādomanassaṃ. Evaṃ kho bhikkhave, bhikkhu sato hoti. Sato bhikkhave bhikkhu
vihareyya, ayaṃ vo amhākaṃ anusāsanīti.

3. 5. 5

Kusalarāsisuttaṃ

1223. Kusalarāsīti bhikkhave, vadamāno cattāro satipaṭṭhāne sammāvadamāno vadeyya.
Kevalo cāyaṃ1 bhikkhave, kusalarāsi yadidaṃ cattāro satipaṭṭhānā. Katame cattāro: [PTS
Page 187] [\q 187/] idha bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī
sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati ātāpī
sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte cittānupassī viharati ātāpī
sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati
ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Kusalarāsīti bhikkhave,
vadamāno ime cattāro satipaṭṭhāne sammā vadamāno vadeyya. Kevalo hayaṃ bhikkhave,
kusalarāsī. Yadidaṃ cattāro satipaṭṭhānāti.

3. 5. 6

Pātimokkhasuttaṃ

1224. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā
bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu
bhagavantaṃ etadavoca: "sādhu me bhante, bhagavā saṅkhittena dhammaṃ desetu, yamahaṃ
bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyyanti. "

--------------------------
1. Kevalohāyaṃ - machasaṃ, syā.

[BJT Page 336] [\x 336/]

Tasmātiha tvaṃ bhikkhu, ādimeva visodhehi kusalesu dhammesu. Ko ca ādi kusalānaṃ
dhammānaṃ: idha tvaṃ bhikkhu pātimokkhasaṃvarasaṃvuto viharāhi ācāragocarasampanno
anumattesu vajjesu bhayadassāvī samadāya sikkhasi1 sikkhāpadesu. Yato kho tvaṃ bhikkhu
pātimokkhasaṃvarasaṃvuto viharissasi ācāragocarasampanno anumattesu vajjesu
bhayadassāvī samādāya sikkhasi sikkhāpadesu, tato tvaṃ bhikkhu sīlaṃ nissāya sīle
patiṭṭhāya cattāro satipaṭṭhāne bhāveyyāsi. Katame cattāro: idha tvaṃ bhikkhu kāye
kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu
vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte
cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu
dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Yato
kho tvaṃ bhikkhu, sīlaṃ nissāya sīle patiṭṭhāya ime cattāro satipaṭṭhāne evaṃ bhāvessasi,
tato tuyhaṃ bhikkhu, yā ratti vā divaso vā āgamissati vuddhiyeva pāṭikaṅkhā kusalesu
dhammesu. No parihānīti. Atha kho so bhikkhu bhagavato bhāsitaṃ abhinanditvā
anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. [PTS Page
188] [\q 188/] atha kho so bhikkhu eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto
na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti,
tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā
upasampajja vihāsi, khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ
itthattāyāti abbhaññāsi. Aññataro ca pana so bhikkhu arahataṃ ahosīti.

3. 5. 7

Duccaritasuttaṃ

1225. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā
bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinto kho so bhikkhu
bhagavantaṃ etadavoca: "sādhu me bhante, bhagavā saṅkhittena dhammaṃ desetu, yamahaṃ
bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyyanti. "

Tasmātiha tvaṃ bhikkhu ādimeva visodhehi kusalesu dhammesu. Ko ca ādi kusalānaṃ
dhammānaṃ. Idha tvaṃ bhikkhu, kāyaduccaritaṃ pahāya kāyasucaritaṃ bhāvessasi.
Vacīduccaritaṃ pahāya vacīsucaritaṃ bhāvessasi. Manoduccaritaṃ pahāya manosucaritaṃ
bhāvessasi. Yato kho tvaṃ bhikkhu, kāyaduccaritaṃ pahāya kāyasucaritaṃ bhāvessasi,
vacīduccaritaṃ pahāya vacīsucaritaṃ bhāvessasi, manoduccaritaṃ pahāya manosucaritaṃ
bhāvessasi, tato tvaṃ bhikkhu, sīlaṃ nissāya sīle patiṭṭhāya cattāro satipaṭṭhāne bhāveyyāsi.
Katame cattāro: idha tvaṃ bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā
vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā
vineyya loke abhijjhādomanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā
vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati ātāpī sampajāno
satimā vineyya loke abhijjhādomanassaṃ. Yato kho tvaṃ bhikkhu, sīlaṃ nissāya sīle
patiṭṭhāya ime cattāro satipaṭṭhāne evaṃ bhāvessasi, tato tuyhaṃ bhikkhu, yā ratti vā divaso
vā āgamissati vuddhi yeva pāṭikaṅkhā kusalesu dhammesu no parihānīti.

Atha kho so bhikkhu bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā
bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho so bhikkhu eko
vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā
sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ
diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi, khīṇā jāti, vusitaṃ
brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti abbhaññāsi. Aññataro ca pana so
bhikkhu arahataṃ āhosīti.

---------------------------
1. Sikkhassu - machasaṃ, syā.

[BJT Page 338] [\x 338/]

3. 5. 8

[PTS Page 189] [\q 189/]

Mittasuttaṃ

1226. Ye bhikkhave, anukampeyyātha, ye ca sotabbaṃ maññeyyuṃ, mittā vā amaccā vā ñātī
vā sālohitā vā, te vo bhikkhave, catunnaṃ satipaṭṭhānānaṃ bhāvanāya samādapetabbā,
nivesatabbā, patiṭṭhāpetabbā. Katamesaṃ catunnaṃ: idha. 0Bhikkhave, bhikkhu kāye
kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu
vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte
cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu
dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.

Ye bhikkhave, anukampeyyātha, ye ca sotabbaṃ maññeyyuṃ, mittā vā amaccā vā ñātī vā
sālohitā vā te vo bhikkhave, imesaṃ catunnaṃ satipaṭṭhānānaṃ bhāvanāya
Samādapetabbā, nivesetabbā, patiṭṭhāpetabbāti.

3. 5. 9

Vedanāsuttaṃ

1227. Tisso imā bhikkhave vedanā, katamā tisso: sukhā vedanā, dukkhā vedanā,
adukkhamasukhā vedanā. Imā kho bhikkhave tisso vedanā. Imāsaṃ kho bhikkhave,
tissannaṃ vedanānaṃ pariññāya cattāro satipaṭṭhānā bhāvetabbā. Katame cattāro: idha
bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke
abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke
abhijjhādomanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke
abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya
loke abhijjhādomanassaṃ. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ pariññāya ime
cattāro satipaṭṭhānā bhāvetabboti.

3. 5. 10

Āsavasuttaṃ

1228. Tayo'me bhikkhave āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho
bhikkhave, tayo āsavā. [PTS Page 190] [\q 190/] imesaṃ kho bhikkhave. Tiṇṇannaṃ
āsavānaṃ pahānāya cattāro satipaṭṭhānā bhāvetabbā. Katame cattāro: idha bhikkhave,
bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke
abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke
abhijjhādomanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke
abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya
loke abhijjhādomanassaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ āsavānaṃ pahānāya ime cattāro
satipaṭṭhānā bhāvetabbāti.

Amatavaggo pañcamo.

Tatraddānaṃ:

Amataṃ samudayo maggo sato kusalarāsi ca,
Pātimokkhaṃ duccaritaṃ mitto vedanā'savenāti.

[BJT Page 340] [\x 340/]

6. Gaṅgāpeyyālavaggo

3. 6. 1 - 48

Gaṅgādisuttāni

1229 - 1276. Seyyathāpi bhikkhave, gaṅgā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā
-pe- nibbānapabbhāroti. (Gaṅgāpeyyālaṃ satipaṭṭhānavasena vitthāretabbaṃ)

Gaṅgāpeyyālavaggo chaṭṭho.

Tatraddānaṃ:-
Cha pācīnato ninnā cha ca ninnā samuddato,
Ete dve dvādasa honti vaggo tena pavuccatīti.

(Vivekanissitādivasena rāgavinayapariyosānādivasena amatogadhādivasena
nibbānaninnādivasena ca ekekasmiṃ cattāro cattāro katvā aṭṭhacattālīsasuttantā
vitthāretabbā. )

7. Appamādavaggo

3. 7. 1 -40

Tathāgatādi suttāni

1277 - 1316. Yāvatā bhikkhave, sattā apadā vā dvipadā vā catuppadā vā bahuppadā vā -pe-
bahulīkarotīti. (Appamādavaggo satipaṭṭhānavasena vitthāretabbo. )

Appamādavaggo sattamo.

Tatraddānaṃ:-
[PTS Page 191] [\q 191/]
Tathāgataṃ padaṃ kūṭaṃ sārena vassikaṃ,
Rājā candimasuriyā ca vatthena dasamaṃ padanti.

(Atrāpi ekekasmiṃ cattāro katvā cattālīsasuttantā vitthāretabbā. )

[BJT Page 342] [\x 342/]

8. Balakaraṇiyavaggo

3. 8. 1 - 48

Balādisuttāni

1317 - 1364. Seyyathāpi bhikkhave, ye keci balakaraṇīyā kammantā kayirantī -pe-
bahulīkaroti.

(Balakaraṇīyavaggo satipaṭṭhānavasena vitthāretabbo. )

Balakaraṇīyavaggo aṭṭhamo.

Tatraddānaṃ:
Balaṃ bījañca nāgo ca rukkhaṃ kumbhena sūkinaṃ,
Ākāsena dve meghā nāvā āgantukā nadīti.

(Atra ca ekasmiṃ cattāro cattāro katvā aṭṭhacattālīsasuttantā vitthāretabbā. )

9. Esanāvaggo

3. 9. 1 - 160

Esanādisuttāni

1365 - 1524. Tisso imā bhikkhave, esanā. Katamā tisso: kāmesanā bhavesanā
brahmacariyesanā. -Pebhāvetabboti.

(Esanāvaggo satipaṭṭhānavasena vitthāretabbo. )

Esanāvaggo navamo.

Tatraddānaṃ:
Esanā vidhā āsavo bhavo dukkhatā ca tisso,
Khīlaṃ malañca nīgho ca vedanātaṇhāhi cāti.

(Vuttanayena ca tāni abhiññāya pariññāya parikkhayāya pahānāyāti catudhā vibhajantena ca
ekekasmiṃ soḷasa soḷasa katvā ekasatasaṭṭhi suttantā vitthāretabbā. )


[BJT Page 344] [\x 344/]

10. Oghavaggo

3. 10. 1-159

Oghādisuttāni

1625-1683. Cattāro me bhikkhave oghā. Katame cattāro: kāmogho bhavogho diṭṭhogho
avijjogho. Ime kho bhikkhave, cattāro oghā. Imesaṃ kho bhikkhave, catunnaṃ oghānaṃ
abhiññāya cattāro satipaṭṭhānā bhāvetabbā. Katame cattāro: -pe- bhāvetabboti.

3. 10. 160

Uddhambhāgiyasuttaṃ

1684. Pañcimāni bhikkhave, uddhambhāgiyāni saṃyojanāni katamāni pañca: rūparāgo
arūparāgo māno uddhaccaṃ [PTS Page 192] [\q 192/] avijjā. Imāni kho bhikkhave,
pañcuddhambhāgiyāni saṃyojanāni. Imesaṃ kho bhikkhave, pañcannaṃ uddhambhāgiyānaṃ
saṃyojanānaṃ pahānāya cattāro satipaṭṭhānā bhāvetabbā. Katame cattāro: idha bhikkhave,
bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke
abhijjhādomanassaṃ. Vedanāsu -pe- citte -pe- dhammesu dhammānupassī viharati ātāpī
sampajāno satimā vineyya loke abhijjhādomanassaṃ imesaṃ kho bhikkhave, pañcannaṃ
uddhambhāgiyānaṃ saṃyojanānaṃ pahānāya ime cattāro satipaṭṭhānā bhāvetabbāti.

(Oghavaggo satipaṭṭhānavasena vitthāretabbo. )

Oghavaggo dasamo.

Tatraddānaṃ:
Ogho yogo upādānaṃ ganthaṃ anusayena ca,
Kāmaguṇā nīvaraṇā khandhā oruddhambhāgiyāti.

(Atrā'pi yathā esanāvaggo ekasatasaṭṭhi suttantā vitthāretabbā. )
Satipaṭṭhānasaṃyuttaṃ samattaṃ.

Tatra vagguddānaṃ:
Ambapāli ca nālando sīlaṭṭhityānanussutā
Amato gaṅgāppamādā balakaraṇīyesanoghāti.

[BJT Page 346] [\x 346/]

4. Indriyasaṃyuttaṃ

1. Suddhakavaggo

4. 1. 1

Suddha1kasuttaṃ

[PTS Page 193] [\q 193/]

1685. Sāvatthiyaṃ-

Pañcimāni bhikkhave, indriyāni. Katamāni pañca: saddhindriyaṃ viriyindriyaṃ satindriyaṃ
samādhindriyaṃ paññindriyaṃ, imāni kho bhikkhave, pañca indriyānīti.

4. 1. 2

Sotasuttaṃ

1686. Pañcimāni bhikkhave, indriyāni. Katamāni pañca: saddhindriyaṃ viriyindriyaṃ
satindriyaṃ samādhindriyaṃ paññindriyaṃ. Yato kho bhikkhave, ariyasāvako imesaṃ
pañcannaṃ indriyānaṃ2 assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti. Ayaṃ
vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sammodhiparāyaṇoti.

4. 1. 3

Dutiya sotasuttaṃ

1687. Pañcimāni bhikkhave, indriyāni. Katamāni pañca: saddhindriyaṃ viriyindriyaṃ
satindriyaṃ samādhindriyaṃ paññindriyaṃ. Yato kho bhikkhave, ariyasāvako imesaṃ
pañcannaṃ indriyānaṃ samudayañca atthagamañca assādañca ādīnavañca [PTS Page 194]
[\q 194/] nissaraṇañca yathābhūtaṃ pajānāti ayaṃ vuccati bhikkhave, ariyasāvako
sotāpanno avinipātadhammo niyato sambodhiparāyaṇoti.

4. 1. 4

Arahantasuttaṃ

1688. Pañcimāni bhikkhave, indriyāni. Katamāni pañca: saddhindriyaṃ viriyindriyaṃ
satindriyaṃ samādhindriyaṃ paññindriyaṃ. Yato ca kho bhikkhave, bhikkhu3 imesaṃ
pañcannaṃ indriyānaṃ assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā anupādā
vimutto hoti. Ayaṃ vuccati bhikkhave, bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo
ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññāvimuttoti.

-------------------------
1. Suddhika - machasaṃ, syā.
2. Indriyānaṃ samudayañca atthaṅgamañca - syā.
3. Yato kho bhikkhave ariyasāvako - machasaṃ.

[BJT Page 348] [\x 348/]

4. 1. 5

Dutiya arahantasuttaṃ

1689. Pañcimāni bhikkhave, indriyāni. Katamāni pañca: saddhindriyaṃ viriyindriyaṃ
satindriyaṃ samādhindriyaṃ paññindriyaṃ. Yato kho bhikkhave, bhikkhu imesaṃ pañcannaṃ
indriyānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ
viditvā anupādā vimutto hoti. Ayaṃ vuccati bhikkhave, bhikkhu arahaṃ khīṇāsavo vusitvā
katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano
sammadaññāvimuttoti.

4. 1. 6

Samaṇasuttaṃ

1690. Pañcimāni bhikkhave, indriyāni. Katamāni pañca: saddhindriyaṃ viriyindriyaṃ
satindriyaṃ samādhindriyaṃ paññindriyaṃ. Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā
imesaṃ pañcannaṃ indriyānaṃ samudayañca atthagamañca assādañca ādīnavañca
nissaraṇañca yathābhūtaṃ nappajānanti, na me te bhikkhave samaṇā vā brāhmaṇā vā
samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā. Na ca [PTS Page 195]
[\q 195/] pana te1 āyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva dhamme
sayaṃ abhiññā sacchikatvā upasampajja viharanti.

Ye ca kho keci2 bhikkhave, samaṇā vā brāhmaṇā vā imesaṃ pañcannaṃ indriyānaṃ
samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānanti, te
kho, me bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā3 samaṇasammatā brāhmaṇesu
vā4 brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva
dhamme sayaṃ abhiññāsacchikatvā upasampajja viharantīti.

4. 1. 7

Dutiya samaṇasuttaṃ

91691. Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā saddhindriyaṃ nappajānanti.
Saddhindriyasamudayaṃ nappajānanti, saddhindriyanirodhaṃ nappajānanti,
saddhindriyanirodhagāminīpaṭipadaṃ nappajānanti. Viriyindriyaṃ nappajānanti.
Viriyindriyasamudayaṃ nappajānanti, viriyindriyanirodhaṃ nappajānanti,
viriyindriyanirodhagāminīpaṭipadaṃ nappajānanti. Satindriyaṃ nappajānanti.
Satindriyasamudayaṃ nappajānanti, satindriyanirodhaṃ nappajānanti,
satindriyanirodhagāminīpaṭipadaṃ nappajānanti. Samādhindriyaṃ nappajānanti.
Samādhindriyasamudayaṃ nappajānanti, samādhindriyanirodhaṃ nappajānanti,
samādhindriyanirodhagāminīpaṭipadaṃ nappajānanti. Paññindriyaṃ nappajānanti.
Paññindriyasamudayaṃ nappajānanti, paññindriyanirodhaṃ nappajānanti,
paññindriyanirodhagāminīpaṭipadaṃ nappajānanti.
Namete bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā
brāhmaṇasammatā. Na ca pana te āyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā
diṭṭheva dhamme sayaṃ abhiññāsacchikatvā upasampajja viharanti.
--------------------------
1. Panete - machasaṃ, syā.
2. Te - syā. .
3. Samaṇesu ceva - sīmu, sī 1, 2.
4. Brāhmaṇesu ca - sīmu, sī 1, 2

[BJT Page 350] [\x 350/]

Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā saddhindriyaṃ pajānanti.
Saddhindriyasamudayaṃ pajānanti, saddhindriyanirodhaṃ pajānanti,
saddhindriyanirodhagāminīpaṭipadaṃ pajānanti. Viriyindriyaṃ pajānanti.
Viriyindriyasamudayaṃ pajānanti, viriyindriyanirodhaṃ pajānanti,
viriyindriyanirodhagāminīpaṭipadaṃ ppajānanti. Satindriyaṃ ppajānanti.
Satindriyasamudayaṃ pajānanti, satindriyanirodhaṃ pajānanti,
Satindriyanirodhagāminīpaṭipadaṃ ppajānanti. Samādhindriyaṃ ppajānanti.
Samādhindriyasamudayaṃ pajānanti, samādhindriyanirodhaṃ pajānanti,
samādhindriyanirodhagāminīpaṭipadaṃ ppajānanti. [PTS Page 196] [\q 196/]
paññindriyaṃ ppajānanti. Paññindriyasamudayaṃ pajānanti, paññindriyanirodhaṃ pajānanti,
paññindriyanirodhagāminīpaṭipadaṃ pajānanti, te kho'me bhikkhave, samaṇā vā brāhmaṇā
vā samaṇesu ceva1 samaṇasammatā brāhmaṇesu ca2 brāhmaṇasammatā. Te ca
panāyasmanto sāmaññatthañca brahmaññatthañca diṭṭheva dhamme sayaṃ
abhiññāsacchikatvā upasampajja viharantīti.

4. 1. 8

Daṭṭhabbasuttaṃ

1692. Pañcimāni bhikkhave, indriyāni. Katamāni pañca: saddhindriyaṃ viriyindriyaṃ
satindriyaṃ samādhindriyaṃ paññindriyaṃ. Kattha ca bhikkhave, saddhindriyaṃ daṭṭhabbaṃ:
catusu sotāpattiaṅgesu. 3 Ettha saddhindriyaṃ daṭṭhabbaṃ. Kattha ca bhikkhave,
viriyindriyaṃ daṭṭhabbaṃ: catusu sammappadhānesu. Ettha viriyindriyaṃ daṭṭhabbaṃ.
Kattha ca bhikkhave, satindriyaṃ daṭṭhabbaṃ: catusu satipaṭṭhānesu. Ettha satindriyaṃ
daṭṭhabbaṃ. Kattha ca bhikkhave, samādhindriyaṃ daṭṭhabbaṃ: catusu jhānesu. Ettha
samādhindriyaṃ daṭṭhabbaṃ. Kattha ca bhikkhave, paññindriyaṃ daṭṭhabbaṃ: catusu
ariyasaccesu. Ettha paññindriyaṃ daṭṭhabbaṃ. Imāni kho bhikkhave, pañcindriyānīti.

4. 1. 9

Vibhaṅgasuttaṃ

1693. Pañcimāni bhikkhave, indriyāni. Katamāni pañca: saddhindriyaṃ viriyindriyaṃ
satindriyaṃ samādhindriyaṃ paññindriyaṃ. Katamañca bhikkhave, saddhindriyaṃ, idha
bhikkhave, ariyasāvako saddho hoti, saddahati tathāgatassa [PTS Page 197] [\q 197/]
bodhiṃ: "itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū
anuttaro purisadammasārathī4 satthā devamanussānaṃ buddho bhagavā"ti. Idaṃ vuccati
bhikkhave, saddhindriyaṃ.

Katamañca bhikkhave viriyindriyaṃ: idha bhikkhave, ariyasāvako āraddhaviriyo viharati,
akusalānaṃ dhammānaṃ pahānāya, kusalānaṃ dhammānaṃ upasampadāya5 thāmavā
daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Idaṃ vuccati bhikkhave,
viriyindriyaṃ.

---------------------------
1. Samaṇesu vā - sīmu, sī 1, 2
2. Brāhmaṇesu vā - sīmu, sī 1, 2
3. Sotāpattiyaṅgesu - machasaṃ, syā
4. Sārathi - machasaṃ, syā
5. Uppādāya - sī 1, 2

[BJT Page 352] [\x 352/]

Katamañca bhikkhave, satindriyaṃ: idha bhikkhave, ariyasāvako satimā hoti paramena
satinepakkena samannāgato cirakatampi cirabhāsitampi saritā anussaritā. Idaṃ vuccati
bhikkhave, satindriyaṃ.

Katamañca bhikkhave, samādhindriyaṃ: idha bhikkhave, ariyasāvako vossaggārammaṇaṃ1
karitvā labhati samādhiṃ, labhati cittassa ekaggataṃ. Idaṃ vuccati bhikkhave
samādhindriyaṃ.

Katamañca bhikkhave paññindriyaṃ: idha bhikkhave, ariyasāvako paññavā hoti
udayatthagāminiyā paññāya samannāgato, ariyāya nibbedhikāya
sammādukkhakkhayagāminiyā. Idaṃ vuccati bhikkhave paññindriyaṃ. Imāni kho bhikkhave,
pañcindriyānīti.

4. 1. 10

Dutiya vibhaṅgasuttaṃ

1694. Pañcimāni bhikkhave, indriyāni. Katamāni pañca: saddhindriyaṃ viriyindriyaṃ
satindriyaṃ samādhindriyaṃ paññindriyaṃ. Katamañca bhikkhave, saddhindriyaṃ, idha
bhikkhave, ariyasāvako saddho hoti, saddahati tathāgatassa bodhiṃ: "itipi so bhagavā arahaṃ
sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī
satthā devamanussānaṃ buddho bhagavā"ti. Idaṃ vuccati bhikkhave, saddhindriyaṃ.

[PTS Page 198] [\q 198/]
Katamañca bhikkhave viriyindriyaṃ: idha bhikkhave, ariyasāvako āraddhaviriyo viharati,
akusalānaṃ dhammānaṃ pahānāya, kusalānaṃ dhammānaṃ upasampadāya5 thāmavā
daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. So anuppannānaṃ pāpakānaṃ
akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati ārabhati cittaṃ paggaṇhāti
padahati. Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti
vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Anuppannānaṃ kusalānaṃ
dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.
Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā2 asammosāya bhīyyobhāvāya vepullāya
bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.
Idaṃ vuccati bhikkhave, viriyindriyaṃ.

---------------------------
1. Vavassaggārammaṇaṃ vā - sī 1, 2
2. Samāpattiyā - syā

[BJT Page 354] [\x 354/]

Katamañca bhikkhave, satindriyaṃ: idha bhikkhave, ariyasāvako satimā hoti paramena
satinepakkena sannāgato cirakatampi cirabhāsitampi saritā anussaritā. So kāye kāyānupassī
viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī
viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte cittānupassī
viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu
dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Idaṃ
vuccati bhikkhave, satindriyaṃ.

Katamañca bhikkhave, samādhindriyaṃ: idha bhikkhave, ariyasāvako vossaggārammaṇaṃ
karitvā labhati samādhiṃ, labhati cittassekaggataṃ. So vivicceva kāmehi vivicca akusalehi
dhammehi savitakkaṃ savicāraṃ vikkejaṃ pītisukhaṃ
Paṭhamajjhānaṃ upasampajja viharati. Vitakkavicāranaṃ vūpasamā ajjhattaṃ sampasādanaṃ
cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ upasampajja
viharati. Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhaṃ ca kāyena
paṭisaṃvedeti yantaṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti taṃ tatiyajjhānaṃ
upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva
somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekhāsatipārisuddhiṃ
catutthajjhānaṃ upasampajja viharati.
Idaṃ vuccati bhikkhave samādhindriyaṃ.

[PTS Page 199] [\q 199/]
Katamañca bhikkhave paññindriyaṃ: idha bhikkhave, ariyasāvako paññavā hoti
udayatthagāminiyā paññāya samannāgato, ariyāya nibbedhikāya
sammādukkhakkhayagāminiyā. So 'idaṃ dukkhanti' yathābhūtaṃ pajānāti. 'Ayaṃ
dukkhasamudayo'ti yathābhūtaṃ pajānāti. 'Ayaṃ dukkhanirodho'ti yathābhūtaṃ pajānāti.
'Ayaṃ dukkhanirodhagāminīpaṭipadā'ti yathābhūtaṃ pajānāti. Idaṃ vuccati bhikkhave
paññindriyaṃ. Imāni kho bhikkhave, pañcindriyānīti.

Suddhakavaggo paṭhamo.

Tatraddānaṃ:
Suddhakañca dve sotā arahanto pare duve,
Dve samaṇā ca daṭṭhabbaṃ vihaṅgā apare duveti.

[BJT Page 356] [\x 356/]

2. Mudutaravaggo

4. 2. 1

Paṭilābhasuttaṃ

1695. Pañcimāni bhikkhave, indriyāni. Katamāni pañca: saddhindriyaṃ viriyindriyaṃ
satindriyaṃ samādhindriyaṃ paññindriyaṃ. Katamañca bhikkhave, saddhindriyaṃ: idha
bhikkhave, ariyasāvako saddho hoti, saddahati tathāgatassa bodhiṃ: "itipi so bhagavā arahaṃ
sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī
satthā devamanussānaṃ buddho bhagavā"ti. Idaṃ vuccati bhikkhave, saddhindriyaṃ.
Katamañca bhikkhave, viriyindriyaṃ: yaṃ kho bhikkhave, cattāro sammappadhāne ārabbha
viriyaṃ paṭilabhati, idaṃ vuccati bhikkhave, viriyindriyaṃ. [PTS Page 200] [\q 200/]
katamañca bhikkhave, satindriyaṃ: yaṃ kho bhikkhave cattāro satipaṭṭhāne ārabbha satiṃ
paṭilabhati, idaṃ vuccati bhikkhave, satindriyaṃ. Katamañca bhikkhave, samādhindriyaṃ:
idha bhikkhave, ariyasāvako vossaggārammaṇaṃ karitvā labhati samādhiṃ, labhati cittassa
ekaggataṃ, idaṃ vuccati bhikkhave, samādhindhindriyaṃ. Katamañca bhikkhave,
paññindriyaṃ: idha bhikkhave, ariyasāvako paññavā hoti udayatthagāminiyā paññāya
samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā. Idaṃ vuccati bhikkhave,
paññindriyaṃ. Imāni kho bhikkhave, pañcindriyānīti.

4. 2. 2

Saṅkhittasuttaṃ

1696. Pañcimāni bhikkhave, indriyāni. Katamāni pañca: saddhindriyaṃ viriyindriyaṃ
satindriyaṃ samādhindriyaṃ paññindriyaṃ. Imāni kho bhikkhave, pañcindriyāni. Imesaṃ kho
bhikkhave, pañcannaṃ indriyānaṃ samattā paripūrattā arahaṃ hoti. Tato mudutarehi
anāgāmī hoti. Tato mudutarehi sakadāgāmī hoti. Tato mudutarehi sotāpanno hoti. Tato
mudutarehi dhammānusārī hoti. Tato mudutarehi sadadhānusārī hotīti.

4. 2. 3

Dutiya saṅkhittasuttaṃ

1697. Pañcimāni bhikkhave, indriyāni. Katamāni pañca: saddhindriyaṃ viriyindriyaṃ
satindriyaṃ samādhindriyaṃ paññindriyaṃ. Imāni kho bhikkhave, pañcindriyāni. Imesaṃ kho
bhikkhave, pañcannaṃ indriyānaṃ samattā paripūrattā arahaṃ hoti. Tato mudutarehi
anāgāmī hoti. Tato mudutarehi sakadāgāmī hoti. Tato mudutarehi sotāpanno hoti. Tato
mudutarehi dhammānusārī hoti. Tato mudutarehi sadadhānusārī hoti. Iti kho bhikkhave,
indriyavematattā phalavematattā (hoti, phalavematattā puggalavematattā*)ti.

---------------------------
*Ayaṃ pāṭho sī 1, 2 potthakesu nadissa te

[BJT Page 358] [\x 358/]

4. 2. 4

Tatiya saṅkhittasuttaṃ

[PTS Page 201] [\q 201/]

1698. Pañcimāni bhikkhave, indriyāni. Katamāni pañca: saddhindriyaṃ viriyindriyaṃ
satindriyaṃ samādhindriyaṃ paññindriyaṃ. Imāni kho bhikkhave, pañcindriyāni. Imesaṃ kho
bhikkhave, pañcannaṃ indriyānaṃ samattā paripūrattā arahaṃ hoti.

Tato mudutarehi anāgāmī hoti. Tato mudutarehi sakadāgāmī hoti. Tato mudutarehi
sotāpanno hoti. Tato mudutarehi dhammānusārī hoti. Tato mudutarehi saddhānusārī hoti.
Iti kho bhikkhave, paripūraṃ paripūrakārī ārādheti. Padesaṃ padesakārī ārādheti.
Avañjhānitvevāhaṃ bhikkhave, pañcīndriyāni vadāmīti.

4. 2. 5
Vitthārasuttaṃ

1699. Pañcimāni bhikkhave, indriyāni. Katamāni pañca: saddhindriyaṃ viriyindriyaṃ
satindriyaṃ samādhindriyaṃ paññindriyaṃ. Imāni kho bhikkhave, pañcindriyāni. Imesaṃ kho
bhikkhave, pañcannaṃ indriyānaṃ samattā paripūrattā arahaṃ hoti.
Tato mudutarehi antarā parinibbāyī hoti.
Tato mudutarehi upahacca parinibbāyī hoti.
Tato mudutarehi asaṅkhāra parinibbāyī hoti.
Tato mudutarehi sasaṅkhāra parinibbāyī hoti.
Tato mudutarehi uddhaṃsoto hoti akaniṭṭhagāmī.
Tato mudutarehi sakadāgāmī hoti. Tato mudutarehi sotāpanno hoti. Tato mudutarehi
dhammānusārī hoti. Tato mudutarehi saddhānusārī hotīti.
4. 2. 6

Dutiya vitthārasuttaṃ

1700. Pañcimāni bhikkhave, indriyāni. Katamāni pañca: saddhindriyaṃ viriyindriyaṃ
satindriyaṃ samādhindriyaṃ paññindriyaṃ. Imāni kho bhikkhave, pañcindriyāni. Imesaṃ kho
bhikkhave, pañcannaṃ indriyānaṃ samattā paripūrattā arahaṃ hoti.
Tato mudutarehi antarā parinibbāyī hoti.
Tato mudutarehi upahacca parinibbāyī hoti.
Tato mudutarehi asaṅkhāra parinibbāyī hoti.
Tato mudutarehi sasaṅkhāra parinibbāyī hoti.
Tato mudutarehi uddhaṃsoto hoti akaniṭṭhagāmī.
Tato mudutarehi sakadāgāmī hoti. Tato mudutarehi sotāpanno hoti. Tato mudutarehi
dhammānusārī hoti. Tato mudutarehi saddhānusārī hoti. Iti kho bhikkhave,
indriyavemattatā phalavematattā hoti phalavematattā puggalavematattāti.

[BJT Page 360] [\x 360/]

4. 2. 7

Tatiya vitthārasuttaṃ

[PTS Page 202] [\q 202/]

1701. Pañcimāni bhikkhave, indriyāni. Katamāni pañca: saddhindriyaṃ viriyindriyaṃ
satindriyaṃ samādhindriyaṃ paññindriyaṃ. Imāni kho bhikkhave, pañcindriyāni. Imesaṃ kho
bhikkhave, pañcannaṃ indriyānaṃ samattā paripūrattā arahaṃ hoti. Tato mudutarehi antarā
parinibbāyī hoti.
Tato mudutarehi upahacca parinibbāyī hoti.
Tato mudutarehi asaṅkhāra parinibbāyī hoti.
Tato mudutarehi sasaṅkhāra parinibbāyī hoti.
Tato mudutarehi uddhaṃsoto hoti akaniṭṭhagāmī.
Tato mudutarehi sakadāgāmī hoti. Tato mudutarehi sotāpanno hoti. Tato mudutarehi
dhammānusārī hoti. Tato mudutarehi saddhānusārī hoti. Iti kho bhikkhave, paripūraṃ
paripūrakārī ārādheti. Padesaṃ padesakārī ārādheti. Avañjhānitvevāhaṃ bhikkhave,
pañcindriyāni vadāmīti.

4. 2. 8

Paṭipannasuttaṃ

1702. Pañcimāni bhikkhave, indriyāni. Katamāni pañca: saddhindriyaṃ viriyindriyaṃ
satindriyaṃ samādhindriyaṃ paññindriyaṃ. Imāni kho bhikkhave, pañcindriyāni. Imesaṃ kho
bhikkhave, pañcannaṃ indriyānaṃ samattā paripūrattā arahaṃ hoti.
Tato mudutarehi arahattaphalasacchikiriyāya paṭipanno hoti.
Tato mudutarehi anāgāmī hoti. Tato mudutarehi anāgāmiphalasacchikiriyāya paṭipanno
hoti.
Tato mudutarehi sakadāgāmī hoti. Tato mudutarehi sakadāgāmīphalasacchikiriyāya
paṭipanno hoti.
Tato mudutarehi sotāpanno hoti. Tato mudutarehi sotāpattiphalasacchikiriyāya paṭipanno
hoti. Yassa kho bhikkhave, imāni pañcindriyāni sabbena sabbaṃ sabbathā sabbaṃ natthi,
tamahaṃ bāhiro puthujjanapakkhe ṭhitoti vadāmīti.

[BJT Page 362] [\x 362/]
4. 2. 9

Sampannasuttaṃ

1703. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā
bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu
bhagavantaṃ etadavoca: "indriyasampanno indriyasampanno"ti bhante vuccati, kittāvatā nu
kho bhante, indriyasampanno hotīti? [PTS Page 203] [\q 203/] idha bhikkhu, bhikkhu
saddhindriyaṃ bhāveti upasamagāmiṃ sambodhagāmiṃ
Viriyindriyaṃ bhāveti upasamagāmiṃ sambodhagāmiṃ
Satindriyaṃ bhāveti upasamagāmiṃ sambodhagāmiṃ
Samādhindriyaṃ bhāveti upasamagāmiṃ sambodhagāmiṃ
Paññindriyaṃ bhāveti upasamagāmiṃ sambodhagāmiṃ. Ettāvatā kho bhikkhu,
indriyasampanno hotīti.

4. 2. 10

Āsavakkhayasuttaṃ

1698. Pañcimāni bhikkhave, indriyāni. Katamāni pañca: saddhindriyaṃ viriyindriyaṃ
satindriyaṃ samādhindriyaṃ paññindriyaṃ. Imāni kho bhikkhave, pañcindriyāni. Imesaṃ kho
bhikkhave, pañcannaṃ indriyānaṃ bhāvitattā bahulīkatattā bhikkhu āsavānaṃ khayā
anāsavaṃ cetovimuttiṃ paññavimuttiṃ diṭṭheva dhamme sayaṃ abhiññāsacchikatvā
upasampajja viharatīti.

Mudutaravaggo dutiyo.

Tatraddānaṃ:
Paṭilābho tisaṅkhittā vitthārā apare tayo
Paṭipanno ca sampanno dasamo āsavakkhayoti.

[BJT Page 364] [\x 364/]

3. Chaḷindriyavaggo

4. 3. 1

Punabbhavasuttaṃ

1705. Pañcimāni bhikkhave. Indriyāni katamāni pañca: saddhindriyaṃ viriyindriyaṃ
satindriyaṃ samādhindriyaṃ paññindriyaṃ.
Yāvakīvāhaṃ1 bhikkhave, imesaṃ pañcannaṃ indriyānaṃ samudayañca
. 2Atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nābbhaññāsiṃ, [PTS Page
204] [\q 204/] neva tāvāhaṃ bhikkhave, sadevake loke samārake sabrahmake
sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ
abhisambuddho paccaññāsiṃ. Yato ca kho'haṃ bhikkhave, imesaṃ pañcannaṃ indriyānaṃ
samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ abbhaññāsiṃ,
athāhaṃ bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya
sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddho paccaññāsiṃ. Ñāṇañca pana
me dassanaṃ udapādi, akuppā me cetovimutti, ayamantimā jāti, natthidāni punabbhavoti.

4. 3. 2

Jīvitindriyasuttaṃ

1706. Tīnimāni bhikkhave, indriyāni. Katamāni tīni: itthindriyaṃ purisindriyaṃ jīvitindriyaṃ.
Imāni kho bhikkhave, tīni indriyānīti.

4. 3. 3

Aññindriyasuttaṃ

1707. Tīnimāni bhikkhave, indriyāni katamāni tīni: anaññātaññassāmītindriyaṃ,
aññindriyaṃ, aññātāvindriyaṃ. Imāni kho bhikkhave, tīni indriyānīti.

---------------------------
1. Yāvakīvañcāhaṃ - machasaṃ, syā

[BJT Page 366] [\x 366/]

4. 3. 4

Ekabījīsuttaṃ

1708. Pañcimāni bhikkhave. Indriyāni katamāni pañca: saddhindriyaṃ viriyindriyaṃ
satindriyaṃ samādhindriyaṃ paññindriyaṃ. Imāni kho bhikkhave, pañcindriyāni. Imesaṃ kho
bhikkhave, pañcannaṃ indriyānaṃ samattā paripūrattā arahaṃ hoti.
Tato mudutarehi antarā parinibbāyī hoti. Tato mudutarehi upahacca parinibbāyī hoti. Tato
mudutarehi asaṅkhāra parinibbāyī hoti.
Tato [PTS Page 205] [\q 205/] mudutarehi sasaṅkhāra parinibbāyī hoti.
Tato mudutarehi uddhaṃsoto hoti akaniṭṭhagāmī.
Tato mudutarehi sakadāgāmī hoti. Tato mudutarehi ekabījī hoti. Tato mudutarehi
kolaṃkolo hoti.
Tato mudutarehi sattakkhattuparamo1 hoti.
Tato mudutarehi dhammānusārī hoti. Tato mudutarehi saddhānusārī hotīti.

4. 3. 5

Suddhakasuttaṃ

1709. Chayimāni bhikkhave, indriyāni. Katamāni cha: cakkhundriyaṃ sotindriyaṃ
ghānindriyaṃ jivhindriyaṃ kāyindriyaṃ manindriyaṃ.

Imāni kho bhikkhave, cha indriyānīti.

4. 3. 6

Sotāpannasuttaṃ

1710. Chayimāni bhikkhave, indriyāni. Katamāni cha: cakkhundriyaṃ sotindriyaṃ
ghānindriyaṃ jivhindriyaṃ kāyindriyaṃ manindriyaṃ. Yato kho bhikkhave, ariyasāvako
imesaṃ channaṃ indriyānaṃ samudayañca atthagamañca assādañca ādīnavañca
nissaraṇañca yathābhūtaṃ pajānāti. Ayaṃ vuccati bhikkhave, ariyasāvako sotāpanno
avinipātadhammo niyato sambodhiparāyaṇoti.

4. 3. 7
Arahantasuttaṃ

1711. Chayimāni bhikkhave, indriyāni. Katamāni cha: cakkhundriyaṃ sotindriyaṃ
ghānindriyaṃ jivhindriyaṃ kāyindriyaṃ manindriyaṃ. Yato kho bhikkhave, bhikkhu imesaṃ
channaṃ indriyānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca
yathābhūtaṃ viditvā anupādā vimutto hoti. Ayaṃ vuccati bhikkhave, bhikkhu arahaṃ
khīṇāsavo vusitvā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaññojano
sammadaññāvimuttoti.

---------------------------
1. Sattakkhattuṃ paramo - syā

[BJT Page 368] [\x 368/]

4. 3. 8

Buddhasuttaṃ

1712. Chayimāni bhikkhave, indriyāni. Katamāni cha: cakkhundriyaṃ sotindriyaṃ
ghānindriyaṃ jivhindriyaṃ kāyindriyaṃ manindriyaṃ. [PTS Page 206] [\q 206/]
yāvakīvāhaṃ bhikkhave, imesaṃ channaṃ indriyānaṃ samudayañca atthagamañca assādañca
ādīnavañca nissaraṇañca yathābhūtaṃ nābbhaññāsiṃ, neva tāvāhaṃ
Bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya
sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddho paccaññāsiṃ. Yato ca
kho'haṃ bhikkhave, imesaṃ pañcannaṃ indriyānaṃ samudayañca atthagamañca assādañca
ādīnavañca nissaraṇañca yathābhūtaṃ abbhaññāsiṃ, athāhaṃ bhikkhave, sadevake loke
samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ
sammāsambodhiṃ abhisambuddho paccaññāsiṃ. Ñāṇañca pana me dassanaṃ udapādi,
akuppā me cetovimutti, ayamantimā jāti, natthidāni punabbhavoti.

4. 3. 9

Samaṇabrāhmaṇasuttaṃ

1709. Chayimāni bhikkhave, indriyāni. Katamāni cha: cakkhundriyaṃ sotindriyaṃ
ghānindriyaṃ jivhindriyaṃ kāyindriyaṃ manindriyaṃ.
Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā
Imesaṃ channaṃ indriyānaṃ samudayañca atthagamañca assādañca ādīnavañca
nissaraṇañca yathābhūtaṃ nappajānanti na me te bhikkhave samaṇā vā brāhmaṇā vā
samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā. Na ca pana te
āyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ
abhiññāsacchikatvā upasampajja viharanti.

Ye ca kho keci2 bhikkhave, samaṇā vā brāhmaṇā vā imesaṃ pañcannaṃ indriyānaṃ
samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānanti, te
kho, me bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu
vā brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva
dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantīti.

4. 3. 10

Dutiya samaṇabrāhmaṇasuttaṃ

1714. Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā cakkhundriyaṃ nappajānanti,
cakkhundriyasamudayaṃ nappajānanti, cakkhundriyanirodhaṃ nappajānanti,
cakkhundriyanirodhagāminīpaṭipadaṃ nappajānanti. Sotandriyaṃ nappajānanti,
Sotandriyasamudayaṃ nappajānanti, sotandriyanirodhaṃ nappajānanti,
sotandriyanirodhagāminīpaṭipadaṃ nappajānanti. Ghānindriyaṃ nappajānanti,
ghānindriyasamudayaṃ nappajānanti, ghānindriyanirodhaṃ nappajānanti,
ghānindriyanirodhagāminīpaṭipadaṃ nappajānanti. Jivhindriyaṃ nappajānanti,
jivhindriyasamudayaṃ nappajānanti, jivhindriyanirodhaṃ nappajānanti,
jivhindriyanirodhagāminīpaṭipadaṃ nappajānanti. Kāyindriyaṃ nappajānanti,
kāyindriyasamudayaṃ nappajānanti, kāyindriyanirodhaṃ nappajānanti,
kāyindriyanirodhagāminīpaṭipadaṃ nappajānanti. Manindriyaṃ nappajānanti,
manindriyasamudayaṃ nappajānanti, manindriyanirodhaṃ nappajānanti,
manindriyanirodhagāminīpaṭipadaṃ nappajānanti. Cakkhundriyaṃ pajānanti,
cakkhundriyasamudayaṃ pajānanti, cakkhundriyanirodhaṃ pajānanti,
cakkhundriyanirodhagāminīpaṭipadaṃ pajānanti. Sotandriyaṃ pajānanti,
sotandriyasamudayaṃ pajānanti, sotandriyanirodhaṃ pajānanti,
sotandriyanirodhagāminīpaṭipadaṃ pajānanti. Ghānindriyaṃ pajānanti,
ghānindriyasamudayaṃ pajānanti, ghānindriyanirodhaṃ pajānanti,
ghānindriyanirodhagāminīpaṭipadaṃ pajānanti. Jivhindriyaṃ pajānanti,
Jivhindriyasamudayaṃ pajānanti, jivhindriyanirodhaṃ pajānanti,
jivhindriyanirodhagāminīpaṭipadaṃ pajānanti. Kāyindriyaṃ pajānanti,
Kāyindriyasamudayaṃ pajānanti, kāyindriyanirodhaṃ pajānanti,
kāyindriyanirodhagāminīpaṭipadaṃ pajānanti. Manindriyaṃ pajānanti,
Manindriyasamudayaṃ pajānanti, manindriyanirodhaṃ pajānanti,
Manindriyanirodhagāminīpaṭipadaṃ pajānanti. [PTS Page 207] [\q 207/] te kho, me
bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā
brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva
dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantīti.

Chaḷindriyavaggo tatiyo.

Tatraddānaṃ:
Punabbhavo jīvitaññā ekabījī ca suddhakaṃ,
Sotāpanno'rahaṃ buddho dve ca samaṇabrāhmaṇāti.

[BJT Page 370] [\x 370/]

4. Sukhindriyavaggo

4. 4. 1

Suddhakasuttaṃ

1715. Pañcimāni bhikkhave. Indriyāni katamāni pañca: sukhindriyaṃ dukkhindriyaṃ
somanassindriyaṃ domanassindriyaṃ upekkhindriyaṃ, imāni kho bhikkhave,
pañcindriyānīti.

4. 4. 2

Sotāpannasuttaṃ

1716. Pañcimāni bhikkhave. Indriyāni katamāni pañca: sukhindriyaṃ dukkhindriyaṃ
somanassindriyaṃ domanassindriyaṃ upekkhindriyaṃ, yato kho bhikkhave, ariyasāvako
imesaṃ pañcannaṃ indriyānaṃ samudayañca atthagamañca assādañca ādīnavañca
nissaraṇañca yathābhūtaṃ pājānāti, ayaṃ vuccati bhikkhave, ariyasāvako sotāpanno
avinipātadhammo niyato sambodhiparāyaṇoti.
4. 4. 3

Arahantasuttaṃ

[PTS Page 208] [\q 208/]

1717. Pañcimāni bhikkhave. Indriyāni katamāni pañca: sukhindriyaṃ dukkhindriyaṃ
somanassindriyaṃ domanassindriyaṃ upekkhindriyaṃ, yato kho bhikkhave, bhikkhu imesaṃ
pañcannaṃ indriyānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca
yathābhūtaṃ viditvāva anupādā vimutto hoti. Ayaṃ vuccati bhikkhave, bhikkhu arahaṃ
khīṇāsavo vusitvā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano
sammadaññāvimuttoti.

[BJT Page 372] [\x 372/]

4. 4. 4

Samaṇabrāhmaṇasuttaṃ

1718. Pañcimāni bhikkhave. Indriyāni katamāni pañca: sukhindriyaṃ dukkhindriyaṃ
somanassindriyaṃ domanassindriyaṃ upekkhindriyaṃ,
Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā imesaṃ channaṃ indriyānaṃ samudayañca
atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānanti na me te
bhikkhave samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā
brāhmaṇasammatā. Na ca pana te āyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā
diṭṭheva dhamme sayaṃ abhiññāsacchikatvā upasampajja viharanti.

Ye ca kho keci2 bhikkhave, samaṇā vā brāhmaṇā vā imesaṃ pañcannaṃ indriyānaṃ
samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānanti, te
kho, me bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu
vā brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva
dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantīti.

4. 4. 5

Suddhakasuttaṃ

1719. Pañcimāni bhikkhave. Indriyāni katamāni pañca: sukhindriyaṃ dukkhindriyaṃ
somanassindriyaṃ domanassindriyaṃ upekkhindriyaṃ, ye hi keci bhikkhave, samaṇā vā
brāhmaṇā vā sukhindriyaṃ nappajānanti, sukhindriyasamudayaṃ nappajānanti,
sukhindriyanirodhaṃ nappajānanti, sukhindriyanirodhagāminīpaṭipadaṃ nappajānatti.
Dukkhindriyaṃ nappajānanti, dukkhindriyasamudayaṃ nappajānanti, dukkhindriyanirodhaṃ
nappajānanti, dukkhindriyanirodhagāminīpaṭipadaṃ nappajānatti.
Somanassindriyaṃ nappajānanti, somanassindriyasamudayaṃ nappajānanti,
somanassindriyanirodhaṃ nappajānanti, somanassindriyanirodhagāminīpaṭipadaṃ
nappajānatti. Domanassindriyaṃ nappajānanti, domanassindriyasamudayaṃ nappajānanti,
domanassindriyanirodhaṃ nappajānanti, domanassindriyanirodhagāminīpaṭipadaṃ
nappajānatti. Upekkhindriyaṃ nappajānanti, upekkhindriyasamudayaṃ nappajānanti,
upekkhindriyanirodhaṃ nappajānanti, upekkhindriyanirodhagāminīpaṭipadaṃ nappajānatti.
Sukhindriyaṃ pajānanti, sukhindriyasamudayaṃ pajānanti, sukhindriyanirodhaṃ
nappajānanti, sukhindriyanirodhagāminīpaṭipadaṃ pajānatti. Dukkhindriyaṃ pajānanti,
dukkhindriyasamudayaṃ pajānanti, dukkhindriyanirodhaṃ nappajānanti,
dukkhindriyanirodhagāminīpaṭipadaṃ pajānatti. Somanassindriyaṃ pajānanti,
somanassindriyasamudayaṃ pajānanti, somanassindriyanirodhaṃ pajānanti,
somanassindriyanirodhagāminīpaṭipadaṃ pajānatti. Domanassindriyaṃ pajānanti,
domanassindriyasamudayaṃ pajānanti, domanassindriyanirodhaṃ pajānanti,
domanassindriyanirodhagāminīpaṭipadaṃ pajānatti. Upekkhindriyaṃ pajānanti,
upekkhindriyasamudayaṃ pajānanti, upekkhindriyanirodhaṃ nappajānanti, [PTS Page 209]
[\q 209/] upekkhindriyanirodhagāminīpaṭipadaṃ pajānatti. Te kho, me bhikkhave,
samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā
brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva
dhamme sayaṃ abhiññāsacchikatvā upasampajja viharantīti.

4. 4. 6

Vibhaṅgasuttaṃ

1720. Chayimāni bhikkhave, indriyāni. Katamāni cha: sukhindriyaṃ dukkhindriyaṃ
somanassindriyaṃ domanassindriyaṃ upekkhindriyaṃ. Katamañca bhikkhave, sukhindriyaṃ:
yaṃ kho bhikkhave, kāyikaṃ sukhaṃ, kāyikaṃ sātaṃ kāyasamphassajaṃ sukhaṃ sātaṃ
vedayitaṃ, idaṃ vuccati bhikkhave, sukhindriyaṃ. Katamañca bhikkhave, dukkhindriyaṃ:
yaṃ kho bhikkhave, kāyikaṃ dukkhaṃ, kāyikaṃ asātaṃ kāyasamphassajaṃ sukhaṃ asātaṃ
vedayitaṃ, idaṃ vuccati bhikkhave, dukkhindriyaṃ. Katamañca bhikkhave,
somanassindriyaṃ: yaṃ kho bhikkhave, cetasikaṃ sukhaṃ, cetasikaṃ sātaṃ manosamphassajaṃ
sukhaṃ sātaṃ vedayitaṃ, idaṃ vuccati bhikkhave, somanassindriyaṃ. Katamañca bhikkhave,
domanassindriyaṃ: yaṃ kho bhikkhave, cetasikaṃ dukkhaṃ, cetasikaṃ asātaṃ
manosamphassajaṃ dukkhaṃ asātaṃ vedayitaṃ, idaṃ vuccati bhikkhave, domanassindriyaṃ.
Katamañca bhikkhave, upekkhindriyaṃ: yaṃ kho bhikkhave, kāyikaṃ vā cetasikaṃ vā neva
sātaṃ nāsitaṃ vedayitaṃ, idaṃ vuccati bhikkhave, upekkhindriyaṃ. Imāni kho bhikkhave,
pañcinidriyānīti.

[BJT Page 374] [\x 374/]

4. 4. 7

Dutiya vibhaṅgasuttaṃ

1721. Chayimāni bhikkhave, indriyāni. Katamāni cha: sukhindriyaṃ dukkhindriyaṃ
somanassindriyaṃ domanassindriyaṃ upekkhindriyaṃ. [PTS Page 210] [\q 210/]
katamañca bhikkhave, sukhindriyaṃ: yaṃ kho bhikkhave, kāyikaṃ sukhaṃ, kāyikaṃ sātaṃ
kāyasamphassajaṃ sukhaṃ sātaṃ vedayitaṃ, idaṃ vuccati bhikkhave, sukhindriyaṃ.
Katamañca bhikkhave, dukkhindriyaṃ: yaṃ kho bhikkhave, kāyikaṃ dukkhaṃ, kāyikaṃ
asātaṃ kāyasamphassajaṃ sukhaṃ asātaṃ vedayitaṃ, idaṃ vuccati bhikkhave, dukkhindriyaṃ.
Katamañca bhikkhave, somanassindriyaṃ: yaṃ kho bhikkhave, cetasikaṃ sukhaṃ, cetasikaṃ
sātaṃ manosamphassajaṃ sukhaṃ sātaṃ vedayitaṃ, idaṃ vuccati bhikkhave,
somanassindriyaṃ.
[PTS Page 211] [\q 211/] katamañca bhikkhave, domanassindriyaṃ: yaṃ kho bhikkhave,
cetasikaṃ dukkhaṃ, cetasikaṃ asātaṃ manosamphassajaṃ dukkhaṃ asātaṃ vedayitaṃ, idaṃ
vuccati bhikkhave, domanassindriyaṃ. Katamañca bhikkhave, upekkhindriyaṃ: yaṃ kho
bhikkhave, kāyikaṃ vā cetasikaṃ vā neva sātaṃ nāsitaṃ vedayitaṃ, idaṃ vuccati bhikkhave,
upekkhindriyaṃ. Katamañca kho bhikkhave, upekkhindriyaṃ: yaṃ kho bhikkhave, kāyikaṃ
vā cetasikaṃ vā neva sātaṃ nāsātaṃ vedayitaṃ, idaṃ vuccati bhikkhave, upekkhindriyaṃ.
Tatra bhikkhave yañca sukhindriyaṃ yañca somanassindriyaṃ sukhā sā vedanā daṭṭhabbā.
Yañca dukkhindriyaṃ yañca domanassindriyaṃ tatra bhikkhave, dukkhā sā vedanā
daṭṭhabbā. Tatra bhikkhave, yamidaṃ1 upekkhindriyaṃ adukkhamasukhā sā vedanā
daṭṭhabbā. Imāni kho bhikkhave, pañcindriyānīti.

4. 4. 8
Tatiya vibhaṅgasuttaṃ

1722. Chayimāni bhikkhave, indriyāni. Katamāni cha: sukhindriyaṃ dukkhindriyaṃ
somanassindriyaṃ domanassindriyaṃ upekkhindriyaṃ. Katamañca bhikkhave, sukhindriyaṃ:
yaṃ kho bhikkhave, kāyikaṃ sukhaṃ, kāyikaṃ sātaṃ kāyasamphassajaṃ sukhaṃ sātaṃ
vedayitaṃ, idaṃ vuccati bhikkhave, sukhindriyaṃ. Katamañca bhikkhave, dukkhindriyaṃ:
yaṃ kho bhikkhave, kāyikaṃ dukkhaṃ, kāyikaṃ asātaṃ kāyasamphassajaṃ sukhaṃ asātaṃ
vedayitaṃ, idaṃ vuccati bhikkhave, dukkhindriyaṃ. Katamañca bhikkhave,
somanassindriyaṃ: yaṃ kho bhikkhave, cetasikaṃ sukhaṃ, cetasikaṃ sātaṃ manosamphassajaṃ
sukhaṃ sātaṃ vedayitaṃ, idaṃ vuccati bhikkhave, somanassindriyaṃ. [PTS Page 211] [\q
211/] katamañca bhikkhave, domanassindriyaṃ: yaṃ
Kho bhikkhave, cetasikaṃ dukkhaṃ, cetasikaṃ asātaṃ manosamphassajaṃ dukkhaṃ asātaṃ
vedayitaṃ, idaṃ vuccati bhikkhave, domanassindriyaṃ. Katamañca bhikkhave,
upekkhindriyaṃ: yaṃ kho bhikkhave, kāyikaṃ vā cetasikaṃ vā neva sātaṃ nāsitaṃ vedayitaṃ,
idaṃ vuccati bhikkhave, upekkhindriyaṃ.

--------------------------
1. Yadidaṃ - machasaṃ, syā

[BJT Page 376] [\x 376/]

Tatra bhikkhave yañca sukhindriyaṃ yañca somanassindriyaṃ sukhā sā
Vedanā daṭṭhabbā. Yañca dukkhindriyaṃ yañca domanassindriyaṃ tatra bhikkhave, dukkhā
sā vedanā daṭṭhabbā. Tatra bhikkhave, yamidaṃ upekkhindriyaṃ adukkhamasukhā sā
vedanā daṭṭhabbā. Imāni kho bhikkhave, imāni pañcindriyāni pañca hutvā tīni honiti. Tīni
hutvā pañca honti pariyāyenāti.

4. 4. 9

Kaṭṭhopamasuttaṃ

1723. Pañcimāni bhikkhave, indriyāni. Katamāni pañca: sukhindriyaṃ somanassindriyaṃ
dukkhindriyaṃ domanassindriyaṃ upekkhindriyaṃ. Sukhavedanīyaṃ bhikkhave, phassaṃ
paṭicca uppajjati sukhindriyaṃ. So sukhito va samāno sukhitosmiti pajānāti. Tasseva
sukhavedanīyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ, sukhavedanīyaṃ phassaṃ paṭicca
uppannaṃ sukhindriyaṃ taṃ nirujjhati. Taṃ vūpasammatīti1 pajānāti.

Dukkhavedanīyaṃ bhikkhave, phassaṃ paṭiccauppajjati dukkhindriyaṃ. So dukkhito va
samāno dukkhitosmīti pajānāti. Tasseva dukkhavedanīyassa phassassa nirodhā yaṃ tajjaṃ
vedayitaṃ, dukkhavedanīyaṃ [PTS Page 212] [\q 212/] phassaṃ paṭicca uppannaṃ
dukkhindriyaṃ taṃ nirujjhati. Taṃ vūpasammatīti pajānāti.

Somanassavedanīyaṃ bhikkhave, phassaṃ paṭicca uppajjati somanassindriyaṃ. So sumano
va samāno sumanosmīti pajānāti. Tasseva somanassavedanīyassa phassassa nirodhā yaṃ
tajjaṃ vedayitaṃ, sumanassavedanīyaṃ phassaṃ paṭicca uppannaṃ somanassindriyaṃ taṃ
nirujjhati. Taṃ vūpasammatīti pajānāti.
Domanassavedanīyaṃ bhikkhave, phassaṃ paṭicca uppajjati domanassindriyaṃ. So
dummano va samāno dummanosmīti pajānāti. Tasseva domanassavedanīyassa phassassa
nirodhā yaṃ tajjaṃ vedayitaṃ, domanassavedanīyaṃ phassaṃ paṭicca uppannaṃ
domanassindriyaṃ taṃ nirujjhati. Taṃ vūpasammatīti pajānāti. Upekhāvedanīyaṃ bhikkhave,
phassaṃ paṭicca uppajjati upekkhindriyaṃ. So upekhako va samāno upekhakosmīti pajānāti.
Tasseva upekhāvedanīyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ, upekhāvedanīyaṃ
phassaṃ paṭicca uppannaṃ upekkhindriyaṃ taṃ nirujjhati. Taṃ vūpasammatīti pajānāti.
-------------------------
1. Vūpasamati - syā.

[BJT Page 378] [\x 378/]

Seyyathāpi bhikkhave, dvinnaṃ kaṭṭhānaṃ saṅghaṭṭanasammodhānā usmā jāyati. Tejo
abhinibbattati. Tesaṃ yeva kaṭṭhānaṃ nānābhāvā vinikkhepā1 yā tajjā usmā sā nirujjhati. Sā
vūpasammati, evameva kho bhikkhave, sukhavedaniyaṃ phassaṃ paṭicca uppajjati
sukhindriyaṃ. So sukhitova samāno sukhitosmīti pajānāti. Tasseva sukhavedaniyassa
phassassa nirodhā yaṃ tajjaṃ vedayitaṃ, sukhavedaniyaṃ phassaṃ paṭicca uppannaṃ
sukhindriyaṃ taṃ [PTS Page 213] [\q 213/] nirujjhati, taṃ vūpasammatīti pajānāti.

Dukkhavedanīyaṃ phassaṃ paṭicca uppajjati dukkhindriyaṃ. So dukkhitova samāno
dukkhitosmīti pajānāti. Tasseva dukkhavedaniyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ,
sukhavedaniyaṃ phassaṃ paṭicca uppannaṃ dukkhindriyaṃ taṃ nirujjhati, taṃ
vūpasammatīti pajānāti.
Somanassavedaniyaṃ phassaṃ paṭicca uppajjati somanassindriyaṃ. So sumanova samāno
sumavosmīti pajānāti. Tasseva somanassavedaniyassa phassassa nirodhā yaṃ tajjaṃ
vedayitaṃ, somanassavedaniyaṃ phassaṃ paṭicca uppannaṃ somanassindriyaṃtaṃ nirujjhati,
taṃ vūpasammatīti pajānāti.
Domanassavedanīyaṃ phassaṃ paṭicca uppajjati domanassindriyaṃ. So dummanova samāno
dummanosmīti pajānāti. Tasseva domanassavedanīyassa phassassa nirodhā yaṃ tajjaṃ
vedayitaṃ, domanassavedanīyaṃ phassaṃ paṭicca uppannaṃ domanassindriyaṃ taṃ
nirujjhati, taṃ vūpasammatīti pajānāti.
Upekhāvedanīyaṃ phassaṃ paṭicca uppajjati upekkhindriyaṃ. So upekhakova samāno
upekhakosmīti pajānāti. Tasseva upekhāvedanīyassa phassassa nirodhā yaṃ tajjaṃ
vedayitaṃ, upekhāvedanīyaṃ phassaṃ paṭicca uppannaṃ upekkhindriyaṃ taṃ nirujjhati, taṃ
vūpasammatīti pajānāti.

4. 4. 10

Uppāṭikasuttaṃ

1724. Pañcimāni bhikkhave, indriyāni. Katamāni pañca: dukkhindriyaṃ domanassindriyaṃ
sukhindriyaṃ somanassindriyaṃ upekkhindriyaṃ. Idha bhikkhave, bhikkhuno appamattassa
ātāpino pahitattassa viharato uppajjati dukkhindriyaṃ. So evaṃ pajānāti: "uppannaṃ kho me
idaṃ dukkhindriyaṃ, tañca kho sanimittaṃ sanidānaṃ sasaṅkhāraṃ sappaccayaṃ. Taṃ vata2
animittaṃ anidānaṃ asaṅkhāraṃ appaccayaṃ dukkhindriyaṃ uppajjissatī"ti netaṃ ṭhānaṃ
vijjati so dukkhindriyañca pajānāti. Dukkhindriyanirodhañca pajānāti. Yattha cuppannaṃ
dukkhindriyaṃ aparisesaṃ nirujjhati. Tañca pajānāti. Kattha cuppannaṃ dukkhindriyaṃ
aparisesaṃ nirujjhati: idha bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi
dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja viharati.
Ettha cuppannaṃ dukkhindriyaṃ aparisesaṃ nirujjhati. Ayaṃ vuccati bhikkhave, bhikkhu
aññāsi dukkhindriyassa nirodhaṃ tathattāya3 cittaṃ upasaṃharati. 4

-------------------------
1. Nānābhavanikkhepā - syā.
2. Tañca - machasaṃ, syā.
3. Tadatthāya - machasaṃ, syā.
4. Upasaṃhāsi - sī 1, 2.

[BJT Page 380] [\x 380/]

Idha pana bhikkhave, bhikkhuno appamattassa ātāpino pahitattassa viharato uppajjati
domanassindriyaṃ. [PTS Page 214] [\q 214/] so evaṃ pajānāti: "uppannaṃ kho me idaṃ
domanassindriyaṃ. Tañca kho sanimittaṃ, sanidānaṃ sasaṅkhāraṃ sappaccayaṃ. Taṃ vata
animittaṃ anidānaṃ asaṅkhāraṃ appaccayaṃ domanassindriyaṃ uppajjissatī"ti netaṃ ṭhānaṃ
vijjati. So domanassindriyañca pajānāti. Domanassindriyasamudayañca pajānāti.
Domanassindriyanirodhañca pajānāti. Yattha cuppannaṃ domanassindriyaṃ aparisesaṃ
nirujjhati tañca pajānāti. Kattha cuppannaṃ domanassindriyaṃ aparisesaṃ nirujjhati: idha
bhikkhave, bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ
avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ upasampajja viharati. Ettha
cuppannaṃ domanassindriyaṃ aparisesaṃ nirujjhati. Ayaṃ vuccati bhikkhave, bhikkhu aññāsi
domanassindriyassa nirodhaṃ tathattāya cittaṃ upasaṃharati.

Idha pana bhikkhave, bhikkhuno appamattassa ātāpino pahitattassa viharato uppajjati
sukhindriyaṃ. So evaṃ pajānāti: "uppannaṃ kho me idaṃ sukhindriyaṃ. Tañca kho
sanimittaṃ, sanidānaṃ sasaṅkhāraṃ sappaccayaṃ. Taṃ vata animittaṃ anidānaṃ asaṅkhāraṃ
appaccayaṃ sukhindriyaṃ uppajjissatī"ti netaṃ ṭhānaṃ vijjati. So sukhindriyañca pajānāti.
Sukhindriyasamudayañca pajānāti. Sukhindriyanirodhañca pajānāti. Yattha cuppannaṃ
sukhindriyaṃ aparisesaṃ nirujjhati tañca pajānāti. Kattha cuppannaṃ sukhindriyaṃ
aparisesaṃ nirujjhati: idha bhikkhave, bhikkhu pītiyā ca virāgā upekkhako ca viharati sato
ca sampajāno sukhañca kāyena paṭisaṃvedeti. Yaṃ taṃ ariyā ācikkhanti upekkhako satimā
sukhavihārīti tatiyajjhānaṃ upasampajja viharati. Ettha cuppannaṃ sukhindriyaṃ aparisesaṃ
nirujjhati. Ayaṃ vuccati bhikkhave, bhikkhu aññāsi sukhindriyassa nirodhaṃ tathattāya
cittaṃ upasaṃharati.

[BJT Page 382] [\x 382/]

[PTS Page 215] [\q 215/]
Idha pana bhikkhave, bhikkhuno appamattassa ātāpino pahitattassa viharato uppajjati
somanassindriyaṃ. So evaṃ pajānāti: "uppannaṃ kho me idaṃ somanassindriyaṃ. Tañca kho
sanimittaṃ, sanidānaṃ sasaṅkhāraṃ sappaccayaṃ. Taṃ vata animittaṃ anidānaṃ asaṅkhāraṃ
appaccayaṃ somanassindriyaṃ uppajjissatī"ti netaṃ ṭhānaṃ vijjati. So somanassindriyañca
pajānāti. Somanassindriyasamudayañca pajānāti. Somanassindriyanirodhañca pajānāti.
Yattha cuppannaṃ somanassindriyaṃ aparisesaṃ nirujjhati tañca pajānāti. Kattha cuppannaṃ
somanassindriṃ aparisesaṃ nirujjhati: idha bhikkhave, bhikkhu sukhassa ca pahānā
dukkhassa ca pahānā pubbeva somanassa domanassānaṃ atthagamā adukkhaṃ asukhaṃ
upekkhāsatipārisuddhiṃ catutthajjhānaṃ upasampajja viharati. Ettha cuppannaṃ
somanassindriyaṃ aparisesaṃ nirujjhati. Ayaṃ vuccati bhikkhave, bhikkhu aññāsi
somanassindriyassa nirodhaṃ tathattāya cittaṃ upasaṃharati.

Idha pana bhikkhave, bhikkhuno appamattassa ātāpino pahitattassa viharato uppajjati
upekkhindriyaṃ. So evaṃ pajānāti: "uppannaṃ kho me idaṃ upekkhindriyaṃ. Tañca kho
sanimittaṃ, sanidānaṃ sasaṅkhāraṃ sappaccayaṃ. Taṃ vata animittaṃ anidānaṃ asaṅkhāraṃ
appaccayaṃ upekkhindriyaṃ uppajjissatī"ti netaṃ ṭhānaṃ vijjati. So upekkhindriyañca
pajānāti. Upekkhindriyasamudayañca pajānāti. Upekkhindriyanirodhañca pajānāti. Yattha
cuppannaṃ upekkhindriyaṃ aparisesaṃ nirujjhati tañca pajānāti. Kattha cuppannaṃ
upekkhindriyaṃ aparisesaṃ nirujjhati: idha bhikkhave, bhikkhu sabbaso
nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati.
Ettha cuppannaṃ upekkhindriyaṃ aparisesaṃ nirujjhati. Ayaṃ vuccati bhikkhave, bhikkhu
[PTS Page 216] [\q 216/] aññāsi upekkhindriyassa nirodhaṃ tathattāya cittaṃ
upasaṃharati.


Sukhindriyavaggo catuttho.

Tatruddānaṃ:
Suddhakaṃ soto arahaṃ duve samaṇabrāhmaṇā,
Vibhaṅgena tayo kaṭṭho uppaṭipāṭikanti.

[BJT Page 384] [\x 384/]

5. Jarāvaggo

4. 5. 1

Jarāsuttaṃ
1725. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātupāsāde. Tena kho
pana samayena bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito pacchātape1 nisinno hoti
piṭṭhiṃ otāpayamāno. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami.
Upasaṅkamitvā bhagavantaṃ abhivādetvā bhagavato gattāni pāṇinā anomajjanto
bhagavantaṃ etadavoca: "acchariyaṃ bhante, abbhutaṃ bhante, na cevadāni2 bhante,
bhagavato tāva parisuddho hoti chavivaṇṇo pariyodāto. Sithilāni ca gattāni sabbāni3
valijātāni. 4 Purato pabbhāro ca kāyo. Dissati ca indriyānaṃ aññathattaṃ: cakkhundriyassa
sotindriyassa ghānindriyassa jivhindriyassa kāyindriyassāti.

[PTS Page 217] [\q 217/]
Evaṃ hetaṃ ānanda, hoti jarādhammo yobbaññe. Byādhidhammo ārogye. Maraṇadhammo
jīvite. Na ceva tāva parisuddho hoti chavivaṇṇo pariyodāto. Sathilāni ca honti gattāni
sabbāni valijātāni. Purato pabbhāro ca kāyo. Dissati ca indriyānaṃ aññathattaṃ:
cakkhundriyassa sotindriyassa ghānindriyassa jivhindriyassa kāyindriyassāti. Idamavoca
bhagavā. Idaṃ vatvā sugato athāparaṃ etadavoca satthā:
Dhitaṃ5 jammi jare atthu dubbaṇṇakaraṇī jare,
Tāva manoramaṃ bimmaṃ jarāya abhimadditaṃ

Yo6 ca vassasataṃ jīve sopi maccuparāyaṇo7
Na kiñci parivajjeti sabbamevābhimaddatīti.

4. 5. 2

Uṇṇābhabrāhmaṇasuttaṃ

1726. Atha kho uṇṇābho brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā
bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ
nisīdi, ekamantaṃ nisinno kho uṇṇābho brāhmaṇo bhagavantaṃ etadavoca: "pañcimāni bho
gotama, indriyāni nānāvisayāni nānāgocarāni na aññamaññassa gocaravisayaṃ
paccanubhonti. Katamāni pañca: cakkhundriyaṃ sotindriyaṃ ghānindriyaṃ jivhindriyaṃ
kāyindriyaṃ. [PTS Page 218] [\q 218/] imesaṃ nu kho bho gotama, pañcannaṃ
indriyānaṃ nānāvisayānaṃ nānāgocarānaṃ na aññamaññassa gocaravisayaṃ
paccanubhontānaṃ kiṃ paṭisaraṇaṃ ko ca nesaṃ gocaravisayaṃ paccanubhotīti.

---------------------------
1. Pacchātapake - syā.
2. Cevaṃdāni - machasaṃ.
3. Manthāni - syā 1sī1, 2.
4. Valiyajātāni - machasaṃ.
5. Dhikkaṃ - sīmu, dhitaṃ - syā.
6. Yopi - syā.
7. Sabbe maccuparāyaṇā - syā.
[BJT Page 386] [\x 386/]

Pañcimāni brāhmaṇa, indriyāni nānāvisayāni nānāgocarāni na aññamaññassa gocaravisayaṃ
paccanunabhonti. Katamāni pañca: cakkhundriyaṃ sotindriyaṃ ghānindriyaṃ jivhindriyaṃ
kāyindriyaṃ. Imesaṃ kho brāhmaṇa, pañcannaṃ indriyānaṃ nānāvisayānaṃ nānāgocarānaṃ
na aññamaññassa gocaravisayaṃ paccanubhontānaṃ mano paṭisaraṇaṃ. Manova1 tesaṃ
gocaravisayaṃ paccanubhotīti. Manassa pana bho gotama kiṃ paṭisaraṇanti? Manassa kho
brāhmaṇa, sati paṭisaraṇanti. Satiyā pana bho gotama, kiṃ paṭisaraṇanti? Satiyā kho
brāhmaṇa: vimutti paṭisaraṇanti. Vimuttiyā pana bho gotama kiṃ paṭisaraṇanti? Vimuttiyā
kho brāhmaṇa, nibbānaṃ paṭisaraṇanti. Nibbānassa pana bho gotama, kiṃ paṭisaraṇanti?
Accasarā brāhmaṇa, pañhaṃ. Nāsakkhi pañhassa pariyantaṃ gahetuṃ. Nibbānogadhaṃ hi
brāhmaṇa brahmacariyaṃ vussati nibbānaparāyaṇaṃ nibbānapariyosānanti. Atha kho
uṇṇābho brāhmaṇo bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā
bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkami.

Atha kho bhagavā acirapakkante uṇṇābhe brāhmaṇe bhikkhu āmantesi: "seyyathāpi
bhikkhave, kūṭāgāre vā kūṭāgārasālāyaṃ vā2 pācīnavātapānā suriye uggacchante vātapānena
rasmi pavisitvā kvāssa patiṭṭhitāti. Pacchimāya bhante bhittiyanti. [PTS Page 219] [\q 219/]
evameva kho bhikkhave, uṇṇābhassa brāhmaṇassa tathāgate saddhā niviṭṭhā, mūlajātā
patiṭṭhitā daḷhā asaṃhāriyā samaṇena vā brāhmaṇena vā devena vā mārena vā brahmuṇā
vā kenaci vā lokasmiṃ. Imamhi ce bhikkhave, samaye uṇṇābho brāhmaṇo kālaṃ kareyya,
natthi taṃ saṃyojanaṃ yena saṃyojanena saṃyutto uṇṇābho brāhmaṇo puna imaṃ lokaṃ
āgaccheyyāti.

4. 5. 3

Sāketasuttaṃ

1727. Ekaṃ samayaṃ bhagavā sākete viharati añjanavane migadāye. Tatra kho bhagavā
bhikkhū āmantesi. Atthi nu kho bhikkhave pariyāyo yaṃ pariyāyaṃ āgamma yāni
pañcindriyāni tāni pañca balāni honti, yāni pañca balāni tāni pañcinidriyāni hontīti?
Bhagavammūlakā no bhante, dhammā bhagavaṃ paṭisaraṇā. Bhagavato suttā bhikkhū
dhāressantīti.

---------------------------
1. Mano ca syā, sī 1.
2. Kūṭāgāraṃ vā kūṭāgārasālā vā uttarāya - sīmu.

[BJT Page 388] [\x 388/]

Atthi bhikkhave pariyāyo yaṃ pariyāyaṃ āgamma yāni pañcindriyāni tāni pañca balāni
honti. Yāni pañca balāni tāni pañcindriyāni honti. Katamo ca bhikkhave, pariyāyo yaṃ
pariyāyaṃ āgamma yāni pañcindriyāni tāni pañca balāni honti, yāni pañca balāni tāni
pañcindriyāni honti: yaṃ bhikkhave, saddhindriyaṃ taṃ saddhābalaṃ, yaṃ saddhābalaṃ taṃ
saddhindriyaṃ. Yaṃ viriyindriyaṃ taṃ viriyabalaṃ, yaṃ viriyabalaṃ taṃ viriyindriyaṃ, yaṃ
satindriyaṃ taṃ satibalaṃ, yaṃ satibalaṃ taṃ satindriyaṃ. Yaṃ samādhindriyaṃ taṃ
samādhibalaṃ, yaṃ samādhibalaṃ samādhindriyaṃ. Yaṃ paññindriyaṃ taṃ paññābalaṃ, yaṃ
paññābalaṃ taṃ paññindriyaṃ.

Seyyathāpi bhikkhave nadī pācīnaninnā pācinapoṇā pācīnapabbhārā, tassā assa majjhe1
dīpo, atthi bhikkhave, pariyāyo yaṃ pariyāyaṃ āgamma tassā nadiyā eko sototveva saṅkhaṃ
gacchati. Atthi pana bhikkhave, pariyāyo yaṃ pariyāyaṃ āgamma tassā nadiyā dve
sotānitveva. Saṅkhaṃ gacchanti. [PTS Page 220] [\q 220/] katamo ca bhikkhave, pariyāyo
yaṃ pariyāyaṃ āgamma tassā nadiyā eko sototveva saṅkhaṃ gacchati? Yaṃ2 bhikkhave, tassa
dīpassa puratthimante3 udakaṃ yañca pacchimante udakaṃ, ayaṃ kho bhikkhave pariyāyo
yaṃ pariyāyaṃ āgamma tassa nadiyā eko sototveva saṅkhaṃ gacchati. Katamo ca bhikkhave,
pariyāyo yaṃ pariyāyaṃ āgamma tassā nadiyā dve sotānitveva saṅkhaṃ gacchanti, yaṃ
bhikkhave, tassa dīpassa uttarante udakaṃ yañca dakkhiṇante udakaṃ, ayaṃ kho
bhikkhave, pariyāyo yaṃ pariyāyaṃ āgamma tassā nadiyā dve sotānitveva saṅkhaṃ
gacchanti. Evameva kho bhikkhave, yaṃ
Saddhindriyaṃ taṃ saddhābalaṃ, yaṃ saddhābalaṃ taṃ saddhindriyaṃ. Yaṃ viriyindriyaṃ taṃ
viriyabalaṃ, yaṃ viriyabalaṃ taṃ viriyindriyaṃ, yaṃ satindriyaṃ taṃ satibalaṃ, yaṃ satibalaṃ
taṃ satindriyaṃ. Yaṃ samādhindriyaṃ taṃ samādhibalaṃ, yaṃ samādhibalaṃ taṃ
samādhindriyaṃ. Yaṃ paññindriyaṃ taṃ paññābalaṃ, yaṃ paññābalaṃ taṃ paññindriyaṃ.
Pañcannaṃ bhikkhave, indriyānaṃ bhāvitattā bahulīkatattā bhikkhu āsavānaṃ khayā
anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā
upasampajja viharantīti.

4. 5. 4

Pubbakoṭṭhakasuttaṃ

1728. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbakoṭṭhake. Tatra kho bhagavā
āyasmantaṃ sāriputtaṃ āmantesi. Saddahāsi4 tvaṃ sāriputta, saddhindriyaṃ bhāvitaṃ
bahulīkataṃ amatogadhaṃ hoti, amataparāyanaṃ amatapariyosānaṃ, virindriyaṃ bhāvitaṃ
bahulīkataṃ amatogadhaṃ hoti, amataparāyanaṃ amatapariyosānaṃ, satindriyaṃ bhāvitaṃ
bahulīkataṃ amatogadhaṃ hoti, amataparāyanaṃ amatapariyosānaṃ, samādhindriyaṃ
bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti, amataparāyanaṃ amatapariyosānaṃ, paññindriyaṃ
bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti, amataparāyanaṃ amatapariyosānanti?
-------------------------
1. Tassā majjhe - machasaṃ, syā.
2. Yañca - machasaṃ, syā.
3. Purimante - machasaṃ.
4. Saddahasi - machasaṃ, syā.

[BJT Page 390] [\x 390/]

[PTS Page 221] [\q 221/] nakhvāhaṃ ettha bhante, bhagavato saddhāya gacchāmi
"saddhindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti, amataparāyanaṃ
amatapariyosānaṃ, virindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti, amataparāyanaṃ
amatapariyosānaṃ, satindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti, amataparāyanaṃ
amatapariyosānaṃ, samādhindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti,
amataparāyanaṃ amatapariyosānaṃ, paññindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti,
amataparāyanaṃ amatapariyosānaṃ. Yesaṃ hi bhante, aññātaṃ assa adiṭṭhaṃ1 aviditaṃ
asacchikataṃ aphassitaṃ2 paññāya, te tattha paresaṃ saddhāya gaccheyyuṃ:
Saddhindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti, amataparāyanaṃ amatapariyosānaṃ,
viriyindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti, amataparāyanaṃ amatapariyosānaṃ,
satindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti, amataparāyanaṃ amatapariyosānaṃ,
samādhindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti, amataparāyanaṃ
amatapariyosānaṃ, paññindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti, amataparāyanaṃ
amatapariyosānanti? Yesañca kho etaṃ bhante, ñātaṃ diṭṭhaṃ viditaṃ sacchikataṃ phassitaṃ
paññāya, nikkaṅkhā te tattha nibbicikicchā, saddhindriyaṃ bhāvitaṃ bahulīkataṃ
amatogadhaṃ hoti, amataparāyanaṃ amatapariyosānaṃ, viriyindriyaṃ bhāvitaṃ bahulīkataṃ
amatogadhaṃ hoti, amataparāyanaṃ amatapariyosānaṃ, satindriyaṃ bhāvitaṃ bahulīkataṃ
amatogadhaṃ hoti, amataparāyanaṃ amatapariyosānaṃ, samādhindriyaṃ bhāvitaṃ
bahulīkataṃ amatogadhaṃ hoti, amataparāyanaṃ amatapariyosānaṃ, paññindriyaṃ bhāvitaṃ
bahulīkataṃ amatogadhaṃ hoti, amataparāyanaṃ amatapariyosānaṃ. Mayhampi kho etaṃ
bhante, ñātaṃ diṭṭhaṃ viditaṃ sacchikataṃ phassitaṃ paññāya. Nikkaṅakhvāhaṃ tattha
nibbicikiccho saddhindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti, amataparāyanaṃ
amatapariyosānaṃ, viriyindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti, amataparāyanaṃ
amatapariyosānaṃ, satindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti, amataparāyanaṃ
amatapariyosānaṃ, samādhindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti,
amataparāyanaṃ amatapariyosānaṃ, paññindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti,
amataparāyanaṃ amatapariyosānanti.

Sādhu sādhu sāriputta, yesaṃ hetaṃ3 sāriputta, aññātaṃ assa adiṭṭhaṃ aviditaṃ asacchikataṃ
aphassitaṃ paññāya te tattha paresaṃ saddhāya gaccheyyuṃ, saddhindriyaṃ bhāvitaṃ
bahulīkataṃ amatogadhaṃ hoti, amataparāyanaṃ amatapariyosānaṃ, viriyindriyaṃ bhāvitaṃ
bahulīkataṃ amatogadhaṃ hoti, amataparāyanaṃ amatapariyosānaṃ, satindriyaṃ bhāvitaṃ
bahulīkataṃ amatogadhaṃ hoti, amataparāyanaṃ amatapariyosānaṃ, samādhindriyaṃ
bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti, amataparāyanaṃ amatapariyosānaṃ, paññindriyaṃ
bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti, amataparāyanaṃ amatapariyosānaṃ. Yesañca kho
etaṃ sāriputta, ñātaṃ diṭṭhaṃ viditaṃ sacchikataṃ phassitaṃ paññāya nikkaṅkhā te tattha
nibbicikicchā, saddhindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti, amataparāyanaṃ
amatapariyosānaṃ, viriyindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti, amataparāyanaṃ
amatapariyosānaṃ, satindriyaṃ bhāvitaṃ bahulīkataṃ [PTS Page 222] [\q 222/]
amatogadhaṃ hoti, amataparāyanaṃ amatapariyosānaṃ, samādhindriyaṃ bhāvitaṃ
bahulīkataṃ amatogadhaṃ hoti, amataparāyanaṃ amatapariyosānaṃ, paññindriyaṃ bhāvitaṃ
bahulīkataṃ amatogadhaṃ hoti, amataparāyanaṃ amatapariyosānanti.

---------------------------
1. Aññātaṃ adiṭṭhaṃ - syā.
2. Apassitaṃ - sī 1. Syā.
3. Yesañhi taṃ - syā.

[BJT Page 392] [\x 392/]

4. 5. 5

Pubbārāmasuttaṃ

1729. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātupāsāde. Tatra kho
bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato pacchassosuṃ
bhagavā etadavoca:
Katinnaṃ1 nu kho bhikkhave indriyānaṃ bhāvitattā bahulīkatattā khīṇāsavo bhikkhu aññaṃ
vyākaroti: "khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti
pajānāmī"ti. Bhagavammūlakā no bhanthe, dhammā bhagavaṃ paṭisaraṇā. Bhagavato sutto
bhikkhū dhāressantīti.
Ekassa kho bhikkhave, indriyassa bhāvitattā bahulīkatattā khīṇāsavo bhikkhu aññaṃ
vyākaroti: "khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti
pajānāmī"ti. Katamassa ekassa? Paññindriyassa. Paññavato bhikkhave, ariyasāvakassa
tadanvayā saddhā saṇṭhāti. Tadanvayaṃ viriyaṃ saṇṭhāti. Tadanvayā sati saṇṭhāti.
Tadanvayo samādhi saṇṭhāti. Imassa kho bhikkhave, ekassa indriyassa bhāvitattā
bahulīkatattā khīṇāsavo bhikkhu aññaṃ vyākaroti: "khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ
karaṇīyaṃ nāparaṃ itthattāyāti pajānāmītī"ti.

4. 5. 6

Dutiya pubbārāmasuttaṃ

1730. Katinnaṃ nu kho bhikkhave, indriyānaṃ bhāvitattā bahulīkatattā khīṇāsavo bhikkhu
aññaṃ byākaroti:
"Khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāmī"ti.
Bhagavamūlakā no bhanthe, dhammā bhagavaṃ paṭisaraṇaṃ. Bhagavato sutvā bhikkhū
dhāressantīti.

[PTS Page 223] [\q 223/]
Dvinnaṃ kho bhikkhave, indriyassa bhāvitattā bahulīkatattā khīṇāsavo bhikkhu aññaṃ
byākaroti: "khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti
pajānāmī"ti. Katamesaṃ dvinnaṃ. Ariyā ca paññāya, ariyāya ca vimuttiyā. Yā hissa
bhikkhave, ariyā paññā tadassa paññindriyaṃ, yā hissa bhikkhave, ariyā vimutti tadassa
samādhindriyaṃ,
Imesaṃ kho bhikkhave, dvinnaṃ indriyānaṃ bhāvitattā bahulīkatattā khīṇāsavo bhikkhu
aññaṃ byākaroti: "khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti
pajānāmītī"ti.

--------------------------
1. Katinaṃ - syā.

[BJT Page 394] [\x 394/]

4. 5. 7

Tatiya pubbārāmasuttaṃ

1731. Katinnaṃ nu kho bhikkhave, indriyānaṃ bhāvitattā bahulīkatattā khīṇāsavo bhikkhu
aññaṃ byākaroti: "khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti
pajānāmī"ti. Bhagavammūlakā no bhanthe, dhammā bhagavaṃ paṭisaraṇā. Bhagavato sutvā
bhikkhū dhāressantīti.

Catunnaṃ kho bhikkhave, indriyānaṃ bhāvitattā bahulīkatattā khīṇāsavo bhikkhu aññaṃ
byākaroti: "khīṇā jāti vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattāyāti
pajānāmī"ti. Katamesaṃ catunnaṃ. Viriyindriyassa satindriyassa samādhindriyassa
paññindriyassa. Imesaṃ kho bhikkhave, catunnaṃ indriyānaṃ bhāvitattā bahulīkatattā
khīṇāsavo bhikkhu aññaṃ byākaroti: "khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ
nāparaṃ itthattāyāti pajānāmītī"ti.

4. 5. 8

Catuttha pubbārāmasuttaṃ

1732. Katinnaṃ nu kho bhikkhave, indriyānaṃ bhāvitattā bahulīkatattā khīṇāsavo bhikkhu
aññaṃ byākaroti:
"Khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāmī"ti.
Bhagavammūlakā no bhanthe, dhammā bhagavaṃ paṭisaraṇā. Bhagavato sutvā bhikkhū
dhāressantīti.

Pañcannaṃ kho bhikkhave, indriyassa bhāvitattā bahulīkatattā khīṇāsavo bhikkhu aññaṃ
byākaroti: "khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti
pajānāmī"ti. Katamesaṃ pañcannaṃ. [PTS Page 224] [\q 224/] saddhindriyassa
viriyindriyassa satindriyassa samādhindriyassa paññindriyassa.
Imesaṃ kho bhikkhave, pañcannaṃ indriyānaṃ bhāvitattā bahulīkatattā khīṇāsavo bhikkhu
aññaṃ byākaroti: "khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti
pajānāmītī"ti.

4. 5. 9

Piṇḍolasuttaṃ
1733. Ekaṃ samayaṃ bhagavā kosambiyaṃ viharati ghositārāme, tena kho pana samayena
āyasmatā piṇḍolabhāradvājena aññā byākatā hoti: "khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ
karaṇīyaṃ, nāparaṃ itthattāyāti pajānāmī"ti. Atha kho sambahulā bhikkhū yena bhagavā
tenupasaṃkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu.
Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ: "āyasmatā bhante
piṇḍolabhāradvājena aññā byākatā: "khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ,
nāparaṃ itthattāyāti pajānāmī"ti. Kinnukho bhante, atthavasaṃ sampassa mānena āyasmatā
piṇḍolabhāradvājena aññā byākatā: "khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ,
nāparaṃ itthattāyāti pajānāmīti,

[BJT Page 396] [\x 396/]

Tiṇṇaṃ kho pana bhikkhave, indriyānaṃ bhāvitattā bahulīkatattā piṇḍolabhāradvājena
bhikkhunā aññā byākatā: "khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ
itthattāyāti pajānāmīti. Katamesaṃ tiṇṇannaṃ: satindriyassa samādhindriyassa
paññindriyassa. Imesaṃ kho bhikkhave, tiṇṇannaṃ indriyānaṃ bhāvitattā bahulīkatattā
piṇḍolabhāradvājena bhikkhunā aññā byākatā: khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ
karaṇīyaṃ nāparaṃ itthattāyāti pajānāmī"ti. Imāni ca bhikkhave, tīṇi indriyāni mantāni:
khayantāni. Kissa khayantāti: jātijarāmaraṇassa. Jātijarāmaraṇaṃ khayantaṃ2 kho bhikkhave,
sampassamānena [PTS Page 225] [\q 225/] piṇḍolabhāradvājena bhikkhunā aññā
byākatā: "khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti
pajānāmī"ti.

4. 5. 10

Āpaṇasuttaṃ

1734. Ekaṃ samayaṃ bhagavā aṅgesu viharati āpaṇaṃ nāma aṅgānaṃ nigamo. Tatra kho
bhagavā āyasmantaṃ sāriputtaṃ āmantesi: "yo so sāriputta, ariyasāvako tathāgate ekantagato,
3 abhippasanno api nu so4 tathāgate vā tathāgatasāsane vā kaṅkheyya vā vicikiccheyya
vā"ti?

Yo so bhante, ariyasāvako tathāgate ekantagato3 abhippasanno na so tathāgate vā
tathāgatasāsane vā kaṅkheyya vā vicikiccheyya vā. Saddhassa hi bhante, ariyasāvakassa etaṃ
pāṭikaṅkhaṃ: "yaṃ āraddhaviriyo viharissati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ
dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu
dhammesu. Yaṃ hissa bhante, viriyaṃ tadassa viriyindriyaṃ. Saddhassa hi bhante,
ariyasāvakassa āraddhaviriyassa etaṃ pāṭikaṅkhaṃ: "yaṃ satimā bhavissati paramena
satinepakkena samannāgato cirakatampi cirabhāsitampi saritā anussaritā. Yā hissa bhante,
sati, tadassa satindriyaṃ. Saddhassa hi bhante, ariyasāvakassa āraddhaviriyassa
upaṭṭhitasatino etaṃ pāṭikaṅkhaṃ: "yaṃ vossaggārammaṇaṃ karitvā labhissati samādhiṃ
labhissati cittassekaggataṃ. Yo hissa bhante, samādhi tadassa samādhindriyaṃ.

---------------------------
1. Tiṇṇaṃ - syā, sīmu.
2. Khayanti - machasaṃ, syā, sīmu.
3. Ekantigato - sīmu.
4. Na so - machasaṃ, syā.

[BJT Page 398] [\x 398/]

Saddhassa hi bhante, ariyasāvakassa āraddhaviriyassa upaṭṭhitasatino [PTS Page 226] [\q
226/] samāhitacittassa etaṃ pāṭikaṅkhaṃ: "yaṃ evaṃ jānissati anamataggo kho saṃsāro
pubbā koṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ
saṃsarataṃ avijjāyatveva tamokāyassa1 asesavirāganirodho, santametaṃ padaṃ, paṇītametaṃ
padaṃ, yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo
nirodho nibbānaṃ, yā hissa bhante, paññā tadassa paññindriyaṃ, sa kho so2 bhante,
ariyasāvako evaṃ padahitvā padahitvā evaṃ abhisaddahati: "ime kho te dhammā ye' me
pubbe sutāva3 ahesuṃ, te'dānāhaṃ etarahi kāyena ca phusitvā4 viharāmi. Paññāya ca
anativijjha5 passāmī"ti. Yā hi'ssa bhante, saddhā tadassa saddhindriyanti.

Sādhu sādhu sāriputta, yo so sāriputta, ariyasāvako tathāgate ekantagato abhippasanno, na
so tathāgate vā tathāgatasāsane vā kaṅkheyya vā vicikiccheyya vā. Saddhassa hi sāriputta,
ariyasāvakassa etaṃ pāṭikaṅkhaṃ: "yaṃ āraddhaviriyo viharissati akusalānaṃ dhammānaṃ
pahānāya kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro
kusalesu dhammesu, yaṃ hissa sāriputta, viriyaṃ, tadassa viriyindriyaṃ. Saddhassa hi
sāriputta, ariyasāvakassa āraddhaviriyassa etaṃ pāṭikaṅkhaṃ "yaṃ āraddhaviriyo viharissati
akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya thāmavā
daḷhaparakkamo anikkhittadhuro kusalesu dhammesu, yaṃ hissa sāriputta, viriyaṃ, tadassa
yā hissa sāriputta, paññā tadassa paññindriyaṃ. Sa kho so sāriputta, ariyasāvako evaṃ
padahitvā padahitvā evaṃ saritvā saritvā evaṃ samādahitvā samādahitvā evaṃ pajānitvā
pajānitvā evaṃ abhisaddahati: "ime kho te dhammā ye'me pubbe sutāva ahesuṃ tedānāhaṃ6
[PTS Page 227] [\q 227/] etarahi kāyena ca phusitvā viharāmi paññāya ca ativijjha
passāmī"ti. Yā hissa sāriputta, saddhā tadassa saddhindriyantī.

Jarāvaggo pañcamo.

Tatruddānaṃ:

Jarā uṇṇābhabrāhmaṇo sāketo pubbakoṭṭhako,
Pubbārāmena cattāri piṇḍolo āpaṇena cāti. 7

--------------------------
1. Tamokāyasseva - sīmu, sī2.
2. Saddho so - machasaṃ.
3. Sutavā - machasaṃ.
4. Phassitvā - sī 1, 2.
5. Paṭivijjha - machasaṃ.
6. Tenāhaṃ - syā.
7. Saddhena - syā.

[BJT Page 400] [\x 400/]

6. Sūkarakhatavaggo

4. 6. 1

Sālāsuttaṃ

1735. Ekaṃ samayaṃ bhagavā kosalesu viharati sālāyaṃ1 brāhmaṇagāme. Tatra kho bhagavā
bhikkhū āmantesi bhikkhavoti bhadanteti te bhikkhū bhagavato paccassosuṃ bhagavā
etadavoca. Seyyathāpi bhikkhave, ye keci tiracchānagatā pāṇā, sīho tesaṃ migarājā2
aggamakkhāyati: yadidaṃ thāmena javena sūriyena3 evameva kho bhikkhave, ye keci
bodhipakkhiyā dhammā, paññindriyaṃ tesaṃ aggamakkhāyati: yadidaṃ bodhāya.

Katame ca bhikkhave, bodhipakkhiyā dhammā? Saddhindriyaṃ bhikkhave, bodhipakkhiyo
dhammo taṃ bodhāya saṃvattati. Viriyindriyaṃ bodhipakkhiyo dhammo, taṃ bodhāya
saṃvattati. Satindriyaṃ bodhipakkhiyo dhammo, taṃ bodhāya saṃvattati. Samādhindriyaṃ
bodhipakkhiyo dhammo, taṃ bodhāya saṃvattati.
Paññindriyaṃ bodhipakkhiyo dhammo, taṃ bodhāya saṃvattati. [PTS Page 228] [\q 228/]
seyyathāpi bhikkhave, ye keci tiracchānagatā pāṇā, sīho tesaṃ migarājā aggamakkhāyati,
yadidaṃ thāmena javena sūriyena. Evameva kho bhikkhave, ye keci bodhipakkhiyā dhammā,
paññindriyaṃ tesaṃ aggamakkhāyati: yadidaṃ bodhāyāti.

4. 6. 2

Mallakasuttaṃ

1736. Ekaṃ samayaṃ bhagavā mallakesu4 viharati uruvelakappaṃ nāma mallakānaṃ nigamo.
Tatra kho bhagavā bhikkhū āmantesi: yāva kīvañca bhikkhave, ariyasāvakassa ariyaṃ
ñāṇaṃ5 nuppannaṃ6 hoti neva tāva catunnaṃ indriyānaṃ saṇṭhiti hoti, neva tāva catunnaṃ
indriyānaṃ avaṭṭhiti hoti, yato ca kho bhikkhave, ariyasāvakassa ariyañāṇaṃ uppannaṃ hoti,
atha catunnaṃ indriyānaṃ saṇṭhiti hoti, atha catunnaṃ indriyānaṃ avaṭṭhiti hoti.

---------------------------
1. Kosalāyaṃ - syā.
2. Sīho migarājā tesaṃ - machasaṃ, syā.
3. Sūrena - machasaṃ.
4. Mallikesu - machasaṃ.
5. Ariyañāṇaṃ - machasaṃ, syā.
6. Na uppannaṃ - machasaṃ, syā.

[BJT Page 402] [\x 402/]

Seyyathāpi bhikkhave, yāvakīvañca kūṭāgārassa kūṭaṃ na ussitaṃ hoti, neva tāva1
gopānasīnaṃ saṇṭhiti hoti, neva tāva gopānasīnaṃ avaṭṭhiti hoti. Yato ca kho bhikkhave,
kūṭāgārassa kūṭaṃ ussitaṃ hoti, atha kho gopānasīnaṃ saṇṭhiti hoti, atha kho gopānasīnaṃ
avaṭṭhiti hoti. Evameva kho bhikkhave, yāvakīvañca ariyasāvakassa ariyañāṇaṃ na
uppannaṃ hoti, neva tāva catunnaṃ indriyānaṃ saṇṭhiti hoti, neva tāva catunnaṃ
indirayānaṃ avaṭṭhiti hoti, yato ca kho bhikkhave, ariyasāvakassa ariyañāṇaṃ uppannaṃ
hoti, atha catunnaṃ indriyānaṃ saṇṭhiti hoti, atha catunnaṃ indriyānaṃ avaṭṭhiti hoti.
Katamesaṃ catunnaṃ: [PTS Page 229] [\q 229/] saddhindriyassa viriyindriyassa
satindriyassa samādhindriyassa. Paññavato bhikkhave, ariyasāvakassa tadanvayā saddhā
saṇṭhāti, tadanvayaṃ viriyaṃ saṇṭhāti, tadanvayā sati saṇṭhāti, tadanvayo samādhi
saṇṭhātīti.

4. 6. 3

Sekhasuttaṃ

1737. Ekaṃ samayaṃ bhagavā kosambiyaṃ viharati ghositārāme. Tatra kho bhagavā bhikkhū
āmantesi: atthi nu kho bhikkhave, 2 pariyāyo: yaṃ pariyāya āgamma sekho3 bhikkhu
sekhabhūmiyaṃ ṭhito4 sekho'smīti pajāneyya, asekho bhikkhu asekhabhūmiyaṃ ṭhito
asekho'smīti pajāneyyā'ti. Bhagavammūlakā no bhante, dhammā bhagavaṃ paṭisaraṇā.
Bhagavato sutvā bhikkhū dhāressantīti. Atthi bhikkhave, pariyāyo: yaṃ pariyāyaṃ āgamma
sekho bhikkhu sekhabhūmiyaṃ ṭhito sekhosmī'ti pajāneyya, asekho bhikkhu
asekhabhūmiyaṃ ṭhito asekhosmī'ti pajāneyya, katamo ca bhikkhave, pariyāyo, yaṃ
pariyāyaṃ āgamma sekho bhikkhu sekhabhūmiyaṃ ṭhito sekhosmī'ti pajānāti? Idha
bhikkhave, sekho bhikkhu idaṃ dukkhanti yathābhūtaṃ pajānāti. Ayaṃ dukkhasamudayoti
yathābhūtaṃ pajānāti, ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti, ayaṃ
dukkhanirodhagāminīpaṭipadāti yathabhūtaṃ pajānāti. Ayampi kho bhikkhave, pariyāyo,
yaṃ pariyāyaṃ āgamma sekho bhikkhu sekhabhūmiyaṃ ṭhito sekhosmī'ti pajānāti.
Punacaparaṃ bhikkhave, sekho bhikkhu iti paṭisañcikkhati: atthi nu kho ito bahiddhā añño
samaṇo vā brāhmaṇo vā yo evaṃ bhūtaṃ tacchaṃ tathā5 dhammaṃ [PTS Page 230] [\q 230/]
deseti, yathā bhagavā'ti. So evaṃ pajānati: natthi ito6 bahiddhā añño samaṇo vā
brāhmaṇo vā yo evaṃ bhūtaṃ tacchaṃ tathā dhammaṃ deseti, yathā bhagavā'ti. Ayampi kho
bhikkhave, pariyāyo: yaṃ pariyāyaṃ āgamma sekho bhikkhu sekhabhūmiyaṃ ṭhito
sekhosmī''ti pajānāti.

--------------------------
1. Tāvañca - sī 1, 2.
2. Atthi nu kho me bhikkhave - sī 1 2.
3. Sekkho - syā.
4. Saṇṭhito - syā.
5. Tathaṃ - machasaṃ, syā.
6. Natthi kho ito - machasaṃ.

[BJT Page 404] [\x 404/]

Punacaparaṃ bhikkhave, sekho bhikkhu pañcindriyāni pajānāti: saddhindriyaṃ viriyindriyaṃ
satindriyaṃ samādhindriyaṃ paññindriyaṃ, yaṃgatikāni yaṃparamāni yaṃbalāni1
yaṃpariyosānāni, naheva kho kāyena phusitvā2 viharati, paññāya ca ativijjha passati.
Ayampi kho bhikkhave: pariyāyo: yaṃ pariyāyaṃ āgamma sekho bhikkhu sekhabhūmiyaṃ
ṭhito sekhosmī'ti pajānāti.

Katamo ca bhikkhave, pariyāyo, yaṃ pariyāyaṃ āgamma asekho bhikkhu asekhabhūmiyaṃ
ṭhito asekhosmīti pajānāti? Idha bhikkhave, asekho bhikkhu pañcindriyāni pajānāti
saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ yaṃgatatikāni
yaṃparamāni yaṃbalāni yaṃpariyosānāti. Kāyena ca phusitvā viharati, paññāya ca ativijjha
passati. Ayampi kho bhikkhave, pariyāyo yaṃ pariyāyaṃ āgamma asekho bhikkhu
asekhabhūmiyaṃ ṭhito asekhosmīti pajānāti.

Punacaparaṃ bhikkhave, asekho bhikkhu cha indriyāni pajānāti. Cakkhundriyaṃ sotindriyaṃ
ghānindriyaṃ jivhindriyaṃ kāyindriyaṃ manindriyaṃ, imāni cha3 indriyāni sabbena sabbaṃ
sabbathā sabbaṃ aparisesaṃ nirujjhanti. 4 Aññāni cha5 indriyāni na kuhiñci kismiñci6
uppajjissantīti pajānāti. Ayampi kho bhikkhave, pariyāyo yaṃ pariyāyaṃ āgamma asekho
bhikkhu asekhabhūmiyaṃ ṭhito asekhosmīti pajānātīti.

4. 6. 4

Padasuttaṃ

[PTS Page 231] [\q 231/]
1738. Seyyathāpi bhikkhave, yāni kānici jaṅgamānaṃ pāṇānaṃ padajātāni, sabbāni tāni
hatthipade samodhānaṃ gacchanti, hatthipadaṃ tesaṃ aggamakkhāyati yadidaṃ
mahantattena. Evameva kho bhikkhave, yāni kānici padāni bodhāya saṃvattanti,
paññindriyaṃ padaṃ tesaṃ aggamakkhāyati yadidaṃ bodhāya. Katamāni ca bhikkhave,
padāni bodhāya saṃvattanti: saddhindriyaṃ bhikkhave padaṃ, taṃ bodhāya saṃvattati.
Viriyindriyaṃ padaṃ, taṃ bodhāya saṃvattati. Satindriyaṃ padaṃ, taṃ bodhāya saṃvattati.
Samādhindriyaṃ padaṃ, taṃ bodhāya saṃvattati. Paññindriyaṃ padaṃ, taṃ bodhāya
saṃvattati. Seyyathāpi bhikkhave, yāni kānici jaṅgamānaṃ pāṇānaṃ padajātāni sabbāni tāni
hatthipade samodhānaṃ gacchanti. Hatthipadaṃ tesaṃ aggamakkhāyati. Yadidaṃ
mahantattena. Evameva kho bhikkhave, yāni kānici padāni bodhāya saṃvattanti.
Paññindriyaṃ padaṃ tesaṃ aggamakkhāyati. Yadidaṃ bodhāyāti.

--------------------------
1. Yamaphalāni - machasaṃ, syā.
2. Phassitvā - sī 1, 2.
3. Imāni kho cha - machasaṃ, syā.
4. Nirujjhassanti - machasaṃ, syā.
5. Aññāni ca cha - machasaṃ, syā.
6. Kismici - sī 1, 2.

[BJT Page 406] [\x 406/]

4. 6. 5

Sārasuttaṃ

1739. Seyyathāpi bhikkhave, ye keci sāragandhā lohitacandanaṃ tesaṃ aggamakkhāyati.
Evameva kho bhikkhave, ye keci bodhipakkhikā dhammā paññindriyaṃ tesaṃ
aggamakkhāyati, yadidaṃ bodhāya. Katame ca bhikkhave, bodhipakkhikā dhammā:
Saddhindriyaṃ bodhipakkhiko dhammo, taṃ bodhāya saṃvattati.
Viriyindriyaṃ bodhipakkhiko dhammo, taṃ bodhāya saṃvattati.
Satindriyaṃ bodhipakkhiko dhammo, taṃ bodhāya saṃvattati.
Samādhindriyaṃ bodhipakkhiko dhammo, taṃ bodhāya saṃvattati.
Paññindriyaṃ bodhipakkhiko dhammo, taṃ bodhāya saṃvattati.
Seyyathāpi bhikkhave, ye keci sāragandhā lohitacandanaṃ tesaṃ aggamakkhāyati. Evameva
kho bhikkhave, ye keci bodhipakkhikā dhammā paññindriyaṃ tesaṃ aggamakkhāyati
yadidaṃ bodhāyāti.

4. 6. 6

Patiṭṭhitasuttaṃ

[PTS Page 232] [\q 232/]
1740. Sāvatthiyaṃ:

Ekadhamme patiṭṭhitassa bhikkhave, bhikkhuno pañcindriyāni bhāvitāni honti subhāvitāni.
Katamasmiṃ ekadhamme: appamāde. Katamo ca bhikkhave, appamādo. Idha bhikkhave
bhikkhu cittaṃ rakkhati āsavesu ca sāsavesu ca dhammesu. Tasmiṃ1 cittaṃ rakkhato āsavesu
ca sāsavesu ca dhammesu saddhindriyampi bhāvanāpāripūriṃ gacchati. Viriyindriyampi
bhāvanāpāripūriṃ gacchati. Satindriyampi bhāvanāpāripūriṃ gacchati. Samādhindriyampi
bhāvanāpāripūriṃ gacchati. Paññindriyampi bhāvanāpāripūriṃ gacchati. Evaṃ kho2
bhikkhave, ekadhamme patiṭṭhitassa bhikkhuno pañcindriyāni bhāvitāni honti
subhāvitānīti.

4. 6. 7

Brahmasuttaṃ

1741. Evaṃ me sutaṃ, ekaṃ samayaṃ bhagavā uruvelāyaṃ viharati najjā nerañjarāya tīre
ajapālanigrodhe paṭhamābhisambuddho. Atha kho bhagavato rahogatassa paṭisallīnassa
evaṃ cetaso parivitakko udapādi: pañcindriyāni. Bhāvitāni bahulīkatāni amatogadhāni honti
amataparāyanāni amatapariyosānāni. Katamāni pañca: saddhindriyaṃ bhāvitaṃ bahulīkataṃ
amatogadhaṃ hoti amataparāyanaṃ amatapariyosānaṃ. Viriyindriyaṃ bhāvitaṃ bahulīkataṃ
amatogadhaṃ hoti amataparāyanaṃ amatapariyosānaṃ. Satindriyaṃ bhāvitaṃ bahulīkataṃ
amatogadhaṃ hoti amataparāyanaṃ amatapariyosānaṃ. Samādhindriyaṃ bhāvitaṃ
bahulīkataṃ amatogadhaṃ hoti amataparāyanaṃ amatapariyosānaṃ. Paññindriyaṃ bhāvitaṃ
bahulīkataṃ amatogadhaṃ hoti amataparāyanaṃ amatapariyosānaṃ.

Imāni pañcindriyāni bhāvitāni bahulīkatāni amatogadhāni honti amataparāyanāni
amatapariyosānānī"ti.

---------------------------
1. Tassa - machasaṃ, syā.
2. Evampi kho - machasaṃ, syā.

[BJT Page 408] [\x 408/]

Atha kho sahampatī bhagavato cetasā cetoparivitakkamaññāya seyyathāpi nāma balavā
puriso sammiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ sammiñjeyya, evamevaṃ
brahmaloke1 antarahito bhagavato purato pāturahosi. [PTS Page 233] [\q 233/] atha kho
brahmā sahampati ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā
bhagavantaṃ etadavoca: evametaṃ bhagavā, evametaṃ sugata, pañcindriyāni bhāvitāni
bahulīkatāni amatogadhāni honti, amataparāyanāni amatapariyosānāni. Katamāni pañca:
saddhindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti amataparāyanaṃ amatapariyosānaṃ.
Viriyindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti amataparāyanaṃ amatapariyosānaṃ.
Satindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti amataparāyanaṃ amatapariyosānaṃ.
Samādhindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti amataparāyanaṃ
amatapariyosānaṃ. Paññindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti amataparāyanaṃ
amatapariyosānaṃ. Imāni pañcindriyāni bhāvitāni bahulīkatāni amatogadhāni honti
amataparāyanāni amatapariyosānāni. 2

Bhutapubbā'haṃ bhante, kassape sammāsambuddhe brahmacariyaṃ acariṃ. Tatra'pi3 maṃ
evaṃ jānanti: "sahako bhikkhu, sahako bhikkhū"ti. So kho'haṃ bhante, imesaṃ pañcannaṃ
indriyānaṃ bhāvitattā bahulīkatattā kāmesu kāmacchandaṃ virājetvā kāyassa bhedā
parammaraṇā sugatiṃ brahmalokaṃ uppanno tatra'pi maṃ evaṃ jānanti "brahmā sahampati
brahmā sahampatī"ti. Evametaṃ bhagavā, evametaṃ sutata, ahametaṃ jānāmi, ahametaṃ
passāmi. 4 Yathā imāni pañcindriyāni bhāvitāni bahulīkatāni amatogadhāni honti,
amataparāyanāni amatapariyosānānīti.

4. 6. 8

Sūkarakhatasuttaṃ

1742. Evaṃ me sutaṃ. Ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate
sūkarakhatāyaṃ5. Tatra kho bhagavā āyasmantaṃ sāriputtaṃ āmantesi: "kinnu kho sāriputta,
atthavasaṃ sampassamāno khīṇāsavo bhikkhu tathāgate vā tathāgatasāsane vā
paramanipaccakāraṃ6 pavattamāno pavattatī"ti?7 [PTS Page 234] [\q 234/] anuttaraṃ hi
bhante, yogakkhemaṃ8 sampassamāno khīṇāsavo bhikkhu tathāgate vā tathāgatasāsane vā
paramanipaccakāraṃ pavattamāno pavattatīti.

Sādhu, sādhu, sāriputta, anuttaraṃ hi sāriputta, yogakkhemaṃ sampassamāno khīṇāsavo
bhikkhu tathāgate vā tathāgatasāsane vā paramanipaccakāraṃ pavattamāno pavattati.
Katamo ca sāriputta, anuttaro yogakkhemo, yaṃ sampassamāno khīṇāsavo bhikkhu
tathāgate vā tathāgatasāsane vā paramanipaccakāraṃ pavattamāno pavattatīti. Idha bhante,
khīṇāsavo bhikkhu saddhindriyaṃ bhāveti upasamagāmiṃ sambodhagāmiṃ, viriyindriyaṃ
bhāveti upasamagāmiṃ sambodhagāmiṃ, satindriyaṃ bhāveti upasamagāmiṃ
sambodhagāmiṃ, samādhindriyaṃ bhāveti upasamagāmiṃ sambodhagāmiṃ,

----------------------------
1. Brahmalokato - sī 1, 2
2. Pariyosānānīti - 1, 2.
3. Acariṃ pe-tatrapi - sī 1, 2.
4. Ettha sī 1, 2 potthakesu ūnatā dissate.
5. Sūkarakhātāyaṃ - syā.
6. Nipaccākāraṃ - sīmu, sī 1, 2.
7. Pavattayamāno pavatteti - sīmu. Sī 1, 2.
8. Anuttaraṃ yogakkhemaṃ - machasaṃ, syā.

[BJT Page 410] [\x 410/]

Paññindriyaṃ bhāveti upasamagāmiṃ sambodhagāmiṃ, ayaṃ kho bhante, anuttaro
yogakkhemo yaṃ sampassamāno khīṇāsavo bhikkhu tathāgate vā tathāgatasāsane vā
paramanipaccakāraṃ pavattamāno pavattatīti.

Sādhu, sādhu, sāriputta, eso hi sāriputta, anuttaro yogakkhemo yaṃ sampassamāno
khīṇāsavo bhikkhu tathāgate vā tathāgatasāsane vā paramanipaccakāraṃ pavattamāno
pavattati. Katamo ca sāriputta, paramanipaccakāro yaṃ khīṇāsavo bhikkhu tathāgate vā
tathāgatasāsane vā paramanipaccakāraṃ pavattamāno pavattatīti. Idha bhante, khīṇāsavo
bhikkhu satthari sagāravo viharati sappatisso. 1 Dhamme sagāravo viharati sappatisso.
Saṅghe sagāravo viharati sappatisso. Sikkhāya sagāravo viharati sappatisso. Samādhismiṃ
sagāravo viharati sappatisso. Ayaṃ kho bhante, paramanipaccakāro yaṃ khīṇāsavo bhikkhu
tathāgate vā tathāgatasāsane vā paramanipaccakāraṃ pavattamāno pavattatīti.

[PTS Page 235] [\q 235/]
Sādhu, sādhu, sāriputta, eso hi sāriputta paramanipaccakāro yaṃ khīṇāsavo bhikkhu
tathāgate vā tathāgatasāsane vā paramanipaccakāraṃ pavattayamāno pavattatīti.

4. 6. 9

Uppādasuttaṃ

1743. Sāvatthiyaṃ:

Pañcimāni bhikkhave, indriyāni, bhāvitāni bahulīkatāni anuppannāni uppajjanti nāññatra
tathāgatassa pātubhāvā arahato sammāsambuddhassa. Katamāni pañca: saddhindriyaṃ
viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ. Imāni kho bhikkhave,
pañcindriyāni bhāvitāni bahulīkatāni anuppannāni uppajjanti nāññatra tathāgatassa
pātubhāvā arahato sammāsambuddhassāti.

4. 6. 10

Dutiya uppādasuttaṃ

1744. Sāvatthiyaṃ:

Pañcimāni bhikkhave, indriyāni, bhāvitāni bahulīkatāni anuppannāni uppajjanti nāññatra
sugatavinayā. Katamāni pañca: saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ
paññindriyaṃ. Imāni kho bhikkhave, pañcindriyāni bhāvitāni bahulīkatāni anuppannāni
uppajjanti nāññatra sugatavinayāti.

Sūkarakhatavaggo chaṭṭho.

Tatraddānaṃ:
Sālā mallakaṃ sekho ca padaṃ sāraṃ patiṭṭhitaṃ
Brahmā sūkarakhatañca uppādo apare duveti.

---------------------------
1. Sappaṭisso - syā.

[BJT Page 412] [\x 412/]

7. Sambodhivaggo

4. 7. 1

Saṃyojanasuttaṃ

[PTS Page 236] [\q 236/]
1745. Sāvatthiyaṃ:

Pañcimāni bhikkhave, indriyāni bhāvitāni bahulīkanāni saṃyojanappahānāya1 saṃvattanti.
Katamāni pañca: saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ.
Imāni kho bhikkhave, pañcindriyāni bhāvitāni bahulīkatāni saṃyojanappahānāya
saṃvattantīti.

4. 7. 2

Anusayasuttaṃ

1746. Pañcimāni bhikkhave, indriyāni bhāvitāni bahulīkanāni
Anusayasamugghātāya saṃvattanti. Katamāni pañca: saddhindriyaṃ viriyindriyaṃ
satindriyaṃ samādhindriyaṃ paññindriyaṃ. Imāni kho bhikkhave, pañcindriyāni bhāvitāni
bahulīkatāni anusayasamugghātāya saṃvattantīti.

4. 7. 2

Addhānasuttaṃ

1747. Pañcimāni bhikkhave, indriyāni bhāvitāni bahulīkanāni
Addhānapariññāya saṃvattanti.
Katamāni pañca: saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ.
Imāni kho bhikkhave, pañcindriyāni bhāvitāni bahulīkatāni addhānapariññāya saṃvattantīti.

4. 7. 4

Āsavakkhayasuttaṃ

1748. Pañcimāni bhikkhave, indriyāni bhāvitāni bahulīkanāni
Āsavānaṃ khayāya saṃvattanti.
Katamāni pañca: saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ.
Imāni kho bhikkhave, pañcindriyāni bhāvitāni bahulīkatāni āsavānaṃ khayāya saṃvattantīti.

----------------------------
1. Saṃyojanānaṃ pahānāya - syā.

[BJT Page 414] [\x 414/]

4. 7. 5
Phalasuttaṃ

1749. Pañcimāni bhikkhave, indriyāni. Katamāni pañca: saddhindriyaṃ viriyindriyaṃ
satindriyaṃ samādhindriyaṃ paññindriyaṃ. Imāni kho bhikkhave, pañcindriyāni. Imesaṃ kho
bhikkhave, pañcannaṃ indriyānaṃ bhāvitattā bahulīkatattā dvinnaṃ phalānaṃ aññataraṃ
phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā'ti.

4. 7. 6

Dutiya phalasuttaṃ

[PTS Page 237] [\q 237/]
1750. Pañcimāni bhikkhave, indriyāni. Katamāni pañca: saddhindriyaṃ viriyindriyaṃ
satindriyaṃ samādhindriyaṃ paññindriyaṃ. Imāni kho bhikkhave, pañcindriyāni. Imesaṃ kho
bhikkhave, pañcannaṃ indriyānaṃ bhāvitattā bahulīkatattā sattaphalā satta ānisaṃsā
pāṭikaṅkhā. Katame sattaphalā satta ānisaṃsā: diṭṭheva dhamme paṭigacca1 aññaṃ ārādheti,
no ce diṭṭheva dhamme paṭigacca aññaṃ ārādheti, atha maraṇakāle aññaṃ ārādheti, no ce
maraṇakāle aññaṃ ārādheti, atha pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā2
antarāparinibbāyī hoti, upahaccaparinibbāyī hoti, uddhaṃsoto akaniṭṭhagāmī. Imesaṃ kho
bhikkhave, pañcannaṃ indriyānaṃ bhāvitattā bahulīkatattā ime sattaphalā sattānisaṃsā
pāṭikaṅkhāti.

4. 7. 7

Rukkhasuttaṃ

1751. Seyyathāpi bhikkhave, ye keci jambudīpakā rukkhā, jambū tesaṃ aggamakkhāyati.
Evameva kho bhikkhave, ye keci bodhipakkhikā dhammā, paññindriyaṃ tesaṃ
aggamakkhāyati: yadidaṃ bodhāya. Katame ca bhikkhave, bodhipakkhikā dhammā:
Saddhindriyaṃ bhikkhave, bodhipakkhiko dhammo. Taṃ bodhāya saṃvattati. Viriyindriyaṃ
bodhipakkhiko dhammo. Taṃ bodhāya saṃvattati.
Satindriyaṃ bodhipakkhiko dhammo. Taṃ bodhāya saṃvattati.
Samādhindriyaṃ bodhipakkhiko dhammo. Taṃ bodhāya saṃvattati.
Paññindriyaṃ bodhipakkhiko dhammo. Taṃ bodhāya saṃvattati.
Seyyathāpi bhikkhave, ye keci jambudīpakā rukkhā, jambū tesaṃ aggamakkhāyati. Evameva
kho bhikkhave, ye keci bodhipakkhikā dhammā, paññindriyaṃ tesaṃ aggamakkhāyati
yadidaṃ bodhāyāti.

--------------------------
1. Paṭikacca - machasaṃ, syā, paṭihacca - sīmu, sī 1, 2.
2. Parikkhayāya - sīmu, sī 1, 2, syā.

[BJT Page 416] [\x 416/]
4. 7. 8

Dutiya rukkhasuttaṃ

[PTS Page 238] [\q 238/]
1752. Seyyathāpi bhikkhave, ye keci devānaṃ tāvatiṃsānaṃ rukkhā, pāricchattako tesaṃ
aggamakkhāyati. Evameva kho bhikkhave, ye keci bodhipakkhikā dhammā, paññindriyaṃ
tesaṃ aggamakkhāyati: yadidaṃ bodhāya. Katame ca bhikkhave, bodhipakkhikā dhammā:
saddhindriyaṃ bhikkhave, bodhipakkhiko dhammo. Taṃ bodhāya saṃvattati. Viriyindriyaṃ
bodhipakkhiko dhammo. Taṃ bodhāya saṃvattati.
Satindriyaṃ bodhipakkhiko dhammo. Taṃ bodhāya saṃvattati.
Samādhindriyaṃ bodhipakkhiko dhammo. Taṃ bodhāya saṃvattati.
Paññindriyaṃ bodhipakkhiko dhammo. Taṃ bodhāya saṃvattati.
Syethāpi bhikkhave, ye keci devānaṃ tāvatiṃsānaṃ rukkhā,
Pāricchattako tesaṃ aggamakkhāyati. Evameva kho bhikkhave, ye keci bodhipakkhikā
dhammā, paññindriyaṃ tesaṃ aggamakkhāyati yadidaṃ bodhāyāti.

4. 7. 9

Tatiya rukkhasuttaṃ

1753. Seyyathāpi bhikkhave, ye keci asurānaṃ rukkhā,
Cittapāṭalī tesaṃ aggamakkhāyati. Evameva kho bhikkhave, ye keci bodhipakkhikā
dhammā, paññindriyaṃ tesaṃ aggamakkhāyati: yadidaṃ bodhāya. Katame ca bhikkhave,
bodhipakkhikā dhammā: saddhindriyaṃ bhikkhave, bodhipakkhiko dhammo. Taṃ bodhāya
saṃvattati. Viriyindriyaṃ bodhipakkhiko dhammo. Taṃ bodhāya saṃvattati.
Satindriyaṃ bodhipakkhiko dhammo. Taṃ bodhāya saṃvattati.
Samādhindriyaṃ bodhipakkhiko dhammo. Taṃ bodhāya saṃvattati.
Paññindriyaṃ bodhipakkhiko dhammo. Taṃ bodhāya saṃvattati.
Syethāpi bhikkhave, ye keci asurānaṃ rukkhā, cittapāṭalī tesaṃ aggamakkhāyati. Evameva
kho bhikkhave, ye keci bodhipakkhikā dhammā, paññindriyaṃ tesaṃ aggamakkhāyati
yadidaṃ bodhāyāti.

4. 7. 10

Catuttha rukkhasuttaṃ

1754. Seyyathāpi bhikkhave, ye keci supaṇṇānaṃ rukkhā,
Koṭasimbalī1 tesaṃ aggamakkhāyati. Evameva kho bhikkhave, ye keci bodhipakkhikā
dhammā, paññindriyaṃ tesaṃ aggamakkhāyati: yadidaṃ bodhāya. [PTS Page 239] [\q 239/]
katame ca bhikkhave, bodhipakkhikā dhammā: saddhindriyaṃ bhikkhave, bodhipakkhiko
dhammo. Taṃ bodhāya saṃvattati. Viriyindriyaṃ bodhipakkhiko dhammo. Taṃ bodhāya
saṃvattati.
Satindriyaṃ bodhipakkhiko dhammo. Taṃ bodhāya saṃvattati.
Samādhindriyaṃ bodhipakkhiko dhammo. Taṃ bodhāya saṃvattati.
Paññindriyaṃ bodhipakkhiko dhammo. Taṃ bodhāya saṃvattati.
Syethāpi bhikkhave, ye keci supaṇṇānaṃ rukkhā, kūṭasimbalī tesaṃ aggamakkhāyati.
Evameva kho bhikkhave, ye keci bodhipakkhikā dhammā, paññindriyaṃ tesaṃ
aggamakkhāyati yadidaṃ bodhāyāti.

Sambodhivaggo sattamo.

Tatraddānaṃ:
Saṃyojanaṃ anusayaṃ addhānaṃ āsavakkhayaṃ,
Dve phalā caturo rukkhā vaggo tena pavuccatīti.

---------------------------
1. Kūṭasimbalī - sīmu, machasaṃ.

[BJT Page 418] [\x 418/]

8. Gaṅgāpeyyālo

4. 8. 1-12

Pācīnaninnādisuttāni

1755-1756. Syethāpi bhikkhave, gaṅgānadī pācīnaninnā pācīnapoṇā pācīnapabbhārā -pe-
nibbānapabbhāroti. [PTS Page 240] [\q 240/]

(Indriyasaṃyuttassa gaṅgāpeyyālo vivekanissitādivasena vitthāretabbo)

Gaṅgāpeyyāli yi.

Tatraddānaṃ:
Cha pācīnato ninnā cha ca ninnā samuddato,
Ete dve dvādasa honti vaggo tena pavuccatīti.

9. Appamādavaggo

4. 9. 1-10

Tathāgatādi suttāni

1767-1776. Yāvatā bhikkhave, sattā apadā vā dipadā vā catuppadā vā bahuppadā vā -pe-
bahulīkarotīti.

(Appamādavaggo vivekanissitādivasena vitthāretabbo. )

Appamādavaggo navamo.

Tatraddānaṃ:
Tathāgataṃ padaṃ kūṭaṃ mūlaṃ sārañaca vassikaṃ,
Rājā candimasuriyā ca vatthena dasamaṃ padanti.

10. Balakaraṇiyavaggo

4. 10. 1-12
Balādi suttāni

1777-1788. Seyyathāpi bhikkhave, ye keci balakaraṇiyā kammantā kayiranti -pe-
bahulīkarotīti.

(Balanaraṇīyavaggo dasamo.)

Tatraddānaṃ:
Balaṃ bījañca nāgo ca rukkhaṃ kumbhena sūkinaṃ,
Ākāsena ca dve meghā nāvā āgantukā nadīti.

[BJT Page 420] [\x 420/]

11. Esanāvaggo

4. 11. 1-40

Esanādi suttāni

1789-1828. Tisso imā bhikkhave, esanā. Katamā tisso: -pe- bhāvetabboti.
(Esanāvaggo ca vivekanissitādivasena vitthāretabbo. )

Esanāvaggo ekādasamo.

Tatraddānaṃ:
Esanā vidhā āsavo bhavo dukkhatā ca tisso,
Khīlaṃ malañca nīgho ca vedanā taṇhāhi cāti.

12. Oghavaggo

4. 12. 1-40

Oghādi suttāni

1829-1868. Cattāro me bhikkhave, oghā katame cattāro: -pe- bhāvetabboti.
(Oghavaggopi vivekanissitādivasena vitthāretabbo. )

Oghavaggo dvādasamo.

Tatruddānaṃ:
Ogho yogo upādānaṃ gantho anusayena ca,
Kāmaguṇā nīvaraṇā khandhā oruddhambhāgiyāti.

13. Punagaṅgāpeyyālo

4. 13. 1-36

Pācīnaninnādi suttāni

1869-1904. Seyyathāpi bhikkhave, gaṅgānadī -pe- nibbāna pabbhāroti.

(Indriyasaṃyuttassa punagaṅgāpyolavaggo rāgavinayādivasena amatogadhādivasena
nibbānaninnādivasena ca vitthāretabbo. Ekekasmiṃ tayo tayo katvā chattiṃsati suttannā
veditabbā. )

Punagaṅgāpeyyāli.

Tatraddānaṃ:
Cha pācīnato ninnā cha ca ninnā samuddato,
Ete dve dvādasa honti vaggo tena pavuccatīti.

[BJT Page 422] [\x 422/]

14. Punaappamādavaggo

4. 14. 1-30

Tathāgatādi suttāni

1905-1934. Yāvatā bhikkhave, sattā apadā vā -pebahulīkarotīti.
(Yathā vuttanayena vitthāretabbo tiṃsati suttantā veditabbā. )

Puna appamādavaggo cuddasamo.

Tatraddānaṃ:
Tathāgataṃ padaṃ kūṭaṃ mūlaṃ sārañca vassikaṃ,
Rājā candimasuriyā ca vatthena dasamaṃ padanti.

15. Punabalanaraṇiyavaggo

4. 15. 1-36

Balādi suttāni

1935-1970. Seyyathāpi bhikkhave, ye keci balakaraṇīyā kammantā -pe- bahulīkarotīti.

(Vuttanayeneva vitthārentena chattiṃsati suttantā veditabbā. )

Punabalakaraṇīyavaggo paṇṇarasamo.

Tatraddānaṃ:
Balaṃ bījañca nāgo ca rukkhaṃ kumbhena sūkinaṃ,
Ākāsena ca dve meghā nāvā āgantukā nadīti.

16. Punaesanāvaggo

4. 16. 1-120

Esanādi suttāni

1971-2090. Tisso imā bhikkhave, esanā -pebhāvetabboti.

(Pubbe vuttanayena ca abhiññādivasena ca vitthārentena vīsatisataṃ suttantā veditabbā. )

Punaesanāvaggo soḷasamo.

Tatraddānaṃ:
Esanā vidhā āsavo bhavo dukkhatā ca tisso,
Khīlaṃ malañca nīgho ca vedanā taṇhāhi cāti

[BJT Page 424] [\x 424/]

Puna oghavaggo

4. 17. 1-119

Oghādi suttāni

2091-2209. Cattāro'me bhikkhave, oghā -pebhāvetabbānīti.

4. 17. 120

Uddhambhāgiyasuttaṃ
2210. [PTS Page 241] [\q 241/] pañcimāni bhikkhave, uddhambhāgiyāni saṃyojanāni
katamāni pañca: rūparāgo arūparāgo māno uddhaccaṃ avijjā. Imāni kho bhikkhave,
pañcuddhambhāgiyāni saṃyojanāni, imesaṃ kho bhikkhave, pañcannaṃ uddhambhāgiyānaṃ
saṃyojanānaṃ pahānāya pañcindriyāni bhāvetabbāni. Katamāni pañca: idha bhikkhave,
bhikkhu saddhindriyaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,
viriyindriyaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, satindriyaṃ bhāveti
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, samādhindriyaṃ bhāveti nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ, paññindriyaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ
pahānāya imāni pañcindriyāni bhāvetabbānīti.

(Ettha ca vuttanayena abhiññādi vasena ca vitthārentena visaṃsataṃ suttantā veditabbā. )

Punaoghavaggo sattarasamo.

Tatraddānaṃ:

Ogho yogo upādānaṃ gantho anusayena ca,
Kāmaguṇā nīvaraṇā khandhā oruddhambhāgiyāti.

Indriyasaṃyuttaṃ samattaṃ.

Tatravagguddānaṃ:

Suddhakamudutara chaḷindriyā sukhindriyā jarāvaggehi pañca
Sūkarakhata sambodhayogaṅgāppamādabalakaraṇīyesanoghā
Punagaṅgāpeyyāla ādīhipi pañcahi vaggā sattarasa hontīti.

[BJT Page 426] [\x 426/]

5. Sammappadhāna saṃyuttaṃ

1. Gaṅgāpeyyālo

5. 1. 1

Pācīnaninnasuttaṃ

2211. Sāvatthiyaṃ:

Cattāro'me bhikkhave, sammappadhānā. Katame cattāro: idha bhikkhave, bhikkhu
anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati
viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Uppannānaṃ pāpakānaṃ akusalānaṃ
dhammānaṃ pahānāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.
Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati
cittaṃ paggaṇhāti padahati. Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya
bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati
cittaṃ paggaṇhāti padahati. Ime kho bhikkhave, cattāro sammappadhānāti.

Seyyathāpi bhikkhave, gaṅgā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho
bhikkhave, bhikkhu cattāro sammappadhāne bhāvento cattāro sammappadhāne
bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave,
bhikkhu cattāro sammappadhāne bhāvento cattāro sammappadhāne bahulīkaronto
nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu anuppannānaṃ
pāpākānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati
cittaṃ paggaṇhāti padahati. Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya
chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Anuppannānaṃ
kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ
paggaṇhāti padahati. Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya
bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati
cittaṃ paggaṇhāti padahati. Evaṃ kho bhikkhave, bhikkhu cattāro sammappadhāne
bhāvento cattāro sammappadhāne bahulīkaronto nibbānaninno hoti nibbānapoṇo
nibbānapabbhāroti.

[BJT Page 428] [\x 428/]

5. 1. 2-48
[PTS Page 242] [\q 242/]

Dutiyapācīnaninnādi suttāni

2212-2258. Cattārome bhikkhave, sammappadhānā katame cattāro -pe- nibbānapabbhāroti.

(Vuttanayena vitthāretabbo. )

Gaṅgāpeyyālo paṭhamo.

Tatraddānaṃ:

Cha pācīnato ninnā cha ca ninnā samuddato,
Ete dve dvādasa honti vaggo tena pavuccatīti.

2. Appamādavaggo

5. 2. 1-40

Tathāgatādi suttāni

2259-2298. Yāvatā bhikkhave, sattā apadā vā dipadā vā catuppadā vā bahuppadā vā -pe-
bahulīkarotīti.

(Yathāvuttanayena vitthāretabbo. )

Appamādavaggo dutiyo.

Tatraddānaṃ:

Tathāgataṃ padaṃ kūṭaṃ mūlaṃ sārena vassikaṃ,
Rājā candimasuriyā ca vatthena dasamaṃ padanti.

[BJT Page 430] [\x 430/]

3. Balakaraṇiyavaggo

5. 3. 1-48

Balādi suttāni
2299-2346. Seyyathāpi bhikkhave, ye keci balakaraṇiyā kammantā kayiranti, sabbe te
paṭhaviṃ nissāya paṭhaviyaṃ patiṭṭhāya evamete balakaraṇīyā kammantā kayiranti.
Evameva kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya cattāro sammappadhāne
bhāveti, cattāro sammappadhāne bahulīkaroti. Kathañca bhikkhave, bhikkhu sīlaṃ nissāya
sīle patiṭṭhāya cattāro sammappadhāne bhāveti, cattāro sammappadhāne bahulīkaroti: idha
bhikkhave,
Bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti
vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Uppannānaṃ pāpakānaṃ akusalānaṃ
dhammānaṃ pahānāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.
Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati
cittaṃ paggaṇhāti padahati. Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya
bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati
cittaṃ paggaṇhāti padahati. Evaṃ kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya
cattāro sammappadhāne bhāveti, cattāro sammappadhāne bahulīkarotīti -pe- bahulīkarotīti.

(Evaṃ aṭṭhatālīsa suttantā vitthāretabbā. )

Balakaraṇiyavaggo tatiyo.

Tatruddānaṃ:

Balaṃ bījañca nāgo ca rukkhaṃ kumbhena sūkinaṃ,
Ākāsena ca dve meghā nāvā āgantukā nadīti.

4. Esanāvaggo

5. 4. 1-160

Esanādi suttāni

2347-2506. Tisso imā bhikkhave, esanā katamā tisso: kāmesanā bhavesanā brahmacariyesanā.
Imā kho bhikkhave, tisso esanā. Imāsaṃ kho bhikkhave, tissannaṃ esanānaṃ abhiññāya
cattāro sammappadhānā bhavetabbā. Katame cattāro: idha bhikkhave, bhikkhu
anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati
viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Uppannānaṃ pāpakānaṃ
Akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ
paggaṇhāti padahati. Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti
vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Uppannānaṃ kusalānaṃ dhammānaṃ
ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti
vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Imesaṃ kho bhikkhave, tissannaṃ
esanānaṃ abhiññāya ime cattāro sammappadhānā bhāvetabbāti -pe- bhāvetabbāti.

[BJT Page 432] [\x 432/]

(Evaṃ abhiññāya pariññāya parikkhayāya pahānāyāti ca ekekasmiṃ soḷasa soḷasa katvā
ekasatasaṭṭhi suttantā vitthāretabbā. )

Esanāvaggo catuttho.

Tatraddānaṃ:

Esanā vidhā āsavo bhavo dukkhatā ca tisso
Khīlaṃ malañca nīgho ca vedanā taṇhāti cāti.

5. Oghavaggo

5. 5. 1-159

Oghādisuttāni

2507-2665. Cattārome bhikkhave, oghā -pebhāvetabboti.

(Vitthāretabbā. )

5. 5. 160

Uddhambhāgiyasuttaṃ

2666. Pañcimāni, bhikkhave, uddhambhāgiyāni saṃyojanāni. Katamāni pañca: rūparāgo
arūparāgo māno uddhaccaṃ avijjā. Imāni kho bhikkhave, pañcuddhambhāgiyāni saṃyojanāni.
Imesaṃ kho bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ pahānāya cattāro
sammappadhānā bhāvetabbā. Katame cattāro: idha bhikkhave, bhikkhu anuppannānaṃ
pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati
cittaṃ paggaṇhāti padahati. Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya
chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Anuppannānaṃ
kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ
paggaṇhāti padahati. Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya
bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati
cittaṃ paggaṇhāti padahati. Imesaṃ kho bhikkhave, pañcannaṃ uddhambhāgiyānaṃ
saṃyojanānaṃ pahānāya ime cattāro sammappadhānā bhāvetabboti.

(Vuttanayeneva ekasatasaṭṭhisuttantā vitthāretabbā)

Oghavaggo pañcamo.

Tatraddānaṃ:

[PTS Page 243] [\q 243/]
Ogho yogo upādānaṃ gantho anusayena ca
Kāmaguṇā nīvaraṇā khandhā oruddhambhāgiyāti.

Sammappadhānasaṃyuttaṃ samattaṃ.

Tatra vagguddānaṃ:

Gaṅgāpeyyāloppamādo balakaraṇīyesanā
Oghoti pañcevavaggā sammappadhānasaṃyutteti.

[BJT Page 434] [\x 434/]

6. Balasaṃyuttaṃ

1. Gaṅgāpeyyālavaggo

6. 1. 1-12

Pācīnaninnādi suttāni
[PTS Page 244] [\q 244/]

2667-2678. Sāvatthiyaṃ:

Pañcimāni bhikkhave, balāni, katamāni pañca: saddhābalaṃ viriyabalaṃ satibalaṃ
samādhibalaṃ paññābalaṃ. Imāni kho bhikkhave, pañca balāni. Seyyathāpi bhikkhave, gaṅgā
nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā evameva kho bhikkhave, bhikkhu pañca
balāni bhāvento pañca balāni bahulīkaronto nibbānaninno hoti nibbānapoṇo
nibbānapabbhāro. Kathañca bhikkhave, bhikkhu pañca balāni bhāvento pañca balāni
bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu
saddhābalaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Viriyabalaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Satibalaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Satibalaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Samādhibalaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Paññābalaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ
kho bhikkhave, bhikkhu pañca balāni bhāvento pañca balāni
Bahulīkaronto nibbāninno hoti nibbānapoṇo nibbānapabbhāroti -pe- nibbānapabbhāroti.

Gaṅgāpeyyālavaggo paṭhamo.

Tatraddānaṃ:

[PTS Page 245] [\q 245/]
Cha pācīnato ninnā cha ca ninnā samuddato
Ete dve dvādasa honti vaggo tena pavuccatīti.

2. Appamādavaggo

6. 2. 1-10

Tathāgatādi suttāni

2679-2688. Yāvatā bhikkhave sattā apadā vā dipadā vā -pe- bahulīkarotīti.
(Vivekanissitādivasena vitthāretabbāni. )

Appamādavaggo dutiyo.

Tatraddānaṃ:

Tathāgataṃ padaṃ kūṭaṃ mūlaṃ sārena vassikaṃ,
Rājā candima suriyā ca vatthena dasamaṃ padanti.

[BJT Page 436] [\x 436/]

3. Balakaraṇiyavaggo

6. 3. 1-12

Balādisuttāni

[PTS Page 246] [\q 246/]

2689-2700. Seyyathāpi bhikkhave, ye keci balakaraṇiyā kammantā -pe- bahulīkarotīti.

(Vuttanayena vitthāretabbāni. )

Balakaraṇiyavaggo tatiyo.

Tatruddānaṃ:

Balaṃ bījañca nāgo ca rukkhaṃ kumbhena sūkinaṃ
Ākāsena ca dve meghā nāvā āgantukā nadīti.

4. Esanāvaggo

6. 4. 1-40

Esanādi suttāni

2701-2740. Tisso imā bhikkhave, esanā. Katamā tisso: -pe- bhāvetabbānīti.
[PTS Page 247] [\q 247/] (vitthāretabbāni. )

Esanāvaggo catuttho.

Tatraddānaṃ:

Esanā vidhā āsavo bhavo dukkhatā ca tisso
Khīlaṃ malañca nīgho ca vedanā taṇhāti cāti.

5. Oghavaggo

6. 5. 1-39

Oghādi suttāni

2741-2779. Cattārome bhikkhave, oghā. Katame cattāro: -pe- bhāvetabbānīti.

[BJT Page 438] [\x 438/]

6. 5. 40

Uddhambhāgiyasuttaṃ

2780. Pañcimāni bhikkhave, uddhambhāgiyāni saṃyojanāni. Katamāni pañca: rūparāgo
arūparāgo māno uddhaccaṃ avijjā. Imāni kho bhikkhave, paccuddhambhāgiyāni saṃyojanāni.
Imesaṃ kho bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ abhiññāya pañca
balāni bhāvetabbāni. Katamāni pañca: idha bhikkhave, bhikkhu saddhābalaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyabalaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Satibalaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Satibalaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhibalaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Paññābalaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imesaṃ kho bhikkhave,
pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ abhiññāya imāni pañca balāni bhāvetabbānīti.

Oghavaggo pañcamo.

Tatraddānaṃ:

[PTS Page 248] [\q 248/]
Ogho yogo upādānaṃ gantho anusayena ca,
Kāmaguṇā nīvaraṇā khandhā oruddhambhāgiyāti.

6. Punagaṅgāpyolo

6. 6. 1-36

[PTS Page 249] [\q 249/] pācīnannādi suttāni

2781-2816. Seyyathāpi bhikkhave, gaṅgā nadī pācīnaninnā -pe- nibbānapabbhāroti.
(Rāgavinayapariyosānādivasena amatogadhādivasena nibbānaninnādivasena cāti ekekasmiṃ
tayo tayo katvā chattiṃsa suttantā vitthāretabbā. )

Punagaṅgāpeyyāli.

Tatraddānaṃ:
[PTS Page 250] [\q 250/]
Cha pācīnato ninnā cha ca ninnā samuddato,
Rate dve dvādasa honti vaggo tena pavuccatīti.

[BJT Page 440] [\x 440/]

7. Punaappamādavaggo

6. 7. 1-30

Tathāgatādi suttāni

2817-2846. Yāvatā bhikkhave, sattā apadā vā -pebahulīkarotīti.

(Vuttanayena tiṃsa suttantā vitthāretabbā)

Punaappamādavaggo sattamo.

Tatraddānaṃ:

Tathāgataṃ padaṃ kūṭaṃ mūlaṃ sārena vassikaṃ,
Rājā candimasuriyā ca vatthena dasamaṃ padanti.

8. Punabalakaraṇiyavaggo

6. 8. 1-36

Balādi suttāni

2847-2882. Seyyathāpi bhikkhave, ye keci balakaraṇiyā kammantā -pe- bahulīkarotī ti.

(Chattiṃsa suttantā vitthāretabbā)

Punabalakaraṇīyavaggo aṭṭhamo.

Tatraddānaṃ:

Balaṃ bījañca nāgo ca rukkhā kumbhena sūkinaṃ,
Ākāsena ca dve meghā nāvā āgantukā nadīti.

9. Punaesanāvaggo

6. 9. 1-120

Esanādi suttāni

2883-3002. Tisso imā bhikkhave, esanā. Katamā tisso: -pe- bhāvetabbānīti.
(Vivekanissitādivasena abhiññādivasena ca ekekasmiṃ dvādasa dvādasa katvā vīsaṃsata
suttantā vitthāretabbā.

Esanāvaggo navamo.

Tatraddānaṃ:

Esanā vidhā āsavo bhavo dukkhatā ca tisso,
Khīlaṃ malañca nīgho ca vedanā taṇhāti cāti.

[BJT Page 442] [\x 442/]

10. Punaoghavaggo

6. 10. 1-119

Oghādi suttāni

3003-3121. Cattārome bhikkhave, oghā. Katame cattāro: -pe- bhāvetabbānīti.

(Vuttanayeneva vitthāretabbāni. )

6. 10. 120

Uddhambhāgiyasuttaṃ

[PTS Page 251] [\q 251/]

3122. Pañcimāni bhikkhave, uddhambhāgiyāni saṃyojanāni katamāni pañca: rūparāgo
arūparāgo māno uddhaccaṃ avijjā. Imāni kho bhikkhave, pañcuddhambhāgiyāni saṃyojanāni.
Imesaṃ kho bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ pahānāya pañcabalāni
bhāvetabbāni. Katamāni pañca: idha bhikkhave bhikkhu saddhābalaṃ bhāveti,
nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Viriyabalaṃ bhāveti, nibbānaninnaṃ
nibbānapoṇaṃ nibbānapabbhāraṃ. Satibalaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ
nibbānapabbhāraṃ. Samādhibalaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ.
Paññābalaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho
bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ pahānāya imāni pañca balāni
bhāvetabbānīti.
Punaoghavaggo dasamo.

Tatraddānaṃ:

Ogho yogo upādānaṃ gantho anusayena ca,
Kāmaguṇā nīvaraṇā khandhā oruddhambhāgiyāti.

Balasaṃyuttaṃ samattaṃ.

Tatra vagguddānaṃ:

Gaṅgāpeyyāloppamādo balakaraṇīyesanā
Ogho tehi punādīhi balasaṃyuttakā dasāti.

[BJT Vol S 5-2] [\z S /] [\w Vb /]
[BJT Page 002] [\x 2/]
Suttantapiṭake
Saṃyuttanikāyo
Pañcamabhāge-dutiyo kaṇḍo
Mahāvaggo
7. Iddhipādasaṃyuttaṃ
[PTS Page 254] [\q 254/]

1. Cāpālavaggo
Namo tassa bhagavato arahato sammā sambuddhassa.
7. 1. 1.

Apāra suttaṃ

3123. Sāvatthiyaṃ:

Cattāro me bhikkhave, iddhipādā bhāvitā bahulīkatā apārā pāraṃ1 gamanāya saṃvattanti.
Katame cattāro? Idha bhikkhave, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ
iddhipādaṃ bhāveti, viriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti,
cittasamādhi padhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti,
vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Ime kho bhikkhave,
cattāro iddhipādā bhāvitā bahulīkatā apārā pāraṃ gamanāya saṃvattantīti.

7. 1. 2

Viraddha suttaṃ

3124. Yesaṃ kesañci bhikkhave, cattāro iddhipādā viraddhā, viraddho tesaṃ ariyo maggo
sammādukkhakkhayagāmī. Yesaṃ kesañci bhikkhave, cattāro iddhipādā āraddhā, āraddho
tesaṃ ariyo maggo sammādukkhakkhayagāmī. Katame cattāro?

--------------------------
1. Aparāparaṃ-sī1, 2.

[BJT Page 004] [\x 4/]

Idha bhikkhave, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ
bhāveti, viriyasamādhipadhāna saṅkhārasamannāgataṃ iddhipādaṃ bhāveti,
cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti,
vīmaṃsāsamādhipadhānasaṅkhāra samannāgataṃ iddhipādaṃ bhāveti. [PTS Page 255] [\q
255/] yesaṃ kesañci bhikkhave, ime cattāro iddhipādā viraddhā, viraddho tesaṃ ariyo
maggo sammādukkhakkhayagāmī. Yesaṃ kesañci bhikkhave, ime cattāro iddhipādā
āraddhā, āraddho tesaṃ ariyo maggo sammādukkhakkhayagāmīti.

7. 1. 3

Ariya suttaṃ

3125. Cattāro'me bhikkhave, iddhipādā bhāvitā bahulīkatā ariyā niyyānikā niyyanti
takkarassa sammādukkhakkhayāya. Katame cattāro? Idha bhikkhave, bhikkhu
chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti,
viriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti,
cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti,
vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Ime kho bhikkhave
cattāro iddhipādā bhāvitā bahulīkatā ariyā niyyānikā niyyanti takkarassa
sammādukkhakkhayāyāti.

7. 1. 4

Nibbidā suttaṃ

3126. Cantāro'me bhikkhave, iddhipādā bhāvitā bahulīkatā ekantanibbidāya virāgāya
nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti. Katame cattāro?

Idha bhikkhave, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ
bhāveti, viriyasamādhi padhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti,
cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti,
vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Ime kho bhikkhave,
cattāro iddhipādā bhāvitā bahulīkatā ekantanibbidāya virāgāya nirodhāya upasamāya
abhiññāya sambodhāya nibbānāya saṃvattantīti.
[BJT Page 006] [\x 6/]

7. 1. 5

Padesa suttaṃ

3127. Ye hi keci bhikkhave, atītamaddhānaṃ samaṇā vā brāhmaṇā vā iddhippadesaṃ
abhinipphādesuṃ, sabbe te catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā. Ye hi [PTS Page
256] [\q 256/] keci bhikkhave, anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā
iddhippadesaṃ abhinipphādessanti, sabbe te catunnaṃ iddhipādānaṃ bhāvitantā
bahulīkatattā. Ye hi keci bhikkhave, etarahi samaṇā vā brāhmaṇā vā iddhippadesaṃ
abhinipphādenti, sabbe te catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā. Katamesaṃ
catunnaṃ? Idha bhikkhave, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ
iddhipādaṃ bhāveti, viriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti,
cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti,
vīmaṃsāsamādhipadhāna-saṅkhārasamannāgataṃ iddhipādaṃ bhāveti.
Ye hi keci bhikkhave, atītamaddhānaṃ samaṇā vā brāhmaṇā vā iddhippadesaṃ
abhinipphādesuṃ sabbe te imesaṃ yeva catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā. Ye
hi keci bhikkhave, anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā iddhippadesaṃ
abhinipphādessanti sabbe te imesaṃ yeva catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā.
Ye hi keci bhikkhave, etarahi samaṇā vā brāhmaṇā vā iddhippadesaṃ abhinipphādenti
sabbe te imesaṃ yeca catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattāti.

7. 1. 6

Samatta suttaṃ

[PTS Page 257] [\q 257/]

3128. Ye hi keci bhikkhave, atītamaddhānaṃ samaṇā vā brāhmaṇā vā samattaṃ iddhiṃ
abhinipphādesuṃ, sabbe te catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā. Ye hi keci
bhikkhave, anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā samantaṃ iddhiṃ
abhinipphādessanti sabbe te catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā. Ye hi keci
bhikkhave, etarahi samaṇā vā brāhmaṇā vā samattaṃ iddhiṃ abhinipphādenti, sabbe te
catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā. Katamesaṃ catunnaṃ: idha bhikkhave,
bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti,
viriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti,
cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti,
vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Ye hi keci bhikkhave,
atītamaddhānaṃ samaṇā vā brāhmaṇā vā samattaṃ iddhiṃ abhinipphādesuṃ sabbe te
imesaṃ yeva catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā. Ye hi keci bhikkhave,
anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā samattaṃ iddhiṃ abhinipphādessanti sabbe te
imesaṃ yeva catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā. Ye hi keci bhikkhave, etarahi
samaṇā vā brāhmaṇā vā samattaṃ iddhiṃ abhinipphādenti, sabbe te imesaṃ yeva catunnaṃ
iddhipādānaṃ bhāvitattā bahulīkatattāti.

[BJT Page 008] [\x 8/]

7. 1. 7

Bhikkhu suttaṃ

3129. Ye hi keci bhikkhave, atītamaddhānaṃ bhikkhū āsavānaṃ khayā anāsavaṃ cetovimuttiṃ
paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihariṃsu, sabbe
te catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā. Ye hi keci bhikkhave,
anāgatamaddhānaṃ bhikkhū āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva
dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissanti sabbe te catunnaṃ
Iddhipādānaṃ bhāvitattā bahulīkatattā. Ye hi keci bhikkhave, etarahi bhikkhū āsavānaṃ
khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā
upasampajja viharanti, sabbe te catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā. Katamesaṃ
catunnaṃ: idha bhikkhave, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ
iddhipādaṃ bhāveti, viriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti,
cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti,
vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Ye hi keci bhikkhave,
atītamaddhānaṃ bhikkhū āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva
dhamme sayaṃ abhiññā sacchikatvā upasampajja vihariṃsu sabbe te imesaṃ yeva catunnaṃ
iddhipādānaṃ bhāvitattā bahulīkatattā. Ye hi keci bhikkhave, anāgatamaddhānaṃ bhikkhū
āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā
sacchikatvā upasampajja viharissanti sabbe te imesaṃ yeva catunnaṃ iddhipādānaṃ
bhāvitattā bahulīkatattā. Ye hi keci bhikkhave, etarahi bhikkhū āsavānaṃ khayā anāsavaṃ
cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja
viharanti sabbe te imesaṃ yeva catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattāti.

7. 1. 8
Arahanta suttaṃ

3130. Cattāro me bhikkhave, iddhipādā. Katame cattāro? Idha bhikkhave, bhikkhu
chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti,
viriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti,
cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti,
vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Ime kho bhikkhave,
cattāro iddhipādā. Imesaṃ kho bhikkhave, catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā
tathāgato arahaṃ sammā sambuddhoti vuccatīti.

[BJT Page 010] [\x 10/]

7. 1. 9

Ñāṇa suttaṃ

[PTS Page 258] [\q 258/]

3131. Ayaṃ chandasamādhipadhānasaṅkhārasamannāgato iddhipādoti me bhikkhave, pubbe
ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi
āloko udapādi. So kho panāyaṃ chandasamādhipadhānasaṅkhārasamannāgato iddhipādo
bhāvetabboti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ
udapādi paññā udapādi vijjā udapādi āloko udapādi. So kho panāyaṃ
chandasamādhipadhānasaṅkhārasamannāgato iddhipādo bhāvitoti bhikkhave, pubbe
ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi
āloko udapādi.

Ayaṃ viriyasamādhipadhānasaṅkhārasamannāgato iddhipādoti me bhikkhave, pubbe
ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi
āloko udapādi. So kho panāyaṃ viriyasamādhipadhānasaṅkhārasamannāgato iddhipādo
bhāvetabboti me bhikkhave cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi
āloko udapādi. So kho panāyaṃ viriyasamādhipadhānasaṅkhārasamannāgato iddhipādo
bhāvitoti me bhikkhave cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi
āloko udapādi.

Ayaṃ cittasamādhipadhānasaṅkhārasamannāgato iddhipādoti me bhikkhave, pubbe
ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi
āloko udapādi. So kho panāyaṃ cittasamādhipadhānasaṅkhārasamannāgato iddhipādo
bhāvetabboti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ
udapādi paññā udapādi vijjā udapādi āloko udapādi. So kho panāyaṃ
cittasamādhipadhānasaṅkhārasamannāgato iddhipādo bhāvitoti me bhikkhave, pubbe
ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi
āloko udapādi.

Ayaṃ vīmaṃsāsamādhipadhānasaṅkhārasamannāgato iddhipādoti me bhikkhave, pubbe
ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi
āloko udapādi. So kho panāyaṃ vīmaṃsāsamādhipadhānasaṅkhārasamannāgato iddhipādo
bhāvetabboti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ
udapādi paññā udapādi vijjā udapādi āloko udapādi. So kho panāyaṃ
vīmaṃsāsamādhipadhānasaṅkhārasamannāgato iddhipādo bhāvitoti me bhikkhave, pubbe
ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi
āloko udapādīti.

7. 1. 10

Cetiya suttaṃ

3132. Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. [PTS Page 259]
[\q 259/] atha kho bhagavā pubbaṇhasamayaṃ nīvāsetvā pattacīvaramādāya vesāliṃ
piṇḍāya pāvisi. Vesāliyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto āyasmantaṃ
ānandaṃ āmantesi: "gaṇahāhi ānanda, nisīdanaṃ yena cāpālaṃ cetiyaṃ1
tenupasaṅkamissāma2 divāvihārāyā" ti. "Evaṃ bhante"ti kho āyasmā ānando bhagavato
paṭissutvā nisīdanaṃ ādāya bhagavantaṃ piṭṭhito piṭṭhito anubandhi. Atha kho bhagavā
yena cāpālaṃ cetiyaṃ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Āyasmāpi kho
ānando bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ
ānandaṃ bhagavā etadavoca:

---------------------------
1. Cāpālacetiyaṃ- syā
2. Tenupasaṃkamissāmi-sīmu

[BJT Page 012] [\x 12/]

Ramaṇīyā ānanda, vesālī, ramaṇīyaṃ udenaṃ cetiyaṃ, ramaṇīyaṃ gotamakaṃ cetiyaṃ,
ramaṇīyaṃ sattambaṃ cetiyaṃ, ramanīyaṃ bahuputtaṃ cetiyaṃ, ramaṇīyaṃ sārandadaṃ
cetiyaṃ, ramaṇīyaṃ cāpālaṃ cetiyaṃ. Yassa kassaci ānanda, ime cattāro iddhipādā bhāvitā
bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, so ākaṅkhamāno kappaṃ
vā tiṭṭheyya kappāvasesaṃ vā. Tathāgatassa kho ānanda, cattāro iddhipādā bhāvitā
bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susāmāraddhā. Ākaṅkhamāno ānanda,
tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vāti. Evampi kho āyasmā ānando bhagavatā
oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṃ. Na
bhagavantaṃ yāci "tiṭṭhatu bhante, bhagavā kappaṃ, tiṭṭhatu sugato kappaṃ,
bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussāna"
nti. Yathā taṃ mārena pariyuṭṭhitacitto.

(Dutiyampi kho bhagavā āyasmantaṃ ānandaṃ etadavoca: "ramaṇīyā ānanda, vesāli
ramaṇīyaṃ udenaṃ cetiyaṃ, ramaṇīyaṃ gotamakaṃ cetiyaṃ, ramaṇīyaṃ sattambaṃ cetiyaṃ,
ramaṇīyaṃ bahuputtaṃ cetiyaṃ, ramaṇīyaṃ sārandadaṃ cetiyaṃ, ramaṇīyaṃ cāpālaṃ
cetiyaṃ. Yassa kassaci ānanda ime cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā
anuṭṭhitā paricitā susamāraddhā so ākaṅkhamāno kappaṃ vā tiṭṭheyya kappāvasesaṃ vā. "
Tathāgatassa kho ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā
anuṭṭhitā paricitā susamāraddhā. Ākaṅkhamāno ānanda tathāgato kappaṃ vā tiṭṭheyya
kappāvasesaṃ vāti. Evampi kho āyasmā ānando bhagavatā oḷārike nimitte kayiramāne
oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṃ. Na bhagavantaṃ yāci "tiṭṭhatu bhante,
bhagavā kappaṃ, tiṭṭhatu sugato kappaṃ, bahujanahitāya bahujanasukhāya lokānukampāya
atthāya hitāya sukhāya devamanussāna"nti. Yathā taṃ mārena pariyuṭṭhitacitto. [PTS Page
260] [\q 260/] tatiyampi kho bhagavā āyasmantaṃ ānandaṃ etadavoca: "ramaṇīyā
ānanda vesālī, ramaṇīyaṃ udenaṃ cetiyaṃ, ramaṇīyaṃ gotamakaṃ cetiyaṃ, ramaṇīyaṃ
sattambaṃ cetiyaṃ, ramaṇīyaṃ bahuputtaṃ cetiyaṃ, ramaṇīyaṃ sārandadaṃ cetiyaṃ,
ramaṇīyaṃ cāpālaṃ cetiyaṃ. Yassa kassaci ānanda, cattāro iddhipādā bhāvitā bahulīkatā
yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, so ākaṅkhamāno ānanda, kappaṃ vā
tiṭṭheyya kappāvasesaṃ vā. Tathāgatassa kho ānanda, cattāro iddhipādā bhāvitā bahulīkatā
yānīkatā vatthukatā anuṭṭhitā parivitā susamāraddhā. Ākaṅkhamāno ānanda, tathāgato
kappaṃ vā tiṭṭheyya kappāvasesaṃ vāti.

Evampi kho āyasmā ānando bhagavatā oḷārike nimitte kayiramāne oḷārike obhāse
kayiramāne nāsakkhi paṭivijjhadhituṃ. Na bhagavantaṃ yāci: "tiṭṭhatu bhante bhagavā
kappaṃ tiṭṭhatu sugato kappaṃ bahujanahitāya bahujanasukhāya lokānukampāya atthāya
hitāya sukhāya devamanussāna"nti. Yathā taṃ mārena pariyuṭṭhitacitto1)

--------------------------
1. Na dissate'yaṃ pāṭho sī1 2 potthakesu

[BJT Page 014] [\x 14/]

Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi. Gaccha kho tvaṃ ānanda, yassadāni kālaṃ
maññasīti. Evaṃ bhanteti kho āyasmā ānando bhagavato paṭissutvā uṭṭhāyāsanā
bhagavantaṃ abhivādetvā padakkhinaṃ katvā avidūre aññatarasmiṃ rukkhamūle nisīdi.

Atha kho māro pāpimā1 yena bhagavā tenupasaṅkami. Upasaṃkamitvā bhagavantaṃ
etadavoca "parinibbātu'dāni bhante, bhagavā, parinibbātu sugato2, parinibbānakālo' dāni
bhante, bhagavato, bhāsitā kho panesā bhante bhagavatā vācā: na tāvāhaṃ [PTS Page 261]
[\q 261/] pāpīma, parinibbāyissāmi yāva me bhikkhū na sāvakā bhavissanti viyattā
vinītā visāradā pattayogakkhemā bahussutā3 dhammadharā dhammānudhammapaṭipannā
sāmīcipaṭipannā anudhammacārino sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desissanti
paññāpessanti paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti uppannaṃ
parappavādaṃ sahadhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ
desissantī" ti.

Santi kho pana bhante, etarahi bhikkhū bhagavato sāvakā viyattā vinītā visāradā
pattayogakkhemā bahussutā dhammadharā dhammānudhammapaṭinnā sāmīcipaṭipannā
anudhammacārino, sakaṃ ācariyakaṃ uggahetvā ācikkhanti desenti paññāpenti vivaranti
vibhajanti uttānīkaronti, uppannaṃ parappavādaṃ sahadhammena suniggahītaṃ niggahetvā
sappāṭihāriyaṃ dhammaṃ desenti. Parinibbātu 'dāni bhante, bhagavā, parinibbātu sugato,
parinibbānakālo'dāni bhante, bhagavato.

Bhāsitā kho panesā bhante, bhagavatā vācā: " na tāvāhaṃ pāpima, parinibbayissāmi yāva me
bhikkhuniyo na sāvikā bhavissanti viyattā vinītā visāradā pattayogakkhemā bahussutā3
dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacāriniyo sakaṃ
ācariyakaṃ uggahetvā ācikkhissanti desissanti paññāpessanti paṭṭhapessanti vivarissanti
vibhajissanti uttānīkarissanti uppannaṃ parappavādaṃ sahadhammena suniggahītaṃ
niggahetvā sappāṭihāriyaṃ dhammaṃ desissantī" ti. Santi kho pana bhante, etarahi
bhikkhuniyo bhagavato sāvikā viyattā vīnītā visāradā pattayogakkhemā bahussutā
dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacāriniyo, sakaṃ
ācariyakaṃ uggahetvā ācikkhanti desenti paññāpenti paṭṭhapenti vivaranti vibhajanti
uttānīkaronti, uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā
sappāṭihāriyaṃ dhammaṃ desenti. Parinibbātu'dāni bhante, bhagavā, parinibbātu sugato,
parinibbānakālo'dāni bhante, bhagavato.

Bhāsitā kho panesā bhante, bhagavatā vācā: "na tvāhaṃ pāpima, parinibbayissāmi yāva me
upāsakā na sāvakā bhavissanti viyattā vinītā visāradā pattayogakkhemā bahussutā3
dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacārino, sakaṃ
ācariyakaṃ uggahetvā ācikkhissanti desissanti paññāpessanti paṭṭhapessanti vavarissanti
vibhajissanti uttānīkarissanti, uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ
niggahetvā sappāṭihāriyaṃ dhammaṃ desissantīti. Santi kho pana bhante, etarahi upāsakā
bhagavato sāvakā viyattā vinītā visāradā pattayogakkhemā bahussutā dhammadharā
dhammānudhammapaṭipannā [PTS Page 262] [\q 262/] sāmīcipaṭipannā
anudhammacārino, sakaṃ ācariyakaṃ uggahetvā ācikkhanti desenti paññāpenti paṭṭhapenti
vivaranti vibhajanti uttānīkaronti, uppannaṃ parappavādaṃ sahadhammena suniggahītaṃ
niggahetvā sappāṭihāriyaṃ dhammaṃ desenti. Parinibbātu bhante, bhagavā parinibbātu
sugato, parinibbānakālo'dāni bhante, bhagavato.
Bhāsitā kho panesā bhante, bhagavato vācā: na tāvāhaṃ pāpima parinibbāyissāmi yāva me
upāsikā na sāvikā bhavissanti viyattā vinītā visāradā pattayogakkhemā bahussutā
dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacāriniyo, sakaṃ
ācariyakaṃ uggahetvā ācikkhissanti desissanti paññāpessanti paṭṭhapessanti vivarissanti
vibhajissanti uttānīkarissanti, uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ
niggahetvā sappāṭihāriyaṃ dhammaṃ desissantī''ti.

----------------------------
1. Acirapakkante āyasmante ānando iti adhikapāṭho machasaṃ potthake dissati 2.
Parinibbātu'dāni sugato-machasaṃ 3. Visāradā bahussutā-machasaṃ, syā

[BJT Page 016] [\x 16/]

Santi kho pana bhante, etarahi upāsikā bhagavato sāvikā viyattā vinītā visāradā
pattayogakkhemā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā
anudhammacāriniyo sakaṃ ācariyakaṃ uggahetvā ācikkhanti desenti paññāpenti paṭṭhapenti
vivaranti vibhajanti uttānīkaronti, uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ
niggahetvā sappāṭihāriyaṃ dhammaṃ desenti, parinibbātu'dāni bhante, bhagavā, parinibbātu
sugato, parinibbānakālo'dāni bhante, bhagavato, bhāsitā kho panesā bhante, bhagavatā vācā
na tāvāhaṃ pāpima, parinibbāyissāmi: yāva me idaṃ brahmacariyaṃ na iddhañceva
bhavissati phītañca vitthārikaṃ bāhujaññaṃ puthubhūtaṃ yāva devamanussehi
suppakāsitanti". Nanvidaṃ1 bhante bhagavato brahmacariyaṃ iddhañceva phītañca
vitthārikaṃ bāhujaññaṃ puthubhūtaṃ yāva devamanussehi suppakāsitaṃ. Parinibbātu'dāni
bhante, bhagavā parinibbātu sugato, parinibbānakālo'dāni bhante, bhagavatoti.

Evaṃ vutte bhagavā māraṃ pāpimantaṃ etadavoca: "appossukko tvaṃ pāpima hohi, na ciraṃ
tathāgatassa parinibbānaṃ bhavissati, ito tiṇṇaṃ māsānaṃ accayena tathāgato
parinibbāyissatī"ti. Atha kho bhagavā cāpāle cetiye sato samapajāno āyusaṅkhāraṃ ossaji. 2
Ossaṭṭhe ca bhagavato āyusaṅkhāre mahābhumicālo ahosi bhiṃsanako lomahaṃso,
devadundubhiyo ca phaliṃsu. 3 Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ
udānaṃ udānesi:

[PTS Page 263] [\q 263/]

"Tulamatulañca sambhavaṃ bhavasaṅkhāramavassajī muni
Ajjhattarato samāhito abhidā4 kavacamivattasambhavanti.

Cāpālavaggo paṭhamo.
Tatruddānaṃ:

Apāro ca viruddho cāriyo nibbidā padesaṃ,
Samanto ca bhikkhu ca arahaṃñāṇacetiyāti.

---------------------------
1. Tayidaṃ-machasaṃ, syā 2. Ossajji-syā 3. Caliṃsu- sīmu 4. Abhindi-machasaṃ, syā

[BJT Page 018] [\x 18/]

2. Pāsādakampanavaggo

7. 2. 1

Hetusuttaṃ

3133. Sāvatthiyaṃ:

Pubbeva me bhikkhave, sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi: "ko
nu kho hetu ko paccayo iddhipādabhāvanāyā" ti? Tassa mayhaṃ bhikkhave, etadahosi: "idha
bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, iti me chando
na ca atilīno bhavissati, na ca atipaggahito bhavissati, na ca ajjhattaṃ saṅkhitto bhavissati, na
ca bahiddhā vikkhitto bhavissati, pacchā pure saññī ca viharati,
Yathā pure tathā pacchā, yathā pacchā tathā pure,
Yathā adho tathā uddhaṃ yathā uddhaṃ tathā adho,
Yathā divā tathā rattiṃ yathā rattiṃ tathā divā.

Iti vivaṭena cetasā apariyonaddhena sappabhāsaṃ cittaṃ bhāveti.

[PTS Page 264] [\q 264/]

Viriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Iti me viriyaṃ na ca
atilīnaṃ bhavissati, na ca atipaggahitaṃ bhavissati na ca ajjhattaṃ saṅkhittaṃ bhavissati, na
ca bahiddhā vikkhittaṃ bhavissati, pacchā pure saññī ca viharati.

Yathā pure tathā pacchā, yathā pacchā tathā pure,
Yathā adho tathā uddhaṃ, yathā uddhaṃ tathā adho,
Yathā divā tathā rattiṃ yathā rattiṃ tathā divā.

Iti vivaṭena cetasā apariyonaddhena sappabhāsaṃ cittaṃ bhāveti.

Cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Iti me cittaṃ na ca atilīnaṃ
bhavissati. Na ca ajjhattaṃ saṅkhittaṃ bhavissati. Na ca bahiddhā vikkhittaṃ bhavissati.
Pacchā pure saññī, ca viharati.

Yathā pure tathā pacchā, yathā pacchā tathā pure,
Yathā adho tathā uddhaṃ yathā uddhaṃ tathā adho,
Yathā divā tathā rattiṃ yathā rattiṃ tathā divā.

Iti vivaṭena cetasā apariyonaddhena sappabhāsaṃ cittaṃ bhāveti.

Vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Iti me vimaṃsā na ca
atilīnā bhavissati na ca atipaggahitā bhavissati. Na ca ajjhattaṃ saṅkhittā bhavissati. Na ca
bahiddhā vikkhittā bhavissati. Pacchā pure saññī ca viharati.

Yathā pure tathā pacchā yathā pacchā tathā pure,
Yathā adho tathā uddhaṃ yathā uddhaṃ tathā adho,
Yathā divā tathā rattiṃ yathā rattiṃ tathā divā.

Iti vivaṭena cetasā apariyonaddhena sappabhāsaṃ cittaṃ bhāveti.

[BJT Page 020] [\x 20/]

Evaṃ bhāvitesu kho bhikkhave, bhikkhu catusu iddhipādesu evaṃ bahulīkatesu
anekavihitaṃ iddhividhaṃ paccanubhoti. Ekopi hutvā bahudhā hoti. Bahudhāpi hutvā eko
hoti. Āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati
seyyathāpi ākāse. Paṭhaviyāpi ummujja nimujjaṃ karoti seyyathāpi udake. Udakepi
abhijjamāno gacchati seyyathāpi paṭhaviyaṃ. Ākāse'pi [PTS Page 265] [\q 265/]
pallaṅkena kamati seyyathāpi pakkhisakuṇo. Imepi candimasuriye evaṃ mahiddhike evaṃ
mahānubhāve pāṇinā parāmasati parimajjati yāva brahmalokāpi kāyena vasaṃ vatteti. Evaṃ
bhāvitesu kho bhikkhave, bhikkhu catusu iddhipādesu evaṃ bahulīkatesu dibbāya
sotadhātuyā visuddhāya atikkanta mānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye
dūre santike cāti.

Evaṃ bhāvitesu kho bhikkhave, bhikkhu catusu iddhipādesu evaṃ bahulīkatesu
parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti. Sarāgaṃ vā cittaṃ sarāgaṃ cittanti
pajānāti. Vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajānāti sadosaṃ vā cittaṃ sadosaṃ cittanti
pajānāti. Vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajānāti. Samohaṃ vā cittaṃ samohaṃ cittanti
pajānāti. Vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānāti. Saṅkhittaṃ vā cittaṃ saṅkhittaṃ
cittanti pajānāti. Vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajānāti. Amahaggataṃ vā cittaṃ
amahaggataṃ cittanti pajānāti. Mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānāti. Sauttaraṃ
vā cittaṃ sauttaraṃ cittanti pajānāti. Anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānāti.
Asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajānāti. Samāhitaṃ vā cittaṃ samāhitaṃ cittanti
pajānāti. Avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāti. Vimuttaṃ vā cittaṃ vimuttaṃ
cittanti pajānāti.

Evaṃ bhāvitesu kho bhikkhave, bhikkhu catusu iddhipādesu evaṃ bahulīkatesu
anekavihitaṃ pubbenivāsaṃ anussarati. Seyyathīdaṃ: "ekampi jātiṃ dvepi jātiyo tissopi jātiyo
catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi1 jātiyo tiṃsampi jātiyo cattārīsampi
jātiyo paññāsampi [PTS Page 266] [\q 266/] jātiyo jāti satampi jātisahassampi
jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi
saṃvaṭṭavivaṭṭakappe. Amutrāsiṃ: evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro
evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra udapādiṃ.
Tatrāpāsiṃ: evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī
evamāyupariyanto so tato cuto idhūpapanno" ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ
pubbenivāsaṃ anussarati.

--------------------------
1. Vīsatimpi-sīmu' sī 1, 2.

[BJT Page 022] [\x 22/]

Evaṃ bhāvitesu kho bhikkhave, bhikkhu catusu iddhipādesu evaṃ bahulīkatesu dibbena
cakkhunā visuddhena atikkantamānusakena satte passati: "cavamāne uppajjamāne hīne
paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: ime vata
bhonto sattā kāyaduccaritena samantāgatā vacīduccaritena samannāgatā manoduccaritena
samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa
bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto
sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucariteka samannāgatā
ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā te kāyassa bhedā
parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā" ti. Iti dibbena cakkhunā visuddhena
atikkantamānusakena satte passati: "cavamāne uppajjamāne hīne paṇīte suvaṇṇe
dubbaṇṇe sugate duggate yathākammūpage satte pajānātī"ti.

Evaṃbhāvitesu kho bhikkhave, bhikkhu catusu iddhipādesu evaṃ bahulīkatesu āsavānaṃ
khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā
upasampajja viharatīti.

7. 2. 2

Mahapphalasuttaṃ

[PTS Page 267] [\q 267/]

3134. Cattāro'me bhikkhave, iddhipādā bhāvitā bahulīkatā mahapphalā honti mahānisaṃsā.
Kathaṃ bhāvitā ca kho bhikkhave, cattāro iddhipādā kathaṃ bahulīkatā
Mahapphalā honti mahānisaṃsā: idha bhikkhave, bhikkhu
chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti: "iti kho me chando na
ca atilīno bhavissati, na ca atipaggahito bhavissati, na ca ajjhattaṃ saṅkhitto, bhavissati, na
ca bahiddhā vikkhitto bhavissati, pacchā pure saññī ca viharati:

"Yathā pure tathā pacchā yathā pacchā tathā pure,
Yathā adho tathā uddhaṃ yathā uddhaṃ tathā adho,
Yathā divā tathā rattiṃ yathā rattiṃ tathā divā",

Iti vivaṭena cetasā apariyonaddhena sappabhāsaṃ cittaṃ bhāveti.

[BJT Page 024] [\x 24/]

Viriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Iti kho me viriyaṃ na'ca
atilīnaṃ bhavissati. Na ca atipaggahitaṃ bhavissati, na ca ajjhattaṃ saṅkhittaṃ bhavissati, na
ca bahiddhā vikkhittaṃ bhavissati, pacchā pure saññī ca viharati:
cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Iti kho me cittaṃ na' ca
atilīnaṃ bhavissati. Na ca atipaggahitaṃ bhavissati, na ca ajjhattaṃ saṅkhittaṃ bhavissati, na
ca bahiddhā vikkhittaṃ bhavissati, pacchā pure saññī ca viharati:
vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Iti kho me vīmaṃsā
na' ca atilīnā bhavissati. Na ca atipaggahitā bhavissati, na ca ajjhattaṃ saṅkhittā bhavissati,
na ca bahiddhā vikkhittā bhavissati, pacchā pure saññī ca viharati:

" Yathā pure tathā pacchā yathā pacchā tathā pure,
Yathā adho tathā uddhaṃ yathā uddhaṃ tathā adho,
Yathā divā tathā rattiṃ yathā rattiṃ tathā divā. "

Iti vivaṭena cetasā apariyonaddhena sappabhāsaṃ cittaṃ bhāveti. Evaṃ bhāvitā kho
bhikkhave, cattāro iddhipādā evaṃ bahulīkatā mahapphalā honti mahānisaṃsā.

Evaṃ bhāvitesu kho bhikkhave, bhikkhu catusu iddhipādesu evaṃ bahulīkatesu
anekavihitaṃ iddhividhaṃ paccanubhoti. "Ekopi hutvā bahudhā hoti bahudhāpi hutvā eko
hoti, āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamānova gacchati,
seyyathāpi ākāse. Paṭhaviyāpi ummujja nimmujjaṃ karoti seyyathāpi udake, udakepi
abhijjamāno gacchati seyyathāpi paṭhaviyaṃ. Ākāsepi pallaṅkena kamati seyyathāpi
pakkhisakuṇo. Imepi candimasuriye evaṃ mahiddhike evaṃ mahānubhāve pāṇitā
parimasati, parimajjati. Yāva brahmalokāpi kāyena vasaṃ vatteti. [PTS Page 268] [\q 268/]
evaṃ bhāvitesu bhikkhave, bhikkhu catusu iddhipādesu evaṃ bahulīkatesu āsavānaṃ
khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā
upasampajja viharatīti.

7. 2. 3

Chandasuttaṃ

3135. Chandaṃ ce bhikkhave bhikkhu nissāya labhati samādhiṃ, labhati cittassekaggataṃ
ayaṃ vuccati chandasamādhi. So anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ
anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.
Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati viriyaṃ
ārabhati cittaṃ paggaṇhāti padahati. Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya
chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Uppannānaṃ
kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā
chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Ime vuccanti
padhānasaṅkhārā. Iti ayañca chando ayañca chandasamādhi ime ca padhānasaṅkhārā. Ayaṃ
vuccati bhikkhave, chandasamādhipadhānasaṅkhāra samannāgato iddhipādo.

Viriyañce bhikkhave, bhikkhu nissāya labhati samādhiṃ, labhati cittassekaggataṃ. Ayaṃ
vuccati viriyasamādhi. So anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya
chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Uppannānaṃ
pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati viriyaṃ ārabhati
cittaṃ paggaṇhāti padahati. Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ
janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Uppannānaṃ kusalānaṃ
dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ
janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Ime vuccanti padhānasaṅkhārā.
Iti idañca viriyaṃ ayañca viriyasamādhi ime ca padhānasaṅkhārā, ayaṃ vuccati bhikkhave,
viriyasamādhi padhānasaṅkhārasamannāgato iddhipādo.

[BJT Page 026] [\x 26/]

[PTS Page 269] [\q 269/]

Cittañce bhikkhave, bhikkhu nissāya labhati samādhiṃ. Labhati cittassekaggataṃ, ayaṃ
vuccati citta samādhi. So anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya
chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Uppannānaṃ
pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati viriyaṃ ārabhati
cittaṃ paggaṇhāti padahati. Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ
janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Upannānaṃ kusalānaṃ
dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ
janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Ime vuccanti padhānasaṅkhārā,
iti idañca cittaṃ ayañca cittasamādhi ime ca padhānasaṅkhārā. Ayaṃ vuccati bhikkhave,
cittasamādhipadhānasaṅkhārasamannāgato iddhipādo.

Vīmaṃsañce bhikkhave, bhikkhu nissāya labhati samādhiṃ. Labhati cittassekaggataṃ, ayaṃ
vuccati vīmaṃsāsamādhi. So anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ
anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.
Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati viriyaṃ
ārabhati cittaṃ paggaṇhāti padahati. Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya
chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti. Uppannānaṃ kusalānaṃ
dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya paripūriyā chandaṃ
janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Ime vuccanti padhānasaṅkhārā
iti ayañca vīmaṃsāsamādhi ime ca padhānasaṅkhārā. Ayaṃ vuccati bhikkhave,
vīmaṃsāsamādhipadhānasaṅkhārasamannāgato iddhipādoti.

7. 2. 4

Moggallānasuttaṃ

3136. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātupāsāde. Tena kho
pana samayena sambahulā bhikkhū heṭṭhāmigāramātupāsāde viharanti, uddhatā unnaḷā
capalā mukharā vikiṇṇavācā muṭṭhassatino asampajānā asamāhitā vibbhantacittā
pākatindriyā.

Atha kho bhagavā āyasmantaṃ mahāmoggallānaṃ āmantesi: " ete te1 moggallāna
sabrahmacārayo2 heṭṭhāmigāramātupāsāde [PTS Page 270] [\q 270/] viharanti uddhatā
unnaḷā capalā mukharā vikiṇṇavācā muṭṭhassatino asampajānā asamāhitā vibbhantacittā
pākatindriyā. Gaccha moggallāna, te bhikkhu saṃvejehīti3. Evaṃ bhanteti kho āyasmā
mahāmoggallāno bhagavato paṭissutvā tathārūpaṃ iddhābhisaṅkhāraṃ abhisaṅkhāsi4 yathā
pādaṅguṭṭhakena migāramātupāsādaṃ saṅkampesi, sampakampesi, sampacālesi. Atha kho
te bhikkhū saṃviggā lomahaṭṭhajātā ekamantaṃ aṭṭhaṃsu. Acchariyaṃ vata bho abbhutaṃ
vata bho nivātañca vata ayañca migāramātupāsādo gambhīranemo sunikhāto acalo
asampakampī. Atha ca pana saṅkampito sampakampito sampacālitoti.
---------------------------
1. Ete kho-machasaṃ, syā.
2. Sabrahamacārino-machasaṃ, syā.
3. Saṃvadehīti-si 1, 2.
4. Abhisaṅkhāresi-syā.

[BJT Page 028] [\x 28/]

Atha kho bhagavā yena te bhikkhu tenupasaṅkami. Upasaṅkamitvā te bhikkhu etadavoca:
"kinnu tumhe bhikkhave, saṃviggā lomahaṭṭhajātā ekamantaṃ ṭhitāti? Acchariyaṃ bhante,
abbhutaṃ bhante, nivātañca vata, ayañca migāramātupāsādo gambhīranemo sunikhāto acalo
asampakampī. Atha ca pana saṅkampito sampakampito sampacālitoti. Tumheva kho
bhikkhave, saṃvejetukāmena moggallānena1 bhikkhunā pādaṅguṭṭhena2 migāramātupāsādo
saṅkampito sampakampito sampacālito. Taṃ kiṃ maññatha bhikkhave, katamesaṃ
dhammānaṃ bhāvitattā bahulīkatattā moggallāno bhikkhu evaṃ mahiddhiko evaṃ
mahānubhāvoti.
Bhagavammūlakā no bhante, dhammā bhagavannettikā bhagavampaṭisaraṇā. Sādhu vata
bhante bhagavantaññeva paṭibhātu etassa bhāsitassa attho: bhagavato sutvā bhikkhū [PTS
Page 271] [\q 271/] dhāressantīti. Catunnaṃ kho bhikkhave, iddhipādānaṃ bhāvitattā
bahulīkatattā moggallāno bhikkhu evaṃ mahiddhiko evaṃ mahānubhāvo. Katamesaṃ
catunnaṃ? Idha bhikkhave, moggallāno bhikkhu
chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Iti me chando na ca
atilīno bhavissati na ca atipaggahito bhavissati, na ca ajjhattaṃ saṅkhitto, bhavissati, na ca
bahiddhā vikkhitto bhavissati, pacchā pure saññī ca viharati:
" Yathā pure tathā pacchā yathā pacchā tathā pure,
Yathā adho tathā uddhaṃ yathā uddhaṃ tathā adho,
Yathā divā tathā rattiṃ yathā rattiṃ tathā divā'',

Iti vivaṭena cetasā pariyonaddhena sappabhāsaṃ cittaṃ bhāveti.
Viriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Iti me viriyaṃ na ca
atilīnaṃ bhavissati, na ca atipaggahitaṃ bhavissati, na ca ajjhattaṃ saṅkhittaṃ bhavissati, na
ca bahiddhā vikkhittaṃ bhavissati, pacchā pure saññī ca viharati.

Yathā pure tathā pacchā, yathā pacchā tathā pure,
Yathā adho tathā uddhaṃ yathā uddhaṃ tathā adho,
Yathā divā tathā rattiṃ yathā rattiṃ tathā divā.

Iti vivaṭena cetasā apariyonaddhena sappabhāsaṃ cittaṃ bhāveti.

Cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Iti me cittaṃ na ca atilīnaṃ
bavissati. Na ca atipaggahitaṃ bhavissati. Na ca ajjhattaṃ saṅkhittaṃ bhavissati. Na ca
bahiddhā vikkhittaṃ bhavissati. Pacchā pure saññī ca viharati.

Yathā pure tathā pacchā, yathā pacchā tathā pure,
Yathā adho tathā uddhaṃ yathā uddhaṃ tathā adho,
Yathā divā tathā rattiṃ yathā rattiṃ tathā divā.

Iti vivaṭena cetasā apariyonaddhena sappabhāsaṃ cittaṃ bhāveti.

Vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Iti me vimaṃsā na ca
atilīnā bhavissati. Na ca atipaggahitā bhavissati. Na ca ajjhattaṃ saṃkhittā bhavissati. Na ca
bahiddhā vikkhittā bhavissati. Pacchā pure saññī ca viharati:

Yathā pure tathā pacchā yathā pacchā tathā pure,
Yathā adho tathā uddhaṃ yathā uddhaṃ tathā adho,
Yathā divā tathā rattiṃ yathā rattiṃ tathā divā.

Iti vivaṭena cetasā apariyonaddhena sappabhāsaṃ cittaṃ bhāveti.

Imesaṃ kho bhikkhave, catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā moggallāno
bhikkhu evaṃ mahiddhiko evaṃ mahānubhāvo. Imesaṃ ca pana bhikkhave, catunnaṃ
iddhipādānaṃ bhāvitattā bahulīkatattā moggallāno bhikkhu anekavihitaṃ iddhividhaṃ
paccanubhoti ekopi hutvā bahudhā hoti. Bahudhāpi hutvā eko hoti. Āvībhāvaṃ tirobhāvaṃ
tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathāpi ākāse. Paṭhaviyāpi
ummujjanimujjaṃ karoti seyyathāpi udake. Udakepi abhijjamāno gacchati seyyathāpi
paṭhaviyaṃ. Ākāse'pi pallaṅkena kamati seyyathāpi pakkhisakuṇo. Imepi candimasuriye
evaṃ mahiddhike evaṃ mahānubhāve pāṇinā parāmasati parimajjati yāva brahmalokāpi
kāyena vasaṃ vatteti. Imesaṃ ca pana bhikkhave, catunnaṃ iddhipādānaṃ bhāvitattā
bahulīkatattā moggallāno bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ
diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatīti.

--------------------------
1. Mahāmoggallānena- sī1, 2.
2. Pādaṅguṭaṭhakena-machasaṃ, syā

[BJT Page 030] [\x 30/]

7. 2. 5

Brāhmaṇasuttaṃ

3137. Ekaṃ samayaṃ āyasmā ānando kosambiyaṃ viharati ghositārāme. [PTS Page 272] [\q
272/] atha kho unnābho brāhmaṇo yenāyasmā ānando tenupasaṅkami. Upasaṅkamitvā
āyasmatā ānandena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā
ekamantaṃ nisīdi. Ekamantaṃ nisinno kho unnābho brāhmaṇo āyasmantaṃ ānandaṃ
etadavoca: kimatthiyaṃ nu kho bho ānanda, samaṇe gotame brahmacariyaṃ vussatīti?

Chandappahānatthaṃ kho brāhmaṇa bhagavati brahmacariyaṃ vussatīti. Atthi pana bho
ānanda, maggo atthi paṭipadā etassa chandassa pahānāyāti? Atthi kho brāhmaṇa, maggo
atthi paṭipadā etassa chandassa pahānāyāti. Katamo pana bho ānanda, maggo katamā
paṭipadā etassa pahānāyāti? Idha brāhmaṇa bhikkhu
chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti,
viriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti,
cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti,
vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Ayaṃ kho brāhmaṇa
maggo ayaṃ paṭipadā etassa chandassa pahānāyāti.

Evaṃ sante bho ānanda santakaṃ hoti no asantakaṃ, chandeneva chandaṃ pajahissatīti netaṃ
ṭhānaṃ vijjatīti. Tenahi brāhmaṇa, taññevettha paṭipucchissāmi yathā te khameyya tathā
naṃ vyākareyyāsi. Taṃ kiṃ maññasi brāhmaṇa, ahosi te pubbe chando ārāmaṃ gamissāmīti.
Tassa te ārāmagatassa yo tajjo chando so paṭippassaddhoti. Evaṃ bho. Ahosi te pubbe
viriyaṃ ārāmaṃ gamissāmīti tassa te ārāmagatassa yaṃ tajjaṃ viriyaṃ taṃ paṭippassaddhanti.
[PTS Page 273] [\q 273/] evaṃ bho. Ahosi te pubbe cittaṃ ārāmaṃ gamissāmīti. Tassa te
ārāmagatassa yaṃ tajjaṃ cittaṃ taṃ paṭippassaddhanti. Evaṃ bho. Ahosi te pubbe vīmaṃsā
ārāmaṃ gamissāmīti. Tassa te ārāmagatassa yā tajjā vīmaṃsā sā paṭippassaddhāti. Evaṃ bho.

[BJT Page 032] [\x 32/]
Evameva kho brāhmaṇa, yo so bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo
ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññāvimutto. Tassa yo
pubbe chando ahosi arahattappattiyā arahatte patte1 yo tajjo chando so paṭippassaddho.
Yaṃ pubbe viriyaṃ ahosi arahattappattiyā arahatte patte yaṃ tajjaṃ viriyaṃ taṃ
paṭippassaddhaṃ. Yaṃ pubbe cittaṃ ahosi arahattappattiyā, arahatte patte yaṃ tajjaṃ cittaṃ
taṃ paṭippassaddhaṃ. Yā pubbe vīmaṃsā ahosi arahattappattiyā arahatte patte yā tajjā
vīmaṃsā sā paṭipipassaddhā. Taṃ kiṃ maññasi brāhmaṇa, iti evaṃ sante santakaṃ vā hoti no
asantakaṃ cāti? Addhā bho ānanda, evaṃ sante santakaṃ hoti no asantakaṃ. Abhikkantaṃ
bho ānanda, abhikkantaṃ bho ānanda, seyyathāpi bho ānanda nikkujjitaṃ vā ukkujjeyya,
paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya' andhakāre vā telapajjotaṃ
dhāreyya, "cakkhumanto rapāni dakkhintī"2ti, evameva bhotā ānandena aneka pariyāyena
dhammo pakāsito. Esāhaṃ bho ānanda, bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca
bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ ānando dhāretu ajjatagge pāṇupetaṃ saraṇaṃ
gatanti.

7. 2. 6

Mahiddhikasutaṃ

3138. Yehi keci bhikkhave, atītamaddhānaṃ samaṇā vā brāhmaṇā vā mahiddhikā ahesuṃ
mahānubhāvā, sabbe te catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā. Ye hipi keci
bhikkhave, anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā mahiddhikā bhavissanti
mahānubhāvā sabbe te catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā. Ye hi keci
bhikkhave, etarahi samaṇā vā brāhmaṇā vā mahiddhikā mahānubhāvā. Sabbe te catunnaṃ
iddhipādānaṃ bhāvitattā bahulīkatattā. Katamesaṃ catunnaṃ: [PTS Page 274] [\q 274/]
idha bhikkhave, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti
viriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti.
Cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti.
Vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Ye hi keci bhikkhave,
atītamaddhānaṃ samaṇā vā brāhmaṇā vā mahiddhikā ahesuṃ mahānubhāvā sabbe te
imesaṃ yeva catunnaṃ iddhipādānaṃ bāvitattā bahulīkatattā. Ye hipi keci bhikkhave,
anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā mahiddhikā ahesuṃ mahānubhāvā sabbe te
imesaṃ yeva catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā. Ye hi keci bhikkhave, etarahi
samaṇā vā mahiddhikā mahānubhāvā sabbe te imesaṃ yeva catunnaṃ iddhipādānaṃ
bhāvitattā bahulīkatattāti.

---------------------------
1. Arahattappatte-machasaṃ.

[BJT Page 034] [\x 34/]

7. 2. 7

Iddhividhasuttaṃ

3139. Ye hi keci bhikkhave, atītamaddhānaṃ samaṇā vā brāhmaṇā vā anekavihitaṃ
iddhividhaṃ paccanubhosuṃ, ekopi hutvā bahudhā ahesuṃ, bahudhāpi hutvā eko ahesuṃ
āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamānā agamaṃsu
seyyathāpi ākāse. Paṭhaviyāpi ummujjanimujjaṃ akaṃsu seyyathāpi udake, udakepi
abhijjamānā agamaṃsu seyyathāpi paṭhaviyaṃ, ākāsepi pallaṅkena kamiṃsu seyyathāpi
pakkhī sakuṇo, imepi candimasuriye evaṃ mahiddhike evaṃ mahānubhāve pāṇinā
parāmasiṃsu1 parimajjiṃsu, yāva brahmalokāpi kāyena vase vattesuṃ, sabbe te catunnaṃ
iddhipādānaṃ bhāvitattā bahulīkatattā.

Ye hipi keci bhikkhave, anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā anekavihitaṃ
iddhividhaṃ paccanubhossanti: "ekopi hutvā bahudhā bhavissanti, bahudhāpi hutvā eko
bhavissanti, āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamānā
gamissanti seyyathāpi ākāse, paṭhaviyāpi ummujjanimujjaṃ karissanti [PTS Page 275] [\q
275/] seyyathāpi udake, udakepi abhijjamānā gamissanti seyyathāpi paṭhaviyaṃ, ākāsepi
pallaṅkena kamissanti seyyathāpi pakkhī sakuṇo, imepi candimasuriye evaṃmahiddhike
evaṃmahānubhāve pāṇinā parāmasissanti parimajjissanti, yāva brahmalokāpi kāyena vasaṃ
vattessanti2 sabbe te catunnaṃ iddhipādānaṃ bhāvittatā bahulīkatattā.

Ye hi keci bhikkhave, etarahi samaṇā vā brāhmaṇā vā anekavihitaṃ iddhividhaṃ
paccanubhonti: ekopi hutvā bahudhā honti. Bahudhāpi hutvā eko honti, āvībhāvaṃ
tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamānā gacchanti seyyathāpi ākāse,
paṭhaviyāpi ummujjanimujjaṃ karonti seyyathāpi udake, udakepi abhijjamānā gacchanti
seyyathāpi paṭhaviyaṃ, ākāsepi pallaṅkena kamanti seyyathāpi pakkhī sakuṇo, imepi
candimasuriye evaṃ mahiddhike evaṃ mahānubhāve pāṇinā parāmasanti parimajjanti, yāva
brahmalokāpi kāyena vasaṃ vattenti, sabbe te catunnaṃ iddhipādānaṃ bhāvitattā
bahulīkatattā.

Katamesaṃ catunnaṃ: idha bhikkhave, bhikkhu
chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti,
viriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti,
cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti,
vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, ye hi keci bhikkhave
atītamaddhānaṃ samaṇā vā brāhmaṇā vā anekavihitaṃ iddhividhaṃ paccanubhosuṃ ekopi
hutvā bahudhā ahesuṃ, bahudhāpi hutvā eko ahesuṃ āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ
tiropākāraṃ tiropabbataṃ asajjamānā agamaṃsu seyyathāpi ākāse. Paṭhaviyāpi
ummujjanimujjaṃ akaṃsu seyyathāpi udake, udakepi abhijjamānā agamaṃsu seyyathāpi
paṭhaviyaṃ, ākāsepi pallaṅkena kamiṃsu seyyathāpi pakkhī sakuṇo, imepi candimasuriye
evaṃmahiddhike evaṃmahānubhāve pāṇinā parāmasiṃsu, 1 parimajjiṃsu, yāva brahmalokāpi
kāyena vase vattesuṃ, sabbe te imesaññeva catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā.

Ye hipi keci bhikkhave, anāgatamaddhānaṃ samaṇā vā brahmaṇā vā anekavihitaṃ
iddhividhaṃ paccanubhossanti: ekopi hutvā bahudhā bhavissanti, bahudhāpi hutvā eko
bhavissanti, āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamānā
gamissanti seyyathāpi ākāse, paṭhaviyāpi ummujjanimujjaṃ karissanti seyyathāpi udake,
udakepi abhijjamāne gamissanti seyyathāpi paṭhaviyaṃ, ākāsepi pallaṅkena kamissanti
seyyathāpi pakkhī sakuṇo, imepi candimasuriye evaṃ mahiddhike evaṃ mahānubhāve
pāṇinā parāmasissanti parimajjissanti, yāva brahmalokāpi kāyena vasaṃ vattessanti2 sabbe
te imesaññeva catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā.

Ye hi keci bhikkhave, etarahi samaṇā vā brāhmaṇā vā anekavihitaṃ iddhividhaṃ
paccanubhonti. Ekopi hutvā bahudhā honti. Bahudhāpi hutvā eko honti, āvībhāvaṃ
tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamānā gacchanti seyyathāpi ākāse,
paṭhaviyāpi ummujjanimujjaṃ karonti seyyathāpi udake, udakepi abhijjamānā gacchanti
seyyathāpi paṭhaviyaṃ, ākāsepi pallaṅkena kamanti seyyathāpi pakkhī sakuṇo, imepi
candimasuriye evaṃ mahiddhike evaṃ mahānubhāve pāṇinā parāmasanti parimajjanti, yāva
brahmalokāpi kāyena vasaṃ vattenti, sabbe te imesaññeva catunnaṃ iddhipādānaṃ bhāvitattā
bahulīkatattāti.

-------------------------
1. Paramasiṃsu-sī1, 2, machasaṃ.
2. Vattissanti-machasaṃ.

[BJT Page 036] [\x 36/]

7. 2. 8

Bhikkhusuttaṃ

3140. Catunnaṃ bhikkhave, iddhipādānaṃ bhāvitattā bahulīkatattā bhikkhu āsavānaṃ khayā
anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva va dhamme sayaṃ abhiññā sacchikatvā
upasampajja viharati. Katamesaṃ catunnaṃ? Idha bhikkhave, bhikkhu
chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti,
viriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti,
cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti,
vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Imesaṃ kho
bhikkhave, catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā bhikkhu āsavānaṃ [PTS Page
276] [\q 276/] khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ
abhiññā sacchikatvā upasampajja viharatīti.

7. 2. 9

Bhāvanāsuttaṃ

3141. Iddhiñca1 vo bhikkhave, desessāmi iddhipādañca iddhipādabhāvanañca
iddhipādabhāvanāgāminiñca paṭipadaṃ. Taṃ suṇātha. Katamā ca bhikkhave, iddhi? Idha
bhikkhave, bhikkhu anekavihitaṃ iddhividhaṃ paccanubhoti: ekopi hutvā bahudhā hoti,
bahudhāpi hutvā eko hoti, āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ
asajjamānova gacchati, seyyathāpi ākāse, paṭhaviyāpi ummujjanimujjaṃ karoti seyyathāpi
udake, udakepi abhijjamāno gacchati seyyathāpi paṭhaviyaṃ, ākāsepi pallaṅkena kamati
seyyathāpi pakkhī sakuṇo, imepi candimasuriye evaṃ mahiddhike evaṃ mahānubhāve
pāṇinā parāmasati, parimajjati, yāva brahmalokāpi kāyena vasaṃ vatteti. Ayaṃ vuccati
bhikkhave iddhi. Katamo ca bhikkhave, iddhipādo, yo bhikkhave, maggo yā paṭipadā
iddhipaṭilābhāya2 saṃvattati. Ayaṃ vuccati bhikkhave, iddhipādo. Katamā ca bhikkhave,
iddhipādabhāvanā? Idha bhikkhave, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ
iddhipādaṃ bhāveti, viriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti,
cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti
vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti ayaṃ vuccati
bhikkhave, iddhipādabhāvanā. Katamā ca bhikkhave, iddhipādabhāvanāgāminī paṭipadā?
Ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā
sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ vuccati
bhikkhave, iddhipādabhāvanāgāminī paṭipadāti.

--------------------------
1. Iddhiṃ-machasaṃ.
2. Iddhilābhāya iddhipaṭilābhāya- machasaṃ, syā.

[BJT Page 038] [\x 38/]

7. 2. 10

Vibhaṅgasuttaṃ

3142. Cattāro me bhikkhave, iddhipādā bhāvitā bahulīkatā mahapphalā honti mahānisaṃsā.
Kathaṃ bhāvitā ca bhikkhave, cattāro iddhipādā kathaṃ bahulīkatā mahapphalā honti
mahānisaṃsā: idha bhikkhave, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ
iddhipādaṃ bhāveti, iti me chando [PTS Page 277] [\q 277/] na ca atilīno bhavissati, na
ca atipaggahito bhavissati, na ca ajjhattaṃ saṅkhitto bhavissati, na ca bahiddhā vikkhitto
bhavissati, pacchāpuresaññī ca viharati: yathā pure tathā pacchā yathā pacchā tathā pure,
yathā adho tathā uddhaṃ yathā uddhaṃ tathā adho,
Yathā divā tathā rattiṃ yathā rattiṃ tathā divā,
Iti vivaṭena cetasā apariyonaddhena sappabhāsaṃ chandaṃ bhāveti.

Viriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti: " iti kho me viriyaṃ na
ca atilīnaṃ bhavissati, na ca atipaggahitaṃ bhavissati, na ca ajjhattaṃ saṅkhittaṃ bhavissati,
na ca bahiddhā vikkhittaṃ bhavissati, pacchāpuresaññī ca viharati: yathā pure tathā pacchā
yathā pacchā tathā pure,
Yathā adho tathā uddhaṃ yathā uddhaṃ tathā adho,
Yathā divā tathā rattiṃ yathā rattiṃ tathā divā,
Iti vivaṭena cetasā apariyonaddhena sappabhāsaṃ viriyaṃ bhāveti.

Cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti: "iti kho me cittaṃ na ca
atilīnaṃ bhavissati, na ca atipaggahitaṃ bhavissati, na ca ajjhattaṃ saṅkhittaṃ bhavissati, na
ca bahiddhā vikkhittaṃ bhavissati, pacchāpuresaññī ca viharati:
" Yathā pure tathā pacchā yathā pacchā tathā pure,
Yathā adho tathā uddhaṃ yathā uddhaṃ tathā adho,
Yathā divā tathā rattiṃ yathā rattiṃ tathā divā,"
Iti vivaṭena cetasā apariyonaddhena sappabhāsaṃ cittaṃ bhāveti.


Vimaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti: "iti me vīmaṃsā na ca
atilīnā bhavissati, na ca atipaggahitā bhavisasati, na ca ajjhattaṃ saṅkhittā bhavissati, na ca
bahiddhā vikkhittā bhavissati, pacchā pure saññi ca viharati:

"Yathā pure tathā pacchā, yathā pacchā tathā pure,
Yathā adho tathā uddhaṃ yathā uddhaṃ tathā adho,
Yathā divā tathā rattiṃ yathā rattiṃ tathā divā. "

Iti vivaṭena cetasā apariyonaddhena sappabhāsaṃ vīmaṃsaṃ bhāveti.

Katamo ca bhikkhave, atilīno chando: yo bhikkhave, chando kosajjasahagato
kosajjasampayutto, ayaṃ vuccati bhikkhave atilīno chando. Katamo ca bhikkhave,
atipaggahito chando: yo hi bhikkhave, chando uddhaccasahagato uddhaccasampayutto,
ayaṃ vuccati bhikkhave, atipaggahito chando. Katamo ca bhikkhave, ajjhattaṃ saṅkhitto
chando: yo hi bhikkhave, chando thīnamiddhasahagato thīnamiddhasampayutto. Ayaṃ
vuccati bhikkhave, ajjhattaṃ saṅkhitto chando. Katamo ca bhikkhave, bahiddhā vikkhitto
chando: yo hi bhikkhave, chando bahiddhā pañca kāmaguṇe ārabbha anuvikkhitto
anuvisaṭo. Ayaṃ vuccati bhikkhave, bahiddhā vikkhitto chando.

Kathañca bhikkhave, bhikkhu pacchāpure saññī ca viharati: "yathā pure tathā pacchā yathā
pacchā tathā pure: [PTS Page 278] [\q 278/] idha bhikkhave, bhikkhuno pacchā pure
saññā suggahitā hoti sumanasikatā sūpadhāritā suppaṭividdhā paññāya, evaṃ kho
bhikkhave, bhikkhu pacchā pure saññī viharati: "yathā pure tathā pacchā yathā pacchā tathā
pure. "

[BJT Page 040] [\x 40/]

Kathañca bhikkhave, bhikkhu yathā adho tathā uddhaṃ yathā uddhaṃ tathā adho viharati:
idha bhikkhave, bhikkhu imameva kāyaṃ uddhaṃ pādatalā adho kesamatthakā
tacapariyantaṃ pūraṃ nānappakārassa asucino paccacekkhati: "atthi imasmiṃ kāye kesā lomā
nakhā dantā taco maṃsaṃ nahārū aṭṭhi aṭṭhimiñjā1 vakkaṃ hadayaṃ yakanaṃ kilomakaṃ
pihakaṃ papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ pittaṃ semhaṃ pubbo lohitaṃ sedo
medo assu vasā khelo siṅghānikā lasikā muttanti. Evaṃ kho bhikkhave, bhikkhu yathā adho
tathā uddhaṃ yathā uddhaṃ tathā adho viharati.
Kathañca bhikkhave, bhikkhu "yathā divā tathā rattiṃ yathā rattiṃ tathā divā viharati: idha
bhikkhave, bhikkhu yehi ākārehi yehi liṅgehi yehi nimittehi divā
chandasamādhipadhānasaṅkhāra -samanannāgataṃ iddhipādaṃ bhāveti so tehi ākārehi tehi
liṅgehi tehi nimittehi rattiṃ chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ
bhāveti. Yehi vā pana ākārehi yehi liṅgehi yehi nimittehi rattiṃ
chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. So tehi ākārehi tehi
liṅgehi tehi nimittehi divā

Chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Evaṃ kho bhikkhave,
bhikkhu yathā divā tathā rattiṃ yathā rattiṃ tathā divā viharati.

Kathañca bhikkhave, bhikkhu vivaṭena cetasā apariyonaddhena sappabhāsaṃ cittaṃ bhāveti:
idha bhikkhave, bhikkhuno ālokasaññā suggahitā hoti divāsaññā svādhiṭṭhitā. Evaṃ kho
bhikkhave, bhikkhu vivaṭena cetasā apariyonaddhena sappabhāsaṃ cittaṃ bhāveti.

[PTS Page 279] [\q 279/] katamañca bhikkhave atilīnaṃ viriyaṃ: yaṃ bhikkhave, viriyaṃ
kosajjasahagataṃ kosajjasampayuttaṃ, idaṃ vuccati bhikkhave, atilīnaṃ viriyaṃ. Katamañca
bhikkhave, atipaggahitaṃ viriyaṃ: yaṃ bhikkhave, viriyaṃ uddhaccasahagataṃ
uddhaccasampayuttaṃ, idaṃ vuccati bhikkhave, atipaggahitaṃ viriyaṃ. Katamañca
bhikkhave, ajjhattaṃ saṅkhittaṃ viriyaṃ: yaṃ bhikkhave, viriyaṃ thīnamiddhasahagataṃ
thīnamiddhasampayuttaṃ. Idaṃ vuccati bhikkhave, ajjhattaṃ saṅkhittaṃ viriyaṃ. Katamañca
bhikkhave, bahiddhā vikkhittaṃ viriyaṃ: yaṃ bhikkhave, viriyaṃ bahiddhā pañcakāmaguṇe
ārabbha anuvikkhittaṃ anuvisaṭaṃ, idaṃ vuccati bhikkhave, bahiddhā vikkhittaṃ viriyaṃ
kathañca bhikkhave, bhikkhu pacchāpure saññi ca viharati: "yathā pure tathā pacchā yathā
pacchā tathā pure: idha bhikkhave, bhikkhuno pacchā pure sañña suggahitā hoti
sumanasikatā sūpadhāritā suppaṭividdhā paññāya, evaṃ kho bhikkhave, bhikkhu pacchā
pure saññi viharati: "yathā pure tathā pacchā yathā pacchā tathā pure. " Kathañca
bhikkhave, bhikkhu yathā adho tathā uddhaṃ yathā uddhaṃ tathā adho viharati: idha
bhikkhave, bhikkhu imameva kāyaṃ uddhaṃ pādatalā adho kesamatthakā tacapariyantaṃ
pūraṃ nānappakārassa asucino paccavekkhati: "atthi imasmiṃ kāye kesā lomā nakhā dantā
taco maṃsaṃ nahārū aṭṭhi aṭṭhimiñjā1 vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ
papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ pittaṃ semhaṃ pubbo lohitaṃ sedo medo
assu vasā khelo siṅghānikā lasikā muttanti. Evaṃ kho bhikkhave, bhikkhu yathā adho tathā
uddhaṃ yathā uddhaṃ tathā adho viharati. Kathañca bhikkhave, bhikkhu "yathā divā tathā
rattiṃ yathā rattiṃ tathā divā viharati: idha bhikkhave, bhikkhu yehi ākārehi yehi liṅgehi
yehi nimittehi divā viriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. So
tehi ākārehi tehi liṅgehi tehi nimittehi rattiṃ viriyasamādhipadhānasaṅkhārasamannāgataṃ
iddhipādaṃ bhāveti. Yehi vi pana ākārehi yehi liṅgehi yehi nimittehi rattiṃ
viriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. So tehi ākārehi tehi
liṅgehi tehi nimittehi divā viriyasamādhisaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Evaṃ
kho bhikkhave, bhikkhu yathā divā tathā rattiṃ yathā rattiṃ tathā divā viharati. Kathañca
bhikkhave, bhikkhu vivaṭena cetasā apariyonaddhena sappabhāyaṃ cittaṃ bhāveti: idha
bhikkhave, bhikkhuno ālokasaññā suggahitā hoti divāsaññā svādhiṭṭhitā. Evaṃ kho
bhikkhave, bhikkhu vivaṭena cetasā apariyonaddhena sappabhāsaṃ viriyaṃ bhāveti.

-------------------------
1. Aṭṭhimiñjaṃ-machasaṃ, syā.

[BJT Page 042] [\x 42/]

Katamañca bhikkhave, atilīnaṃ cittaṃ: yaṃ bhikkhave, cittaṃ kosajjasahagataṃ
kosajjasampayuttaṃ, idaṃ vuccati bhikkhave, atilīnaṃ cittaṃ. Katamañca bhikkhave,
atipaggahitaṃ cittaṃ: yaṃ bhikkhave, cittaṃ uddhaccasahagataṃ uddhaccasampayuttaṃ. Idaṃ
vuccati bhikkhave, atipaggahitaṃ cittaṃ. Katamañca bhikkhave, ajjhattaṃ saṅkhittaṃ cittaṃ:
yaṃ bhikkhave cittaṃ thīnamiddhasahagataṃ thīnamiddhasampayuttaṃ, idaṃ vuccati
bhikkhave, ajjhattaṃ saṅkhittaṃ cittaṃ. [PTS Page 280] [\q 280/] katamañca bhikkhave,
bahiddhā vikkhittaṃ cittaṃ: yaṃ bhikkhave cittaṃ bahiddhā pañcakāmaguṇe ārabbha
anuvikkhittaṃ anuvisaṭaṃ. Idaṃ vuccati bhikkhave bahiddhā vikkhittaṃ cittaṃ kathañca
bhikkhave, bhikkhu pacchāpure saññī ca viharati: "yathā pure tathā pacchā yathā pacchā
tathā pure: idha bhikkhave, bhikkhuno pacchā pure sañña suggahitā hoti sumanasikatā
sūpadhāritā suppaṭividdhā paññāya, evaṃ kho bhikkhave, bhikkhu pacchā pure saññī
viharati: "yathā pure tathā pacchā yathā pacchā tathā pure. " Kathañca bhikkhave, bhikkhu
yathā adho tathā uddhaṃ yathā uddhaṃ tathā adho viharati: idha bhikkhave, bhikkhu
imameva kāyaṃ uddhaṃ pādatalā adho kesamatthakā tacapariyantaṃ pūraṃ nānappakārassa
asucino paccavekkhati: "atthi imasmiṃ kāye kesā lomā nakhā dantā taco maṃsaṃ nahārū
aṭṭhi aṭṭhimiñjā vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ antaṃ antaguṇaṃ
udariyaṃ karīsaṃ pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu vasā khelo siṅghānikā lasikā
muttanti. Evaṃ kho bhikkhave, bhikkhu yathā adho tathā uddhaṃ yathā uddhaṃ tathā adho
viharati. Kathañca bhikkhave, bhikkhu "yathā divā tathā rattiṃ yathā rattiṃ tathā divā
viharati: idha bhikkhave, bhikkhu yehi ākārehi yehi liṅgehi yehi nimittehi divā
cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. So tehi ākārehi tehi liṅgehi
tehi nimittehi rattiṃ cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Yehi
vi pana ākārehi yehi liṅgehi yehi nimittehi rattiṃ
cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. So tehi ākārehi tehi liṅgehi
tehi nimittehi divā cittasamādhisaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Evaṃ kho
bhikkhave, bhikkhu yathā divā tathā rattiṃ yathā rattiṃ tathā divā viharati. Kathañca
bhikkhave, bhikkhu vivaṭena cetasā apariyonaddhena sappabhāyaṃ cittaṃ bhāveti: idha
bhikkhave, bhikkhuno ālokasaññā suggahitā hoti divāsaññā svādhiṭṭhitā. Evaṃ kho
bhikkhave, bhikkhu vivaṭena cetasā apariyonaddhena sappabhāsaṃ cittaṃ bhāveti.

Katamā ca bhikkhave, atilīnā vīmaṃsā: yā bhikkhave, vīmaṃsā kosajjasahagatā
kosajjasampayuttā. Ayaṃ vuccati bhikkhave, atilīnā vīmaṃsā. Katamā ca bhikkhave,
atipaggahitā vīmaṃsā: yā bhikkhave, vīmaṃsā uddhaccasahagatā uddhaccasampayuttā.
Ayaṃ vuccati bhikkhave, atipaggahitā vīmaṃsā. Katamā ca bhikkhave, ajjhattaṃ saṅkhittā
vīmaṃsā: yā bhikkhave, vīmaṃsā thīnamiddhasahagatā thīnamiddhasampayuttā, ayaṃ
vuccati bhikkhave, ajjhattaṃ saṅkhittā vīmaṃsā. Katamā ca bhikkhave, bahiddhā vikkhittā
vīmaṃsā: yā bhikkhave, vīmaṃsā bahiddhā pañcakāmaguṇe ārabbha anuvikkhittā
anuvisaṭā. Ayaṃ vuccati bhikkhave, bahiddhā vikkhittā vīmaṃsā.

Kathañca bhikkhave, bhikkhu pacchāpuresaññī viharati "yathā pure tathā pacchā yathā
pacchā tathā pure: "idha bhikkhave, bhikkhuno pacchāpure saññā suggahitā hoti
sumanasikatā sūpadhāritā suppaṭividdhā paññāya. Evaṃ kho bhikkhave, bhikkhu
pacchāpuresaññī viharati. "Yathā pure tathā pacchā yathā pacchā tathā pure. "

Kathañca bhikkhave, bhikkhu yathā adho tathā uddhaṃ yathā uddhaṃ tathā adho viharati:
idha bhikkhave, bhikkhu imameva kāyaṃ uddhaṃ pādatalā adho kesamatthakā
tacapariyantaṃ pūraṃ nānappakārassa asucino paccavekkhati: "atthi imasmiṃ kāye kesā lomā
nakhā dantā taco maṃsaṃ nahārū aṭṭhi aṭṭhimiñjā vakkaṃ hadayaṃ yakanaṃ kilomakaṃ
pihakaṃ papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ pittaṃ semhaṃ pubbo lohitaṃ sedo
medo assu vasā khelo siṅghānikā lasikā muttanti. " Evaṃ kho bhikkhave, bhikkhu yathā
adho tathā uddhaṃ yathā uddhaṃ tathā adho viharatīti.

[BJT Page 044] [\x 44/]

Kathañca bhikkhave, bhikkhu yathā divā tathā rattiṃ yathā rattiṃ tathā divā viharati: idha
bhikkhave, bhikkhu yehi ākārehi yehi liṅgehi yehi nimittehi divā

Vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti so tehi ākārehi tehi
liṅgehi tehi nimittehi rattiṃ vīmaṃsāsamādhipadhānasaṃkhārasamannāgataṃ iddhipādaṃ
bhāveti. Yehi vā pana ākārehi yehi liṅgehi yehi nimittehi rattiṃ
vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. So tehi ākārehi tehi
liṅgehi tehi nimittehi divā vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ
bhāveti. Evaṃ kho bhikkhave, bhikkhu yathā divā tathā rattiṃ yathā rattiṃ tathā divā
viharati.

Kathañca bhikkhave, bhikkhu vivaṭena cetasā apariyonaddhena sappabhāsaṃ cittaṃ bhāveti:
idha bhikkhave, bhikkhuno ālokasaññā suggahitā hoti divāsaññā svādiṭṭhitā. Evaṃ kho
bhikkhave, bhikkhu vivaṭena cetasā apariyonaddhena sappabhāsaṃ cittaṃ bhāveti.

Evaṃ bhāvitā kho bhikkhave, cattāro iddhipādā evaṃ bahulīkatā mahapphalā honti
mahānisaṃsā. Evaṃ bhāvitesu kho bhikkhave, bhikkhu catusu iddhipādesu evaṃ
bahulīkatesu anekavihitaṃ iddhividhaṃ paccanubhoti. "Ekopi hutvā bahudhā hoti bahudhāpi
hutvā eko hoti. Āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamānova
gacchati, seyyathāpi ākāse. Paṭhaviyāpi ummujjanimujjaṃ karoti seyyathāpi udake. Udakepi
abhijjamāno gacchati seyyathāpi paṭhaviyaṃ. Ākāsepi pallaṅkena kamati seyyathāpi pakkhī
sakuṇo. Imepi candimasuriye evaṃ mahiddhike evaṃ mahānubhāve pāṇinā parāmasati,
parimajjati. Yāva brahmalokāpi kāyena vasaṃ vatteti. . " Evaṃ bhāvitesu kho bhikkhave,
bhikkhu catusu iddhipādesu evaṃ bahulīkatesu āsavānaṃ khayā anāsavaṃ [PTS Page 281]
[\q 281/] cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā
upasampajja viharatīti.

Pāsādakampanavaggo dutiyo.

Tatruddānaṃ:

Hetumahapphalo chando moggallāno ca brāhmaṇo,
Mahiddhiyiddhividhā bhikkhu bhāvanā vibhaṅgehi cāti.

[BJT Page 046] [\x 46/]

3. Ayoguḷavaggo

7. 3. 1

Maggasuttaṃ

3143. Sāvatthiyaṃ:

Pubbeva me bhikkhave, sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi. "Ko
nu kho maggo kā paṭipadā iddhipādabhāvanāyāti: tassa mayhaṃ bhikkhave, etadahosi:
"idha bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, iti me
chando na ca atilīno bhavissati, na ca atipaggahito bhavissati, na ca ajjhattaṃ saṅkhitto
bhavissati. Na ca bahiddhā vikkhitto bhavissati. Pacchāpuresaññī ca viharati:
"Yathā pure tathā pacchā yatha pacchā tathā pure,
Yathā adho tathā uddhaṃ yathā uddhaṃ tathā adho,
Yathā divā tathā rattiṃ yathā rattiṃ tathā divā ."
Iti vivaṭena cetasā apariyonaddhena sappabhāsaṃ chandaṃ bhāveti.
Cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, iti me cittaṃ na ca atilīnaṃ
bhavissati, na ca atipaggahitaṃ bhavissati, na ca ajjhattaṃ saṅkhittaṃ bhavissati. Na ca
bahiddhā vikkhittaṃ bhavissati. Pacchāpuresaññī ca viharati:
"Yathā pure tathā pacchā yathā pacchā tathā pure
Yathā adho tathā uddhaṃ yathā uddhaṃ tathā adho,
Yathā divā tathā rattiṃ yathā rattiṃ tathā divā,"
Iti vivaṭena cetasā apariyonaddhena sappabhāsaṃ cittaṃ bhāveti.
Viriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Iti me viriyaṃ na ca
atilīnaṃ bhavissati. Na ca atipaggahitaṃ bhavissati. Na ca ajjhattaṃ saṅkhittaṃ bhavissati. Na
ca bahiddhā vikkhittaṃ bhavissati. Pacchāpuresaññī ca viharati:
"Yathā pure tathā pacchā yathā pacchā tathā pure,
Yathā adho tathā uddhaṃ yathā uddhaṃ tathā adho,
Yathā divā tathā rattiṃ yathā rattiṃ tathā divā,"
Iti vivaṭena cetasā apariyonaddhena sappabhāsaṃ viriyaṃ bhāveti.
Vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti: iti me vīmaṃsā na ca
atilīnā bhavissati. Na ca atipaggahitā bhavissati. Na ca ajjhattaṃ saṅkhittā bhavissati. Na ca
bahiddhā vikkhittā bhavissati. Pacchāpuresaññī ca viharati:
"Yathā pure tathā pacchā yathā pacchā tathā pure
Yathā adho tathā uddhaṃ yathā uddhaṃ tathā adho,
Yathā divā tathā rattiṃ yathā rattiṃ tathā divā."
Iti vivaṭena cetasā apariyonaddhena sappabhāsaṃ vīmaṃsaṃ bhāveti.

[PTS Page 282] [\q 282/] evaṃ bhāvitesu kho bhikkhave, bhikkhu catusu iddhipādesu
evaṃ bahulīkatesu anekavihitaṃ iddhividhaṃ paccanubhoti: ekopi hutvā bahudhā hoti,
bahudhāpi hutvā eko hoti. Āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ
asajjamānova gacchati, seyyathāpi ākāse. Paṭhaviyāpi ummujjanimujjaṃ karoti seyyathāpi
udake, udakepi abhijjamāno gacchati seyyathāpi paṭhaviyaṃ. Ākāsepi pallaṅkena kamati
seyyathāpi pakkhī sakuṇo. Imepi candimasuriye evaṃ mahiddhike evaṃ mahānubhāve
pāṇinā parāmasati, parimajjati yāva brahmalokāpi kāyena vasaṃ vatteti. Evaṃ bhāvitesu kho
bhikkhave, bhikkhu catusu iddhipādesu evaṃ bahulīkatesu āsavānaṃ khayā anāsavaṃ
cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja
viharatīti.
(Chaḷabhiññāvitthāretabbā)

7. 3. 2

Ayoguḷasuttaṃ

3144. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ
abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ
etadavoca: "abhijānāti nu kho bhante, bhagavā iddhiyā manomayena kāyena brahmalokaṃ
upasaṅkamitā"ti. Abhijānāmi khvāhaṃ ānanda iddhiyā manomayena kāyena brahmalokaṃ
upasaṅkamitāti. Abhijānāti kho pana bhante, bhagavā iminā cātummahābhūtikena kāyena
iddhiyā brahmalokaṃ upasaṅkamitāti. Abhijānāmi khvāhaṃ ānanda, iminā
cātummahābhūtikena1 kāyena iddhiyā brahmalokaṃ upasaṅkamitāti. 2 Opātiha3 bhante,
bhagavā iddhiyā manomayena kāyena brahmalokaṃ upasaṅkamituṃ. [PTS Page 283] [\q
283/] samañño4 kho bhante, bhagavā iminā cātummahābhūtikena kāyena iddhiyā
brahmalokaṃ upasaṅkamīti. 5 Tayidaṃ bhante, bhagavato acchariyaṃ ceva abbhutaṃ cāti.

--------------------------
1. Cātumhābhūtikena-machasaṃ. 3. Yañca kho omāti-machasaṃ, syā, opapāti-sī2. 2.
Upasaṅkamitanti-sī1, 2. 4. Abhijānāti-machasaṃ, syā.
5. Upasaṅkamitā-machasaṃ, syā.

[BJT Page 048] [\x 48/]

Acchariyā ceva ānanda tathāgatā, acchariyadhammasamannāgatā ca, abbhutā ceva ānanda
tathāgatā, abbhutadhammasamannāgatā ca. Yasmiṃ ānanda, samaye tathāgato kāyampi citte
samādahati1 cittampi ca kāye samādahati1 sukhasaññañca lahusaññañca kāye2 okkamitvā
viharati tasmiṃ ānanda, samaye tathāgatassa kāyo lahutaro ceva hoti mudutaro ca
kammaniyataro ca pabhassarataro ca. Seyyathāpi ānanda ayoguḷo divasasantatto3 lahutaro
ceva hoti mudutaro va kammaniyataro ca pabhassarataro ca. Evameva kho ānanda, yasmiṃ
samaye tathāgato kāyampi citte samādahati, cittampi kāye samādahati. Sukhasaññañca
lahusaññañca kāye okkamitvā viharati, tasmiṃ samaye ānanda, tathāgatassa kāyo lahutaro
ceva hoti mudutaro ca kammaniyataro ca pabhassarataro ca.

Yasmiṃ ānanda samaye tathāgato kāyampi citte samādahati, cittampi kāye samādahati,
sukhasaññañca lahusaññañca kāye okkamitvā, viharati tasmiṃ ānanda, samaye tathāgatassa
kāyo appakasireneva puthuviyā vehāsaṃ abbhuggacchati. So anekavihitaṃ iddhividhaṃ
paccanubhoti: ekopi hutvā bahudhā hoti bahudhāpi hutvā eko hoti. Āvībhāvaṃ tirobhāvaṃ
tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathāpi ākāse. Paṭhaviyāpi
ummujjanimujjaṃ karoti seyyathāpi udake. Udakepi abhijjamāno gacchati seyyathāpi
paṭhaviyaṃ. Ākāsepi pallaṅkena kamati seyyathāpi pakkhisakuṇo. Imepi candimasuriye evaṃ
mahiddhike evaṃ mahānubhāve pāṇinā parāmasati parimajjati yāva brahmalokāpi kāyena
vasaṃ vatteti, [PTS Page 284] [\q 284/] seyyathāpi ānanda, tūlapicu vā kappāsapicu vā
lahuko vātupādāno appakasireneva puthuviyā vehāsaṃ abbhuggacchati. Evameva kho
ānanda, yasmiṃ samaye tathāgato kāyampi citte samādahati cittampi kāye samādahati
sukhasaññañca lahusaññañca kāye okkamitvā viharati tasmiṃ ānanda, samaye tathāgatassa
kāyo appakasireneva puthuviyā vehāsaṃ abbhuggacchati. So anekavihitaṃ iddhividhaṃ
paccanubhoti: ekopi hutvā bahudhā hoti bahudhāpi hutvā eko hoti. Āvībhāvaṃ tirobhāvaṃ
tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathāpi ākāse. Paṭhaviyāpi
ummujjanimujjaṃ karoti seyyathāpi udake. Udakepi abhijjamāno gacchati seyyathāpi
paṭhaviyaṃ. Ākāsepi pallaṅkena kamati seyyathāpi pakkhisakuṇo. Imepi candimasuriye evaṃ
mahiddhike evaṃ mahānubhāve pāṇinā parāmasati
Parāmasati parimajjati yāva brahmalokāpi kāyena vasaṃ vattetīti.

7. 3. 3

Bhikkhusuttaṃ

3145. Cattāro me bhikkhave, iddhipādā. Katame cattāro? Idha bhikkhave, bhikkhu
Chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti,
viriyasamādhipadhānasaṅkhāra samannāgataṃ iddhipādaṃ bhāveti,
cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti,
vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, ime kho bhikkhave,
cattāro iddhipādā. Imesaṃ kho bhikkhave, catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā
bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ
abhiññā sacchikatvā upasampajja viharatīti.

--------------------------
1. Samodahati-machasaṃ,
2. Kāyena-sī1, 2.
3. Divasaṃ santatetaṃ-machasaṃ, syā.
4. Kāyena-sī1, 2.

[BJT Page 050] [\x 50/]

7. 3. 4
Suddhakasuttaṃ1

3146 Cattāro'me bhikkhave, iddhipādā. Katame cattāro: idha bhikkhave, bhikkhu
chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti,
viriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti,
cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti,
vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Ime kho bhikkhave,
cattāro iddhipādāti.

7. 3. 5

Phalasuttaṃ

[PTS Page 285] [\q 285/]
3147. Cattārome bhikkhave, iddhipādā. Katame cattāro: idha bhikkhave, bhikkhu
chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti,
viriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti,
cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti,
vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Ime kho bhikkhave,
cattāro iddhipādā. Imesaṃ kho bhikkhave, catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā
dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: "diṭṭheva dhamme aññā, sati vā
upādisese anāgāmitā"ti.

7. 3. 6

Dutiyaphalasuttaṃ

3148. Cattārome bhikkhave, iddhipādā. Katame cattāro: idha bhikkhave, bhikkhu
chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti.
Viriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti.
Cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti.
Vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Ime kho bhikkhave,
cattāro iddhipādā.

Imesaṃ kho bhikkhave, catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā sattaphalā
sattānisaṃsā pāṭikaṅkhā. Katame sattaphalā sattānisaṃsā: diṭṭheva dhamme paṭigacca aññaṃ
ārādheti. No ce diṭṭheva dhamme paṭigacca aññaṃ ārādheti, atha maraṇakāle aññaṃ
ārādheti. No ce diṭṭheva dhamme paṭigacca aññaṃ ārādheti no ce maraṇakāle aññaṃ
ārādheti, atha pañcantaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā antarā parinibbāyī hoti,
upahacca parinibbāyī hoti, asaṅkhāraparinibbāyī hoti, sasaṅkhāraparinibbāyī hoti,
uddhaṃsoto hoti akaniṭṭhagāmī. Imesaṃ kho bhikkhave, catunnaṃ iddhipādānaṃ bhāvitattā
bahulīkatattā ime sattaphalā sattānisaṃsā pāṭikaṅkhāti.

--------------------------
1. Na dissatedaṃ suttaṃsyāmapotthake.

[BJT Page 052] [\x 52/]

7. 3. 7

Ānandasuttaṃ

3149. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ
abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ
etadavoca: "katamā nu kho [PTS Page 286] [\q 286/] bhante, iddhi, katamo iddhipādo,
katamā iddhipādabhāvanā, katamā iddhipādabhāvanāgāminī paṭipadā?"Ti.

Idhānanda, bhikkhu anekavihitaṃ iddhividhaṃ paccanubhoti: ekopi hutvā bahudhā hoti
bahudhāpi hutvā eko hoti. Āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ
asajjamāno gacchati seyyathāpi ākāse. Paṭhaviyāpi ummujja nimujjaṃ karoti seyyathāpi
udake. Udakepi abhijjamāno gacchati seyyathāpi paṭhaviyaṃ. Ākāsepi pallaṅkena kamati
seyyathāpi pakkhisakuṇo. Imepi candimasuriye evaṃ mahiddhike evaṃ mahānubhāve
pāṇinā parāmasati parimajjati. Yāva brahmalokāpi kāyena vasaṃ vatteti. Ayaṃ
vuccatānanda, iddhi. Katamo cānanda, iddhipādo: yo ānanda, maggo yā paṭipadā
iddhilābhāya iddhipaṭilābhāya saṃvattati. Ayaṃ vuccatānanda, iddhipādo. Katamācānanda,
iddhipādabhāvanā? Idhānanda bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ
iddhipādaṃ bhāveti, viriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti,
cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti,
vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Ayaṃ vuccatānanda,
iddhipādabhāvanā. Katamācānanda, iddhipādabhāvanāgāminī paṭipadā: ayameva ariyo
aṭṭhaṅgiko maggo. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā
sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ
vuccatānanda, iddhipādabhāvanāgāminī paṭipadāti.

7. 3. 8

Dutiyaānandasuttaṃ

3150. Ekamantaṃ nisinnaṃ kho āyasmantaṃ ānandaṃ bhagavā etadavoca: "katamā nu kho
ānanda, iddhi, katamo iddhipādo, katamā iddhipādabhāvanā, katamā
iddhipādabhāvanāgāminī paṭipadā?"Ti. Bhagavammūlakā no bhante dhammā
bhagavannettikā bhagavampaṭisaraṇā sādhu vata bhante bhagavantaññeva paṭibhātu etassa
bhāsitassa attho: bhagavato sutvā bhikkhū dhāressantīti. Tena hi ānanda suṇāhi sādhukaṃ
manasi karohi bhāsissāmīti evaṃ bhanteti kho āyasmā ānando bhagavato paccassosi
bhagavā etadavoca: idhānanda, bhikkhu anekavihitaṃ iddhividhaṃ paccanubhoti, ekopi
hutvā bahudhā hoti. Bahudhāpi hutvā eko hoti. Āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ
tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathāpi ākāse. Paṭhaviyāpi
ummujjanimujjaṃ karoti seyyathāpi udake. Udakepi abhijjamāno gacchati seyyathāpi
paṭhaviyaṃ. Ākāsepi pallaṅkena kamati seyyathāpi pakkhīsakuṇo. Imepi candimasuriye
evaṃ mahiddhike evaṃ mahānubhāve pāṇinā parāmasati parimajjati. Yāva brahmalokāpi
kāyena vasaṃ vatteti." Ayaṃ vuccatānanda, iddhi. Katamo cānanda, iddhipādo: yo ānanda,
maggo yā paṭipadā iddhilābhāya iddhipaṭilābhāya saṃvattati. Ayaṃ vuccatānanda,
iddhipādo. Katamācānanda, iddhipādabhāvanā: idhānanda, bhikkhu
chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti,
viriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ
cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti,
vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Ayaṃ vuccatānanda,
iddhipādabhāvanā. Katamācānanda, iddhipādabhāvanāgāminī paṭipadā: ayameva ariyo
aṭṭhaṅgiko maggo. Seyyathīdaṃ: sammādiṭṭhi, sammāsaṅkappo, sammāvācā,
sammākammanto, sammāājīvo, sammāvāyāmo, sammāsati, sammāsamādhi. Ayaṃ
vuccatānanda, iddhipādabhāvanāgāminīpaṭipadāti.

7. 3. 9

Sambahulabhikkhusuttaṃ

[PTS Page 287] [\q 287/]
3151. Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu. Upasaṃkamitvā
bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū
bhagavantaṃ etadavocuṃ: "katamā nu kho bhante iddhi, katamo iddhipādo, katamā
iddhipādabhāvanā, katamā iddhipādabhāvanāgāminī paṭipadā?"Ti. Idha bhikkhave,
bhikkhu anekavihitaṃ iddhividhaṃ paccanubhoti: ekopi hutvā bahudhā hoti. Bahudhāpi
hutvā eko hoti. Āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno
gacchati seyyathāpi ākāse. Paṭhaviyāpi ummujja nimujjaṃ karoti seyyathāpi udake. Udakepi
abhijjamāno gacchati seyyathāpi paṭhaviyaṃ. Ākāse'pi pallaṅkena kamati seyyathāpi
pakkhīsakuṇo. Imepi candimasuriye evaṃ mahiddhike evaṃ mahānubhāve pāṇinā
parāmasati parimajjati yāva brahmalokāpi kāyena vasaṃ vatteti. Ayaṃ vuccati bhikkhave
iddhi. Katamo ca bhikkhave, iddhipādo: yo bhikkhave, maggo yā paṭipadā iddhilābhāya
iddhipādapaṭilābhāya saṃvattati. Ayaṃ vuccati bhikkhave iddhipādo. Katamā ca bhikkhave,
iddhipādabhāvanā: idha bhikkhave, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ
iddhipādaṃ bhāveti. Viriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti.
Cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti.
Vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Ayaṃ vuccati
bhikkhave iddhipādabhāvanā. Katamā ca bhikkhave, iddhipādabhāvanāgāminī paṭipadā:
ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaṃ: sammādiṭṭhi, sammāsaṅkappo, sammāvācā,
sammākammanto, sammāājīvo, sammāvāyāmo, sammāsati, sammāsamādhi. Ayaṃ vuccati
bhikkhave, iddhipādabhāvanāgāminī paṭipadāti.

[BJT Page 054] [\x 54/]

7. 3. 10

Dutiyasambahulabhikkhusuttaṃ

3152. Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu: upasaṅkamitvā
bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinne kho te bhikkhū bhagavā
etadavoca: "katamā nu kho bhikkhave iddhi, katamo iddhipādo katamā iddhipādabhāvanā,
katamā iddhipādabhāvanāgāminī paṭipadā?"Ti, bhagavammūlakā no bhante dhammā
bhagavannettikā bhagavampaṭisaraṇā sādhu vata bhante bhagavantaññeva paṭibhātu etassa
bhāsitassa attho: bhagavato sutvā bhikkhū dhāressantīti. Tena hi bhikkhave, suṇātha
sādhukaṃ manasi karotha bhāsissāmīti evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ
bhagavā etadavoca:
Katamā ca bhikkhave iddhi: idha bhikkhave, bhikkhu anekavihitaṃ iddhividhaṃ
paccanubhoti: ekopi hutvā bahudhā hoti. Bahudhāpi hutvā eko hoti. Āvībhāvaṃ tirobhāvaṃ
tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati, seyyathāpi ākāse. Paṭhaviyāpi
ummujjanimujjaṃ karoti seyyathāpi udake. Udakepi abhijjamāno gacchati seyyathāpi
paṭhaviyaṃ. Ākāsepi pallaṅkena kamati seyyathāpi pakkhī sakuṇo. Imepi candimasuriye
evaṃ mahiddhike evaṃ mahānubhāve pāṇinā parāmasati, parimajjati. Yāva brahmalokāpi
kāyena vasaṃ vatteti. Ayaṃ vuccati bhikkhave iddhi. Katamo ca bhikkhave, iddhipādo: yo
bhikkhave, maggo yā paṭipadā iddhilābhāya saṃvattati. Ayaṃ vuccati bhikkhave iddhipādo.
Katamā ca bhikkhave, iddhipādabhāvanā: idha bhikkhave, bhikkhu
chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti.
Viriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti.
Cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti.
Vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Ayaṃ vuccati
bhikkhave, iddhipādabhāvanā. [PTS Page 288] [\q 288/] katamā ca bhikkhave,
iddhipādabhāvanāgāminīpaṭipadā: ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaṃ:
sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo
sammāsati sammāsamādhi. Ayaṃ vuccati bhikkhave, iddhipādabhāvanāgāminīpaṭipadāti.

7. 3. 11

Moggallānasuttaṃ
3153. Taṃ kiṃ maññatha bhikkhave, katamesaṃ dhammānaṃ bhāvitattā bahulīkatattā
moggallāno bhikkhu evaṃ mahiddhiko evaṃ mahānubhāvoti. Bhagavammūlakā no bhante
dhammā bhagavannettikā bhagavampaṭisaraṇā sādhu vata bhante bhagavantaññeva
paṭibhātu etassa bhāsitassa attho: bhagavato sutvā bhikkhū dhāressantīti. Tena hi bhikkhave
suṇātha sādhukaṃ manasi karotha bhāsissāmīti evaṃ bhanteti kho te bhikkhū bhagavato
paccassosuṃ. Bhagavā etadavoca: catunnaṃ kho bhikkhave, iddhipādānaṃ bhāvitattā
bahulīkatattā moggallāno bhikkhu evaṃ mahiddhiko evaṃ mahānubhāvo. Katamesaṃ
catunnaṃ: idha bhikkhave, moggallāno bhikkhu
chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Iti me chando na ca
atilīno bhavissati, na ca atipaggahito bhavissati, na ca ajjhattaṃ saṅkhitto bhavissati, na ca
bahiddhā vikkhitto bhavissati, pacchā pure saññī ca viharati:

"Yathā pure tathā pacchā yathā pacchā tathā pure,
Yathā adho tathā uddhaṃ yathā uddhaṃ tathā adho,
Yathā divā tathā rattiṃ yathā rattiṃ tathā divā",

Iti vivaṭena cetasā apariyonaddhena sappabhāsaṃ chandaṃ bhāveti.

Viriyasamādhipadānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Iti me viriyaṃ na ca
atilīnaṃ bhavissati, na ca atipaggahitaṃ bhavissati, na ca ajjhattaṃ saṅkhittaṃ bhavissati, na
ca bahiddhā vikkhittaṃ bhavissati, pacchā pure saññī ca viharati.

Yathā pure tathā pacchā, yathā pacchā tathā pure,
Yathā adho tathā uddhaṃ, yathā uddhaṃ tathā adho,
Yathā divā tathā rattiṃ yathā rattiṃ tathā divā.

Iti vivaṭena cetasā apariyonaddhena sappabhāsaṃ viriyaṃ bhāveti.

Cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Iti me cittaṃ na ca atilīnaṃ
bhavissati. Na ca atipaggahitaṃ bhavissati. Na ca ajjhattaṃ saṅkhittaṃ bhavissati. Na ca
bahiddhā vikkhittaṃ bhavissati. Pacchā pure saññī ca viharati.

Yathā pure tathā pacchā, yathā pacchā tathā pure,
Yathā adho tathā uddhaṃ yathā uddhaṃ tathā adho,
Yathā divā tathā rattiṃ yathā rattiṃ tathā divā.

Iti vivaṭena cetasā apariyonaddhena sappabhāsaṃ cittaṃ bhāveti.

Vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Iti me vimaṃsā na ca
atilīnā bhavissati, na ca atipaggahitā bhavissati. Na ca ajjhattaṃ saṅkhittā bhavissati. Na ca
bahiddhā vikkhittā bhavissati. Pacchā pure saññī ca viharati.

"Yathā pure tathā pacchā yathā pacchā tathā pure,
Yathā adho tathā uddhaṃ yathā uddhaṃ tathā adho,
Yathā divā tathā rattiṃ yathā rattiṃ tathā divā.

Iti vivaṭena cetasā apariyonaddhena sappabhāsaṃ vīmaṃsaṃ bhāveti. Imesaṃ kho
bhikkhave, catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā moggallāno bhikkhu evaṃ
mahiddhiko evaṃ mahānubhāvo.

[BJT Page 056] [\x 56/]

Imesaṃ ca pana bhikkhave, catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā moggallāno
bhikkhu evaṃ anekavihitaṃ iddhividhaṃ paccanubhoti: ekopi hutvā bahudhā hoti.
Bahudhāpi hutvā eko hoti. Āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ
asajjamāno gacchati seyyathāpi ākāse. Paṭhaviyāpi ummujjanimujjaṃ karoti seyyathāpi
udake. Udakepi abhijjamāno gacchati seyyathāpi paṭhaviyaṃ. Ākāsepi pallaṅkena kamati
seyyathāpi pakkhisakuṇo. Imepi candimasuriye evaṃ mahiddhike evaṃ mahānubhāve
pāṇinā parāmasati parimajjati. Yāva brahmalokāpi kāyena vasaṃ vatteti. " [PTS Page 289]
[\q 289/] imesaṃ ca pana bhikkhave, catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā
moggallāno bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva
dhamme sayaṃ abhiññā sacchikatvā upasmapajja viharatīti.

7. 3. 12

Tathāgatasuttaṃ

3154. Taṃ kiṃ maññatha bhikkhave, katamesaṃ dhammānaṃ bhāvitattā bahulīkatattā
tathāgato evaṃmahiddhiko evaṃmahānubhāvoti. Bhagavammūlakā no bhante, dhammā
bhagavannettikā bhagavampaṭisaraṇā sādhu vata bhante bhagavantaññeva paṭibhātu etassa
bhāsitassa attho: bhagavato sutvā bhikkhū dhāressantīti. Tena hi bhikkhave, suṇātha
sādhukaṃ manasi karotha bhāsissāmīti evaṃ bhanteti kho te bhikkhū bhagavato
paccassosuṃ. Bhagavā etadavoca: catunnaṃ kho bhikkhave, iddhipādānaṃ bhāvitattā
bahulīkatattā tathāgato evaṃmahiddhiko evaṃmahānubhāvo. Katamesaṃ catunnaṃ: idha
bhikkhave, tathāgato chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Iti
me chando na ca atilīno bhavissati. Na ca atipaggahito bhavissati. Na ca ajjhattaṃ saṅkhitto,
bhavissati, na ca bahiddhā vikkhitto bhavissati, pacchā pure saññī ca viharati:

Yathā pure tathā pacchā yathā pacchā tathā pure,
Yathā adho tathā uddhaṃ yathā uddhaṃ tathā adho,
Yathā divā tathā rattiṃ yathā rattiṃ tathā divā.

Iti vivaṭena cetasā apariyonaddhena sappabhāsaṃ chandaṃ bhāveti.

Viriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Iti me viriyaṃ na ca
atilīnaṃ bhavissati, na ca atipaggahitaṃ bhavissati, na ca ajjhattaṃ saṅkhittaṃ bhavissati, na
ca bahiddhā vikkhittaṃ bhavissati, pacchā pure saññī ca viharati.

Iti vivaṭena cetasā apariyonaddhena sappabhāsaṃ viriyaṃ bhāveti.

Cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Iti me cittaṃ na ca atilīnaṃ
bhavissati. Na ca atipaggahitaṃ bhavissati. Na ca ajjhattaṃ saṅkhittaṃ bhavissati. Na ca
bahiddhā vikkhittaṃ bhavissati. Pacchā pure saññī ca viharati.

Iti vivaṭena cetasā apariyonaddhena sappabhāsaṃ cittaṃ bhāveti.

Vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Iti me vīmaṃsā na ca
atilīnā bhavissati, na ca atipaggahitā bhavissati. Na ca ajjhattaṃ saṅkhittā bhavissati, na ca
bahiddhā vikkhittā bhavissati. Pacchāpure saññī ca viharati.

'Yathā pure tathā pacchā yathā pacchā tathā pure,
Yathā adho tathā uddhaṃ yathā uddhaṃ tathā adho,
Yathā divā tathā rattiṃ yathā rattiṃ tathā divā. '

Iti vivaṭena cetasā apariyonaddhena sappabhāsaṃ vīmaṃsaṃ bhāveti.

Imesaṃ ca kho pana bhikkhave, catunnaṃ iddhipādānaṃ bhāvitattā, bahulīkatattā tathāgato
evaṃmahiddhiko evaṃmahānubhāvo. Imesañca pana bhikkhave, catunnaṃ iddhipādānaṃ
bhāvitattā bahulīkatattā tathāgato anekavihitaṃ iddhividhaṃ paccanubhoti: ekopi hutvā
bahudhā hoti. Bahudhāpi hutvā eko hoti. Āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ
tiropabbataṃ asajjamāno gacchati seyyathāpi ākāse. Paṭhaviyāpi ummujjanimujjaṃ karoti
seyyathāpi udake. Udakepi abhijjamāno gacchati seyyathāpi paṭhaviyaṃ. Ākāsepi pallaṅkena
kamati seyyathāpi pakkhi sakuṇo. Imepi candimasuriye evaṃ mahiddhike evaṃ
mahānubhāve pāṇinā parāmasati parimajjati [PTS Page 290] [\q 290/] yāva
brahmalokāpi kāyena vasaṃ vatteti. Imesañca pana bhikkhave, catunnaṃ iddhipādānaṃ
bhāvitattā bahulīkatattā tathāgato āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ
diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatīti.

(Chaḷabhiññā vitthāretabbā)

Ayoguḷavaggo tatiyo.

Tatruddānaṃ:

Maggo ayoguḷo bhikkhu suddhakañca duve phalā
Ānandena duve vuttā bhikkhusambahule duve,
Ekādaso moggallāno dvādasamo tathāgatoti.

[BJT Page 058] [\x 58/]

4. Gaṅgāpeyyālavaggo

7. 4. 1-48

[PTS Page 291] [\q 291/] pācinaninnādisuttāni


[BJT Page 062] [\x 62/]

8. Anuruddhasaṃyuttaṃ

1. Rahogatavaggo

8. 1. 1

Rahogatasuttaṃ

[PTS Page 294] [\q 294/]
3611. Ekaṃ samayaṃ āyasmā anuruddho sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme. Atha kho āyasmato anuruddhassa rahogatassa patisallīnassa evaṃ cetaso parivitakko
udapādi: "yesaṃ kesañci cattāro satipaṭṭhānā viraddhā, viraddho tesaṃ ariyo maggo
sammādukkhakkhayagāmī. Yesaṃ kesañci cattāro satipaṭṭhānā āraddhā, āraddho tesaṃ
ariyo maggo sammādukkhakkhayagāmī"ti.

Atha kho āyasmā mahāmoggallāno āyasmato anuruddhassa cetasā cetoparivitakkamaññāya
seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ
sammiñjeyya, evamevaṃ āyasmato anuruddhassa pamukhe pāturahosi. Atha kho āyasmā
mahāmoggallāno āyasmantaṃ anuruddhaṃ etadavoca: "kittāvatā nukho āvuso anuruddha
bhikkhuno cattāro satipaṭṭhānā āraddhā hontī"ti. Idhāvuso bhikkhu ajjhattaṃ kāye
samudayadhammānupassī viharati, ātāpī sampajāno satimā vineyya loke
abhijjhādomanassaṃ. Ajjhattaṃ kāye vayadhammānupassī viharati, ātāpī sampajāno satimā
vineyya loke abhijjhādomanassaṃ. Ajjhattaṃ kāye samudayavayadhammānupassī viharati,
ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Bahiddhā kāye
samudayavayadhammānupassī viharati, ātāpī sampajāno satimā vineyya loke
abhijjhādomanassaṃ. Bahiddhā kāye vayadhammānupassī viharati, ātāpī sampajāno satimā
vineyya loke abhijjhādomanassaṃ. Bahiddhā kāye samudayavayadhammānupassī viharati
ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ajjhattabahiddhā kāye
samudayadhammānupassī viharati, ātāpī sampajāno satimā vineyya loke
abhijjhādomanassaṃ. Ajjhattabahiddhā kāye vayadhammānupassī viharati. Ajjhattabahiddhā
kāye samudayavayadayadhammānupassī [PTS Page 295] [\q 295/] viharati, ātāpī
sampajāno satimā vineyya loke abhijjhādomanassaṃ.

[BJT Page 064] [\x 64/]

So sace ākaṅkhati appaṭikkūle paṭikkūla1saññī vihareyyanti paṭikkūlasaññī tattha viharati.
Sace ākaṅkhati paṭikkūle appaṭikkūlasaññī vihareyyanti appaṭikkūlasaññī tattha viharati.
Sace ākaṅkhati appaṭikkūle ca paṭikkūle ca paṭikkūlasaññī vihareyyanti paṭikkūlasaññī
tattha viharati. Sace ākaṅkhati paṭikkūle ca appaṭikkūle ca appaṭikkūlasaññī vihareyyanti
appaṭikkūlasaññī tattha viharati. Sace ākaṅkhati appaṭikkūlañca paṭikkūlañca tadubhayaṃ
abhinivajjetvā upekkhako vihareyyaṃ sato sampajānoti, upekkhako tattha viharati sato
sampajāno.

Ajjhattaṃ vedanāsu samudayadhammānupassī viharati. Ātāpī sampajāno satimā vineyya
loke abhijjhādomanassaṃ. Ajjhattaṃ vedanāsu vayadammānupassī viharati. Ātāpī sampajāno
satimā vineyya loke abhijjhādomanassaṃ. Ajjhattaṃ vedanāsu
samudayavayadhammānupassī viharati. Ātāpī sampajāno satimā vineyya loke
abhijjhādomanassaṃ. Bahiddhā vedanāsu samudayadhammānupassī viharati. Ātāpī
sampajāno satimā vineyya loke abhijjhādomanassaṃ. Bahiddhā vedanāsu
vayadhammānupassi viharati. Ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.
Bahiddhā vedanāsu samudayavayadhammānupassī viharati. Ātāpī sampajāno satimā
vineyya loke abhijjhādomanassaṃ. Ajjhattabahiddhā vedanāsu samudayadhammānupassī
viharati. Ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ajjhattabahiddhā
vedanāsu vayadhammānupassī viharati. Ātāpī sampajāno satimā vineyya loke
abhijjhādomanassaṃ. Ajjhattabahiddhā vedanāsu samudayavayadhammānupassī viharati
ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. So sace ākaṅkhati appaṭikkūle
paṭikkūla1saññī vihareyyanti paṭikkūlasaññī tattha viharati. Sace ākaṅkhati paṭikkūle
appaṭikkūlasaññī vihareyyanti appaṭikkūlasaññī tattha viharati. Sace ākaṅkhati appaṭikkūle
ca paṭikkūle ca paṭikkūlasaññī vihareyyanti paṭikkūlasaññī tattha viharati. Sace ākaṅkhati
paṭikkūle ca appaṭikkūle ca appaṭikkūlasaññī vihareyyanti, appaṭikkūlasaññī tattha
viharati. Sace ākaṅkhati appaṭikkūlañca paṭikkūlañca tadubhayaṃ abhinivajjetvā upekkhako
vihareyyaṃ sato sampajānoti, upekkhako tattha viharati sato sampajāno.

Ajjhattaṃ citte samudayadhammānupassī viharati, ātāpī sampajāno satimā vineyya loke
abhijjhādomanassaṃ. Ajjhattaṃ citte vayavayadhammānupassī viharati ātāpī sampajāno
satimā vineyya loke abhijjhādomanassaṃ. Ajjhattaṃ citte samudayavayadhammānupassī
viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Bahiddhā citte
samudayadhammānupassī viharati, ātāpī sampajāno satimā vineyya loke
abhijjhādomanassaṃ. Bahiddhā citte vayadhammānupassī viharati ātāpī sampajāno satimā
vineyya loke abhijjhādomanassaṃ. Bahiddhā citte samudayavayadhammānupassī viharati
ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ajjhattabahiddhā citte
samudayadhammānupassī viharati, ātāpī sampajāno satimā vineyya loke
abhijjhādomanassaṃ. Ajjhattabahiddhā citte vayadhammānupassī viharati, ātāpī sampajāno
satimā vineyya loke abhijjhādomanassaṃ. Ajjhattabahiddhā citte
samudayavayadhammānupassī viharati, ātāpī sampajāno satimā vineyya loke
abhijjhādomanassaṃ. So sace ākaṅkhati appaṭikkūle paṭikkūla1saññī vihareyyanti
paṭikkūlasaññī tattha viharati. Sace ākaṅkhati paṭikkule appaṭikkūlasaññī vihareyyanti
appaṭikkūlasaññī tattha viharati. Sace ākaṅkhati appaṭikkūle ca paṭikkūle ca paṭikkūlasaññī
vihareyyanti paṭikkūlasaññī tattha viharati. Sace ākaṅkhati paṭikkūle ca appaṭikkūle ca
appaṭikkūlasaññī vihareyyanti appaṭikkūlasaññī tattha viharati. Sace ākaṅkhati
appaṭikkūlañca paṭikkūlañca tadubhayaṃ abhinivajjetvā upekkhako vihareyyaṃ sato
sampajānoti, upekkhako tattha viharati sato sampajāno.

---------------------------
1. Appaṭikūle paṭikula-machasaṃ, syā.

[BJT Page 066] [\x 66/]

Ajjhattaṃ dhammesu samudayadhammānupassī viharati, ātāpī sampajāno satimā vineyya
loke abhijjhādomanassaṃ. Ajjhattaṃ dhammesu vayadhammānupassī viharati, ātāpī
sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ajjhattaṃ dhammesu
samudayavayadhammānupassī viharati, ātāpī sampajāno satimā vineyya loke
abhijjhādomanassaṃ. Bahiddhā dhammesu samudayadhammānupassī viharati, ātāpī
sampajāno satimā vineyya loke abhijjhādomanassaṃ. Bahiddhā dhammesu
vayadhammānupassī viharati ātāpī sampajāno vineyya loke abhijjhādomanassaṃ. Bahiddhā
dhammesu samudayavayadhammānupassī [PTS Page 296] [\q 296/] viharati, ātāpī
sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ajjhattabahiddhā dhammesu
samudayadhammānupassī viharati, ātāpī sampajāno satimā vineyya loke
abhijjhādomanassaṃ. Ajjhattabahiddhā dhammesu vayadhammānupassī viharati, ātāpī
sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ajjhattabahiddhā dhammesu
samudayavayadhammānupassī viharati, ātāpī sampajāno satimā vineyya loke
abhijjhādomanassaṃ.

So sace ākaṅkhati appaṭikkūle paṭikkūlasaññī vihareyyanti paṭikkūlasaññī tattha viharati.
Sace ākaṅkhati paṭikkūle appaṭikkūlasaññī vihareyyanti appaṭikkūlasaññī tattha viharati.
Sace ākaṅkhati appaṭikkūle ca paṭikkūle ca paṭikkūlasaññī vihareyyanti paṭikkūlasaññī
tattha viharati. Sace ākaṅkhati paṭikkūle ca appaṭikkūle ca appaṭikkūlasaññī vihareyyanti
appaṭikkūlasaññī tattha viharati. Sace ākaṅkhati appaṭikkūlañca paṭikkūlañca tadubhayaṃ
abhinivajjetvā upekhako vihareyyaṃ sato sampajānoti upekhako tattha viharati sato
sampajāno. Ettāvatā kho āvuso bhikkhuno cattāro satipaṭṭhānā āraddhā hontīti.

8. 1. 2

Dutiya rahogatasuttaṃ

3612. Ekaṃ samayaṃ āyasmā anuruddho sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme. Atha kho āyasmato anuruddhassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko
udapādi: "yesaṃ kesañci cattāro satipaṭṭhānā viraddhā, viraddho tesaṃ ariyo maggo
sammādukkhakkhayagāmī. Yesaṃ kesañci cattāro satipaṭṭhānā āraddhā, āraddho tesaṃ
ariyo maggo sammādukkhakkhayagāmī"ti. Atha kho āyasmā mahāmoggallāno āyasmato
anuruddhassa cetasā ceto parivitakkamaññāya seyyathāpi [PTS Page 297] [\q 297/]
nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya
evamevaṃ āyasmato anuruddhassa pamukhe pāturahosi. Atha kho āyasmā mahāmoggallāno
āyasmantaṃ anuruddhaṃ etadavoca: "kittāvatā nukho āvuso anuruddha, bhikkhuno cattāro
satipaṭṭhānā āraddhā hontī"ti.

[BJT Page 068] [\x 68/]

Idhāvuso bhikkhu ajjhattaṃ kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke
abhijjhādomanassaṃ. Bahiddhā kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya
loke abhijjhādomanassaṃ. Ajjhattabahiddhā kāye kāyānupassī viharati ātāpī sampajāno
satimā vineyya loke abhijjhādomanassaṃ. Ajjhattaṃ vedanāsu vedanānupassī viharati ātāpī
sampajāno satimā vineyya loke abhijjhādomanassaṃ. Bahiddhā vedanāsu vedanānupassī
viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ajjhattabahiddhā
vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyyaloke abhijjhādomanassaṃ.
Ajjhattaṃ citte cittānupassī viharati ātāpī sampajāno satimā vineyaya loke
abhijjhādomanassaṃ. Bahiddhā citte cittānupassī viharati, ātāpī sampajāno satimā vineyya
loke abhijjhādomanassaṃ. Ajjhattabahiddhā citte cittānupassī viharati, ātāpī sampajāno
satimā vineyya loke abhijjhādomanassaṃ. Ajjhattaṃ dhammesu dhammānupassī viharati,
ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Bahiddhā dhammesu
dhammānupassī viharati, ātāpī sampajāno satimā vineyya leke abhijjhādomanassaṃ.
Ajjhattabahiddhā dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke
abhijjhādomanassaṃ. Ettāvatā kho āvuso, bhikkhuno cattāro satipaṭṭhānā āraddhā hontī ti.

8. 1. 3

Sutanusuttaṃ

3613. Ekaṃ samayaṃ āyasmā anuruddho sāvatthiyaṃ viharati sutanutīre. Atha kho
sambahulā bhikkhū yenāyasmā anuruddho tenupasaṅkamiṃsu. Upasaṅkamitvā āyasmatā
anuruddhena saddhiṃ sammodiṃsu. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā
ekamantaṃ nisīdiṃsu. [PTS Page 298] [\q 298/] ekamantaṃ nisinnā kho te bhikkhu
āyasmantaṃ anuruddhaṃ etadavocuṃ: "katamesaṃ āyasmā anuruddho dhammānaṃ
bhāvitattā bahulīkatattā mahābhiññataṃ1 patto'ti.

Catunnaṃ kho ahaṃ āvuso, satipaṭṭhānānaṃ bhāvitattā bahulīkatattā mahābhiññataṃ patto.
Katamesaṃ catunnaṃ: idhāhaṃ āvuso kāye kāyānupassī viharāmi ātāpī sampajāno satimā
vineyya loke abhijjhā domanassaṃ, vedanāsu vedanānupassī viharāmi ātāpī sampajāno
satimā vineyya loke abhijjhā domanassaṃ. Citte cittānupassī viharāmi ātāpī sampajāno
satimā vineyya loke abhijjhā domanassaṃ. Dhammesu dhammānupassī viharāmi ātāpī
sampajāno satimā vineyya loke abhijjhādomanassaṃ. Imesaṃ kho ahaṃ āvuso, catunnaṃ
satipaṭṭhānānaṃ bhāvitattā bahulīkatattā mahābhiññataṃ patto. Imesañca panāhaṃ āvuso,
catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā hīnaṃ dhammaṃ hīnato abbhaññāsiṃ,
majjhimaṃ dhammaṃ majjhimato abbhaññāsiṃ, paṇītaṃ dhammaṃ paṇītato abbhaññāsinti.

--------------------------
1. Mahābhiññattaṃ- syā, aṭṭhakathā.

[BJT Page 070] [\x 70/]

8. 1. 4

Kaṇṭakīsuttaṃ

3614. Ekaṃ samayaṃ āyasmā ca anuruddho āyasmā ca sāriputto āyasmā ca mahāmoggallāno
sākete viharanti kaṇṭakīvane. 1 Atha kho āyasmā ca sāriputto āyasmā ca mahāmoggallāno
sāyaṇhasamayaṃ paṭisallānā vuṭṭhitā yenāyasmā anuruddho tenupasaṅkamiṃsu.
Upasaṅkamitvā āyasmatā anuruddhena saddhiṃ sammodiṃsu. Sammodanīyaṃ kathaṃ
sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinno kho āyasmā sāriputto
āyasmantaṃ anuruddhaṃ etadavoca: "sekhena2 āvuso, anuruddha, bhikkhunā katame
dhammā upasampajja vihātabbā"ti.

Sekhena āvuso sāriputta, bhikkhunā cattāro satipaṭṭhānā upasampajja vihātabbā. Katame
cattāro: idhāvuso bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke
abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati, ātāpī sampajāno satimā vineyya
loke abhijjhādomanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke
abhijjhā domanassaṃ. [PTS Page 299] [\q 299/] dhammesu dhammānupassī viharati
ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Sekhena āvuso sāriputta,
bhikkhunā ime cattāro satipaṭṭhānā upasampajja vihātabbāti.
8. 1. 5

Dutiya kaṇṭakīsuttaṃ

3165. Asekhena āvuso anuruddha bhikkhunā katame dhammā upasampajja vihātabbāti.
Asekhena āvuso sāriputta, bhikkhunā cattāro satipaṭṭhānā upasampajja vihātabbā. Katame
cattāro: idhāvuso bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke
abhijjhā domanassaṃ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya
loke abhijjhā domanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke
abhijjhā domanassaṃ. Dhammesu dhammānupassī viharati, ātāpī sampajāno satimā vineyya
loke abhijjhā domanassaṃ. Asekhena āvuso sāriputta, bhikkhunā ime cattāro satipaṭṭhānā
upasampajja vihātabbāti.

--------------------------
1. Tikaṇṭakīvane-sīmū, sī1, 2.
2. Sekkhena-syā

[BJT Page 072] [\x 72/]

8. 1. 6

Tatiya kaṇṭakīsuttaṃ

3616. Katamesaṃ āyasmā anuruddho dhammānaṃ bhāvitattā bahulīkatattā mahābhiññataṃ
pattoti? Catunnaṃ khvāhaṃ āvuso, satipaṭṭhānānaṃ bhāvitattā bahulīkatattā mahābhiññataṃ
Patto. Katamesaṃ catunnaṃ: idhāhaṃ āvuso, kāye kāyānupassī viharāmi ātāpī sampajāno
satimā vineyya loke abhijjhā domanassaṃ. Vedanāsu vedanānupassī viharāmi ātāpī
sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte cittānupassī viharāmi ātāpī
sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharāmi
ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Imesaṃ khvāhaṃ āvuso catunnaṃ
satipaṭṭhānānaṃ bhāvitattā bahulīkatattā mahābhiññataṃ patto. Imesañca panāhaṃ āvuso
catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā sahassaṃ lokaṃ abhijānāmīti.

8. 1. 7

[PTS Page 300] [\q 300/]

Taṇhakkhayasuttaṃ

3617. Ekaṃ samayaṃ āyasmā anuruddho sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme. Tatra kho āyasmā anuruddho bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū
āyasmato anuruddhassa paccassosuṃ. Āyasmā anuruddho etadavoca: cattārome āvuso
satipaṭṭhānā bhāvitā bahulīkatā taṇhakkhayāya saṃvattanti. Katame cattāro: idhāvuso
bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā
domanassaṃ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke
abhijjhā domanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke
abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya
loke abhijjhādomanassaṃ. Ime kho āvuso, cattāro satipaṭṭhānā bhāvitā bahulīkatā
taṇhakkhayāya saṃvattantīti.
8. 1. 8

Salalāgārasuttaṃ

3618. Ekaṃ samayaṃ āyasmā anuruddho sāvatthiyaṃ viharati salalāgāre. Tatra kho āyasmā
anuruddho yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā
ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ anuruddhaṃ bhagavā etadavoca:
seyyathāpi āvuso, gaṅgānadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Atha mahājanakāyo
āgaccheyya kuddālapiṭakaṃ ādāya "mayaṃ imaṃ gaṅgānadiṃ pacchāninnaṃ karissāma
pacchāpoṇaṃ pacchāpabbhāranti. Taṃ kiṃ maññathāvuso, api nu so mahājanakāyo
gaṅgānadiṃ pacchāninnaṃ kareyya pacchāpoṇaṃ pacchāpabbhāranti. No hetaṃ āvuso. Taṃ
kissa hetu: gaṅgāvuso nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Sā na sukarā
pacchāninnaṃ kātuṃ pacchāpoṇaṃ pacchāpabbhāraṃ. Yāvadeva ca pana so mahājanakāyo
kilamathassa vighātassa bhāgī assāti.

[BJT Page 074] [\x 74/]

Evameva kho āvuso, bhikkhuṃ cattāro satipaṭṭhāne bhāventaṃ cattāro satipaṭṭhāne
bahulīkarontaṃ rājā1 vā rājamahāmatto2 vā mittā vā amaccā vā ñātisālohitā [PTS Page 301]
[\q 301/] vā bhogehi abhihaṭṭhuṃ pavāreyyuṃ: "hambho purisa, kiṃ te ime kāsāvā
anudahanti. Kiṃ muṇḍo kapālamanusañcarasi. Ehi hīnāyāvattitvā bhoge bhuñjassu puññāni
ca karohī"ti. So vatāvuso bhikkhu cattāro satipaṭṭhāne bhāvento cattāro satipaṭṭhāne
bahulīkaronto sikkhaṃ paccakkhāya hīnāyāvattissatīti3, netaṃ ṭhānaṃ vijjati. Taṃ kissa hetu:
"yaṃ hi4 āvuso cittaṃ dīgharattaṃ vivekaninnaṃ vivekapoṇaṃ vivekapabbhāraṃ. Taṃ tathā5
hīnāyāvattissatī"ti netaṃ ṭhānaṃ vijjati.

Kathañcāvuso, bhikkhu cattāro satipaṭṭhāne bhāveti cattāro satipaṭṭhāne bahulīkaroti:
idhāvuso, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke
abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke
abhijjhādomanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke
abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya
loke abhijjhādomanassaṃ. Evaṃ kho āvuso, bhikkhu cattāro satipaṭṭhāne bhāveti, cattāro
satipaṭṭhāne bahulīkarotīti.

8. 1. 9

Ambapālisuttaṃ

3619. Ekaṃ samayaṃ āyasmā ca anuruddho, āyasmā ca sāriputto vesāliyaṃ viharanti
ambapālivane. Atha kho āyasmā sāriputto sāyaṇhasamayaṃ paṭisallānā vuṭṭhito yenāyasmā
anuruddho tenupasaṅkami. Upasaṅkamitvā āyasmatā anuruddhena saddhiṃ sammodi.
Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho
āyasmā sāriputto āyasmantaṃ anuruddhaṃ etadavoca: "vippasannāni kho te āvuso
anuruddha indriyāni, parisuddho mukhavaṇṇo pariyodāto. Katamenāyasmā anuruddho
vihārena etarahi bahulaṃ viharatī"ti.

--------------------------
1. Rājāno-machasaṃ.
2. Mahāmattā-machasaṃ.
3. Hināya saṃvattissatī-sīmū, sī2.
4. Yaṃ hi taṃ-machasaṃ.
5. Taṃ vata-machasaṃ.

[BJT Page 076] [\x 76/]
Catusu khvāhaṃ āvuso satipaṭṭhānesu sūpaṭṭhitacitto1 etarahi bahulaṃ viharāmi. Katamesu
catusu: idhāhaṃ āvuso, kāye kāyānupassī viharāmi ātāpī sampajāno satimā vineyya loke
abhijjhādomanassaṃ. Vedanāsu vedanānupassī vihārāmi ātāpī sampajāno satimā vineyya
loke abhijjhādomanassaṃ. Citte cittānupassī viharāmi ātāpī sampajāno satimā vineyya loke
abhijjhādomanassaṃ. Dhammesu dhammānupassī viharāmi ātāpī [PTS Page 302] [\q 302/]
sampajāno satimā vineyya loke abhijjhādomanassaṃ. Imesu khvāhaṃ āvuso catusu
satipaṭṭhānesu sūpaṭṭhitacitto etarahi bahulaṃ viharāmi. Yo so āvuso bhikkhu arahaṃ
khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho
parikkhīṇabhavasaṃyojano sammadaññāvimutto, so imesu catusu satipaṭṭhānesu
sūpaṭṭhitacitto bahulaṃ viharatīti. Lābhā vata no āvuso, suladdhaṃ vata no āvuso, ye mayaṃ
āyasmato anuruddhassa sammukhāva assumha āsabhiṃ vācaṃ bhāsamānassāti.

8. 1. 10

Gilānasuttaṃ

3620. Ekaṃ samayaṃ āyasmā anuruddho sāvatthiyaṃ viharati andhavanasmiṃ ābādhiko
dukkhito bāḷhagilāno. Atha kho sambahulā bhikkhū yenāyasmā anuruddho
tenupasaṅkamiṃsu. Upasaṅkamitvā āyasmantaṃ anuruddhaṃ etadavocuṃ: "katamenāyasmato
anuruddhassa vihārena viharato uppannā sārīrikā dukkhā vedanā cittaṃ na pariyādāya
tiṭṭhantī"ti.

Catusu kho me āvuso, satipaṭṭhānesu sūpaṭṭhitacittassa viharato uppannā sārīrikā dukkhā
vedanā cittaṃ na pariyādāya tiṭṭhanti. Katamesu catusu: idhāhaṃ āvuso, kāye kāyānupassī
viharāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu
vedanānupassī viharāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte
cittānupassī viharāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu
dhammānupassī viharāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Imesu
kho me āvuso, catusu satipaṭṭhānesu sūpaṭṭhitacittassa viharato uppannā sārīrikā dukkhā
vedanā cittaṃ na pariyādāya tiṭṭhantīti.

Rahogatavaggo paṭhamo.

Tatruddānaṃ:

[PTS Page 303] [\q 303/]
Rahogateneva duve sūtanukaṇṭakī tayo,
Taṇhakkhayasallāgāre ambapāligilānehīti.

--------------------------
1. Sūppatiṭṭhitacitto-machasaṃ.

[BJT Page 078] [\x 78/]

2. Sahassavaggo

8. 2. 1

Sahassasuttaṃ

3621. Ekaṃ samayaṃ āyasmā anuruddho sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme. Atha kho sambahulā bhikkhū yenāyasmā anuruddho tenupasaṅkamiṃsu.
Upasaṅkamitvā āyasmatā anuruddhena saddhiṃ sammodiṃsu sammodanīyaṃ kathaṃ
sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū āyasmantaṃ
anuruddhaṃ etadavocuṃ: "katamesaṃ āyasmā anuruddho dhammānaṃ bhāvitattā
bahulīkatattā mahābhiññataṃ patto";ti. Catunnaṃ khvāhaṃ āvuso, satipaṭṭhānānaṃ
bhāvitattā bahulīkatattā mahābhiññataṃ patto. Katamesaṃ catunnaṃ: idhā'haṃ āvuso kāye
kāyānupassī viharāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu
vedanānupassī viharāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte
cittānupassī viharāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu
dhammānupassī viharāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.
Imesaṃ khvāhaṃ āvuso catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā mahābhiññataṃ
patto. Imesañca panāhaṃ āvuso, catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā
kappasahassaṃ anussarāmīti.

8. 2. 2

Iddhividhasuttaṃ

3622. Imesañca panā'haṃ āvuso, catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā
anekavihitaṃ iddhividhaṃ paccanubhomi: "ekopi hutvā bahudhā homi, bahudhāpi hutvā eko
homi, āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchāmi
seyyathāpi ākāse. Paṭhaviyāpi ummujjanimujjaṃ karomi seyyathāpi udake. Udakepi
abhijjamāno gacchāmi seyyathāpi paṭhaviyaṃ. Ākāsepi pallaṅkena kamāmi seyyathāpi
pakkhīsakuṇo. Imepi candimasuriye evammahiddhike evammahānubhāve pāṇinā
parāmasāmi parimajjāmi. Yāva brahmalokāpi kāyena vasaṃ vattemī"ti.

8. 2. 3

Dibbasotasuttaṃ

[PTS Page 304] [\q 304/]
3623. Imesañca panāhaṃ āvuso, catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā dibbāya
sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāmi dibbe ca mānuse ca ye
dūre santike cāti.

[BJT Page 080] [\x 80/]

8. 2. 4

Cetopariyasuttaṃ

3624. Imesañca panā'haṃ āvuso, catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā
parasattānaṃ parapuggalānaṃ cetesā ceto paricca pajānāmi: "sarāgaṃ vā cittaṃ sarāgaṃ
cittanti pajānāmi. Vītarāgaṃ vā cittaṃ vītarāgaṃ cittantī pajānāmi, sadosaṃ vā cittaṃ sadosa
cittanti pajānāmi, vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajānāmi, samohaṃ vā cittaṃ
samohaṃ cittanti pajānāmi, vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānāmi, saṅkhittaṃ
cittaṃ saṅkhittaṃ cittanti pajānāmi, vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajānāmi.
Mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānāmi, amahaggataṃ vā cittaṃ amahaggataṃ
cittanti pajānāmi, sauttaraṃ vā cittaṃ sauttaraṃ cittanti pajānāmi, anuttaraṃ vā cittaṃ
anuttaraṃ cittanti pajānāmi, samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāmi, asamāhitaṃ vā
cittaṃ asamāhitaṃ cittanti pajānāmi, vīmuttaṃ vā cittaṃ vimuttaṃ cittanti pajānāmi,
avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāmi, vimuttaṃvā cittaṃ vimuttaṃ cittanti
pajānāmī"ti.

8. 2. 5

hānasuttaṃ
3625. Imesañca panā'haṃ āvuso, catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā
ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ pajānāmī"ti.

8. 2. 6

Kammasuttaṃ

3626. Imesañca panā'haṃ āvuso catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā
atītānāgatapaccuppannānaṃ kammasamādānānaṃ ṭhānaso hetuso vipākaṃ yathābhūtaṃ
Pajānāmīti.

8. 2. 7

Sabbatthagāminīsuttaṃ

3628. Imesañca panā'haṃ āvuso catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā
sabbatthagāminiṃ paṭipadaṃ yathābhūtaṃ pajānāmīti.

9. 2. 8

Anekadhātusuttaṃ

3628. Imesañca panā'haṃ āvuso catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā
anekadhātunānādhātulokaṃ yathābhūtaṃ pajānāmīti.

8. 2. 9

Nānādhimuttikasuttaṃ

[PTS Page 305] [\q 305/]
3629. Imesañca panā'haṃ āvuso, catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā sattānaṃ
nānādhimuttikataṃ yathābhūtaṃ pajānāmīti.
[BJT Page 082] [\x 82/]

8. 2. 10

Indriyasuttaṃ

3630. Imesañca panā'haṃ āvuso, catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā
parasattānaṃ parapuggalānaṃ indriyaparopariyattaṃ yathābhūtaṃ pajānāmīti.

8. 2. 11

Jhānasuttaṃ

3631. Imesañca panā'haṃ āvuso, catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā
jhānavimokkhasamādhisamāpattīnaṃ saṅkilesaṃ vodānaṃ1 vuṭṭhānaṃ yathābhūtaṃ
pajānāmīti.

8. 2. 12

Pubbenivāsasuttaṃ

3632. Imesañca panā'haṃ āvuso, catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā
anekavihitaṃ pubbenivāsaṃ anussarāmi. Seyyathīdaṃ: "ekampi jātiṃ dvepi jātiyo tissopi
jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattārīsampi
jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi
saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe. Amutrāsiṃ evannāmo,
evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato
cuto amutra upapādiṃ, 1 tatrāpāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro
evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto idhūpapannoti. Iti sākāraṃ
sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarāmīti.

8. 2. 13

Dibbacakkhusuttaṃ
3633. Imesañca panā'haṃ āvuso, catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā dibbena
cakkhunā visuddhena atikkantamānusakena satte passāmi "cavamāne uppajjamāne hīne
paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāmi: ime vata
bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena
samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa
bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto
sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā
ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā
parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā" ti. Iti dibbena cakkhunā visuddhena
atikkantamānusakena satte passāmi: "cavamāne uppajjamāne hīne paṇīte suvaṇṇe
dubbaṇṇe sugate duggate yathākammupage satte pajānāmīti.

8. 2. 14

Āsavakkhayasuttaṃ

3634. Imesañca panā'haṃ āvuso, catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā
āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ [PTS Page 306] [\q 306/]
diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharāmīti.

Sahassavaggo dutiyo.

Tatruddānaṃ:

Sahassaṃ iddhividhaṃ dibbaṃ cetopariya ṭhānakammā,
Sabbattha nānādhātvadhimuttindriyaṃ jhānaṃ tisso vijjāti.

Anuruddhasaṃyuttaṃ samattaṃ.

Tatra vagguddānaṃ:
Rahogato sahassoti dveva vaggā bhavantihi
Anuruddhassa saṃyutte desitādiccabanadhunāti.

--------------------------
1. Odānaṃ-sīmu, syā.

[BJT Page 084] [\x 84/]

9. Jhānasaṃyuttaṃ

1. Gaṅgāpeyyālavaggo
9. 1. 1-12
Pācīnanikkādisuttāni

[PTS Page 397] [\q 397/]
3635. Sāvatthiyaṃ:
Cattāro'me bhikkhave, jhānā. Katame cattāro: idha bhikkhave, bhikkhu vivicceva kāmehi
vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ
upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso
ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ upasampajja viharati.
Pītiyā ca virāgā upekhako ca viharati, sato ca sampajāno. Sukhañca kāyena paṭisaṃvedeti.
Yaṃ taṃ ariyā ācikkhanti upekhako satimā sukhavihārīti tatiyajjhānaṃ upasampajja viharati.
Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthagamā
adukkhaṃ asukhaṃ upekhāsatipārisuddhiṃ catutthajjhānaṃ upasampajja viharati. Ime kho
bhikkhave, cattāro jhānā.

Seyyathā'pi bhikkhave, gaṅgā nadī pācīnanintā pācīnapoṇā pācīnapabbhārā, evameva kho
bhikkhave bhikkhu [PTS Page 308] [\q 308/] cattāro jhāne bhāvento cattāro jhāne
bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave,
bhikkhu cattāro jhāne bhāvento cattāro jhāne bahulīkaronto nibbāṇaninno hoti
nibbānapoṇo nibbāṇapabbhāro: idha bhikkhave, bhikkhu vivicceva kāmehi vivicca
akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ
upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso
ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ upasampajja viharati.
Pītiyā ca virāgā upekhako ca viharati, sato ca sampajāno. Sukhañca kāyena paṭisaṃvedeti.
Yaṃ taṃ ariyā ācikkhanti upekhako satimā sukhavihārīti tatiyajjhānaṃ upasampajja viharati.
Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthagamā
adukkhaṃ asukhaṃ upekhāsatipārisuddhiṃ catutthajjhānaṃ upasampajja viharati. Evaṃ kho
bhikkhave, bhikkhu cattāro jhāne bhāvento cattāro jhāne bahulīkaronto nibbānaninto hoti
nibbānapoṇo nibbānapabbhāroti.

3636. Sāvatthiyaṃ:
Cattāro'me bhikkhave, jhānā. Katame cattāro: idha bhikkhave, bhikkhu vivicceva kāmehi
vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ
upasampajja viharati. Vitakkavicāranaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso
ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ upasampajja viharati.
Pītiyā ca virāgā upekhako ca viharati, sato ca sampajāno. Sukhañca kāyena paṭisaṃvedeti.
Yaṃ taṃ ariyā ācikkhanti upekhako satimā sukhavihārīti tatiyajjhānaṃ upasampajja viharati.
Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanasānaṃ atthagamā
adukkhaṃ asukhaṃ upekhāsatipārisuddhiṃ catutthajjhānaṃ upasampajja viharati. Ime kho
bhikkhave, cattāro jhānā.

Seyyathā'pi bhikkhave, yamunā nadī pācinaninnā pācīnapoṇo pācīnapabbharā, evameva
kho bhikkhave bhikkhu cattāro jhāne bhāvento cattāro jhāne bahulīkaronto nibbānaninno
hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu cattāro jhāne bhāvento
cattāro jhāne bahulīkaronto nibbāṇaninno hoti nibbāṇapoṇo nibbāṇapabbhāro: idha
bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ
vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā
ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ
dutiyajjhānaṃ upasampajja viharati. Pītiyā ca virāgā upekhako ca viharati, sato ca
sampajāno. Sukhañca kāyena paṭisaṃvedeti. Yaṃ taṃ ācikkhanni upekhako satimā
sukhavihārīti tatiyajjhānaṃ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā
pubbeva somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekhāsatipārisuddhiṃ
catutthajjhānaṃ upasampajja viharati. Evaṃ kho bhikkhave, bhikkhu cattāro jhāne bhāvento
cattāro jhāne bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

3637. Sāvatthiyaṃ:
Cattāro'me bhikkhave, jhānā. Katame cattāro: idha bhikkhave, bhikkhu vivicceva kāmehi
vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ
upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso
ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ upasampajja viharati.
Pītiyā ca virāgā upekhako ca viharati, sato ca sampajāno. Sukhañca kāyena paṭisaṃvedeti.
Yaṃ taṃ ariyā ācikkhanti upekhako satimā sukhavihārīti tatiyajjhānaṃ upasampajja viharati.
Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthagamā
adukkhaṃ asukhaṃ upekhāsatipārisuddhiṃ catutthajjhānaṃ upasampajja viharati. Ime kho
bhikkhave, cattāro jhānā.

Seyyathā'pi bhikkhave, aciravatī nadī pācinaninnā pācīnapoṇo pācīnapabbharā, evameva
kho bhikkhave bhikkhu cattāro jhāne bhāvento cattāro jhāne bahulīkaronto nibbānaninno
hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu cattāro jhāne bhāvento
cattāro jhāne bahulīkaronto nibbāṇaninno hoti nibbāṇapoṇo nibbāṇapabbhāro: idha
bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ
vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā
ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ
dutiyajjhānaṃ upasampajja viharati. Pītiyā ca virāgā upekhako ca viharati, sato ca
sampajāno. Sukhañca kāyena paṭisaṃvedeti. Yaṃ taṃ ariyā ācikkhanni upekhako satimā
sukhavihārīti tatiyajjhānaṃ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā
pubbeva somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekhāsatipārisuddhiṃ
catutthajjhānaṃ upasampajja viharati. Evaṃ kho bhikkhave, bhikkhu cattāro jhāne bhāvento
cattāro jhāne bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

3638. Sāvatthiyaṃ:
Cattāro'me bhikkhave, jhānā. Katame cattāro: idha bhikkhave, bhikkhu vivicceva kāmehi
vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ
upasampajja viharati. Vitakkavicāranaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso
ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ upasampajja viharati.
Pītiyā ca virāgā upekhako ca viharati, sato ca sampajāno. Sukhañca kāyena paṭisaṃvedeti.
Yaṃ taṃ ariyā ācikkhanti upekhako satimā sukhavihārīti tatiyajjhānaṃ upasampajja viharati.
Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanasānaṃ atthagamā
adukkhaṃ asukhaṃ upekhāsatipārisuddhiṃ catutthajjhānaṃ upasampajja viharati. Ime kho
bhikkhave, cattāro jhānā.

Seyyathā'pi bhikkhave, sarabhū nadī pācinaninnā pācīnapoṇo pācīnapabbharā, evameva
kho bhikkhave bhikkhu cattāro jhāne bhāvento cattāro jhāne bahulīkaronto nibbānaninno
hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu cattāro jhāne bhāvento
cattāro jhāne bahulīkaronto nibbāṇaninno hoti nibbāṇapoṇo nibbāṇapabbhāro: idha
bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ
vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā
ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ
dutiyajjhānaṃ upasampajja viharati. Pītiyā ca virāgā upekhako ca viharati, sato ca
sampajāno. Sukhañca kāyena paṭisaṃvedeti. Yaṃ taṃ ariyā ācikkhanni upekhako satimā
sukhavihārīti tatiyajjhānaṃ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā
pubbeva somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekhāsatipārisuddhiṃ
catutthajjhānaṃ upasampajja viharati. Evaṃ kho bhikkhave, bhikkhu cattāro jhāne bhāvento
cattāro jhāne bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

3639. Sāvatthiyaṃ:
Cattāro'me bhikkhave, jhānā. Katame cattāro: idha bhikkhave, bhikkhu vivicceva kāmehi
vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ
upasampajja viharati. Vitakkavicāranaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso
ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ upasampajja viharati.
Pītiyā ca virāgā upekhako ca viharati, sato ca sampajāno. Sukhañca kāyena paṭisaṃvedeti.
Yaṃ taṃ ariyā ācikkhanti upekhako satimā sukhavihārīti tatiyajjhānaṃ upasampajja viharati.
Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanasānaṃ atthagamā
adukkhaṃ asukhaṃ upekhāsatipārisuddhiṃ catutthajjhānaṃ upasampajja viharati. Ime kho
bhikkhave, cattāro jhānā.

Seyyathā'pi bhikkhave, mahī nadī pācinaninnā pācīnapoṇo pācīnapabbharā, evameva kho
bhikkhave bhikkhu cattāro jhāne bhāvento cattāro jhāne bahulīkaronto nibbānaninno hoti
nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu cattāro jhāne bhāvento cattāro
jhāne bahulīkaronto nibbāṇaninno hoti nibbāṇapoṇo nibbāṇapabbhāro: idha bhikkhave,
bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ
pītisukhaṃ paṭhamajjhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ
sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ
upasampajja viharati. Pītiyā ca virāgā upekhako ca viharati, sato ca sampajāno. Sukhañca
kāyena paṭisaṃvedeti. Yaṃ taṃ ariyā ācikkhanni upekhako satimā sukhavihārīti tatiyajjhānaṃ
upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva
somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekhāsatipārisuddhiṃ
catutthajjhānaṃ upasampajja viharati. Evaṃ kho bhikkhave, bhikkhu cattāro jhāne bhāvento
cattāro jhāne bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.




3640 Sāvatthiyaṃ:

Cattāro'me bhikkhave, jhānā. Katame cattāro: idha bhikkhave, bhikkhu vivicceva kāmehi
vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ
upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso
ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ upasampajja viharati.
Pītiyā ca virāgā upekhako ca viharati, sato ca sampajāno. Sukhañca kāyena paṭisaṃvedeti.
Yaṃ taṃ ariyā ācikkhanti upekhako satimā sukhavihārīti tatiyajjhānaṃ upasampajja viharati.
Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthagamā
adukkhaṃ asukhaṃ upekhāsatipārisuddhiṃ catutthajjhānaṃ upasampajja viharati. Ime kho
bhikkhave, cattāro jhānā.

Seyyathāpi bhikkhave, yā kāci mahānadiyo seyyathīdaṃ: gaṅgā yamunā aciravatī sarabhū
mahī. Sabbā tā pācīnaninnā pācīnapoṇā pācīnapabbhārā, evameva kho bhikkhave bhikkhu
cattāro jhāne bhāvento cattāro jhāne bahulīkaronto nibbānaninno hoti nibbānapoṇo
nibbānapabbhāro. Kathañca bhikkhave, bhikkhu cattāro jhāne bhāvento cattāro jhāne
bahulīkaronto nibbāṇaninno hoti nibbāṇapoṇo nibbāṇapabbhāro: idha bhikkhave, bhikkhu
vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ
paṭhamajjhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ
cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ upasampajja
viharati. Pītiyā ca virākā upekhako ca viharati, sato ca sampajāno. Sukhañca kāyena
paṭisaṃvedeti. Yaṃ taṃ ariyā ācikkhanti upekhako satimā sukhavihārīti tatiyajjhānaṃ
upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva
somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekhāsatipārisuddhiṃ
catutthajjhānaṃ upasampajja viharati. Evaṃ kho bhikkhave, bhikkhu cattāro jhāne bhāvento
cattāro jhāne bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

3641. Sāvatthiyaṃ

Cattāro'me bhikkhave, jhānā. Katame cattāro: idha bhikkhave, bhikkhu vivicceva kāmehi
vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ
upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso
ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ upasampajja viharati.
Pītiyā ca virāgā upekhako ca viharati, sato ca sampajāno. Sukhañca kāyena paṭisaṃvedeti.
Yaṃ taṃ ariyā ācikkhanti upekhako satimā sukhavihārīti tatiyajjhānaṃ upasampajja viharati.
Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthagamā
adukkhaṃ asukhaṃ upekhāsatipārisuddhiṃ catutthajjhānaṃ upasampajja viharati. Ime kho
bhikkhave, cattāro jhānā.

Seyyathāpi bhikkhave, gaṅgā nadī samuddaninnā samuddapoṇā samuddapabbhārā,
evameva kho bhikkhave bhikkhu cattāro jhāne bhāvento cattāro jhāne bahulīkaronto
nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu cattāro
jhāne bhāvento cattāro jhāne bahulīkaronto nibbāṇaninno hoti nibbāṇapoṇo
nibbāṇapabbhāro: idha bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi
savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja viharati.
Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ
samādhijaṃ pītisukhaṃ dutiyajjhānaṃ upasampajja viharati. Pītiyā ca virākā upekhako ca
viharati, sato ca sampajāno. Sukhañca kāyena paṭisaṃvedeti. Yaṃ taṃ ariyā ācikkhanti
upekhako satimā sukhavihārīti tatiyajjhānaṃ upasampajja viharati. Sukhassa ca pahānā
dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ
upekhāsatipārisuddhiṃ catutthajjhānaṃ upasampajja viharati. Evaṃ kho bhikkhave, bhikkhu
cattāro jhāne bhāvento cattāro jhāne bahulīkaronto nibbānaninno hoti nibbānapoṇo
nibbānapabbhāroti.

3642. Sāvatthiyaṃ:

Cattāro'me bhikkhave, jhānā. Katame cattāro: idha bhikkhave, bhikkhu vivicceva kāmehi
vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ
upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso
ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ upasampajja viharati.
Pītiyā ca virāgā upekhako ca viharati, sato ca sampajāno. Sukhañca kāyena paṭisaṃvedeti.
Yaṃ taṃ ariyā ācikkhanti upekhako satimā sukhavihārīti tatiyajjhānaṃ upasampajja viharati.
Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthagamā
adukkhaṃ asukhaṃ upekhāsatipārisuddhiṃ catutthajjhānaṃ upasampajja viharati. Ime kho
bhikkhave, cattāro jhānā.

Seyyathāpi bhikkhave, yamunā nadī samuddaninnā samuddapoṇā samuddapabbhārā,
evameva kho bhikkhave bhikkhu cattāro jhāne bhāvento cattāro jhāne bahulīkaronto
nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu cattāro
jhāne bhāvento cattāro jhāne bahulīkaronto nibbāṇaninno hoti nibbāṇapoṇo
nibbāṇapabbhāro: idha bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi
savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja viharati.
Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ
samādhijaṃ pītisukhaṃ dutiyajjhānaṃ upasampajja viharati. Pītiyā ca virākā upekhako ca
viharati, sato ca sampajāno. Sukhañca kāyena paṭisaṃvedeti. Yaṃ taṃ ariyā ācikkhanti
upekhako satimā sukhavihārīti tatiyajjhānaṃ upasampajja viharati. Sukhassa ca pahānā
dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ
upekhāsatipārisuddhiṃ catutthajjhānaṃ upasampajja viharati. Evaṃ kho bhikkhave, bhikkhu
cattāro jhāne bhāvento cattāro jhāne bahulīkaronto nibbānaninno hoti nibbānapoṇo
nibbānapabbhāroti.

3643. Sāvatthiyaṃ:-

Cattāro'me bhikkhave, jhānā. Katame cattāro: idha bhikkhave, bhikkhu vivicceva kāmehi
vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ
upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso
ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ upasampajja viharati.
Pītiyā ca virāgā upekhako ca viharati, sato ca sampajāno. Sukhañca kāyena paṭisaṃvedeti.
Yaṃ taṃ ariyā ācikkhanti upekhako satimā sukhavihārīti tatiyajjhānaṃ upasampajja viharati.
Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthagamā
adukkhaṃ asukhaṃ upekhāsatipārisuddhiṃ catutthajjhānaṃ upasampajja viharati. Ime kho
bhikkhave, cattāro jhānā.

Seyyathāpi bhikkhave, aciravatī nadī samuddaninnā samuddapoṇā samuddapabbhārā,
evameva kho bhikkhave bhikkhu cattāro jhāne bhāvento cattāro jhāne bahulīkaronto
nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu cattāro
jhāne bhāvento cattāro jhāne bahulīkaronto nibbāṇaninno hoti nibbāṇapoṇo
nibbāṇapabbhāro: idha bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi
savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja viharati.
Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ
samādhijaṃ pītisukhaṃ dutiyajjhānaṃ upasampajja viharati. Pītiyā ca virāgā upekhako ca
viharati, sato ca sampajāno. Sukhañca kāyena paṭisaṃvedeti. Yaṃ taṃ ariyā ācikkhanti
upekhako satimā sukhavihārīti tatiyajjhānaṃ upasampajja viharati. Sukhassa ca pahānā
dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ
upekhāsatipārisuddhiṃ catutthajjhānaṃ upasampajja viharati. Evaṃ kho bhikkhave, bhikkhu
cattāro jhāne bhāvento cattāro jhāne bahulīkaronto nibbānaninno hoti nibbānapoṇo
nibbānapabbhāroti.

3644. Sāvatthiyaṃ:

Cattāro'me bhikkhave, jhānā. Katame cattāro: idha bhikkhave, bhikkhu vivicceva kāmehi
vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ
upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso
ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ upasampajja viharati.
Pītiyā ca virāgā upekhako ca viharati, sato ca sampajāno. Sukhañca kāyena paṭisaṃvedeti.
Yaṃ taṃ ariyā ācikkhanti upekhako satimā sukhavihārīti tatiyajjhānaṃ upasampajja viharati.
Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthagamā
adukkhaṃ asukhaṃ upekhāsatipārisuddhiṃ catutthajjhānaṃ upasampajja viharati. Ime kho
bhikkhave, cattāro jhānā.

Seyyathāpi bhikkhave, sarabhū nadī samuddaninnā samuddapoṇā samuddapabbhārā,
evameva kho bhikkhave bhikkhu cattāro jhāne bhāvento cattāro jhāne bahulīkaronto
nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu cattāro
jhāne bhāvento cattāro jhāne bahulīkaronto nibbāṇaninno hoti nibbāṇapoṇo
nibbāṇapabbhāro: idha bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi
savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja viharati.
Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ
samādhijaṃ pītisukhaṃ dutiyajjhānaṃ upasampajja viharati. Pītiyā ca virāgā upekhako ca
viharati, sato ca sampajāno. Sukhañca kāyena paṭisaṃvedeti. Yaṃ taṃ ariyā ācikkhanti
upekhako satimā sukhavihārīti tatiyajjhānaṃ upasampajja viharati. Sukhassa ca pahānā
dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ
upekhāsatipārisuddhiṃ catutthajjhānaṃ upasampajja viharati. Evaṃ kho bhikkhave, bhikkhu
cattāro jhāne bhāvento cattāro jhāne bahulīkaronto nibbānaninno hoti nibbānapoṇo
nibbānapabbhāroti.

3645. Sāvatthiyaṃ

Cattāro'me bhikkhave, jhānā. Katame cattāro: idha bhikkhave, bhikkhu vivicceva kāmehi
vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ
upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso
ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ upasampajja viharati.
Pītiyā ca virāgā upekhako ca viharati, sato ca sampajāno. Sukhañca kāyena paṭisaṃvedeti.
Yaṃ taṃ ariyā ācikkhanti upekhako satimā sukhavihārīti tatiyajjhānaṃ upasampajja viharati.
Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthagamā
adukkhaṃ asukhaṃ upekhāsatipārisuddhiṃ catutthajjhānaṃ upasampajja viharati. Ime kho
bhikkhave, cattāro jhānā.

Seyyathāpi bhikkhave, mahī nadī samuddaninnā samuddapoṇā samuddapabbhārā,
evameva kho bhikkhave bhikkhu cattāro jhāne bhāvento cattāro jhāne bahulīkaronto
nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu cattāro
jhāne bhāvento cattāro jhāne bahulīkaronto nibbāṇaninno hoti nibbāṇapoṇo
nibbāṇapabbhāro: idha bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi
savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja viharati.
Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ
samādhijaṃ pītisukhaṃ dutiyajjhānaṃ upasampajja viharati. Pītiyā ca virākā upekhako ca
viharati, sato ca sampajāno. Sukhañca kāyena paṭisaṃvedeti. Yaṃ taṃ ariyā ācikkhanti
upekhako satimā sukhavihārīti tatiyajjhānaṃ upasampajja viharati. Sukhassa ca pahānā
dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ
upekhāsatipārisuddhiṃ catutthajjhānaṃ upasampajja viharati. Evaṃ kho bhikkhave, bhikkhu
cattāro jhāne bhāvento cattāro jhāne bahulīkaronto nibbānaninno hoti nibbānapoṇo
nibbānapabbhāroti.

3646 Sāvatthiyaṃ:

Cattāro 'me bhikkhave, jhānā. Katame cattāro: idha bhikkhave, bhikkhu vivicceva kāmehi
vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ
upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso
ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ upasampajja viharati.
Pītiyā ca virāgā upekhako ca viharati, sato ca sampajāno. Sukhañca kāyena paṭisaṃvedeti.
Yaṃ taṃ ariyā ācikkhanti upekhako satimā sukhavihārīti tatiyajjhānaṃ upasampajja viharati.
Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthagamā
adukkhaṃ asukhaṃ upekhāsatipārisuddhiṃ catutthajjhānaṃ upasampajja viharati. Ime kho
bhikkhave, cattāro jhānā.

Seyyathā'pi bhikkhave, yā kāci mahānadiyo, seyyathīdaṃ: gaṅagā yamunā aciravatī sarabhū
mahī. Sabbā tā samuddaninnā samuddapoṇā samuddapabbhārā, evameva kho bhikkhave
bhikkhu cattāro jhāne bhāvento cattāro jhāne bahulīkaronto nibbānaninno hoti nibbānapoṇo
nibbānapabbhāro. Kathañca bhikkhave, bhikkhu cattāro jhāne bhāvento cattāro jhāne
bahulīkaronto nibbāṇaninno hoti nibbānapoṇo nibbānapabbhāro? Idha bhikkhave, bhikkhu
vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ
paṭhamajjhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ
cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ upasampajja
viharati. Pītiyā ca virāgā upekhako viharati, sato ca sampajāno sukhañca kāyena
paṭisaṃvedeti. Yaṃ taṃ ariyā ācikkhanti upekhako satimā sukhavihārīti tatiyajjhānaṃ
upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva
somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekhāsatipārisuddhiṃ
catutthajjhānaṃ upasampajja viharati. Evaṃ kho bhikkhave, bhikkhu cattāro jhāne bhāvento
cattāro jhāne bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.


Gaṅgāpeyyālavaggo paṭhamo.

Tatruddānaṃ:

Cha pācino ninnā- cha ca ninnā samuddato,
Ete dve dvādasa honti-vaggo neta pavuccatīti.

[BJT Page 86] [\x 86/] [text missing vvv]
[BJT Page 88] [\x 88/] [text missing vvv]
[BJT Page 090] [\x 90/]

10. Ānāpānasaṃyuttaṃ

1. Ekadhammavaggo

10. 1. 1

[PTS Page 311] [\q 311/]

Ekadhammasuttaṃ

3749. Sāvatthiyaṃ:
Ekadhammo bhikkhave, bhāvito bahulīkato mahapphalo hoti mahānisaṃso. Katamo
ekadhammo: ānāpānasati. 1 Kathaṃ bhāvitā ca bhikkhave, ānāpānasati kathaṃ bahulīkatā
mahapphalā hoti, mahānisaṃsā: idha bhikkhave, bhikkhu araññagato vā rukkhamūlagato vā
suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ
upaṭṭhapetvā. So sato'va assasati. Sato passasati. Dīghaṃ vā assasanto dīghaṃ assasāmīti
pajānātī. Dīghaṃ vā passasanto dīghaṃ passasāmīti pajānāti. Rassaṃ vā assasanto rassaṃ
assasāmīti pajānāti. Rassaṃ vā passasanto rassaṃ passasāmīti pajānāti.
Sabbakāyapaṭisaṃvedi assasissāmīti sikkhati. Sabbakāyapaṭisaṃvedi passasissāmīti sikkhati.
Passambhayaṃ kāyasaṅkhāraṃ assasissāmīti sikkhati. Passambhayaṃ kāyasaṅkhāraṃ
passasissāmīti sikkhati. [PTS Page 312] [\q 312/] pītipaṭisaṃvedī assasissāmīti sikkhati.
Pītipaṭisaṃvedī passasissāmīti sikkhati. Sukhapaṭisaṃvedī assasissāmīti sikkhati.
Sukhapaṭisaṃvedī passasissāmīti sikkhati. Cittasaṅkhārapaṭisaṃvedī assasissāmīti sikkhati.
Cittasaṅkhārapaṭisaṃvedī passasissāmīti sikkhati. Passambhayaṃ cittasaṅkhāraṃ
assasissāmīti sikkhati. Passambhayaṃ cittasaṅkhāraṃ passasissāmīti sikkhati.
Cittapaṭisaṃvedī assasissāmīti sikkhati. Cittapaṭisaṃvedī passasissāmīti sikkhati.
Abhippamodayaṃ cittaṃ assasissāmīti sikkhati. Abhippamodayaṃ cittaṃ passasissāmīti
sikkhati. Samādahaṃ cittaṃ assasissāmīti sikkhati. Samādahaṃ cittaṃ passasissāmīti sikkhati.
Vimocayaṃ cittaṃ assasissāmīti sikkhati. Vimocayaṃ cittaṃ passasissāmīti sikkhati.
Aniccānupassī assasissāmīti sikkhati. Aniccānupassī passasissāmīti sikkhati.

--------------------------
Ānāpānasati-syā.

[BJT Page 092] [\x 92/]

Virāgānupassī assasissāmīti sikkhati. Virāgānupassī passasissāmīti sikkhati.
Nirodhānupassī assasissāmīti sikkhati. Nirodhānupassī passasissāmīti sikkhati.
Paṭinissaggānupassī assasissāmīti sikkhati. Paṭinissaggānupassī passasissāmīti sikkhati.
Evaṃ bhāvitā kho bhikkhave, ānāpānasati evaṃ bahulīkatā mahapphalā hoti mahānisaṃsāti.

10. 1. 2

Bojajhaṅgasuttaṃ

3750. Sāvatthiyaṃ:

Ānāpānasati bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā. Kathaṃ bhāvitā
ca bhikkhave, ānāpānasati kathaṃ bahulīkatā mahapphalā hoti mahānisaṃsā. Idha
bhikkhave, bhikkhu ānāpānasatisahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmi. Ānāpānasatisahagataṃ
dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Ānāpānasatisahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Ānāpānasatisahagataṃ pītisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Ānāpānasatisahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggaparaṇāmiṃ. Ānāpānasatisahagataṃ samādhisambojjhaṅagaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. [PTS Page 313] [\q 313/]
ānāpānasatisahagataṃ upekhā sambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, ānāpānasati evaṃ
bahulīkatā mahapphalā hoti mahānisaṃsāti.

10. 1. 3

Suddhakasuttaṃ

3751. Sāvatthiyaṃ:

Ānāpānasati bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā. Kathaṃ bhāvitā
ca bhikkhave, ānāpānasati kathaṃ bahulīkatā mahapphalā hoti mahānisaṃsā: idha
bhikkhave, bhikkhu araññagato vā rukkhamūlagato vā suññāragato vā nisīdati pallaṅkaṃ
ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. So sato'va assasati. Sato
passasati. Dīghaṃ vā assasanto dīghaṃ assasāmīti pajānāti. Dīghaṃ vā passasanto dīghaṃ
passasāmīti pajānāti. Rassaṃ vā assasanto rassaṃ assasāmīti pajānāti. Rassaṃ vā passasanto
rassaṃ passasāmīti pajānāti. Sabbakāyapaṭisaṃvedī assasissāmīti sikkhati.
Sabbakāyapaṭisaṃvedī passissāmīti sikkhati. Passambhayaṃ kāyasaṅkhāraṃ assasissāmīti
sikkhati. Passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati. Pītipaṭisaṃvedī
assasissāmīti sikkhati. Pītipaṭisaṃvedī passasissāmīti sikkhati. Sukhapaṭisaṃvedī
assasissāmīti sikkhati. Sukhapaṭisaṃvedī passasissāmīti sikkhati. Cittasaṅkhārapaṭisaṃvedī
assasissāmīti sikkhati. Cittasaṅkhārapaṭisaṃvedī passasissāmīti sikkhati. Passambhayaṃ
cittasaṅkhāraṃ assasissāmīti sikkhati. Passambhayaṃ cittasaṅkhāraṃ passasissāmīti sikkhati.
Cittapaṭisaṃvedī assasissāmīti sikkhati. Cittapaṭisaṃvedī
Passasissāmīti sikkhati. Abhippamodayaṃ cittaṃ assasissāmīti sikkhati. Abhippamodayaṃ
cittaṃ passasissāmīti sikkhati. Samādahaṃ cittaṃ assasissāmīti sikkhati. Samādahaṃ cittaṃ
passasissāmīti sikkhati. Vimocayaṃ cittaṃ assasissāmīti sikkhati. Vimocayaṃ cittaṃ
passasissāmīti sikkhati. Aniccānupassī assasissāmīti sikkhati. Aniccānupassī passasissāmīti
sikkhati. Virāgānupassī assasissāmīti sikkhati. Virāgānupassī passasissāmīti sikkhati.
Nirodhānupassī assasissāmīti sikkhati. Nirodhānupassī passasissāmīti sikkhati.
Paṭinissaggānupassī passasissāmīti sikkhati. Paṭinissaggānupassī passasissāmīti sikkhati.
Evaṃ bhāvitā kho bhikkhave, ānāpānasati evaṃ bahuḷīkatā mahapphalā hoti mahānisaṃsāti.

[BJT Page 094] [\x 94/]

10. 1. 4

Phalasuttaṃ

3752. Ānāpānasati bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā. Kathaṃ
bhāvitā ca bhikkhave, ānāpānasati kathaṃ bahulīkatā mahapphalā hoti mahānisaṃsā: idha
bhikkhareva, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati
pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. So sato'va
assasati. Sato passasati. Dīghaṃ vā assasanto dīghaṃ assasāmīti pajānāti. Dīghaṃ vā
passasanto dīghaṃ passasāmīti pajānāti. Rassaṃ vā assasanto rassaṃ assasāmīti pajānāti.
Rassaṃ vā passasanto rassaṃ passasāmīti pajānāti. Sabbakāyapaṭisaṃvedī assasissāmīti
sikkhati. Sabbakāyapaṭisaṃvedī passasissāmiti sikkhati. Passambhayaṃ kāyasaṅkhāraṃ
assasissāmīti sikkhati. Passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati.
Pītipaṭisaṃvedī assasissāmīti sikkhati. Pītipaṭisaṃvedī passasissāmīti sikkhati.
Sukhapaṭisaṃvedī assasissāmīti sikkhati. Sukhapaṭisaṃvedī passasissāmīti sikkhati.
Cittasaṅkhārapaṭisaṃvedī assasissāmīti sikkhati. Cittasaṅkhārapaṭisaṃvedī passasissāmīti
sikkhati. Passambhayaṃ cittasaṅkhāraṃ assasissāmīti sikkhati. Passambhayaṃ cittasaṅkhāraṃ
passasissāmīti sikkhati. Cittapaṭisaṃvedī assasissāmīti sikkhati. Cittapaṭisaṃvedī
passasissāmīti sikkhati. Abhippamodayaṃ cittaṃ assasissāmīti sikkhati. Abhippamodayaṃ
cittaṃ passasissāmīti sikkhati. Samādahaṃ cittaṃ assasissāmīti sikkhati. Samādahaṃ cittaṃ
passasissāmīti sikkhati. Vimocayaṃ cittaṃ assasissāmīti sikkhati. Vimocayaṃ cittaṃ
passasissāmīti sikkhati. Aniccānupassī assasissāmīti sikkhati. Aniccānupassī pasisasissāmīti
sikkhati. Virāgānupassī assasissāmīti sikkhati. Virāgānupassī passasissāmīti sikkhati.
Nirodhānupassī assasissāmīti sikkhati. Nirodhānupassī passasissāmīti sikkhati.
Paṭinissaggānupassī assasissāmīti sikkhati. Paṭinissaggānupassī passasissāmīti sikkhati.
Evaṃ bhāvitā kho bhikkhave, ānāpānasati evaṃ bahulīkatā mahapphalā hoti mahānisaṃsā.
[PTS Page 314] [\q 314/] evaṃ bhāvitāya kho bhikkhave, ānāpānasatiyā evaṃ
bahulikatāya dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ, diṭṭheva dhamme aññā, sati
vā upādisese anāgāmitāti.

10. 1. 5

Dutiya phalasuttaṃ

3753. Ānāpānasati bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā. Kathaṃ
bhāvitā ca bhikkhave, ānāpānasati kathaṃ bahulīkatā mahapphalā hoti mahānisaṃsā: idha
bhikkhave, bhikkhu araññagato vā rukkhamūlagato vā suññāragato vā nisīdati pallaṅkaṃ
ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. So sato'va assasati. Sato
passasati. Dīghaṃ vā assasanto dīghaṃ assasāmīti pajānāti. Dīghaṃ vā passasanto dīghaṃ
passasāmīti pajānāti. Rassaṃ vā assasanto rassaṃ assasāmīti pajānāti. Rassaṃ vā passasanto
rassaṃ passasāmīti pajānāti. Sabbakāyapaṭisaṃvedī assasissāmīti sikkhati.
Sabbakāyapaṭisaṃvedī passasissāmīti sikkhati. Passambhayaṃ kāyasaṅkhāraṃ assasissāmīti
sikkhati. Passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati. Pītipaṭisaṃvedī
assasissāmīti sikkhati. Pītipaṭisaṃvedī passasissāmīti sikkhati. Sukhapaṭisaṃvedī
assasissāmīti sikkhati. Sukhapaṭisaṃvedī passasissāmīti sikkhati. Cittasaṅkhārapaṭisaṃvedī
assasissāmīti sikkhati. Cittasaṅkhārapaṭisaṃvedī passasissāmīti sikkhati. Passambhayaṃ
cittasaṅkhāraṃ assasissāmīti sikkhati. Passambhayaṃ cittasaṅkhāraṃ passasissāmīti sikkhati.
Cittapaṭisaṃvedī assasissāmīti sikkhati. Cittapaṭisaṃvedī passasissāmīti sikkhati.
Abhippamodayaṃ cittaṃ assasissāmīti sikkhati. Abhippamodayaṃ cittaṃ passasissāmīti
sikkhati. Samādahaṃ cittaṃ assasissāmīti sikkhati. Samādahaṃ cittaṃ passasissāmīti sikkhati.
Vimocayaṃ cittaṃ assasissāmīti sikkhati. Vimocayaṃ cittaṃ passasissāmīti sikkhati.
Aniccānupassī assasissāmīti sikkhati. Aniccānupassī passasissāmīti sikkhati. Virāgānupassī
assasissāmīti sikkhati. Virāgānupassī passasissāmīti sikkhati. Nirodhānupassī assasissāmīti
sikkhati. Nirodhānupassī passasissāmīti sikkhati. Paṭinissaggānupassī assasissāmīti
sikkhati. Paṭinissaggānupassī passasissāmīti sikkhati. Evaṃ bhāvitā kho bhikkhave,
ānāpānasati evaṃ bahulīkatā mahapphalā hoti mahānisaṃsā. Evaṃ bhāvitāya kho bhikkhave,
ānāpānasatiyā evaṃ bahulīkatāya sattaphalā sattānisaṃsā pāṭikaṅkhā.

Katame sattaphalā sattanisaṃsā: diṭṭheva dhamme paṭigacca aññaṃ ārādheti. No ce
diṭṭheva dhamme paṭigacca aññaṃ ārādheti, atha maraṇakāle aññaṃ ārādheti, no ce
diṭṭheva dhamme paṭigacca aññaṃ ārādheti, no ce maraṇakāle aññaṃ ārādheti, atha
pañcantaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā antarā parinibbāyī hoti. Upahacca
parinibbāyī hoti. Asaṅkhāraparinibbāyī hoti. Sasaṅkhāraparinibbāyī hoti. Uddhaṃ soto hoti
akaniṭṭhagāmī. Evaṃ bhāvitāya kho bhikkhave, ānāpānasatiyā evaṃ bahulīkatāya ime
sattaphalā sattānisaṃsā pāṭikaṅkhāti.

[BJT Page 096] [\x 96/]

10. 1. 6
Ariṭṭhasuttaṃ
3754. Sāvatthiyaṃ:

Bhāvetha no tumhe bhikkhave, ānāpānasatinti. Evaṃ vutte āyasmā ariṭṭho bhagavantaṃ
etadavoca: "ahaṃ kho bhante, bhāvemi ānāpānasatinti". [PTS Page 315] [\q 315/] yathā
kathaṃ pana tvaṃ ariṭṭha, bhāvesi ānāpānasatinti. Atītesu me bhante, kāmesu kāmacchando
pahīno. Anāgatesu me kāmesu kāmacchando vigato. Ajjhattabahiddhā1 ca me dhammesu
paṭighasaññā suppaṭivinītā. So satova assasāmī2 sato passasāmi3 evaṃ kho'haṃ bhante,
bhāvemi ānāpānasatinti.

Atthesā ariṭṭha, ānāpānasati, nesā natthīti vadāmi. Api ca ariṭṭha, yathā ānāpānasati
vitthārena paripuṇṇā hoti taṃ suṇāhi, sādhukaṃ manasi karohi, bhāsissāmīni. Evaṃ
bhanteti kho āyasmā ariṭṭho bhagavato paccassosi. Bhagavā etadavoca: kathañca ariṭṭha,
ānāpānasati vitthārato paripuṇṇā hoti: idha ariṭṭha, bhikkhu araññagato vā
rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya
parimukhaṃ satiṃ upaṭṭhapetvā. So sato'va assasati. Sato passasati. Dīghaṃ vā assasanto
dīghaṃ assasāmīti pajānāti. Dīghaṃ vā passasanto dīghaṃ passasāmīti pajānāti. Rassaṃ vā
assasanto rassaṃ assasāmīti pajānāti. Rassaṃ vā passanto rassaṃ passasāmīti pajānāti.
Sabbakāyapaṭisaṃvedī assasissāmīti sikkhati. Sabbakāyapaṭisaṃvedī passasissāmīti
sikkhati. Passambhayaṃ kāyasaṅkhāraṃ assasissāmīti sikkhati. Passambhayaṃ kāyasaṅkhāraṃ
passasissāmīti sikkhati. Pītipaṭisaṃvedī assasissāmīti sikkhati. Pītipaṭisaṃvedī
passasissāmīti sikkhati. Sukhapaṭisaṃvedī assasissāmīti sikkhati. Sukhapaṭisaṃvedī
passasissāmīti sikkhati. Cittasaṅkhārapaṭisaṃvedī assasissāmīti sikkhati.
Cittasaṅkhārapaṭisaṃvedī passasissāmīti sikkhati. Passambhayaṃ cittasaṅkhāraṃ
assasissāmīti sikkhati. Passambhayaṃ cittasaṅkhāraṃ passasissāmīti sikkhati.
Cittapaṭisaṃvedī assasissāmīti sikkhati. Cittapaṭisaṃvedī passasissāmīti sikkhati.
Abhippamodayaṃ cittaṃ assasissāmīti sikkhati. Abhippamodayaṃ cittaṃ passasissāmīti
sikkhati. Samādahaṃ cittaṃ assasissāmīti sikkhati. Samādahaṃ cittaṃ passasissāmīti sikkhati.
Vimocayaṃ cittaṃ assasissāmīti sikkhati. Vimocayaṃ cittaṃ passasissāmīti sikkhati.
Aniccānupassī assasissāmīti sikkhati. Aniccānupassī passasissāmīti sikkhati. Virāgānupassī
assasissāmīti sikkhati. Virāgānussī passasissāmīti sikkhati. Nirodhānupassī assasissāmīti
sikkhati. Nirodhānupassī passasissāmīti sikkhati. Paṭinissaggānupassī assasissāmīti
sikkhati. Paṭinissaggānupassī passasissāmīti sikkhati. Evaṃ kho ariṭṭha, ānāpānasati
vitthārena paripuṇṇā hotīti.

10. 1. 7

Kappinasuttaṃ

3755. Sāvatthiyaṃ:

Tena kho pana samayena āyasmā mahākappino bhagavato avidūre nisinno hoti pallaṅkaṃ
ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. Addasā kho bhagavā
āyasmantaṃ mahākappinaṃ avidūre nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya
parimukhaṃ satiṃ upaṭṭhapetvā. Disvāna bhikkhū āmantesi: "passatha no tumhe bhikkhave,
etassa bhikkhuno kāyassa iñjitattaṃ vā phanditattaṃ vā"ti. Yadā'pi mayaṃ bhante, taṃ
āyasmantaṃ passāma saṅghamajjhe vā nisintaṃ ekaṃ vā raho nisintaṃ tadā'pi [PTS Page 316]
[\q 316/] mayaṃ tassa āyasmato na passāma kāyassa iñjitattaṃ vā phanditattaṃ vāti.

--------------------------
1. Ajjhattaṃ bahiddhā-syā.
2. Assasissāmi-machasaṃ, syā, sīmu, aṭṭhakathā.
3. Passasissāmi-machasaṃ, syā, sīmu.

[BJT Page 098] [\x 98/]

Yassa bhikkhave, samādhissa bhāvitattā bahulīkatattā neva kāyassa iñjitattaṃ vā hoti
phanditattaṃ vā. Na cittassa iñjitattaṃ vā hoti phanditattaṃ vā tassa so bhikkhave, bhikkhu
samādhissa nikāmalābhī akicchalābhī akasiralābhī. Katamassa ca bhikkhave, samādhissa
bhāvitattā bahulīkatattā neva kāyassa iñjitattaṃ vā hoti phanditattaṃ vā, na cittassa iñjitattaṃ
vā hoti phanditattaṃ vā: ānāpānasatisamādhissa bhikkhave, bhāvitattā bahulīkatattā neva
kāyassa iñjitattaṃ vā hoti phanditattaṃ vā. Na cittassa iñjitattaṃ vā hoti phanditattaṃ:

Kathaṃ bhāvite ca bhikkhave, ānāpānasatisamādhimhi kathaṃ bahulīkate neva kāyassa
iñjitattaṃ vā hoti phanditattaṃ vā, na cittassa iñjitattaṃ vā hoti phanditattaṃ vā: idha
bhikkhave, bhikkhave bhikkhu araññagato vā rukkhamūlagato vā suññāragato vā nisīdati
pallaṅkaṃ ābhujitvā ujuṃ kayaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. Se sato'va
assasati. Sato passasati. Dīghaṃ vā assasanto dīghaṃ assasāmīti pajānāti. Dīghaṃ vā
passasanto dīghaṃ passasāmīti pajānāti. Rassaṃ vā assasanto rassaṃ assasāmīti pajānāti.
Rassaṃ vā passasanto rassaṃ passasāmīti pajānāti. Sabbakāyapaṭisaṃvedī assasissāmīti
sikkhati. Sabbakāyapaṭisaṃvedī passasissāmīti sikkhati. Passambhayaṃ kāyasaṅkhāraṃ
assasissāmīti sikkhati. Passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati.
Pītipaṭisaṃvedī assasissāmīti sikkhati. Pītipaṭisaṃvedī passasissāmīti sikkhati.
Sukhapaṭisaṃvedī assasissāmīti sikkhati. Sukhapaṭisaṃvedī passasissāmīti sikkhati.
Cittasaṅkhārapaṭisaṃvedī assasissāmīti sikkhati. Cittasaṅkhārapaṭisaṃvedī passasissāmīti
sikkhati. Passambhayaṃ cittasaṅkhāraṃ assasissāmīti sikkhati. Passambhayaṃ cittasaṅkhāraṃ
passasissāmīti sikkhati. Cittapaṭisaṃvedī assasissāmīti sikkhati. Cittapaṭisaṃvedī
passasissāmīti sikkhati. Abhippamodayaṃ cittaṃ assasissāmīti sikkhati. Abhippamodayaṃ
cittaṃ passasissāmīti sikkhati. Samādahaṃ cittaṃ assasissāmīti sikkhati. Samādahaṃ cittaṃ
passasissāmīti sikkhati. Vimocayaṃ cittaṃ assasissāmīti sikkhati. Vimocayaṃ cittaṃ
passasissāmīti sikkhati. Aniccānupassī assasissāmīti sikkhati. Aniccānupassī passasissāmīti
sikkhati. Virāgānupassī assasissāmīti sikkhati. Virāgānupassī passasissāmīti sikkhati.
Nirodhānupassī assasissāmīti sikkhati. Nirodhānupassī passassāmīti sikkhati.
Paṭinissaggānupassī assasissāmīti sikkhati. Paṭinissaggānupassī passasissāmīti sikkhati.
Evaṃ bhāvite kho bhikkhave, ānāpānasatisamādhimhi evaṃ bahulīkate neva kāyassa
iñjitattaṃ vā hoti phanditattaṃ vā na cittassa iñjitattaṃ vā hoti phanditattaṃ vāti.

10. 1. 8

Dīpasuttaṃ

3756. Sāvatthiyaṃ:

Ānāpānasatisamādhi bhikkhave, bhāvito bahulīkato mahapphalo hoti mahānisaṃso. Kathaṃ
bhāvito ca bhikkhave, ānāpānasatisamādhi kathaṃ bahulīkato mahapphalo hoti
mahānisaṃsā: [PTS Page 317] [\q 317/] idha bhikkhave, bhikkhu araññagato vā
rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kayaṃ paṇidhāya
parimukhaṃ satiṃ upaṭṭhapetvā. Se sato'va assasati. Sato passasati. Dīghaṃ vā assasanto
dīghaṃ assasāmīti pajānāti. Dīghaṃ vā passasanto dīghaṃ passasāmīti pajānāti. Rassaṃ vā
assasanto rassaṃ assasāmīti pajānāti. Rassaṃ vā passasanto rassaṃ passasāmīti pajānāti.
Sabbakāyapaṭisaṃvedī assasissāmīti sikkhati. Sabbakāyapaṭisaṃvedī passasissāmīti
sikkhati. Passambhayaṃ kāyasaṅkhāraṃ assasissāmīti sikkhati. Passambhayaṃ kāyasaṅkhāraṃ
passasissāmīti sikkhati. Pītipaṭisaṃvedī assasissāmīti sikkhati. Pītipaṭisaṃvedī
passasissāmīti sikkhati. Sukhapaṭisaṃvedī assasissāmīti sikkhati. Sukhapaṭisaṃvedī
passasissāmīti sikkhati. Cittasaṅkhārapaṭisaṃvedī assasissāmīti sikkhati.
Cittasaṅkhārapaṭisaṃvedī passasissāmīti sikkhati. Passambhayaṃ cittasaṅkhāraṃ
assasissāmīti sikkhati. Passambhayaṃ cittasaṅkhāraṃ passasissāmīti sikkhati.
Cittapaṭisaṃvedī assasissāmīti sikkhati. Cittapaṭisaṃvedī passasissāmīti sikkhati.
Abhippamodayaṃ cittaṃ assasissāmīti sikkhati. Abhippamodayaṃ cittaṃ passasissāmī
sikkhati. Samādahaṃ cittaṃ assasissāmīti sikkhati. Samādahaṃ cittaṃ passasissāmīti sikkhati.
Vimocayaṃ cittaṃ assasissāmīti sikkhati. Vimocayaṃ cittaṃ passasissāmīti sikkhati.
Aniccānupassī assasissāmīti sikkhati. Aniccānupassī passasissāmīti sikkhati. Virāgānupassī
assasissāmīti sikkhati. Virāgānupassī passasissāmīti sikkhati. Nirodhānupassī assasissāmīti
sikkhati. Nirodhānupassī passassāmīti sikkhati. Paṭinissaggānupassī assasissāmīti sikkhati.
Paṭinissaggānupassī passasissāmīti sikkhati. Evaṃ bhāvito kho bhikkhave,
ānāpānasatisamādhi evaṃ bahulīkato mahapphalo hoti mahānisaṃso. Ahampi sudaṃ
bhikkhave, pubbeva sambodhā anabhisambuddho bodhisattova samāno iminā vihārena
bahulaṃ1 vihārāmi. Tassa mahyaṃ bhikkhave, iminā vihārena bahulaṃ viharato neva kāyo
kilami2. Na cakkhūni, anupādāya ca me āsavehi cittaṃ vīmucci.

-------------------------
1. Bahuṃ-sī2.
2. Kilamati-machasaṃ-syā.

[BJT Page 100] [\x 100/]

Tasmātiha bhikkhave, bhikkhupi1 ākaṅkheyya: "neva me kāyo2 kilameyya na cakkhūni,
anupādāya ca me āsavehi cittaṃ vimucceyyā"ti ayameva ānāpānasatisamādhi sādhukaṃ
manasikātabbo. Tasmātiha bhikkhave, bhikkhupi ākaṅkheyya: "ye me gehasitā sarasaṅkappā
te pahīyeyyunti". Ayameva ānāpānasatisamādhi sādhukaṃ manasikātabbo. Tasmātiha
bhikkhave, bhikkhupi ākaṅkheyya "appaṭikkūle appaṭikkūlasaññī vihareyyanti" ayameva
ānāpānasatisamādhi sādhukaṃ manasikātabbo. Tasmātiha bhikkhave, bhikkhupi ākaṅkheyya
"paṭikkūle appaṭikkūlasaññī vihareyyanti" ayameva ānāpānasatisamādhi sādhukaṃ
manasikātabbo. Tasmātiha bhikkhave, bhikkhupi ākaṅkheyya "appaṭikkūle ca paṭikkūle ca
paṭikkūlasaññī vihareyyanti" ayameva ānāpānasatisamādhi sādhukaṃ manasikātabbo.
Tasmātiha bhikkhave, bhikkhupi ākaṅkheyya "[PTS Page 318] [\q 318/] paṭikkūle ca
appaṭikkūle ca appaṭikkūlasaññī vihareyyanti" ayameva ānāpānasatisamādhi sādhukaṃ
manasikātabbo. Tasmātiha bhikkhave, bhikkhupi ākaṅkheyya: "appaṭikkūlañca paṭikkūlañca
tadubhayaṃ abhinivajjetvā upekhako vihareyyaṃ sato sampajānoti" ayameva
ānāpānasatisamādhi sādhukaṃ manasikātabbo.

Tasmātiha bhikkhave, bhikkhupi ākaṅkheyya, "vivicceva kāmehi vivicca akusalehi
dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja
vihareyyanti" ayameva ānāpānasatisamādhi sādhukaṃ manasikātabbo. Tasmātiha bhikkhave,
bhikkhupi ākaṅkheyya: "vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso
ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ upasampajja
vihareyyanti" ayameva ānāpānasatisamādhi sādhukaṃ manasikātabbo. Tasmātiha bhikkhave,
bhikkhupi ākaṅkheyya, "pītiyā ca virāgā upekhako ca vihareyyaṃ sato ca sampajāno
sukhañca kāyena paṭisaṃvedeyyaṃ yaṃ taṃ ariyā ācikkhanti upekhako satimā sukhavihārīti
tatiyajjhānaṃ upasampajja vihareyyanti" ayameva ānāpānasatisamādhi sādhukaṃ
manasikātabbo. Tasmātiha bhikkhave, bhikkhupi ākaṅkheyya, "sukhassa ca pahānā
dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ
upekhāsatipārisuddhiṃ catutthajjhānaṃ upasampajja vihareyyanti"ayameva
ānāpānasatisamādhi sādhukhaṃ manasikātabbo.

--------------------------
1. Bhikkhu cepi-machasaṃ, syā.
2. Kāyopi-syā.

[BJT Page 102] [\x 102/]

Tasmātiha bhikkhave, bhikkhupi ākaṅkheyya "sabbaso rūpasaññānaṃ samatikkamā
paṭighasaññānaṃ atthagamā nānattasaññānaṃ amanasikārā ananto ākāsoti
ākāsanañcāyatanaṃ upasampajja vihareyyanti" ayameva ānāpānasatisamādhi sādhukaṃ
manasikātabbo. Tasmātiha bhikkhave, bhikkhupi ākaṅkheyya "sabbaso ākāsānañcāyatanaṃ
samatikkamma anantaṃ [PTS Page 319] [\q 319/] viññāṇanti viññāṇañcāyatanaṃ
upasampajja vihareyyanti" ayameva ānāpānasatisamādhi sādhukaṃ manasikātabbo.
Tasmātiha bhikkhave, bhikkhupi ākaṅkheyya "sabbaso viññāṇañcāyatanaṃ samatikkamma
natthi kiñcīti ākiñcaññāyatanaṃ upasampajja vihareyyanti" ayameva ānāpānasatisamādhi
sādhukaṃ manasikātabbo. Tasmātiha bhikkhave, bhikkhupi ākaṅkheyya "sabbaso
ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja vihareyyanti"
ayameva ānāpānasatisamādhi sādhukaṃ manasikātabbo. Tasmātiha bhikkhave, bhikkhupi
ākaṅkheyya: "sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ
upasampajja vihareyyanti" ayameva ānāpānasatisamādhi sādhukaṃ manasikātabbo.

Evaṃ bhāvite kho bhikkhave, ānāpānasatisamādhimhi evaṃ bahulīkate sukhañca vedanaṃ
vedeti sā aniccāti pajānāti, anajjhositāti pajānāti, anabhinanditāti pajānāti. Dukkhaṃ ce
vedanaṃ vedeti sā aniccāti pajānāti, anajjhositāti pajānāti, anabhinanditāti pajānāti.
Adukkhamasukhañce vedanaṃ vedeti sā aniccāti pajānāti, anajjhositāti pajānāti,
anabhinanditāti pajānāti. So sukhañce vedanaṃ vediyati visaṃyutto naṃ vediyati. Dukkhañce
vedanaṃ vediyati visaṃyutto naṃ vediyati. Adukkhamasukhañce vedanaṃ vediyati
visaṃyutto naṃ vediyati. So kāyapariyantikaṃ vedanaṃ vediyamāno kāyapariyantikaṃ
vedanaṃ vediyāmīti pajānāti. Jīvitapariyantikaṃ vedanaṃ vediyamāno jīvitapariyantikaṃ
vedanaṃ vediyāmīti pajānāti. Kāyassa bhedā uddhaṃ jīvitapariyādānā idheva
sabbavedayitāni anabhinanditāni sītībhavissantīti pajānāti.

Seyyathāpi bhikkhave, telañca paṭicca vaṭṭiñca paṭicca telappadīpo jhāyeyya, tasseva
telassa ca vaṭṭiyā ca pariyādānā anāhāro nibbāyeyya, evameva kho bhikkhave, bhikkhu
[PTS Page 320] [\q 320/] kāyapariyantikaṃ vedanaṃ vediyamāno kāyapariyantikaṃ
vedanaṃ vediyāmīti pajānāti. Jīvitapariyantikaṃ vedanaṃ vediyamāno jīvitapariyantikaṃ
vedanaṃ vediyāmīti pajānāti. Kāyassa bhedā uddhaṃ jīvitapariyādānā idheva
sabbavedayitāni sītībhavissantīti. Pajānāti.

[BJT Page 104] [\x 104/]

10. 1. 9

Asubhasuttaṃ

3757. Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Tena kho pana
samayena bhagavā bhikkhūnaṃ anekapariyāyena asubhakathaṃ katheti. Asubhāya vaṇṇaṃ
bhāsati, asubhabhāvanāya vaṇṇaṃ bhāsati. Atha kho bhagavā bhikkhū āmantesi:
"icchāmahaṃ bhikkhave, addhamāsaṃ patisallīyituṃ. Namhi kenaci upasaṅkamitabbo
aññatra ekena piṇḍapātanīhārakenā"ti. Evaṃ bhanteti kho te bhikkhū bhagavato paṭissutvā
nāssudha koci bhagavantaṃ upasaṅkamati aññatra ekena piṇḍapātanīhārakena.

Atha kho te bhikkhū, bhagavā anekapariyāyena asubhakathaṃ katheti. Asubhāya vaṇṇaṃ
bhāsati. Asubhabhāvanāya vaṇṇaṃ bhāsatīti anekākāravokāraṃ
asubhabhāvanānuyogamanuyuttā viharanti. Te iminā kāyena aṭṭīyamānā1 harāyamānā
jigucchamānā satthahārakaṃ pariyesanti. Dasa'pi bhikkhu ekāhena satthaṃ āharanti.
Vīsatimpi bhikkhu ekāhena satthaṃ āharanti. Tiṃsampi bhikkhu ekāhena satthaṃ āharanti.

Atha kho bhagavā tassa addhamāsassa accayena paṭisallānā vuṭṭhito āyasmantaṃ ānandaṃ
āmantesi: "kinnu kho ānanda, tanubhūto viya bhikkhusaṅgho"ti. Tathāhi pana bhante,
bhagavā bhikkhūnaṃ anekapariyāyena asubhakathaṃ katheti. Asubhāya vaṇṇaṃ [PTS Page
321] [\q 321/] bhāsati, asubhabhāvanāya vaṇṇaṃ bhāsati. Te ca bhante, bhikkhū:
"bhagavā kho anekapariyāyena asubhakathaṃ katheti. Asubhāya vaṇṇaṃ bhāsati,
asubhabhāvanāya vaṇṇaṃ bhāsatīti"
Anekākāravokāraṃ asubhabhāvanānuyogamanuyuttā viharanti. Te iminā kāyena
aṭṭīyamānā harāyamānā jigucchamānā satthahārakaṃ pariyesanti. Dasa'pi bhikkhu ekāhena
satthaṃ āharanti. Vīsatimpi bhikkhu ekāhena satthaṃ āharanti. Tiṃsampi bhikkhu ekāhena
satthaṃ āharanti. Sādhu bhante, bhagavā pariyāyaṃ2 ācikkhatu yathā'yaṃ bhikkhusaṅgho
aññāya saṇṭhaheyyāti".

--------------------------
1. Aṭṭiyamānā-sīmu, syā.
2. Aññaṃ parayāyaṃ-machasaṃ.

[BJT Page 106] [\x 106/]

Tenahānanda yāvatikā bhikkhū vesāliṃ upanissāya viharanti, te sabbe upaṭṭhānasālāyaṃ
sannipātehīti. Evaṃ bhanteti kho āyasmā ānando bhagavato paṭissutvā yāvatikā bhikkhū
vesāliṃ upanissāya viharanti, te sabbe upaṭṭhānasālāyaṃ sannipātetvā yena bhagavā
tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ etadavoca: "sannipatito1 bhante bhikkhusaṅgho
yassadāni bhante, bhagavā kālaṃ maññatīti.

Atha kho bhagavā yena upaṭṭhānasālā tenupasaṅkami. Upasaṅkamitvā paññatte āsane
nisīdi. Nisajja kho bhagavā bhikkhū āmantesi: "ayampi kho bhikkhave, ānāpānasatisamādhi
bhāvito bahulīkato santo ceva paṇīto ca asecanako ca sukho ca vihāro uppannuppanne ca
pāpake akusale dhamme ṭhānaso antaradhāpeti, vūpasameti, seyyathāpi bhikkhave,
gimhānaṃ pacchime māse ūhataṃ rajojallaṃ, tamenaṃ mahā akālamegho ṭhānaso
antaradhāpeti, vūpasameti, evameva kho bhikkhave, ānāpānasatisamādhi bhāvito bahulīkato
santo ceva paṇīto [PTS Page 322] [\q 322/] ca asecanako ca sukho ca vihāro
uppannuppanne ca pāpake akusale dhamme ṭhānaso antaradhāpeti, vūpasameti.

Kathaṃ bhāvito bhikkhave, ānāpānasatisamādhi kathaṃ bahulīkato, santo ceva paṇīto ca
asecanako ca sukho ca vihāro, uppannuppanne ca pāpake akusale dhamme ṭhānaso
antaradhāpeti vūpasameti: idha bhikkhave, bhikkhu araññagato vā rukkhamūlagato vā
suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ
upaṭṭhapetvā. So sato'va assasati. Sato passasati. Dīghaṃ vā assasanto dīghaṃ assasāmīti
pajānāti. Dīghaṃ vā passasanto dīghaṃ passasāmīti pajānāti. Rassaṃ vā assasanto rassaṃ
assasāmīti pajānāti. Rassaṃ vā passasanto rassaṃ passasāmīti pajānāti.
Sabbakāyapaṭisaṃvedī assasissāmīti sikkhati. Sabbakāyapaṭisaṃvedī passasissāmīti
sikkhati. Passambhayaṃ kāyasaṅkhāraṃ assasissāmīti sikkhati. Passambhayaṃ kāyasaṅkhāraṃ
passissāmīti sikkhati. Pītipaṭisaṃvedī assasissāmīti sikkhati. Pītipaṭisaṃvedī passasissāmīti
sikkhati. Sukhapaṭisaṃvedī assasissāmīti sikkhati. Sukhapaṭisaṃvedī passasissāmīti
sikkhati. Cittasaṅkhārapaṭisaṃvedī assasissāmīti sikkhati. Cittasaṅkhārapaṭisaṃvedī
passasissāmīti sikkhati. Passambhayaṃ cittasaṅkhāraṃ assasissāmīti sikkhati. Passambhayaṃ
cittasaṅkhāraṃ passasissāmīti sikkhati. Cittapaṭisaṃvedī assasissāmīti sikkhati.
Cittapaṭisaṃvedī passasissāmīti sikkhati. Abhippamodayaṃ cittaṃ assasissāmīti sikkhati.
Abhippamodayaṃ cittaṃ passasissāmīti sikkhati. Samādahaṃ cittaṃ assasissāmīti sikkhati.
Samādahaṃ cittaṃ passasissāmīti sikkhati. Vimocayaṃ cittaṃ assasissāmīti sikkhati.
Vimocayaṃ cittaṃ passasissāmīti sikkhati. Aniccānupassī assasissāmīti sikkhati.
Aniccānupassī passasissāmīti
Sikkhati. Virāgānupassī assasissāmīti sikkhati. Virāgānupassī passasissāmīti sikkhati.
Nirodhānupassī assasissāmīti sikkhati. Nirodhānupassī passasissāmīti sikkhati.
Paṭinissaggānupassī assasissāmīti sikkhati. Paṭinissaggānupassī passasissāmīti sikkhati.
Evaṃ bhāvito kho bhikkhave, ānāpānasatisamādhi evaṃ bahulīkato santo ceva paṇīto ca
asecanako ca sukho ca vihāro uppannuppanne ca pāpake akusale dhamme ṭhānaso
antaradhāpeti, vūpasametīti.

10. 1. 10

Kimbilasuttaṃ

3758. Ekaṃ samayaṃ bhagavā kimbilāyaṃ2 viharati veluvane. Tatra kho bhagavā āyasmantaṃ
kimbilaṃ āmantesi: "kathaṃ bhāvito kho kimbila, ānāpānasatisamādhi kathaṃ bahulīkato
mahapphalo hoti mahānisaṃsoti. Evaṃ vutte āyasmā kimbilo tuṇhī ahosi. Dutiyampi kho
bhagavā āyasmantaṃ kimbilaṃ āmantesi "kathaṃ bhāvito kho kimbila, ānāpānasatisamādhi
kathaṃ bahulīkato mahapphalo hoti mahānisaṃso"ti. Dutiyampi kho āyasmā kimbilo tuṇhī
ahosi. Tatiyampi kho bhagavā āyasmantaṃ kimbilaṃ āmantesi: "kathaṃ bhāvitopi kho
kimbila, ānāpānasatisamādhi kathaṃ bahulīkato mahapphalo hoti mahānisaṃso"ti. Tatiyampi
kho āyasmā
Kimbilo tuṇhī ahosi.

--------------------------
1. Sannipāto-sīmu.
2. Kimilāyaṃ-machasaṃ, syā.

[BJT Page 108] [\x 108/]

[PTS Page 323] [\q 323/]

Evaṃ vutte āyasmā ānando bhagavantaṃ etadavoca: "etassa bhagavā kālo, etassa sugata,
kālo, yaṃ bhagavā ānāpānasatisamādhiṃ bhāseyya. Bhagavato sutvā bhikkhū dhāressantī"ti.
Tenahānanda, suṇāhi, sādhukaṃ manasikarohi, bhāsissāmīti. Evaṃ bhanteti kho āyasmā
ānando bhagavato paccassosi. Bhagavā etadavoca: "kathaṃ bhāvito ca ānanda,
ānāpānasatisamādhi kathaṃ bahulīkato mahapphalo hoti mahānisaṃso: idhānanda, bhikkhu
araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ
paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. So sato'va assasati. Sato passasati. Dīghaṃ vā
assasanto dīghaṃ assasāmīti pajānāti. Dīghaṃ vā passasanto dīghaṃ passasāmīti pajānāti.
Rassaṃ vā assasanto rassaṃ assasāmīti pajānāti.
Rassaṃ vā passasanto rassaṃ passasāmīti pajānāti. Sabbakāyapaṭisaṃvedī assasissāmīti
sikkhati. Sabbakāyapaṭisaṃvedī passasissāmīti sikkhati. Passambhayaṃ kāyasaṅkhāraṃ
assasissāmīti sikkhati. Passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati.
Pītipaṭisaṃvedī assasissāmīti sikkhati. Pītipaṭisaṃvedī passasissāmīti sikkhati.
Sukhapaṭisaṃvedī assasissāmīti sikkhati. Sukhapaṭisaṃvedī passasissāmīti sikkhati.
Cittasaṅkhārapaṭisaṃvedī [PTS Page 324] [\q 324/] assasissāmīti sikkhati.
Cittasaṅkhārapaṭisaṃvedī passasissāmīti sikkhati. Passambhayaṃ cittasaṅkhāraṃ
assasissāmīti sikkhati. Passambhayaṃ cittasaṅkhāraṃ passasissāmīti sikkhati.
Cittapaṭisaṃvedī assasissāmīti sikkhati. Cittapaṭisaṃvedī passasissāmīti sikkhati.
Abhippamodayaṃ cittaṃ assasissāmīti sikkhati. Abhippamodayaṃ cittaṃ passasissāmīti
sikkhati. Samādahaṃ cittaṃ assasissāmīti sikkhati. Samādahaṃ cittaṃ passasissāmīti sikkhati.
Vimocayaṃ cittaṃ assasissāmīti sikkhati. Vimocayaṃ cittaṃ passasissāmīti sikkhati.
Aniccānupassī assasissāmīti sikkhati. Aniccānupassī passasissāmīti sikkhati. Virāgānupassī
assasissāmīti sikkhati. Virāgānupassī passasissāmīti sikkhati. Nirodhānupassī assasissāmīti
sikkhati. Nirodhānupassī passasissāmīti sikkhati. Paṭinissaggānupassī assasissāmīti
sikkhati. Paṭinissaggānupassī passasissāmīti
Sikkhati. Evaṃ bhāvito kho ānanda, ānāpānasatisamādhi evaṃ bahulīkato mahapphalo hoti
mahānisaṃso.

Yasmiṃ samaye ānanda, bhikkhu dīghaṃ vā assasanto dīghaṃ assasāmīti pajānāti, dīghaṃ
vā passasanto dīghaṃ passasāmīti pajānāti, rassaṃ vā assasanto rassaṃ assasāmīti pajānāti.
Rassaṃ vā passasanto rassaṃ passasāmīti pajānāti. Sabbakāyapaṭisaṃvedī assasissāmīti
sikkhati, sabbakāyapaṭisaṃvedī passasissāmīti sikkhati, passambhayaṃ kāyasaṅkhāraṃ
assasissāmīti sikkhati, passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati, kāye
kāyānupassī ānanda, bhikkhu tasmiṃ samaye viharati ātāpī sampajāno satimā vineyya loke
abhijjhādomanassaṃ. Taṃ kissa hetu: kāyaññatarāhaṃ ānanda, etaṃ vadāmi yadidaṃ
assāsapassāsaṃ. Tasmātihānanda, kāye kāyānupassī bhikkhu tasmiṃ samaye viharati ātāpī
sampajāno satimā vineyya loke abhijjhādomanassaṃ.

Yasmiṃ samaye ānanda, bhikkhu pītipaṭisaṃvedī assasissāmīti sikkhati, pītipaṭisaṃvedī
passasissāmīti sikkhati, sukhapaṭisaṃvidī assasissāmīti sikkhati, sukhapaṭisaṃvedī
passasissāmīti sikkhati, cittasaṅkhārapaṭisaṃvedī assasissāmīti sikkhati.
Cittasaṅkhārapaṭisaṃvedī passasissāmīti sikkhati. Passambhayaṃ cittasaṅkhāraṃ
assasissāmīti sikkhati, passambhayaṃ cittasaṅkhāraṃ passasissāmīti sikkhati, vedanāsu
vedanānupassī ānanda, bhikkhu tasmiṃ samaye viharati ātāpī sampajāno satimā vineyya
loke abhijjhādomanassaṃ. Taṃ kissa hetu? Vedanaññatarāhaṃ ānanda, etaṃ vadāmi yadidaṃ
assāsapassāsānaṃ sādhukaṃ manasikāraṃ. Tasmātihānanda, vedanāsu vedanānupassī
bhikkhu tasmiṃ samaye viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.

[BJT Page 110] [\x 110/]

Yasmiṃ samaye ānanda, bhikkhu cittapaṭisaṃvedī assasissāmīti sikkhati, cittapaṭisaṃvedī
passasissāmīti sikkhati, abhippamodayaṃ cittaṃ assasissāmīti sikkhati, abhippamodayaṃ
cittaṃ passasissāmīti sikkhati, samādahaṃ cittaṃ assasissāmīti sikkhati, samādahaṃ cittaṃ
passasissāmīti sikkhati, vimocayaṃ cittaṃ assasissāmīti sikkhati, vimocayaṃ cittaṃ
passasissāmīti sikkhati, citte cittānupassī ānanda, bhikkhu tasmiṃ samayepa viharati ātāpī
sampajāno satimā vineyya loke abhijjhādomanassaṃ. Taṃ kissa hetu? Nāhaṃ ānanda,
muṭṭhassatissa asampajānassa ānāpānasatisamādhibhāvanaṃ vadāmi. Tasmātihānanda, citte
cittānupassī bhikkhu tasmiṃ samaye viharati ātāpī sampajāno satimā vineyya leke
abhijjhādomanassaṃ.

Yasmiṃ samaye ānanda, bhikkhu aniccānupassī assasissāmīti sikkhati, aniccānupassī
passasissāmīti sikkhati, virāgānupassī assasissāmīti sikkhati, virāgānupassī passasissāmīti
sikkhati, nirodhānupassī assasissāmīti sikkhati, nirodhānupassī passasissāmīti sikkhati,
paṭinissaggānupassī assasissāmīti sikkhati, paṭinissagaggānupassī passasissāmīti sikkhati,
dhammesu dhammānupassī ānanda, bhikkhu tasmiṃ samaye viharati ātāpī sampajāno
satimā vineyya loke abhijjhādomanassaṃ. So yaṃ taṃ hoti abhijjhādomanassānaṃ pahānaṃ,
taṃ paññāya disvā disvā sādhukaṃ ajjhupekkhitā hoti. Tasmātihānanda, dhammesu
dhammānupassī bhikkhu tasmiṃ samaye viharati ātāpī sampajāno satimā vineyya loke
abhijjhādomanassaṃ.

[PTS Page 325] [\q 325/]

Seyyathāpi ānanda, cātummahāpathe1 mahāpaṃsupuñjo. Puratthimāya cepi disāya
āgaccheyya sakaṭaṃ vā ratho vā upahanateva taṃ paṃsupuñjaṃ. Pacchimāya ce'pi disāya
āgaccheyya sakaṭaṃ vā ratho vā upahanateva taṃ paṃsupuñjaṃ. Uttarāya ce'pi disāya
āgaccheyya sakaṭaṃ vā ratho vā upahanateva taṃ paṃsupuñjaṃ. Dakkhiṇāya ce'pi disāya
āgaccheyya sakaṭaṃ vā ratho vā upahanateva taṃ paṃsupuñjaṃ. Evameva kho ānanda,
bhikkhu kāye kāyānupassī viharanto'pi upahanateva pāpake akusale dhamme. Vedanāsu
vedanānupassī viharanto'pi upahanateva pāpake akusale dhamme. Citte cittānupassī
viharanto'pi upahanateva pāpake akusale dhamme. Dhammesu dhammānupassī
viharanto'pi upahanateva pāpake akusale dhammeti.

Ekadhammavaggo paṭhamo.

Tatruddānaṃ:

Ekadhammo ca bojjhaṅgo suddhakañca duve phalā,
Ariṭṭho kappino dīpo asubhaṃ kimbilena cāti.

-------------------------
1. Catumahāpathe-machasaṃ-syā.

[BJT Page 112] [\x 112/]

2. Ānanda vaggo

10. 2. 1.

Icchānaṅgalasuttaṃ

3759. Ekaṃ samayaṃ bhagavā icchānaṅgale1 viharati icchānaṅgalavanasaṇḍe. Tatra kho
bhagavā bhikkhū āmantesi: "icchāmahaṃ bhikkhave, temāsaṃ patisallīyituṃ. Namhi kenaci
upasaṅkamitabbo aññatra ekena piṇḍapātanīhārakenā"ti. Evambhante'ti kho te bhikkhū
bhagavato paṭissutvā nāssu koci bhagavantaṃ upasaṅkamati aññatra ekena
piṇḍapātanīhārakena.

[PTS Page 326] [\q 326/]

Atha kho bhagavā tassa temāsassa accayena paṭisallānā vuṭṭhito bhikkhū āmantesi: "sace
vo2 bhikkhave, aññatitthiyā paribbājakā evaṃ puccheyyuṃ "katamena āvuso vihārena
samaṇo gotamo vassāvāsaṃ bahulaṃ vihāsīti" evaṃ puṭṭhā tumhe bhikkhave, tesaṃ
aññatitthiyānaṃ paribbājakānaṃ evaṃ byākareyyātha: ānāpānasatisamādhinā kho āvuso,
bhagavā vassāvāsaṃ bahulaṃ vihāsīti. "

Idhāhaṃ bhikkhave, sato assasāmī, sato passasāmi. Dīghaṃ vā assasanto dīghaṃ assasāmīti
pajānāmi, dīghaṃ vā passasanto dīghaṃ passasāmīti pajānāmi. Rassaṃ vā assasanto rassaṃ
assasāmīti pajānāmi, rassaṃ vā passasanto rassaṃ passasāmīti pajānāmi,
sabbakāyapaṭisaṃvedī assasissāmīti pajānāmi. Sabbakāyapaṭisaṃvedī passasissāmīti
pajānāmi. Passambhayaṃ kāyasaṅkhāraṃ assasissāmīti pajānāmī. Passambhayaṃ
kāyasaṅkhāraṃ passasissāmīti pajānāmī. Pītipaṭisaṃvedī assasissāmīti pajānāmī.
Pītipaṭisaṃvedī passasissāmīti pajānāmī. Sukhapaṭisaṃvedī assasissāmīti pajānāmī.
Sukhapaṭisaṃvedī passasissāmīti pajānāmī. Cittasaṅkhārapaṭisaṃvedī assasissāmīti
pajānāmī. Cittasaṅkhārapaṭisaṃvedī passasissāmīti pajānāmī. Passambhayaṃ cittasaṅkhāraṃ
assasissāmīti pajānāmī. Passambhayaṃ cittasaṅkhāraṃ passasimīti pajānāmi.
Cittapaṭisaṃvedī assasissāmīti pajānāmi. Cittapaṭisaṃvedī passasissāmīti pajānāmi.
Abhippamodayaṃ cittaṃ assasissāmīti pajānāmi. Abhippamodayaṃ cittaṃ passasissāmīti
pajānāmi. Samādahaṃ cittaṃ assasissāmīti pajānāmi. Samādahaṃ cittaṃ passasissāmīti
pajānāmi. Vimocayaṃ cittaṃ assasissāmīti pajānāmi. Vimocayaṃ cittaṃ passasissāmīti
pajānāmi. Paṭinissaggānupassī assasissāmīti pajānāmi, paṭinissaggānupassī passasissāmīti
pajānāmi. Yaṃ hi taṃ bhikkhave, sammā vadamāno vadeyya ariyavihāro itipi brahmavihāro
itipi tathāgatavihāro itipi ānāpānasatisamādhiṃ sammāvadamāno vadeyya, ariyavihāro itipi
buhmavihāro itipi tathāgatavihāro itipi.

Ye te bhikkhave, bhikkhu sekhā appattamānasā anuttaraṃ yogakkhemaṃ patthayamānā
viharanti, tesaṃ ānāpānasatisamādhi bhāvito bahulikato āsavānaṃ khayāya saṃvattati. Ye ca
kho te bhikkhave, bhikkhu arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā
anuppattasadatthā parikkhīṇabhavasaṃyojanā sammadaññāvimuttā, tesaṃ
ānāpānasatisamādhi bhāvito bahulīkato diṭṭhadhammasukhavihārāya3 ceva saṃvattati
satisampajaññāya ca. Yaṃ hi taṃ bhikkhave, sammāvadamāno vadeyya ariyavihāro itipi
brahmavihāro itipi tathāgatavihāro itipi ānāpānasatisamādhiṃ sammāvadamāno vadeyya
ariyavihāro itipi brahmavihāro itipi tathāgatavihāro itipīti.

--------------------------
1. Icchānaṅkale-sī2.
2. Kho-machasaṃ.
3. Diṭṭheva dhamme sukhavihārāya-sīmu, sī2.

[BJT Page 114] [\x 114/]
10. 2. 2

Kaṅkheyyasuttaṃ

[PTS Page 327] [\q 327/]

3760. Ekaṃ samayaṃ āyasmā lomasavaṅgīso1 sakkesu viharati kapilavatthusmiṃ
nigrodhārāme. Atha kho mahānāmo sakko yenāyasmā lomasavaṅgīso tenupasaṅkami.
Upasaṅkamitvā āyasmantaṃ lomasavaṅgīsaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ
nisinno kho mahānāmo sakko āyasmantaṃ lomasavaṅgīsaṃ etadavoca. So eva nu kho
bhante, sekho vihāro so tathāgatavihāro, udāhu aññova2 sekho vihāro. Añño
tathāgatavihāroti.

Na kho āvuso mahānāma, sveva sekho vihāro, so tathāgatavihāro. Añño kho āvuso
mahānāma, sekho vihāro añño tathāgatavihāro. Ye te āvuso mahānāma bhikkhū sekhā
appattamānasā anuttaraṃ yogakkhemaṃ patthayamānā viharanti, te pañca nīvaraṇe pahāya
viharanti. Katame pañca: kāmacchandanīvaraṇaṃ pahāya viharanti. Vyāpādanīvaraṇaṃ
pahāya viharanti. Thīnamiddhanīvaraṇaṃ pahāya viharanti. Uddhaccakukkuccanīvaraṇaṃ
pahāya viharanti. Vicikicchānīvaraṇaṃ pahāya viharanti. Ye te āvuso mahānāma, bhikkhū
sekhā appattamānasā anuttaraṃ yogakkhemaṃ patthayamānā viharanti. Te ime paññaca
nīvaraṇe pahāya viharanti.

Ye ca te kho āvuso mahānāma, bhikkhū arahanto khīṇāsavā vusitavanto katakaraṇīyā
ohitabhārā anuppattasadatthā parikkhīṇabhavasaṃyojanā sammadaññāvimuttā, tesaṃ pañca
nīvaraṇā pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā.
Katame pañca: kāmacchandanīvaraṇaṃ pahīnaṃ ucchinnamūlaṃ tālāvatthukataṃ
anabhāvakataṃ āyatiṃ anuppādadhammaṃ, vyāpādanīvaraṇaṃ pahīnaṃ ucchinnamūlaṃ
tālāvatthukataṃ anabhāvakataṃ āyatiṃ anuppādadhammaṃ, thīnamiddhanīvaraṇaṃ
pahīnaṃ ucchinnamūlaṃ tālāvatthukataṃ anabhāvakataṃ āyatiṃ anuppādadhammaṃ,
uddhaccakukkuccanīvaraṇaṃ pahīnaṃ ucchinnamūlaṃ tālāvatthukataṃ anabhāvakataṃ [PTS
Page 328] [\q 328/] āyatiṃ anuppādadhammaṃ. Vicikicchā nīvaraṇaṃ pahīnaṃ
ucchinnamūlaṃ tālāvatthukataṃ anabhāvakataṃ āyatiṃ anuppādadhammaṃ.

--------------------------
1. Lomasakamhiyo-machasaṃ, syā.
2. Añño-syā.

[BJT Page 116] [\x 116/]

Ye te āvuso mahānāma, bhikkhū arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā
anuppattasadatthā parikkhīṇabhavasaṃyojanā sammadaññāvimuttā. Tesaṃ ime pañca
nīvaraṇā pahīnā. Ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā.
Tadamināpetaṃ āvuso mahānāma, pariyāyena veditabbaṃ yathā aññova sekho vihāro, añño
tathāgatavihāro.

Ekamidaṃ1 āvuso mahānāma, samayaṃ bhagavā icchānaṅgale viharati
icchānaṅgalavanasaṇḍe. Tatra kho āvuso, bhagavā2 bhikkhū āmantesi: "icchāmahaṃ
bhikkhave, temāsaṃ patisallīyituṃ, namhi kenaci upasaṅkamitabbo aññatra ekena
piṇḍapātanīhārakenā"ti. "Evaṃ bhante"ti kho āvuso, te bhikkhū bhagavato paṭisasutvā
nāssu koci bhagavantaṃ upasaṅkamati aññatra ekena piṇḍapātanīhārakena.

Atha kho āvuso, bhagavā tassa temāsassa accayena paṭisallānā vuṭṭhito bhikkhū āmantesi:
sace vo bhikkhave, aññatitthiyā paribbājakā evaṃ puccheyyuṃ: "katamenāvuso, vihārena
samaṇo gotamo vassāvasaṃ bahulaṃ vihāsī"ti. Evaṃ puṭṭhā tumhe bhikkhave, tesaṃ
aññatitthiyānaṃ paribbājakānaṃ evaṃ byākareyyātha, "ānāpānasatisamādhinā kho āvuso,
bhagavā vassāvāsaṃ bahulaṃ vihāsī"ti. Idhāhaṃ bhikkhave, sato assasāmi, sato passasāmī.
Dīghaṃ vā assasanto dīghaṃ assasāmīti pajānāmi. Dīghaṃ vā passasanto dīghaṃ
passasāmīti pajānāmi. Rassaṃ vā assasanto rassaṃ assasāmīti pajānāmi. Rassaṃ vā
passasanto rassaṃ passasāmīti pajānāmi. Sabbakāyapaṭisaṃvedī assasissāmīti pajānāmi.
Sabbakāyapaṭisaṃvedī passasissāmīti pajānāmi. Passambhayaṃ kāyasaṅkhāraṃ assasissāmīti
pajānāmi. Passambhayaṃ kāyasaṅkhāraṃ passasissāmīti pajānāmi. Pītipaṭisaṃvedī
assasissāmīti pajānāmi. Pītipaṭisaṃvedī passasissāmīti pajānāmi. Sukhapaṭisaṃvedī
assasissāmīti pajānāmi. Sukhapaṭisaṃvedī passasissāmīti pajānāmi.
Cittasaṅkhārapaṭisaṃvedī assasissāmīti pajānāmi. Cittasaṅkhārapaṭisaṃvedī passasissāmīti
pajānāmi. Passambhayaṃ cittasaṅkhāraṃ assasissāmīti pajānāmi. Passambhayaṃ
cittasaṅkhāraṃ passasissāmīti pajānāmi. Cittapaṭisaṃvedī assasissāmīti pajānāmi.
Cittapaṭisaṃvedī passasissāmīti pajānāmi. Abhippamodayaṃ cittaṃ assasissāmīti pajānāmi.
Abhippamodayaṃ cittaṃ passasissāmīti pajānāmi. Samādahaṃ cittaṃ assasissāmīti pajānāmi.
Samādahaṃ cittaṃ passasissāmīti pajānāmi. Vimocayaṃ cittaṃ assasissāmīti pajānāmi.
Vimocayaṃ cittaṃ passasissāmīti pajānāmi. Aniccānupassī assasissāmīti pajānāmi.
Aniccānupassī passasissāmīti pajānāmi. Virāgānupassī assasissāmīti pajānāmi.
Virāgānupassī passasissāmīti pajānāmi. Nirodhānupassī assasissāmīti pajānimi.
Nirodhānupassī passasissāmīti pajānāmi. Paṭinissaggānupassī assasissāmīti pajānāmi.
Paṭinissaggānupassī passasissāmīti pajānāmi. Yaṃ hi taṃ bhikkhave, sammā vadamāno
vadeyya ariyavihāro itipi, brahmavihāro itipi, tathāgatavihāro itipi. Ānāpānasatisamādhiṃ
sammā vadamāno vadeyya, ariyavihāro itipi, brahmavihāro itipi, tathāgatavihāro itipi.

Ye te bhikkhave, bhikkhū sekhā appattamānasā anuttaraṃ yogakkhemaṃ patthayamānā
viharanti. Tesaṃ ānāpānasatisamādhi bhāvito bahulīkato āsavānaṃ khayāya saṃvattati. Ye ca
kho te bhikkhave, bhikkhū arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā
anuppattasadatthā parikkhīṇabhavasaṃyojanā sammadaññāvimuttā, tesaṃ
ānāpānasatisamādhi bhāvito bahulīkato diṭṭhadhammasukhavihārāya ceva saṃvattati
satisampajaññāya ca.

--------------------------
1. Ekamidāhaṃ-sī2.
2. Āvuso mahānāma bhagavā-machasaṃ.

[BJT Page 118] [\x 118/]

Yaṃ hi taṃ bhikkhave, sammā vadamāno vadeyya ariyavihāro itipi, brahmavihāro itipi,
tathāgatavihāro itipi, ānāpānasatisamādhiṃ sammā vadamāno vadeyya ariyavihāro itipi,
brahmavihāro itipi, tathāgatavihāro itipīti. Iminā kho etaṃ āvuso mahānāma, pariyāyena
veditabbaṃ yathā aññova sekho vihāro, añño tathāgatavihāroti.

10. 2. 3

Ānandasuttaṃ

3761. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ
abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ
etadavoca: "[PTS Page 329] [\q 329/] atthi nu kho bhante, eko dhammo1 bhāvito
bahulīkato cattāro dhamme paripūreti. Cattāro dhammā bhāvitā bahulīkatā satta dhamme
paripūrenti. Satta dhammā bhāvitā bahulīkatā dve dhamme paripūrentī"ti. "Atthi kho
ānanda, eko dhammo bhāvito bahulīkato cattāro dhamme paripūreti. Cattāro dhammā
bhāvitā bahulīkatā sattadhamme paripūrenti. Sattadhammā bhāvitā bahulīkatā dve dhamme
paripūrenti"ti.
"Katamo pana bhante, eko dhammo bhāvito bahulīkato cattāro dhamme paripūreti, cattāro
dhammā bhāvitā bahulīkatā satta dhamme paripūrenti. Satta dhammā bhāvitā bahulīkatā
dve dhamme paripūrentī"ti. Ānāpānasatisamādhi kho ānanda, eko dhammo bhāvito
bahulīkato cattāro satipaṭṭhāne paripūreti. Cattāro satipaṭṭhānā bhāvitā bahulīkatā satta
bojjhaṅge paripūrenti. Satta bojjhaṅgā bhāvitā bahulikatā vijjāvimuttiṃ paripūrenti. Kathaṃ
bhāvito ca ānanda, ānāpānasatisamādhi kathaṃ bahulīkato cattāro satipaṭṭhāne paripūreti:
idhānanda, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṃ
ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. So sato'va assasati. Sato
passasati. Dīghaṃ vā assasanto dīghaṃ assasāmīti pajānāti. Dīghaṃ vā passasanto dīghaṃ
passasāmīti pajānāti. Rassaṃ vā assasanto rassaṃ assasāmīti pajānāti. Rassaṃ vā passasanto
rassaṃ passasāmīti pajānāti. Sabbakāyapaṭisaṃvedī assasissāmīti sikkhati.
Sabbakāyapaṭisaṃvedī passasissāmīti sikkhati. Passambhayaṃ kāyasaṅkhāraṃ assasissāmīti
sikkhati. Passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati. Pītipaṭisaṃvedī
assasissāmīti sikkhati. Pītipaṭisaṃvedī passasissāmīti sikkhati. Sukhapaṭisaṃvedī
assasissāmīti sikkhati. Sukhapaṭisaṃvedī passasissāmīti sikkhati. Cittasaṅkhārapaṭisaṃvedī
assasissāmīti sikkhati. Cittasaṅkhārapaṭisaṃvedī passasissāmīti sikkhati. Passambhayaṃ
cittasaṅkhāraṃ assasissāmīti sikkhati. Passambhayaṃ cittasaṅkhāraṃ passasissāmīti sikkhati.
Cittapaṭisaṃvedī assasissāmīti sikkhati. Cittapaṭisaṃvedī passasissāmīti sikkhati.
Abhippamodayaṃ cittaṃ assasissāmīti sikkhati. Abhippamodayaṃ cittaṃ passasissāmīti
sikkhati. Samādahaṃ cittaṃ assasissāmīti sikkhati. Samādahaṃ cittaṃ passasissāmīti sikkhati.
Vimocayaṃ cittaṃ assasissāmīti sikkhati. Vimocayaṃ cittaṃ passasissāmīti sikkhati.
Aniccānupassī assasissāmīti sikkhati. Aniccānupassī passasissāmīti sikkhati. Virāgānupassī
assasissāmīti sikkhati. Virāgānupassī passasissāmīti sikkhati. Nirodhānupassī assasissāmīti
sikkhati. Nirodhānupassī passasissāmīti sikkhati. Paṭinissaggānupassī assasissāmīti
sikkhati. Paṭinissaggānupassī passasissāmīti sikkhati.

--------------------------
1. Ekadhammo-machasaṃ, syā.

[BJT Page 120] [\x 120/]

Yasmiṃ samaye ānanda, bhikkhu dīghaṃ vā assasanto dīghaṃ assasāmīti pajānāti, dīghaṃ
vā passasanto dīghaṃ passasāmīti pajānāti, rassaṃ vā assasanto rassaṃ assasāmīti pajānāti.
Rassaṃ vā passasanto rassaṃ passasāmīti pajānāti. Sabbakāyapaṭisaṃvedī assasissāmīti
sikkhati. Sabbakāyapaṭisaṃvedī passasissāmīti sikkhati. Passambhayaṃ kāyasaṅkhāraṃ
assasissāmīti sikkhati. Passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati. Kāye
kāyānupassī ānanda, bhikkhu tasmiṃ samaye viharati ātāpī sampajāno satimā vineyya loke
abhijjhādomanassaṃ. Taṃ kissa hetu: kāyaññatarāhaṃ ānanda, etaṃ vadāmi, yadidaṃ [PTS
Page 330] [\q 330/] assāsapassāsaṃ. Tasmātihānanda, kāye kāyānupassī bhikkhu tasmiṃ
samaye viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.

Yasmiṃ samaye ānanda, bhikkhu pītipaṭisaṃvedī assasissāmīti sikkhati. Pītipaṭisaṃvedī
passasissāmiti sikkhati. Sukhapaṭisaṃvedī assasissāmīti sikkhati. Sukhapaṭiṃvedī
passasissāmiti sikkhati. Cittasaṅkhārapaṭisaṃvedī assasissāmīti sikkhati.
Cittasaṅkhārapaṭisaṃvedī passasissāmīti sikkhati. Passambhayaṃ cittasaṅkhāraṃ
assasissāmīti sikkhati. Passambhayaṃ cittasaṅkhāraṃ passasissāmīti sikkhati. Vedanāsu
vedanānupassī ānanda, bhikkhu tasmiṃ samaye viharati ātāpī sampajāno satimā vineyaya
loke abhijjhādomanassaṃ. Taṃ kissa hetu: vedanaññatarāhaṃ ānanda, etaṃ vadāmi yadidaṃ
assāsapassāsānaṃ sādhukaṃ manasikāraṃ. Tasmātihānanda, vedanāsu vedanānupassī
bhikkhu tasmiṃ samaye viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.

Yasmiṃ samaye ānanda, bhikkhu cittapaṭisaṃvedī assasissāmīti sikkhati. Cittapaṭisaṃvedī
passasissāmīti sikkhati. Abhippamodayaṃ cittaṃ assasissāmīti sikkhati. Abhippamodayaṃ
cittaṃ passasissāmīti sikkhati. Samādahaṃ cittaṃ assasissāmīti sikkhati. Samādahaṃ cittaṃ
passasissāmīti sikkhati. Vimocayaṃ cittaṃ assasissāmīti sikkhati. Vimocayaṃ cittaṃ
passasissāmīti sikkhati. Citte cittānupassī ānanda, bhikkhu tasmiṃ samaye viharati ātāpī
sampajāno satimā vineyya loke abhijjhādomanassaṃ. Taṃ kissa hetu: nāhaṃ ānanda,
muṭṭhassatissa asampajānassa ānāpānasatisamādhibhāvanaṃ vadāmi. Tasmātihānanda, citte
cittānupassī bhikkhu tasmiṃ samaye viharati ātāpī sampajāno satimā vineyya loke
abhijjhādomanassaṃ.

[BJT Page 122] [\x 122/]

Yasmiṃ samaye ānanda, bhikkhu aniccānupassī assasissāmīti sikkhati. Aniccānupassī
passasissāmīti sikkhati. Virāgānupassī assasissāmīti sikkhati. Virāgānupassi passasissāmīti
sikkhati. Nirodhānupassī assasissāmīti sikkhati. Nirodhānupassī passasissāmīti sikkhati.
Paṭinissaggānupassī assasissāmīti sikkhati. Paṭinissaggānupassī passasissāmīti sikkhati.
Dhammesu dhammānupassī ānanda, bhikkhu tasmiṃ samaye viharati ātāpī sampajāno
satimā vineyya loke abhijjhādomanassaṃ. So yaṃ taṃ hoti abhijjhādomanassānaṃ pahānaṃ
taṃ paññāya disvā disvā sādhukaṃ [PTS Page 331] [\q 331/] ajjhupekkhitā hoti.
Tasmātihānanda, dhammesu dhammānupassī bhikkhu tasmiṃ samaye viharati ātāpī
sampajāno satimā vineyya loke abhijjhādomanassaṃ. Evaṃ bhāvito kho ānanda,
ānāpānasatisamādhi evaṃ bahulīkato cattāro satipaṭṭhāne paripūreti.

Kathaṃ bhāvitā ca ānanda, cattāro satipaṭṭhānā kathaṃ bahulīkatā sattasambojjhaṅge
paripūrenti. Yasmiṃ samaye ānanda, bhikkhu kāye kāyānupassī viharati upaṭṭhitā tassa1
tasmiṃ samaye sati2 hoti asammuṭṭhā. Yasmiṃ samaye ānanda, bhikkhuno upaṭṭhitā sati
hoti asammuṭṭhā, satisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti.
Satisambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti. Satisambojjhaṅgo tasmiṃ samaye
bhikkhuno bhāvanāpāripūriṃ gacchati. So tathā sato viharanto taṃ dhammaṃ paññāya
pavicinati pavicarati parivīmaṃsamāpajjati.

Yasmiṃ samaye ānanda, bhikkhu tathā sato viharanto taṃ dhammaṃ paññāya pavicināti.
Pavicarati parivīmaṃsamāpajjati. Dhammavicayasambojjhaṅgo tasmiṃ samaye bhikkhuno
āraddho hoti. Dhammavicayasambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti.
Dhammavicayasambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. Tassa
taṃ dhammaṃ paññāya pavicanato pavicarato parivīmaṃsamāpajjato āraddhaṃ hoti viriyaṃ
asallīnaṃ.

Yasmiṃ samaye ānanda, bhikkhuno taṃ dhammaṃ paññāya pavicanato pavicarato
parivīmaṃsamāpajjato [PTS Page 332] [\q 332/] āraddhaṃ hoti viriyaṃ asallīnaṃ,
viriyasambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Viriyasambojjhaṅgaṃ tasmiṃ
samaye bhikkhu bhāveti. Viriyasambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ
gacchati. Āraddhaviriyassa uppajjati pīti nirāmisā.

-------------------------
1. Upaṭṭhitāssa-machasaṃ, syā.
2. Samaye bhikkhuno sati-machasaṃ.

[BJT Page 124] [\x 124/]

Yasmiṃ samaye ānanda, bhikkhuno āraddhaviriyassa uppajjati pīti nirāmisā,
pītisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Pītisambojjhaṅgaṃ tasmiṃ samaye
bhikkhu bhāveti. Pītisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati.
Pītimanassa kāyopi passambhati. Cittampi passambhati.

Yasmiṃ samaye ānanda, bhikkhuno pītimanassa kāyopi passambhati, cittampi passambhati,
passaddhisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Passaddhisambojjhaṅgaṃ
tasmiṃ samaye bhikkhu bhāveti. Passaddhisambojjhaṅgo tasmiṃ samaye bhikkhuno
bhāvanāpāripūriṃ gacchati. Passaddhakāyassa sukhino cittaṃ samādhiyati.

Yasmiṃ samaye ānanda, bhikkhuno passaddhakāyassa sukhino cittaṃ samādhiyati,
samādhisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Samādhisambojjhaṅgaṃ
tasmiṃ samayo bhikkhu bhāveti. Samādhisambojjhaṅgo tasmiṃ samaye bhikkhuno
bhāvanāpāripūriṃ gacchati. So tathā samāhitaṃ cittaṃ sādhukaṃ ajjhupekkhitā hoti.

Yasmiṃ samaye ānanda, bhikkhu tathā samāhitaṃ cittaṃ sādhukaṃ ajjhupekkhitā hoti,
upekhāsambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Upekhāsambojjhaṅgaṃ tasmiṃ
samaye bhikkhu bhāveti. Upekhāsambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ
gacchati.

Yasmiṃ samaye ānanda, bhikkhu vedanāsu vedanānupassī bhikkhu tasmiṃ samaye viharati
ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte cittānupassī bhikkhu tasmiṃ
samaye viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu
dhammānupassī viharati, upaṭṭhitā tassa tasmiṃ samaye sati hoti asammuṭṭhā. [PTS Page
333] [\q 333/] yasmiṃ samaye ānanda, bhikkhuno upaṭṭhitā sati hoti asammuṭṭhā,
satisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Satisabojjhaṅgaṃ tasmiṃ samaye
bhikkhu bhāveti. Satisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. So
tathā sato viharanto taṃ dhammaṃ paññāya pavicanati pavicarati parivīmaṃsamāpajjati.
Yasmiṃ samaye ānanda, bhikkhu tathā sato viharanto taṃ dhammaṃ paññāya pavicanāti.
Pavicarati parivīmaṃsamāpajjati. Dhammavicayasambojjhaṅgo tasmiṃ samaye bhikkhuno
āraddho hoti. Dhammavicayasambojjhaṅgaṃ tasmiṃ samaye bhikkhuno bhāveti.
Dhammavicayasambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. Tassa
taṃ dhammaṃ paññāya pavicanato pavicarato parivīmaṃsamāpajjato āraddhaṃ hoti viriyaṃ
asallīnaṃ.

Yasmiṃ samaye ānanda, bhikkhuno taṃ dhammaṃ paññāya pavicanato pavicarato
parivīmaṃsamāpajjato āraddhaṃ hoti viriyaṃ asallīnaṃ, viriyasambojjhaṅgo tasmiṃ samaye
bhikkhuno āraddho hoti. Viriyasambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti.
Viriyasambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. Āraddhaviriyassa
uppajjati pīti nirāmisā.

Yasmiṃ samaye ānanda, bhikkhuno āraddhaviriyassa uppajjati pīti nirāmisā,
pītisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Pitisambojjhaṅgo tasmiṃ samaye
bhikkhuno bhāvanāpāripūriṃ gacchati. Pītimanassa kāyopi passambhati. Cittampi
passambhati.

Yasmiṃ samaye ānanda, bhikkhuno pītimanassa kāyopi passambhati, cittampi passambhati,
passaddhisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Passaddhisambojjhaṅgaṃ
tasmiṃ samaye bhikkhu bhāveti. Passaddhisambijjheṅgo tasmiṃ samaye bhikkhuno
bhāvanāpāripūriṃ gacchati. Passaddhakāyassa sukhino cittaṃ samādhiyati.

Yasmiṃ samaye ānanda, bhikkhuno passaddhakāyassa sukhino cittaṃ samādhiyati,
samādhisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Samādhisambojjhaṅgaṃ
tasmiṃ samaye bhikkhu bhāveti. Samādhisambojjhaṅgo tasmiṃ samaye bhikkhuno
bhāvanāpāripūriṃ gacchati. So tathā samāhitaṃ cittaṃ sādhukaṃ ajjhupekkhitā hoti.

Yasmiṃ samaye ānanda, bhikkhu tathā samāhitaṃ cittaṃ sādhukaṃ ajjhupekkhitā hoti,
upekhāsambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Upekhāsambojjhaṅgaṃ tasmiṃ
samaye bhikkhu bhāveti. Upekhāsambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ
gacchati. Evaṃ bhāvitā kho ānanda, cattāro satipaṭṭhānā evaṃ bahulīkatā satta bojjhaṅge
paripūrenti.
Kathaṃ bhāvitā ca ānanda, satta bojjhaṅgā kathaṃ bahulīkatā vijjāvimuttiṃ paripūrenti:
idhānanda, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmi. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanisissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhagaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmi. Passaddhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Evaṃ bhāvitā kho ānanda, sattabojjhaṅgā evaṃ bahulīkatā vijjāvimuttiṃ
paripūrentīti.

[BJT Page 126] [\x 126/]

10. 2. 4

Dutiyaānandasuttaṃ

3762. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ
abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ ānandaṃ bhagavā
etadavoca: atthi nukho ānanda, eko dhammo bhāvito bahulīkato cattāro [PTS Page 334] [\q
334/] dhamme paripūreti, cattāro dhammā bhāvitā bahulīkatā satta dhamme paripūrenti,
sattadhammā bhāvitā bahulīkatā dve dhamme paripūrenti? Bhagavammūlakā no bhante,
dhammā bhagavannettikā, bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva
paṭihātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressantīti. Atthānanda, eko
dhammo bhāvito bahulīkatā satta dhamme paripūrenti. Satatha dhammā bhāvitā bahulīkatā
dve dhamme paripūrenti.

Katamo ca ānanda. Eko dhammo bhāvito bahulīkato cattāro dhamme paripūreti, cattāro
dhammā bhāvitā bahulīkatā satta dhamma paripūrenti. Satta dhammā bhāvitā bahulīkatā.
Dve dhamme paripūrenti: ānāpānasatisamādhi ānanda, eko dhammo bhāvito bahulīkato
cattāro satipaṭṭhāne paripūreti, cattāro satipaṭṭhānā bhāvitā bahulīkatā sattabojjhaṅge
paripūrenti, satta bojjhaṅgā bhāvitā bahulīkatā vijjāvimuttiṃ paripūrenti. Kathaṃ bhāvito
cānanda, ānāpānasatisamādhi kathaṃ bahulīkato cattāro satipaṭṭhāne paripūreti: idhānanda,
bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīditi pallaṅkaṃ ābhujitvā
ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. So sato'va assasati. Sato passasati.
Dīghaṃ vā assasanto dīghaṃ assasāmīti pajānāti. Dīghaṃ vā passasanto dīghaṃ passasāmīti
pajānāti. Rassaṃ vā assasanto rassaṃ assasāmīti pajānāti. Rassaṃ vā passasanto rassaṃ
passasāmīti pajānāti. Sabbakāyapaṭisaṃvedī assasissāmīti sikkhati. Sabbakāyapaṭisaṃvedī
passasissāmīti sikkhati. Passambhayaṃ kāyasaṅkhāraṃ assasissāmīti sikkhati. Passambhayaṃ
kāyasaṅkhāraṃ passasissāmīti sikkhati. Pītipaṭisaṃvedī assasissāmīti sikkhati.
Pītipaṭisaṃvedī passasissāmīti sikkhati. Sukhapaṭisaṃvedī assasissāmīti sikkhati.
Sukhapaṭisaṃvedī passasissāmīti sikkhati. Cittasaṃkhārapaṭisaṃvedī assasissāmīti sikkhati.
Cittasaṃkhārapaṭisaṃvedī passasissāmīti sikkhati. Passambhayaṃ cittasaṅkhāraṃ
assasissāmīti sikkhati. Passambhayaṃ cittasaṅkhāraṃ passasissāmīti sikkhati.
Pītipaṭisaṃvedī assasissāmīti sikkhati. Pītipaṭisaṃvedī passasissāmīti sikkhati.
Sukhapaṭisaṃvedī assasissāmīti sikkhati. Sukhapaṭisaṃvedī passasissāmīti sikkhati.
Cittasaṅkhārapaṭisaṃvedī assasissāmīti sikkhati. Cittasaṅkhārapaṭisaṃvedī passasissāmīti.
Sikkhati. Passambhayaṃ cittasaṅkhāraṃ assasissāmīti sikkhati. Passambhayaṃ cittasaṅkhāraṃ
passasissāmīti sikkhati. Cittapaṭisaṃvedī assasissāmīti sikkhati. Cittapaṭisaṃvedī
passasissāmīti sikkhati. Abhippamodayaṃ cittaṃ assasissāmīti sikkhati. Abhippamodayaṃ
cittaṃ passasissāmīti sikkhati. Samādahaṃ cittaṃ assasissāmīti sikkhati. Samādahaṃ cittaṃ
passasissāmīti sikkhati. Aniccānupassī assasissāmīti sikkhati. Aniccānupassī passasissāmīti
sikkhati. Virāgānupassī assasissāmīti sikkhati. Virāgānupassī passasissāmīti sikkhati.
Nirodhānupassī assasissāmīti sikkhati. Nirodhānupassī passasissāmīti sikkhati.
Paṭinissaggānupassī assasissāmīti sikkhati. Paṭinissaggānupassī passasissāmīti sikkhati.
Evaṃ bhāvitā kho ānanda, satta bojjhaṅgāevaṃ bahulīkatā vijjāvimuttiṃ paripūrentīti.
(Yathā purimasuttanto evaṃ vitthāretabbo. )

10. 2. 5

Bhikkhusuttaṃ

3763. Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā
bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Anuruddhena saddhiṃ sammodi.
Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ: "atthi nu kho bhante, eko
dhammā bhāvito bahulīkato cattāro dhamme paripūreti, cattāro dhammā bhāvitā bahulīkatā
satta [PTS Page 335] [\q 335/] dhamme paripūrenti, sattadhammā bhāvitā bahulīkatā
dve dhamme paripūrentī"ti. "Atthi bhikkhave, eko dhammā bhāvito bahulīkato cattāro
dhamme paripūreti, cattāro dhammā bhāvitā bahulīkatā satta dhamme paripūrenti, satta
dhammā bhāvitā bahulīkatā dve dhamme paripūrentī"ti.

[BJT Page 128] [\x 128/]

Katamo bhante, eko dhammo bhāvito bahulīkato cattāro dhamme paripūrenti, cattāro
dhammā bhāvitā bahulīkatā satta dhamme paripūrenti, satta dhammā bhāvitā bahulīkatā
dve dhamme paripūrenti: ānāpānasatisamādhi kho bhikkhave, eko dhammo bhāvito
bahulīkato cattāro satipaṭṭhāne paripūreti, cattāro satipaṭṭhānā bhāvitā bahulīkatā satta
bojjhaṅge paripūrenti, satta bojjhaṅgā bhāvitā bahulīkatā vijajāvimuttiṃ paripūrenti. Kathaṃ
bhāvito ca bhikkhave, ānāpānasatisamādhi kathaṃ bahulīkato cattāro satipaṭṭhāne
paripureti: idha bhikkhave, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā
nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. So
sato'va assasati. Sato passasati. Dīghaṃ vā assasanto dīghaṃ assasāmīti pajānāti. Dīghaṃ vā
passasanto dīghaṃ passasāmīti pajānāti. Rassaṃ vā assasanto rassaṃ assasāmīti pajānāti.
Rassaṃ vā passasanto rassaṃ passasāmīti pajānāti. Sabbakāyapaṭisaṃvedī assasissāmīti
sikkhati. Sabbakāyapaṭisaṃvedī passasissāmīti sikkhati. Passambhayaṃ kāyasaṅkhāraṃ
assasissāmīti sikkhati. Passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati.
Pītipaṭisaṃvedī assasissāmīti sikkhati. Pītipaṭisaṃvedī passasissāmīti sikkhati.
Sukhapaṭisaṃvedī assasissāmīti sikkhati. Sukhapaṭisaṃvedī passasissāmīti sikkhati.
Cittasaṅkhārapaṭisaṃvedī assasissāmīti sikkhati. Cittasaṅkhārapaṭisaṃvedī passasissāmīti
sikkhati. Passambhayaṃ cittasaṅkhāraṃ assasissāmīti sikkhati. Passambhayaṃ cittasaṅkhāraṃ
passasissāmīti sikkhati. Cittapaṭisaṃvedī assasissāmīti sikkhati. Cittapaṭisaṃvedī
passasissāmīti sikkhati. Abhippamodayaṃ cittaṃ assasissāmīti sikkhati. Abhippamodayaṃ
cittaṃ passasissāmīti sikkhati. Samādahaṃ cittaṃ assasissāmīti sikkhati. Samādahaṃ cittaṃ
passasissāmīti sikkhati. Vimocayaṃ cittaṃ assasissāmīti sikkhati. Vimocayaṃ cittaṃ
passasissāmīti sikkhati. Aniccānupassī assasissāmīti sikkhati. Aniccānupassī passasissāmīti
sikkhati. Virāgānupassī assasissāmīti sikkhati. Virāgānupassī passasissāmīti sikkhati.
Nirodhānupassī assasissāmīti sikkhati. Nirodhānupassī passasissāmīti sikkhati.
Paṭinissaggānupassī assasissāmīti sikkhati. Paṭinissaggānupassī passasissāmīti sikkhati.
Evaṃ bhāvitā kho bhikkhave, satta bojjhaṅgā evaṃ bahulīkatā vijjāvimuttiṃ paripūrentīti.

10. 2. 6

Dutiyabhikkhusuttaṃ

3764. Atha kho sambahulā bhikkhū yena bhagavā tenupasaṃkamiṃsu. Upasaṅkamitvā
bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinne kho te bhikkhū bhagavā
etadavoca: atthi nu kho bhikkhave, eko dhammo bhāvito bahulīkato cattāro dhamme
paripūreti, cattāro dhammā bhāvitā bahulīkatā satta dhamme paripūrenti, sattadhammā
bhāvitā bahulīkatā dve dhamme paripūrenti. Bhagavammūlakā no bhante dhammā
bhagavantettikā, bhagavampaṭisaraṇā, sādhu vata bhante, bhagavantaṃ yeva paṭibhātu
etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressantīti.

Katamo ca bhikkhave, eko dhammo bhāvito bahulīkato cattāro dhamme paripūreti, cattāro
dhammā bhāvitā bahulīkatā satta dhamme paripūrenti, satta dhammā bhāvitā bahulīkatā
dve dhamme paripūrenti: ānāpānasatisamādhi kho bhikkhave, eko dhammo bhāvito
bahulīkato cattāro satipaṭṭhāne paripūreti, cattāro satipaṭṭhānā bhāvitā bahulīkatā satta
bojjhaṅge paripūrenti, satta bhojjhaṅgā bhāvitā bahulīkatā vijjāvimuttiṃ paripūrenti.

[PTS Page 336] [\q 336/]

Kathaṃ bhāvito ca bhikkhave, ānāpānasatisamādhi kathaṃ bahulīkato cattāro satipaṭṭhāne
paripūreti: idha bhikkhave, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā
nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. So
satova assasati, satova passasati, dīghaṃ vā assasanto dīghaṃ assasāmīti pajānāti. Dīghaṃ
vā passasanto dīghaṃ passasāmīti pajānāti. Rassaṃ vā assasanto rassaṃ assasāmīti pajānāti.
Rassaṃ vā passasanto rassaṃ passasāmīti pajānāti. Sabbakāyapaṭisaṃvedī assasissāmīti
sikkhati. Sabbakāyapaṭisaṃvedī passasissāmīti sikkhati. Passambhayaṃ kāyasaṅkhāraṃ
assasissāmīti sikkhati. Passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati.
Pītipaṭisaṃvedī assasissāmīti sikkhati. Pītipaṭisaṃvedī passasissāmīti sikkhati.
Sukhapaṭisaṃvedī assasissāmīti sikkhati. Sukhapaṭisaṃvedī passasissāmīti sikkhati.
Cittasaṅkhārapaṭisaṃvedī assasissāmīti sikkhati. Cittasaṅkhārapaṭisaṃvedī passasissāmīti
sikkhati. Passambhayaṃ cittasaṅkhāraṃ assasissāmīti sikkhati. Passambhayaṃ cittasaṅkhāraṃ
passasissāmīti sikkhati. Cittapaṭisaṃvedī assasissāmīti sikkhati. Cittapaṭisaṃvedī
passasissāmīti sikkhati. Abhippamodayaṃ cittaṃ assasissāmīti sikkhati. Abhippamodayaṃ
cittaṃ passasissāmīti sikkhati. Samādahaṃ cittaṃ assasissāmīti sikkhati. Samādahaṃ cittaṃ
passasissāmīti sikkhati. Vimocayaṃ cittaṃ assasissāmīti sikkhati. Vimocayaṃ cittaṃ
passasissāmīti sikkhati. Aniccānupassī assasissāmīti sikkhati. Aniccānupassī passasissāmīti
sikkhati. Viragānupassī assasissāmīti sikkhati. Virāgānupassī passasissāmīti sikkhati.
Nirodhānupassī assasissāmīti sikkhati. Nirodhānupassī passasissāmīti sikkhati.
Paṭinissaggānupassī assasissāmīti sikkhati. Paṭinissaggānupassī passasissāmīti sikkhati.
[BJT Page 130] [\x 130/]

Yasmiṃ samaye bhikkhave, bhikkhu dīghaṃ vā assasanto dīghaṃ assasāmīti pajānāti.
Dīghaṃ vā passasanto dīghaṃ passasāmīti pajānāti. Rassaṃ vā assasanto rassaṃ assasāmīti
pajānāti. Rassaṃ vā passasanto rassaṃ passasāmīti pajānāti. Sabbakāyapaṭisaṃvedī
assasissāmīti sikkhati. Sabbakāyapaṭisaṃvedī passasissāmīti sikkhati. Passambhayaṃ
kāyasaṅkhāraṃ assasissāmīti sikkhati. Passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati.
Kāye kāyānupassī bhikkhave, bhikkhu tasmiṃ samaye viharati ātāpī sampajāno satimā
vineyya loke abhijjhādomanassaṃ. Taṃ kissa hetu: kāyaññatarāhaṃ bhikkhave, etaṃ vadāmi
yadidaṃ assāsapassāsaṃ. Tasmātiha bhikkhave, kāye kāyānupassī bhikkhu tasmiṃ samaye
viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.

Yasmiṃ samaye bhikkhave, bhikkhu pītipaṭisaṃvedī assasissāmīti sikkhati. Pītipaṭisaṃvedī
passasissāmīti sikkhati. Sukhapaṭisaṃvedī assasissāmīti sikkhati. Sukhapaṭisaṃvedī
passasissāmīti sikkhati. Cittasaṅkhārapaṭisaṃvedī assasissāmīti sikkhati.
Cittasaṅkhārapaṭisaṃvedī passasissāmīti sikkhati. Passambhayaṃ cittasaṅkhāraṃ
assasissāmīti sikkhati. Passambhayaṃ cittasaṅkhāraṃ passasissāmīti sikkhati. Vedanāsu
vedanānupassī bhikkhave, bhikkhu tasmiṃ samaye viharati ātāpī sampajāno satimā vineyya
loke abhijjhādomanassaṃ. Taṃ kissa hetu: vedanāññatarāhaṃ bhikkhave, etaṃ vadāmi
yadidaṃ assāsapassāsānaṃ sādhukaṃ manasikāraṃ. Tasmā [PTS Page 337] [\q 337/] tiha
bhikkhave, vedanāsu vedanānupassī bhikkhu tasmiṃ samaye viharati ātāpī sampajāno
satimā vineyya loke abhijjhādomanassaṃ.

Yasmiṃ samaye bhikkhu bhikkhave, bhikkhu cittapaṭisaṃvedī assasissāmīti sikkhati.
Cittapaṭisaṃvedī passasissāmīti sikkhati. Abhippamodayaṃ cittaṃ assasissāmīti sikkhati.
Abhippamodayaṃ cittaṃ passasissāmīti sikkhati. Samādahaṃ cittaṃ assasissāmīti sikkhati.
Samādahaṃ cittaṃ passasissāmīti sikkhati. Vimocayaṃ cittaṃ assasissāmīti sikkhati.
Vimocayaṃ cittaṃ passasissāmīti sikkhati. Citte cittānupassī bhikkhave, bhikkhu tasmiṃ
samaye viharati ātāpī sampajāno satimā vineyaya loke abhijjhādomanassaṃ. Taṃ kissa hetu:
nāhaṃ bhikkhave, muṭṭhassatissa asampajānassa ānāpānasatisamādhibhāvanaṃ vadāmi.
Tasmātiha bhikkhave, citte cittānupassī bhakkhu tasmiṃ samaye viharati ātāpī sampajāno
satimā vineyya loke abhijjhādomanassaṃ.

[BJT Page 132] [\x 132/]

Yasmiṃ samaye bhikkhave, bhikkhu aniccānupassī assasissāmīti sikkhati. Aniccānupassī
passasissāmīti sikkhati. Virāgānupassī assasissāmīti sikkhati. Virāgānupassī passasissāmīti
sikkhati. Nirodhānupassī assasissāmīti sikkhati. Nirodhānupassī passassāmīti sikkhati.
Paṭinissaggānupassī assasissāmīti sikkhati. Paṭinissaggānupassī passasissāmīti sikkhati.
Dhammesu dhammānupassī bhikkhave, bhikkhu tasmiṃ samaye viharati ātāpī sampajāno
satimā vineyya loke abhijjhādomanassaṃ. So yaṃ taṃ hoti abhijjhādomanassānaṃ pahāṇaṃ,
taṃ paññāya disvā sādhukaṃ ajjhupekkhitā hoti. Tasmātiha bhikkhave, dhammesu
dhammānupassī bhikkhu tasmiṃ samaye viharati ātāpī sampajāno satimā vineyya loke
abhijjhādomanassaṃ. Evaṃ bhāvito kho bhikkhave, ānāpānasatisamādhi evaṃ bahulīkato
cattāro satipaṭṭhāne paripūreti.
Kathaṃ bhāvitā ca bhikkhave cattāro satipaṭṭhāna kathaṃ bahulīkatā satta bojjhaṅge
paripūrenti: yasmiṃ samaye bhikkhave, bhikkhu kāye kāyānupassī viharati, upaṭṭhitā tassa
tasmiṃ samaye sati hoti asammuṭṭhā. Yasmiṃ samaye bhikkhave, bhikkhuno [PTS Page 338]
[\q 338/] upaṭṭhitā sati hoti asammuṭṭhā, satisambojjhaṅgo tasmiṃ samaye bhikkhuno
āraddho hoti. Satisambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti. Satisambojjhaṅgo tasmiṃ
samaye bhikkhuno bhāvanāpāripūriṃ gacchati. So tathā sato viharanto taṃ dhammaṃ
paññāya pavicanati pavicarati parivīmaṃsamāpajjati.

Yasmiṃ samaye bhikkhave, bhikkhu tathā sato viharanto taṃ dhammaṃ paññāya pavicanati
pavicarati parivīmaṃsamāpajjati. Dhammavicayasambojjhaṅgo tasmiṃ samaye bhikkhuno
āraddho hoti.
Dhammavicayasambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti. Dhammavicayasambojjhaṅgo
tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. Tassa taṃ dhammaṃ paññāya
pavicanato pavicarato parivīmaṃsamāpajjato āraddhaṃ hoti viriyaṃ asallīnaṃ.

Yasmiṃ samaye bhikkhave, bhikkhuno taṃ dhammaṃ paññāya pavicanato pavicarato
parivīmaṃsamāpajjato āraddhaṃ hoti viriyaṃ asallīnaṃ. Viriyasambojjhaṅgo tasmiṃ samaye
bhikkhuno āraddho hoti. Viriyasambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti.
Viriyasambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. Āraddhaviriyassa
uppajjati pīti nirāmisā.

Yasmiṃ samaye bhikkhave, bhikkhuno āraddhaviriyassa uppajjati pīti nirāmisā.
Pītisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Pītisambojjhaṅgaṃ tasmiṃ samaye
bhikkhu bhāveti. Pītisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati.
Pītimanassa kāyo'pi passambhati, cittampi passambhati.

[BJT Page 134] [\x 134/]

Yasmiṃ samaye bhikkhave, bhikkhuno pītimanassa kāyo'pi passambhati, cittampi
passambhati. Passaddhisambojjhaṅgo [PTS Page 339] [\q 339/] tasmiṃ samaye
bhikkhuno āraddho hoti. Passaddhisambojjhaṅgaṃ tasmiṃ samaye bhikkhuno
bhāvanāpāripūriṃ gacchati. Passaddhakāyassa sukhino cittaṃ samādhiyati.

Yasmiṃ samaye bhikkhave, bhikkhuno passaddhakāyassa sukhino cittaṃ samādhiyati.
Samādhisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Samādhisambojjhaṅgaṃ
tasmiṃ samaye bhikkhu bhāveti. Samādhisambojjhaṅgo tasmiṃ samaye bhikkhuno
bhāvanāpāripūriṃ gacchati. So tathā samāhitaṃ cittaṃ sādhukaṃ ajjhupekkhitā hoti.

Yasmiṃ samaye bhikkhave, bhikkhu tathā samāhitaṃ citataṃ sādhukaṃ ajjhupekkhitā hoti.
Upekhāsambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Upekhāsambojjhaṅgaṃ tasmiṃ
samaye bhikkhu bhāveti. Upekhāsambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ
gacchati.

Yasmiṃ samaye bhikkhave, bhikkhu vedanāsu vedanānupassī viharati, upaṭṭhitā tassa
tasmiṃ samaye sati hoti asammuṭṭhā. Yasmiṃ samaye bhikkhave, bhikkhuno upaṭṭhitā sati
asammuṭṭhā. Satisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Satisambojjhaṅgaṃ
tasmiṃ samaye bhikkhu bhāveti. Satisambojjhaṅgo tasmiṃ samaye bhikkhuno
bhāvanāpāripūriṃ gacchati. So tathā sato taṃ dhammaṃ paññāya pavicanati pavicarati
parivīmaṃsamāpajjati.
Yasmiṃ samaye bhikkhave, bhikkhu tathā sato viharanto taṃ dhammaṃ paññāya pavicanati
pavicarati parivīmaṃsamāpajjati. Dhammavicayasambojjhaṅgo tasmiṃ samaye bhikkhuno
āraddho hoti. Dhammavicayasambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti.
Dhammavicayasambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. Tassa
taṃ dhammaṃ paññāya pavicanato pavicarato parivīmaṃsamāpajjato āraddhaṃ hoti viriyaṃ
asallīnaṃ.

Yasmiṃ samaye bhikkhave, bhikkhuno taṃ dhammaṃ paññāya pavicanato pavicarato
parivīmaṃsamāpajjato āraddhaṃ hoti viriyaṃ asallīnaṃ, viriyasambojjhaṅgo tasmiṃ samaye
bhikkhuno āraddho hoti. Viriyasambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti. Viriyaṃ
sambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. Āraddhaviriyassa
uppajjati pīti nirāmisā.

Yasmiṃ samaye bhikkhave, bhikkhuno āraddhaviriyassa uppajjati pīti nirāmisā.
Pītisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Pītisambojjhaṅgaṃ tasmiṃ samaye
bhikkhu bhāveti. Pītisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati.
Pītimanassa kāyo'pi passambhati, cittampi passambhati. Yasmiṃ samaye bhikkhave,
bhikkhuno pītimanassa kāyo'pi pasambhati, cittampi passambhati. Passaddhisambojjhaṅgo
tasmiṃ samaye bhikkhuno āraddho hoti. Passaddhisambojjhaṅgaṃ tasmiṃ samaye bhikkhu
bhāveti. Passaddhisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati.
Passaddhakāyassa sukhino cittaṃ samādhiyati.

Yasmiṃ samaye bhikkhave, bhikkhuno passaddhakāyassa sukhino cittaṃ samādhiyati.
Samādhisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Samādhisambojjhaṅgaṃ
tasmiṃ samaye bhikkhu bhāveti. Samādhisambojjhaṅgo tasmiṃ samaye bhikkhuno
bhāvanāpāripūriṃ gacchati. So tathā samāhitaṃ cittaṃ sādhukaṃ ajjhupekkhitā hoti.

Yasmiṃ samaye bhikkhave, bhikkhu tathā samāhitaṃ cittaṃ sādhukaṃ ajjhupekkhitā hoti.
Upekhāsambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Upekhāsambojjhaṅgaṃ tasmiṃ
samaye bhikkhu bhāveti. Upekhāsambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ
gacchati.

Yasmiṃ samaye bhikkhave, bhikkhu citte cittānupassī viharati, upaṭṭhitā tassa tasmiṃ
samaye sati hoti asammuṭṭhā, yasmiṃ samaye bhikkhave, bhikkhuno upaṭṭhitā sati hoti
asammuṭṭhā, satisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Satisambojjhaṅgaṃ
tasmiṃ samaye bhikkhu bhāveti. Satisambojjhaṅgo tasmiṃ samaye bhikkhuno
bhāvanāpāripūriṃ gacchati. So tathā sato viharanto taṃ dhammaṃ paññāya pavicinati
pavicarati parivīmaṃ samāpajjati.

Yasmiṃ samaye bhikkhave, bhikkhu tathā sato viharanto taṃ dhammaṃ paññāya pavicanati
pavicarati parivīmaṃsamāpajjati. Dhammavicayasambojjhaṅgo tasmiṃ samaye bhikkhuno
āraddho. Dhammavicayasambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti.
Dhammavicayasambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. Tassa
taṃ dhammaṃ paññāya pavicanato pavicarato parivīmaṃsāpajjato āraddhaṃ hoti viriyaṃ
asallīnaṃ.

Yasmiṃ samaye bhikkhave, bhikkhuno taṃ dhammaṃ paññāya pavicanato pavicarato
parivīmaṃsamāpajjato āraddhaṃ hoti viriyaṃ asallīnaṃ, viriyasambojjhaṅgo tasmiṃ samaye
bhikkhuno āraddho hoti. Viriyasambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti.
Viriyasambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. Āraddhaviriyassa
uppajjati pīti nirāmisā.

Yasmiṃ samaye bhikkhave, bhikkhuno āraddhaviriyassa uppajjati pīti nirāmisā.
Pītisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Pītisambojjhaṅgaṃ tasmiṃ samaye
bhikkhu bhāveti. Pītisambojajhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati.
Pītimanassa kāyo'pi passambhati, cittampi passambhati.

Yasmiṃ samaye bhikkhave, bhikkhuno pītimanassa kāyo'pi passambhati, cittampi
passambhati, passaddhisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti.
Passaddhisasambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti. Passaddhisambojjhaṅgo tasmiṃ
samaye bhikkhuno bhāvanāpāripūriṃ gacchati. Passaddhakāyassa sukhino cittaṃ
samādhiyati. Yasmiṃ samaye bhikkhave, bhikkhuno passaddhakāyassa sukhino cittaṃ
samādhiyati. Samādhisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti.
Samādhisambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti. Samādhisambojjhaṅgo tasmiṃ
samaye bhikkhuno bhāvanāpāripūriṃ gacchati. So tathā samāhitaṃ cittaṃ sādhukaṃ
ajjhupekkhitā hoti. Yasmiṃ samaye bhikkhave, bhikkhu tathā samāhitaṃ cittaṃ sādhukaṃ
ajjhupekkhitā hoti. Upekhāsambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti.
Upekhāsambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti. Upekhāsambojjhaṅgo tasmiṃ samaye
bhikkhuno bhāvanāpāripūriṃ gacchati. So tathā samāhitaṃ cittaṃ sādhukaṃ ajjhupekkhitā
hoti.

Yasmiṃ samaye bhikkhave, bhikkhu tathā samāhitaṃ cittaṃ sādhukaṃ ajjhupekkhitā hoti,
upekhāsambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Upekhāsambojjhaṅgaṃ tasmiṃ
samaye bhikkhu bhāveti. Upekhāsambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ
gacchati. Evaṃ bhāvitā kho bhikkhave, cattāro satipaṭṭhānā evaṃ bahulīkatā sattabojjhaṅge
paripūrenti.

Yasmiṃ samaye bhikkhave, bhikkhu kāye kāyānupassī viharati, upaṭṭhitā tassa tasmiṃ
samaye sati hoti asammuṭṭhā. Yasmiṃ samaye bhikkhave, bhikkhuno upaṭṭhitā sati hoti
asammuṭṭhā, satisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Satisambojjhaṅgaṃ
tasmiṃ samaye bhikkhu bhāveti. Satisambojjhaṅgo tasmiṃ samaye bhikkhuno
bhāvanāpāripūriṃ gacchati. So tathā sato viharanto taṃ dhammaṃ paññāya pavicinati
pavicarati parivīmaṃsamāpajjati.

Yasmiṃ samaye bhikkhave, bhikkhu tathā sato viharanto taṃ dhammaṃ paññāya pavicanati
pavicarati parivīmaṃsamāpajjati. Dhammavicayasambojjhaṅgo tasmiṃ samaye bhikkhuno
āraddho hoti. Dhammavicayasambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti.
Dhammavicayasambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. Tassa
taṃ dhammaṃ paññāya pavicanato pavicarato parivīmaṃsāpajjato āraddhaṃ hoti viriyaṃ
asallīnaṃ.

Yasmiṃ samaye bhikkhave, bhikkhuno taṃ dhammaṃ paññāya pavicanato
pavicaratoparivīmaṃsamāpajjato āraddhaṃ hoti viriyaṃ asallīnaṃ, viriyasambojjhaṅgo tasmiṃ
samaye bhikkhuno āraddho hoti. Viriyasambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti.
Viriyasambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. Āraddhaviriyassa
uppajjati pīti nirāmisā.

Yasmiṃ samaye bhikkhave, bhikkhuno āraddhaviriyassa uppajjati pīti nirāmisā.
Pītisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Pītisambojjhaṅgaṃ tasmiṃ samaye
bhikkhu bhāveti. Pītisambojajhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati.
Pītimanassa kāyo'pi passambhati, cittampi passambhati.

Yasmiṃ samaye bhikkhave, bhikkhuno pītimanassa kāyo'pi passambhati, cittampi
passambhati, passaddhisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti.
Passaddhisasambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti. Passaddhisambojjhaṅgo tasmiṃ
samaye bhikkhuno bhāvanāpāripūraṃ gacchati. Passaddhakāyassa sukhino cittaṃ
samādhiyati.

Yasmiṃ samaye bhikkhave, bhikkhuno passaddhakāyassa sukhino cittaṃ samādhiyati.
Samādhisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Samādhisambojjhaṅgaṃ
tasmiṃ samaye bhikkhu bhāveti. Samādhisambojjhaṅgo tasmiṃ samaye bhikkhuno
bhāvanāpāripūriṃ gacchati. So tathā samāhitaṃ cittaṃ sādhukaṃ ajjhupekkhitā hoti.

Yasmiṃ samaye bhikkhave, bhikkhu tathā samāhitaṃ cittaṃ sādhukaṃ ajjhupekkhitā hoti,
upekhāsambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Upekhāsambojjhaṅgaṃ tasmiṃ
samaye bhikkhu bhāveti. Upekhāsambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ
gacchati. Evaṃ bhāvitā kho bhikkhave, cattāro satipaṭṭhānā evaṃ bahulīkatā satta bojjhaṅge
paripūrenti.

[PTS Page 340] [\q 340/]
Kathaṃ bhāvitā ca bhikkhave, satta bojjhaṅgā kathaṃ bahulīkatā vijjāvimuttiṃ paripūrenti:
idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmi. Viriya sambojjhaṅgaṃ bhāveti,
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmi. Pītisambojjhaṅgaṃ bhāveti,
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ
bhāveti, vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ. Upekkhāsambojjhaṅgaṃ bhāveti, vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, satta bojjhaṅgā evaṃ
bahulīkatā vijjāvimuttiṃ paripūrentīti.


[BJT Page 136] [\x 136/]

10. 2. 7

Saṃyojanasuttaṃ

3765. Ānāpānasatisamādhi bhikkhave, bhāvito bahulīkato saṃyojanappahānāya1 saṃvattati.
Kathaṃ bhāvito ca bhikkhave, ānāpānasatisamādhi kathaṃ bahulīkato saṃyojanappahānāya
saṃvattati? Idha bhikkhave, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā
nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. So
sato'va assasati. Sato passasati. Dīghaṃ vā assasanto dīghaṃ assasāmīti pajānāti. Dīghaṃ vā
passasanto dīghaṃ passasāmīti pajānāti. Rassaṃ vā assasanto rassaṃ assasāmīti pajānāti.
Rassaṃ vā passasanto rassaṃ passasāmīti pajānāti. Sabbakāyapaṭisaṃvedī assasissāmīti
sikkhati. Sabbakāyapaṭisaṃvedī passasāmīti sikkhati. Passambhayaṃ kāyasaṅkhāraṃ
assasissāmīti sikkhati. Passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati.
Pītipaṭisaṃvedī assasissāmīti sikkhati. Pītipaṭisaṃvedī passasissāmīti sikkhati.
Sukhapaṭisaṃvedī assasissāmīti sikkhati. Sukhapaṭisaṃvedī passasissāmīti sikkhati.
Cittasaṅkhārapaṭisaṃvedī assasissāmīti sikkhati. Cittasaṅkhārapaṭisaṃvedī passasissāmīti
sikkhati. Passambhayaṃ cittasaṅkhāraṃ assasissāmīti sikkhati. Passambhayaṃ cittasaṅkhāraṃ
passasissāmīti sikkhati. Cittapaṭisaṃvedī assasissāmīti sikkhati. Cittapaṭisaṃvedī
passasissāmīti sikkhati. Abhippamodayaṃ cittaṃ assasissāmīti sikkhati. Abhippamodayaṃ
cittaṃ passasissāmīti sikkhati. Samādahaṃ cittaṃ assasissāmīti sikkhati. Samādahaṃ cittaṃ
passasissāmīti sikkhati. Vimocayaṃ cittaṃ assasissāmīti sikkhati. Vimocayaṃ cittaṃ
passasissāmīti sikkhati. Aniccānupassī assasissāmīti sikkhati. Aniccānupassī passasissāmīti
sikkhati. Virāgānupassī assasissāmīti sikkhati. Virāgānupassī passasissāmīti sikkhati.
Nirodhānupassī assasissāmīti sikkhati. Nirodhānupassī passasissāmīti sikkhati.
Paṭinissaggānupassī assasissāmīti sikkhati. Paṭinissaggānupassī passasissāmīti sikkhati.
Evaṃ bhāvito kho bhikkhave, ānāpānasatisamādhi evaṃ bahulikato saṃyojanappahānāya
saṃvattatīti.
10. 2. 8

Anusayasuttaṃ

3766. Ānāpānasatisamādhi bhikkhave, bhāvito bahulīkato anusayasamugghātāya saṃvattati.
Kathaṃ bhāvito ca bhikkhave, ānāpānasatisamādhi kathaṃ bahulīkato anusayasamugghātāya
saṃvattati? Idha bhikkhave, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā
nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. So
sato'va assasati. Sato passasati. Dīghaṃ vā assasanto dīghaṃ assasāmīti pajānāti. Dīghaṃ vā
passasanto dīghaṃ passasāmīti pajānāti. Rassaṃ vā assasanto rassaṃ assasāmīti pajānāti.
Rassaṃ vā passasanto rassaṃ passasāmīti pajānāti. Sabbakāyapaṭisaṃvedī assasissāmīti
sikkhati. Sabbakāyapaṭisaṃvedī passasāmīti sikkhati. Passambhayaṃ kāyasaṅkhāraṃ
assasissāmīti sikkhati. Passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati.
Pītipaṭisaṃvedī assasissāmīti sikkhati. Pītipaṭisaṃvedī passasissāmīti sikkhati.
Sukhapaṭisaṃvedī assasissāmīti sikkhati. Sukhapaṭisaṃvedī passasissāmīti sikkhati.
Cittasaṅkhārapaṭisaṃvedī assasissāmīti sikkhati. Cittasaṅkhārapaṭisaṃvedī passasissāmīti
sikkhati. Passambhayaṃ cittasaṅkhāraṃ assasissāmīti sikkhati. Passambhayaṃ cittasaṅkhāraṃ
passasissāmīti sikkhati. Cittapaṭisaṃvedī assasissāmīti sikkhati. Cittapaṭisaṃvedī
passasissāmīti sikkhati. Abhippamodayaṃ cittaṃ assasissāmīti sikkhati. Abhippamodayaṃ
cittaṃ passasissāmīti sikkhati. Samādahaṃ cittaṃ assasissāmīti sikkhati. Samādahaṃ cittaṃ
passasissāmīti sikkhati. Vimocayaṃ cittaṃ assasissāmīti sikkhati. Vimocayaṃ cittaṃ
passasissāmīti sikkhati. Aniccānupassī assasissāmīti sikkhati. Aniccānupassī passasissāmīti
sikkhati. Virāgānupassī assasissāmīti sikkhati. Virāgānupassī passasissāmīti sikkhati.
Nirodhānupassī assasissāmīti sikkhati. Nirodhānupassī passasissāmīti sikkhati.
Paṭinissaggānupassī assasissāmīti sikkhati. Paṭinissaggānupassī passasissāmīti sikkhati.
Evaṃ bhāvito kho bhikkhave, ānāpānasatisamādhi evaṃ bahulikato anusayasamugghātāya
saṃvattatīti.
10. 2. 9

Addhānasuttaṃ
3767. Ānāpānasatisamādhi bhikkhave, bhāvito bahulīkato addhānapariññāya saṃvattati.
Kathaṃ bhāvito ca bhikkhave, ānāpānasatisamādhi kathaṃ bahulīkato addhānapariññāya
saṃvattati? Idha bhikkhave, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā
nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. So
sato'va assasati. Sato passasati. Dīghaṃ vā assasanto dīghaṃ assasāmīti pajānāti. Dīghaṃ vā
passasanto dīghaṃ passasāmīti pajānāti. Rassaṃ vā assasanto rassaṃ assasāmīti pajānāti.
Rassaṃ vā passasanto rassaṃ passasāmīti pajānāti. Sabbakāyapaṭisaṃvedī assasissāmīti
sikkhati. Sabbakāyapaṭisaṃvedī passasāmīti sikkhati. Passambhayaṃ kāyasaṅkhāraṃ
assasissāmīti sikkhati. Passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati.
Pītipaṭisaṃvedī assasissāmīti sikkhati. Pītipaṭisaṃvedī passasissāmīti sikkhati.
Sukhapaṭisaṃvedī assasissāmīti sikkhati. Sukhapaṭisaṃvedī passasissāmīti sikkhati.
Cittasaṅkhārapaṭisaṃvedī assasissāmīti sikkhati. Cittasaṅkhārapaṭisaṃvedī passasissāmīti
sikkhati. Passambhayaṃ cittasaṅkhāraṃ assasissāmīti sikkhati. Passambhayaṃ cittasaṅkhāraṃ
passasissāmīti sikkhati. Cittapaṭisaṃvedī assasissāmīti sikkhati. Cittapaṭisaṃvedī
passasissāmīti sikkhati. Abhippamodayaṃ cittaṃ assasissāmīti sikkhati. Abhippamodayaṃ
cittaṃ passasissāmīti sikkhati. Samādahaṃ cittaṃ assasissāmīti sikkhati. Samādahaṃ cittaṃ
passasissāmīti sikkhati. Vimocayaṃ cittaṃ assasissāmīti sikkhati. Vimocayaṃ cittaṃ
passasissāmīti sikkhati. Aniccānupassī assasissāmīti sikkhati. Aniccānupassī passasissāmīti
sikkhati. Virāgānupassī assasissāmīti sikkhati. Virāgānupassī passasissāmīti sikkhati.
Nirodhānupassī assasissāmīti sikkhati. Nirodhānupassī passasissāmīti sikkhati.
Paṭinissaggānupassī assasissāmīti sikkhati. Paṭinissaggānupassī passasissāmīti sikkhati.
Evaṃ bhāvito kho bhikkhave, ānāpānasatisamādhi evaṃ bahulikato addhānapariññāya
saṃvattatīti.

10. 2. 10

Āsavakkhayasuttaṃ

3768. Ānāpānasatisamādhi bhikkhave, bhāvito bhahulīkato āsavānaṃ khayāya saṃvattati.
Kathaṃ bhāvito ca bhikkhave, ānāpānasatisamādhi kathaṃ bahulīkato āsavānaṃ khayāya
saṃvattati? Idha bhikkhave, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā
[PTS Page 341] [\q 341/] nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya
parimukhaṃ satiṃ upaṭṭhapetvā. So sato'va assasati. Sato passasati. Dīghaṃ vā assasanto
dīghaṃ assasāmīti pajānāti. Dīghaṃ vā passasanto dīghaṃ passasāmīti pajānāti. Rassaṃ vā
assasanto rassaṃ assasāmīti pajānāti. Rassaṃ vā passasanto rassaṃ passasāmīti pajānāti.
Sabbakāyapaṭisaṃvedī assasissāmīti sikkhati. Sabbakāyapaṭisaṃvedī passasāmīti sikkhati.
Passambhayaṃ kāyasaṅkhāraṃ assasissāmīti sikkhati. Passambhayaṃ kāyasaṅkhāraṃ
passasissāmīti sikkhati. Pītipaṭisaṃvedī assasissāmīti sikkhati. Pītipaṭisaṃvedī
passasissāmīti sikkhati. Sukhapaṭisaṃvedī assasissāmīti sikkhati. Sukhapaṭisaṃvedī
passasissāmīti sikkhati. Cittasaṅkhārapaṭisaṃvedī assasissāmīti sikkhati.
Cittasaṅkhārapaṭisaṃvedī passasissāmīti sikkhati. Passambhayaṃ cittasaṅkhāraṃ
assasissāmīti sikkhati. Passambhayaṃ cittasaṅkhāraṃ passasissāmīti sikkhati.
Cittapaṭisaṃvedī assasissāmīti sikkhati. Cittapaṭisaṃvedī passasissāmīti sikkhati.
Abhippamodayaṃ cittaṃ assasissāmīti sikkhati. Abhippamodayaṃ cittaṃ passasissāmīti
sikkhati. Samādahaṃ cittaṃ assasissāmīti sikkhati. Samādahaṃ cittaṃ passasissāmīti sikkhati.
Vimocayaṃ cittaṃ assasissāmīti sikkhati. Vimocayaṃ cittaṃ passasissāmīti sikkhati.
Aniccānupassī assasissāmīti sikkhati. Aniccānupassī passasissāmīti sikkhati. Virāgānupassī
assasissāmīti sikkhati. Virāgānupassī passasissāmīti sikkhati. Nirodhānupassī assasissāmīti
sikkhati. Nirodhānupassī passasissāmīti sikkhati. Paṭinissaggānupassī assasissāmīti
sikkhati. Paṭinissaggānupassī passasissāmīti sikkhati. Evaṃ bhāvito kho bhikkhave,
ānāpānasatisamādhi evaṃ bahulikato āsavānaṃ khayāya saṃvattatīti.
(Imāni tīṇi suttānīpi yathā saṃyojanasuttaṃ vitthāretabbāni. )

Ānandavaggo dutiyo.

Tatruddānaṃ:
Icchānaṅgalaṃ kaṅkheyyaṃ ānandena pare duve
Dve bhikkhu saṃyojanānusayā addhānamāsavakkhayoti.

Ānāpānasaṃyuttaṃ samattaṃ.

Tatravagguddānaṃ:

Ekadhammo ānandoti dveva vaggā sudesitā
Ānāpānassa saṃyutte muninā dhammasāmināti.

--------------------------
1. Saṃyojanānaṃ pahāṇāya-syā.

[BJT Page 138] [\x 138/]

11. Sotāpatti saṃyuttaṃ

1. Veludavāravaggo

11. 1. 1

Rājasuttaṃ

3769. Sāvatthiyaṃ:
Kiñcāpi bhikkhave, rājā cakkavatti1 catunnaṃ dīpānaṃ issariyādhipaccaṃ rajjaṃ kāretvā
kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ uppajjati, devānaṃ tāvatiṃsānaṃ
sahavyataṃ. So tattha nandanavane2 accharāsaṅghaparivuto3 dibbehi pañcahi kāmaguṇehi
samappito samaṅgībhūto parivāreti. So catūhi dhammehi asamannāgato. Atha kho so
aparimuttova nirayā, aparimutto tiracchānayoniyā, aparimutto pettivisayā, aparimutto
apāyaduggativinipātā. Kiñcāpi bhikkhave, ariyasāvako piṇḍiyālopena yāpeti. Nantatāni4
dhāreti. So catūhi dhammehi samannāgato. Atha kho so parimutto nirayā, parimutto
tiracchānayoniyo, parimutto pettivisayā, parimutto apāyaduggativinipātā.

Katamehi catūhi? [PTS Page 343] [\q 343/] idha bhikkhave, ariyasāvako buddhe
aveccappasādena samannāgato hoti "itipi so bhagavā arahaṃ sammā sambuddho
vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṃ
buddho bhagavā"ti' dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā
dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. Saṅghe
aveccappasādena samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno
bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno
bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā, esabhagavato
sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakettaṃ
lokassāti. " Ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi
akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi. Imehi
catūhi dhammehi samannāgato hoti.

Yo ca bhikkhave, catunnaṃ dīpānaṃ paṭilābho, yo catunnaṃ dhammānaṃ paṭilābho,
catunnaṃ dīpānaṃ paṭilābho catunnaṃ dhammānaṃ paṭilābhassa kalaṃ nāgghati solasinti.

---------------------------
1. Vakkavanti-sī2, syā.
2. Nandane vane-machasaṃ, syā.
3. Accharāsaṅghātaparivuto-sīmu.
4. Nattakāni ca-machasaṃ.

[BJT Page 140] [\x 140/]

11. 1. 2

Brahmacariyogadhasuttaṃ

3770. Catūhi bhikkhave, dhammehi samannāgato ariyasāvako sotāpanto hoti
avinipātadhammo niyato sambodhiparāyaṇo. Katamehi catūhi? Idha bhikkhave, ariyasāvako
buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaṃ sammā sambuddho
vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṃ
buddho bhagavā "ti. Dhamme aveccappasādena samannāgato hoti "svākkhāto bhagavatā
dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. Saṅghe
aveccappasādena samannāgatohoti. "Supaṭipanno bhagavato sāvakasaṅgho ujupaṭipanno
bhagavato sāvakasaṅgho ñāyapaṭipanno bhagavato sāvakasaṅgho sāmīcipaṭipanno
bhagavato sāvakasaṅgho yadidaṃ cattāri purisayugāni aṭṭha purisapuggalā esa bhagavato
sāvakasaṅgho āhuneyyo pāhuṇeyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ
lokassā"ti. Ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi
akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi. [PTS Page
344] [\q 344/] imehi kho bhikkhave, catūhi dhammehi samannāgato ariyasāvako
sotāpanto hoti avinipātadhammo niyato sambodhiparāyaṇoti. Idamavoca bhagavā, idaṃ
vatvā sugato athāparaṃ etadavoca satthā:

Yesaṃ saddhā ca sīlañca pasādo dhammadassanaṃ
Te ve kālena paccanti1 brahmacariyogadhaṃ sukhanti.

11. 1. 3

Dīghāvu upāsaka suttaṃ

3771. Ekaṃ samayaṃ bhagavā rājagahe viharati veluvane kalandakanivāpe. Tena kho pana
samayena dīghāvu upāsako ābādhiko hoti dukkhito bāḷhagilāno. Atha kho dīghāvu
upāsako pitaraṃ jotikaṃ2 gahapatiṃ āmantesi: ehi tvaṃ gahapati, yena bhagavā
tenupasaṅkama. Upasaṅkamitvā mama vacanena bhagavato pāde sirasā vanda "dīghāvu
bhante, upāsako ābādhiko hoti dukkhito bāḷhagilāno so bhagavato pāde sirasā vandati,
evañca vadeti:3 'sādhu kira bhante, bhagavā yena dīghāvussa upāsakassa nivesanaṃ
tenupasaṅkamatu anukampaṃ upādāyā"ti.

--------------------------
1. Paccenti-machasaṃ-syā.
2. Jotiyaṃ-syā.
3. Vadehi-machasaṃ, syā.

[BJT Page 142] [\x 142/]

Evaṃ tātāti kho jotiko gahapati, dīghāvussa upāsakassa paṭissutvā yena bhagavā
tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ
nisinno kho jotiko gahapati bhagavantaṃ etadavoca: "dīghāvu bhante, upāsako ābādhiko
hoti dukkhito bāḷhagilāno, so bhagavato pāde sirasā vandati evañca vadeti: 'sādhu kira
bhante, bhagavā yena dīghāvussa upāsakassa nivesanaṃ tenupasaṅkamatu anukampaṃ
upādāyā'ti".

Adhivāsesi bhagavā tuṇhībhāvena. Atha kho bhagavā nivāsetvā pattacīvaramādāya yena
dīghāvussa upāsakassa nivesanaṃ tenupasaṅkami. [PTS Page 345] [\q 345/]
upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā dīghāvuṃ upāsakaṃ etadavoca:
"kacci te dīghāvu khamanīyaṃ? Kacci yāpanīyaṃ? Kacci dukkhā vedanā paṭikkamanti? No
abhikkamanti? Paṭikkamosānaṃ paññāyati no abhikkamo"ti? "Na me bhante, khamanīyaṃ,
na yāpanīyaṃ bāḷahā me dukkhā vedanā abhikkamanti no paṭikkamanti abhikkamosānaṃ
paññāyati no paṭikkamo"ti.

Tasmātiha te dīghāvu, evaṃ sikkhitabbaṃ: "buddhe aveccappasādena samannāgato
bhavissāmi "itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato
lokavidu anuttaro purisadammāsārathī satthā devamanussānaṃ buddho bhagavāti".
Dhamme aveccappasādena samannāgato bhavissāmi: "svākkhāto bhagavatā dhammo
sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhīti"ti. Saṅghe
aveccappasādena samannāgato bhavissāmi: "supaṭinno bhagavato savakasaṅgho,
ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho
sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā
esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ
puññakettaṃ lokassāti. "Ariyakantehi sīlehi samannāgato bhavissāmi akhaṇḍehi acchiddehi
asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi,
evaṃ hi te dīghāvu, sikkhitabbanti. Yānimāni bhante, bhagavatā cattāri sotipattiyaṅgāni
desitāni, saṃvijjante te dhammā mayi. Ahañca tesu dhammesu sandissāmi. Ahaṃ hi bhante,
buddhe aveccappasādena samannāgato itipi so bhagavāarahaṃ sammā sambuddho
vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṃ
buddho bhagavāti. Dhamme aveccappasādena samannāgato : "svākkhāto bhagavatā
dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. Saṅghe
aveccappasādena samannāgato : "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno
bhagavato sāvakasaṅgho, ñāyapaṭipanno sāvakasaṅgho, sāmīcipaṭipanno bhagavato
sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho,
āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti. "
Ariyakantehi sīlehi samannāgato akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi
viññuppasatthehi aparāmaṭṭhehi samādhisaṃvattatikehiti.
Tasmātiha tvaṃ dīghāvu, imesu catusu sotāpattiyaṅgesu patiṭṭhāya cha vijjābhāgiye
dhamme uttariṃ bhāveyyāsi. Idha tvaṃ dīghāvu, sabbasaṅkhāresu aniccānupassī viharāhi,
anicce dukkhasaññī dukkhe anattasaññī pahāṇasaññī virāgasaññī nirodhasaññīti. Evaṃ hi
te dīghāvu, sikkhitabbanti. Ye me bhante, bhagavatā cha vijjābhāgiyā dhammā desitā
saṃvijjante te dhammā mayi. Ahañca tesu dhammesu sandissāmi. Ahaṃ hi bhante,
sabbasaṅkhāresu aniccānupassī viharāmī. Anicce dukkhasaññī dukkhe anattasaññī
pahāṇasaññī virāgasaññī nirodhasaññī. Api ca me bhante, evaṃ hoti: " mā hevāyaṃ jotiko
gahapati mamaccayena vighātaṃ āpajjī"ti. [PTS Page 346] [\q 346/] mā tvaṃ tāta,
dīghāvu, evaṃ1 manasākāsi. Iṅgha, tvaṃ tāta, dīghāvu, yadeva bhagavā2 āha, tadeva tvaṃ
sādhukaṃ manasikarohīti.

---------------------------
1. Etaṃ-syā
2. Yadeva te bhagavā-syā

[BJT Page 144] [\x 144/]

Atha kho bhagavā dīghāvuṃ upāsakaṃ iminā ovādena ovaditvā uṭṭhāyāsanā pakkami. Atha
kho dīghāvu upāsako acirapakkantassa bhagavato kālamakāsi. Atha kho sambahulā bhikkhū
yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ
nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ: "yo so bhante,
dīghāvu nāma upāsako bhagavatā saṅkhittena ovādena ovadito. So kālakato. Tassa1 kā gati
ko abhisamparāyo"ti? Paṇḍito bhikkhave, dīghāvu upāsako ahosi. Paccapādi 2
dhammassānudhammaṃ na ca maṃ dhammādhikaraṇaṃ3 vihesesi. Dīghāvu bhikkhave,
upāsako pañcannaṃ orambhagiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti4 tattha
parinibbāyī anāvattidhammo tasmā lokāti.
11. 1. 4

Sāriputtasuttaṃ

3772. Ekaṃ samayaṃ āyasmā ca sāriputto āyasmā ca ānando sāvatthiyaṃ viharanti jetavane
anāthapiṇḍikassa ārāme. Atha kho āyasmā ānando sāyanhasamayaṃ paṭisallānā vuṭṭhito
yenāyasmā sāriputto tenupasaṅkami. Upasaṅkamitvā āyasmatā sāriputtena sadadhiṃ
sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ
nisinno kho āyasmā ānando āyasmantaṃ sāriputtaṃ etadavoca: katinnaṃ nu kho āvuso
sāriputta dhammānaṃ samannāgamanahetu evamayaṃ pajā bhagavatā byākatā sotāpannā
avinipātadhammā niyatā sambodhiparāyaṇāti.

[PTS Page 347] [\q 347/]
Catunnaṃ kho āvuso, dhammānaṃ samannāgamanahetu evamayaṃ pajā bhagavatā vyākatā
sotāpantā avinipātadhammā niyatā sambodhiparāyaṇāti. Katamesaṃ catunnaṃ? Idhāvuso,
ariyasāvako buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaṃ sammā
sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā
devamanussānaṃ buddho bhagavāti"ti. Dhamme aveccappasādena samannāgato hoti:
"svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ
veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgato hoti: "supaṭipanno bhagavato
sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato
sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni
aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo
añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti. "Ariyakantehi sīlehi samannāgato hoti.
Akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi
samādhisaṃvattatikehi". Imesaṃ kho āvuso, catunnaṃ dhammānaṃ samannāgamanahetu
evamayaṃ pajā bhagavatā vyākatā sotāpantā avinipātadhammā niyatā sambodhiparāyaṇāti.

---------------------------
1. Ovādito, tassa-sī2.
2. Saccavādi-syā.
3. Na ca dhammādhikaraṇa-syā.
4. Opapātiko tattha -machasaṃ, syā.

[BJT Page 146] [\x 146/]

11. 1. 5

Dutiyasāriputtasuttaṃ

3773. Atha kho āyasmā sāriputto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ
abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ sāriputtaṃ bhagavā
etadavoca: "sotāpattiyaṅgaṃ sotāpattiyaṅganti" hidaṃ sāriputta, vuccati, katamannukho
sāriputta, sotāpattiyaṅganti? Sappurisasaṃsevohi bhante, sotāpattiyaṅgaṃ,
saddhammasavanaṃ sotāpattiyaṅgaṃ, yonisomanasikāro sotāpattiyaṅgaṃ,
dhammānudhammapaṭipatti sotāpattiyaṅganti. Sādhu sādhu sāriputta, sappurisasaṃsevo hi
sāriputta, sotāpattiyaṅgaṃ, saddhammasavanaṃ sotāpattiyaṅgaṃ, yonisomanasikāro
sotāpattiyaṅgaṃ, dhammānudhammapaṭipatti sotāpattiyaṅgaṃ.

"Soto sototi" hidaṃ sāriputta, vuccati. Katamo nukho sāriputta, sototi? Ayameva hi bhante,
ariyo aṭṭhaṅgiko maggo soto. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā
sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhīti. Sādhu sādhu
sāriputta, ayameva hi sāriputta ariyo aṭṭhaṅgiko maggo soto seyyathīdaṃ: "sammādiṭṭhi
sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati
sammāsamādhi. [PTS Page 348] [\q 348/] sotāpanno sotāponnoti" hidaṃ sāriputta,
vuccati. Katamo nukho sāriputta, sotāpannoti? Yo hi bhante, iminā ariyena aṭṭhaṅgikena
maggena samannāgato, ayaṃ vuccati sotāpanno. Svāyaṃ1 āyasmā evaṃ nāmo evaṃ gottoti.
Sādhu sādhu sāriputta, yo hi sāriputta, iminā ariyena aṭṭhaṅgikena maggena samannāgato.
Ayaṃ vuccati sotāpanno svāyaṃ āyasmā evannāmo evaṅgottoti.
11. 1. 6

Thapatisuttaṃ

3774. Tena kho pana samayena sambahulā bhikkhū bhagavato cīvarakammaṃ karonti:
"niṭṭhitacīvaro bhagavā temāsaccayena cārikaṃ pakkamissatīti". Tena kho pana samayena
isidattapurāṇā thapatayo: sādhuke paṭivasanti kenacideva karaṇīyena, assosuṃ kho isidatta
purāṇā thapatayo sambahulā kira bhikkhū bhagavato cīvarakammaṃ karonti,
"niṭṭhitacīvaro bhagavā temāsaccayena cārikaṃ pakkamissatīti".

-------------------------
1. Yvāyaṃ-machasaṃ.

[BJT Page 148] [\x 148/]

Atha kho isidattapurāṇā thapatayo magge purisaṃ ṭhapesuṃ: "yadā tvaṃ ambho purisa,
passeyyāsi bhagavantaṃ āgacchantaṃ arahantaṃ sammāsambuddhaṃ atha kho amhākaṃ1
āroceyyāsīti". Davīhatīhaṃ2 ṭhito kho so puriso addasa bhagavantaṃ duratova āgacchantaṃ
disvāna yena isidattapurāṇā thapatayo tenupasaṅkami. Upasaṅkamitvā isidattapurāṇe
thapatayo etadavoca: "ayaṃ so bhante, bhagavā āgacchati arahaṃ sammāsambuddho
yassadāni kālaṃ maññathāti".

Atha kho isidattapurāṇā thapatayo yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā
bhagavantaṃ abhivādetvā bhagavantaṃ piṭṭhito piṭṭhito anubandhiṃsu. Atha kho bhagavā
maggā okkamma yenaññataraṃ rukkhamūlaṃ tenupasaṅkami. Upasaṅkamitvā paññatte [PTS
Page 349] [\q 349/] āsane nisīdi. Isidattapurāṇā thapatayo bhagavantaṃ abhivādetvā
ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho isidattapurāṇā thapatayo bhagavantaṃ
etadavocuṃ:

"Yadā mayaṃ bhante bhagavantaṃ suṇoma3 sāvatthiyā kosalesu cārikaṃ pakkamissatīti.
Hoti no tasmiṃ samaye anattamanatā hoti domanassaṃ dūre no bhagavā bhavissatīti". Yadā
pana mayaṃ bhante, bhagavantaṃ suṇoma sāvatthiyaṃ kosalesu cārikaṃ pakkantoti, hoti no
tasmiṃ samaye anattamanatā hoti domanassaṃ "dūre no bhagavāti".

Yadā mayaṃ bhante, bhagavantaṃ suṇoma: "kosalehi mallesu4 cārikaṃ pakkamissatīti" hoti
no tasmiṃ samaye [PTS Page 350] [\q 350/] anattamanatā hoti domanassaṃ "dūre no
bhagavā bhavissatīti". Yadā pana mayaṃ bhante, bhagavantaṃ suṇoma: "kosalehi mallesu
cārikaṃ pakkannoti". Hoti no tasmiṃ samaye anattamanatā: hoti domanassaṃ "dūre no
bhagavāti".

Yadā pana mayaṃ bhante, bhagavantaṃ suṇoma "mallehi vajjīsu5 cārikaṃ pakkamissatī"ti.
Hoti no tasmiṃ samaye anattamanatā. Hoti domanassaṃ: "dūre no bhagavā bhavissatī"ti.
Yadā pana mayaṃ bhante, bhagavantaṃ suṇoma 'mallehi vajjīsu cārikaṃ pakkantoti". Hoti
no tasmiṃ samaye anattamanatā hoti. Domanassaṃ "dūre no bhagavāti".

Yadā pana mayaṃ bhante, bhagavantaṃ suṇoma "vajjīhi kāsīsu6 cārikaṃ pakkamissatī"ti.
Hoti no yasmiṃ samaye anattamanatā hoti domanassaṃ: "dūre no bhagavā bhavissatī"ti.
Yadā pana mayaṃ bhante, bhagavantaṃ suṇoma "vajjīhi kāsīsu cārikaṃ pakkannoti". Hoti
no tasmiṃ samaye anattamanatā hoti domanassaṃ "dūre no bhagavāti".

--------------------------
1. Atha amhākaṃ-machasaṃ, syā
2. Dvīhaṃ tīhaṃ-machasaṃ, syā.
3. Suṇāma-syā, machasaṃ.
4. Malaliṃ-syā.
5. Vajjiṃ-syā.
6. Kāsiṃ-syā

[BJT Page 150] [\x 150/]

Yadā pana mayaṃ bhante, bhagavantaṃ suṇoma: "kāsīhi magadhesu1 cārikaṃ
pakkamissatī"ti, hoti no tasmiṃ samaye anattamanatā. Hoti domanassaṃ: "dūre no bhagavā
bhavissatīti". Yadāpana mayaṃ bhante, bhagavantaṃ suṇoma "kāsīhi magadhesu cārikaṃ
pakkantoti". Hoti anappikā no tasmiṃ samaye anattamanatā hoti anappakaṃ domanassaṃ:
"dūre no bhagavāti".

Yadā pana mayaṃ bhante, bhagavantaṃ suṇoma: "magadhehi kāsīsu cārikaṃ
pakkamissatī"ti. Hoti no tasmiṃ samaye attamanatā, hoti somanassaṃ: āsanne2 no bhagavā
bhavissatīti, yadā pana mayaṃ bhante, bhagavantaṃ suṇoma: "magadhehi kāsīsu cārikaṃ
pakkantoti". Hoti no tasmiṃ samaye attamanatā hoti somanassaṃ: "āsanne no bhagavāti".

Yadā pana mayaṃ bhante, bhagavantaṃ suṇoma: "kāsīhi vajjīsu cārikaṃ pakkamissatīti".
Hoti no tasmiṃ samaye attamanatā hoti somanassaṃ: "āsanne no bhagavā bhavissatīti". Yadā
pana mayaṃ bhante, bhagavantaṃ suṇoma: "kāsīhi vajjīsu cārikaṃ pakkannoti". Hoti no
tasmiṃ samaye attamanatā: hoti somanassaṃ: "āsanne no bhagavāti".
Yadā pana mayaṃ bhante, bhagavantaṃ suṇoma: "vajjīhi mallesu cārikaṃ pakkamissatīti".
Hoti no tasmiṃ samaye. Attamanatā. Hoti somanassaṃ: "āsanne no bhagavā bhavissatīti".
Yadā pana mayaṃ bhante, bhagavantaṃ suṇoma: "vajjīhi mallesu cārikaṃ pakkannoti" hoti
no tasmiṃ samaye attamanatā, hoti somanassaṃ: "āsanne no bhagavāti".

Yadā pana mayaṃ bhante, bhagavantaṃ suṇoma: "mallehi kosalesu cārikaṃ pakkamissatīti".
Hoti no tasmiṃ samaye attamanatā hoti somanassaṃ: "āsanne no bhagavā bhavissatīti". Yadā
pana mayaṃ bhante, bhagavantaṃ suṇoma: "mallehi kosalesu cārikaṃ pakkanno"ti. Hoti no
tasmiṃ samaye attamanatā hoti somanassaṃ: "āsanne no bhagavāti".

Yadā pana mayaṃ bhante, bhagavantaṃ suṇoma: "kosalehi sāvatthiṃ cārikaṃ
pakkamissatī"ti. Hoti no tasmiṃ samaye attamanatā hoti somanassaṃ: "āsanne no bhagavā
bhavissatīti" yadā pana mayaṃ bhante, bhagavantaṃ suṇoma: "sāvatthiyaṃ viharati jetavane
anāthapiṇḍikassa ārāmeti". Hoti anappikā3 no tasmiṃ samaye attamanatā, hoti anappakaṃ
somanassaṃ: āsanne no bhagavāti".

-------------------------
1. Magadhe-syā
2. Āsanno-sī2,
3. Anappakā-syā,

[BJT Page 152] [\x 152/]

"Tasmātiha thapatayo sambādho gharāvāso rajāpatho, abbhokāso1 pabbajjā. Alañca pana vo
thapatayo appamādāyāti". Atthi kho no bhante, etamhā sambādhā añño sambādho
sambādhataro ceva sambādhasaṅkhātataro cāti, [PTS Page 351] [\q 351/] katamo pana
vo thapatayo etamhā sambādhā añño sambādho sambādhataro ceva
sambādhasaṅkhātatarocāti?

Idhamayaṃ bhante, yadā rājā pasenadi kosalo uyyānabhūmiṃ niyyātukāmo hoti, ye te rañño
pasenadissa kosalassa nāgā opavayhā2 te kappetvā yā tā rañño pasenadissa kosalassa
pajāpatiyo piyā manāpā tā ekaṃ purato ekaṃ pacchato nisīdāpema. Tāsaṃ kho pana bhante,
bhaginīnaṃ evarūpo gandho hoti: "seyyathāpi nāma gandhakaraṇaḍakassa tāvadeva
vivariyamānassa yathā taṃ, rājārahena3 gandhena vibhūsitānaṃ. Tāsaṃ kho pana bhante,
bhaginīnaṃ evarūpo kāyasamphasso hoti, seyyathāpi nāma tūlapicuno vā kappāsapicuno vā
yathā taṃ rājakaññānaṃ sukhedhitānaṃ4. Tasmiṃ kho pana bhante, samaye nāgopi
rakkhitabbo hoti, tāpi bhaganiyo rakkhitabbā honti, attāpi rakkhitabbo hoti. Na kho pana
mayaṃ bhante, abhijānāma, tāsu bhaginīsu pāpakaṃ cittaṃ uppādetā. Ayaṃ kho no bhante,
etamhā sambādhā añño sambādho sambādhataro ceva sambādhasaṅkhātatataro cāti.
Tasmātiha thapatayo sambādho gharāvāso rajāpatho, abbhokāso pabbajjā, alañca pana vo
thapatayo appamādāya.

Catūhi kho thapatayo dhammehi samannāgato ariyasāvako sotāpanto hoti avinipātadhammo
niyato sambodhiparāyaṇo, katamehi catūhi? Idha thapatayo ariyasāvako buddhe
aveccappasādena samannāgato hoti "itipi so bhagavā arahaṃ sammā sambuddho
vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ
buddho bhagavāti". Dhamme aveccappasādena samannāgato hoti "svākkhāto bhagavatā
dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattataṃ veditabbo viññūhīti" saṅghe
aveccappasādena samannāgato hoti supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno
bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno
bhagavato sāvakasaṅgho yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esa bhagavato
sāvakasaṅgho āhuneyyo, pāhuneyyo, dakkhiṇeyyo, añjalikaraṇīyo anuttaraṃ
puññakkhettaṃ lokassāti", vigatamalamaccherena cetasā agāraṃ ajjhāvasati muttacāgo
payatapāṇi vossaggarato yācayogo dānasaṃvibhāgarato. Imehi kho thapatayo catūhi
dhammehi [PTS Page 352] [\q 352/] samannāgato ariyasāvako sotāpanno hoti
avinipātadhammo niyato sambodhiparāyaṇo.

Tumhehi kho thapatayo, buddhe aveccappasādena samannāgatā:"itipi so bhagavā arahaṃ
sammā sambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī
satthā devamanussānaṃ buddho bhagavāti". Dhamme aveccappasādena samannāgatā:
"svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ
veditabbo viññūhīti" saṅghe aveccappasādena samannāgatā: supaṭipanno bhagavato
sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato
sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho yadidaṃ cattāri purisayugāni
aṭṭhapurisapuggalā esa bhagavato sāvakasaṅgho āhuneyyo, pāhuneyyo, dakkhiṇeyyo,
añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti". Yaṃ kho pana kiñci kule
deyyadhammaṃ sabbaṃ taṃ appaṭivibhattaṃ sīlavantehi kalyāṇadhammehi. Taṃ kiṃ
maññatha thapatayo, katividhā te kosalesu manussā ye tumhākaṃ samasamā yadidaṃ
dānasaṃvibhāge ti. Lābhā no bhante, suladdhaṃ no bhante yesaṃ no bhagavā evaṃ jānātīti8.

-------------------------
1. Ajjhokāso -sī2.
2. Oparuyhā-syā.
3. Rājakaññānaṃ-machasaṃ, syā
4. Sukhe ṭhitānaṃ-syā
5. Tumhe kho-machasaṃ, syaṃ,
6. Kativisā-syā,
7. Dānasaṃbhogehīti-syā.
8. Pajānātīti, machasaṃ-syā,

[BJT Page 154] [\x 154/]
11. 1. 7

Veludavāreyyasuttaṃ

3775. Ekaṃ samayaṃ bhagavā kosalesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ
yena veludavāraṃ nāma kosalānaṃ brahmaṇagāmo tadavasari. Assosuṃ kho
veludvāreyyakā1 brāhmaṇagahapatikā samaṇo khalu bho gotamo sakyaputto sakyakulā
pabbajito kosalesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ veludvāraṃ
anuppatto. Taṃ kho pana bhagavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato:
"itipiso bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro
purisadammasārathi satthā devamanussānaṃ buddho bhagavā"ti. So imaṃ lokaṃ sadevakaṃ
samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā
sacchikatvā pavedati. So dhammaṃ deseti: "ādikalyāṇaṃ majjhekalyāṇaṃ
pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ
pakāseti. Sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotīti.

[PTS Page 353] [\q 353/]
Atha kho veludvāreyyakā brāhmaṇagahapatikā yena bhagavā tenupasaṅkamiṃsu.
Upasaṅkamitvā appekacce bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Appekacce
bhagavatā saddhiṃ sammodiṃsu sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ
nisīdiṃsu. Appekacce yena bhagavā tenañjaliṃ paṇāmetvā ekamantaṃ nisīdiṃsu. Appekacce
bhagavato santike nāmagottaṃ sāvetvā ekamantaṃ nisīdiṃsu. Appekacce tuṇhībhūtā
ekamantaṃ nisīdiṃsu ekamantaṃ nisinnā kho veludvāreyyakā2 brāhmaṇagahapatikā
bhagavantaṃ etadavocuṃ: mayaṃ bho gotama, evaṃ kāmā evañchandā evaṃ abhippāyā
puttasambādhasayanaṃ3 ajjhāvaseyyāma. Kāsikacandanaṃ paccanubhaveyyāma
mālāgandhavilepanaṃ dhāreyyāma, jātarūparajataṃ sādiyeyyāma. Kāyassa. Bhedā
parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjeyyāma. Tesaṃ no bhavaṃ gotamo amhākaṃ
evaṃkāmānaṃ evañchandānaṃ evaṃ adhippāyānaṃ tathā dhammaṃ desetu. Yathā mayaṃ
puttasambādhasayanaṃ3 ajjhāvaseyyāma, kāsikacandanaṃ paccanubhaveyyāma,
mālāgandhavilepanaṃ dhāreyyāma jātarūparajataṃ sādiyeyyāma, kāyassa ca bhedā
parammaraṇā sugatiṃ saggaṃ lokaṃ uppajjeyyāmāti.

Attūpanāyikaṃ vo gahapatayo dhammapariyāyaṃ desissāmīti. Taṃ suṇātha. Sādhukaṃ
manasikarotha. Bhāsissāmīti. Evaṃ bhoti kho veludvāreyyakā 4 brāhmaṇagahapatikā
bhagavato paccassosuṃ. Bhagavā etadavoca:

-------------------------
1. Kho te vephadavāreyyakā-machasaṃ.
2. Kho te vephadavāreyyakā-machasaṃ, syā.
3. Puttasamabādhā sayanaṃ-machasaṃ, syā.
4. Vephadavāreyyakā-machasaṃ, syā.

[BJT Page 156] [\x 156/]

Katamo ca gahapatayo attūpanāyiko dhammapariyāyo: idha gahapatayo ariyasāvako
itipaṭisañcikkhati: "ahaṃ khosmi jīvitukāmo amaritukāmo sukhakāmo dukkhapaṭikkūlo. Yo
kho maṃ jīvitukāmaṃ amaritukāmaṃ sukhakāmaṃ dukkhapaṭikkūlaṃ jīvitā voropeyya, na
me taṃ assa piyaṃ manāpaṃ ahañceva kho pana paraṃ jīvitukāmaṃ. Sukhakāmaṃ
dukkhapaṭikkūlaṃ jīvitā voropeyya parassapi taṃ assa appiyaṃ amanāpaṃ. Yo kho myāyaṃ
dhammo appiyo amanāpo. Parassapeso [PTS Page 354] [\q 354/] dhammo appiyo
amanāpo. Yo kho myāyaṃ dhammo appiyo amanāpo, kathāhaṃ paraṃ tena saṃyojeyyanti, ?
So iti paṭisaṅkhāya attanā ca pāṇātipātā paṭivirato hoti. Parañca pāṇātipātā veramaṇiyā
samādapeti. Pāṇātipātā veramaṇiyā ca vaṇṇaṃ bhāsati evamassāyaṃ kāyasamācāro
tikoṭiparisuddho hoti.
Punacaparaṃ gahapatayo, ariyasāvako itipaṭisañcikkhati: "yo kho me adinnaṃ
theyyasaṅkhātaṃ ādiyeyya, na me taṃ assa piyaṃ manāpaṃ. Ahañceva kho pana parassa
adinnaṃ theyyasaṅkhātaṃ ādiyeyyaṃ, parassapi taṃ assa appiyaṃ amanāpaṃ. Yo kho myāyaṃ
dhammo appiyo amanāpo. Parassa peso dhammo appiyo amanāpo. Yo kho myāyaṃ
dhammo appiyo amanāpo, kathāhaṃ parentena saṃyojeyyanti"? So iti paṭisaṅkhāya attanā ca
adinnādānā paṭivirato hoti. Parañca adinnādānā veramaṇiyā samādapeti. Adinnādānā
veramaṇiyā ca vaṇṇaṃ bhāsati. Evamassāyaṃ kāyasamācāro tikoṭiparisuddho hoti.

Punacaparaṃ gahapatayo, ariyasāvako iti paṭisañcikkhati: "yo kho me dāresu cārittaṃ
āpajjeyya, na me taṃ assa piyaṃ manāpaṃ ahañceva kho pana parassa dāresu cārittaṃ
āpajjeyyaṃ, parassapi taṃ assa appiyaṃ amanāpaṃ. Yo kho myāyaṃ dhammo appiyo
amanāpo, parassa peso dhammo appiyo amanāpo yo kho myāyaṃ dhammo appiyo
amanāpo, kathāhaṃ parantena saṃyojeyyanti"? So iti paṭiṅkhāya attanā ca kāmesu
micchācārā paṭivirato hoti. Parañca kāmesu micchācārā veramaṇīyā samādapeti. Kāmesu
micchācārā veramaṇiyā ca vaṇṇaṃ bhasati. Evamassāyaṃ kāyasamācāro tikoṭiparisuddho
hoti.

[BJT Page 158] [\x 158/]

Punacaparaṃ gahapatayo, ariyasāvako iti paṭisaṃcikkhati: yo kho me musāvādena atthaṃ
bhañjeyya, na me taṃ assa piyaṃ manāpaṃ. Ahaṃ ceva kho pana parassa musāvādena atthaṃ
bhañjeyyaṃ parassapi taṃ assa appiyaṃ amanāpaṃ. Yo kho myāyaṃ dhammo appiyo
amanāpo, parassa peso dhammo appiyo amanāpo. [PTS Page 355] [\q 355/] yo kho
myāyaṃ dhammo appiyo amanāpo, kathāhaṃ parantena saṃyojeyyanti? So iti paṭisaṅkhāya
attanā ca musāvādā paṭivirato hoti, parañca musāvādā veramaṇiyā samādapeti. Musāvādā
veramaṇiyā ca vaṇṇaṃ bhāsati. Evamassāyaṃ vacīsamācaro tikoṭiparisuddho hoti.

Punacaparaṃ gahapatayo, ariyasāvako iti paṭisañcikkhati: "yo kho maṃ pisunāya vācāya
mitte bhindeyya, na me taṃ assa piyaṃ manāpaṃ. Ahaṃ ceva kho pana paraṃ pisunāya
vācāya mitte bhindeyyaṃ parassapi taṃ assa appiyaṃ amanāpaṃ. Yo kho myāyaṃ dhammo
appiyo amanāpo, parassapeso dhammo appiyo amanāpo. Yo kho myāyaṃ dhammo appiyo
amanāpo, kathāhaṃ parantena saṃyojeyyanti? So iti paṭisaṅkhāya attanā ca pisunāya vācāya
paṭivirato hoti. Parañca pisunāya vācāya veramaṇiyā samādapeti. Pisunāya vācāya
veramaṇiyā ca vaṇṇaṃ bhāsati. Evamassāyaṃ vacīsamācāro tikoṭiparisuddho hoti.

Punacaparaṃ gahapatayo, ariyasāvako iti paṭisañcikkhati, yo kho maṃ pharusāya vācāya
samudācareyya, na me taṃ assa piyaṃ manāpaṃ. Ahaṃ ceva kho pana paraṃ pharusāya
vācāya samudācareyyaṃ, parassapi taṃ assa appiyaṃ amanāpaṃ. Yo kho myāyaṃ dhammo
appiyo amanāpo. Parassapeso dhammo appiyo amanāpo. Yo kho myāyaṃ dhammo appiyo
amanāpo, kathāhaṃ paraṃ tena saṃyojeyyanti? So iti paṭisaṅkhāya attanā ca pharusāya
vācāya paṭivirato hoti. Parañca pharusāya vācāya veramaṇiyā samādapeti. Pharusāya
vācāya veramaṇiyā ca vaṇṇaṃ bhāsati. Ecamassāyaṃ vacīsamācaro tikoṭiparisuddho hoti.

Punacaparaṃ gahapatayo, ariyasāvako iti paṭisañcikkhati: "yo kho maṃ
samphappalāpabhāsena2 samudācareyya. Na me taṃ assa piyaṃ manāpaṃ. Ahañceva kho
pana paraṃ samphappalāpabhāsena samudācareyyaṃ, parassapi taṃ assa appiyaṃ amanāpaṃ.
Yo kho myāyaṃ dhammo appiyo amanāpo, parassapeso dhammo appiyo amanāpo. Yo kho
myāyaṃ dhammo appiyo amanāpo, kathāhaṃ paraṃ tena saṃyojeyyanti"? So iti paṭisaṅkhāya
attanā ca samphappalāpā paṭivirato hoti, parañca samphappalāpā veramaṇiyā samādapeti.
Samphappalāpā veramaṇiyā ca vaṇṇaṃ bhāsati. Evamassāyaṃ vacīsamācāro
tikoṭiparisuddho hoti.

-------------------------
1. Mittehi bhedeyya-syā.
2. Sampabhāsena samphappalāpabhāsena-machasaṃ.
[BJT Page 160] [\x 160/]

So buddhe aveccappasādena samannāgato hoti: "itipiso bhagavā arahaṃ sammā sambuddho
vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṃ
buddho bhagavāti". [PTS Page 356] [\q 356/] dhamme aveccappasādena samannāgato
hoti: "svākkhāto bhagavatā dhammā sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ
veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgato hoti: "supaṭipanno bhagavato
sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato
sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni
aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo
añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti". Ariyakantehi sīlehi samannāgato hoti
akhaṇḍehi acchiddehi asabalehi ākammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi
samādhisaṃvattanikehi.

Yato kho gahapatayo, ariyasāvako imehi sattahi dhammehi samannāgato hoti. Imehi catūhi
ākaṅkhiyehi ṭhānehi. So ākaṅkhamāno attanāva attānaṃ vyākareyya: "khīṇanirayomhi
khīṇatiracchānayoniyo khīṇapettivisayo khīṇāpāyaduggativinipāto. Sotāpannohamasmi
avinipātadhammo niyato sambodhiparāyaṇoti".

Evaṃ vutte veludvāreyyakā brāhmaṇagahapatikā bhagavantaṃ etadavocuṃ: "abhikkantaṃ
bho gotama, abhikkantaṃ bho gotama, seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya,
paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ
dhāreyya cakkhumanto rūpāni dakkhintīti evamevaṃ bhotā gotamena anekapariyāyena
dhammo pakāsito. Ete mayaṃ bhagavantaṃ gotamaṃ saraṇaṃ gacchāma, dhammañca
bhikkhusaṅgañca. Upāsake no bhavaṃ gotamo dhāretu ajjatagge pāṇupete saraṇaṃ gateti".

11. 1. 8

Giñjakāvasathasuttaṃ

3776. Ekaṃ samayaṃ bhagavā ñātike viharati giñjakāvasathe. Atha kho āyasmā ānando yena
bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca: "sāḷho nāma bhante,
bhikkhu kālakato. Tassa kā gati, ko abhisamparāyo? Nandā nāma bhante, bhikkhunī
kālakatā. Tassā kā gati, ko abhisamparāyo? Sudatto nāma bhante, upāsako kālakato. Tassa
kā gati, ko abhisamparāyo. Sujātā nāma bhante, upāsikā kālakatā tassā kā gati, ko
abhisamparāyoti.

Sāḷho ānanda, bhikkhu kālakato, āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ
diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi1. Nandā ānanda,
bhikkhunī kālakatā pañcannaṃ orambhāgiyānaṃ [PTS Page 357] [\q 357/] saṃyojanānaṃ
parikkhayā opapātikā tattha parinibbāyinī anāvattidhammā tasmālokā. Sudatto ānanda,
upāsako kālakato tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmī
sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karissati. Sujātā ānanda, upāsikā kālakatā
tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpattā avinipātadhammā niyatā sambodhiparāyaṇā.

---------------------------
1. Viharati-syā.

[BJT Page 162] [\x 162/]

Anacchariyaṃ kho panetaṃ ānanda, yaṃ manussabhūto kālaṃ kareyya, tasmiṃ tasmiṃ ce maṃ
kālakate upasaṅkamitvā. Etamatthaṃ paṭipucchissatha. Vihesāhesā1 ānanda, assa
tathāgatassa. Tasmātihānanda, dhammādāsaṃ nāma dhammapariyāyaṃ desissāmi. Yena
samannāgato ariyasāvako ākaṅkhamāno attanāva attānaṃ vyākareyya: "khīṇanirayomhi,
khīṇatiracchānayoniyo khīṇapettivisayo khīṇāpāyaduggativinipāto sotāpannohamasmi
avinipātadhammo niyato sambodhiparāyaṇo.

Katamo ca so ānanda, dhammādāso dhammapariyāyo yena samannāgato ariyasāvako
ākaṅkhamāno attanāva attānaṃ vyākareyya "khīṇanirayomhi khīṇatiracchānayoniyo
khīṇapettivisayo khīṇāpāyaduggativinipāto sotāpannohamasmi avinipātadhammo niyato
sambodhiparāyaṇo: idhānanda, ariyasāvako buddhe aveccappasādena samannāgato hoti:
itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro
purisadammasārathī satthā devamanussānaṃ buddho bhakavā"ti. Dhamme aveccappasādena
samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko
paccattaṃ veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgato hoti: "supaṭipanno
bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato
sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni
aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo
añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti. " Ariyakantehi sīlehi samannāgato hoti
akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi
samādhisaṃvattanikehi. Ayaṃ kho so ānanda, dhammādāso dhammapariyāyo yena
samannāgato ariyasāvako ākaṅkhamāno attanāva attānaṃ vyākareyya: "khīṇanirayomhi
khīṇatiracchānayoniyo khīṇapettivisayo khīṇāpāyaduggativipāto, sotāpannohamasmi
avinipātadhammo niyato sambodhiparāyanoti".

11. 1. 9

Dutiya giñjakāvasathasuttaṃ

[PTS Page 358] [\q 358/]
3777. Ekamantaṃ nisinno kho āyasmā ānando, bhagavantaṃ etadavoca: "asoko nāma bhante,
bhikkhu kālakato. Tassa kā gati, ko abhisamparāyo? Asokā nāma bhante, bhikkhunī
kālakatā. Tassā kā gati, ko abhisamparāyo? Asoko nāma bhante, upāsako kālakato tassa kā
gati, ko abhisamparāyo? Asokā nāma bhante, upāsikā kālakatā tassā kā gati, ko
abhisamparāyo?Ti.
Asoko ānanda, bhikkhu kālakato āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ
diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. Asokā ānanda, bhikkhunī
kālakatā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātikā tattha
parinibbāyinī anāvattidhammā tasmā lokā. Asoko ānanda, upāsako kālakato tiṇṇaṃ
saṃyojanānāṃ parirakkhayā rāgadosamohānaṃ tanuttā sakadāgāmī sakideva imaṃ lokaṃ
āgantvā dukkhassantaṃ karissati. Asokā ānanda, upāsikā kālakatā tiṇṇaṃ saṃyojanānaṃ
parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā. Anacchariyaṃ kho
panetaṃ ānanda, yaṃ manussabhūto kālaṃ kareyya, tasmiṃ tasmiṃ ce maṃ kālakate
upasaṅkamitvā etamatthaṃ paṭipucchissatha. Vihesāhesā1 ānanda, assa tathāgatassa.
Tasmātihānanda, dhammādāsaṃ nāmadhammapariyāyaṃ desissāmi. Yena samannāgato
ariyasāvako ākaṅkhamāno attanāva attānaṃ vyākareyya: "khīṇanirayomhi,
khīṇatiracchānayoniyo khīṇapettivisayo khīṇāpāyaduggativinipāto sotāpannohamasmi
avinipātadhammo niyato sambodhiparāyaṇo.

Katamo ca so ānanda, dhammādāso dhammapariyāyo yena samannāgato ariyasāvako
ākaṅkhamāno attanāva attānaṃ vyākareyya "khīṇanirayomhi khīṇatiracchānayoniyo
khīṇapettivisayo khīṇāpāyaduggativinipāto sotāpannohamasmi avinipātadhammo niyato
sambodhiparāyaṇo: idhānanda, ariyasāvako buddhe aveccappasādena samannāgato hoti:
itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro
purisadammasārathī satthā devamanussānaṃ buddho bhagavāti" dhamme aveccappasādena
samannāgato hoti: "svākkhato bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko
paccattaṃ veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgato hoti: supaṭipanno
bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato
sāvakasaṅgho,
Sāmīcipaṭipanno bhagavato savekasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā
esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ
puññakkhettaṃ lokassāti. " Ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi
asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi.
Ayaṃ kho so ānanda, dhammādāso dhammapariyāyo yena samannāgato ariyasāvako
ākaṅkhamāno attanāva attānaṃ vyākareyya: "khīṇanirayomhi khīṇatiracchānayoniyo
khīṇapettivisayo khīṇāpāyaduggativinipāto sotāpannohamasmi, avinipātadhammo niyato
sambodhiparayāṇo"ti,

(Yathā purimasuttaṃ vitthāretabbaṃ. ( Vitthāritaṃ hoti ) )

--------------------------
1. Vihesāpesā-machasaṃ, vihesāvesā-syā.

[BJT Page 164] [\x 164/]

11. 1. 10

Tatiya giñjakāvasathasuttaṃ

3778. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ ratadavoca: kakudho1 nāma
bhante, ñātike upāsako kālakato. Tassa kā gati, ko abhisamparāyo? Kāliṅgo2 nāma bhante,
ñātike upāsako kālakato tassa kā gati, ko abhisamparāyo? Nikkho3 nāma bhante, ñātike
upāsako kālakato tassa kā gati, ko abhisamparāyo? Kaṭissaho nāma bhante, ñātike upāsako
kālakato tassa kā gati, ko abhisamparāyo? Tuṭṭho nāma bhante, ñātike upāsako kālakato
tassa kā gati, ko abhisamparāyo? Santuṭṭho nāma bhante, ñātike upāsako kālakato tassa kā
gati, ko abhisamparāyo? Bhaddo nāma bhante, ñātike upāsako kālakato tassa kā gati, ko
abhisamparāyo? Subhaddo nāma bhante, ñātike upāsako kālakato. Tassa kā gati, ko
abhisamparāyo"ti?

Kakudho ānanda, upāsako kālakato pañcantaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā
opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā. Kāliṅgo [PTS Page 359] [\q 359/]
ānanda, upāsako kālakato pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā
opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā. Nikkho ānanda, upāsako kālakato
pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko tattha parinibbāyī
anāvattidhammo tasmā lokā. Kaṭissaho ānanda, upāsako kālakato pañcannaṃ
orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko tattha parinibbāyī anāvattidhammo
tasmā lokā. Tuṭṭho ānanda, upāsako kālakato pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ
parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā. Santuṭṭho ānanda,
upāsako kālakato pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko tattha
parinibbāyī anāvattidhammo tasmā lokā. Bhaddo ānanda, upāsako kālakato pañcannaṃ
orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko tattha parinibbāyī anāvattidhammo
tasmā lokā. Subhaddo ānanda, upāsako kālakato pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ
parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā. Upāsako kālakato
pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko tattha parinibbāyī
anāvattidhammo tasmā lokā.

Paropaññāsā4 ānanda, ñātike upāsakā kālakatā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ
parikkhayā opapātikā tattha parinibbāyino anāvattidhammā tasmā lokā. Sādhikanavuti
ānanda, ñātike upāsakā kālakatā tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā
sakadāgāmino sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karissanti. Chātirekāni kho
ānanda, pañcasatāni, ñātike upāsakā kālakatā tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpannā
avinipātadhammā niyatā sambodhiparāyaṇā.

Anacchariyaṃ kho panetaṃ ānanda, yaṃ manussabhūto kālaṃ kareyya, tasmiṃ tasmiṃ ce maṃ
kālakate upasaṅkamitvā etamatthaṃ paṭipucchissatha. Vihesāhesā ānanda, assa tathāgatassa.
Tasmātihānanda, dhammādāsaṃ nāma dhammapariyāyaṃ desissāmi yena samannāgato
ariyasāvako ākaṅkhamāno attanāva attānaṃ vyākareyya: "khīṇanirayomhi
khīṇatiracchānayoniyo khīṇapettivisayo khīṇāpāyaduggativinipāto. Sotāpannohamasmi
avinipātadhammo niyato sambodhiparāyaṇo.

--------------------------
1. Kakkaḷo-machasaṃ, kakuṭo-syā.
2. Kaḷiho-machasaṃ, syā.
3. Nikato-machasaṃ, danikaddho-syā.
4. Paropaññāsa-machasaṃsyā.

[BJT Page 166] [\x 166/]

Katamo ca so ānanda, dhammādāso dhammapariyāyo yena samannāgato ariyasāvako
ākaṅkhamāno attanāva attānaṃ vyākareyya "khīṇanirayomhi khīṇatiracchānayoniyo
khīṇapettivisayo khīṇāpāyaduggativinipāto, sotāpantohamasmiṃ avinipātadhammo niyato
sambodhiparayāṇo: [PTS Page 360] [\q 360/] idhānanda ariyasāvako buddhe
aveccappasādena samannāgato hoti: "itipi so bhagavā arahaṃ sammā sambuddho
vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṃ
buddho bhagavā"ti. Dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā
dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. Saṅghe
aveccappasādena samananāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno
bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno
bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato
sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ
lokassāti. " Ariyakantehi sīlehi samannāgato hoti: akhaṇḍehi acchiddehi asabalehi
akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi. Ayaṃ kho
so ānanda, dhammādāso yena samannāgato ariyasāvako ākaṅkhamāno attanāva attānaṃ
vyākareyya: "khīṇanirayomhi khīṇatiracchānayoniyo khīṇapettivisayo
khīṇāpāyaduggativinipāto. Sotāpanno'hamasmi avinipātadhammo niyato
sambodhiparayāṇo"ti.

Veludvāravaggo paṭhamo.

Tatruddānaṃ:

Rājā ogadha dīghāvu sāriputto pare duve,
Thapatiṃ veludvāreyyo giñjakāvasathe tayoti.

[BJT Page 168] [\x 168/]

2. Rājakārāmavaggo

11. 2. 1

Sahassasuttaṃ

3779. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati rājakārāme. Atha kho sahassaṃ
bhikkhunīsaṅgho yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā
ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho tā bhikkhuniyo bhagavā etadavoca, catūhi kho
bhikkhuniyo dhammehi samannāgato ariyasāvako sotāpanto hoti avinipātadhammo niyato
sambodhiparayāṇo, katamehi catūhi: idha bhikkhuniyo ariyasāvako buddhe
aveccappasādena samannāgato hoti: "itipi so bhagavā arahaṃ sammā sambuddho
vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṃ
buddho bhagavā"ti. [PTS Page 361] [\q 361/] dhamme aveccappasādena samannāgato
hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ
veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgato hoti: "supaṭipanno bhagavato
sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato
sāvakasaṅgho sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni
aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo
añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti. " Ariyakantehi sīlehi samannāgato hoti
akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi
samādhisaṃvattatanikehi. Imehi kho bhikkhuniyo, catūhi dhammehi samannāgato
ariyasāvako sotāpanto hoti avinipātadhammo niyato sambodhiparāyaṇoti.

11. 2. 2

Brāhmaṇasuttaṃ

3780. Brāhmaṇā bhikkhave, udayagāminiṃ nāma paṭipadaṃ paññāpenti. Te sāvakaṃ evaṃ
samādapeti: "ehi tvaṃ ambho purisa, kālasseva uṭṭhāya pācīnamukho yāhi. So tvaṃ mā
sobbhaṃ parivajjehi, mā papātaṃ, mā khāṇuṃ, mā kaṇṭakādhānaṃ1, mā candanikaṃ, mā
oligallaṃ. Yattha2 pateyyāsi, 3 tattheva maraṇaṃ āgaccheyyāsi. 4 Evaṃ5 tvaṃ ambho purisa,
kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ uppajjissasīti. Taṃ kho panetaṃ
bhikkhave, brāhmaṇānaṃ bāla gamanametaṃ. 6 Mūḷhagamanametaṃ, na nibbidāya, na
virāgāya, na nirodhāya, na upasamāya, na abhiññāya, na sambodhāya, na nibbānāya
saṃvattati.

Ahañca kho bhikkhave, ariyassa vinaye udayagāminiṃ paṭipadaṃ paññāpemi, yā
ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya
saṃvattati. Katamā ca sā bhikkhave, udayagāminī paṭipadā yā ekantanibbidāya virāgāya
nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati? [PTS Page 362] [\q
362/] idha bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hoti "itipi so
bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro
purisadammasārathī satthā devamanussānaṃ buddho bhagavā"ti. Dhamme aveccappasādena
samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko
paccattaṃ veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgato hoti: "supaṭipanno
bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato
sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni
aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo
añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti. " Ariyakantehi sīlehi samannāgato hoti,
akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi
samādhisaṃvattanikehi. Ayaṃ kho sā bhikkhave, udayagāminī paṭipadā, yā ekantanibbidāya
virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattatīti.

--------------------------
1. Kaṇṭhakaṭṭhānaṃ-machasaṃ, syā.
2. Yāni vā-sīmu2, yattheva-syā.
3. Papateyyāsi-machasaṃ, syā.
4. Āgameyyāsi-machasaṃ, syā.
5. Ehi-si2.
6. Bālānaṃ gamanametaṃ -sī2.

[BJT Page 170] [\x 170/]

11. 2. 3

Ānandasuttaṃ

3781. Ekaṃ samayaṃ āyasmā ca sāriputto āyasmā ca ānando sāvatthiyaṃ viharanti jetavane
anāthapiṇḍikassa ārāme. Atha kho āyasmā sāriputto sāyanhasamayaṃ paṭisallānā vuṭṭhito
yenāyasmā ānando tenupasaṅkami. Upasaṅkamitvā āyasmatā ānandena saddhiṃ sammodi.
Sammodanīyaṃ kathaṃ sārāṇīyaṃ vitisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho
āyasmā sāriputto āyasmantaṃ ānandaṃ etadavoca: katinnaṃ kho āvuso ānanda, dhammānaṃ
pahānā katinnaṃ dhammānaṃ samannāgamanahetu evamayaṃ pajā bhagavatā byākatā
"sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā"ti?

Catunnaṃ kho āvuso, dhammānaṃ pahānā catunnaṃ dhammānaṃ samannāgamanahetu
evamayaṃ pajā bhagavatā byākatā: "sotāpannā avinipātadhammā niyatā
sambodhiparāyaṇā"ti. Katamesaṃ catunnaṃ: yathārūpena kho āvuso buddhe appasādena
samannāgato assutavā puthujjano kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ
nirayaṃ uppajjati, tathārūpassa [PTS Page 363] [\q 363/] buddhe appasādo1 na hoti.
Yathārūpena ca kho āvuso, buddhe aveccappasādena samannāgato sutavā ariyasāvako
kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ uppajjati, tathārūpassa buddhe
aveccappasādo hoti: "itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno
sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā"ti.

Yathārūpena kho āvuso, dhamme appasādena samannāgato assutavā puthujjano kāyassa
bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ uppajjati. Tathārūpassa dhamme
appasādo1 na hoti. Yathārūpena ca kho āvuso dhamme aveccappasādena samannāgato
sutavā ariyasāvako kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ uppajjati.
Tathārūpassa dhamme aveccappasādo hoti. "Svākkhāto bhagavatā dhammo sandiṭṭhiko
akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti.

Yathārūpena kho āvuso, saṅghe appasādena samannāgato assutavā puthujjano kāyassa
bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ uppajjati. Tathārūpassa saṅghe
appasādo na hoti. Yathārūpena ca kho āvuso saṅghe aveccappasādena samannāgato sutvā
ariyasāvako kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Tathārūpassa
saṅghe aveccappasādo hoti. "Supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato
sāvakasaṅgho, ñāyapaṭipanno bhagavāto sāvakasaṅgho, sāmīcipaṭipanno bhagavato
sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho
āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti. "

-------------------------
1. Aveccappasādena-syā.

[BJT Page 172] [\x 172/]

Yathārūpena kho āvuso, dussīlyena samannāgato assutavā puthujjano kāyassa bhedā
parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ uppajjati. Tathārūpassa dussīlyaṃ na hoti.
Yathārūpehi ca kho āvuso ariyakantehi sīlehi samannāgato sutavā ariyasāvako kāyassa
bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Tathārūpassa ariyakantāni sīlāni
honti. "Akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni viññuppasatthāti
aparāmaṭṭhāni samādhisaṃvattanikāni. " [PTS Page 364] [\q 364/] imesaṃ kho āvuso,
catunnaṃ dhammānaṃ pahānā imesaṃ catunnaṃ dhammānaṃ samannāgamanahetu
evamayaṃ pajā bhagavatā vyākatā "sotāpannā avinipātadhammā niyatā
sambodhiparāyaṇā"ti.

11. 2. 4

Duggatisuttaṃ
3782. Catūhi bhikkhave, dhammehi samannāgato ariyasāvako sabbaduggatibhayaṃ1
samatikkanto hoti. Katamehi catūhi: idha bhikkhave, ariyasāvako buddhe aveccappasādena
samannāgato hoti: "itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato
lokavidu anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā"ti.
Dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko
akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. Saṅghe aveccappasādena
samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato
sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato
sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho
āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti. "
Ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi
bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi. Imehi kho bhikkhave,
catūhi dhammehi samannāgato ariyasāvako sabbaduggatibhayaṃ samatikkanto hotīti.

11. 2. 5

Vinipātasuttaṃ

3783. Catūhi bhikkhave, dhammehi samannāgato ariyasāvako sabbaduggatibhayaṃ
samatikkanto hoti. Katamehi catūhi: idha bhikkhave, ariyasāvako buddhe aveccappasādena
samannāgato hoti: "itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato
lokavidu anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā"ti.
Dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko
akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. Saṅghe aveccappasādena
samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato
sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato
sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho
āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettataṃ lokassāti. "
Ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi
bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi. Imehi kho bhikkhave,
catūhi dhammehi samannāgato ariyasāvako sabbaduggativinipātabhayaṃ samatikkanto
hotīti.

11. 2. 6

Mittāmaccasuttaṃ

3784. Ye2 hi bhikkhave, anukampeyyātha, ye ca sotabbaṃ maññeyyuṃ mittā vā amaccā3 vā
ñāti vā sālohitā vā, te vo bhikkhave, catusu sotāpattiyaṅgesu samādapetabbā nivesetabbā
patiṭṭhāpetabbā. Katamesu catusu: [PTS Page 365] [\q 365/] buddhe aveccappasāde
samādapetabbā, nivesetabbā, patiṭṭhāpetabbā "itipi so bhagavā arahaṃ sammā sambuddho
vijajācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā
devamanussānaṃ buddho bhagavā"ti. Dhamme aveccappasāde samādapetabbā, nivesetabbā,
patiṭṭhāpetabbā:

-------------------------
1. Sabbadukaggativinipātabhayaṃ-sī2.
2. Sete-machasaṃ-syā
3. Macca-sīmu

[BJT Page 174] [\x 174/]

"Svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ
veditabbo viññūhī"ti. Saṅghe aveccappasāde samādapetabbā, nivesetabbā, patiṭṭhāpetabbā:
"supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho,
ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho,
yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo
pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti. "Ariyakantesu
sīlesu samādapetabbā nivesetabbā, patiṭṭhāpetabbā: akhaṇḍesu acchiddesu asabalesu
akammāsesu bhujissesu viññuppasatthesu aparāmaṭṭhesu samādhisaṃvattanikesu. Ye1
bhikkhave, anukampeyyātha ye ca sotabbaṃ maññeyyuṃ mittā vā amaccā2 vā ñāti vā
sālohitā vā te vo bhikkhave, imesu catusu sotāpattiyaṅgesu samādapetabbā nivesetabbā
patiṭṭhāpetabbāti.

11. 2. 7

Dutiya mittāmaccasuttaṃ

3785. Ye hi bhikkhave, anukampeyyātha ye ca sotabbaṃ maññeyyuṃ mittā vā amaccā vā ñāti
vā sālohitā vā. Te vo bhikkhave, catusu sotāpattiṅgesu samādapetabbā nivesetabbā
patiṭṭhāpetabbā. Katamesu catusu: buddhe aveccappasāde samādapetabbā, nivesetabbā,
patiṭṭhāpetababbā. "Itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno
sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā"ti.
Siyā bhikkhave, catunnaṃ mahābhutanaṃ aññathattaṃ. Paṭhavīdhātuyā āpodhātuyā
tejodhātuyā vayodhātuyā. Natveva buddhe aveccappasādena samannāgatassa ariyasāvakassa
siyā aññathattaṃ. Tatiradaṃ aññathattaṃ: "so vata buddhe aveccappasādena samannāgato
ariyasāvako nirayaṃ vā tiracchānayoniṃ vā pettivisayaṃ vā uppajjissatī"ti netaṃ ṭhānaṃ
vijjati. Dhamme aveccappasāde samādapetabbā, nivesetabbā, patiṭṭhāpetabbā: "svākkhāto
bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo
viññūhī"ti. Siyā bhikkhave, catunnaṃ mahābhūtānaṃ aññathattaṃ paṭhavīdhātuyā
āpodhātuyā tejodhātuyā vāyodhātuyā, natveva dhamme aveccappasādena samannāgatassa
ariyasāvakassa siyā aññathattaṃ. Tatridaṃ aññathattaṃ." So vata buddhe aveccappasādena
samannāgato ariyasāvako nirayaṃ vā tiracchānayoniṃ vā pettivisayaṃ vā uppajjissatī"ti netaṃ
ṭhānaṃ vijjati. Saṅghe aveccappasāde samādapetabbā, nivesetabbā, patiṭṭhāpetabbā:
"supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho,
ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho,
yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato savekasaṅgho āhuneyyo
pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassā"ti. Siyā
bhikkhave, catunnaṃ mahābhūtānaṃ aññathattaṃ paṭhavīdhātuyā āpodhātuyā tejodhātuyā
vāyodhātuyā. Natveva saṅghe aveccappasādena samannāgatassa ariyasāvakassa siyā
aññathattaṃ. Tatridaṃ aññathattaṃ: " so vata saṅghe aveccappasādena samannāgato
ariyasāvako nirayaṃ vā tiracchānayoniṃ vā pettivisayaṃ vā uppajjissatī"ti netaṃ ṭhānaṃ
vijjati. " Ariyakantesu sīlesu samadapetabbā nivesetabbā patiṭṭhāpetabbā. Akhaṇḍesu
acchiddesu asabalesu akammāsesu bhujissesu viññuppasatthesu aparāmaṭṭhesu
samādhisaṃvattanikesu. Siyā bhikkhave, catunnaṃ mahābhūtāṃ aññathattaṃ:
"paṭhavīdhātuyā āpodhātuyā tejodhātuyā vāyodhātuyā. " Natveva ariyakantehi [PTS Page
366] [\q 366/] sīlehi samannāgatassa ariyasāvakassa siyā aññathattaṃ. Tatiradaṃ
aññathattaṃ: "so vata ariyakantehi sīlehi samannāgato ariyasāvako nirayaṃ vā
tiracchānayoniṃ vā pettivisayaṃ vā uppajjissatī" netaṃ ṭhānaṃ vijjati. Ye bhikkhave,
anukampeyyātha, ye ca sotabbaṃ maññeyyuṃ, mittā vā amaccā vā ñāti vā sālohitā vā. Te vo
bhikkhave, imesu catusu sotāpattiyaṅgesu samādapetabbā nivesetabbā patiṭṭhopetabbā"ti.

--------------------------
1. Yete-machasaṃ, syā.
2. Maccā-sīmu.

[BJT Page 176] [\x 176/]

11. 2. 8

Devacārikasuttaṃ

3786. Ekaṃ samayaṃ mahāmoggallāno sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme. Atha kho āyasmā mahāmoggallāno seyyathāpi nāma balavā puriso sammiñjitaṃ vā
bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya, evamevaṃ jetavane antarahito devesu
tāvatiṃsesu pāturahosi. Atha kho sambahulā tāvatiṃsakāyikā devatāyo yenāyasmā
mahāmoggallāno tenupasaṅkamiṃsu. Upasaṅkamitvā āyasmantaṃ mahāmoggallānaṃ
abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho tā devatā āyasmā mahāmoggallāno
etadavoca:

Sādhu kho āvuso, buddhe aveccappasādena samannāgamanaṃ hoti: "itipi so bhagavā arahaṃ
sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī
satthā devamanussānaṃ buddho bhagavā"ti. Buddhe aveccappasādena samannāgamanahetu
kho āvuso, evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ
upapajjanti. Sādhu kho āvuso, dhamme aveccappasādena samannāgamanaṃ hoti: "svākkhāto
bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo
viññūhī"ti. Dhamme aveccappasādena samannāgamanahetu kho āvuso, evamidhekacce sattā
kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Sādhu kho āvuso, saṅghe
aveccappasādena samannāgamanaṃ hoti: "supaṭipanno bhagavato sāvakasaṅgho,
ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho,
sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā
esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ
puññakkhettaṃ lokassā"ti. Saṅghe aveccappasādena samannāgamanahetu kho āvuso,
evamidhekacce sattā kāyassabhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Sādhu
kho āvuso, ariyakantehi sīlehi samannāgamanaṃ hoti, akhaṇḍehi acchiddehi asabalehi
akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi. [PTS Page
367] [\q 367/] ariyakantehi sīlehi samannāgamanahetu kho āvuso, evamidhekacce sattā
kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjantīti.

Sādhu kho mārisa moggallānaṃ, buddhe aveccappasādena samannāgamanaṃ hoti: "itipi so
bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro
purisadammasārathi satthā devamanussānaṃ buddho bhagavā"ti. Buddhe aveccappasādena
samannāgamanahetu kho mārisa moggallāna, evamidhekacce sattā kāyassa bhedā
parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Sādhu kho mārisa moggallāna, dhamme
aveccappasādena samannāgamanaṃ hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko
akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. Dhamme aveccappasādena
samannāgamanahetu kho mārisa moggallāna, evamidhekacce sattā kāyassa bhedā
parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Sādhu kho marisa moggallāna, saṅghe
aveccappasādena samannāgamanaṃ hoti: "supaṭipanno bhagavato sāvakasaṅgho,
ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho,
sāmacipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā
esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ
puññakkhettaṃ lokassā"ti. Saṅghe aveccappasādena samannāgamanahetu kho mārisa,
moggallāna, evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ
upapajjanti. Sādhu kho mārisa, moggallāna, ariyakantehi sīlehi samannāgamanaṃ hoti
akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi
samādhisaṃvattanikehi. Ariyakantehi sīlehi samannāgamanahetu kho mārisa moggallāna,
evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjantīti.

[BJT Page 178] [\x 178/]

11. 2. 9

Dutiya devacārikasuttaṃ
3787. Ekaṃ samayaṃ āyasmā mahāmoggallāno sāvatthiyaṃ viharati jetavane
anāthapiṇḍikassa ārāme. Atha kho āyasmā mahāmoggallāno seyyathāpi nāma balavā puriso
sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya. Evamevaṃ jetavane
antarahito devesu tāvatiṃsesu pāturahosi. Atha kho sambahulā tāvatiṃsakāyikā devatāyo
yenāyasmā mahāmoggallāno tenupasaṅkamiṃsu. Upasaṅkamitvā āyasmantaṃ
mahāmoggallānaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho tā devatā āyasmā
mahāmoggallāno etadavoca:

Sādhu kho āvuso, buddhe aveccappasādena samannāgamanaṃ hoti: "itipi so bhagavā arahaṃ
sammā sambuddho vijajācaraṇasampanno sugato lokavidu anuttaro purisadammasārathi
satthā devamanussānaṃ buddho bhagavāti"ti. Buddhe aveccappasādena
samannāgamanahetu kho āvuso, evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ
saggaṃ lokaṃ upapannā. Sādhu kho āvuso, dhamme aveccappasādena samannāgamanaṃ
hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ
veditabbo viññūhī"ti. Dhamme aveccappasādena samannāgamanahetu kho āvuso,
evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā. Sādhu
kho āvuso, saṅghe aveccappasādena samannāgamanaṃ hoti: "supaṭipanno bhagavato
sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato
sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni
aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo
añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti. Saṅghe aveccappasādena
samannāgamanahetu kho āvuso evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ
saggaṃ lokaṃ upapannā. " Sādhu kho āvuso ariyakantehi sīlehi samannāgamanaṃ hoti
akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi
samādhisaṃvattanikehi, ariyakantehi sīlehi samannāgamanahatu kho āvuso, evamidhekacce
sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannāti.

Sādhu kho mārisa moggallāna, buddhe aveccappasādena samannāgamanaṃ hoti: "itipi so
bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro
purisadammasārathī satthā devamanussānaṃ buddho bhagavā"ti. Buddhe aveccappasādena
samannāgamanahetu kho mārisa moggallāna, evamidhekacce sattā kāyassa bhedā
parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā. Sādhu kho mārisa moggallāna, dhamme
aveccappasādena samannāgamanaṃ hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko
akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī'ti. Dhamme aveccappasādena
samannāgamanahetu dho mārisa moggallāna evamidhekacce sattā kāyassa bhedā
parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā. Sādhu kho mārisa moggallāna, saṅghe
aveccappasādena samannāgamanaṃ hoti: "supaṭipanno bhagavato sāvakasaṅgho,
ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho,
sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā
esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ
puññakkhettaṃ lokassā"ti. Saṅghe aveccappasādena samannāgamana hetu kho mārisa
moggallāna, evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ
upapannā. Sādhu kho mārisa moggallāna," ariyakantehi sīlehi samannāgamanaṃ hoti
akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi
samādhisaṃvattanikehi. Ariyakantehi silehi samannāgamanahetu kho mārisa moggallāna,
evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannāti.

11. 2. 10

Tatiya devacārikasuttaṃ

3788. Atha kho bhagavā seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya
pasāritaṃ vā bāhaṃ sammiñjeyya, evamevaṃ1 jetavane antarahito devesu tāvatiṃsesu
pāturahosi. Atha kho sambahulā tāvatiṃsakāyikā devatāyo yena bhagavā tenupasaṅkamiṃsu.
Upasaṅkamitvā bhagavantaṃ [PTS Page 368] [\q 368/] abhivādetvā ekamantaṃ
aṭṭhaṃsu. Ekamantaṃ ṭhitā kho tā devatāyo bhagavā etadavoca: sādhu kho āvuso, buddhe
aveccappasādena samannāgamanaṃ hoti: "itipi so bhagavā arahaṃ sammā sambuddho
vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṃ
buddho bhagavā"ti. Buddhe aveccappasādena samannāgamanahetu kho āvuso,
evamidhekacce sotāpannā2 avinipātadhammā niyatā sambodhiparāyaṇā. Sādhu kho āvuso,
dhamme aveccappasādena samannāgamanaṃ hoti: "svākkhāto bhagavatā dhammo
sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. Dhamme
aveccappasādena samannāgamana hetu kho āvuso, evamidhekacce sotāpannā
avinipātadhammā niyatā sambodhiparāyaṇā. Sādhu kho āvuso saṅghe aveccappasādena
samannāgamanaṃ hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato
sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaeṭipanno bhagavato
sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho
āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassā"ti.
Saṅghe aveccappasādena samannāgamana hematu dho āvuso, evamidhekacce sotāpannā
avinipātadhammā niyatā sambodhiparāyaṇā. Sādhu kho āvuso, " ariyakantehi sīlehi
samannāgamanaṃ hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi
viññupapasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi. Ariyakantehi sīlehi
samannāgamanahetu kho āvuso, evamidhekacce sotāpannā avinipātadhammā niyatā
sambodhiparāyaṇāti.

---------------------------
1. Evameva-machasaṃ, syā.
2. Evamidhekacce sattā sotāpannā-machasaṃ, syā.

[BJT Page 180] [\x 180/]

Sādhu kho marisa, buddhe aveccappasādena samannāgamanaṃ hoti "itipi so bhagavā arahaṃ
sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathi
satthā devamanussānaṃ buddho bhagavā"ti. Buddhe aveccappasādena samannāgamanahetu
kho mārisa, evamayaṃ pajā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā. Sādhu
kho mārisa, dhamme aveccappasādena samannāgamanaṃ hoti "svākkhāto bhagavatā
dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti.
Dhamme aveccappasādena samannāgamanahetu kho mārisa, evamayaṃ pajā sotāpannā
avinipātadhammā niyatā sambodhiparāyaṇā. Sādhu kho mārisa, saṅghe aveccappasādena
samannāgamanaṃ hoti "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato
sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭinno bhagavato
sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho
āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti.
Saṅghe aveccappasādena samannāgamanahetu kho mārisa evamayaṃ pajā sotāpannā
avinipātadhammā niyatā sambodhiparāyaṇā. Sādhu kho mārisa, " ariyakantehi sīlehi
samannāgamanaṃ hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi
viññuppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi. Ariyakantehi sīlehi
samannāgamanahetu kho marisa, evamayaṃ pajā sotāpannā avinipātadhammā niyatā
sambodhiparāyaṇāti.

Rājakārāmavaggo dutiyo.

Tatruddānaṃ:

Sahassabrāhmaṇānandā duggatī ca vinipāto,
Mittāmaccā duve vuttā tayo ca devacārikāti.

[BJT Page 182] [\x 182/]

3. Sārakāni1vaggo

11. 3. 1.

Mahānāmasuttaṃ

[PTS Page 369] [\q 369/]

3789. Ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Atha kho
mahānāmo sakko yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā
ekamantaṃ nisīdi. Ekamantaṃ nisinno kho mahānāmo sakko bhagavantaṃ etadavoca: "idaṃ
bhante, kapilavatthu iddhañceva phītañca bāhujaññaṃ2 ākiṇṇamanussaṃ
sambādhabyuhaṃ3. So khvāhaṃ bhante, bhagavantaṃ payirupāsitvā manobhāvanīyaṃ vā
bhikkhuṃ4, sāyanhasamayaṃ kapilavatthuṃ pavisanto bhantenapi* hatthinā samāgacchāmi.
Bhantenapi assena samāgacchāmi. Bhantenapi purisena samāgacchāmi. Tassa mayhaṃ
bhante, tasmiṃ samaye mussateva bhagavantaṃ ārabbha sati. Mussati dhammaṃ ārabbha sati
mussati saṅghaṃ ārabbha sati. Tassa mayhaṃ bhante, evaṃ hoti: "imehi cāhaṃ samaye kālaṃ
kareyyaṃ kā mamassa5 gati, ko abhisamparāyo"ti?

Mā bhāyi mahānāma, mā bhāyi mahānāma apāpakaṃ te maraṇaṃ bhavissati, apāpikā
kālakiriyā6. Yassa kassaci mahānāma, dīgharattaṃ saddhāparibhāvitaṃ cittaṃ,
sīlaparibhāvitaṃ cittaṃ, sutaparibhāvitaṃ cittaṃ, cāgaparibhāvitaṃ cittaṃ, paññāparibhāvitaṃ
cittaṃ, tassa yo hi khvāyaṃ kāyo rūpī cātummahābhūtiko mātāpettikasambhavo [PTS Page
370] [\q 370/] odanakummāsūpacayo
aniccucchādanaparimaddanabhedanaviddhaṃsanadhammo, taṃ idheva7 kākā vā khādanti,
gijjhā vā khādanti, kulalā vā khādanti, supānā8 vā khādanti, sigālā vā khādanti, vividhā vā
pāṇakajātā khādanti, yañca khvassa cittaṃ dīgharattaṃ saddhāparibhāvitaṃ,
sīlaparibhāvitaṃ, sutaparibhāvitaṃ, cāgaparibhāvitaṃ, paññāparibhāvitaṃ, taṃ uddhaṃgāmī
hoti visesagāmī.

-------------------------
1. Saraṇāni-machasaṃ.
2. Bahujanaṃ-sīmu, sī2.
3. Sambādhavyuhaṃ-syā.
4. Mano bhāvanīye vā bhikkhu
5. Kā mayhaṃ-machasaṃ, syā,
6. Kālaṃkiriyā-machasaṃ.
7. Imeva-syā.
8. Sunakhā-machasaṃ, syā.
* Vibbhantena-aṭṭhakathā.

[BJT Page 184] [\x 184/]

Seyyathāpi mahānāma, balavā puriso sappikumbhaṃ vā telakumbhaṃ vā gambhīraṃ
udakarahadaṃ ogāhetvā bhindeyya, tatra yāssa1 sakkharā vā kaṭhalā vā sā adhogāmī assa.
Yañca khvassa tatra sappi vā telaṃ vā taṃ uddhaṅgāmī assa visesagāmi. Evameva kho
mahānāma, yassa kassaci dīgharattaṃ saddhāparibhāvitaṃ cittaṃ sīlaparibhāvitaṃ cittaṃ,
sutaparibhāvitaṃ cittaṃ, cāgaparibhāvitaṃ cittaṃ, paññāparibhāvitaṃ cittaṃ, tassa yo hi
khvāyaṃ kāyo rūpī cātummahābhūtiko matāpettikasambhavo odanakummāsūpacayo
aniccucchādanaparimaddanabhedanaviddhaṃsanadhammo, taṃ idheva kākā vā khādanti,
gijjhā vā khādanti, kulalā vā khādanti, supānā vā khādanti, sigālā vā khādanti, vividhā vā
pāṇakajātā khādanti, yañca khvassa cittaṃ saddhāparibhāvitaṃ, sīlaparibhāvitaṃ,
sutaparibhāvitaṃ, cāgaparibhāvitaṃ, paññāparibhāvitaṃ cittaṃ taṃ uddhaṅgāmī hoti
visesagāmī. Tuyhaṃ kho pana mahānāma, dīgharattaṃ saddhāparibhāvitaṃ cittaṃ
sīlaparibhāvitaṃ, sutaparibhāvitaṃ, cāgaparibhāvitaṃ, paññāparibhāvitaṃ. Mā bhāyi
mahānāma, ma bhāyi mahānāma, apāpakaṃ te maraṇaṃ bhavissati. Apāpikā kālakiriyāti.

11. 3. 2

Dutiya mahānāmasuttaṃ

[PTS Page 371] [\q 371/]

3790. Ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Atha kho
mahānāmo sakko yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā
ekamantaṃ nisīdi. Ekamantaṃ nisinno kho mahānāmo sakko bhagavantaṃ etadavoca: "idaṃ2
bhante, kapilavatthu iddhañceva phītañca bāhujaññaṃ ākiṇṇamanussaṃ sambādhabyuhaṃ.
So khvāhaṃ bhante, bhagavantaṃ vā payirupāsitvā manobhāvaniyaṃ vā bhikkhuṃ,
sāyanhasamayaṃ kapilavatthuṃ pavisanto bhantenapi hatthinā samāgacchāmi. Bhantepi
assena samāgacchāmi. Bhantepi rathena samāgacchāmi. Bhantepi sakaṭena gacchāmi.
Bhantepi purisena samāgacchāmi. Tassa mayhaṃ bhante, tasmiṃ samaye mussateva
bhagavantaṃ ārabbha sati, mussati dhammaṃ ārabbha sati, mussati saṅghaṃ ārabbha sati,
tassa mayhaṃ bhante, evaṃ hoti: imamhi cāhaṃ samaye kālaṅkareyyaṃ kā mamassa gati, ko
abhisamparāyo"ti?

---------------------------
1. Yā assa-machasaṃ, syā.
2. Idha-sī2.

[BJT Page 186] [\x 186/]

Mā bhāyi mahānāma. Mā bhāyi, mahānāma, apāpakaṃ te maraṇaṃ bhavissati, apāpikā
kālakiriyā. Catūhi bho mahānāma, dhammehi samannāgato ariyasāvako nibbānaninno hoti
nibbānapoṇo nibbānapabbāro. Katamehi catūhi: idha mahānāma, ariyasāvako buddhe
aveccappasādena samannāgato hoti: "itipi so bhagavā arahaṃ sammā sambuddho
vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṃ
buddho bhagavā"ti. Dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā
dhammā sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. Saṅghe
aveccappasādena samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno
bhagavato sāvakasaḍaṅgho ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno
bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato
sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ
lokassāti. " Ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi
akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi. Seyyathāpi
mahānāma, rukkho pācīnaninno pācīnapoṇo pācīnapabbhāro, so mūle chinno katamena
papateyyāti1? Yena bhante, ninno yena poṇo yena pabbhāroti. Evameva kho mahānāma,
imehi catūhi dhammehi samannāgato ariyasāvako nibbānaninno hoti nibbānapoṇo
nibbānapabbhāroti.

11. 3. 3.

Tatiya mahānimasuttaṃ

3781. Ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Atha kho
mahānāmo sakko yena godhā sakko tenupasaṅkami. Upasaṅkamitvā godhaṃ sakkaṃ
etadavoca: [PTS Page 372] [\q 372/] "katīhi tvaṃ godhe, dhammehi samannāgataṃ
sotāpannaṃ puggalaṃ ājānāsi avinipātadhammaṃ niyataṃ sambodhiparāyaṇanti"? Tīhi
khvāhaṃ mahānāma, dhammehi samannāgataṃ sotāpattaṃ puggalaṃ ājānāmi
avinipātadhammaṃ niyataṃ sambodhiparāyaṇaṃ. Katamehi tīhi: idha mahānāma,
ariyasāvako buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaṃ sammā
sambuddho vijajācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā
devamanussānaṃ buddho bhagavā"ti. Dhamme aveccappasādena samannāgato hoti:
"svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ
veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgato hoti: supaṭipanno bhagavato
sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato
sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni
aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo
añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti". Imehi kho'haṃ mahānāma, tīhi
dhammehi samannāgataṃ sotāpannaṃ puggalaṃ ājānāmi avinipātadhammaṃ niyataṃ
sambodhiparāyaṇaṃ.
Tvaṃ pana mahānāma, katīhi dhammehi samannāgataṃ sotāpannaṃ puggalaṃ ājānāsi
avinipātadhammaṃ niyataṃ sambodhiparāyaṇanti? Catūhi khvāhaṃ bho godhe, dhammehi
samannāgataṃ sotāpannaṃ puggalaṃ ājānāmi avinipātadhammaṃ niyataṃ
sambodhiparāyaṇaṃ katamehi catūhi: idha bho godhe, ariyasāvako buddhe
aveccappasādena samannāgato hoti: "itipi so bhagavā arahaṃ sammā sambuddho
vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṃ
buddho bhagavāti" dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā
dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. Saṅghe
aveccappasādena samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno
bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno
bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato
sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ
lokassātī" ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi
akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi. Imehi
khvāhaṃ godhe catūhi dhammehi samannāgataṃ sotāpannaṃ puggalaṃ ājānāmi.
Avinipātadhammaṃ niyataṃ sambodhiparāyanti. Āgamehi tvaṃ mahānāma, āgamehi tvaṃ
mahānāma, bhagavāva etaṃ jāneyya etehi dhammehi samannāgataṃ vā asamannāgataṃ vāti.
Āyāma godhe, yena bhagavā tenupasaṅkameyyāma upasaṅkamitvā2 bhagavato etamatthaṃ
ārocessāmāti.

---------------------------
1. Mūle chinne-syā, mūlacchinno-machasaṃ. 2. Upasaṅkamma-sīmu, sī. 2

[BJT Page 188] [\x 188/]

[PTS Page 373] [\q 373/]

Atha kho mahānāmo ca sakko godhā ca sakko yena bhagavā tenupasaṅkamiṃsu.
Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinno kho
mahānāmo sakko bhagavantaṃ etadavoca: "idhāhaṃ bhante, yena godhā sakko
tenupasaṅkamiṃ upasaṅkamitvā godhaṃ sakkaṃ etadavocaṃ: katīhi tvaṃ godhe, dhammehi
samannāgataṃ sotāpannaṃ puggalaṃ ājānāsi avinipātadhammaṃ niyataṃ
sambodhiparāyaṇanti? Evaṃ vutte bhante, godhā sakko maṃ etadavoca:

Tīhi khvāhaṃ mahānāma, dhammehi samannāgataṃ sotāpannaṃ puggalaṃ ājānāmi
avinipātadhammaṃ niyataṃ sambodhiparāyaṇaṃ. Katamehi tīhi: idha mahānāma,
ariyasāvako buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaṃ sammā
sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā
devamanussānaṃ buddho bhagavāti. Dhamme aveccappasādena samannāgato hoti:
"svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ
veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgato hoti: "supaṭipanno bhagavato
sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato
sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni
aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo
añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassā"ti. Imehi kho'haṃ mahānāma, tīhi
dhammehi samannāgataṃ sotāpannaṃ puggalaṃ ājānāmi avinipātadhammaṃ niyataṃ
sambodhiparāyaṇaṃ. Tvaṃ pana mahānāma, katīhi dhammehi samannāgataṃ sotāpannaṃ
puggalaṃ ājānāsi avinipātadhammaṃ niyataṃ sambodhiparāyaṇanti? Evaṃ vutte'haṃ1
bhante, godhaṃ sakkaṃ etadavocaṃ:

Catūhi khvāhaṃ godhe, dhammehi samannāgataṃ sotāpannaṃ puggalaṃ ājānāmi
avinipātadhammaṃ niyataṃ sambodhiparāyaṇaṃ. Katamehi catūhi: idha godhe, ariyasāvako
buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaṃ sammā sambuddho
vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṃ
buddho bhagavā"ti. Dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā
dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. Saṅghe
aveccappasādena samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno
bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno
bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato
sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ
lokassāti. " Ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi
akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi. Imehi
kho'haṃ godhe, catūhi dhammehi samannāgataṃ sotāpannaṃ puggalaṃ ājānāmi
avinipātadhammaṃ niyataṃ sambodhiparāyaṇanti. Evaṃ vutte bhante, godhā sakko maṃ
etadavoca:

Āgamehi tvaṃ mahānāma, āgamehi tvaṃ mahānāma, bhagavāva etaṃ jāneyya etehi
dhammehi samannāgataṃ vā asamannāgataṃ vāti. [PTS Page 374] [\q 374/] idha' bhante,
kocideva dhammasamuppādo2 uppajjeyya ekato assa bhagavā, ekato bhikkhusaṅgho ca
yeneva bhagavā tenevāhaṃ assaṃ. Evaṃ pasannaṃ maṃ bhante, bhagavā dhāretu.

Idha bhante, kocideva dhammasamuppādo2 uppajjeyya ekato assa bhagavā ekato
bhikkhusaṅgho, ekato bhikkhunīsaṅgho ca, yeneva bhagavā tenevāhaṃ assaṃ. Evaṃ
pasannaṃ maṃ bhante, bhagavā dhāretu.

---------------------------
1. Vuttāhaṃ-machasaṃ, syā.
2. Dhammo samuppādo-machasaṃ.
3. Bhikkhusaṅgho bhikkhunīsaṅgho ca-machasaṃ.

[BJT Page 190] [\x 190/]

Idha bhante, kocideva dhammasamuppādo uppajjeyya ekato assa bhagavā ekato
bhikkhusaṅgho, ekato bhikkhunīsaṅgho, upāsakā ca. Yeneva bhagavā tenevāhaṃ assaṃ, evaṃ
pasannaṃ maṃ bhante, bhagavā dhāretu.

Idha bhante, kocideva dhammasamuppādo uppajjeyya. Ekato assa bhagavā ekato
bhikkhusaṅgho, ekato bhikkhunīsaṅgho, upāsakā upāsikāyo ca, yeneva bhagavā tenevāhaṃ
assaṃ evaṃ pasannaṃ maṃ bhante, bhagavā dhāretu.

Idha bhante, kocideva dhammasamuppādo uppajjeyya. Ekato assa bhagavā ekato
bhikkhusaṅgho, ekato bhikkhunīsaṅgho, upāsakā upāsikāyo sādavako ca, loko1 samārako
sabrahmako sassamaṇabrāhmaṇī pajā sadevamanussā. Yeneva bhagavā tenevāhaṃ assaṃ,
evaṃ pasannaṃ maṃ bhante, bhagavā dhāretūti.

Evaṃvādī tvaṃ godhe, mahānāmaṃ sakkaṃ kiṃ vadesīti? Evaṃvādāhaṃ bhante, mahānāma
sakkaṃ na kiñci vadāmi aññatra kalyāṇā aññatra kusalāti.

11. 3. 4
Sarakānisuttaṃ

[PTS Page 375] [\q 375/]

3792. Ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Tena kho
panasamayena sarakāni2 sakko kālakato hoti. So bhagavatā vyākato sotāpanno
avinipātadhammo niyato sambodhiparāyaṇoti. Tatra sudaṃ sambahulā sakkā saṅgamma
samāgamma ujjhāyanti, khīyanti, vipācenti: "acchariyaṃ vata bho abbhutaṃ vata bho,
etthadāni ko na sotāpanno bhavissati, yatra hi nāma sarakāni sakko kālakato so bhagavatā
vyākato sotāpanno avinipātadhammo niyato sambodhiparāyaṇoti. Sarakāni sakko
sikkhādubbalyamāpādi, majjapānaṃ apāyī"ti.

---------------------------
1. Sadevako loko-sīmu, sī2.
2. Saraṇāni-machasaṃ.

[BJT Page 192] [\x 192/]

Atha kho mahānāmo sakko yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ
abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho mahānāmo sakko bhagavantaṃ
etadavoca: "idha bhante, sarakāni sakko kālakato. So bhagavatā vyākato sotāpanno
avinipātadhammo niyato sambodhiparāyaṇoti tatra sudaṃ bhante, sambahulā sakkā
saṅgamma samāgamma ujjhāyanti khīyanti vipācenti: "acchariyaṃ vata bho, abbhutaṃ vata
bho, etthadāni ko na sotāpanno bhavissati. Yatra hi nāma sarakāni sakko kālakato, so
bhagavatā vyākato "sotāpanno avinipātadhammo niyato sambodhiparāyaṇo"ti, sarakāni
sakko sikkhādubbalyamāpādi, majjānaṃ apāyī"ti.

Yo so mahānāma, dīgharattaṃ upāsako buddhaṃ saraṇaṃ gato, dhammaṃ saraṇaṃ gato,
saṅghaṃ saraṇaṃ gato so kathaṃ vinipātaṃ gaccheyya. Yaṃ hi taṃ mahānāma,
sammāvadamāno vadeyya, dīgharattaṃ upāsako buddhaṃ saraṇaṃ gato, dhammaṃ saraṇaṃ
gato, saṅghaṃ saraṇaṃ gatoti sarakāniṃ sakkaṃ sammā vadamāno vadeyya [PTS Page 376]
[\q 376/] sarakāni mahānāma, sakko dīgharattaṃ upāsako buddhaṃ saraṇaṃ gato,
dhammaṃ saraṇaṃ gato, saṅghaṃ saraṇaṃ gato. So kathaṃ vinipātaṃ gaccheyya?

Idha mahānāma, ekacco puggalo buddhe aveccappasādena samannāgato hoti: "itipi so
bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro
purisadammasārathī satthā devamanussānaṃ buddho bhagavā"ti. Dhamme aveccappasādena
samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko
paccattaṃ veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgato hoti: "supaṭipanno
bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato
sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni
aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo
añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassā"ti hāsupañño1 javanapañño vimuttiyā ca
samannāgato. So āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme
sayaṃ abhiññā sacchikatvā upasampajja viharati. Ayampi kho mahānāma, puggalo
parimutto nirayā, parimutto tiracchānayoniyā, parimutto pettivisayā, parimutto
apāyaduggativinipātā.

Idha mahānāma, ekacco puggalo buddhe aveccappasādena samannāgato hoti: "itipi so
bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro
purisadammasārathī satthā devamanussānaṃ buddho bhagavā"ti. Dhamme aveccappasādena
samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko
paccattaṃ veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgato hoti: "supaṭipanno
bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato
sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni
aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo
añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassā"ti hāsupañño javanapañño na ca vimuttiyā
samannāgato. So pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti.
Tattha parinibbāyī anāvattidhammo tasmā2 lokā. Ayampi kho mahānāma, puggalo
parimutto nirayā, parimutto tiracchānayoniyo, parimutto pettivisayā, parimutto
apāyaduggativinipātā.

--------------------------
1. Hāsapañño-machasaṃ, syā.
2. Asmā lokā-syā.

[BJT Page 194] [\x 194/]

Idha pana mahānāma ekacco puggalo buddhe aveccappasādena samannāgato hoti: "itipi so
bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro
purisadammasārathī satthā devamanussānaṃ buddho bhagavā"ti. Dhamme aveccappasādena
samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko
paccattaṃ veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgato hoti: "supaṭipanno
bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato
sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni
aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo
añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti. " Na hāsupañño na javanapañño na ca
vimuttiyā samannāgato. So tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā
sakadāgāmī hoti sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karoti. Ayampi kho
mahānāma, puggalo parimutto nirayā, parimutto tiracchānayoniyo, parimutto pettivisayā,
parimutto apāyaduggativinipātā.

[PTS Page 377] [\q 377/]
Idha pana mahānāma ekacco puggalo buddhe aveccappasādena samannāgato hoti: "itipi so
bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro
purisadammasārathī satthā devamanussānaṃ buddho bhagavā"ti. Dhamme aveccappasādena
samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko
paccattaṃ veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgato hoti: "supaṭipanno
bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato
sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni
aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo
añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti. " Na hāsupañño na javanapañño na ca
vimuttiyā samannāgato. So tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno hoti
avinipātadhammo niyato sambodhiparāyaṇo. Ayampi kho mahānāma, puggalo parimuttā
nirayā, parimutto tiracchānayoniyo, parimutto pettivisayā, parimutto apāyaduggativinipātā.

Idha pana mahānāma ekacco puggalo buddhe aveccappasādena samannāgato hoti: "itipi so
bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro
purisadammasārathī satthā devamanussānaṃ buddho bhagavā"ti. Dhamme aveccappasādena
samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko
paccattaṃ veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgato hoti: "supaṭipanno
bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato
sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni
aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo
añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti. " Na hāsupañño na javanapañño na ca
vimuttiyā samannāgato, api cassa ime dhammā honti saddhindriyaṃ viriyindrayaṃ
satindriyaṃ samādhindriyaṃ paññindriyaṃ. Tathāgatappaveditā cassa dhammā paññāya
mattaso nijjhānaṃ khamanti. Ayampi kho mahānāma, puggalo agantā nirayaṃ, agantā
tiracchānayoniṃ, agantā pettivisayaṃ, agantā apāyaduggativinipātaṃ.

Idha pana mahānāma ekacco puggalo buddhe aveccappasādena samannāgato hoti: "itipi so
bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro
purisadammasārathī satthā devamanussānaṃ buddho bhagavā"ti. Dhamme aveccappasādena
samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko
paccattaṃ veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgato hoti: "supaṭipanno
bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato
sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni
aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo
añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti. " Na hāsupañño na javanapañño na ca
vimuttiyā samannāgato, api cassa ime dhammā honti saddhindriyaṃ viriyindrayaṃ
satindriyaṃ samādhindriyaṃ paññindriyaṃ. Tathāgate cassa saddhāmattaṃ hoti, pemamattaṃ.
Ayampi kho mahānāma, puggalo agantā nirayaṃ, agantā tiracchānayoniṃ, agantā
pettivisayaṃ, agantā apāyaduggativinipātaṃ.

Ime cepi mahānāma, mahāsālā subhāsitaṃ dubbhāsitaṃ ājāneyyuṃ, ime cāhaṃ mahāsāle
vyākareyyaṃ: "sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā"ti. Kimaṅga pana
sarakāniṃ sakkaṃ. Sarakāni mahānāma, sakko maraṇakāle pana sikkhaṃ1 samādiyīti.

--------------------------
1. Maraṇakāle sikkhaṃ-machasaṃ, syā.

[BJT Page 196] [\x 196/]

11. 3. 5

Dutiya sarakāni suttaṃ

3793. Ekaṃ samayaṃ bhagavā sakkesu viharati [PTS Page 378] [\q 378/]
kapilavatthusmiṃ nigrodhārāme. Tena kho pana samayena sarakāni sakko kālakato hoti. So
bhagavatā vyākato: "sotāpanno avinipātadhammo niyato sambodhiparāyaṇo"ti. Tatra sudaṃ
sambahulā sakkā saṅgamma samāgamma ujjhāyanti khīyanti vipācenti: "acchariyaṃ vata bho
abbhutaṃ vata bho, etthadāni ko na sotāpanno bhavissati. Yatra hi nāma sarakāni sakko
kālakato so bhagavatā vyākato 'sotāpanno avinipātadhammo niyato sambodhiparāyaṇo'ti.
Sarakāni sakko sikkhāya aparipūrakārī ahosī"ti.

Atha kho mahānāmo sakko yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ
abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho mahānāmo sakko bhagavantaṃ
etadavoca: "idha bhante, sarakāni sakko kālakato. So bhagavatā vyākato: 'sotāpanno
avinipātadhammo niyato sambodhiparāyaṇo'ti. Tatra sudaṃ bhante sambahulā sakkā
saṅgamma samāgamma ujjhāyanti khīyanti vipācenti: acchariyaṃ vata bho, abbhutaṃ vata
bho, ettha'dāni kho na sotāpanno bhavissati. Yatra hi nāma sarakāni sakko kālakato, so
bhagavatā vyākato: 'sotāpanno avinipātadhammo niyato sambodhiparāyaṇo'ti, sarakāni
sakko sikkhāya aparipūrakārī ahosī"ti.

Yo so mahānāma, dīgharattaṃ upāsako buddhaṃ saraṇaṃ gato dhammaṃ saraṇaṃ gato
saṅghaṃ saraṇaṃ gato, so kathaṃ vinipātaṃ gaccheyya. Yaṃ hi taṃ mahānāma, sammā
vadamāno vadeyya: "dīgharattaṃ upāsako buddhaṃ saraṇaṃ gato dhammaṃ saraṇaṃ gato
saṅghaṃ saraṇaṃ gato"ti. Sarakāniṃ sakkaṃ sammā vadamāno vadeyya. Sarakāni mahānāma,
sakko dīgharattaṃ upāsako buddhaṃ saraṇaṃ gato, dhammaṃ saraṇaṃ gato, saṅghaṃ
saraṇaṃ gato, so kathaṃ vinipātaṃ gaccheyya.

Idha, mahānāma, ekacco puggalo buddhe ekantigato1 hoti abhippasanno: "itipi so bhagavā
arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro
purisadammasārathī satthā devamanussānaṃ buddho bhagavā"ti. Dhamme ekantigato 1 hoti
abhippasanno: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko
paccattaṃ veditabbo viññūhī"ti. Saṅghe ekantigato 1 hoti abhippasanno: "supaṭipanno
bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato
sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni
aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo
añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassā"ti hāsupañño javanapañño vimuttiyā ca
samannāgato. So āsavānaṃ khayā āsavānaṃ ceto vimuttiṃ paññāvimuttiṃ diṭṭheva dhamme
sayaṃ abhiññā sacchikatvā upasampajja viharati. Ayampi kho mahānāma, puggalo
parimutto nirayā, parimutto tiracchānayoniyo, parimutto pettivisayā, parimutto
apāyaduggativinipātā.

--------------------------
1. Ekantagato-machasaṃ, syā.

[BJT Page 198] [\x 198/]

Idha pana mahānāma, ekacco puggalo buddhe ekantigato hoti abhippasanno: "itipi so
bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro
purisadammasārathī satthā devamanussānaṃ buddho bhagavāti. Dhamme ekantigato hoti
abhippasanno: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko
paccattaṃ veditabbo viññūhī"ti. Saṅghe ekantigato hoti abhippasanno: "supaṭipanno
bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato
sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni
aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo
añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassā"ti. Hāsupañño javanapañño na ca
vimuttiyā samannāgato. So pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā antarā
parinibbāyī hoti. Upahacca parinibbāyī hoti. Sasaṅkhāraparinibbāyī hoti.
Asaṅkhāraparinibbāyī1 hoti. Uddhaṃsoto hoti akaṇiṭṭhagāmī. Ayampi kho mahānāma,
puggalo parimutto nirayā, parimutto tiracchānayoniyo, parimutto pettivisayā, parimutto
apāyaduggativinipātā.

Idha pana mahānāma, ekacco puggalo buddhe ekantigato hoti abhippasanno: "itipi so
bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro
purisadammasārathī satthā devamanussānaṃ buddho bhagavāti. Dhamme ekantigato hoti
abhippasanno: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko
paccattaṃ veditabbo viññūhī"ti. Saṅghe ekantigato hoti abhippasanno: "supaṭipanno
bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato
sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni
aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo
añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassā"ti. Na hāsupañño na javanapañño na ca
vimuttiyā samannāgato. So tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā
sakadāgāmī hoti, sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karoti. Ayampi kho
mahānāma, [PTS Page 379] [\q 379/] puggalo parimutto nirayā, parimutto
tiracchānayoniyo, parimutto pettivisayā, parimutto apāyaduggativinipātā.

Idha pana mahānāma, ekacco puggalo buddhe ekantigato hoti abhippasanno: "itipi so
bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro
purisadammasārathi satthā devamanussānaṃ buddho bhagavā"ti. Dhamme ekantigato hoti
abhippasanno: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko
paccattaṃ veditabbo viññūhī"ti. Saṅghe ekantigato hoti abhippasanno: "supaṭipanno
bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato
sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni
aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo
añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassā"ti. Na hāsupañño na javanapañño na ca
vimuttiyā samannāgato so tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno hoti
avinipātadhammo niyato sambodhiparāyaṇoti. Ayampi kho mahānāma, puggalo parimutto
nirayā, parimutto tiracchānayoniyo, parimuttopettivisāyā, parimutto apāyaduggativinipātā.

Idha pana mahānāma, ekacco puggalo nahave kho buddhe ekantigato hoti abhippasanno, na
dhamme ekantigato hoti abhippasanno, na saṅghe ekantigato hoti abhippasanno, na
hāsupaññā na javanapaññā na ca vimuttiyā samannāgato. Api cassa ime dhammā honti:
saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññandriyaṃ. Tathāgatappaveditā
cassa dhammā paññāya mattaso nijjhānaṃ khamanti. Ayampi kho mahānāma puggalo
agantā nirayaṃ, agantā tiracchānayoniṃ, agantā pettivisayaṃ, agantā apāyaduggativinipātaṃ.

Idha pana mahānāma, ekacco puggalo na heva kho buddhe ekantigato hoti abhippasanno.
Na dhamme ekantigato hoti abhippasanno. Na saṅghe ekantigato hoti abhippasanno. Na
hāsupañño na javanapañño na ca vimuttiyā samannāgato. Api cassa ime dhammā honti:
saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ. Tathāgate cassa
saddhāmattaṃ hoti. Pemamattaṃ ayampi kho mahānāma, puggalo agantā nirayaṃ, agantā
tiracchānayoniṃ, agantā pettivisayaṃ, agantā apāyaduggati vinipātaṃ.

------------------------
1. Asaṅkhāraparinibbāyī hoti sasaṅkhāraparinibbāyi-machasaṃ, syā.

[BJT Page 200] [\x 200/]

Seyyathāpi mahānāma, dukkhettaṃ dubbhūmiṃ1 avihatakhāṇukaṃ, bījāni cassu2 khaṇḍāni
pūtīni vātātapahatāni asārādāni asukhasayitāni, devo ca na sammādhāraṃ anuppaveccheyya
api nu tāni bījāni vuddhiṃ virūḷahiṃ vepullaṃ āpajjeyyunti? No hetaṃ bhante, evameva kho
mahānāma, idha dhammo durakkhāto hoti duppavedito aniyyāniko anupasamasaṃvattaniko
asammāsambuddhappavedito idamahaṃ dukkhettasmiṃ vadāmi. [PTS Page 380] [\q 380/]
tasmiñca dhamme sāvako viharati dhammānudhammapaṭipanno sāmīcipaṭipanno
anudhammacārī idamahaṃ dubbījasmiṃ vadāmi.

Seyyathāpi mahānāma, sukhettaṃ3 subhumiṃ5 suvihatakhāṇukaṃ bījānicassu akhaṇḍāni
apūtīni āvātātapahatāni sārādāni sukhasayitāni, devo ca sammā dhāraṃ anuppaveccheyya,
api nu tāni bījāni vuddhiṃ virūḷhiṃ vepullaṃ āpajjeyyunti? Evaṃ bhante, evameva kho
mahānāma, idha dhammo svākkhāto hoti suppavedito niyyāniko upasamasaṃvattaniko
sammāsambuddhappavedito. Idamahaṃ sukhettasmiṃ vadāmi. Tasmiñca dhamme sāvako
viharati dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī. Idamahaṃ
subījasmiṃ vadāmi. Kimaṅga pana sarakāniṃ sakkaṃ, sarakāni mahānāma sakko maraṇakāle
sikkhāya paripūrakāri ahosīti.

11. 3. 6

Anāthapiṇḍika suttaṃ

3794. Tena kho pana samayena anāthapiṇḍiko gahapati ābādhiko hoti dukkhito
bāḷhagilāno. Atha kho anāthapiṇḍiko gahapati aññataraṃ purisaṃ āmantesi: "ehi tvaṃ
ambho purisa, yenāyasmā sāriputto tenupasaṅkama, upasaṅkamitvā mama vacanena
āyasmato sāriputtassa pāde sirasā vanda, "anāthapiṇḍiko bhante, gahapati ābādhiko hoti
dukkhito bāḷhagilāko, so āyasmato sāriputtassa pāde sirasā vandatī"ti. Evañca vadehi:
"sādhu kira bhante, āyasmā sāriputto yena anāthapiṇḍikassa gahapatissa nivesanaṃ
tenupasaṅkamatu anukampaṃ upādāyā"ti.
[PTS Page 381] [\q 381/]
Evaṃ bhantehi kho so puriso anāthapiṇḍikassa gahapatissa paṭissutvā yenāyasmā sāriputto
tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ sāriputtaṃ abhivādetvā ekamantaṃ nisīdi.
Ekamantaṃ nisinno kho so puriso āyasmantaṃ sāriputtaṃ etadavoca: "anāthapiṇḍiko bhante,
gahapati ābādhiko hoti dukkhito bāḷhagipāno. So āyasmato sāriputtassa pāde sirasā vandati,
evañca vadeti: "sādhukira bhante, āyasmā sāriputto yena aṇāthapiṇḍikassa gahapatissa
nivesanaṃ tenupasaṅkamatu anukampaṃ upādāyā"ti. Adhivāsesi kho āyasmā sāriputto
tuṇhībhāvena.

-------------------------
1. Dubbhumaṃ-sī2.
2. Bījānicassa-sī2.
3. Sukekhattaṃ-syā.
4. Subhumaṃ-sī2.
5. Cassa-syā.

[BJT Page 202] [\x 202/]

Atha kho āyasmā sāriputto pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya āyasmatā
ānandena, pacchāsamaṇena yena anāthapiṇḍikassa gahapatissa nivesanaṃ tenupasaṅkami.
Upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho āyasmā sāriputto anāthapiṇḍikaṃ
gahapatiṃ etadavoca: kacci te gahapati, khamanīyaṃ kacci yāpanīyaṃ kacci dukkhā vedanā
paṭikkamanti no abhikkamanti. Paṭikkamosānaṃ paññāyati no abhikkamoti? Na me bhante,
khamanīyaṃ na yāpanīyaṃ bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti
abhikkamosānaṃ paññāyati no paṭikkamo"ti.

Yathārūpena ca kho gahapati, buddhe appasādena samannāgato assutavā puthujjano kāyassa
bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Tathārūpo te buddhe
appasādo natthi. Atthi ca kho te gahapati, buddhe aveccappasādo: "itipi so bhagavā arahaṃ
sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī
satthā devamanussānaṃ buddho bhagavā"ti. Tañca pana te buddhe aveccappasādaṃ attani
samanupassato ṭhānaso vedanā paṭippassambheyyuṃ1.

Yathārūpena kho gahapati, dhamme appasādena samannāgato assutavā puthujjano kāyassa
bhedā parammaraṇā [PTS Page 382] [\q 382/] apāyaṃ duggatiṃ vinipātaṃ nirayaṃ
upapajjati, tathārūpo te dhamme appasādo natthi atthi ca kho te gahapati, dhamme
aveccappasādo: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko
paccattaṃ veditabbo viññūhī"ti. Tañca pana te dhamme aveccappasādaṃ attani
samanupassato ṭhānaso vedanā paṭippassambheyyuṃ1.

Yathārūpena kho gahapati, saṅghe appasādena samannāgato assutavā puthujjano kāyassa
bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati, tathārūpo te saṅghe
appasādo natthi. Atthi ca kho te gahapati, saṅghe aveccappasādo: "supaṭipanno bhagavato
sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato
sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni
aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo
añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassā"ti. Tañca pana te saṅghe aveccappasādaṃ
attani samanupassato ṭhānaso vedanā paṭippassambhayyuṃ1.

Yathārūpena kho gahapati, dussīlyena samannāgato assutavā puthujjano kāyassa bhedā
parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati, tathārūpaṃ te dussīlyaṃ natthi.
Atthi ca kho te gahapati ariyakantāni sīlāni akhaṇḍāni acchiddāni asabalāni akammāsāni
bhujissāni viññuppasatthāni aparāmaṭṭhāni samādhisaṃvattanikāni. Tāni ca pana te
ariyakantāni sīlāni attani samanupassato ṭhānaso vedanā paṭippassambheyyuṃ.

Yathārūpāya kho gahapati, micchādiṭṭhiyā samannāgato assutavā puthujjano kāyassa bhedā
parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati, tathārūpā te micchādiṭṭhi
natthi atthi ca kho te gahapati, sammādiṭṭhi. Tañca pana te sammādiṭṭhiṃ attani
samanupassato ṭhānaso vedanā paṭippassambheyyuṃ.

--------------------------
1. Paṭippassambheyya-sīmu, machasaṃ.

[BJT Page 204] [\x 204/]

Yathārūpena kho gahapati, micchāsaṅkappena samannāgato assutavā puthujjano kāyassa
bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati, tathārūpo te
micchāsaṅkappo natthi. Atthi ca kho te gahapati, sammāsaṅkappo. Tañca pana te
sammāsaṅkappaṃ attani samanupassato ṭhānaso vedanā paṭippassambheyyuṃ.

[PTS Page 383] [\q 383/]
Yathārūpāya kho gahapati, micchāvācāya samannāgato assutavā puthujjano kāyassa bhedā
parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati, tathārūpā te micchāvācā natthi.
Atthi ca kho te gahapati, sammāvācā tañca pana te sammāvācaṃ attani samanupassato
ṭhānaso vedanā paṭippassambheyyuṃ.

Yathārūpena kho gahapati, micchākammantena samannāgato assutavā puthujjano kāyassa
bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati, tathārūpo te
micchākammanto natthi. Atthi ca kho te gahapati, sammākammanto tañca pana te
sammākammantaṃ attani samanupassato ṭhānaso vedanā paṭippassambheyyuṃ.

Yathārūpena kho gahapati, micchā ājīvena samannāgato assutavā puthujjano kāyassa bhedā
parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati, tathārūpo te micchāājīvo
natthi. Atthi ca kho te gahapati, sammāājīvo tañca pana te sammāājīvaṃ attani
samanupassato ṭhānaso vedanā paṭippassambheyyuṃ.

Yathārūpena kho gahapati, micchāvāyāmena samannāgato assutavā puthujjano kāyassa
bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati, tathārūpo te
micchāvāyāmo natthi. Atthi ca kho te gahapati, sammāvāyāmo. Tañca pana te
sammāvāyāmaṃ attani samanupassato ṭhānaso vedanā paṭippassambheyyuṃ.

Yathārūpāya kho gahapati, micchāsatiyā samannāgato assutavā puthujjano kāyassa bhedā
parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati, tathārūpā te micchāsati natthi.
Atthi ca kho te gahapati, sammāsati tañca pana te sammāsatiṃ attani samanupassato
ṭhānaso vedanā paṭippassambheyyuṃ.

Yathārūpena kho gahapati, micchāsamādhinā samannāgato assutavā puthujjano kāyassa
bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati, tathārūpo te
micchāsamādhi natthi. Atthi ca kho te gahapati, sammāsamādhi tañca pana te
sammāsamādhiṃ attani samanupassato ṭhānaso vedanā paṭippassambheyyuṃ.

[BJT Page 206] [\x 206/]

[PTS Page 384] [\q 384/]

Yathārūpena kho gahapati, micchāñāṇena samannāgato assutavā puthujjano kāyassa bhedā
parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati, tathārūpaṃ te micchāñāṇaṃ
natthi. Atthi ca kho te gahapati, sammāñāṇaṃ tañca pana te sammāñāṇaṃ attani
samanupassato ṭhānaso vedanā paṭippassambheyyuṃ.

Yathārūpāya kho gahapati, micchāvimuttiyā samannāgato assutavā puthujjano kāyassa
bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati, tathārūpā te
micchāvimutti natthi. Atthi ca kho te gahapati, sammāvimutti tañca pana te sammāvimuttiṃ
attani samanupassato ṭhānaso vedanā paṭippassambheyyuṃ.

Atha kho anāthapiṇḍikassa gahapatissa ṭhānaso vedanā paṭippassambhiṃsu. 1 Atha kho
anāthapiṇḍiko gahapati āyasmantaṃ sāriputtaṃ āyasmantañca ānandaṃ sakeneva
thālipākena parivisi. Atha kho anāthapiṇḍiko gahapati, āyasmantaṃ sāriputtaṃ bhuttāviṃ
onītapattapāṇiṃ aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ
kho anāthapiṇḍikaṃ gahapatiṃ āyasmā sāriputto imāhi gāthāhi anumodi:

"Yassa saddhā tathāgate acalā suppatiṭṭhitā,
Sīlañca yassa kalyāṇaṃ ariyakantaṃ pasaṃsitaṃ.

Saṅghe pasādo yassatthi ujubhūtañca dassanaṃ,
Adaḷiddoti taṃ āhu amoghaṃ tassa jīvitaṃ.

Tasmā saddhañca sīlañca pasādaṃ dhammadassanaṃ,
Anuyuñjetha medhāvī saraṃ buddhānasāsananti".

Atha kho āyasmā sāriputto anāthapiṇḍikaṃ gahapatiṃ imāhi gāthāhi anumoditvā
uṭṭhāyāsanā pakkami. [PTS Page 385] [\q 385/] atha kho āyasmā ānando yena bhagavā
tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ
nisinnaṃ kho āyasmantaṃ ānandaṃ bhagavā etadavoca: "handa kuto nu tvaṃ ānanda,
āgacchasi divādivassā"ti. Āyasmatā bhante, sāriputtena anāthapiṇḍiko gahapati iminā ca
iminā ca ovādena ovaditoti. Paṇḍito ānanda, sāriputto mahāpañño ānanda, sāriputto, yatra
hi nāma cattāri sotāpattiyaṅgāni dasahi ākārehi2 vibhajissatīti.

-------------------------
1. Paṭippassambhi-syā.
2. Dasahākārehi-syā, machasaṃ.

[BJT Page 208] [\x 208/]

11. 3. 7

Dutiya anāthapiṇḍika suttaṃ

3795. Tena kho pana samayena anāthapiṇḍiko gahapati ābādhiko hoti dukkhito
bāḷhagilāno. Atha kho anāthapiṇḍiko gahapati aññataraṃ purisaṃ āmantesi: ehi tvaṃ ambho
purisa yenāyasmā ānando tenupasaṅkama. Upasaṅkamitvā mama vacanena āyasmato
ānandassa pāde sirasā vanda, " anāthapiṇḍiko bhante, gahapati ābādhiko dukkhito
bāḷhagilāno, so āyasmato ānandassa pāde sirasā vandatī"ti. Evañca vadehi' "sādhu kira
bhante, āyasmā ānando yena anāthapiṇḍikassa gahapatissa nivesanaṃ tenupasaṅkamatu
anukampaṃ upādāyā"ti.

Evaṃ bhanteti kho so puriso anāthapiṇḍikassa gahapatissa paṭissutvā yenāyasmā ānando
tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ ānandaṃ abhivādetvā ekamantaṃ nisīdi.
Ekamantaṃ nisinno kho so puriso āyasmantaṃ ānandaṃ etadavoca: "anāthapiṇḍiko bhante,
gahapati ābādhiko hoti dukkhito bāḷhagilāno, so āyasmato ānandassa pāde sirasā vandati.
Evañca vadeti: "sādhu kira bhante, āyasmā ānando yena anāthapiṇḍikassa gahapatissa
nivesanaṃ tenupasaṅkamatu anukampaṃ upādāyāti. Adhivāsesi kho āyasmā ānando
tuṇhībhāvena.

Atha kho āyasmā ānando pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena
anāthapiṇḍikassa gahapatissa nivesanaṃ tenupasaṅkami. Upasaṅkamitvā paññatte āsane
nisīdi. Nisajja kho āyasmā ānando anāthapiṇḍikaṃ gahapatiṃ etadavoca: "kacci te gahapati
khamanīyaṃ kacci yāpanīyaṃ kacci dukkhā vedanā paṭikkamanti no abhikkamanti
paṭikkamosānaṃ paññāyati no abhikkamo"ti? Na me bhante, khamanīyaṃ na yāpanīyaṃ
bāḷhā me dukkhā vedanā abhikkamanti, no paṭikkamanti, abhikkamosānaṃ paññāyati no
paṭikkamoti.

[PTS Page 386] [\q 386/]

Catūhi kho gahapati, dhammehi samannāgatassa assutavato puthujjanassa hoti uttāso1 hoti
chambhitattaṃ, hoti samaparāyikaṃ maraṇabhayaṃ. Katamehi catūhi? Idha gahapati,
assutavā puthujjano buddhe appasādena samannāgato hoti. Tañca panassa buddhe
appasādaṃ attani samanupassato hoti uttāso, hoti chambhitattaṃ, hoti samparāyikaṃ
maraṇabhayaṃ.

Punaca'paraṃ gahapati, assutavā puthujjano dhamme appasādena samannāgato hoti. Tañca
panassa dhamme appasādaṃ attani samanupassato hoti uttāso, hoti chambhitattaṃ, hoti
samparāyikaṃ maraṇabhayaṃ.

Punaca'paraṃ gahapati, assutavā puthujjano saṅghe appasādena samannāgato hoti. Tañca
panassa saṅghe appasādaṃ attani samanupassato hoti uttāso, hoti chambhitattaṃ, hoti
samparāyikaṃ maraṇabhayaṃ.

Punaca'paraṃ gahapati, assutavā puthujjano dussīlyena samannāgato hoti. Tañca panassa
dussīlyaṃ attani samanupassato hoti uttāso, hoti chambhitattaṃ, hoti samparāyikaṃ
maraṇabhayaṃ. Imehi kho gahapati, catūhi dhammehi samannāgatassa assutavato
puthujjanassa hoti uttāso, hoti chambhitattaṃ, hoti samparāyikaṃ maraṇabhayaṃ.

------------------------
1. Uttrāso-syā.

[BJT Page 210] [\x 210/]

Catūhi kho gahapati, dhammehi samannāgatassa sutavato ariyasāvakassa na hoti uttāso, na
hoti chambhitattaṃ, na hoti samparāyikaṃ maraṇabhayaṃ katamehi catūhi? Idha gahapati,
sutavā ariyasāvako buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaṃ
sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī
satthā devamanussānaṃ buddho bhagavā"ti. Tañca panassa buddhe aveccappasādaṃ attani
samanupassato na hoti uttāso, na hoti chambhitattaṃ, na hoti samparāyikaṃ maraṇabhayaṃ.

Punaca'paraṃ gahapati, sutavā ariyasāvako dhamme aveccappasādena samannāgato hoti:
svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ
veditabbo viññūhī"ti. Tañca panassa dhamme aveccappasādaṃ attani samanupassato na hoti
uttāso, na hoti chambhitattaṃ. Na hoti samparāyikaṃ maraṇabhayaṃ.

Punaca'paraṃ gahapati sutavā ariyasāvako saṅghe aveccappasādena samannāgato hoti:
supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho,
ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho,
yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo
pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti". Tañca panassa
saṅghe aveccappasādaṃ attani samanupassato na hoti uttāso, na hoti chambhitattaṃ, na hoti
samparāyikaṃ maraṇabhaya.

Punaca'paraṃ gahapati sutavā ariyasāvako ariyakantehi sīlehi samannāgato hoti akhaṇḍehi
acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi
samādhisaṃvattanikehi. Tāni ca panassa ariyakantāni sīlāni attani samanupassato [PTS Page
387] [\q 387/] na hoti uttāso. Na hoti chambhitattaṃ, na hoti samparāyikaṃ
maraṇabhayaṃ. Imehi kho gahapati, catūhi dhammehi samannāgatassa sutavato
ariyasāvakassa na hoti uttāso, na hoti chambhitattaṃ, na hoti samparāyikaṃ maraṇabhayanti.

Nāhaṃ bhante, ānanda, bhāyāmi. Kyāhaṃ bhāyissāmi1, ahaṃ hi bhante buddhe
aveccappasādena samannāgato: "itipi so bhagavā arahaṃ sammā sambuddho
vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṃ
buddho bhagavā"ti. Dhamme aveccappasādena samannāgato : svākkhāto bhagavatā
dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. Saṅghe
aveccappasādena samannāgato : supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno
bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno
bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato
sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ
lokassāti. " Yānimāni2 bhante, bhagavatā gihīsāmīcikāni sikkhāpadāni paññattāni3, nāhaṃ
tesaṃ kiñci attani khaṇḍaṃ samanupassāmīti, lābhā te gahapati, suladdhaṃ te gahapati,
sotāpattiphalaṃ gahapati, vyākatanti.

11. 3. 8

Tatiya anāthapiṇḍikasuttaṃ

3796. Atha kho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami. Upasaṅkamitvā
bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho anāthapiṇḍikaṃ
gahapatiṃ bhagavā etadavoca: yato ca kho gahapati, ariyasāvakassa pañca bhayāni verāni
vūpasantāni4 honti, catūhi ca sotipattiyaṅgehi samannāgato hoti, ariyo cassa ñāyo paññāya
sudiṭṭho hoti suppaṭividdho. So ākaṅkhamāno attanāva attānaṃ vyākareyya:
"khīṇanirayomhi khīṇatiracchānayoniyo khīṇapettivisayo khīṇāpāyaduggativinipāto,
sotāpanno'hamasmi avinipātadhammo niyato sambodhiparāyaṇo". Katamāni pañca bhayāni
verāni vūpasantāni honti:

--------------------------
1. Tyāhaṃ bhāsissāmi-syā.
2. Yāni cimāni-machasaṃ, syā.
3. Desitāni-machasaṃ, syā.
4. Vūpasantāni ca-machasaṃ, syā.

[BJT Page 212] [\x 212/]

Yaṃ gahapati, pāṇātipātī pāṇātipātapaccayā diṭṭhadhammikampi bhayaṃ veraṃ pasavati,
samparāyikampi [PTS Page 388] [\q 388/] bhayaṃ veraṃ pasavati, cetasikampi dukkhaṃ
domanassaṃ paṭisaṃvediyati, pāṇātipātā paṭiviratassa etaṃ bhayaṃ1 veraṃ vūpasannaṃ hoti.
Yaṃ gahapati, adinnādāyī adinnādānapaccayā diṭṭhadhammikampi bhayaṃ veraṃ pasavati,
samparāyikampi bhayaṃ veraṃ pasavati, cetasikampi dukkhaṃ domanassaṃ paṭisaṃvediyati,
adinnādānā paṭiviratassa etaṃ bhayaṃ veraṃ vūpasannaṃ hoti. Yaṃ gahapati,
kāmesumicchācārī kāmesumicchācārapaccayā diṭṭhadhammikampi bhayaṃ veraṃ pasavati,
samparāyikampi bhayaṃ veraṃ pasavati, cetasikampi dukkhaṃ domanassaṃ paṭisaṃvediyati,
kāmesumicchācārā paṭiviratassa etaṃ bhayaṃ veraṃ vūpasannaṃ hoti. Yaṃ gahapati,
musāvādī musāvādapaccayā diṭṭhadhammikampi bhayaṃ veraṃ pasavati, samparāyikampi
bhayaṃ veraṃ pasavati, cetasikampi dukkhaṃ domanassaṃ paṭisaṃvediyati, musāvādā
paṭiviratassa etaṃ bhayaṃ veraṃ vūpasannaṃ hoti. Yaṃ gahapati,
surāmerayamajjapamādaṭṭhāyi surāmerayamajjapamādaṭṭhānapaccayā diṭṭhadhammikampi
bhayaṃ veraṃ pasavati, samparāyikampi bhayaṃ veraṃ pasavati, cetasikampi dukkhaṃ
domanassaṃ paṭisaṃvediyati. Surāmerayamajjapamādaṭṭhānā paṭiviratassa etaṃ bhayaṃ
veraṃ vūpasannaṃ hoti. Imāni pañca bhayāniverāni vūpasantāni honti.

Katamehi catūhi sotāpattiyaṅgehi samannāgato hoti: idha gahapati, ariyasāvako buddhe
aveccappasādena samannāgato hoti: "itipi so bhagavā arahaṃ sammā sasambuddho
vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṃ
buddho bhagavā"ti. Dhamme aveccappasādena samannāgato hoti: svākkhāto bhagavatā
dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. Saṅghe
aveccappasādena samannāgato hoti: supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno
bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno
bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato
sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ
lokassāti. " Ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi
akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi. Imehi
catūhi sotāpattiyaṅgehi samannāgato hoti.

Katamo cassa ariyo ñāyo paññāya sudiṭṭho hoti suppaṭividdho? Idha gahapati, ariyasāvako
paṭiccasamuppādaṃ yeva sādhukaṃ yoniyo manasikaroti: "iti imasmiṃ sati idaṃ hoti,
imassuppādā idaṃ upapajjati, iti imasmiṃ asati idaṃ na hoti, imassa nirodhā idaṃ nirujjhati,
yadidaṃ avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ
nāmarūpapaccayā saḷāyatanaṃ, saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanā
paccayā taṇhā, taṇhā paccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti,
jātipaccayā jarāmaraṇaṃ soka parideva dukkhadomanassupāyāsā sambhavanti. Evametassa
kevalassa dukkhakkhandhassa samudayo hoti. Avijjāyatveva asesavirāganirodhā
saṅkhāranirodho, saṅkhāranirodhā viññāṇanirodho viññāṇanirodhā nāmarūpanirodhā,
nimarūpanirodhā saḷāyatananirodhā, saḷāyatananirodhā phassanirodhā, phassanirodhā
vedanānirodho, vedanānirodhā taṇhānirodho, taṇhānirodhā upādānanirodho,
upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṃ
sokaparideva dukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa
dukkhakkhandhassa nirodho hotī"ti. [PTS Page 389] [\q 389/] ayamassa ariyo ñāyo
paññāya sudiṭṭho hoti suppaṭividdho.

--------------------------
1. Evaṃ taṃ bhayaṃ-machasaṃ, syā,

[BJT Page 214] [\x 214/]

Yato kho gahapati, ariyasāvakassa imāni pañca bhayāni verāni vūpasantāni honti, imehi
catūhi sotipattiyaṅgehi samannāgato hoti. Ayamassa1 ariyo ñāyo paññāya sudiṭṭho hoti
suppaṭividdho. So ākaṅkhamāno attanāva attānaṃ vyākareyya: "khīṇanirayomhi
khīṇatiracchānayoniyo khīṇapettivisayo khīṇāpāyaduggativinipāto, sotāpannohamasmi
avinipātadhammo niyato sambodhiparāyaṇo"ti.

11. 3. 9

Bhikkhusuttaṃ

3797. Atha kho samabahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā
bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinne kho te bhikkhū bhagavā
etadavoca: yato kho bhikkhave, ariyasāvakassa imāni pañca bhayāni verāni vūpasantāni
honti, imehi catūhi sotāpattiyaṅghehi samannāgato hoti. Ayamassa ariyo ñāyo paññāya
sudiṭṭho hoti suppaṭividdho. So ākaṅkhamāno attanāva attānaṃ vyākareyya:
"khīṇanirayomhi khīṇatiracchānayoniyo khīṇapettivisayo khīṇāpāyaduggativinipāto,
sotāpannohamasmi avinipātadhammo niyato sambodhiparāṇo"ti.

11. 3. 10

Nandakasuttaṃ

3798. Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Atha kho
nandako licchavimahāmatto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ
abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho nandakaṃ licchavimahāmattaṃ
bhagavā etadavoca: catūhi kho nandaka, dhammehi samannāgato ariyasāvako sotāpanno
[PTS Page 390] [\q 390/] hoti avinipātadhammo niyato sambodhiparāyaṇo. Katamehi
catūhi: idha nandaka, ariyasāvako buddhe aveccappasādena samannāgato hoti: "itipi so
bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro
purisadammasārathī satthā devamanussānaṃ buddho bhagavā"ti. Dhamme aveccappasādena
samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko
paccattaṃ veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgato hoti: supaṭipanno
bhagavato sāvakasaṅgho, ujupaṭipanno bhagato sāvakasaṅgho, ñāyapaṭipanno bhagavato
sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni
aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo
añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti. " Ariyakantehi sīlehi samannāgato hoti
akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi
samādhisaṃvattanikehi. Imehi kho nandaka, catūhi dhammehi samannāgato ariyasāvako
sotāpanno hoti avinipātadhammo niyato sambodhiparāyaṇo.

--------------------------
1. Ayañcassa-machasaṃ, syā.

[BJT Page 216] [\x 216/]

Imehi ca pana nandaka, catūhi dhammehi samannāgato ariyasāvako āyunā saṃyutto hoti
dibbenapi mānusenepi. Vaṇṇena saṃyutto hoti dibbenapi mānusenapi. Sukhena saṃyutto
hoti dibbenapi mānusepi. Yasena saṃyutto hoti dibbenapi mānusenapi. Ādhipateyyena
saṃyutto hoti dibbenapi mānusenapi. Taṃ kho panāhaṃ nandaka, nāññassa samaṇassa vā
brāhmaṇassa vā sutvā vadāmi. Api ca yadeva mayā sāmaṃ ñātaṃ sāmaṃ diṭṭhaṃ sāmaṃ
viditaṃ tadevāhaṃ vadāmīti. Evaṃ vutte aññataro puriso nandakaṃ licchavimahāmantaṃ
etadavoca: "nahānakālo1 bhante, "ti. "Alandāni bhaṇe, etena bāhirena nahānena. Alamidaṃ
ajjhattaṃ nahānaṃ. Bhavissati yadidaṃ bhagavatippasādo"ti.

Sarakānivaggo tatiyo.

Tatruddānaṃ:

Mahānāmā tayo vuttā sarakānenapare duve,
Tayo 'nāthapiṇḍikena bhikkhu ca nandako dasāti.

---------------------------
1. Nahānakālo-syā

[BJT Page 218] [\x 218/]

4. Puññābhisanda vaggo

11. 4. 1

Abhisandasuttaṃ

[PTS Page 391] [\q 391/]

3799. Sāvatthiyaṃ:

Cattāro'me bhikkhave, puññābhisandā kusalābhisandā sukhassāhārā. Katame cattāro: idha
bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā
arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro
purisadammasārathī sattā devamanussānaṃ buddho bhagavā"ti. Ayaṃ paṭhamo
puññābhisando kusalābhisando sukhassāhāro. Punaca'paraṃ bhikkhave, ariyasāvako
dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko
akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. Ayaṃ dutiyo puññābhisando
kusalābhisando sukhassāhāro. Punaca'paraṃ bhikkhave, ariyasāvako saṅghe
aveccappasādena samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno
bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno
bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato
āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti. "
Ayaṃ tatiyo puññābhisando kusalābhisando sukhassāhāro. Punaca'paraṃ bhikkhave,
ariyasāvako "ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi
akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi". Ayaṃ
catuttho puññābhisando kusalābhisando subhassāhāro. Ime kho bhikkhave, cattāro
puññābhisandā kusalābhisandā sukhassāhārāti.

11. 4. 2

Dutiyābhisandasuttaṃ

3800. Cattārome bhikkhave, puññābhisandā kusalābhisandā sukhassāhārā. Katame cattāro:
idha bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā
arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokakavidu anuttaro
purisadammasārathī satthā [PTS Page 392] [\q 392/] devamanussānaṃ buddho
bhagavā"ti. Ayaṃ paṭhamo puññābhisando kusalābhisando sukhassāhāro, punaca'paraṃ
bhikkhave, ariyasāvako dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā
dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. Ayaṃ
dutiyo puññābhisando kusalābhisando sukhassāhāro, punaca'paraṃ bhikkhave, ariyasāvako
saṅghe aveccappasādena samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho,
ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho,
sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā
esabhagavato sāvakasaṅgho āhuneyyo paheneyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ
lokassāti. " Ayaṃ tatiyo puññābhisando kusalābhisando sukhassāhāro. Punaca'paraṃ
bhikkhave, ariyasāvako vigatamalamaccherena cetasā agāraṃ ajjhāvasati muttacāgo
payatapāṇī vossagarato yācayogo dānasaṃvibhāgarato. Ayaṃ catuttho puññābhisando
kusalābhisando sukhassāhāro. Ime kho bhikkhave, cattāro puññābhisandā kusalābhisandā
sukhassāhārāti.

[BJT Page 220] [\x 220/]

11. 4. 3
Tatiyābhisandasuttaṃ

3801. Cattārome bhikkhave, puññābhisandā kusalābhisandā sukhassāhārā. Katame cattāro:
idha bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā
arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokakavidu anuttaro
purisadammasārathī satthā devamanussānaṃ buddho bhagavā"ti. Ayaṃ paṭhamo
puññābhisando kusalābhisando sukhassāhāro, punaca'paraṃ bhikkhave, ariyasāvako
dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko
akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. Ayaṃ dutiyo puññābhisando
kusalābhisando sukhassāhāro, punaca'paraṃ bhikkhave, ariyasāvako saṅghe
aveccappasādena samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno
bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno
bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato
sāvakasaṅgho āhuneyyo pāheneyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ lokassāti. " Ayaṃ
tatiyo puññābhisando kusalābhisando sukhassāhāro. Punaca'paraṃ bhikkhave, ariyasāvako
paññavā hoti, udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya
sammādukkhakkhagāminiyā. Ayaṃ catuttho puññābhisando kusalābhisando sukhassāhāro.
Ime kho bhikkhave, cattāro puññābhisandā kusalābhisandā sukhassāhārāti.

11. 4. 4

Devapadasuttaṃ

3802. Cattārimāni bhikkhave, devānaṃ devapadāni avisuddhānaṃ sattānaṃ visuddhiyā
apariyodātānaṃ sattānaṃ pariyodapanāya. Katamāni cattāri: idha bhikkhave, ariyasāvako
buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaṃ sammā sambuddho
vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṃ
buddho bhagavā"ti. Idha paṭhamaṃ devānaṃ devapadaṃ avisuddhānaṃ sattānaṃ visuddhiyā
apariyodātānaṃ sattānaṃ pariyodapanāya.

[PTS Page 393] [\q 393/]
Punaca'paraṃ bhikkhave, ariyasāvako dhamme aveccappasādena samannāgato hoti:
"svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ
veditabbo viññūhī"ti. Idaṃ dutiyaṃ devānaṃ devapadaṃ avisuddhānaṃ sattānaṃ visuddhiyā
apariyodātānaṃ sattānaṃ pariyodapanāya.

Punaca'paraṃ bhikkhave, ariyasāvako saṅghe aveccappasādena samannāgato hoti:
"supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho,
ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho,
yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo
pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassā"ti. Idaṃ tatiyaṃ
devānaṃ devapadaṃ avisuddhānaṃ sattānaṃ visuddhiyā apariyodātānaṃ sattānaṃ
pariyodapanāya.

Punaca'paraṃ bhikkhave, ariyasāvako ariyakantehi sīlehi samannāgato hoti akhaṇḍehi
acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi
samādhisaṃvattanikehi. Idaṃ catutthaṃ devānaṃ devapadaṃ avisuddhānaṃ sattānaṃ
visuddhiyā apariyodātānaṃ sattānaṃ pariyodapanāya. Imāni kho bhikkhave, cattāri devānaṃ
devapadāni avisuddhānaṃ sattānaṃ visuddhiyā apariyodātānaṃ sattānaṃ pariyodapanāyāti.

[BJT Page 222] [\x 222/]

11. 4. 5

Dutiya devapadasuttaṃ

3803. Cattāri'māni bhikkhave, devānaṃ devapadāni avisuddhānaṃ sattānaṃ visuddhiyā
apariyodātānaṃ sattānaṃ pariyodapanāya. Katamāni cattāri? Idha bhikkhave, ariyasāvako
buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaṃ sammā sambuddho
vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṃ
buddho bhagavā"ti. So iti paṭisañcikkhati: "kinnu kho devānaṃ devapadanti". So evaṃ
pajānāti: "abyāpajjhaparame khvāhaṃ etarahi deve suṇāmi. Na kho panāhaṃ kañci
byābādhemi tasaṃ vā thāvaraṃ vā. Addhāhaṃ devapadadhammasamannāgato viharāmī"ti.
Idaṃ paṭhamaṃ devānaṃ devapadaṃ avisuddhānaṃ sattānaṃ visuddhiyā apariyodātānaṃ
sattānaṃ pariyodapanāya.

Punaca'paraṃ bhikkhave, ariyasāvako dhamme aveccappasādena samannāgato hoti:
"svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ
veditabbo viññūhī"ti. So iti paṭisañcikkhati: " kinnu kho devānaṃ devapadanti". So evaṃ
pajānāti: abyāpajjhaparame khvāhaṃ etarahi deve suṇāmi. Na kho panāhaṃ kañci
byābādhemi. Tasaṃ vā thāvaraṃ vā. Addhāhaṃ devapadadhammasamannāgato viharāmī"ti.
Idaṃ dutiyaṃ devānaṃ devapadaṃ avisuddhānaṃ sattānaṃ visuddhiyā apariyodātānaṃ
sattānaṃ pariyodapanāya.

Punaca'paraṃ bhikkhave, ariyasāvako saṅghe aveccappasādena samannāgato hoti:
supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho,
ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho,
yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo
pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti". So iti
paṭisañcikkhati: " kinnu kho devānaṃ devapadanti". So evaṃ pajānāti: "abyāpajjhaparame
khvāhaṃ etarahi deve suṇāmi. Na kho panāhaṃ kañci byābādhemi tasaṃ vā thāvaraṃ vā.
Addhāhaṃ devapadadhammasamannāgato viharāmī"ti. Idaṃ tatiyaṃ devānaṃ devapadaṃ
avisuddhānaṃ sattānaṃ visuddhiyā apariyodātānaṃ sattānaṃ pariyodapanāya.

" Punaca'paraṃ bhikkhave, ariyasāvako ariyakantehi sīlehi samannāgato hoti akhaṇḍehi
acchiddehi asabalehi akammāsehi bhujissehi viññuppatthehi aparāmaṭṭhehi
samādhisaṃvattanikehi. So evaṃ pajānāti: "abyāpajjhaparame khvāhaṃ etarahi deve, suṇāmi
na kho panāhaṃ kañci byābādhemi tasaṃ vā thāvaraṃ vā. Addhāhaṃ
devapadadhammasamannāgato vihārāmī"ti. Idaṃ [PTS Page 394] [\q 394/] catutthaṃ
devānaṃ devapadaṃ avisuddhānaṃ sattānaṃ visuddhiyā apariyodātānaṃ sattānaṃ
pariyodapanāya. Imāni kho bhikkhave, cattāri devānaṃ devapadāni avisuddhānaṃ sattānaṃ
visuddhiyā apariyodātānaṃ sattānaṃ pariyodapanāyāti.

11. 4. 6

Sabhāgatasuttaṃ

3804. Catūhi bhikkhave, dhammehi samannāgataṃ attamanā devā sabhāgatā1 kathenti.
Katamehi catūhi: idha bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hoti:
"itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro
purisadammasārathī satthā devamanussānaṃ buddho bhagavā"ti. Yā tā devatā buddhe
aveccappasādena samannāgato ito cutā tatrūpapannā, tāsaṃ evaṃ hoti: "yathārūpena kho
mayaṃ buddhe aveccappasādena samannāgatā tato cutā idhūpapannā. Ariyasāvakopi
tathārūpena buddhe aveccappasādena samannāgato etīti devānaṃ santiketi".

-------------------------
1. Sabhāgataṃ-machasaṃ.

[BJT Page 224] [\x 224/]
Punaca'paraṃ bhikkhave, ariyasāvako dhamme aveccappasādena samannāgato hoti:
"svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ
veditabbo viññūhī"ti. Yā tā devatā dhamme aveccappasādena samannāgatā ito cutā
tatrūpapannā, tāsaṃ evaṃ hoti: yathārūpena kho mayaṃ dhamme aveccappasādena
samannāgatā tato cutā idhūpapannā. Ariyasāvakopi tathārūpena dhamme aveccappasādena
samannāgato etīti devānaṃ santiketi".

Punaca'paraṃ bhikkhave, ariyasāvako saṅghe aveccappasādena samannāgato hoti:
supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho,
ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho,
yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo
pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti. Yā tā devatā
saṅghe aveccappasādena samannāgatā ito cutā tatrūpapannā, tāsaṃ evaṃ hoti: "yathārūpena
kho mayaṃ saṅghe aveccappasādena samannāgatā tato cutā idhūpapannā. Ariyasāvakopi
tathārūpena saṅghe aveccappasādena samannāgato etīti devānaṃ santiketi."

" Punaca'paraṃ bhikkhave, ariyasāvako ariyakantehi sīlehi samannāgato hoti akhaṇḍehi
acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi
samādhisaṃvattanikehi. Yā tā devatā ariyakantehi sīlehi samannāgatā ito cutā tatrūpapannā.
Tāsaṃ evaṃ hoti "yathārūpehi kho mayaṃ ariyakantehi sīlehi samannāgato tato cutā
idhupapannā, ariyasāvakopi tathārūpehi ariyakantehi sīlehi samannāgato etīti devānaṃ
santike"ti imehi kho bhikkhave, catūhi dhammehi samannāgataṃ attamanā devā sabhāgatā
kathentīti.

11. 4. 7

Mahānāmasuttaṃ

[PTS Page 395] [\q 395/]

3805. Ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Atha kho
mahānāmo sakko yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā
ekamantaṃ nisīdi. Ekamantaṃ nisinno kho mahānāmo sakko bhagavantaṃ etadavoca:
"kittāvatā nu kho bhante, upāsako hotī"ti? Yato kho mahānāma, buddhaṃ saraṇaṃ gato hoti,
dhammaṃ saraṇaṃ gato hoti, saṅghaṃ saraṇaṃ gato hoti, ettāvatā kho mahānāma, upāsako
hotīti.

Kittāvatā nu kho bhante, upāsako sīlasampanno hotīti? Yato kho mahānāma upāsako
pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti,
musāvādā paṭivirato hoti, surāmerayamajjapamādaṭṭhānā paṭivirato hoti, ettāvatā kho
mahānāma, upāsako sīlasampanno hotīti.

Kittāvatā pana bhante, upāsako saddhāsampanno hotīti? Idha mahānāma, upāsako saddho
hoti, saddahati tathāgatassa bodhiṃ: "itipi so bhagavā arahaṃ sammā sambuddho
vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṃ
buddho bhagavā"ti. Ettāvatā kho mahānāma, upāsako saddhāsampanno hotīti.

[BJT Page 226] [\x 226/]

Kittāvatā pana bhante, upāsako cāgasampanno hotīti? Idha pana mahānāma, upāsako
vigatamalamaccherena cetasā agāraṃ ajjhāvasati, muttacāgo payatapāṇi vossaggarato
yācayogo dānasaṃvibhāgarato. Ettāvatā kho mahānāma, upāsako cāgasampanno hotīti.

Kittāvatā pana bhante, upāsako paññāsampanno hotīti? Idha mahānāma upāsako paññavā
hoti, udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya
sammādukkhakkhayagāminiyā. Ettāvatā kho mahānāma, upāsako paññāsampanno hotīti.

11. 4. 8

Vassasuttaṃ

[PTS Page 396] [\q 396/]

3806. Seyyathāpi bhikkhave, uparipabbate thullaphusitake deve vassante taṃ udakaṃ
yathāninnaṃ pavattamānaṃ pabbatakandarapadarasākhā paripūrenti.
Pabbatakandarapadarasākhā paripūrā kussubbhe paripūrenti. Kussubbhā paripūrā
mahāsobbhe paripūrenti. Mahāsobbhā paripūrā kunnadiyo paripūrenti. Kunnadiyo paripūrā
mahānadiyo paripūrenti. Mahānadiyo paripūrā mahāsamuddaṃ sāgaraṃ paripūrenti.
Evameva kho bhikkhave, ariyasāvakassa yo ca buddhe aveccappasādo, yo ca dhamme
aveccappasādo, yo ca saṅghe aveccappasādo yāni ca ariyakantāni sīlāni, ime dhammā
sandamānā pāraṃ gantvā āsavānaṃ khayāya saṃvattantīti.

11. 4. 9

Kāligodhāsuttaṃ

3807. Ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Atha kho
bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena kāligodhāya sākiyāniyā
nivesanaṃ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Atha kho kāligodhā
sākiyāni yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ
nisīdi. Ekamantaṃ nisinnaṃ kho kāligodhaṃ sākiyāniṃ bhagavā etadavoca:

--------------------------
1. Saṃsandamānā-sī.

[BJT Page 228] [\x 228/]

Catūhi kho godhe, dhammehi samannāgatā ariyasāvikā sotāpannā hoti avinipātadhammā
niyatā sambodhiparāyaṇā. Katamehi catūhi: idha godhe ariyasāvikā buddhe
aveccappasādena samannāgatā hoti: "itipi so bhagavā arahaṃ sammā sambuddho
vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṃ
buddho bhagavā"ti. Dhamme aveccappasādena samannāgatā hoti: "svākkhāto bhagavatā
dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. Saṅaghe
aveccappasādena samannāgatā hoti: supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno
bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno
bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato
sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkettaṃ
lokassāti. " [PTS Page 397] [\q 397/] vigatamalamaccherena cetasā agāraṃ ajjhāvasati,
muttacāgā payatapāṇī vossaggaratā yācayogā dānasaṃvibhāgaratā. Imehi kho godhe, catūhi
dhammehi samannāgatā ariyasāvikā sotāpannā hoti avinipātadhammā niyatā
sambodhiparāyaṇāti.

Yānimāni bhante, bhagavatā cattāri sotāpattiyaṅgāni, desitāni. Saṃvijjante te dhammā mayi.
Ahañca tesu dhammesu sandissāmi. Ahaṃ hi bhante, buddhe aveccappasādena
samannāgato: "itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato
lokavidu anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā"ti.
Dhamme aveccappasādena samannāgato : "svākkhāto bhagavatā dhammo sandiṭṭhiko
akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. Saṅaghe aveccappasādena
samannāgato : supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato
sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato
sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho
āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkettaṃ lokassāti. " Yaṃ
kho pana kiñci kule deyyadhammaṃ sabbaṃ taṃ appaṭivibhattaṃ sīlavantehi
kalyāṇadhammehīti. Lābhā te godhe, suladdhaṃ te godhe, sotāpattiphalaṃ tayā1 godhe,
vyākatanti.

11. 4. 10

Nandiyasuttaṃ

3808. Ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Atha kho
nandiyo sakko yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā
ekamantaṃ nisīdi. Ekamantaṃ nisinno kho nandiyo sakko bhagavantaṃ etadavoca: "yasseva
nu kho bhante, ariyasāvakassa cattāri sotāpattiyaṅgāni sabbena sabbaṃ sabbathā sabbaṃ
natthi, so eva2 nu kho bhante, ariyasāvako pamādavihārī"ti?

Yassa kho nandiya, cattāri sotāpattiyaṅgāni sabbena sabbaṃ sabbathā sabbaṃ natthi, tamahaṃ
bāhiro puthujjanapakkhe ṭhitoti vadāmi. Api ca nandiya, yathā ariyasāvako pamādavihārī
ceva hoti appamādavihārī ca. Taṃ suṇāhi. [PTS Page 398] [\q 398/] kathañca nandiya,
ariyasāvako pamādavihārī hoti: idha nandiya, ariyasāvako buddhe aveccappasādena
samannāgato hoti: "itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato
lokavidu anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā"ti. So tena
buddhe aveccappasādena santuṭṭho na uttariṃ vāyamati divā pavivekāya rattiṃ
paṭisallānāya. Tassa evaṃ pamattassa viharato pāmujjaṃ na hoti, pāmujje asati pīti na hoti,
pītiyā asati passaddhi na hoti, passaddhiyā asati dukkhaṃ viharati. Dukkhino cittaṃ na
samādhiyati. Asamāhite citte dhammā na pātubhavanti. Dhammānaṃ apātubhāvā
pamādavihārīttheva saṅkhaṃ gacchati.

--------------------------
1. Te-syā.
2. Sveva-syā.

[BJT Page 230] [\x 230/]

Punaca'paraṃ nandiya ariyasāvako dhamme aveccappasādena samannāgato hoti " svākkhāto
bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo
viññūhī"ti. So tena dhamme aveccappasādena santuṭṭho na uttariṃ vāyamati divā
pavivekāya rattiṃ paṭisallānāya. Tassa evaṃ pamattassa viharato pāmujjaṃ na hoti, pāmujje
asati pīti na hoti, pītiyā asati passaddhi na hoti, passaddhiyā asati dukkhaṃ viharati.
Dukkhino cittaṃ na samādhiyati. Asamāhite citte dhammā na pātubhavanti. Dhammānaṃ
apātubhāvā pamādavihārītveva saṅkhaṃ gacchati.
Punaca'paraṃ nandiya ariyasāvako saṅghe aveccappasādena samannāgato hoti: supaṭipanno
bhagavato sāvakasaṅgho ujupaṭipanno bhagavato sāvakasaṅgho ñāyapaṭipanno bhagavato
sāvakasaṅgho sāmīcipaṭipanno bhagavato sāvakasaṅgho yadidaṃ cattāri purisayugāni
aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo
añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti. No tena saṅghe aveccappasādena
santuṭṭho na uttariṃ vāyamati divā pavivekāya rattiṃ paṭisallānāya. Tassa evaṃ pamattassa
viharato pāmujjaṃ na hoti, pāmujje asati pīti na hoti, pītiyā asati passaddhi na hoti,
passaddhiyā asati dukkhaṃ viharati. Dukkhino cittaṃ na samādhiyati. Asamāhite citte
dhammā na pātubhavanti. Dhammānaṃ apātubhāvā pamādavihārītveva saṅkhaṃ gacchati.

Punaca'paraṃ nandiya ariyasāvako ariyakantehi sīlehi samannāgato hoti akhaṇḍehi
acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi
samādhisaṃvattanikehi. So tehi ariyakantehi sīlehi santuṭṭho na uttariṃ vāyamati divā
pavivekāya rattiṃ paṭisallānāya. Tassa evaṃ pamattassa viharato pāmujjaṃ na hoti. Pāmujje
asati pīti na hoti. Pītiyā asati passaddhi na hoti. Passaddhiyā asati dukkhaṃ viharati.
Dukkhino cittaṃ na samādhiyati. Asamāhite citte dhammā na pātubhavanti. Dhammānaṃ
apātubhāvā pamādavihārīttheva saṅkhaṃ gacchati. Evaṃ kho nandiya, ariyasāvako
pamādavihārī hoti.

Kathañca nandiya, ariyasāvako appamādavihārī hoti: idha nandiya, ariyasāvako buddhe
aveccappasādena samannāgato hoti: "itipi so bhagavā arahaṃ sammā sambuddho
vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṃ
buddho bhagavā"ti. So tena buddhe aveccappasādena asantuṭṭho uttariṃ vāyamati divā
pavivekāya rattiṃ paṭisallānāya, tassa evaṃ appamattassa viharato pāmujjaṃ jāyati.
Pamuditassa pīti jāyati. Pītimanassa kāyo passambhati. Passaddhakāyo sukhaṃ vediyati.
Sukhino cittaṃ samidhiyati. Samāhite citte dhammā pātubhavanti. Dhammānaṃ pātubhāvā
appamādavihāritveva saṅkhaṃ [PTS Page 399] [\q 399/] gacchati.

Punaca'paraṃ nandiya ariyasāvako dhamme aveccappasādena samannāgato hoti: "svākkhāto
bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo
viññūhī"ti. So tena dhamme aveccappasādena asantuṭṭho uttariṃ vāyamati divā pavivekāya
rattiṃ paṭisallānāya, tassa evaṃ appamattassa viharato pāmujjaṃ jāyati. Pamuditassa pīti
jāyati. Pītimanassa kāyo passambhati passaddhakāyo sukhaṃ vediyati. Sukhino cittaṃ
samādhiyati. Samāhite citte dhammā pātubhavanti. Dhammānaṃ pātubhāvā
appamādavihāritveva saṅkhaṃ gacchati.

Punaca'paraṃ nandiya ariyasāvako saṅghe aveccappasādena samannāgato hoti: "supaṭipanno
bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato
sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni
aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo
añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti. So tena saṅghe aveccappasādena
asantuṭṭho uttariṃ vāyamati divā pavivekāya rattiṃ paṭisallānāya, tassa evaṃ appamattassa
viharato pāmujjaṃ jāyati. Pamuditassa pīti jāyati, pītimanassa kāyo passambhati,
passaddhakāyo sukhaṃ vediyati. Sukhino cittaṃ samādhiyati. Samāhite citte dhammā
pātubhavanti. Dhammānaṃ pātubhāvā appamādavihārītveva saṅkhaṃ gacchati.

Punaca'paraṃ nandiya, ariyasāvako " ariyakantehi sīlehi samannāgato hoti akhaṇḍehi
acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi
samādhisaṃvattanikehi. So tehi ariyakantehi sīlehi asantuṭṭho uttariṃ vāyamati divā
pavivekāya rattiṃ paṭisallānāya. Tassa evaṃ appamattassa viharato pāmujjaṃ jāyati.
Pamuditassa pīti jāyati. Pītimanassa kāyo passambhati. Passaddhakāyo sukhaṃ vediyati.
Sukhino cittaṃ samādhiyati. Samāhite citte dhammā pātubhavanti. Dhammānaṃ pātubhāvā
appamādavihāritveva saṅkhaṃ gacchati. Evaṃ kho nandiya, ariyasāvako appamādavihārī
hotīti.

Puññābhisandavaggo catuttho.

Tatruddānaṃ:

Abhisandā tayo vuttā duve devapadāni ca,
Sabhāgataṃ mahānāmo vassaṃ kāli ca nandiyāti.

----------------------------
1. Rattiyā-syā, aṭṭhakathā.

[BJT Page 232] [\x 232/]
5. Sagātha puññābhisandavaggo

11. 5. 1

Asaṅkheyya1suttaṃ

3809. Cattāro'me bhikkhave, puññābhisandā kusalābhisandā sukhassāhārā. Katame cattāro:
idha bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā
arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidū anuttaro
purisadammasārathī satthā devamanussānaṃ buddho bhagavā"ti. Ayaṃ paṭhamo
puññābhisando kusalābhisando sukhassāhāro. Punaca'paraṃ bhikkhave, ariyasāvako
dhamme aveccappasādena samannāgato hoti: svākkhāto bhagavatā dhammo sandiṭṭhiko
akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. Ayaṃ dutiyo puññābhisando
kusalābhisando sukhassāhāro. Punacaparaṃ bhikkhave ariyasāvako saṅghe aveccappasādena
samannāgato hoti: supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato
sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato
sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho
āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti. Ayaṃ
tatiyo puññābhisando kusalābhisando sukhassāhāro. " Punaca'paraṃ bhikkhave, ariyasāvako
ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi
bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi. Ayaṃ catuttho
puññābhisando kusalābhisando sukhassāhāro. Ime kho [PTS Page 400] [\q 400/]
bhikkhave, cattāro puññābhisandā kusalābhisandā sukhassāhārā.

Imehi kho bhikkhave, catūhi puññābhisandehi kusalābhisandehi samannāgatassa
ariyasāvakassa na sukaraṃ puññassa pamāṇaṃ gaṇetuṃ. 2 "Ettako puññābhisando
kusalābhisando sukhassahāro"ti. Atha kho "asaṅkheyyo appameyyo
mahāpuññakkhandho"tveva saṅkhaṃ gacchati. Seyyathāpi bhikkhave, mahāsamudde na
sukaraṃ udakassa pamāṇaṃ gaṇetuṃ "ettakāni udakāḷhakānīti vā ettakāni udakāḷhaka
satānīti vā ettakāni udakāḷhakasahassānīti vā. " Atha kho "asaṅkheyyo appameyyo
mahāudakakkhandho"tveva saṅkhaṃ gacchati. Evameva kho bhikkhave, imehi catūhi
puññābhisandehi kusalābhisandehi samannāgatassa ariyasāvakassa na sukaraṃ puññassa
pamāṇaṃ gaṇetuṃ, "ettako puññābhisando kusalābhisando sukhassāhāro"ti. Atha kho
asaṅkheyyo appameyyo mahāpuññakkhandhotveva saṅkhaṃ3 gacchatī"ti. Idamavoca
bhagavā idaṃ vatvā sugato athāparaṃ etadavoca satthā:

Mahodadhiṃ aparimitaṃ mahāsaraṃ,
Bahubheravaṃ ratanagaṇānamālayaṃ
Najjo yathā naragaṇasaṅghasevitā,
Puthū savantī upayanti sāgaraṃ.

Evaṃ naraṃ annadapānavatthadaṃ4
Seyyānisajjattharaṇassa5 dāyakaṃ,
Puññassa dhārā upayanti paṇaḍitaṃ
Najjo yathā vārivahāva sāgaranti6.

--------------------------
1. Abhisanda-machasaṃ.
2. Gahetuṃ-sī2.
3. Saṅkhyaṃ-machasaṃ, saṅgahaṃ-sī2.
4. Annapānavatthadadaṃ-syā, machasaṃ.
5. Seyyāni paccattharaṇassa-machasaṃ, syā.
6. Naragaṇasaṅghasevitā-sī2, syā.

[BJT Page 234] [\x 234/]

11. 5. 2

Dutiya asaṅkheyyasuttaṃ

[PTS Page 401] [\q 401/]

3810. Cattāro me bhikkhave puññābhisandā kusalābhisandā sukhassāhārā. Katame cattāro:
idha bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā
arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidū anuttaro
purisadammasārathī satthā devamanussānaṃ buddho bhagavā"ti. Ayaṃ paṭhamo
puññābhisando kusalābhisando sukhassāhāro. Punaca paraṃ bhikkhave, ariyasāvako
dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko
akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. Ayaṃ dutiyo puññābhisando
kusalābhisando sukhassāhāro. Punaca'paraṃ bhikkhave ariyasāvako saṅghe aveccappasādena
samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato
sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato
sāvakasaṅgho, yadidaṃ cattāri parisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho
āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti. Ayaṃ
tatiyo puññābhisando kusalābhisando sukhassāhāro. " Punaca paraṃ bhikkhave, ariyasāvako
vigatamalamaccerena cetasā agāraṃ ajjhāvasati muttacāgo payatapāṇī vossaggarato
yācayogo dānasaṃvibhāgarato. Ayaṃ catuttho puññābhisando kusalābhisando sukhassāhāro.
Ime kho bhikkhave, cattāro puññābhisandā kusalābhisando sukhassāhāro.

Imehi kho bhikkhave, catūhi puññābhisandehi kusalābhisandehi samanāgatassa
ariyasāvakassa na sukaraṃ puññassa pamāṇaṃ gaṇetuṃ. "Ettako puññābhisando
kusalābhisando sukhassāhāro"ti. Atha kho "asaṅkheyyo appameyyo
mahāpuññakkhandho"tveva saṅkhaṃ gacchati. Seyyathāpi bhikkhave yatthimā mahānadiyo
saṃsandanti, samenti. Seyyathīdaṃ: gaṅgā yamunā aciravatī sarabhū mahī. Tattha na
sukaraṃ udakassa pamāṇaṃ gaṇetuṃ, "ettakāni udakāḷhakānīti vā ettakāni
udakāḷhakasatānīti vā ettakāni udakāḷhakasahassānīti vā ettakāni
udakāḷhakasatasahassānītī vā". Atha kho ' "asaṅkheyyo appameyyo mahā
udakakkhandho"tveva saṅkhaṃ gacchati. Evameva kho bhikkhave, imehi catūhi
puññābhisandehi kusalābhisandehi samannāgatassa ariyasāvakassa na sukaraṃ puññassa
pamāṇaṃ gaṇetuṃ: "ettako puññābhisando kusalābhisando sukhassāhāro" ti. Atha kho
"asaṅkheyyo appameyyo mahāpuññakkhandho"tveva saṅkhaṃ gacchati. Idamavoca bhagavā
idaṃ vatvā sugato athāparaṃ etadavoca satthā:

Mahodadhiṃ aparimitaṃ mahāsaraṃ
Bahubheravaṃ ratanagaṇāmālayaṃ,
Najjo yathā naragaṇasaṅghasevitā
Puthū savantī upayantī sāgaraṃ

Evaṃ naraṃ annadapānavatthadaṃ
Seyyānisajjattharaṇassa dāyakaṃ,
Puññassa dhārā upayanti paṇḍitaṃ
Najjo yathā vārivahāva sāgaranti.

[BJT Page 236] [\x 236/]

11. 5. 3

Tatiya asaṅkheyyasuttaṃ
3811. Cattāro me bhikkhave, puññābhisandā kusalābhisandā sukhassāhārā. Katame cattāro:
idha bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hoti "itipi so bhagavā
arahaṃ sammā sambuddho vijjacaraṇasampanno sugato lokavidū anuttaro
purisadammasārathī satthā devamanussānaṃ buddho bhagavā"ti. Ayaṃ paṭhamo
puññābhisando kusalābhisando sukhassāhāro. Punaca paraṃ bhikkhave, ariyasāvako
dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko
akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. Ayaṃ dutiyo puññābhisando
kusalābhisando sukhassāhāro. Punaca paraṃ bhikkhave ariyasāvako saṅghe aveccappasādena
samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato
sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato
sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho
āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti. Ayaṃ
tatiyo puññābhisando kusalābhisando sukhassāhāro. " Punaca paraṃ bhikkhave, ariyasāvako
paññavā hoti, udayatthagāminiyā paññāya [PTS Page 402] [\q 402/] samannāgato hoti
ariyāya nibbedhitāya sammādukkhakkhagāminiyā. Ayaṃ catuttho puññābhisando
kusalābhisando sukhassāhāro. Ime kho bhikkhave, cattāro puññābhisandā kusalābhisandā
sukhassāhārā. Imehi kho bhikkhave, catūhi puññābhisandehi kusalābhisandehi
samannāgatassa ariyasāvakassa na sukaraṃ puññassa pamāṇaṃ gaṇetuṃ "ettako
puññābhisando kusalābhisando sukhassāhāro"ti, atha kho"asaṅkheyyo appameyyo
mahāpuññakkhandho"tveva saṅkhaṃ gacchatīti. Idamavoca bhagavā idaṃ vatvā sugato
athāparaṃ etadavoca satthā:

Yo puññakāmo kusale patiṭṭhito
Bhāveti maggaṃ amatassa pattiyā,
So dhammasārādhigamo khaye rato
Na vedhati maccurājā gamissatīti. 1

11. 5. 4

Aḍḍha 2suttaṃ

3812. Catūhi bhikkhave dhammehi samannāgato ariyasāvako "aḍḍho mahaddhano
mahāhogo"ti3 vuccati. Katamehi catūhi: idha bhikkhave, ariyasāvako buddhe
aveccappasādena samannāgato hoti: "itipi so bhagavā arahaṃ sammā sambuddho
vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ
buddho bhagavā"ti. Dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā
dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. Saṅghe
aveccappasādena samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno
bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno
bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato
sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ
lokassāti. " Ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi
akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi. Imehi kho
bhikkhave catūhi dhammehi samannāgato ariyasāvako "aḍḍho mahaddhano mahābhogo"ti
vuccatīti.

--------------------------
1. Maccurājāgamanasminti-machasaṃ, syā.
2. Mahaddhanoti-machasaṃ.
3. Mahābhogo mahāyasoti-syā.

[BJT Page 238] [\x 238/]

11. 5. 5

Dutiya aḍḍhasuttaṃ

3813. Catūhi bhikkhave, dhammehi samannāgato ariyasāvako "aḍḍho mahaddhano
mahābhogo mahāyaso"ti vuccati. Katamehi catūhi: idha bhikkhave, ariyasāvako buddhe
aveccappasādena samannāgato hoti: "itipi so bhagavā arahaṃ sammā sambuddho
vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ
buddho bhagavā"ti. Dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā
dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. Saṅghe
aveccappasādena samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno
bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno
bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato
sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ
lokassāti. " Ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi
akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi. Imehi kho
bhikkhave, catūhi dhammehi samannāgato ariyasāvako "aḍḍho mahaddhano mahābhogo
mahāyaso"ti vuccatīti.

11. 5. 6

Suddhakasuttaṃ

[PTS Page 403] [\q 403/]

3814. Catūhi bhikkhave, samannāgato ariyasāvako sotāpanno hoti avinipātadhammā niyato
sambodhiparāyano. Katamehi catūhi: idha bhikkhave ariyasāvako buddhe aveccappasādena
samannāgato hoti: "itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato
lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā"ti.
Dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko
akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. Saṅghe aveccappasādena
samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato
sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato
sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho
āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti. "
Ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi
bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi. Imehi kho bhikkhave,
catūhi dhammehi samannāgato ariyasāvako sotāpanno hoti avinipātadhammo niyato
sambodhiparāyanoti.

11. 5. 7

Nandiyasuttaṃ

3815. Ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Atha kho
nandiyo sakko yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā
ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho nandiyaṃ sakkaṃ bhagavā etadavoca, catūhi kho
nandiya, dhammehi samannāgato ariyasāvako sotāpanno hoti avinipātadhammo niyato
sambodhiparāyano. Katamehi catūhi: idha nandiya, ariyasāvako buddhe aveccappasādena
samannāgato hoti: "itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato
lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā"ti.
Dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko
akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. Saṅghe aveccappasādena
samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato
sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato
sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho
āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti. "
Ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi
bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi. Imehi kho nandiya,
catūhi dhammehi samannāgato ariyasāvako sotāpanno hoti avinipātadhammo niyato
sambodhiparāyanoti.

[BJT Page 240] [\x 240/]

11. 5. 8

Bhaddiyasuttaṃ

3816. Ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Atha kho
bhaddiyo sakko yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā
ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho bhaddiyaṃ sakkaṃ bhagavā etadavoca, catūhi
kho bhaddiya, dhammehi samannāgato ariyasāvako sotāpanno hoti avinipātadhammo niyato
sambodhiparāyano. Katamehi catūhi: idha bhaddiya, ariyasāvako buddhe aveccappasādena
samannāgato hoti: "itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato
lokavidu anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā"ti.
Dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko
akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. Saṅghe aveccappasādena
samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato
sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato
ṣāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato
sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ
lokassāti. " Ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi
akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhi saṃvattanikehi. Imehi kho
bhaddiya, catūhi dhammehi samannāgato ariyasāvako sotāpanno hoti avinipātadhammo
niyato sambodhiparāyanoti.
[PTS Page 404] [\q 404/]

11. 5. 9

Mahānāmasuttaṃ

3817. Ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Atha kho
mahānāmo sakko yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā
ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho mahānāmaṃ sakkaṃ bhagavā etadavoca, catūhi
kho mahānāma, dhammehi samannāgato ariyasāvako sotāpanno hoti avinipātadhammo
niyato sambodhiparāyano. Katamehi catūhi: idha mahānāma, ariyasāvako buddhe
aveccappasādena samannāgato hoti: "itipi so bhagavā arahaṃ sammā sambuddho
vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathi satthā devamanussānaṃ
buddho bhagavā"ti. Dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā
dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. Saṅghe
aveccappasādena samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno
bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno
bhagavato ṣāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato
sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ
lokassāti. " Ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi
akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhi saṃvattanikehi. Imehi kho
mahānāma, catūhi dhammehi samannāgato ariyasāvako sotāpanno hoti avinipātadhammo
niyato sambodhiparāyanoti.

11. 5. 10

Aṅgasuttaṃ

3818. Cattārimāni bhikkhave, sotāpattiyaṅgāni. Katamāni cattāri: sappurisasaṃsevo
saddhammasavanaṃ yonisomanasa7kāro dhammānudhammapaṭipatti. Imāni kho bhikkhave,
cattāri sotāpattiyaṅgānīti.

Sagāthapuññābhisandavaggo pañcamo.

Tatruddānaṃ:

Asaṅkheyyā tayo vuttā aḍḍhena apare duve,
Suddhakaṃ nandiyaṃ bhaddiyaṃ mahānāmaṅgehi te dasāti.

[BJT Page 242] [\x 242/]

6. Sappaññavaggo

11. 6. 1

Sagāthakasuttaṃ

3819. Catūhi bhikkhave, dhammehi samannāgato ariyasāvako sotāpanno hoti
avinipātadhammo niyato sambodhiparāyano. Katamehi catūhi: [PTS Page 405] [\q 405/]
idha bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hoti itipi so bhagavā
arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro
purisadammasārathī satthā devamanussānaṃ buddho bhagavāti. Dhamme aveccappasādena
samannāgato hoti svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko
paccattaṃ veditabbo viññūhīti. Saṅghe aveccappasādena samannāgato hoti supaṭipanno
bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato
sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni
aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo
añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti. Ariyakantehi sīlehi samannāgato hoti
akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi
samādhisaṃvattanikehi. "Imehi kho bhikkhave, catūhi dhammehi samannāgato ariyasāvako
sotāpanno hoti avinipātadhammo niyato sambodhiparāyano"ti. Idamavoca bhagavā idaṃ
vatvā sugato athāparaṃ etadavoca satthā:

Yassa saddhā tathāgate acalā suppatiṭṭhitā,
Sīlañca yassa kalyāṇaṃ ariyakantaṃ pasaṃsitaṃ.

Saṅghe pasādo yassatthī ujubhūtañca dassanaṃ,
Adaḷiddoti taṃ āhu amoghaṃ tassa jīvitaṃ.

Tasmā saddhañca sīlañca pasādaṃ dhammadassanaṃ,
Anuyuñjetha medhāvī saraṃ buddhānasāsananti.

11. 6. 2

Vassaṃvuttha suttaṃ

3820. Tena kho pana samayena aññataro bhikkhu sāvatthiyaṃ vassaṃ vuttho kapilavatthuṃ
anuppatto hoti kenacideva karaṇīyena. Assosuṃ kho kāpilavatthavā sakkā1 aññataro kira
bhikkhu sāvatthiyaṃ vassaṃ vuttho kapilavatthuṃ anuppattoti. Atha kho kāpilavatthavā
sakkā yena so bhikkhu tenupasaṅkamiṃsu. Upasaṅkamitvā taṃ bhikkhuṃ abhivādetvā
ekamantaṃ nisīdiṃsu, ekamantaṃ nisinnā kho kāpilavatthavā sakkā taṃ bhikkhuṃ
etadavocuṃ:
Kacci bhante, bhagavā arogo ca2 balavā cāti? Bhagavā āvuso arogo ca3 balavā cāti. Kacci
pana bhante , sāriputtamoggallānā arogā ca balavanto cāti? [PTS Page 406 [\q 406/] ]
sāriputtamoggallānāpi kho āvuso, arogā ca balavanto cāti. Kacci pana bhante,
bhikkhusaṅgho arogo ca balavā cāti? Bhikkhusaṅghopi kho āvuso arogo ca balavā cāti. Atthi
pana bhante, kiñci iminā antaravassena bhagavato sammukhā sutaṃ sammukhā
paṭiggahitanti? Sammukhā me taṃ āvuso, bhagavato sutaṃ sammukhā paṭiggahitaṃ:

--------------------------
1. Sakyā-machasaṃ, syā.
2. Ceva-machasaṃ, syā.
3. Arogo cāvuso bhagavā-machasaṃ, arogo cevāvuso bhagavā-syā.

[BJT Page 244] [\x 244/]

"Appakā te bhikkhave, bhikkhū ye āsavānaṃ khayā anāsavaṃ ceto vimuttiṃ paññāvimuttiṃ
diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti. Atha kho eteva
bahutarā bhikkhū ye pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātikā tattha
parinibbāyino anāvattidhammā tasmā lokā"ti.

Aparampi kho me āvuso bhagavato sammukhā sutaṃ sammukhā paṭiggahitaṃ: "appakā te
bhikkhave, bhikkhū ye pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātikā
tattha paranibbāyino anāvattidhammā tasmā lokā. Atha kho eteva bahutarā bhikkhū ye
tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmino sakideva imaṃ
lokaṃ āgantvā dukkhassantaṃ karissantī"ti.

Aparampi kho me āvuso bhagavato sammukhā sutaṃ sammukhā paṭiggahitaṃ: appakā te
bhikkhave, bhikkhū ye tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā
sakadāgāmino sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karissanti, atha kho eteva
bahutarā bhikkhū ye tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpannā avinipātadhammā niyatā
sambodhiparāyanā"ti.

11. 6. 3

Dhammadinnasuttaṃ

3821. Ekaṃ samayaṃ bhagavā bāraṇasiyaṃ viharati isipatane migadāye. [PTS Page 407] [\q
407/] atha kho dhammadinno upāsako pañcahi upāsakasatehi saddhiṃ yena bhagavā
tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ
nisinno kho dhammadinno upāsako bhagavantaṃ etadavoca: ovadatu no bhante, bhagavā,
anusāsatu no bhante, bhagavā yaṃ amhākaṃ assa dīgharattaṃ hitāya sukhāyāti. Tasmātiha
vo dhammadinna, evaṃ sikkhitabbaṃ, "ye te suttantā tathāgatabhāsitā gambhīrā
gambhīratthā lokuttarā suññatā1paṭisaṃyuttā te kālena kālaṃ upasampajja viharissamā"ti
evaṃ hi vo dhammadinna, sikkhibbanti.

-------------------------
1. Suññata-machasaṃ, syā.

[BJT Page 246] [\x 246/]

Na kho netaṃ bhante, sukaraṃ amhehi puttasambādhasayanaṃ ajjhāvasantehi
kāsikacandanaṃ paccanubhontehi mālagandhavilepanaṃ dhārayantehi jātarūparajataṃ
sādiyantehi ye te suttantā tathāgatabhāsitā gambhīrā gambhīratthā lokuttarā
suññatāpaṭisaṃyuttā te kālena kālaṃ upasampajja viharituṃ. Tesaṃ no bhante, bhagavā
amhākaṃ pañcasu sikkhāpadesu ṭhitānaṃ uttariṃ dhammaṃ desetūti. Tasmātiha vo
dhammadinna, evaṃ sikkhitabbaṃ: buddhe aveccappasādena samannāgatā bhavissāma "itipi
so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidū anuttaro
purisadammasārathī satthā devamanussānaṃ buddho bhagavā"ti. Dhamme aveccappasādena
samannāgatā bhavissāma "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko
opanayiko paccattaṃ veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgatā
bhavissāma "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho,
ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho,
yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo
pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti. " Ariyakantehi
sīlehi samannāgatā bhavissāma "akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi
viññuppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehī"ti. Evaṃ hi vo dhammadinna,
sikkhitabbanti.

Yānimāni bhante, bhagavatā cattāri sotāpattiyaṅgāni desitāni, saṃvijjante te dhammā amhesu,
mayañca bhante, tesu1 dhammesu sandissāma. Mayaṃ hi bhante, buddhe aveccappasādena
samannāgatā "itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato
lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ [PTS Page 408] [\q 408/]
buddho bhagavā"ti. Dhamme aveccappasādena samannāgatā "svākkhāto bhagavatā
dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. Saṅghe
aveccappasādena samannāgatā "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno
bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno
bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato
sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ
lokassāti. " Ariyakantehi sīlehi samannāgatā akhaṇḍehi acchiddehi asabalehi akammāsehi
bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehīti. Lābhā vo
dhammadinna, suladdhaṃ vo dhammadinna, sotāpattiphalaṃ dhammadinna, vyākatanti. 2

11. 6. 4.

Gilānasuttaṃ

3822. Ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Tena kho
samayena sambahulā bhikkhū bhagavato cīvarakammaṃ karonti: "niṭṭhitacīvaro bhagavā
temāsaccayena cārikaṃ pakkamissatī"ti. Assosi kho mahānāmo sakko sambahulā kira
bhikkhū bhagavato cīvarakammaṃ karonti: niṭṭhitacīvaro bhagavā temāsaccayena cārikaṃ
pakkamissatī"ti. Atha kho mahānāmo sakko yena bhagavā tenupasaṅkami. Upasaṅkamitvā
bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho mahānāmo sakko
bhagavantaṃ etadavoca: sutaṃ me taṃ3 bhanta, sambahulā kira bhikkhū bhagavato
cīvarakammaṃ karonti "niṭṭhitacīvaro bhagavā, temāsaccayena cārikaṃ pakkamissatī"ti na
kho netaṃ4 bhante, bhagavato sammukhā sutaṃ, sammukhā paṭiggahitaṃ "sappaññena
upāsakena sappañño upāsako ābādhiko dukkhito bāḷahagiḷāno ovaditabbo"ti.

--------------------------
1. Mayañca tesu-machasaṃ, syā.
2. Dhammadinnā tumhehi vyākatanti-machasaṃ, syā.
3. Sutametaṃ-machasaṃ.
4. Panetaṃ-machasaṃ, ke etaṃ-sī1, 2.

[BJT Page 248] [\x 248/]

Sappaññena mahānāma, upāsakena sappañño upāsako ābādhiko dukkhito bāḷhagilāno
catūhi assāsanīyehi dhammehi assāsetabbo. Assasatāyasmā, atthāyasmato buddhe
aveccappasādo "itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato
lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā"ti.
Assasatāyasmā, atthāyasmato dhamme aveccappasādo "svākkhāto bhagavatā dhammo
sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. Assasatāyasmā
atthāyasmato saṅghe aveccappasādo "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno
bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno
bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato
sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ
lokassā"ti. Assasatāyasmā atthāyasmato ariyakantāni sīlāni akhaṇḍāni acchiddāni asabalāni
akammāsāni bhujissāni viññuppasatthāni aparāmaṭṭhāni samādhisaṃvattanikānīti.

[PTS Page 409] [\q 409/] sappaññena mahānāma, upāsakena sappañño upāsako
ābādhiko dukkhito bāḷhagilāno. Imehi catūhi assāsanīyehi1 dhammehi assāsetvā evamassa
vacanīyo. "Atthāyasmato mātāpitusu apekhā"ti. So ce evaṃ vadeyya: "atthi me mātāpitusu
apekhāti. So evamassa vacanīyo. Āyasmā2 kho māriso maraṇadhammo, sacepāyasmā
mātāpitusu apekhaṃ karissati marissateva, no cepāyasmā mātāpitusu apekhaṃ karissati
marissateva. Sacāyasmato mātāpitusu apekhā3 taṃ pajāhā"ti. So ce evaṃ vadeyya: "yā me
mātāpitusu apekhā sā pahīnā" ti so evamassa vacanīyo: "atthi panāyasmato puttadāresu
apekhā"ti? So ce evaṃ vadeyya: "atthi me puttadāresu apekhā"ti. So evamassa vacanīyo:
"āyasmā kho māriso maraṇadhammo, sace pāyasmā puttadāresu apekhaṃ karissati
marissateva, no cepāyasmā puttadāresu apekhaṃ karissati marissateva. Sacāyasmato
puttadāresu apekhā taṃ pajahā"ti.

So ce evaṃ vadeyya: "yā me puttadāresu apekhā sā pahīnā"ti. So evamassa vacanīyo: "atthi
panāyasmato mānusakesu pañcasu kāmaguṇesu apekhā"ti? So ce evaṃ vadeyya: "atthi me
mānusakesu pañcasu kāmaguṇesu apekhā"ti. So evamassa vacanīyo: " mānusakehi4 kho
āvuso, kāmehi5 dibbā kāmā abhikkantatarā ca paṇītatarā ca. Sādhāyasmā mānusakehi
kāmehi cittaṃ vuṭṭhāpetvā cātummahārājikesu devesu cittaṃ adhimocehī"ti.

-------------------------
1. Assāsaniyehi-sī 1, 2, syā.
2. Āyasmāpi-sīmu, sī2.
3. Sādhāyasmā yā te mātāpitusu apekkhā-machasaṃ, syā.
4. Mānusakesu-sī1, 2.
5. Kāmesu-sī 1, 2.

[BJT Page 250] [\x 250/]

So ce evaṃ vadeyya: "mānusakehi kāmehi me cittaṃ vuṭṭhitaṃ cātummahārājikesu devesu
cittaṃ adhimocitanti". So evamassa vacanīyo: "cātummahārājikehi kho [PTS Page 410] [\q
410/] āvuso devehi tāvatiṃsā devā abhikkantatarā ca paṇītatarā ca sādhāyasmā
cātummahārājikehi devehi cittaṃ vuṭṭhāpetvā tāvatiṃsesu devesu cittaṃ adhimocehī"ti.

So ce evaṃ vadeyya: "cātummahārājikehi me devehi cittaṃ vuṭṭhitaṃ tāvatiṃsesu devesu
cittaṃ adhimocitanti". So evamassa vacanīyo: "tāvatiṃsehi kho āvuso, devehi yāmā devā
abhikkantatarā ca paṇītatarā ca sādhāyasmā tāvatiṃsehi devehi cittaṃ vuṭṭhāpetvā yāmesu
devesu cittaṃ adhimocehī"ti.

So ce evaṃ vadeyya: 'tāvatiṃsehi kho devehi me cittaṃ vuṭṭhitaṃ, yāmesu devesu cittaṃ
adhimocitanti". So evamassa vacanīyo: "yāmehi kho āvuso, devehi tusitā devā
abhikkantatarā ca paṇītatarā ca. Sādhāyasmā yāmehi devehi cittaṃ vuṭṭhāpetvā tusitesu
devesu cittaṃ adhimocehī"ti.

So ce evaṃ vadeyya: "yāmehi devehi me cittaṃ vuṭṭhitaṃ, tusitesu devesu cittaṃ
adhimocitanti". So evamassa vacanīyo: "tusitehi kho āvuso, devehi nimmāṇaratī devā
abhikkantatarā ca paṇītatarā ca. Sādhāyasmā tusitehi devehi cittaṃ vuṭṭhāpetvā
nimmāṇaratīsu devesu cittaṃ adhimocehī"ti.

So ce evaṃ vadeyya: "tusitehi devehi me cittaṃ vuṭṭhitaṃ, nimmāṇaratīsu devesu cittaṃ
adhimocitanti". So evamassa vacanīyo: "nimmāṇaratīhi kho āvuso, devehi
paranimmitavasavattī devā abhikkantatarā ca paṇītatarā ca, sādhāyasmā nimmāṇaratīhi
devehi cittaṃ vuṭṭhāpetvā paranimmitavasavattīsu devesu cittaṃ adhimocehī"ti.

So ce evaṃ vadeyya: "nimmāṇaratīhi devehi me cittaṃ vuṭṭhitaṃ, paranimmitavasavattīsu
devesu cittaṃ adhimocitanti". So evamassa vacanīyo: "paranimmitavasavattīhi kho āvuso,
devehi brahmaloko abhikkantataro ca paṇītataro ca. Sādhāyasmā paranammitavasavattīhi
devehi cittaṃ vuṭṭhāpetvā brahmaloke cittaṃ adhimocehī"tā.

[BJT Page 252] [\x 252/]

Se ce evaṃ vadeyya: paranimmitavasavattīhi kho devehi me cittaṃ vuṭṭhitaṃ, brahmaloke
cittaṃ adhimocitanti". So evamassa vacanīyo: "brahmaloko'pi kho āvuso, anicco addhuvo
sakkāyapariyāpanno, sādhāyasmā brahmalokā cittaṃ vuṭṭhāpetvā sakkāyanirodhe cittaṃ
upasaṃhārā"ti. 1

So ce evaṃ vadeyya: "brahmalokā me cittaṃ vuṭṭhitaṃ sakkāyanirodhe cittaṃ
upasaṃhatanti"2 evaṃ vimuttacittassa kho mahānāma upāsakassa vassasatavimuttacittena3
bhikkhunā na kiñci nānākaraṇaṃ vadāmi yadidaṃ vimuttiyā vimuttinti. 4

11. 6. 5

Phalasuttaṃ

3823. Cattāro me bhikkhave, dhammā bhāvitā bahulīkatā sotāpatti phalasacchikiriyāya
saṃvattanti. Katame cattāro: [PTS Page 411] [\q 411/] sappurisasaṃsevo
saddhammasavanaṃ yonisomanasikāro dhammānudhammapaṭipatti. Ime kho bhikkhave,
cattāro dhammā bhāvitā bahulīkatā sotāpattiphalasacchikiriyāya saṃvattantīti.

11. 6. 6

Dutiya phalasuttaṃ

3824. Cattāro me bhikkhave, dhammā bhāvitā bahulīkatā sakadāgāmiphalasacchikiriyāya
saṃvattanti. Katame cattāro: sappurisasaṃsevo saddhammasavanaṃ yonisomanasikāro
dhammānudhammapaṭipatti. Ime kho bhikkhave, cattāro dhammā bhāvitā bahulīkatā
sakadāgāmiphalasacchikiriyāya saṃvattantīti.

11. 6. 7

Tatiya phalasuttaṃ

3825. Cattāro me bhikkhave, dhammā bhāvitā bahulīkatā anāgāmiphalasacchikiriyāya
saṃvattanti. Katame cattāro: sappurisasaṃsevo saddhammasavanaṃ yonisomanasikāro
dhammānudhammapaṭipatti. Ime kho bhikkhave, cattāro dhammā bhāvitā bahulīkatā
anāgāmiphalasacchikiriyāya saṃvattantīti.

--------------------------
1. Upasaṃharāhīti-machasaṃ.
2. Upasaṃharāmīti-machasaṃ.
3. Āsavā vimuttacittena-machasaṃ.
4. Vimuttaniti-machasaṃ.

[BJT Page 254] [\x 254/]

11. 6. 8

Catuttha phalasuttaṃ

3826. Cattāro me bhikkhave, dhammā bhāvitā bahulīkatā arahattaphalasacchikiriyāya
saṃvattanti. Katame cattāro: sappurisasaṃsevo saddhammasavanaṃ yonisomanasikāro
dhammānudhammapaṭipatti. Ime kho bhikkhave, cattāro dhammā bhāvitā bahulīkatā
arahattaphalasacchikiriyāya saṃvattantīti.

11. 6. 9

Paṭilābhasuttaṃ

3827. Cattāro me bhikkhave, dhammā bhāvitā bahulīkatā paññāpaṭilābhāya saṃvattanti
katame cattāro: sappurisasaṃsevo saddhammasavanaṃ yonisomanasikāro
dhammānudhammapaṭipatti. Ime kho bhikkhave, cattāro dhammā bhāvitā bahulīkatā
paññāpaṭilābhāya saṃvattantīti.

11. 6. 10

Vuḍḍhisuttaṃ

3828. Cattāro me bhikkhave, dhammā bhāvitā bahulīkatā paññāvuḍḍhiyā saṃvattanti.
Katame cattāro: sappurisasaṃsevo saddhammasavanaṃ yonisomanasikāro
dhammānudhammapaṭipatti. Ime kho bhikkhave, cattāro dhammā bhāvitā bahulīkatā
paññāvuḍḍhiyā saṃvattantīti.

11. 6. 11

Vepullasuttaṃ

3829. Cattāro me bhikkhave, dhammā bhāvitā bahulīkatā paññāvepullāya saṃvattanti.
Katame cattāro: sappurisasaṃsevo saddhammasavanaṃ yonisomanasikāro
dhammānudhammapaṭipatti. Ime kho bhikkhave, cattāro dhammā bhāvitā bahulīkatā
paññāvepullāya saṃvattantīti.

Sappaññavaggo chaṭṭho.

Tatruddānaṃ:

Sagāthakaṃ vassanutthaṃ dhammadinnaṃ gilānakaṃ,
Catupphalā paṭilābho vuḍḍhi vepullanāmikoti.

[BJT Page 256] [\x 256/]

7. Mahāpaññavaggo

11. 7. 1

Mahāpaññasuttaṃ
[PTS Page 412] [\q 412/]
3830 Cattāro'me bhikkhave, dhammā bhāvitā bahulīkatā mahāpaññatāya saṃvattanti.
Katame cattāro: sappurisasaṃsevo saddhammasavanaṃ yonisomanasikāro
dhammānudhammapaṭipatti. Ime kho bhikkhave, cattāro dhammā bhāvitā bahulīkatā
mahāpaññatāya saṃvattantīti.

11. 7. 2

Puthupaññasuttaṃ

3831. Cattāro'me bhikkhave, dhammā bhāvitā bahulīkatā puthupaññatāya saṃvattanti.
Katame cattāro: sappurisasaṃsevo saddhammasavanaṃ yonisomanasikāro
dhammānudhammapaṭipatti. Ime kho bhikkhave, cattāro dhammā bhāvitā bahulīkatā
puthupaññatāya saṃvattantīti.

11. 7. 3

Vipulapaññasuttaṃ

3832. Cattāro'me bhikkhave, dhammā bhāvitā bahulīkatā vipulapaññatāya saṃvattanti.
Katame cattāro: sappurisasaṃsevo saddhammasavanaṃ yonisomanasikāro
dhammānudhammapaṭipatti. Ime kho bhikkhave, cattāro dhammā bhāvitā bahulīkatā
vipulapaññatāya saṃvattantīti.

11. 7. 4

Gambhīrapaññasuttaṃ

3833. Cattāro'me bhikkhave, dhammā bhāvitā bahulīkatā gambhīrapaññatāya saṃvattanti.
Katame cattāro: sappurisasaṃsevo saddhammasavanaṃ yonisomanasikāro
dhammānudhammapaṭipatti. Ime kho bhikkhave, cattāro dhammā bhāvitā bahulīkatā
gambhīrapaññatāya saṃvattantīti.
11. 7. 5

Asāmantapaññasuttaṃ

3834. Cattāro'me bhikkhave, dhammā bhāvitā bahulīkatā asāmanta1paññatāya saṃvattanti.
Katame cattāro: sappurisasaṃsevo saddhammasavanaṃ yonisomanasikāro
dhammānudhammapaṭipatti. Ime kho bhikkhave, cattāro dhammā bhāvitā bahulīkatā
asāmantapaññatāya saṃvattantīti.

11. 7. 6

Bhūripaññasuttaṃ

3835. Cattāro'me bhikkhave, dhammā bhāvitā bahulīkatā bhūripaññatāya saṃvattanti.
Katame cattāro: sappurisasaṃsevo saddhammasavanaṃ yonisomanasikāro
dhammānudhammapaṭipatti. Ime kho bhikkhave, cattāro dhammā bhāvitā bahulīkatā
bhūripaññatāya saṃvattantīti.

11. 7. 7

Paññābāhullasuttaṃ

3836. Cattāro'me bhikkhave, dhammā bhāvitā bahulīkatā paññābāhullāya saṃvattanti.
Katame cattāro: sappurisasaṃsevo saddhammasavanaṃ yonisomanasikāro
dhammānudhammapaṭipatti. Ime kho bhikkhave, cattāro dhammā bhāvitā bahulīkatā
paññābāhullāya saṃvattantīti.

--------------------------
1. Appamatta-machasaṃ, syā. Asamatta-sī1, 2.

[BJT Page 258] [\x 258/]

11. 7. 8

Sīghapaññasuttaṃ

3837. Cattāro'me bhikkhave, dhammā bhāvitā bahulīkatā sīghapaññatāya saṃvattanti.
Katame cattāro: sappurisasaṃsevo saddhammasavanaṃ yonisomanasikāro
dhammānudhammapaṭipatti. Ime kho bhikkhave, cattāro dhammā bhāvitā bahulīkatā
sīghapaññatāya saṃvattantīti.

11. 7. 9
Lahupaññasuttaṃ

3838. Cattāro'me bhikkhave, dhammā bhāvitā bahulīkatā lahupaññatāya saṃvattanti. Katame
cattāro: sappurisasaṃsevo saddhammasavanaṃ yonisomanasikāro
dhammānudhammapaṭipatti. Ime kho bhikkhave, cattāro dhammā bhāvitā bahulīkatā
lahupaññatāya saṃvattantīti.

11. 7. 10

Hāsupaññasuttaṃ

3839. Cattāro'me bhikkhave, dhammā bhāvitā bahulīkatā hāsu1paññatāya saṃvattanti.
Katame cattāro: sappurisasaṃsevo saddhammasavanaṃ yonisomanasikāro
dhammānudhammapaṭipatti. Ime kho bhikkhave, cattāro dhammā bhāvitā bahulīkatā
hāsupaññatāya saṃvattantīti.
[PTS Page 413] [\q 413/]

11. 7. 11

Javanapaññasuttaṃ

3840. Cattāro'me bhikkhave, dhammā bhāvitā bahulīkatā javanapaññatāya saṃvattanti.
Katame cattāro: sappurisasaṃsevo saddhammasavanaṃ yonisomanasikāro
dhammānudhammapaṭipatti. Ime kho bhikkhave, cattāro dhammā bhāvitā bahulīkatā
javanapaññatāya saṃvattantīti.

11. 7. 12

Tikkhapaññasuttaṃ

3841. Cattāro'me bhikkhave, dhammā bhāvitā bahulīkatā tikkhapaññatāya saṃvattanti.
Katame cattāro: sappurisasaṃsevo saddhammasavanaṃ yonisomanasikāro
dhammānudhammapaṭipatti. Ime kho bhikkhave, cattāro dhammā bhāvitā bahulīkatā
tikkhapaññatāya saṃvattantīti.

11. 7. 13

Nibbedhikapaññasuttaṃ

3842. Cattāro'me bhikkhave, dhammā bhāvitā bahulīkatā nibbedhikapaññatāya saṃvattanti.
Katame cattāro: sappurisasaṃsevo saddhammasavanaṃ yonisomanasikāro
dhammānudhammapaṭipatti. Ime kho bhikkhave, cattāro dhammā bhāvitā bahulīkatā
nibbedhikapaññatāya saṃvattantīti.

Mahāpaññavaggo sattamo.

Tatruddānaṃ:

Mahāputhuvipulagambhīraṃ asāmantabhūribāhulaṃ,
Sīghalahuhāsujavana tikkhanibbedhikāyacāti.

Sotāpattisaṃyuttaṃ samattaṃ.

Tatra vaggudadānaṃ:

Vephadvāra rājakārāmā sarakāni puññābhisandā
Sagāthapuññābhisando sappañña mahāpaññā cāti.

-------------------------
1. Hāsa-machasaṃ, syā.

[BJT Page 260] [\x 260/]

12. Saccasaṃyuttaṃ

1. Samādhivaggo

12. 1. 1

[PTS Page 414] [\q 414/]

Samādhisuttaṃ

3643. Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme. Atha kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti kho te bhikkhū
bhagavato paccassosuṃ bhagavā etadavoca. Samādhiṃ bhikkhave, bhāvetha. Samāhito
bhikkhave, bhikkhu yathābhūtaṃ pajānāti. Kiñca yathābhūtaṃ pajānāti: idaṃ dukkhanti
yathābhūtaṃ pajānāti. Ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhoti
yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti.
Samādhiṃ bhikkhave bhāvetha, samāhito bhikkhave, bhikkhu yathābhūtaṃ pajānāti.

Tasmātiha bhikkhave, idaṃ dukkhanti yogo karaṇīyo, ayaṃ dukkhasamudayoti yogo
karaṇīyo, ayaṃ dukkhanirodhoti yogo karaṇīyo, ayaṃ dukkhanirodhagāminī paṭipadāti
yogo karaṇīyoti.

12. 1. 2

Paṭisallānasuttaṃ

[PTS Page 415] [\q 415/]
3844. Paṭisallāne bhikkhave, yogamāpajjatha, paṭisallīno bhikkhave, bhikkhu yathābhūtaṃ
pajānāti. Kiñca yathābhūtaṃ pajānāti: idaṃ dukkhanti yathābhūtaṃ pajānāti. Ayaṃ
dukkhasamudayoti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti. Ayaṃ
dukkhanirodhagāminī paṭipadāti yathābhūtaṃ paṭipadāti yathābhūtaṃ pajānāti. Paṭisallāne
bhikkhave, yogamāpajjatha, paṭisallīno1 bhikkhave, bhikkhu yathābhūtaṃ pajānāti.
Tasmātiha bhikkhave, idaṃ dukkhanti yogo karaṇīyo ayaṃ dukkhasamudayoti yogo
karaṇīyo, ayaṃ dukkhanirodhoti yogo karaṇīyo, ayaṃ dukkhanirodhagāminī paṭipadāti
yogo karaṇīyoti.

12. 1. 3

Kulaputtasuttaṃ

3845. Yehi keci bhikkhave, atītamaddhānaṃ kulaputtā sammā agārasmā anagāriyaṃ
pabbajiṃsu, sabbe te catunnaṃ ariyasaccānaṃ yathābhūtaṃ abhisamayāya. Ye hi keci
bhikkhave, anāgatamaddhānaṃ kulaputtā sammā agārasmā anagāriyaṃ pabbajissanti, sabbe
te catunnaṃ ariyasaccānaṃ yathābhūtaṃ abhisamayāya. Ye hi keci bhikkhave, etarahi
kulaputtā sammā agārasmā anagāriyaṃ pabbajanti, sabbe te catunnaṃ ariyasaccānaṃ
yathābhūtaṃ abhisamayāya.

--------------------------
1. Paṭisalalāno-sīmu.

[BJT Page 262] [\x 262/]

Katamesaṃ catunnaṃ: dukkhassa ariyasaccassa, dukkhasamudayassa ariyasaccassa,
dukkhanirodhassa ariyasaccassa, dukkhanirodhagāminiyā paṭipadāya1 ariyasaccassa. Ye hi
keci bhikkhave, atītamaddhānaṃ kulaputtā sammā agārasmā anagāriyaṃ pabbajiṃsu sabbe
te imesaṃ yeva catunnaṃ ariyasaccānaṃ yathābhūtaṃ abhisamayāya. Ye hi keci bhikkhave,
anāgatamaddhānaṃ kulaputtā sammā agārasmā anagāriyaṃ pabbajissanti, sabbe te imesaṃ
yeva catunnaṃ ariyasaccānaṃ yathābhūtaṃ abhisamayāya. Ye hi keci bhikkhave, etarahi
kulaputtā sammā agārasmā anagāriyaṃ pabbajanti, sabbe te imesaṃ yeva catunnaṃ
ariyasaccānaṃ yathābhūtaṃ abhisamayāya. Tasmātiha bhikkhave, idaṃ dukkhanti yogo
karaṇīyo, ayaṃ dukkhasamudayoti yogokaraṇīyo, ayaṃ dukkhanirodhoti yogokaraṇīyo,
ayaṃ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.

12. 1. 4

Dutiya kulaputtasuttaṃ

3846. Ye hi keci bhikkhave, atītamaddhānaṃ kulaputtā sammā agārasmā anagāriyaṃ
pabbajitā yathābhūtaṃ abhisamesuṃ, sabbe te cattāri ariyasaccāni yathābhutaṃ abhisamesuṃ.
Ye hi keci bhikkhave, anāgatamaddhānaṃ kulaputtā sammā agārasmā anagāriyaṃ pabbajitā
yathābhūtaṃ [PTS Page 416] [\q 416/] abhisamessanti, sabbe te cattāri ariyasaccāni
yathābhūtaṃ abhisamessanti. Ye hi keci bhikkhave, etarahi kulaputtā sammā agārasmā
anagāriyaṃ pabbajitā yathābhūtaṃ abhisamenti, sabbe te cattāri ariyasaccāni yathābhūtaṃ
abhisamenti. Katamāni cattāri: dukkhaṃ ariyasaccaṃ, dukkhasamudayaṃ ariyasaccaṃ,
dukkhanirodhaṃ ariyasaccaṃ, dukkhanirodhagāminī paṭipadā ariyasaccaṃ. Ye hi keci
bhikkhave, atītamaddhānaṃ kulaputtā sammā agārasmā anagāriyaṃ pabbajitā yathābhūtaṃ
abhisamesuṃ, sabbe te imāni cattāri ariyasaccāni yathābhūtaṃ abhisamesuṃ. Ye hi keci
bhikkhave, anāgatamaddhānaṃ kulaputtā sammā agārasmā anagāriyaṃ pabbajitā
yathābhūtaṃ abhisamessanti. Sabbe te imāni cattāri ariyasaccāni yathābhūtaṃ abhisamessanti.
Ye hi keci bhikkhave, etarahi kulaputtā sammā agārasmā anagāriyaṃ pabbajitā yathābhūtaṃ
abhisamenti, sabbe te imāni cattāri ariyasaccāni yathābhūtaṃ abhisamenti. Tasmātiha
bhikkhave, idaṃ dukkhanti yogo karaṇīyo, ayaṃ dukkhasamudayoti yogo karaṇīyo, ayaṃ
dukkhanirodhoti yogo karaṇīyo, ayaṃ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.

12. 1. 5
Samaṇabrāhmaṇasuttaṃ

3847. Ye hi keci bhikkhave, atītamaddhānaṃ samaṇā vā brāhmaṇā va yathābhūtaṃ
abhisambujjhiṃsu, sabbe te cattāri ariyasaccāni yathābhunaṃ abhisambujjhiṃsu. Ye hi keci
bhikkhave, anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā yathābhūtaṃ abhisambujjhissati,
sabbe te cattāri ariyasaccāni yathābhūtaṃ abhisambujjhissanti, ye hi keci bhikkhave, etarahi
samaṇā vā brāhmaṇā vā yathābhūtaṃ abhisambujjhanti, sabbe te cattāri ariyasaccāni
yathābhūtaṃ abhisambujjhanti. Katamāni cattāri: dukkhaṃ ariyasaccaṃ, dukkhasamudayaṃ
ariyasaccaṃ, dukkhanirodhaṃ ariyasaccaṃ, dukkhanirodhagāminī paṭipadā ariyasaccaṃ. Ye
hi keci bhikkhave, atītamaddhānaṃ samaṇā vā brāhmaṇā vā yathābhūtaṃ abhisambujjhiṃsu,
sabbe te imāni cattāri ariyasaccāni yathābhūtaṃ abhisambujjhiṃsu. Ye hi keci bhikkhave,
anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā yathābhūtaṃ abhisambujjhissanti. Sabbe te
imāni cattāri ariyasaccāni yathābhūtaṃ abhisambujjhissanti. Ye hi keci bhikkhave,
Etarahi samaṇā vā brāhmaṇā vā yathābhūtaṃ abhisambujjhanti. Sabbe te imāni cattāri [PTS
Page 417] [\q 417/] ariyasaccāni yathābhūtaṃ abhisambujjhanti. Tasmātiha bhikkhave,
idaṃ dukkhanti yogo karaṇīyo, ayaṃ dukkhasamudayoti yogo karaṇīyo, ayaṃ
dukkhanirodhoti yogo karaṇīyo, ayaṃ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.

--------------------------
1. Gāminīpaṭipadāya-syā

[BJT Page 264] [\x 264/]

12. 1. 6

Dutiya samaṇabrāhmaṇasuttaṃ

3848. Ye hi keci bhikkhave, atītamaddhānaṃ samaṇā vā brāhmaṇā vā yathābhūtaṃ
abhisambuddhaṃ pakāsesuṃ, sabbe te cattāri ariyasaccāni yathābhūtaṃ abhisambuddhaṃ
pakāsesuṃ. Ye hi keci bhikkhave, anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā yathābhūtaṃ
abhisambuddhaṃ pakāsessanti, sabbe te cattāri ariyasaccāni yathābhūtaṃ abhisambuddhaṃ
pakāsessanti. Ye hi keci bhikkhave, etarahi samaṇā vā brahmaṇā vā yathābhūtaṃ
abhisambuddhaṃ pakāsenti, sabbe te cattāri ariyasaccāni yathābhūtaṃ abhisambuddhaṃ
pakāsenti. Katamāni cattāri: dukkhaṃ ariyasaccaṃ, dukkhasamudayaṃ ariyasaccaṃ,
dukkhanirodhaṃ ariyasaccaṃ dukkhanirodhagāminī paṭipadā ariyasaccaṃ. Ye hi keci
bhikkhave, atītamaddhānaṃ samaṇā vā brāhmaṇā vā yathābhūtaṃ abhisambuddhaṃ
pakāsesuṃ, sabbe te imāni cattāri ariyasaccāni yathābhūtaṃ abhisambuddhaṃ pakāsesuṃ, ye
hi keci bhikkhave, anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā yathābhūtaṃ
abhisambuddhaṃ pakāsessanti, sabbe te imāni cattāri ariyasaccāni yathābhūtaṃ
abhisambuddhaṃ pakāsessanti. Ye hi keci bhikkhave, etarahi samaṇā vā brāhmaṇā vā
yathābhūtaṃ abhisambuddhaṃ pakāsenti, sabbe te imāni cattāri ariyasaccāni yathābhūtaṃ
abhisambuddhaṃ pakāsenti. Tasmātiha bhikkhave, idaṃ dukkhanti yogo karaṇīyo, ayaṃ
dukkhasamudayoti yogo karaṇīyo, ayaṃ dukkhanirodhoti yogo karaṇīyo, ayaṃ
dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.

12. 1. 7

Vitakkasuttaṃ

3849. Mā bhikkhave, pāpake akusale vitakke vitakketha. Seyyathīdaṃ: kāmavitakkaṃ
vyāpādavitakkaṃ. Taṃ kissa hetu, nete bhikkhave, vitakkā atthasaṃhitā nādibrahmacariyakā
na [PTS Page 418] [\q 418/] nibbidāya na virāgāya na nirodhāya na upasamāya na
abhiññāya na sambodhāya na nibbānāya saṃvattanti. Vitakkento1 ca kho tumhe bhikkhave,
idaṃ dukkhanti vitakkeyyātha, ayaṃ dukkhasamudayoti vitakkeyyātha, ayaṃ
dukkhanirodhoti vitakkeyyātha, ayaṃ dukkhanirodhagāminī paṭipadāti vitakkeyyātha. Taṃ
kissa hetu ete bhikkhave, vitakkā atthasaṃhitā ete ādibrahmacariyakā. Ete nibbidāya
virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti. Tasmātiha
bhikkhave, idaṃ dukkhanti yogo karaṇīyo, ayaṃ dukkhasamudayoti yogo karaṇīyo, ayaṃ
dukkhanirodhoti yogo karaṇīyo, ayaṃ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.

--------------------------
1. Vitakkantā syā. Vitakkenti-sī1, 2,

[BJT Page 266] [\x 266/]

12. 1. 8

Cintāsuttaṃ

3850. Mā bhikkhave, pāpakaṃ akusalaṃ cittaṃ cintetha1. "Sassato lokoti vā, asassato lokoti
vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ
sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca
na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vā.
Taṃ kissa hetu: nesā bhikkhave, cintā atthasaṃhitā, nādibrahmacariyakā, na nibbidāya na
virāgāya na nirodhāya na upamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati.
Cintentā ca vo tumhe bhikkhave idaṃ dukkhanti cinteyyātha, ayaṃ dukkhasamudayoti
cinteyyātha, ayaṃ dukkhanirodhoti cinteyyātha, ayaṃ dukkhanirodhagāminī paṭipadāti
cinteyyātha. Taṃ kissa hetu, esā bhikkhave, cintā atthasaṃhitā, esā ādibrahmacariyakā, esā
nibbidāya virāgāya nirodhāya upasamāya abhiññāya [PTS Page 419] [\q 419/]
sambodhāya nibbānāya saṃvattati. Tasmātiha bhikkhave, idaṃ dukkhanti yogo karaṇīyo,
ayaṃ dukkhasamudayoti yogo karaṇīyo, ayaṃ dukkhanirodhoti yogo karaṇīyo, ayaṃ
dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.

12. 1. 9

Viggāhikakathāsuttaṃ

3851. Mā bhikkhave, viggāhikakathaṃ kathetha:2 "na tvaṃ imaṃ dhammavinayaṃ ājānāsi,
ahaṃ imaṃ dhammavinayaṃ ājānāmi, kiṃ tvaṃ imaṃ dhammavinayaṃ ājānissasi?
Micchāpaṭipanno tvamasi, ahamasmi sammā paṭipanno pure vacanīyaṃ pacchā avaca,
pacchā vacanīyaṃ pure avaca, sahitaṃ me, asahitaṃ te, āciṇṇaṃ te viparāvattaṃ, āropito te
vādo, cara vādappamokkhāya3, niggahitosi, nibbaṭhehi sace pahosīti. Taṃ kissa hetu: nesā
bhikkhave kathā atthasaṃhitā nādibrahmacariyakā. Na nibbidāya na virāgāya na nirodhāya
na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati. Kathentā ca kho
tumhe bhikkhave, idaṃ dukkhanti katheyyātha. Ayaṃ dukkhasamudayoti katheyyātha, ayaṃ
dukkhanirodhoti katheyyātha, ayaṃ dukkhanirodhagāminī paṭipadāti katheyyātha. Taṃ
kissa hetu, esā bhikkhave. Kathā atthasaṃhitā, esā ādibrahmacariyakā, esā nibbidāya
virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati. Tasmātiha
bhikkhave, idaṃ dukkhanti yogo karaṇīyo, ayaṃ dukkhasamudayoti yogo karaṇīyo, ayaṃ
dukkhanirodhoti yogo karaṇīyo, ayaṃ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.

--------------------------
1. Cinteyyātha-machasaṃ,
2. Katheyyātha-machasaṃ
3. Paravādappamokkhāya-syā, 1. Sīmu

[BJT Page 268] [\x 268/]
12. 1. 10

Tiracchāna kathāsuttaṃ

3852. Mā bhikkhave, anekavihitaṃ tiracchānakathaṃ kathetha: seyyathīdaṃ: rājakathaṃ
corakathaṃ mahāmattakathaṃ senākathaṃ bhayakathaṃ yuddhakathaṃ annakathaṃ
pānakathaṃ vatthakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ yānakathaṃ
gāmakathaṃ nigamakathaṃ nagarakathaṃ janapadakathaṃ itthikathaṃ purisakathaṃ
sūrakathaṃ1 [PTS Page 420] [\q 420/] visikhākathaṃ kumbhaṭṭhānakathaṃ
pubbapetakathaṃ nānattakathaṃ lokakkhāyikaṃ samuddhakkhāyikaṃ itibhavābhavakathaṃ
iti vā. Taṃ kissa hetu: nesā bhikkhave, kathā atthasaṃhitā. Nādibrahmacariyakā na nibbidāya
na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya
saṃvattati. Kathentā ca kho tumhe bhikkhave, "idaṃ dukkhanti" katheyyātha. "Ayaṃ
dukkhasamudayoti" katheyyātha, "ayaṃ dukkhanirodhoti" katheyyātha, "ayaṃ
dukkhanirodhagāminī paṭipadāti" katheyyātha, taṃ kissa hetu: esā bhikkhave, kathā
atthasaṃhitā esā ādibrahmacariyakā. Esā nibbidāya virāgāya nirodhāya upasamāya
abhiññāya sambodhāya nibbānāya saṃvattati tasmātiha bhikkhave, "idaṃ dukkhanti" yogo
karaṇīyo. "Ayaṃ samudayoti" yogo karaṇīyo. "Ayaṃ dukkhanirodhoti" yogo karaṇīyo.
"Ayaṃ dukkhanirodhagāminīpaṭipadāti" yogo karaṇīyo ti.

Samādhivaggo paṭhamo.

Tatruddānaṃ:

Samādhipaṭisallānā kulaputtā pare duve
Samaṇabrāhmaṇā dve vitakkā cittā viggāhikā kathāti.

--------------------------
1. Surākathaṃ-syā. Sī1, 2,

[BJT Page 270] [\x 270/]

2. Dhammacakkappavattana suttaṃ

3853. Evaṃ me sutaṃ, ekaṃ samayaṃ bhagavā bārāṇasiyaṃ viharati isipatane migadāye [PTS
Page 421] [\q 421/] tatra kho bhagavā pañcavaggiye bhikkhū āmantesi: "dve me
bhikkhave, antā pabbajitena na sevitabbā1. Yocayāṃ kāmesu kāmasukhallikānuyogo hīno
gammo pothujjaniko anariyo anatthasaṃhito, yo cāyaṃ attakilamathānuyogo dukkho anariyo
anatthasaṃhito, ete te2 bhikkhave, ubho ante anupagamma majjhimā paṭipadā tathāgatena
abhisambuddhā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya
saṃvattati. Katamā ca sā bhikkhave, majjhimā paṭipadā tathāgatena abhisambuddhā
cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṃvattati:
ayameva ariyo aṭṭhaṅgiko maggo seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā
sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ kho sā
bhikkhave, majjhimā paṭipadā tathāgatena abhisambuddhā cakkhukaraṇī ñāṇakaraṇī
upasamāya abhiññāya sambodhāya nibbānāya saṃvattati.

Idaṃ kho pana bhikkhave, dukkhaṃ ariyasaccaṃ: jātipi dukkhā jarāpi dukkhā vyādhipi
dukkho maraṇampi dukkhaṃ appiyehi sampayogo dukkho piyehi vippayogo dukkho
yampicchaṃ na labhati tampi dukkhaṃ saṅkhittena pañcupādānakkhandhā dukkhā". Idaṃ
kho pana bhikkhave, dukkhasamudayo3 ariyasaccaṃ: "yāyaṃ taṇhā ponobhavikā
nandirāgasahagatā tatra tatrābhinandinī, seyyathīdaṃ: kāmataṇhā bhavataṇhā
vibhavataṇhā". Idaṃ kho pana bhikkhave, dukkhanirodho4 ariyasaccaṃ: yo tassāyeva
taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo. Idaṃ kho pana bhikkhave,
dukkhanirodhagāminī paṭipadā [PTS Page 422] [\q 422/] ariyasaccaṃ: ayameva ariyo
aṭṭhaṅgiko maggo, seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā
sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.

----------------------------
1. Nasevitabbā katame dve-machasaṃ, syā.
2. Ete kho5machasaṃ,
3. Samudayaṃ-machasaṃ, sīmu.
4. Nirodhaṃ-machasaṃ, sīmu.

[BJT Page 272] [\x 272/]

"Idaṃ dukkhaṃ ariyasaccanti" me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ
udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi. Taṃ kho panidaṃ
dukkhaṃ ariyasaccaṃ pariññeyyanti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ
udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi. Taṃ kho panidaṃ
dukkhaṃ ariyasaccaṃ pariññātanti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ
udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi.
"Idaṃ dukkhasamudayo ariyasaccanti" me bhikkhave pubbe ananussutesu dhammesu
cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi. Taṃ kho
panidaṃ dukkhasamudayo ariyasaccaṃ pahātabbanti me bhikkhave, pubbe ananussutesu
dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi.
Taṃ kho panidaṃ dukkhasamudayo ariyasaccaṃ pahīnanti me bhikkhave, pubbe
ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi
āloko udapādi.
"Idaṃ dukkhanirodho ariyasaccanti" me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ
udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi. Taṃ kho panidaṃ
dukkhanirodho ariyasaccaṃ sacchikātabbanti me bhikkhave, pubbe ananussutesu dhammesu
cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi. Taṃ kho
panidaṃ dukkhanirodho ariyasaccaṃ sacchikatanti me bhikkhave, pubbe ananussutesu
dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi.

"Idaṃ dukkhanirodhagāminī paṭipadā ariyasaccanti" me bhikkhave pubbe ananussutesu
dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi.
Taṃ kho panidaṃ dukkhanirodhagāminī paṭipadā ariyasaccaṃ bhāvetabbanti me bhikkhave,
pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā
udapādi āloko udapādi. Taṃ kho panidaṃ dukkhanirodhagāminī paṭipadā ariyasaccaṃ
bhāvitanti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi
paññā udapādi vijjā udapādi āloko udapādi.

Yāvakīvañca me bhikkhave, imesu catusu ariyasaccesu evaṃ tiparivaṭṭaṃ dvādasākāraṃ
yathābhūtaṃ ñāṇadassanaṃ na suvisuddhaṃ ahosi, neva tāvāhaṃ bhikkhave, [PTS Page 423]
[\q 423/] sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya
sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddho1 paccaññāsiṃ. Yato ca kho
me bhikkhave, imesu catusu ariyasaccesu evaṃ tiparivaṭṭaṃ dvādasākāraṃ yathābhūtaṃ
ñāṇadassanaṃ suvisuddhaṃ ahosi, athāhaṃ bhikkhave, sadevake loke samārake sabrahmake
sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ
abhisambuddho paccaññāsiṃ. Ñāṇañca pana me dassanaṃ udapādi akuppā me cetovimutti,
ayamantimā jāti natthidāni punabbhavoti. Idamavoca bhagavā attamanā pañcavaggiyā
bhikkhū bhagavato bhāsitaṃ abhinandunti.

--------------------------
1. Abhisambuddhoti-machasaṃ.

[BJT Page 274] [\x 274/]

Imasamiñca pana veyyākaraṇasmiṃ bhaññamāne āyasmato koṇḍaññassa virajaṃ vītamalaṃ
dhammacakkhuṃ udapādi: "yaṃ kiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti".
Pavattite ca pana bhagavatā1 dhammacakke bhummā devā saddamanussāvesu: "etaṃ
bhagavatā bārāṇasiyaṃ isipatane migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ
appativattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā
lokasminti". Bhummānaṃ devānaṃ saddaṃ sutvā cātummahārājikā devā
saddamanussāvesuṃ: "etaṃ bhagavatā bārānasiyaṃ isipatane migadāye anuttaraṃ
dhammacakkaṃ pavattitaṃ appativattiyaṃ2 samaṇena vā brāhmaṇena vā devena vā mārena
vā brahmunā vā kenaci vā lokasminti". Cātummahārājikānaṃ devānaṃ saddaṃ sutvā
tāvatiṃsā devā saddamanussāvesuṃ: "etaṃ bhagavatā bārāṇasiyaṃ isipatane migadāye
anuttaraṃ dhammacakkaṃ pavattitaṃ appativattiyaṃ2 samaṇena vā brāhmaṇena vā devena
vā mārena vā brahmunā vā kenaci vā lokasminti". Tāvatiṃsānaṃ devānaṃ saddaṃ sutvā
yāmā devā saddamanussāvesuṃ: "etaṃ bhagavatā bārāṇasiyaṃ isipatane migadāye anuttaraṃ
dhammacakkaṃ pavattitaṃ appativattiyaṃ2 samaṇena vā brāhmaṇena vā devena vā mārena
vā brahmunā vā kenaci vā lokasminti". Yāmānaṃ devānaṃ saddaṃ sutvā tusitā devā
saddamanussāvesuṃ: "etaṃ bhagavatā bārāṇasiyaṃ isipatane migadāye anuttaraṃ
dhammacakkaṃ pavattitaṃ appativattiyaṃ2 samaṇena vā brāhmaṇena vā devena vā mārena
vā brahmunā vā kenaci vā lokasminti". Tusitānaṃ devānaṃ saddaṃ sutvā nimmāṇaratī devā
saddamanussāvesuṃ: "etaṃ bhagavatā bārāṇasiyaṃ isipatane migadāye anuttaraṃ
dhammacakkaṃ pavattitaṃ appativattiyaṃ2 samaṇena vā brāhmaṇena vā devena vā mārena
vā brahmunā vā kenaci vā lokasminti". Tusitānaṃ devānaṃ saddaṃ sutvā
paranimmitavasavattī3 devā saddamanussāvesuṃ: "etaṃ bhagavatā bārāṇasiyaṃ isipatane
migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appativattiyaṃ2 samaṇena vā brāhmaṇena
vā devena vā mārena vā brahmunā vā kenaci vā lokasminti". Paranimmitavasavattīnaṃ
devānaṃ saddaṃ sutvā brahmakāyikā devā saddamanussāvesuṃ: "etaṃ bhagavatā
bārāṇasiyaṃ isipatane migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ [PTS Page 424] [\q
424/] appativattiyaṃ2 samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā
kenaci vā lokasminti".
Itiha tena khaṇena tena muhuttena yāva brahmalokā saddo abbhuggañchi. Ayañca
dasasahassī lokadhātu saṅkampi sampakampi sampavedhi. Appamāṇo ca uḷāro obhāso
loke pāturahosi: atikkamma4 devānaṃ devānubhāvanti. Atha kho bhagavā udānaṃ5 udānesi:
"aññāsi vata bho koṇḍañño, aññāsi vata bho koṇḍaññoti". Itihidaṃ āyasmato koṇḍaññassa
aññākoṇḍaññottheva6 nāmaṃ ahosīti.

12. 2. 2

Tathāgata suttaṃ

3854. Idaṃ dukkhaṃ ariyasaccanti bhikkhave, tathāgatānaṃ pubbe ananussutesu dhammesu
cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. Taṃ kho
panidaṃ dukkhaṃ ariyasaccaṃ pariññeyyanti bhikkhave, tathāgatānaṃ pubbe ananussutesu
dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.
Taṃ kho panidaṃ dukkhaṃ ariyasaccaṃ pariññātanti bhikkhave, tathāgatānaṃ pubbe
ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi,
āloko udapādi.

--------------------------
1. Ca bhagavatā-syā.
2. Appaṭivattiyaṃ-machasaṃ, syā
3. Vasavattino-sīmu.
4. Atikkammeva-syā.
5. Idaṃ udānaṃ-machasaṃ.
6. Aññāsikoṇḍaññottheva-machasaṃ.

[BJT Page 276] [\x 276/]

Idaṃ dukkhasamudayo ariyasaccanti bhikkhave, tathāgatānaṃ pubbe ananussutesu
dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.
Taṃ kho panidaṃ dukkhasamudayo ariyasaccaṃ pahātabbanti bhikkhave, tathāgatānaṃ
pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā
udapādi, āloko udapādi. Taṃ kho panidaṃ dukkhasamudayo ariyasaccaṃ pahīnanti
bhikkhave, tathāgatānaṃ pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi,
paññā udapādi, vijjā udapādi, āloko udapādi.

Idaṃ dukkhanirodho ariyasaccanti bhikkhave, tathāgatānaṃ pubbe ananussutesu dhammesu
cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. Taṃ kho
panidaṃ dukkhanirodho ariyasaccaṃ sacchikātabbanti bhikkhave, tathāgatānaṃ pubbe
ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi,
āloko udapādi. Taṃ kho panidaṃ dukkhanirodho ariyasaccaṃ [PTS Page 425] [\q 425/]
sacchikatanti bhikkhave, tathāgatānaṃ pubbe ananussutesu dhammesu cakkhuṃ udapādi,
ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.

Idaṃ dukkhanirodhagāminī paṭipadā ariyasaccanti bhikkhave, tathāgatānaṃ pubbe
ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi,
āloko udapādi. Taṃ kho panidaṃ dukkhanirodhagāminī ariyasaccaṃ bhāvetabbanti
bhikkhave, tathāgatānaṃ pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi,
paññā udapādi, vijjā udapādi, āloko udapādi. Taṃ kho panidaṃ dukkhanirodhagāminī
paṭipadā ariyasaccaṃ bhāvitanti bhikkhave, tathāgatānaṃ pubbe ananussutesu dhammesu
cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.

12. 2. 3

Khandha suttaṃ

3855. Cattārimāni bhikkhave, ariyasaccāni. Katamāni cattāri: dukkhaṃ ariyasaccaṃ,
dukkhasamudayo ariyasaccaṃ dukkhanirodho ariyasaccaṃ dukkhanirodhagāminī paṭipadā
ariyasaccaṃ. Katamañca bhikkhave, dukkhaṃ ariyasaccaṃ: pañcupādānakkhandhātissa
vacanīyaṃ. Katame pañca: seyyathīdaṃ: rūpūpādānakkhandho1 vedanūpādānakkhandhā
saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho, idaṃ vuccati
bhikkhave, dukkhaṃ ariyasaccaṃ.

Katamañca bhikkhave, dukkhasamudayo ariyasaccaṃ: yāyaṃ taṇhā ponobhavikā
nandirāgasahagatā tatra tatrābhinandinī seyyathīdaṃ: kāmataṇhā bhavataṇhā
vibhavataṇhā. Idaṃ vuccati bhikkhave, dukkhasamudayo ariyasaccaṃ.

Katamañca bhikkhave, dukkhanirodho ariyasaccaṃ: yo tassāyeva taṇhāya asesa
virāganirodho cāgo paṭinissaggo mutti anālayo. Idaṃ vuccati bhikkhave, dukkhanirodho
ariyasaccaṃ.

--------------------------
1. Vacanīyaṃ, seyyathīdaṃ rūpūpādānakkhandho-machasaṃ.
Vacanīyaṃ, katame pañca? Rūpūpādānakkhandho-syā.

[BJT Page 278] [\x 278/]

Katamañca bhikkhave, dukkhanirodhagāminī paṭipadā ariyasaccaṃ: ayameva ariyo
aṭṭhaṅgiko maggo. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā
sammākammanto sammāājīvo sammāvāyāmo sammasati sammāsamādhi. Idaṃ vuccati
bhikkhave, dukkhanirodhagāminī paṭipadā ariyasaccaṃ. [PTS Page 426] [\q 426/] imāni
kho bhikkhave, cattāri ariyaccāni. Tasmātiha bhikkhave, idaṃ dukkhanti yogo karaṇīyo,
ayaṃ dukkhasamudayoti yogo karaṇīyo, ayaṃ dukkhanirodhoti yogo karaṇīyo, ayaṃ
dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.

12. 2. 4

Āyatanasuttaṃ

3856. Cattārimāni bhikkhave, ariyasaccāni, katamāni cattāri: dukkhaṃ ariyasaccaṃ,
dukkhasamudayo ariyasaccaṃ, dukkhaniredho ariyasaccaṃ, dukkhanirodhagāminī
paṭipadāti ariyasaccaṃ. Katamañca bhikkhave, dukkhaṃ ariyasaccaṃ: cha ajjhattikāni
āyatanānītissa vacanīyaṃ. Katamāni cha: cakkhāyatanaṃ sotāyatanaṃ ghānāyatanaṃ
jivhāyatanaṃ kāyāyatanaṃ manāyatanaṃ. Idaṃ vuccati bhikkhave, dukkhaṃ ariyasaccaṃ.

Katamañca bhikkhave, dukkhasamudayo ariyasaccaṃ: yāyaṃ taṇhā ponobhavikā
nandirāgasahagatā tatra tatrābhinandinī seyyathīdaṃ: kāmataṇhā bhavataṇhā
vibhavataṇhā. Idaṃ vuccati bhikkhave, dukkhasamudayo ariyasaccaṃ.

Katamañca bhikkhave, dukkhanirodho ariyasaccaṃ: yo tassāyeva taṇhāya
asesavirāganirodho cāgo paṭinissaggo mutti anālayo, idaṃ vuccati bhikkhave,
dukkhanirodho ariyasaccaṃ.

Katamañca bhikkhave, dukkhanirodhagāminī paṭipadā ariyasaccaṃ: ayameva ariyo
aṭṭhaṅgiko maggo. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammavācā
sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Idaṃ vuccati
bhikkhave, dukkhanirodhagāminī paṭipadā ariyasaccaṃ. Imāni kho bhikkhave, cattāri
ariyasaccāni. Tasmātiha bhikkhave, idaṃ dukkhanti yogo karaṇīyo, ayaṃ dukkhasamudayoti
yogo karaṇīyo, ayaṃ dukkhanirodhoti yogo karaṇīyo, ayaṃ dukkhanirodhagāminī
paṭipadāti yogo karaṇīyoti.

12. 2. 5

Dhāraṇa suttaṃ
3857. Dhāretha no tumhe bhikkhave, "mayā cattāri ariyasaccāni desitānī"ti. Evaṃ vutte
aññataro bhikkhu bhagavantaṃ etadavoca: [PTS Page 427] [\q 427/] ahaṃ kho bhante,
dhāremi. "Bhagavatā cattāri ariyasaccāni desitānī"ti. Yathākathaṃ pana tvaṃ bhikkhu dhāresi
"mayā cattāri ariyasaccāni desitānī"ti. Dukkhaṃ khvāhaṃ bhante, bhagavatā

[BJT Page 280] [\x 280/]

Paṭhamaṃ ariyasaccaṃ desitaṃ dhāremi. Dukkhasamudayo khvāhaṃ bhante, bhagavatā
dutiyaṃ ariyasaccaṃ desitaṃ dhāremi. Dukkhanirodho khvāhaṃ bhante, bhagavatā tatiyaṃ
ariyasaccaṃ desitaṃ dhāremi. Dukkhanirodhagāminī paṭipadā khvāhaṃ bhante bhagavatā
catutthaṃ ariyasaccaṃ desitaṃ dhāremi. Evaṃ khvāhaṃ bhante dhāremi bhagavatā cattāri
ariyasaccāni desitānīti.

Sādhu sādhu bhikkhu, sādhu kho tvaṃ bhikkhu, dhāresi mayā cattāri ariyasaccāni desitāni.
Dukkhaṃ kho bhikkhu mayā paṭhamaṃ ariyasaccaṃ desitaṃ, tathā naṃ dhārehi.
Dukkhasamudayo kho bhikkhu mayā dutiyaṃ ariyasaccaṃ desitaṃ, tathā naṃ dhārehi.
Dukkhanirodho kho bhikkhu mayā tatiyaṃ ariyasaccaṃ desitaṃ tathā naṃ dhārehi.
Dukkhanirodhagāminī paṭipadā kho bhikkhu mayā catutthaṃ ariyasaccaṃ desitaṃ tathā naṃ
dhārehi. Evaṃ kho bhikkhu, dhārehi mayā cattāri ariyasaccāni desitāni. Tasmātiha bhikkhu
idaṃ "dukkha'nti yogo karaṇīyo, ayaṃ dukkhasamudayoti yogo karaṇīyo, ayaṃ
dukkhanirodhoti yogo karaṇīyo, ayaṃ "dukkhanirodhagāminī paṭipadāti"ti yogo
karaṇīyoti.
12. 2. 6

Dutiyadhāraṇasuttaṃ

3858. Dhāretha no tumhe bhikkhave, "mayā cattāri ariyasaccāni desitānī"ti. Evaṃ vutte
aññataro bhikkhu bhagavantaṃ etadavoca: "ahaṃ kho bhante, dhāremi bhagavatā cattāri
ariyasaccāni desitānī"ti. "Yathākathaṃ pana tvaṃ bhikkhu dhāresi mayā cattāri ariyasaccāni
desitānī"ti? [PTS Page 428] [\q 428/] dukkhaṃ kho'haṃ bhante, "bhagavatā paṭhamaṃ
ariyasaccaṃ desitaṃ" dhāremi. Yo hi koci bhante, samaṇo vā brāhmaṇo vā evaṃ vadeyya:
"netaṃ dukkhaṃ paṭhamaṃ ariyasaccaṃ samaṇena1 gotamena desitaṃ, ahametaṃ dukkhaṃ
paṭhamaṃ ariyasaccaṃ paccakkhāya aññaṃ dukkhaṃ paṭhamaṃ ariyasaccaṃ paññāpessāmī"ti
netaṃ ṭhānaṃ vijjati.

Dukkhasamudayaṃ kho'haṃ bhante, bhagavatā dutiyaṃ ariyasaccaṃ desitaṃ dhāremi. Yo hi
koci bhante, samaṇo vā brāhmaṇo vā evaṃ vadeyya: "netaṃ dukkhasamudayo ariyasaccaṃ
samaṇena gotamena desitaṃ, ahametaṃ dukkhasamudayaṃ dutiyaṃ ariyasaccaṃ
paccakkhāya aññaṃ dukkhasamudayaṃ dutiyaṃ ariyasaccaṃ paññā passāmī"ti netaṃ ṭhānaṃ
vijjati.

Dukkhanirodhaṃ kho'haṃ bhante, bhagavatā tatiyaṃ ariyasaccaṃ desitaṃ dhāremi. Yo hi koci
bhante, samaṇo vā brāhmaṇo vā evaṃ vadeyya: "netaṃ dukkhanirodho tatiyaṃ ariyaccaṃ
samaṇena gotamena desitaṃ, ahametaṃ dukkhanirodhaṃ tatiyaṃ ariyasaccaṃ paccakkhāya
aññaṃ dukkhanirodhaṃ tatiyaṃ ariyasaccaṃ paññāpessāmī"ti netaṃ ṭhānaṃ vijjati.

--------------------------
1. Ariyasaccaṃ yaṃ samaṇena-machasaṃ, syā.

[BJT Page 282] [\x 282/]

Dukkhanirodhagāminiṃ paṭipadaṃ kho'haṃ bhante, bhagavatā catutthaṃ ariyasaccaṃ desitaṃ
dhāremi. Yo hi koci bhante, samaṇo vā brāhmaṇo vā evaṃ vadeyya: "netaṃ
dukkhanirodhagāminīpaṭipadā catutthaṃ ariyasaccaṃ samaṇena gotamena desitaṃ.
Ahametaṃ dukkhanirodhagāminiṃ paṭipadaṃ catutthaṃ ariyasaccaṃ paccakkhāya aññaṃ
dukkhanirodhagāminiṃ paṭipadaṃ catutthaṃ ariyasaccaṃ paññāpessāmī"ti netaṃ ṭhānaṃ
vijjati. Evaṃ kho'haṃ bhante, dhāremi bhagavatā cattāri ariyasaccāni desitānīti.

Sādhu sādhu bhikkhu, sādhu kho tvaṃ bhikkhu, dhāresi. Mayā cattāri ariyasaccāni desitāni.
Dukkhaṃ kho bhikkhu mayā paṭhamaṃ ariyasaccaṃ desitaṃ. Tathā naṃ dhārehi. Yo hi koci
bhikkhu samaṇo vā brahmaṇo vā evaṃ vadeyya: "netaṃ dukkhaṃ paṭhamaṃ ariyasaccaṃ
samaṇena gotamena desitaṃ. Ahametaṃ dukkhaṃ paṭhamaṃ ariyasaccaṃ paccakkhāya
aññaṃ dukkhaṃ paṭhamaṃ ariyasaccaṃ paññāpessāmī"ti netaṃ ṭhānaṃ vijjati.
Dukkhasamudayaṃ kho bhikkhu mayā dutiyaṃ ariyasaccaṃ desitaṃ. Tathā naṃ dhārehi. Yo
hi koci bhikkhu samaṇo vā brāhmaṇo vā evaṃ vadeyya, "netaṃ dukkhasamudayaṃ dutiyaṃ
ariyasaccaṃ samaṇena gotamena desitaṃ. Ahametaṃ dukkhasamudayaṃ dutiyaṃ ariyasaccaṃ
paccakkhāya aññaṃ dukkhasamudayaṃ dutiyaṃ ariyasaccaṃ paññāpessāmī"ti netaṃ ṭhānaṃ
vijjati. Dukkhanirodhaṃ kho bhikkhu mayā tatiyaṃ ariyasaccaṃ desitaṃ. Tathā naṃ dhārehi.
Yo hi koci bhikkhu samaṇo vā brāhmaṇo vā evaṃ vadeyya, "netaṃ dukkhanirodhaṃ tatiyaṃ
ariyasaccaṃ samaṇena gotamena desitaṃ. Ahametaṃ dukkhanirodhaṃ tatiyaṃ ariyasaccaṃ
paccakkhāya aññaṃ dukkhanirodhaṃ tatiyaṃ ariyasaccaṃ paññāpessāmī"ti netaṃ ṭhānaṃ
vijjati.

Dukkhanirodhagāminī paṭipadā kho bhikkhu mayā catutthaṃ ariyasaccaṃ desitaṃ. Tathā
naṃ dhārehi. Yo hi koci bhikkhu samaṇo vā brāhmaṇo vā evaṃ vadeyya: [PTS Page 429]
[\q 429/] "netaṃ dukkhanirodhagāminī paṭipadā catutthaṃ ariyasaccaṃ samaṇena
gotamena desitaṃ. Ahametaṃ dukkhanirodhagāminiṃ paṭipadaṃ catutthaṃ ariyasaccaṃ
paccakkhāya aññaṃ dukkhanirodhagāminiṃ paṭipadaṃ catutthaṃ ariyasaccaṃ
paññāpessāmī"ti netaṃ ṭhānaṃ vijjati. Evaṃ kho tvaṃ bhikkhu dhārehi mayā cattāri
ariyasaccāni desitāni. Tasmātiha bhikkhu, idaṃ dukkhanti yogo karaṇīyo, ayaṃ
dukkhasamudayoti yogo karaṇīyo, ayaṃ dukkhanirodhoti yogo karaṇīyo, ayaṃ
dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.

12. 2. 7

Avijjāsuttaṃ

3859. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā
bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu
bhagavantaṃ etadavoca: "avijjā avijjāti" bhante, vuccati, katamā nu kho bhante, avijjā?
Kittāvatā ca avijjāgato hotīti? Yaṃ kho bhikkhu, dukkhe aññāṇaṃ, dukkhasamudaye
aññāṇaṃ, dukkhanirodhe aññāṇaṃ, dukkhanirodhagāminiyā paṭipadāya aññāṇaṃ ayaṃ
vuccati bhikkhu, avijjā, ettāvatā ca avijjāgato hoti. Tasmātiha bhikkhu, idaṃ dukkhanti yogo
karaṇīyo, ayaṃ dukkhasamudayoti yogo karaṇīyo, ayaṃ dukkhanirodhoti yogo karaṇīyo,
ayaṃ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.

[BJT Page 284] [\x 284/]

12. 2. 8

Vijjāsuttaṃ

3860. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā
bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu
bhagavantaṃ etadavoca: "vijjā vijjāti" bhante, vuccati, katamā nu kho bhante, vijjā, kittāvatā
ca vijjāgato hotīti? [PTS Page 430] [\q 430/] yaṃ kho bhikkhu, dukkhe ñāṇaṃ,
dukkhasamudaye ñāṇaṃ, dukkhanirodhe ñāṇaṃ, dukkhanirodhagāminiyā paṭipadāya
ñāṇaṃ ayaṃ vuccati bhikkhu, vijjā, ettāvatā ca vijjāgato hoti. Tasmātiha bhikkhu, idaṃ
dukkhanti yogo karaṇīyo, ayaṃ dukkhasamudayoti yogo karaṇīyo, ayaṃ dukkhanirodhoti
yogo karaṇīyo, ayaṃ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.

12. 2. 9

Saṅkāsanasuttaṃ

3861. Idaṃ dukkhaṃ ariyasaccanti bhikkhave, mayā paññattaṃ. Tattha aparimāṇā vaṇṇā,
aparimāṇā vyañjanā, aparimāṇā saṅkāsanā, itipidaṃ dukkhaṃ ariyasaccanti. Idaṃ
dukkhasamudayo ariyasaccanti bhikkhave, mayā paññattaṃ. Tattha aparimāṇā vaṇṇā,
aparimāṇā vyañjanā, aparimāṇā saṅkāsanā, itipidaṃ dukkhasamudayo ariyasaccanti. Idaṃ
dukkhanirodho ariyasaccanti bhikkhave, mayā paññattaṃ. Tattha aparimāṇā vaṇṇā,
aparimāṇā vyañjanā, aparimāṇā saṅkāsanā, itipidaṃ dukkhanirodho ariyasaccanti. Idaṃ
dukkhanirodhagāminī paṭipadā ariyasaccanti bhikkhave, mayā paññattaṃ tattha aparimāṇā
vaṇṇā, aparimāṇā vyañjanā, aparimāṇā saṅkāsanā. Itipidaṃ dukkhanirodhagāminī
paṭipadā ariyasaccanti. Tasmātiha bhikkhave, idaṃ dukkhanti yogo karaṇīyo, ayaṃ
dukkhasamudayoti yogo karaṇīyo, ayaṃ dukkhanirodhoti yogo karaṇīyo, ayaṃ
dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.

12. 2. 10

Tathasuttaṃ

3862. Cattārimāni bhikkhave, tathāni avitathāni anaññathāni. Katamāni cattāri: idaṃ
dukkhanti bhikkhave, tathametaṃ avitathametaṃ anaññathametaṃ. Ayaṃ dukkhasamudayoti
tathametaṃ avitathametaṃ anaññathametaṃ. Ayaṃ dukkhanirodhoti tathametaṃ
avitathametaṃ anaññathametaṃ. [PTS Page 431] [\q 431/] ayaṃ dukkhanirodhagāminī
paṭipadāti tathametaṃ avitathametaṃ anaññathametaṃ. Imāni kho bhikkhave, cattāri tathāni
avitathāni anaññathāni. Tasmātiha bhikkhave, idaṃ dukkhanti yogo karaṇīyo, ayaṃ
dukkhasamudayoti yogo karaṇīyo, ayaṃ dukkhanirodhoti yogo karaṇīyo, ayaṃ
dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.

Dhammacakkappavattanavaggo dutiyo.

Tatruddānaṃ:

Tathāgatena dve vuttā khandhā āyatanāni ca,
Dhāraṇā ca dve avijjā vijjā saṅkāsanā tathāti.

[BJT Page 286] [\x 286/]

Koṭigāmavaggo

12. 3. 1

Koṭigāmasuttaṃ

3863. Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā vajjīsu viharati koṭigāme. 1 Tatra kho bhagavā
bhikkhū āmantesi: catunnaṃ bhikkhave, ariyasaccānaṃ ananubodhā appaṭivedhā evamidaṃ
dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca. Katamesaṃ catunnaṃ:
dukkhassa bhikkhave, ariyasaccassa ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ
sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca. Dukkhasamudayassa ariyasaccassa
ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva
tumhākañca. Dukkhanirodhassa ariyasaccassa anubodhā appaṭivedhā evamidaṃ
dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca. Dukkhanirodhagāminiyā
paṭipadāya ariyasaccassa ananubodhā [PTS Page 432] [\q 432/] appaṭivedhā evamidaṃ
dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca.

Tayidaṃ bhikkhave, dukkhaṃ ariyasaccaṃ anubuddhaṃ. Paṭividdhaṃ. Dukkhasamudayo
ariyasaccaṃ anubuddhaṃ paṭividdhaṃ. Dukkhanirodho ariyasaccaṃ anubuddhaṃ
paṭividdhaṃ dukkhanirodhagāminī paṭipadā ariyasaccaṃ anubuddhaṃ paṭividdhaṃ.
Ucchinnā bhavataṇhā. Khīṇā bhavanetti. Natthidāni punabbhavoti. Idamavoca bhagavā
idaṃ vatvā sugato athāparaṃ etadavoca satthā:

Catunnaṃ ariyasaccānaṃ yathābhūtaṃ adassanā,
Saṃsaraṃ2 dīghamaddhānaṃ tāsu tāsveva jātisu.
Tāni etāni diṭṭhāni bhavanetti samuhatā,
Ucchinnaṃ mūlaṃ dukkhassa natthidāni punabbhavoti.

12. 3. 2

Dutiyakoṭigāmasuttaṃ

3864. Yehi keci bhikkhave, samaṇā vā brāhmaṇā vā idaṃ dukkhanti yathābhūtaṃ
nappajānanti. Ayaṃ dukkhasamudayoti yathābhūtaṃ nappajānanti. Ayaṃ dukkhanirodhoti
yathābhūtaṃ nappajānanti. Ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ
nappajānanti. Na me te bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā,
brāhmaṇesu vā brāhmaṇasammatā. Na ca pana te āyasmanto sāmaññatthaṃ vā
brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti. Ye
ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā idaṃ dukkhanti yathābhūtaṃ pajānanti ayaṃ
dukkhasamudayoti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti. Ayaṃ
dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti. Te kho me bhikkhave, samaṇā vā
brāhmaṇā vā samaṇesu ceva samaṇasammatā brāhmaṇesu ca brāhmaṇasammatā. [PTS
Page 433] [\q 433/] te panāyasmanto sāmaññatthañca brahmaññatthañca diṭṭheva
dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantīti idamavoca bhagavā idaṃ vatvā
sugato athāparaṃ etadavoca satthā:

--------------------------
1. Koligāme-sī2.
2. Saṃsitaṃ-machasaṃ, saṃsaritaṃ-syā, saṃsataṃ-sī1.

[BJT Page 288] [\x 288/]

Ye dukkhaṃ nappajānanti atho dukkhassa sambhavaṃ,
Yattha ca sabbaso dukkhaṃ asesaṃ uparujjhati.

Tañca maggaṃ na jānanti dukkhūpasamagāminaṃ,
Cetovimutti hīnā te atho paññāvimuttiyā.

Abhabbā te antakiriyāya te ve jātijarūpagā,
Ye ca dukkhaṃ pajānanti atho dukkhassa sambhavaṃ.

Yattha ca sabbaso dukkhaṃ asesaṃ uparujjhati,
Tañca maggaṃ pajānanti dukkhūpasamagāminaṃ.

Cetovimuttisampannā atho paññāvimuttiyā,
Bhabbā te antakiriyāya na te jātijarūpagāti.

12. 3. 3

Abhisambuddhasuttaṃ

3865. Sāvatthiyaṃ:

Cattārimāni bhikkhave, ariyasaccāni. Katamāni cattāri: dukkhaṃ ariyasaccaṃ
dukkhasamudayo ariyasaccaṃ, dukkhanirodho ariyasaccaṃ, dukkhanirodhagāminī paṭipadā
ariyasaccaṃ. Imāni kho bhikkhave, cattāri ariyasaccāni. Imesaṃ kho bhikkhave, catunnaṃ
ariyasaccānaṃ yathābhūtaṃ abhisambuddhattā tathāgato arahaṃ sammāsambuddhoti vuccati.
Tasmātiha bhikkhave, idaṃ dukkhanti yogo karaṇīyo, ayaṃ dukkhasamudayoti yogo
karaṇīyo, ayaṃ dukkhanirodhoti yogo karaṇīyo, ayaṃ dukkhanirodhagāminīpaṭipadāti
yogo karaṇīyoti,

12. 3. 4

Arahantasuttaṃ

3866. Ye hi keci bhikkhave, atītamaddhānaṃ arahanto sammāsambuddhā yathābhūtaṃ
abhisambujjhiṃsu, sabbe te cattāri ariyasaccāni yathābhūtaṃ abhisambujjhiṃsu. [PTS Page
434] [\q 434/] ye hi1 keci bhikkhave, anāgatamaddhānaṃ arahanto sammāsambuddhā
yathābhūtaṃ abhisambujjhissanti, sabbe te cattāri ariyasaccāni yathābhūtaṃ
abhisambujjhissanti. Ye hi keci bhikkhave, etarahi arahanto sammāsambuddhā yathābhūtaṃ
abhisambujjhanti, sabbe te cattāri ariyasaccāni yathābhūtaṃ abhisambujjhanti. Katamāni
cattāri: dukkhaṃ ariyasaccaṃ dukkhasamudayo ariyasaccaṃ dukkhanirodho ariyasaccaṃ
dukkhanirodhagāminī paṭipadā ariyasaccaṃ. Ye hi keci bhikkhave, atītamaddhānaṃ
arahanto sammāsambuddhā yathābhūtaṃ abhisambujjhiṃsu. Sabbe te imāni cattāri
ariyasaccāni yathābhūtaṃ abhisambujjhiṃsu. Ye hi keci bhikkhave, anāgatamaddhānaṃ
arahanto sammāsambuddho yathābhūtaṃ abhisambujjhissanti, sabbe te imāni cattāri
ariyasaccāni yathābhūtaṃ abhisambujjhissanti. Ye hi keci bhikkhave, etarahi arahanto
sammāsambuddho yathābhūtaṃ abhisambujjhanti, sabbe te imāni cattāri ariyasaccāni
yathābhūtaṃ abhisambujjhanti. Tasmātiha bhikkhave, idaṃ dukkhanti yogo karaṇīyo, ayaṃ
dukkhasamudayoti yogo karaṇīyo, ayaṃ dukkhanirodhoti yogo karaṇīyo, ayaṃ
dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.

-------------------------
1. Yepihi-syā.

[BJT Page 290] [\x 290/]

12. 3. 5

Āsavakkhayasuttaṃ

3867. Jānato ahaṃ bhikkhave, passato āsavānaṃ khayaṃ vadāmi. No ajānato no apassato1.
Kiñca bhikkhave, jānato kiṃpassato2 āsavānaṃ khayo hoti: idaṃ dukkhanti bhikkhave, jānato
āsavānaṃ khayo hoti ayaṃ dukkhasamudayoti jānato passato āsavānaṃ khayo hoti: ayaṃ
dukkhanirodhoti jānato passato āsavānaṃ khayo hoti: ayaṃ dukkhanirodhagāminī
paṭipadāti jānato passato āsavānaṃ khayo hoti. Evaṃ kho bhikkhave, jānato evaṃ passato
āsavānaṃ khayo hoti. Tasmātiha bhikkhave, idaṃ dukkhanti yogo karaṇīyo, ayaṃ
dukkhasamudayoti yogo karaṇīyo, ayaṃ dukkhanirodhoti yogo karaṇīyo, ayaṃ
dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.

12. 3. 6

Mittasuttaṃ

3868. Ye hi keci bhikkhave, anukampeyyātha ye ca sotabbaṃ maññeyyuṃ mittā vā amaccā vā
ñātī vā sālohitā vā, [PTS Page 435] [\q 435/] te kho bhikkhave, catunnaṃ ariyasaccānaṃ
yathābhūtaṃ abhisamayāya samādapetabbā nivesatabbā patiṭṭhāpetabbā. Katamesaṃ
catunnaṃ: dukkhassa ariyasaccassa dukkhasamudayassa ariyasaccassa, dukkhanirodhassa
ariyasaccassa, dukkhanirodhagāminiyā paṭipadāya ariyasaccassa. Ye hi keci bhikkhave,
anukampeyyātha, ye ca sotabbaṃ maññeyyuṃ mittā vā amaccā vā ñātī vā sālohitā vā. Te vo
bhikkhave, imesaṃ catunnaṃ ariyasaccānaṃ yathābhūtaṃ abhisamayāya samādapetabbā
patiṭṭhāpetabbā. Tasmātiha bhikkhave, idaṃ dukkhanti yogo karaṇīyo, ayaṃ
dukkhasamudayoti yogo karaṇīyo, ayaṃ dukkhanirodhoti yogo karaṇīyo, ayaṃ
dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.

12. 3. 7

12. 3. 7

Tathasuttaṃ

69. Cattārimāni bhikkhave, ariyasaccāni. Katamāni cattāri: dukkhaṃ ariyasaccaṃ,
dukkhasamudayo ariyasaccaṃ, dukkhanirodho ariyasaccaṃ, dukkhanirodhagāminī paṭipadā
ariyasaccaṃ. Imāni kho bhikkhave, cattāri ariyasaccāni tathāni avitathāni anaññathāni, tasmā
ariyasaccānīti vuccanti. Tasmātiha bhikkhave, idaṃ dukkhanti yogo karaṇīyo, ayaṃ
dukkhasamudayoti yogo karaṇīyo, ayaṃ dukkhanirodhoti yogo karaṇīyo, ayaṃ
dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.

12. 3. 8

Lokasuttaṃ

3870. Cattārimāni bhikkhave, ariyasaccāni. Katamāni cattāri: dukkhaṃ ariyasaccaṃ,
dukkhasamudayo ariyasaccaṃ, dukkhanirodho ariyasaccaṃ, dukkhanirodhagāminī paṭipadā
ariyasaccaṃ sadevake bhikkhave, loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya
sadevamanussāya tathāgato ariyo, tasmā ariyasaccānīti vuccanti. Tasmātiha bhikkhave, idaṃ
dukkhanti yogo karaṇīyo, ayaṃ dukkhasamudayoti yogo karaṇīyo, ayaṃ dukkhanirodhoti
yogo karaṇīyo, ayaṃ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.

--------------------------
1. Ajānato apassato-machasaṃ, syā.
2. Jānato passato-machasaṃ, sī1, 2.

[BJT Page 292] [\x 292/]
[PTS Page 436] [\q 436/]
12. 3. 9

Pariññeyyasuttaṃ

3871. Cattārimāni bhikkhave, ariyasaccāni. Katamāni cattāri: dukkhaṃ ariyasaccaṃ,
dukkhasamudayo ariyasaccaṃ, dukkhanirodho ariyasaccaṃ, dukkhanirodhagāminī paṭipadā
ariyasaccaṃ, imāni kho bhikkhave, cattāri ariyasaccāni. Imesaṃ kho bhikkhave, catunnaṃ
ariyasaccānaṃ atthi ariyasaccaṃ pariññeyyaṃ, atthi ariyasaccaṃ pahātabbaṃ, atthi ariyasaccaṃ
sacchikātabbaṃ, atthi ariyasaccaṃ bhāvetabbaṃ. Katamañca bhikkhave, ariyasaccaṃ
pariññeyyaṃ: dukkhaṃ bhikkhave, ariyasaccaṃ pariññeyyaṃ, dukkhasamudayo ariyasaccaṃ
pahātabbaṃ, dukkhanirodho ariyasaccaṃ sacchikātabbaṃ, dukkhanirodhagāminī paṭipadā
ariyasaccaṃ bhāvetabbaṃ. Tasmātiha bhikkhave, idaṃ dukkhanti yogo karaṇīyo, ayaṃ
dukkhasamudayoti yogo karaṇīyo, ayaṃ dukkhanirodhoti yogo karaṇīyo, ayaṃ
dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.

12. 3. 10

Gavamapatisuttaṃ

3872. Ekaṃ samayaṃ sambahulā therā bhikkhū cetīsu1 viharanti sahajātiyaṃ2. Tena kho pana
samayena sambahulānaṃ therānaṃ bhikkhūnaṃ pacchābhattaṃ piṇḍapātapaṭikkantānaṃ
maṇḍalamāle sannisinnānaṃ sannipatitānaṃ ayamantarā kathā udapādi: "yo nu kho āvuso
dukkhaṃ passati dukkhasamudayampi so passati dukkhanirodhampi passati
dukkhanirodhagāminiṃ paṭipadampi passatī"ti.

Evaṃ vutte āyasmā gavampati thero bhikkhū etadavoca: "sammukhā me taṃ āvuso
bhagavato sutaṃ, sammukhā paṭiggahitaṃ". [PTS Page 437] [\q 437/] "yo bhikkhave,
dukkhaṃ passati dukkhasamudayampi so passati dukkhanirodhampi passati,
dukkhanirodhagāminiṃ paṭipadampi passati. Yo dukkhasamudayaṃ passati, dukkhampi so
passati dukkhanirodhampi passati dukkhanirodhagāminī paṭipadampi passati. Yo
dukkhanirodhaṃ passati, dukkhampi so passati dukkhasamudayampi passati
dukkhanirodhagāminiṃ paṭipadampi passati. Yo dukkhanirodhagāminiṃ paṭipadaṃ passati,
dukkhampi so passati dukkhasamudayampi passati dukkhanirodhampi passatī"ti.
Koṭigāmavaggo tatiyo.

Tatruddānaṃ:

Dve koṭigāmābhisambuddho arahaṃ āsavakkhayaṃ
Mittaṃ tathā ca loko ca pariññeyyaṃ gavampatīti.

--------------------------
1. Cetiyesu-syā. Cetesu-machasaṃ.
2. Sahajāniye-syā. Sahañajanike-machasaṃ. Sahajātāya-si1.

[BJT Page 294] [\x 294/]

4. Siṃsapāvanavaggo

12. 4. 1

Siṃsapāsuttaṃ

3873. Ekaṃ samayaṃ bhagavā kosambiyaṃ viharati siṃsapāvake1. Atha kho bhagavā parittāni
siṃsapāpaṇṇāni pāṇinā gahetvā bhikkhū āmantesi: "taṃ kiṃ maññatha bhikkhave, katamaṃ
nu kho bahutaraṃ yāni2 vā mayā parittāni siṃsapāpaṇṇāni pāṇinā gahitāni yāni upari
siṃsapāye"ti3? [PTS Page 438] [\q 438/] appamattakāni bhante, bhagavatā parittāni
siṃsapāpaṇṇāni pāṇinā gahitāni, atha kho etāneva bahutarāni yadidaṃ upari siṃsapāyeti2
evameva kho bhikkhave, etadeva bahutaraṃ yaṃ vo mayā abhiññā anakkhātaṃ.
Appamattakaṃ akkhātaṃ. Kasmā cetaṃ bhikkhave, mayā anakkhātaṃ? Na hetaṃ bhikkhave,
atthasaṃhitaṃ nādibrahmacariyakaṃ na nibbidāya na virāgāya na nirodhāya na upasamāya
nābhiññāya na sambodhāya na nibbānāya saṃvattati, tasmā taṃ mayā anakkhātaṃ.

Kiñca bhikkhave, mayā akkhātaṃ: idaṃ dukkhanti bhikkhave, mayā akkhātaṃ, ayaṃ
dukkhasamudayoti mayā akkhātaṃ, "ayaṃ dukkhanirodho"ti mayā akkhataṃ, ayaṃ
dukkhanirodhagāminī paṭipadāti mayā akkhātaṃ. Kasmā cetaṃ bhikkhave mayā akkhātaṃ?
Etaṃ hi bhikkhave, atthasaṃhitaṃ, etaṃ ādibrahmacariyakaṃ, etaṃ nibbidāya virāgāya
nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati, tasmā taṃ mayā
akkhātaṃ. Tasmātiha bhikkhave, "idaṃ dukkhanti" yogo karaṇīyo, " ayaṃ
dukkhasamudayoti" yogo karaṇīyo, " ayaṃ dukkhanirodhoti yogo karaṇīyo, . "Ayaṃ
dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.

12. 4. 2

Khadirasuttaṃ

3874. Yo bhikkhave, evaṃ vadeyya: "ahaṃ dukkhaṃ ariyasaccaṃ yathābhūtaṃ anabhisamecca,
dukkhasamudayaṃ ariyasaccaṃ yathābhūtaṃ anabhisamecca, dukkhanirodhaṃ ariyasaccaṃ
yathābhūtaṃ anabhisamecca, dukkhanirodhagāminīpaṭipadaṃ ariyasaccaṃ yathābhūtaṃ
anabhisamecca sammā dukkhassantaṃ karissāmīti" netaṃ ṭhānaṃ vijjati. Seyyathāpi
bhikkhave, yo evaṃ vadeyya: "ahaṃ khadirapattānaṃ4 vā salalapattānaṃ5 vā
āmalakapattānaṃ vā [PTS Page 439] [\q 439/] puṭaṃ6 karitvā udakaṃ vā tālapakkaṃ7 vā
harissāmī"ti8. Netaṃ ṭhānaṃ vijjati. Evameva kho bhikkhave, yo evaṃ vadeyya: "ahaṃ
dukkhaṃ ariyasaccaṃ yathābhūtaṃ anabhisamecca, dukkhasamudayaṃ ariyasaccaṃ
yathābhūtaṃ anabhisamecca, dukkhanirodhaṃ ariyasaccaṃ yathābhūtaṃ anabhisamecca,
dukkhanirodhagāminīpaṭipadaṃ ariyasaccaṃ yathābhūtaṃ anabhisamecca sammā
dukkhassantaṃ karissāmī"ti. Netaṃ ṭhānaṃ vijjati.

---------------------------
1. Sīsapāvane-machasaṃ, syā.
2. Yadidaṃ-machasaṃ, syā.
3. Siṃsapāvane-machasaṃ, aṭṭhakathā.
4. Ayaṃ daripattānaṃ-sī1, 2.
5. Palāsapattānaṃ-sī1, 2.
6. Kuṭaṃ-sīmu, kuṭiṃ-sī. 1, 2.
7. Nālapattaṃ-sababattha.
8. Āsārissāmīti-machasaṃ

[BJT Page 296] [\x 296/]

Yo ca kho bhikkhave, evaṃ vadeyya: "ahaṃ dukkhaṃ ariyasaccaṃ yathābhūtaṃ abhisamecca,
dukkhasamudayaṃ ariyasaccaṃ yathābhūtaṃ abhisamecca, dukkhanirodhaṃ ariyasaccaṃ
yathābhūtaṃ abhisamecca, dukkhanirodhagāminīpaṭipadaṃ ariyasaccaṃ yathābhūtaṃ
abhisamecca sammā dukkhassantaṃ karissāmī"ti. hānametaṃ vijjati. Seyyathāpi bhikkhave,
yo evaṃ vadeyya: "ahaṃ padumapattānaṃ vā palāsapattānaṃ vā māluvāpattānaṃ vā puṭaṃ1
karitvā udakaṃ vā tālapakkaṃ2 vā harissāmī"ti. 3 hānametaṃ vijjati, evameva kho
bhikkhave, yo evaṃ vadeyya: "ahaṃ dukkhaṃ ariyasaccaṃ yathābhūtaṃ abhisamecca,
dukkhasamudayaṃ ariyasaccaṃ yathābhūtaṃ abhisamecca, dukkhanirodhaṃ ariyasaccaṃ
yathābhūtaṃ abhisamecca, dukkhanirodhagāminīpaṭipadaṃ ariyasaccaṃ yathābhūtaṃ
abhisamecca sammā dukkhassantaṃ karissāmī"ti ṭhānametaṃ vijjati. Tasmātiha bhikkhave,
"idaṃ dukkhanti" yogo karaṇīyo, "ayaṃ dukkhasamudayoti" yogo karaṇīyo, "ayaṃ
dukkhanirodho" yogo karaṇīyo, "ayaṃ dukkhanirodhagāminīpaṭipadāti" yogo karaṇīyoti.

12. 4. 3

Daṇḍasuttaṃ

3875. Seyyathāpi bhikkhave, daṇḍo upari vehesaṃ khitto sakimpi mulena nipatati, sakimpi
majjhena nipatati, sakimpi aggena nipatati. Evameva kho bhikkhave, avijjānīvaraṇā sattā
taṇhāsaṃyojanā sandhāvannā sakimpi asmā lokā paraṃ lokaṃ gacchanti, sakimpi parasmā
lokā imaṃ lokaṃ āgacchanti. Taṃ kissa hetu? Adiṭṭhattā bhikkhave, catunnaṃ ariyasaccānaṃ.
Katamesaṃ catunnaṃ: dukkhassa ariyasaccassa, dukkhasamudayassa ariyasaccassa,
dukkhanirodhassa ariyasaccassa, dukkhanirodhagāminī paṭipadāya ariyasaccassa. [PTS Page
440] [\q 440/] tasmātiha bhikkhave, "idaṃ dukkhanti" yogo karaṇīyo, "ayaṃ
dukkhasamudayoti" yogo karaṇīyo, "ayaṃ dukkhanirodhoti" yogo karaṇīyo, "ayaṃ
dukkhanirodhagāminī paṭipadāti" yogo karaṇīyoti.

12. 4. 4

Celasuttaṃ

3876. Āditte bhikkhave, cele vā sīye vā kimassa karaṇīyanti? Āditte ca pana bhante, cele vā
sīse vā tasseva celassa vā sīsassa vā nibbāpanāya adhimatto chando ca vāyāmo ca ussāho
ca ussoḷhi ca appaṭivānī ca sati ca sampajaññañca karaṇīyanti. Ādittaṃ bhikkhave, celaṃ vā
sīsaṃ vā ajjhupekkhitvā4 amanasikaritvā anabhisametānaṃ catunnaṃ ariyasaccānaṃ
yathābhūtaṃ abhisamayāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhi ca
appaṭivānī ca sati ca sampajaññañca karaṇīyaṃ. Katamesaṃ catunnaṃ: dukkhassa
ariyasaccassa, dukkhasamudayassa ariyasaccassa, dukkhanirodhassa ariyasaccassa,
dukkhanirodhagāminī paṭipadāya ariyasaccassa. Tasmātiha bhikkhave, "idaṃ dukkhanti"
yogo karaṇīyo, "ayaṃ dukkhasamudayoti" yogo karaṇīyo, "ayaṃ dukkhanirodhoti" yogo
karaṇīyo, "ayaṃ dukkhanirodhagāminī paṭipadāti" yogo karaṇīyoti.
--------------------------
1. Kuṭaṃ-sīmu, kuṭiṃ-sī1, 2.
2. Tālapattaṃ-sabbattha.
3. Āhārissāmiti-machasaṃ.
4. Anajjhupekkhitvā-sīmu, sī1, 2.

[BJT Page 298] [\x 298/]

12. 4. 5

Sattisatasuttaṃ

3877. Seyyathāpi bhikkhave, puriso vassasatāyuko vassasatajīvī tamenaṃ evaṃ vadeyyuṃ1
"ehambho2 purisa pubbaṇhasamayaṃ taṃ sattisatena hanissanti, majjhantikaṃ samayaṃ
sattisatena3 hanissanti. Sāyanhasamayaṃ sattisatena hanissanti, so kho tvaṃ ambho purisa,
divase divase tīhi tīhi sattisatehi haññamāno vassasatāyuko vassatajīvī vassasatassa
accayena anabhisametāni cattāri [PTS Page 441] [\q 441/] ariyasaccāni abhisamessasīti4.
Atthavasikena bhikkhave, kulaputtena alaṃ upagantuṃ. Taṃ kissa hetu: anamataggoyaṃ
bhikkhave, saṃsāro, pubbā koṭi na paññāyati sattippahārānaṃ asippahārānaṃ5 evañce taṃ
bhikkhave, assa. Na kho panāhaṃ bhikkhave, sahadukkhena sahadomanassena catunnaṃ
ariyasaccānaṃ abhisamayaṃ vadāmi. Api cāhaṃ bhikkhave, saha6sukhena saha6somanassena
catunnaṃ ariyasaccānaṃ abhisamayaṃ vadāmi. Katamesaṃ catunnaṃ: dukkhassa
ariyasaccassa, dukkhasamudayoti ariyasaccassa, dukkhanirodho ariyasaccassa,
dukkhanirodhagāminī paṭipadāya ariyasaccassa. Tasmātiha bhikkhave, "idaṃ dukkhanti"
yogo karaṇīyo, "ayaṃ dukkhasamudayoti" yogo karaṇīyoti, "ayaṃ dukkhanirodhoti" yogo
karaṇīyo, "ayaṃ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.

12. 4. 6

Pāṇasuttaṃ

3878. Seyyathāpi bhikkhave, puriso yaṃ imasmiṃ jambudīpe tiṇakaṭṭhasākhāpalāsaṃ
tacchetvā ekajjhaṃ saṃhareyya, ekajjhaṃ saṃharitvā sūlaṃ kareyya, sūlaṃ katvā ye
mahāsamudde mahantakā pāṇā te mahantakesu sūlesu āvuṇeyya7, ye mahāsamudde
majjhimakā pāṇā te majjhimakesu sūlesu āvuṇeyya, ye mahāsamudde sukhumakā pāṇā te
subumakesu sūlesu āvuṇeyya7 apariyādinnā ca bhikkhave, mahāsamudde oḷārikā pāṇā
assu. Atha imasmiṃ jambudīpe tiṇakaṭṭhasākhāpalāsaṃ parikkhayaṃ pariyādānaṃ
gaccheyya. Ato8 bahutarā kho bhikkhave, mahāsamudde sukhumakā pāṇā, ye na sukarā
sūlesu āvuṇituṃ. Taṃ kissa hetu: [PTS Page 442] [\q 442/] sukhumattā bhikkhave,
attabhāvassa. Evaṃ mahā kho bhikkhave, apāyo. Evaṃ mahantasmā kho bhikkhave,
apāyamhā parimutto diṭṭhisampanno puggalo yo "idaṃ dukkhanti" yathābhūtaṃ pajānāti.
"Ayaṃ dukkhasamudayoti" yathābhūtaṃ pajānāti. "Ayaṃ dukkhanirodhoti" yathābhūtaṃ
pajānāti. "Ayaṃ dukkhanirodhagāminī paṭipadā"ti yathābhūtaṃ pajānāti. Tasmātiha
bhikkhave, "idaṃ dukkhanti" yogo karaṇīyo, "ayaṃ dukkhasamudayoti" yogo karaṇīyo,
"ayaṃ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.

--------------------------
1. Vadeyya-machasaṃ, syā.
2. Evambho-sī1, 2.
3. Sattisatehi-sīmu, sī1. 2.
4. Abhisamessatīti-machasaṃ, sī1, 2
5. Asippahārānaṃ usuppahārānaṃ pharasuppahārānaṃ-syā.
6. Sahāva-machasaṃ, syā.
7. Avineyya-sī1, 2.
8. Ito-machasaṃ, tato-sī1.

[BJT Page 300] [\x 300/]

12. 4. 7

Suriyūpamasuttaṃ

3879. Suriyassa1 bhikkhave, udayato etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ yadidaṃ
aruṇaggaṃ. Evameva kho bhikkhave, bhikkhuno catunnaṃ ariyasaccānaṃ yathābhūtaṃ
abhisamayāya etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ yadidaṃ sammādiṭṭhi.
Sammādiṭṭhikassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ "idaṃ dukkhanti yathābhūtaṃ
pajānissati ayaṃ dukkhasamudayoti yathābhūtaṃ pajānissati ayaṃ dukkhanirodhoti
yathābhūtaṃ pajānissati ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānissati".
Tasmātiha bhikkhave, "idaṃ dukkha"nti yogo karaṇīyo, "ayaṃ dukkhasamudayo"ti yogo
karaṇīyo, "ayaṃ dukkhanirodho"ti yogo karaṇīyo, "ayaṃ dukkhanirodhagāminī paṭipadā"ti
yogo karaṇīyoti.

12. 4. 8.

Dutiya suriyūpamasuttaṃ

3880. Yāvakīvañca me bhikkhave, candimasuriyā loke nūppajjanti, neva tāva mahato
ālokassa pātubhāvo hoti mahato obhāsassa. Andhantamaṃ2 tadā hoti andhakāratimisā. Neva
tāva rattindivā paññāyanti. Na māsaddhamāsā paññāyanti. Na utusaṃvaccharā paññāyanti.
Yato ca kho bhikkhave, candimasuriyā loke uppajjati, atha mahato ālokassa pātubhāvo hoti,
mahato obhāsassa. [PTS Page 443] [\q 443/] neva3 andhantamaṃ tadā hoti, na
andhakāratimisā. Atha rattindivā paññāyanti. Māsaddhamāsā paññāyanti. Utusaṃvaccharā
paññāyanti.

Evameva kho bhikkhave, yāvakīvañca tathāgato loke nūppajjati arahaṃ sammāsambuddho,
neva tāva mahato ālokassa pātubhāvo hoti mahato obhāsassa. Andhantamaṃ tadā hoti.
Andhakāratimisā. Neva tāva catunnaṃ ariyasaccānaṃ ācikkhanā hoti desanā paññāpanā
paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṃ. Yato ca kho bhikkhave, tathāgato loke
uppajjati arahaṃ sammāsambuddho. Atha mahato ālokassa pātubhāvo hoti mahato
obhāsassa. Neva andhantamaṃ tadā hoti. Na andhakāratimisā. Atha catunnaṃ ariyasaccānaṃ
ācikkhanā hoti desanā paññāpanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṃ.
Katamesaṃ catunnaṃ: dukkhassa ariyasaccassa dukkhasamudayassa ariyasaccassa
dukkhanirodhassa ariyasaccassa dukkhanirodhagāminī paṭipadāya ariyasaccassa. Tasmātiha
bhikkhave, "idaṃ dukkha"nti yogo karaṇīyo, "ayaṃ dukkhasamudayo"ti yogo karaṇīyo,
"ayaṃ dukkhanirodho"ti yogo karaṇīyo, "ayaṃ dukkhanirodhagāminī paṭipadā"ti yogo
karaṇīyoti.

---------------------------
1. Sūrayassa-machasaṃ.
2. Andhitamaṃ-machasaṃ, syā.
3. Na-sīmu, sī 1, 2.

[BJT Page 302] [\x 302/]

12. 4. 9

Indakhīlasuttaṃ

3881. Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā "idaṃ dukkha"nti yathābhūtaṃ
nappajānanti "ayaṃ dukkhasamudayo"ti yathābhūtaṃ nappajānanti "ayaṃ dukkhanirodho"ti
yathābhūtaṃ nappajānanti "ayaṃ dukkhanirodhagāminī paṭipadā"ti yathābhūtaṃ
nappajānanti. Te aññassa samaṇassa vā brāhmaṇassa vā mukhaṃ olokenti1 "ayaṃ nuna
bhavaṃ jānaṃ jānāti passaṃ passatī"ti. Seyyathāpi bhikkhave, tūlapicu vā kappāsapicu vā
lahuko vātupādāno same bhumibhāge nikkhitto, tamenaṃ [PTS Page 444] [\q 444/]
puratthimo vāto pacchimena saṃhareyya, pacchimo vāto puratthimena saṃhareyya, uttaro
vāto dakkhiṇena saṃhareyya, dakkhiṇo vāto uttarena saṃhareyya. Taṃ kissa hetu: lahukattā
bhikkhave, kappāsapicuno. Evameva kho bhikkhave, ye keci2 samaṇā vā brāhmaṇā vā
"idaṃ dukkha"nti yathābhūtaṃ nappajānanti "ayaṃ dukkhasamudayo"ti yathābhūtaṃ
nappajānanti "ayaṃ dukkhanirodho"ti yathābhutaṃ nappajānanti "ayaṃ
dukkhanirodhagāminī paṭipadā"ti yathābhūtaṃ nappajānanti. Te aññassa samaṇassa vā
brāhmaṇassa vā mukhaṃ olokenti "ayaṃ nūna bhavaṃ jānaṃ jānāti passaṃ passatī"ti, taṃ
kissa hetu? Adiṭṭhattā bhikkhave, catunnaṃ ariyasaccānaṃ.

Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā "idaṃ dukkha"nti yathābhūtaṃ pajānanti
"ayaṃ dukkhasamudayoti" yathābhūtaṃ pajānanti "ayaṃ dukkhanirodhoti" yathābhūtaṃ
pajānanti "ayaṃ dukkhanirodhagāminī paṭipadā"ti yathābhūtaṃ pajānanti, te nāññassa
samaṇassa vā brāhmaṇassa vā mukhaṃ olokenti "ayaṃ nūnaṃ bhavaṃ jānaṃ jānāti passaṃ
passatī"ti. Seyyathāpi bhikkhave, ayokhīlo vā indakhīlo vā gambhīranemo sunikhāto acalo
asampakampī. Puratthimāya cepi disāya āgaccheyya bhusā vātavuṭṭhi, neva naṃ
saṅkampeyya na sampakampeyya na sampacāleyya. Pacchimāya cepi disāya āgaccheyya
bhusā vātavuṭṭhi, neva naṃ saṅkampeyya na sampakampeyya na sampacāleyya. Uttarāya
cepi disāya āgaccheyya bhusā vātavuṭṭhi, neva naṃ saṅkampeyya na sampakampeyya na
sampacāleyya. Dakkhiṇāya cepi disāya āgaccheyya bhusā vātavuṭṭhi, neva naṃ
saṅkampeyya na sampakampeyya na sampacāleyya. Taṃ kissa hetu? Gambhīrattā
bhikkhave, nemassa, sunikhātattā indakhīlassa. Evameva kho bhikkhave, ye hi keci samaṇā
vā brāhmaṇā vā "idaṃ dukkha"nti yathābhūtaṃ pajānanti "ayaṃ dukkhasamudayoti"
yathābhūtaṃ pajānanti "ayaṃ dukkhanirodhoti" yathābhūtaṃ pajānanti "ayaṃ
dukkhanirodhagāminī paṭipadā"ti yathābhūtaṃ pajānanti. Te nāññassa samaṇassa vā
brāhmaṇassa vā mukhaṃ olokenti "ayaṃ nūna bhavaṃ jānaṃ jānāti passaṃ passatī"ti taṃ
kissa hetu? Sudiṭṭhattā bhikkhave, catunnaṃ ariyasaccānaṃ. Katamesaṃ catunnaṃ: [PTS Page
445] [\q 445/] dukkhassa ariyasaccassa dukkhasamudayassa ariyasaccassa
dukkhanirodhassa ariyasaccassa dukkhanirodhagāminiyā paṭipadāya ariyasaccassa.
Tasmātiha bhikkhave, "idaṃ dukkha"nti yogo karaṇīyo "ayaṃ dukkhasamudayoti" yogo
karaṇīyo "ayaṃ dukkhanirodhoti" yogo karaṇīyo "ayaṃ dukkhanirodhagāminī paṭipadā"ti
yogo karaṇīyoti.

--------------------------
1. Ullokenti-machasaṃ, sī1, 2.
2. Ye hi keci-syā.

[BJT Page 304] [\x 304/]

12. 4. 10

Vādasuttaṃ

3882. Yo hi koci bhikkhave, bhikkhu "idaṃ dukkha"nti yathābhūtaṃ pajānāti "ayaṃ
dukkhasamudayoti" yathābhūtaṃ pajānāti "ayaṃ dukkhanirodhoti" yathābhūtaṃ pajānāti
"ayaṃ dukkhanirodhagāminī paṭipadā"ti yathābhūtaṃ pajānāti. Puratthimāya cepi disāya
āgaccheyya samaṇo vā brāhmaṇo vā vādatthiko vādagavesī vādamassa āropessāmīti. "Taṃ
vata sahadhammena saṅkampessati vā sampakampessati vā sampecālessati vā"ti netaṃ
ṭhānaṃ vijjati. Pacchimāya cepi disāya āgaccheyya samaṇo vā brāhmaṇo vā vādatthiko
vādagavesī vādamassa āropessāmīti. "Taṃ vata sahadhammena saṅkampessati vā
sampakampessati vā sampacālessati vā"ti netaṃ ṭhānaṃ vijjati. Uttarāya cepi disāya
āgaccheyya samaṇo vā brāhmaṇo vā vādatthiko vādagavesī vādamassa āropessāmīti. "Taṃ
vata sahadhammena saṅkampessati vā sampakampessati vā sampacālessati vā"ti netaṃ
ṭhānaṃ vijjati. Dakkhiṇāya cepi disāya āgaccheyya samaṇo vā brāhmaṇo vā vādatthiko
vādagavesī vādamassa āropessāmīti, "taṃ vata sahadhammena saṅkampessati vā
sampakampessati vā sampacālessati vā"ti netaṃ ṭhānaṃ vijjati. Seyyathāpi bhikkhave, silā
yūpo soḷasa kukkuko tassa assu aṭṭha kukku heṭṭhānemaṅgamā aṭṭha kukku
uparinemassa. Puratthimāya cepi disāya āgaccheyya bhusā vātavuṭṭhi neva taṃ
saṅkampeyya na sampakampeyya na sampacāleyya. Pacchimāya cepi disāya āgaccheyya
bhusā vātavuṭṭhi neva taṃ saṅkampeyya na sampakampeyya na sampacāleyya. Uttarāya
cepi disāya āgaccheyya bhusā vātavuṭṭhi neva taṃ saṅkampeyya na sampakampeyya na
sampacāleyya. Dakkhiṇāya cepi disāya āgaccheyya bhusā vātavuṭṭhi neva taṃ saṅkampeyya
na sampakampeyya na sampacāleyya. Taṃ kissa hetu? Gambhīrattā bhikkhave, nemassa,
sunikhātattā silāyūpassa.

Evameva kho bhikkhave, yo hi koci bhikkhu idaṃ dukkhanti yathābhūtaṃ pajānāti ayaṃ
dukkhasamudayoti yathābhūtaṃ pajānāti ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti ayaṃ
dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti, [PTS Page 446] [\q 446/]
puratthimāya cepi disāya āgaccheyya samaṇo vā brāhmaṇo vā vādatthiko vadegavesī
vādamassa āropessāmīti. Taṃ vata sahadhammena saṃkampessati vā sampakampessati vā
sampacālessati vāti netaṃ ṭhānaṃ vijjati. Pacchimāya cepi disāya āgaccheyya samaṇo vā
brāhmaṇo vā vādatthiko vādagavesī vādamassa āropessāmīti. Taṃ vata sahadhammena
saṃkampessati vā sampakampessati vā sampacālessati vāti netaṃ ṭhānaṃ vijjati. Uttarāya
cepi disāya āgaccheyya samaṇo vā brāhmaṇo vā vādatthiko vādagavesī vādamassa
āropessāmīti. Taṃ vata sahadhammena saṅkampessati vā sampakampessati vā
sampacālessati vāti netaṃ ṭhānaṃ vijjati. Dakkhiṇāya cepi disāya āgaccheyya samaṇo vā
brāhmaṇo vā vādatthiko vādagavesī vādamassa āropessāmīti. Taṃ vata sahadhammena
saṃkampessati vā sampakampessati vā sampacālessati vāti netaṃ ṭhānaṃ vijjati. Taṃ kissa
hetu? Sudiṭṭhattā bhikkhave, catunnaṃ ariyasaccānaṃ. Katamesaṃ catunnaṃ: dukkhassa
ariyasaccassa dukkhasamudayassa ariyasaccassa dukkhanirodhassa ariyasaccassa
dukkhanirodhagāminiyā paṭipadāya ariyasaccassa. Tasmātiha bhikkhave, "idaṃ dukkhanti"
yogo karaṇīyo "ayaṃ dukkhasamudayoti" yogo karaṇīyo "ayaṃ dukkhanirodhoti" yogo
karaṇīyo "ayaṃ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.

Siṃsapāvanavaggo catuttho.

Tatruddānaṃ:

Siṃsapā khadiro daṇḍo celo sattisatena ca,
Pāṇo dve suriyūpamā indakhīlo vādena cāti.

[BJT Page 306] [\x 306/]

5. Papāta vaggo

12. 5. 1

Cintāsuttaṃ

3883. Ekaṃ samayaṃ bhagavā rājagahe viharati vephavane kalandakanivāpe, tatra kho
bhagavā bhikkhū āmantesi. Bhūtapubbaṃ bhikkhave, aññataro puriso rājagahā nikkhamitvā
[PTS Page 447] [\q 447/] lokacintaṃ cintessāmīti yena sumāgavā1 pokkharaṇī
tenupasaṃkami. Upasaṃkamitvā sumāgavāya pokkharaṇiyo tīre nisīdi. Lokacintaṃ cintento.
Addasā kho bhikkhave, so puriso sumāgavāya pokkharaṇiyā caturaṅginiṃ2 senaṃ
bhisamuḷālaṃ pavisantiṃ. Disvānassa etadahosi. Ummatto'smi nāmāhaṃ. Yaṃ loke natthi taṃ
mayā diṭṭhanti.
Atha kho bhikkhave, so puriso rājagahaṃ3 pavisitvā mahājanakāyassa ārocesi. Ummatto'smi
nāmāhaṃ bhante, vicetosmi nāmāhaṃ bhante, yaṃ loke natthi taṃ mayā diṭṭhanti. Yathā
kathampana tvaṃ ambho purisa ummatto kathaṃ viceto kiñca lokenatthi yaṃ tayā diṭṭhanti.
Idhāhaṃ bhante, rājagahā nikkhamitvā lokacintaṃ cintessāmīti yena sumāgavā pokkharaṇī
tenupasaṃkamiṃ. Upasaṃkamitvā sumāgavāya pokkhaṇiyā tīre nisīdiṃ lokacintaṃ cintento.
Addasaṃ khvāhaṃ bhante sumāgavāya pokkharaṇiyā caturaṅginiṃ senaṃ bhisamuḷālaṃ
pavisantiṃ. Evaṃ khvāhaṃ bhante ummatto. Evaṃ viceto. Idañca loke natthi yaṃ mayā
diṭṭhanti. Taggha tvaṃ ambho purisa ummatto, taggha viceto. Idañca loke natthi yaṃ tayā
diṭṭhanti. Taṃ kho pana bhikkhave so puriso bhūtaṃ yeva addasa, no abhūtaṃ.

[BJT Page 306] [\x 306/]

Bhutapubbaṃ bhikkhave, devāsurasaṅgāmo samūpabbuḷehā ahosi, tasmiṃ kho pana
bhikkhave, saṅgāme devā jiniṃsu. Asurā parājiniṃsu. Parājitā [PTS Page 448] [\q 448/]
ca kho bhikkhave, asurā bhītā bhisamuḷālena asurapuraṃ pavisiṃsu. Devānaṃ yeva
mohayamānā4 tasmātiha bhikkhave, mā lokacintaṃ cintetha sassato lokoti vā asassato lokoti
vā antavā lokoti vā anantavā lokoti vā taṃ jīvaṃ taṃ sarīranti vā aññaṃ jīvaṃ aññaṃ
sarīranti vā hoti tathāgato parammaraṇāti vā na hoti tathāgato parammaraṇāti vā hoti ca na
ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vā. Taṃ
kissa hetu: nesā bhikkhave, cintā atthasaṃhitā, nādibramhacariyikā, na nibbidāya, na
virāgāya, na nirodhāya, na upasamāya, na abhiññāya, na sambodhāya na nibbānāya,
saṃvattati.

---------------------------
1. Sumāgadhā-machasaṃ, syā.
2. Pokkharaṇiyā tīre caturaṅgiṇiṃ-machasaṃ, syā.
3. Nagaraṃ-machasaṃ, syā.
3. Khobhayamānā- sī1, 2.

[BJT Page 308] [\x 308/]

Cintentā ca kho tumhe bhikkhave, "idaṃ dukkha"nti cinteyyātha, "ayaṃ dukkhasamudayo"ti
cinteyyātha, "ayaṃ dukkhanirodho"ti cinteyyātha, "ayaṃ dukkhanirodhagāminī paṭipadā"ti
cinteyyātha. Taṃ kissa hetu: esā bhikkhave, cintā atthasaṃhitā, esā ādibrahmacariyikā, esā
nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati.
Tasmātiha bhikkhave, "idaṃ dukkha"nti yogo karaṇīyo "ayaṃ dukkhasamudayoti" yogo
karaṇīyo "ayaṃ dukkhanirodhoti" yogo karaṇīyo "ayaṃ dukkhanirodhagāminī paṭipadā"ti
yogo karaṇīyoti.

12. 5. 2

Papātasuttaṃ

3884. Ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate. Atha kho bhagavā
bhikkhū āmantesi: "āyāma bhikkhave, yena paṭibhānakūṭo tenupasaṅkamissāma divā
vihārāyā"ti. 'Evambhante'ti kho te bhikkhū bhagavato paccassosuṃ. [PTS Page 449] [\q 449/]
atha kho bhagavā sambahulehi bhikkhūhi saddhiṃ yena paṭibhānakūṭo tenupasaṅkami.
Addasā kho aññataro bhikkhu paṭibhānakūṭe mahantaṃ papātaṃ. Disvāna bhagavantaṃ
etadavoca: "mahā vatāyaṃ bhante, papāto, sumahā vatāyaṃ bhante, papāto, atthi nu kho
bhante, imamhā papātā añño papāto mahantataro ca bhayānakataro1cā"ti? "Atthi kho
bhikkhu, imamhā papātā añño papāto mahantataro ca bhayānakataro cā"ti. Katamo pana
bhante2, imamhā papātā añño papāto mahantataro ca bhayānakataro cāti?

Ye hi keci bhikkhu samaṇā vā brāhmaṇā vā idaṃ dukkhanti yathābhūtaṃ nappajānanti.
Ayaṃ dukkhasamudayoti yathābhūtaṃ nappajānanti. Ayaṃ dukkhanirodhoti yathābhūtaṃ
nappajānanti. Ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ nappajānanti. Te
jātisaṃvattanikesu saṅkhāresu abhiramanti. Jarāsaṃvattanikesu saṅkhāresu abhiramanti.
Maraṇasaṃvattanikesu saṅkhāresu abhiramanti.
Sokaparidevadukkhadomanassupāyāsasaṃvattanikesu saṅkhāresu abhiramanti. Te
jātisaṃvattanikesu saṅkhāresu abhiratā jarāsaṃvattanikesu saṅkhāresu abhiratā
maraṇasaṃvattanikesu saṅkhāresu abhiratā
sokaparidevadukkhadomanassupayāsasaṃvattanikesu saṅkhāresu abhiratā jātisaṃvattanikepi
saṅkhāre abhisaṅkharonti. Jarāsaṃvattanikepi saṅkhāre abhisaṅkharoti. Maraṇasaṃvattanikepi
saṅkhāre abhisaṅkharonti. Sokaparidevadukkhadomanassupāyāsasaṃvattanikepi saṅkhāre
abhisaṅkharonti.

--------------------------
1. Subhayānako-machasaṃ.
2. Katamo pana bhikkhave-sī1, 2.

[BJT Page 310] [\x 310/]

Te jātisaṃvattanikepi saṅkhāre abhisaṅkharitvā jarāsaṃvattanikepi saṅkhāre abhisaṅkharitvā
maraṇasaṃvattanikepi saṅkhāre abhisaṅkharitvā
sokaparidevadukkhadomanassupāyāsasaṃvattanikepi saṅkhāre abhisaṅkharitvā
jātipapātampi papatanti jarāpapātampi papatanti maraṇapapātampi papatanti.
Sokaparidevadukkhadomanassupāyāsapapātampi1 [PTS Page 450] [\q 450/] papatanti.
Te na parimuccanti jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi
upāyāsehi, na parimuccanti dukkhasmāti vadāmi.

Ye ca kho keci bhikkhu samaṇā vā brāhmaṇā vā "idaṃ dukkha"nti yathābhūtaṃ pajānanti
"ayaṃ dukkhasamudayoti" yathābhūtaṃ pajānanti "ayaṃ dukkhanirodhoti" yathābhūtaṃ
pajānanti "ayaṃ dukkhanirodhagāminī paṭipadā"ti yathābhūtaṃ pajānanti. Te
jātisaṃvattanikesu saṅkhāresu nābhiramanti. 2 Jarāsaṃvattanikesu saṅkhāresu nābhiramanti.
Maraṇasaṃvattanikesu saṅkhāresu nābhiramanti.
Sokaparidevadukkhadomanassupāyāsasaṃvattanikesu saṅkhāresu nābhiramanti. Te
jātisaṃvattanikesu saṅkhāresu anabhiratā jarāsaṃvattanikesu saṅkhāresu anabhiratā
maraṇasaṃvattanikesu saṅkhāresu anabhiratā
sokaparidevadukkhadomanassupāyāsasaṃvattanikesu saṅkhāresu anabhiratā
jātisaṃvattanikepi saṅkhāre nābhisaṅkharonti. Jarāsaṃvattanikepi3 saṅkhāre nābhisaṅkharonti.
Maraṇasaṃvattanikepi saṅkhāre nābhisaṅkharonti.
Sokaparidevadukkhadomanassupāyāsasaṃvattanikepi saṅkhāre nābhisaṅkharonti.

Te jātisaṃvattanikepi saṅkhāre anabhisaṅkharitvā jarāsaṃvattanikepi saṅkhāre
anabhisaṅkharitvā maraṇasaṃvattanikepi saṅkhāre anabhisaṅkharitvā
sokaparidedukkhadomanussupāyāsa saṃvattanikepi saṅkhāre anabhisaṅkharitvā
jātipapātampi na papatanti. Jarāpapātampi na papatanti. Maraṇapapātampi na papatanti.
Sokaparidevadukkhadomanassupāyāsapapātampi na papatanti. Te parimuccanti jātiyā jarāya
maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, parimuccanti dukkhasmāti
vadāmi. Tasmātiha bhikkhu "idaṃ dukkha"nti yogo karaṇīyo "ayaṃ
dukkhasamudayoti"yogo karaṇīyo "ayaṃ dukkhanirodhoti" yogo karaṇīyo "ayaṃ
dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.

---------------------------
1. Domanassupāyāsasaṃvattaniyapapātampi-sīmu, sī2.
2. Na abhiramanti-syā.
3. Na abhisaṅkharonti-syā

[BJT Page 312] [\x 312/]
12. 5. 3

Pariḷāhasuttaṃ

3885. Atthi bhikkhave, mahāpariḷāho nāma nirayo tattha yaṃ kiñci cakkhunā rūpaṃ passati,
aniṭṭharūpaṃyeva1 [PTS Page 451] [\q 451/] passati, no iṭṭharūpaṃ. Akantarūpaṃyeva
passati, no kantarūpaṃ. Amanāparūpaṃ yeva passati, no manāparūpaṃ. Yaṃ kiñci sotena
saddaṃ suṇāti aniṭṭhasaddaṃyeva suṇāti, no iṭṭhasaddaṃ. Akantasaddaṃyeva suṇāti, no
kantasaddaṃ. Amanāpasaddaṃ yeva suṇāti, no manāpasaddaṃ. Yaṃ kiñci ghānena gandhaṃ
ghāyati, aniṭṭhagandaṃyeva ghāyati, no iṭṭhagandhaṃ. Akantagandhaṃyeva ghāyati, no
kantagandhaṃ. Amanāpagandhaṃ yeva ghāyati. No manāpagandhaṃ. Yaṃ kiñci jīvhāya
rasaṃ sāyati, aniṭṭharasaṃyeva sāyati, no iṭṭharasaṃ. Akantarasaṃyeva sāyati, no kantarasaṃ.
Amanāparasaṃ yeva sāyati, no manāparasaṃ. Yaṃ kiñci kāyena phoṭṭhabbaṃ phusati,
aniṭṭhaphoṭṭhabbaṃyeva phusati, no iṭṭhaphoṭṭhabbaṃ. Akantaphoṭṭhabbaṃyeva phusati.
No kantaphoṭṭhabbaṃ. Amanāpaphoṭṭhabbaṃ yeva phusati. No manāpaphoṭṭhabbaṃ. Yaṃ
kiñci manasā dhammaṃ vijānāti aniṭṭharūpaṃ yeva vijānāti. No iṭṭharūpaṃ.
Akantarūpaṃyeva vijānāti, no kantarūpaṃ. Amanāparūpaṃyeva vijānāti no manāparūpanti.
Evaṃ vutte aññataro bhikkhu bhagavantaṃ etadavoca: "mahā vata so bhante, pariḷāho
sumahā vata so bhante, pariḷāho. Atthi nu kho bhante, etamhā pariḷāhā añño pariḷāho
mahantataro ca bhayānakatarocā"ti? Atthi kho bhikkhu etamhā pariḷāhā añño pariḷāho
mahantataro ca bhayānakataro cāti. Katamo pana bhante, etamhā pariḷāhā añño pariḷāho
mahantataro ca bhayānakataro cāti?

Ye hi keci bhikkhu samaṇā vā brāhmaṇā vā idaṃ dukkhanti yathābhūtaṃ nappajānanti.
Ayaṃ dukkhasamudayoti yathābhūtaṃ nappajānanti. Ayaṃ dukkhanirodhoti yathābhūtaṃ
nappajānanti. Ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ nappajānanti. Te
jātisaṃvattanikesu saṅkhāresu abhiramanti. Jarāsaṃvattanikesu saṅkhāresu abhiramanti.
Maraṇasaṃvattanikesu saṅkhāresu abhiramanti.
Sokaparidevadukkhadomanassupāyāsasaṃvattanikesu saṅkhāresu abhiramanti. Te
jātisaṃvattanikesu saṃkhāresu abhiratā jarāsaṃvattanikesu saṅkhāresu abhiratā
maraṇasaṃvattanikesu saṅkhāresu abhiratā
sokaparidevadukkhadomanassupāyāsasaṃvattanikesu saṃkhāresu abhiratā jātisaṃvattanikepi
saṅkhāre abhisaṅkharonti. Jarāsaṃvattanikepi saṅkhāre abhisaṅkharonti.
Maraṇasaṃvattanikepi saṅkhāre abhisaṅkharonti.
Sokaparidevadukkhadomanassupāyāsasaṃvattanikepi saṅkhāre abhisaṅkharonti. Te
jātisaṃvattanikepi saṅkhāre abhisaṅkharitvā jarāsaṃvattanikepi saṅkhāre abhisaṅkharitvā
maraṇasaṃvattanikepi saṅkhāre abhisaṅkharitvā
sokaparidevadukkhadomanassupāyāsasaṃvattanikepi saṅkhāre abhisaṅkharitvā
jātipariḷāhena2pi pariḍayhanti. Jarāpariḷāhenapi pariḍayhanti, maraṇapariḷāhenapi
pariḍayhanti, sokaparidevadukkhadomassupāyāsapariḷāhenapi pariḍayhanti. Te na
parimuccanti jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi.
Na parimuccanti dukkhasmāti vadāmi.

Ye ca kho keci bhikkhu samaṇā vā brāhmaṇā vā "idaṃ dukkha"nti yathābhūtaṃ pajānanti,
"ayaṃ dukkhasamudayoti "yathābhūtaṃ pajānanti, "ayaṃ dukkhanirodhoti" yathābhūtaṃ
pajānanti, "ayaṃ dukkhanirodhagāminī paṭipadā"ti yathābhūtaṃ pajānanti, te
jātisaṃvattanikesu saṅkhāresu nābhiramanti. Jarāsaṃvattanikesu saṅkhāresu nābhiramanti.
Maraṇasaṃvattanikesu saṅkhāresu nābhiramanti.
Sokaparidevadukkhadomanassupāyāsasaṃvattanikesu saṅkhāresu nābhiramanti. Te
jātisaṃvattanikesu saṅkhāresu nābhiratā jarāsaṃvattanikesu saṅkhāresu nābhiratā
maraṇasaṃvattanikesu saṅkhāresu nābhiratā
sokaparidevadukkhadomanassupāyāsasaṃvattanikesu saṅkhāresu nābhiratā
jātisaṃvattanikepi saṅkhāre nābhisaṅkharoti. Jarāsaṃvattanikepi saṅkhāre nābhisaṅkharoti.
Maraṇasaṃvattanikepi saṅkhāre nābhisaṅkaronti.
Sokaparidevadukkhadomanassupāyāsasaṃvattanikepi saṅkhāre nābhisaṅkharonti. Te
jātisaṃvattanikepi saṅkhāre anabhisaṅkharitvā jarāsaṃvattanikepi saṅkhāre anabhisaṅkharitvā
maraṇasaṃvattanikepi saṅkhāre anabhisaṅkharitvā
sokaparidevadukkhadomanassupāyāsasaṃvattanikepi saṅkhāre saṅkhāre anabhisaṅkharitvā
jātiriḷāhenapi na pariḍayhanti, jarāpariḷāhenapi na pariḍayhanti, maraṇapariḷāhenapi na
pariḍayhanti, sokaparidevadukkhadomanassupāyāsapariḷāhenapi na pariḍayhanti. Te
parimuccanti jātiyā [PTS Page 452] [\q 452/] jarāya maraṇena sokehi paridevehi
dukkhehi domanassehi upāyāsehi parimuccanti dukkhasmāti vadāmi. Tasmātiha bhikkhu
"idaṃ dukkha"nti yogo karaṇīyo "ayaṃ dukkhasamudayoti" yogo karaṇīyo "ayaṃ
dukkhanirodhoti" yogo karaṇīyo "ayaṃ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.

---------------------------
1. Rūpaññeva-machasaṃ, syā.
2. Jātipariḍāhena-sīmu, machasaṃ.

[BJT Page 314] [\x 314/]

12. 5. 4

Kūṭāgārasuttaṃ

3886. Yo hi1 bhikkhave, evaṃ vadeyya: "ahaṃ dukkhaṃ ariyasaccaṃ yathābhūtaṃ
anabhisamecca dukkhasamudayaṃ ariyasaccaṃ yathābhūtaṃ anabhisamecca dukkhanirodhaṃ
ariyasaccaṃ yathābhūtaṃ anabhisamecca dukkhanirodhagāminī paṭipadaṃ ariyasaccaṃ
yathābhūtaṃ anabhisamecca sammā dukkhassantaṃ karissāmī'ti netaṃ ṭhānaṃ vijjati.
Seyyathāpi bhikkhave, yo evaṃ vadeyya: "ahaṃ kūṭāgārassa heṭṭhimaṃ gharaṃ akaritvā
uparimaṃ gharaṃ āropessāmīti"ti netaṃ ṭhānaṃ vijjati. Evameva kho bhikkhave, yo evaṃ
vadeyya: "ahaṃ dukkhaṃ ariyasaccaṃ yathābhūtaṃ anabhisamecca dukkhasamudayaṃ
ariyasaccaṃ yathābhūtaṃ anabhisamecca dukkhanirodhaṃ ariyasaccaṃ yathābhūtaṃ
anabhisamecca dukkhanirodhagāminī paṭipadaṃ ariyasaccaṃ yathābhūtaṃ anabhisamecca
sammā dukkhassantaṃ karissāmī"ti netaṃ ṭhānaṃ vijjati.

Yo ca kho bhikkhave, evaṃ vadeyya: "ahaṃ dukkhaṃ ariyasaccaṃ yathābhūtaṃ abhisamecca
dukkhasamudayaṃ ariyasaccaṃ yathābhūtaṃ abhisamecca dukkhanirodhaṃ ariyasaccaṃ
yathābhūtaṃ abhisamecca dukkhanirodhagāminīpaṭipadaṃ ariyasaccaṃ yathābhūtaṃ
abhisamecca sammā dukkhassantaṃ karissāmī"ti. hānametaṃ vijjati. Seyyathāpi bhikkhave,
yo evaṃ vadeyya "ahaṃ kūṭāgārassa heṭṭhimaṃ gharaṃ, karitvā uparimaṃ gharaṃ
āropessāmī"ti ṭhānametaṃ vijjati. Evameva kho bhikkhave, yo evaṃ vadeyya: "ahaṃ
dukkhaṃ ariyasaccaṃ yathābhūtaṃ abhisamecca dukkhasamudayaṃ ariyasaccaṃ yathābhūtaṃ
abhisamecca dukkhanirodhaṃ ariyasaccaṃ yathābhūtaṃ abhisamecca
dukkhanirodhagāminīpaṭipadaṃ ariyasaccaṃ yathābhūtaṃ abhisamecca sammā
dukkhassantaṃ karissāmīti ṭhānametaṃ vijjati. [PTS Page 453] [\q 453/] tasmātiha
bhikkhave, "idaṃ dukkhanti yogo karaṇīyo "ayaṃ dukkhasamudayoti" yogo karaṇīyo "ayaṃ
dukkhanirodhoti" yogo karaṇīyo "ayaṃ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.

12. 5. 5

Vālasuttaṃ

3887. Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Atha kho
āyasmā ānando pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya vesāliṃ2 piṇḍāya pāvisi.
Addasā kho āyasmā ānando sambahule licchavikumārake santhāgāre upāsanaṃ karonte
dūratova sukhumena tālacchiggalena asanaṃ atipātente poṅkhānupoṅkhaṃ3 avirādhitaṃ,
disvānassa etadahosi: "sikkhitāvatime licchavikumārakā susikkhitā vatime licchavikumārakā.
Yatra hi nāma dūratova sukhumena tālacchiggalena asanaṃ atipātessanti poṅkhānupoṅkhaṃ
avirādhitanti. "

---------------------------
1. Yo ca kho-machasaṃ, syā.
2. Vesāliyaṃ-sī1, syā.
3. Pokhānupokhaṃ-syā.

[BJT Page 316] [\x 316/]

Atha kho āyasmā ānando vesāliyaṃ piṇḍaya caritvā pacchābhantaṃ piṇḍapātapaṭikkanto
yena bhagavā tenupasaṃkami. Upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca: "idhāhaṃ bhante,
pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya vesāliṃ piṇḍāya pāvisiṃ. Addasaṃ
khvāhaṃ bhante, sambahule licchavikumārake santhāgāre upāsanaṃ karonte. Dūratova
sukhumena tālacchiggalena asanaṃ atipātente poṅkhānupoṅkhaṃ avirādhitaṃ. Disvāna me
etadahosi, sikkhitā vatime licchavi kumārakā. Susikkhitā vatime licchavikumārakā. Yatra hi
nāma dūrato va sukhumena tālacchiggalena asanaṃ atipātessanti poṅkhānupoṅkhaṃ
avirādhitanti".
[PTS Page 454] [\q 454/]

Taṃ kiṃ maññasi ānanda, katamaṃ nukho dukkarataraṃ vā durabhisambhavataraṃ vā, yo ca
dūratova sukhumena tālacchiggalena asanaṃ atipāteyya poṅkhānupoṅkhaṃ avirādhitaṃ. Yo
vā satadhā1 bhinnassa vāḷassa koṭiyā koṭiṃ paṭivijjhayyāti? Etadeva bhante, dukkarataraṃ
ceva durabhisambhavataraṃ ca yo vā satadhā bhinnassa vāḷassa koṭiyā koṭiṃ
paṭivijjhayyāti. Atha kho te ānanda2 duppaṭivijjhataraṃ paṭivijjhanti ye3 "idaṃ dukkha"nti
yathābhūtaṃ paṭivijjhanti4 "ayaṃ dukkhasamudayoti" yathābhūtaṃ paṭivijjhati "ayaṃ
dukkhanirodhoti" yathābhūtaṃ paṭivijjhanti "ayaṃ dukkhanirodhagāminī paṭipadā"ti,
yathābhūtaṃ paṭivijjhati. Tasmātiha ānanda, "idaṃ dukkha"nti yogo karaṇīyo "ayaṃ
dukkhasamudayoti"yogo karaṇīyo "ayaṃ dukkhanirodhoti" yogo karaṇīyo "ayaṃ
dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.

12. 5. 6

Andhakārasuttaṃ

3888. Atthi bhikkhave, lokantarikā aghā asaṃvutā andhakārakā5 andhakāratimisā.
Yatthāpimesaṃ candimasuriyānaṃ evaṃmahiddhikānaṃ evaṃmahānubhāvānaṃ ābhā6
nānubhontīti. Evaṃ vutte aññataro bhikkhu bhagavantaṃ etadavoca: "mahā vata so bhante,
andhakāro. Sumahā vata so bhante, andhakāro. Atthi nukho bhante, etamhā andhakārā añño
andhakāro mahantataro ca bhayānakataro cā"ti? Atthi kho bhikkhu, etamhā andhakārā añño
andhakāro mahantataro ca bhayānakataro cāti. Katamo pana bhante, etamhā andhakārā
añño andhakāro mahantaro ca bhayānakataro cāti?

----------------------------
1. Sattadhā-machasaṃ, syā, aṭṭhakathā.
2. Atha kho ānanda-machasaṃ.
3. Yo-syā, sī1, 2.
4. Paṭivijjhati-syā, sī1, 2.
5. Andhakārā-machasaṃ, syā.
6. Āhāya-machasaṃ, syā.

[BJT Page 318] [\x 318/]

Ye hi keci bhikkhu samaṇā vā brāhmaṇā vā"idaṃ dukkha" nti yathābhūtaṃ nappajānanti.
Ayaṃ dukkhasamudayoti yathābhūtaṃ nappajānanti. "Ayaṃ dukkhanirodhoti" yathābhūtaṃ
nappajānanti. "Ayaṃ [PTS Page 455] [\q 455/] dukkhanirodhagāminī" paṭipadāti
yathābhūtaṃ nappajānanti. Te jātisaṃvattanikesu saṅkhāresu abhiramanti. Jarāsaṃvattanikesu
saṅkhāresu abhiramanti. Maraṇasaṃvattanikesu saṅkhāresu abhiramanti.
Sokaparidevadukkhadomanassupāyāsasaṃvattanikesu saṅkhāresu abhiramanti. Te
jātisaṃvattanikesu saṃkhāresu abhiratā jarāsaṃvattanikesu saṅkhāresu abhiratā
maraṇasaṃvattanikesu saṅkhāresu abhiratā
sokaparidevadukkhadomanassupāyāsasaṃvattanikesu saṃkhāresu abhiratā jātisaṃvattanikepi
saṅkhāre abhisaṅkharonti. Jarāsaṃvattanikepi saṅkhāre abhisaṅkharonti.
Maraṇasaṃvattanikepi saṅkhāre abhisaṅkharonti.
Sokaparidevadukkhadomanassupāyāsasaṃvattanikepi saṅkhāre abhisaṅkharonti. Te
jātisaṃvattanikepi saṅkhāre abhisaṅkharitvā jarāsaṃvattanikepi saṅkhāre abhisaṅkharitvā
maraṇasaṃvattanākepi saṅkhāre abhisaṅkharitvā
sokaparidevadukkhadomanassupāyāsasaṃvattanikepi saṅkhāre abhisaṅkharitvā
jātandhakārampi papatanti. Jarandhakārampi papatanti. Maraṇandhakārampi papatanti.
Sokaparidevadukkhadomanassupāyāsandhakārampi papatanti. Te na parimuccanti jātiyā
jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi parimuccanti
dukkhasmāti vadāmi.

Ye ca kho keci bhikkhu, samaṇā vā brāhmaṇā vā "idaṃ dukkha"nti yathābhūtaṃ pajānanti,
"ayaṃ dukkhasamudayoti "yathābhūtaṃ pajānanti, "ayaṃ dukkhanirodhoti" yathābhūtaṃ
pajānanti, "ayaṃ dukkhanirodhagāminī paṭipadā"ti yathābhūtaṃ pajānanti, te
jātisaṃvattanikesu saṅkhāresu nābhiramanti. Jarāsaṃvattanikesu saṅkhāresu nābhiramanti.
Maraṇasaṃvattanikesu saṅkhāresu nābhiramanti.
Sokaparidevadukkhadomanassupāyāsasaṃvattanikesu saṅkhāresu nābhiramanti. Te
jātisaṃvattanikesu saṅkhāresu nābhiratā jarāsaṃvattanikesu saṅkhāresu nābhiratā
maraṇasaṃvattanikesu saṅkhāresu nābhiratā
sokaparidevadukkhadomanassupāyāsasaṃvattanikesu saṅkhāresu nābhiratā
jātisaṃvattanikepi saṅkhāre nābhisaṅkharoti. Jarāsaṃvattanikepi saṅkhāre nābhisaṅkharoti.
Maraṇasaṃvattanikepi saṅkhāre nābhisaṅkaronti.
Sokaparidevadukkhadomanassupāyāsasaṃvattanikepi saṅkhāre nābhisaṅkharonti. Te
jātisaṃvattanikepi saṅkhāre anabhisaṅkharitvā jarāsaṃvattanikepi saṅkhāre anabhisaṅkharitvā
maraṇasaṃvattanikepi saṅkhāre anabhisaṅkharitvā
sokaparidevadukkhadomanassupāyāsasaṃvattanikepi saṅkhāre anabhisaṅkharitvā
jātandhakārampi na papatanti. Jarandhakārampi na papatanti, maraṇandhakārampi na
papatanti. Sokaparidedukkhadomanassupāyāsandhakārampi na papatanti. Te parimuccanti
jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi. Parimuccanti
dukkhasmāti vadāmi. Tasmātiha bhikkhu "idaṃ dukkha"nti yogo karaṇīyo "ayaṃ
dukkhasamudayoti" yogo karaṇīyo "ayaṃ dukkhanirodhoti" yogo karaṇīyo "ayaṃ
dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.

12. 5. 7

Chiggalasuttaṃ

3889. Seyyathāpi bhikkhave, puriso mahāsamudde ekacchiggalaṃ yugaṃ1 pakkhipeyya.
Tatrassa2 kāṇo kacchapo. So vassasatassa vassasatassa accayena sakiṃ ummujjeyya. Taṃ
kimmaññatha bhikkhave, api nu so kāṇo kacchapo vassasatassa vassasatassa accayena sakiṃ
sakiṃ ummujjanto amusmiṃ ekacchiggale yuge gīvaṃ paveseyyāti3? [PTS Page 456] [\q
456/] yadi nūna bhante, kadāci karahaci dīghassa addhuno accayenāti. Khippataraṃ kho
so bhikkhave, kāṇo kacchapo vassasatassa vassasatassa accayena sakiṃ sakiṃ ummujjanto
amusmiṃ ekacchiggale yuge gīvaṃ paveseyya, natvevāhaṃ bhikkhave, sakiṃ vinipātagatena4
bālena manussattaṃ vadāmi. Taṃ kissa hetu: nahettha bhikkhave, atthi dhammacariyā
puññakiriyā. Aññamaññakhādikā ettha bhikkhave, vattati dubbalakhādikā. Taṃ kissa hetu;
adiṭṭhattā bhikkhave, catunnaṃ ariyasaccānaṃ. Katamesaṃ catunnaṃ: dukkhassa
ariyasaccassa dukkhasamudayassa ariyasaccassa dukkhanirodhassa ariyasaccassa
dukkhanirodhagāminī paṭipadāya ariyasaccassa. Tasmātiha bhikkhave, idaṃ dukkhanti
yogo karaṇīyo ayaṃ dukkhasamudayoti yogo karaṇīyo ayaṃ dukkhanirodhoti yogo
karaṇīyo ayaṃ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.

-------------------------
1. Ekaṃjiggalayugaṃ-sī1.
2. Tatrāpissa-machasaṃ, syā.
3. Pavisissāti-sīmu, sī1, 2.
4. Vinipātaṃgatena-sī1, 2.

[BJT Page 320] [\x 320/]

12. 5. 8

Dutiya chiggalasuttaṃ

3890. Seyyathāpi bhikkhave, ayaṃ mahāpaṭhavī ekodikā assa. Tatra puriso ekacchiggalaṃ
yugaṃ pakkhipeyya. Tamenaṃ puratthimo vāto pacchimena saṃhareyya, pacchimo vāto
puratthimena saṃhareyya, uttaro vāto dakkhiṇena saṃhareyya, dakkhiṇo vāto uttarena
saṃhareyya, tatrassa kāṇo kacchapo. So vassasatassa vassasatassa accayena sakiṃ sakiṃ
ummujjeyya. Taṃ kiṃ maññatha bhikkhave, api nu so kāṇo kacchapo vassasatassa
vassasatassa accayena sakiṃ sakiṃ [PTS Page 457] [\q 457/] ummujjanto amusmiṃ
ekacchiggale yūge gīvaṃ paveseyyāti? Adhiccamidaṃ bhante, yaṃ so kāṇo kacchapo
vassasatassa vassasatassa accayena sakiṃ sakiṃ ummujjanto amusmiṃ ekacchiggale yuge
gīvaṃ paveseyyāti. Evaṃ adhiccamidaṃ bhikkhave, yaṃ manussattaṃ labhati, evaṃ
adhiccamidaṃ bhikkhave, yaṃ tathāgato loke uppajjati arahaṃ sammāsambuddho, evaṃ
adhiccamidaṃ bhikkhave, yaṃ tathāgatappavedito dhammavinayo loke dippati. Tassidaṃ
bhikkhave, manussattaṃ laddhaṃ, tathāgato ca loke uppanno arahaṃ sammāsambuddho,
tathāgatappavedito ca dhammavinayo loke dippati. Tasmātiha bhikkhave, "idaṃ dukkha"nti
yogo karaṇīyo "ayaṃ dukkhasamudayoti" yogo karaṇīyo "ayaṃ dukkhanirodhoti" yogo
karaṇīyo "ayaṃ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.

12. 5. 9

Sinerusuttaṃ

3891. Seyyathāpi bhikkhave, puriso sinerussa pabbatarājassa satta muggamattiyo
pāsāṇasakkharā upanikkhipeyya. Taṃ kimmaññatha bhikkhave, katamaṃ nu kho bahutaraṃ
yā vā1 satta muggamattiyo pāsāṇasakkharā upanikkhittā. Sineru2 vā pabbatarājāti? Etadeva
bhante, bahutaraṃ yadidaṃ sinerupabbatarājā. Appamattikā satta muggamattiyo
pāsāṇasakkharā upanikkhittā. Saṅkhampi na upenti upanidhimpi na upenti. Kalabhāgampi
na upenti. Sineruṃ pabbatarājaṃ upanidhāya satta muggamattiyo pāsāṇasakkharā
upanikkhittāyati.
[PTS Page 458] [\q 458/]

--------------------------
1. Yā ca-syā.
2. Upanikkhittā yo ca sineru-machasaṃ.

[BJT Page 322] [\x 322/]

Evameva kho bhikkhave, ariyasāvakassa diṭṭhisampannassa puggalassa abhisametāvino
etadeva bahutaraṃ dukkhaṃ yadidaṃ parikkhīṇaṃ pariyādinnaṃ, appamattakaṃ avasiṭṭhaṃ,
saṅkhampi na upeti
Upanidhimpi na upeti kalabhāgampi na upeti purimaṃ dukkhakkhandhaṃ parikkhīṇaṃ
pariyādinnaṃ upanidhāya yadidaṃ sattakkhattuparamatā. Yo "idaṃ dukkha"nti yathābhūtaṃ
pajānāti "ayaṃ dukkhasamudayoti" yathābhūtaṃ pajānāti "ayaṃ dukkhanirodhoti"
yathābhūtaṃ pajānāti "ayaṃ dukkhanirodhagāminī paṭipadā"ti yathābhūtaṃ pajānāti.
Tasmātiha bhikkhave, "idaṃ dukkha"nti yogo karaṇīyo "ayaṃ dukkhasamudayoti" yogo
karaṇīyo "ayaṃ dukkhanirodhoti" yogo karaṇīyo "ayaṃ dukkhanirodhagāminī paṭipadā"ti
yogo karaṇīyoti.

12. 5. 10

Dutiya sinerusuttaṃ

3892. Seyyathāpi bhikkhave, sinerupabbatarājā parikkhayaṃ pariyādānaṃ gaccheyya
ṭhapetvā satta muggamattiyo pāsāṇasakkharāti. Taṃ kimmaññatha bhikkhave, katamaṃ nu
kho bahutaraṃ, yaṃ vā sinerussa pabbatarājassa parikkhīṇaṃ pariyādinnaṃ yā vā satta
muggamattiyo pāsāṇasakkharā avasiṭṭhāti? Etadeva bhante, bahutaraṃ sinerussa
pabbatarājassa yadidaṃ parikkhīṇaṃ pariyādinnaṃ, appamattikā satta muggamattiyo
pāsāṇasakkharā avasiṭṭhā, saṅakhampi na upenti, upanidhimpi na upenti, kalabhāgampi na
upenti. Sinerussa pabbatarājassa parikkhīṇaṃ pariyādinnaṃ upanidhāya satta muggamattiyo
pāsāṇasakkharā avasiṭṭhāti. Evameva kho bhikkhave, ariyasāvakassa diṭṭhisampannassa
puggalassa abhisametāvino etadeva bahutaraṃ [PTS Page 459] [\q 459/] dukkhaṃ
yadidaṃ parikkhīṇaṃ pariyādinnaṃ, appamattakaṃ avasiṭṭhaṃ. Saṅkhampi na upeti
upanidhimpi na upeti kalabhāgampi na upeti purimaṃ dukkhakkhandhaṃ parikkhīṇaṃ
pariyādinnaṃ upanidhāya yadidaṃ sattakkhattuparamatā. Yo "idaṃ dukkhanti" yathābhūtaṃ
pajānāti "ayaṃ dukkhasamudayoti" yathābhūtaṃ pajānāti "ayaṃ dukkhanirodhoti"
yathābhūtaṃ pajānāti "ayaṃ dukkhanirodhagāminī paṭipadā"ti yathābhūtaṃ pajānāti.
Tasmātiha bhikkhave, "idaṃ dukkha"nti yogo karaṇīyo "ayaṃ dukkhasamudayoti" yogo
karaṇīyo "ayaṃ dukkhanirodhoti" yogo karaṇīyo "ayaṃ dukkhanirodhagāminī paṭipadā"ti
yogo karaṇīyoti.

Papātavaggopañcamo.

Tatruddānaṃ:

Cintā papāto pariḷābho kūṭaṃ vādondhakāro ca.
Chiggalā ca duve vuttā sineru apare duveti.

[BJT Page 324] [\x 324/]

6. Abhisamayavaggo

12. 6. 1

Nakhasikhāsuttaṃ

3893. Atha kho bhagavā parittaṃ nakhasikhāya paṃsuṃ āropetvā bhikkhū āmantesi: taṃ kiṃ
maññatha bhikkhave, katamaṃ nu kho bahutaraṃ yo cā'yaṃ mayā paritto nakhasikhāyaṃ
paṃsu āropito, ayaṃ vā mahāpaṭhavīti? Etadeva bhante, bahutaraṃ. Yadidaṃ mahāpaṭhavī,
appamattakoyaṃ bhagavatā paritto nakhasikhāyaṃ paṃsu āropito, saṅkhampi na upeti
upanidhimpi na upeti kalabhāgampi na upeti mahāpaṭhaviṃ upanidhāya bhagavatā paritto
nakhasikhāyaṃ paṃsu āropitoti. [PTS Page 460] [\q 460/] evameva kho bhikkhave,
ariyasāvakassa diṭṭhisampannassa puggalassa abhisametāvino etadeva bahutaraṃ dukkhaṃ
yadidaṃ parikkhīṇaṃ pariyādinnaṃ, appamattakaṃ avasiṭṭhaṃ. Saṅkhampi na upeti
upanidhimpi na upeti kalabhāgampi na upeti purimaṃ dukkhakkhandhaṃ parikkhīṇaṃ
pariyādinnaṃ upanidhāya yadidaṃ sattakkhattuparamatā. Yo "idaṃ dukkhanti" yathābhūtaṃ
pajānāti "ayaṃ dukkhasamudayoti" yathābhūtaṃ pajānāti "ayaṃ dukkhanirodhoti"
yathābhūtaṃ pajānāti "ayaṃ dukkhanirodhagāminī paṭipadā"ti yathābhūtaṃ pajānāti.
Tasmātiha bhikkhave, "idaṃ dukkhanti" yogo karaṇīyo "ayaṃ dukkhasamudayoti" yogo
karaṇīyo "ayaṃ dukkhanirodhoti" yogo karaṇīyo "ayaṃ dukkhanirodhagāminī paṭipadā"ti
yogo karaṇīyoti.

12. 6. 2

Pokkharaṇīsuttaṃ

3894. Seyyathāpi bhikkhave, pokkharaṇī paññāsa yojanāni āyāmena, paññāsa yojanāni
vitthārena, paññāsa yojanāni ubbedhena, puṇṇā udakassa samattatikā kākapeyyā. Tato
puriso kusaggena udakaṃ uddhareyya, taṃ kiṃ maññatha bhikkhave, katamaṃ nu kho
bahutaraṃ, yaṃ vā kusaggena udakaṃ ubbhataṃ yaṃ vā pokkharaṇiyā udakanti? Etadeva
bhante, bahutaraṃ yadidaṃ pokkharaṇiyā udakaṃ. Appamattakaṃ kusaggena udakaṃ
ubbhataṃ, saṅkhampi na upeti upanidhimpi na upeti kalabhāgampi na upeti pokkharaṇiyā
udakaṃ upanidhāya kusaggena udakaṃ ubbhatanti. Evameva kho bhikkhave, ariyasāvakassa
diṭṭhisampannassa puggalassa abhisametāvino etadeva bahutaraṃ dukkhaṃ yadidaṃ
parikkhīṇaṃ pariyādinnaṃ,
Appamattakaṃ avasiṭṭhaṃ. Saṅkhampi na upeti upanidhimpi na upeti kalabhāgampi na
upeti purimaṃ dukkhakkhandhaṃ parikkhīṇaṃ pariyādinnaṃ upanidhāya yadidaṃ
sattakkhattuparamatā. Yo "idaṃ dukkhanti" yathābhūtaṃ pajānāti "ayaṃ dukkhasamudayoti"
yathābhūtaṃ pajānāti "ayaṃ dukkhanirodhoti" yathābhūtaṃ pajānāti "ayaṃ
dukkhanirodhagāminī paṭipadā"ti yathābhūtaṃ pajānāti. Tasmātiha bhikkhave, "idaṃ
dukkhanti" yogo karaṇīyo "ayaṃ dukkhasamudayoti" yogo karaṇīyo "ayaṃ
dukkhanirodhoti" yogo karaṇīyo "ayaṃ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.

12. 6. 3

Sambhejjasuttaṃ

3895. Seyyathāpi bhikkhave, yatthimā mahānadiyo saṃsandanti samenti. Seyyathīdaṃ: gaṅgā
yamunā aciravatī sarabhū mahī tato puriso dve vā tīṇi vā udakaphusitāni uddhareyya,
[PTS Page 461] [\q 461/] taṃ kiṃ maññatha bhikkhave, katamaṃ nu kho bahutaraṃ, yāni
vā dve vā tīṇi vā udakaphusitāni ubbhatāni yaṃ vā sambhejjaṃ udakanti? Etadeva bhante,
bahutaraṃ yadidaṃ sambhejjaṃ udakaṃ, appamattakāni dve vā tīṇi vā udakaphusitāni
ubbhatāni saṅkhampi na upenti, upanidhimpi na upenti, kalabhāgampi na upenti.
Sambhejjaṃ udakaṃ upanidhāya dve vā tīṇi vā udakaphusitāni ubbhatānīti. Evameva kho
bhikkhave, ariyasāvakassa diṭṭhisampannassa puggalassa abhisametāvino
Etadeva bahutaraṃ dukkhaṃ yadidaṃ parikkhīṇaṃ pariyādinnaṃ,
Appamattakaṃ avasiṭṭhaṃ. Saṅkhampi na upeti upanidhimpi na upeti kalabhāgampi na
upeti purimaṃ dukkhakkhandhaṃ parikkhīṇaṃ pariyādinnaṃ upanidhāya yadidaṃ
sattakkhattuparamatā. Yo "idaṃ dukkhanti" yathābhūtaṃ pajānāti "ayaṃ dukkhasamudayoti"
yathābhūtaṃ pajānāti "ayaṃ dukkhanirodhoti" yathābhūtaṃ pajānāti "ayaṃ
dukkhanirodhagāminī paṭipadā"ti yathābhūtaṃ pajānāti. Tasmātiha bhikkhave, "idaṃ
dukkhanti" yogo karaṇīyo "ayaṃ dukkhasamudayoti" yogo karaṇīyo "ayaṃ
dukkhanirodhoti" yogo karaṇīyo "ayaṃ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.

[BJT Page 326] [\x 326/]

12. 6. 4

Dutiya sambhejjasuttaṃ

3896. Seyyathāpi bhikkhave, yatthimā mahānadiyo saṃsandanti samenti. Seyyathīdaṃ: gaṅgā
yamunā aciravatī sarabhū mahī. Taṃ udakaṃ parikkhayaṃ pariyādānaṃ gaccheyya ṭhapetvā
dve vā tīṇi vā udakaphusitāni. Taṃ kiṃ maññatha bhikkhave, katamaṃ nu kho bahutaraṃ.
Yaṃ vā sambhejjaṃ udakaṃ parikkhīṇaṃ pariyādinnaṃ. Yāni vā dve vā tīṇi vā
udakaphusitāni avasiṭṭhānīti? Etadeva bhante, bahutaraṃ sambhejjaṃ udakaṃ yadidaṃ
parikkhīṇaṃ pariyādinnaṃ, appamattakāni dve vā tīṇi vā udakaphusitāni avasiṭṭhāni,
saṅkhampi na upenti upanidhimpi na upenti kalabhāgampi na upenti sambhejjaṃ udakaṃ
parikkhīṇaṃ pariyādinnaṃ upanidhāya dve vā tīṇi vā udakaphusitāni avasiṭṭhānīti,
evameva kho bhikkhave,
Ariyasāvakassa diṭṭhisampannassa puggalassa abhisametāvino
Etadeva bahutaraṃ dukkhaṃ yadidaṃ parikkhīṇaṃ pariyādinnaṃ,
Appamattakaṃ avasiṭṭhaṃ. Saṅkhampi na upeti upanidhimpi na upeti kalabhāgampi na
upeti purimaṃ dukkhakkhandhaṃ parikkhīṇaṃ pariyādinnaṃ upanidhāya yadidaṃ
sattakkhattuparamatā. Yo "idaṃ dukkhanti" yathābhūtaṃ pajānāti "ayaṃ dukkhasamudayoti"
yathābhūtaṃ pajānāti "ayaṃ dukkhanirodhoti" yathābhūtaṃ pajānāti "ayaṃ
dukkhanirodhagāminī paṭipadā"ti yathābhūtaṃ pajānāti. Tasmātiha bhikkhave, "idaṃ
dukkhanti" yogo karaṇīyo "ayaṃ dukkhasamudayoti" yogo karaṇīyo "ayaṃ
dukkhanirodhoti" yogo karaṇīyo "ayaṃ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.

[PTS Page 462] [\q 462/]

12. 6. 5

Paṭhavisuttaṃ

3897. Seyyathāpi bhikkhave, puriso mahāpaṭhaviyā satta kolaṭṭhimattiyo guḷikā
upanikkhipeyya. Taṃ kiṃ maññatha bhikkhave, katamaṃ nu kho bahutaraṃ. Yaṃ vā satta
kolaṭṭhimattiyo guḷikā upanikkhittā, ayaṃ vā mahāpaṭhavīti? Etadeva bhante, bahutaraṃ
yadidaṃ mahāpaṭhavī, appamattikā satta kolaṭṭhimattiyo guḷikā upanikkhittā, saṅkhampi
na upenti upanidhimpi na upenti kalabhāgampi na upenti mahāpaṭhaviṃ upanidhāya satta
kolaṭṭhimattiyo guḷikā upanikkhittāti. Evameva kho bhikkhave, ariyasāvakassa
diṭṭhisampannassa puggalassa abhisametāvino
Etadeva bahutaraṃ dukkhaṃ yadidaṃ parikkhīṇaṃ pariyādinnaṃ,
Appamattakaṃ avasiṭṭhaṃ. Saṅkhampi na upeti upanidhimpi na upeti kalabhāgampi na
upeti purimaṃ dukkhakkhandhaṃ parikkhīṇaṃ pariyādinnaṃ upanidhāya yadidaṃ
sattakkhattuparamatā. Yo "idaṃ dukkhanti" yathābhūtaṃ pajānāti "ayaṃ dukkhasamudayoti"
yathābhūtaṃ pajānāti "ayaṃ dukkhanirodhoti" yathābhūtaṃ pajānāti "ayaṃ
dukkhanirodhagāminī paṭipadā"ti yathābhūtaṃ pajānāti. Tasmātiha bhikkhave, "idaṃ
dukkhanti" yogo karaṇīyo "ayaṃ dukkhasamudayoti" yogo karaṇīyo "ayaṃ
dukkhanirodhoti" yogo karaṇīyo "ayaṃ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.

12. 6. 6

Dutiya paṭhavisuttaṃ

3898. Seyyathāpi bhikkhave, mahāpaṭhavī parikkhayaṃ pariyādānaṃ gaccheyya ṭhapetvā
satta kolaṭṭhimattiyo guḷikā. Taṃ kiṃ maññatha bhikkhave, katamaṃ nu kho bahutaraṃ, yaṃ
vā mahāpaṭhaviyā parikkhīṇaṃ pariyādinnaṃ yā vā satta kolaṭṭhimattiyo guḷikā
avasiṭṭhāti? Etadeva bhante, bahutaraṃ mahāpaṭhaviyā yadidaṃ parikkhīṇaṃ pariyādinnaṃ
appamattikā satta kolaṭṭhimattiyo guḷikā avasiṭṭhā, saṅkhampi na upenti upanidhimpi na
upenti, kalabhāgampi na upenti mahāpaṭhaviyā parikkhīṇaṃ pariyādinnaṃ upanidhāya
satta kolamaṭṭhimattiyo guḷikā avasiṭṭhāti. Evameva kho bhikkhave,
Ariyasāvakassa diṭṭhisampannassa puggalassa abhisametāvino
Etadeva bahutaraṃ dukkhaṃ yadidaṃ parikkhīṇaṃ pariyādinnaṃ,
Appamattakaṃ avasiṭṭhaṃ. Saṅkhampi na upeti upanidhimpi na upeti kalabhāgampi na
upeti purimaṃ dukkhakkhandhaṃ parikkhīṇaṃ pariyādinnaṃ upanidhāya yadidaṃ
sattakkhattuparamatā. Yo "idaṃ dukkhanti" yathābhūtaṃ pajānāti "ayaṃ dukkhasamudayoti"
yathābhūtaṃ pajānāti "ayaṃ dukkhanirodhoti" yathābhūtaṃ pajānāti "ayaṃ
dukkhanirodhagāminī paṭipadā"ti yathābhūtaṃ pajānāti. Tasmātiha bhikkhave, "idaṃ
dukkhanti" yogo karaṇīyo "ayaṃ dukkhasamudayoti" yogo karaṇīyo "ayaṃ
dukkhanirodhoti" yogo karaṇīyo "ayaṃ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.

[BJT Page 328] [\x 328/]
[PTS Page 463] [\q 463/]

12. 6. 7

Samuddasuttaṃ

3899. Seyyathāpi bhikkhave, puriso mahāsamuddato1 dve vā tīṇi vā udakaphusitāni
uddhareyya. Taṃ kiṃ maññatha bhikkhave, katamaṃ nu kho bahutaraṃ, yāni vā dve vā tīṇi
vā udakaphusitāni ubbhatāni, yaṃ vā samudde udakanti? Etadeva bhante, bahutaraṃ
yadidaṃ mahāsamudde udakaṃ, appamattakāni, dve vā tīṇi vā udakaphusitāni ubbhatāni,
saṅkhampi na upenti upanidhimpi na upenti, kalabhāgampi na upenti. Mahāsamudde
udakaṃ upanidhāya dve vā tīṇi vā udakaphusitāni ubbhatānīti. Evameva kho bhikkhave,
Ariyasāvakassa diṭṭhisampannassa puggalassa abhisametāvino
Etadeva bahutaraṃ dukkhaṃ yadidaṃ parikkhīṇaṃ pariyādinnaṃ,
Appamattakaṃ avasiṭṭhaṃ. Saṅkhampi na upeti upanidhimpi na upeti kalabhāgampi na
upeti purimaṃ dukkhakkhandhaṃ parikkhīṇaṃ pariyādinnaṃ upanidhāya yadidaṃ
sattakkhattuparamatā. Yo "idaṃ dukkhanti" yathābhūtaṃ pajānāti "ayaṃ dukkhasamudayoti"
yathābhūtaṃ pajānāti "ayaṃ dukkhanirodhoti" yathābhūtaṃ pajānāti "ayaṃ
dukkhanirodhagāminī paṭipadā"ti yathābhūtaṃ pajānāti. Tasmātiha bhikkhave, "idaṃ
dukkhanti" yogo karaṇīyo "ayaṃ dukkhasamudayoti" yogo karaṇīyo "ayaṃ
dukkhanirodhoti" yogo karaṇīyo "ayaṃ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.

12. 6. 8

Dutiya samuddasuttaṃ

3900. Seyyathāpi bhikkhave, mahāsamuddo2 parikkhayaṃ pariyādānaṃ gaccheyya ṭhapetvā
dve vā tīṇi vā udakaphusitāni. Taṃ kiṃ maññatha bhikkhave, katamaṃ nu kho bahutaraṃ,
yaṃ vā mahāsamudde udakaṃ parikkhīṇaṃ pariyādinnaṃ, yāni vā dve vā tīṇi vā
udakaphusitāni avasiṭṭhānīti? Etadeva bhante, bahutaraṃ mahāsamudde udakaṃ yadidaṃ
parikkhīṇaṃ3 pariyādinnaṃ, appamattakāni dve vā tīṇi vā udakaphusitāni avasiṭṭhāni.
Saṅkhampi na upenti, upanidhimpi na upenti, kalabhāgampi na upenti mahāsamudde
udakaṃ parikkhīṇaṃ pariyādinnaṃ upanidhāya dve vā tīṇi vā udakaphusitāni
avasiṭṭhānīti. Evameva bhikkhave, ariyasāvakassa diṭṭhisampannassa puggalassa
abhisametāvino etadeva bahutaraṃ dukkhaṃ yadidaṃ parikkhīṇaṃ pariyādinnaṃ,
appamattakaṃ avasiṭṭhaṃ. Saṅkhampi na upeti upanidhimpi na upeti kalabhāgampi na
upeti purimaṃ dukkhakkhandhaṃ parikkhīṇaṃ pariyādinnaṃ upanidhāya yadidaṃ
sattakkhattuparamatā. Yo "idaṃ dukkhanti" yathābhūtaṃ pajānāti "ayaṃ dukkhasamudayoti"
yathābhūtaṃ pajānāti "ayaṃ dukkhanirodhoti" yathābhūtaṃ pajānāti "ayaṃ
dukkhanirodhagāminī paṭipadā"ti yathābhūtaṃ pajānāti. Tasmātiha bhikkhave, "idaṃ
dukkhanti" yogo karaṇīyo "ayaṃ dukkhasamudayoti" yogo karaṇīyo "ayaṃ
dukkhanirodhoti" yogo karaṇīyo "ayaṃ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.
[PTS Page 464] [\q 464/]

12. 6. 9

Pabbatūpamasuttaṃ

3901. Seyyathāpi bhikkhave, puriso himavato pabbatarājassa satta sāsapamattiyo
pāsāṇasakkharā upanikkhipeyya. Taṃ kiṃ maññatha bhikkhave, katamaṃ nu kho bahutaraṃ,
yā vā satta sāsapamattiyo pāsāṇasakkharā upanikkhittā himavā vā pabbatarājāti? Etadeva
bhante, bahutaraṃ yadidaṃ himavā pabbatarājā appamattikā satta sāsapamattiyo
pāsāṇasakkharā upanikkhittā. Saṅkhampi na upenti upanidhimpi na upenti kalabhāgampi
na upenti himavantaṃ pabbatarājānaṃ upanidhāya. Satta sāsapamattiyā pāsāṇasakkharā
upanikkhittāti. Evameva kho bhikkhave, ariyasāvakassa diṭṭhisampannassa puggalassa
abhisametāvino
Etadeva bahutaraṃ dukkhaṃ yadidaṃ parikkhīṇaṃ pariyādinnaṃ,
Appamattakaṃ avasiṭṭhaṃ. Saṅkhampi na upeti upanidhimpi na upeti kalabhāgampi na
upeti purimaṃ dukkhakkhandhaṃ parikkhīṇaṃ pariyādinnaṃ upanidhāya yadidaṃ
sattakkhattuparamatā. Yo "idaṃ dukkhanti" yathābhūtaṃ pajānāti "ayaṃ dukkhasamudayoti"
yathābhūtaṃ pajānāti "ayaṃ dukkhanirodhoti" yathābhūtaṃ pajānāti "ayaṃ
dukkhanirodhagāminī paṭipadā"ti yathābhūtaṃ pajānāti. Tasmātiha bhikkhave, "idaṃ
dukkhanti" yogo karaṇīyo "ayaṃ dukkhasamudayoti" yogo karaṇīyo "ayaṃ
dukkhanirodhoti" yogo karaṇīyo "ayaṃ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.

--------------------------
1. Mahāsamudde-syā, sī1, 2.
2. Mahāsamudde udakaṃ-machasaṃ.
3. Udakaṃ parikkhīṇaṃ-syā.

[BJT Page 330] [\x 330/]

12. 6. 10

Dutiya pabbatūpamasuttaṃ

3902. Seyyathāpi bhikkhave, himavā pabbatarājā parikkhayaṃ pariyādānaṃ gaccheyya
ṭhapetvā satta sāsapamattiyo pāsāṇasakkharā. Taṃ kiṃ maññatha bhikkhave, katamaṃ
nukho bahutaraṃ, yaṃ vā himavato pabbatarājassa parikkhīṇaṃ pariyādinnaṃ, yā vā
sattasāsapamattiyo pāsāṇasakkharā avasiṭṭhāti? Etadeva bhante, bahutaraṃ himavato
pabbatarājassa yadidaṃ parikkhīṇaṃ pariyādinnaṃ. Appamattikā sattasāsapamattiyo
pāsāṇasakkharā avasiṭṭhā. Saṅkhampi na upenti, upanidhimpi na upenti, kalabhāgampi na
upenti himavato pabbatarājassa parikkhīṇaṃ pariyādinnaṃ upanidhāya satta sāsapamattiyo
pāsāṇasakkharā avasiṭṭhāti.

Evameva kho bhikkhave, ariyasāvakassa diṭṭhisampannassa puggalassa abhisametāvino
etadeva bahutaraṃ [PTS Page 465] [\q 465/] dukkhaṃ yadidaṃ parikkhīṇaṃ
pariyādinnaṃ appamattakaṃ avasiṭṭhaṃ. Saṅkhampi na upeti, upanidhimpi na upeti,
kalabhāgampi na upeti purimaṃ dukkhakkhandhaṃ parikkhīṇaṃ pariyādinnaṃ upanidhāya
yadidaṃ sattakkhattu1paramatā. Yo "idaṃ dukkhanti" yathābhūtaṃ pajānāti "ayaṃ
dukkhasamudayoti" yathābhūtaṃ pajānāti "ayaṃ dukkhanirodhoti" yathābhūtaṃ pajānāti
"ayaṃ dukkhanirodhagāminī paṭipadā"ti yathābhūtaṃ pajānāti. Tasmātiha bhikkhave, "idaṃ
dukkhanti" yogo karaṇīyo "ayaṃ dukkhasamudayoti" yogo karaṇīyo "ayaṃ
dukkhanirodhoti" yogo karaṇīyo "ayaṃ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.

Abhisamayavaggo chaṭṭho.

Tatruddānaṃ:

Nakhasikhā pokkharaṇī ca sambhejjā apare duve,
Paṭhavī dve samuddā dve duve ca pabbatūpamāti.
-------------------------
1. Sattakkhattuṃ paramatā-sīmu, syā.

[BJT Page 332] [\x 332/]

7. Āmakadhaññapeyyālavaggo

12. 7. 1

Aññatrasuttaṃ

3903. Atha kho bhagavā parittaṃ nakhasikhāyaṃ paṃsuṃ āropetvā bhikkhū āmantesi: "taṃ kiṃ
maññatha bhikkhave, katamaṃ nu kho bahutaraṃ. Yo vā'yaṃ mayā paritto nakhasikhāyaṃ
paṃsu āropito, ayaṃ vā mahāpaṭhavī"ti? [PTS Page 466] [\q 466/] etadeva bhante,
bahutaraṃ yadidaṃ mahāpaṭhavī, appamattako, yaṃ bhagavatā paritto nakhasikhāyaṃ paṃsu
āropito, mahāpaṭhaviṃ upanidhāya bhagavatā paritto nakhasikhāyaṃ paṃsu āropitoti.
Evameva kho bhikkhave, appakā te sattā ye manussesu paccājāyanti. Atha kho eteva
bahutarā sattā ye aññatra manussehi1 paccājāyanti. Taṃ kissa hetu? Adiṭṭhattā bhikkhave,
catunnaṃ ariyasaccānaṃ. Katamesaṃ catunnaṃ: dukkhassa ariyasaccassa dukkhasamudayassa
ariyasaccassa dukkhanirodhassa ariyasaccassa dukkhanirodhagāminī paṭipadāya
ariyasaccassa. Tasmātiha bhikkhave, idaṃ dukkhanti yogo karaṇīyo ayaṃ
dukkhasamudayoti yogo karaṇīyo ayaṃ dukkhanirodhoti yogo karaṇīyo ayaṃ
dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.

12. 7. 2

Paccantasuttaṃ

3904. Atha kho bhagavā parittaṃ nakhasikhāyaṃ paṃsuṃ āropetvā bhikkhū āmantesi: "taṃ kiṃ
maññatha bhikkhave, katamaṃ nu kho bahutaraṃ. Yo vā'yaṃ mayā paritto nakhasikhāyaṃ
paṃsu āropito, ayaṃ vā mahāpaṭhavī"ti? Etadeva bhante, bahutaraṃ yadidaṃ mahāpaṭhavī,
appamattakoyaṃ bhagavatā paritto nakhasikhāyaṃ paṃsu āropito. Saṅkhampi na upenti,
upanidhimpi na upeti, kalabhāgampi na upeti mahāpaṭhaviṃ upanidhāya bhagavatā paritto
nakhasikhāyaṃ paṃsu āropitoti. Evameva kho bhikkhave, appakā2 te sattā ye majjhimesu
janapadesu paccājāyanti. Atha kho eteva bahutarā sattā ye paccantimesu janapadesu
paccājāyanti aviññātāresu milakkhesu taṃ kissa hetu? Adiṭṭhattā bhikkhave, catunnaṃ
ariyasaccānaṃ. Katamesaṃ catunnaṃ: dukkhassa ariyasaccassa dukkhasamudayassa
ariyasaccassa dukkhanirodhassa ariyasaccassa dukkhanirodhagāminī paṭipadāya
ariyasaccassa.
Tasmātiha bhikkhave, idaṃ dukkhanti yogo karaṇīyo ayaṃ dukkhasamudayoti yogo
karaṇīyo ayaṃ dukkhanirodhoti yogo karaṇīyo ayaṃ dukkhanirodhagāminī paṭipadāti
yogo karaṇīyoti.
[PTS Page 467] [\q 467/]

12. 7. 3

Paññāsuttaṃ

3905. Evameva kho bhikkhave, appakā te sattā ye ariyena pana paññācakkhunā3
samannāgatā. Atha kho eteva bahutarā sattā ye avijjāgatā sammūḷhā taṃ kissa hetu?
Adiṭṭhattā bhikkhave, catunnaṃ ariyasaccānaṃ. Katamesaṃ catunnaṃ: dukkhassa
ariyasaccassa dukkhasamudayassa ariyasaccassa dukkhanirodhassa ariyasaccassa
dukkhanirodhagāminī paṭipadāya ariyasaccassa.
Tasmātiha bhikkhave, idaṃ dukkhanti yogo karaṇīyo ayaṃ dukkhasamudayoti yogo
karaṇīyo ayaṃ dukkhanirodhoti yogo karaṇīyo ayaṃ dukkhanirodhagāminī paṭipadā"ti
yogo karaṇīyoti.

-------------------------
1. Manussesu-sīmu.
2. Appamattakā-machasaṃ, syā.
3. Ñāṇacakkhunā-aṭṭhakathā.

[BJT Page 334] [\x 334/]

12. 7. 4

Surāmerayasuttaṃ

3906. Evameva kho bhikkhave, appakā te sattā ye surāmerayamajjapamādaṭṭhānā paṭiviratā.
Atha kho eteva bahutarā sattā ye surāmerayamajjapamādaṭṭhānā appaṭiviratā. Taṃ kissa
hetu? Adiṭṭhattā bhikkhave, catunnaṃ ariyasaccānaṃ. Katamesaṃ catunnaṃ: dukkhassa
ariyasaccassa dukkhasamudayassa ariyasaccassa
Dukkhanirodhassa ariyasaccassa dukkhanirodhagāminī paṭipadāya ariyasaccassa.
Tasmātiha bhikkhave, idaṃ dukkhanti yogo karaṇīyo ayaṃ dukkhasamudayoti yogo
karaṇīyo ayaṃ dukkhanirodhoti yogo karaṇīyo ayaṃ dukkhanirodhagāminīpaṭipadā"ti
yogo karaṇīyoti.

12. 7. 5

Odakajasuttaṃ

3907. Evameva kho bhikkhave, appakā te thalajā. Atha kho eteva bahutarā sattā ye odakajā
taṃ kissa hetu? Adiṭṭhattā bhikkhave, catunnaṃ ariyasaccānaṃ. Katamesaṃ catunnaṃ:
dukkhassa ariyasaccassa dukkhasamudayassa ariyasaccassa dukkhanirodhassa ariyasaccassa
dukkhanirodhagāminī paṭipadāya ariyasaccassa.
Tasmātiha bhikkhave, idaṃ dukkhanti yogo karaṇīyo ayaṃ dukkhasamudayoti yogo
karaṇīyo ayaṃ dukkhanirodhoti yogo karaṇīyo ayaṃ dukkhanirodhagāminīpaṭipadā"ti
yogo karaṇīyoti.

12. 7. 6

Matteyyasuttaṃ

3908. Evameva kho bhikkhave, appakā te sattā ye matteyyā. Atha kho eteva bahutarā sattā
ye amatteyyā taṃ kissa hetu?
Adiṭṭhattā bhikkhave, catunnaṃ ariyasaccānaṃ. Katamesaṃ
Catunnaṃ: dukkhassa ariyasaccassa dukkhasamudayassa ariyasaccassa
Dukkhanirodhassa ariyasaccassa dukkhanirodhagāminī paṭipadāya ariyasaccassa.
Tasmātiha bhikkhave, idaṃ dukkhanti yogo karaṇīyo ayaṃ dukkhasamudayoti yogo
karaṇīyo ayaṃ dukkhanirodhoti yogo karaṇīyo ayaṃ dukkhanirodhagāminīpaṭipadā"ti
yogo karaṇīyoti.

12. 7. 7

Petteyyasuttaṃ

3909. Evameva kho bhikkhave, appakā te sattā ye petteyyā. Atha kho eteva bahutarā sattā
ye apetteyyā
Taṃ kissa hetu? Adiṭṭhattā bhikkhave, catunnaṃ ariyasaccānaṃ. Katamesaṃ catunnaṃ:
dukkhassa ariyasaccassa dukkhasamudayassa ariyasaccassa dukkhanirodhassa ariyasaccassa
dukkhanirodhagāminī paṭipadāya ariyasaccassa.
Tasmātiha bhikkhave, idaṃ dukkhanti yogo karaṇīyo ayaṃ dukkhasamudayoti yogo
karaṇīyo ayaṃ dukkhanirodhoti yogo karaṇīyo ayaṃ dukkhanirodhagāminīpaṭipadā"ti
yogo karaṇīyoti.

[PTS Page 468] [\q 468/]

12. 7. 8

Sāmaññasuttaṃ

3910. Evameva kho bhikkhave, appakā te sattā ye sāmaññā. Atha kho eteva bahutarā sattā
ye asāmaññā taṃ kissa hetu?
Adiṭṭhattā bhikkhave, catunnaṃ ariyasaccānaṃ. Katamesaṃ
Catunnaṃ: dukkhassa ariyasaccassa dukkhasamudayassa ariyasaccassa
Dukkhanirodhassa ariyasaccassa dukkhanirodhagāminī paṭipadāya ariyasaccassa.
Tasmātiha bhikkhave, idaṃ dukkhanti yogo karaṇīyo ayaṃ dukkhasamudayoti yogo
karaṇīyo ayaṃ dukkhanirodhoti yogo karaṇīyo ayaṃ dukkhanirodhagāminīpaṭipadā"ti
yogo karaṇīyoti.

[BJT Page 336] [\x 336/]

12. 7. 9

Brahmaññasuttaṃ

3911. Evameva kho bhikkhave, appakā te sattā ye brahmaññā. Atha kho eteva bahutarā sattā
ye abrahmaññā taṃ kissa hetu?
Adiṭṭhattā bhikkhave, catunnaṃ ariyasaccānaṃ. Katamesaṃ
Catunnaṃ: dukkhassa ariyasaccassa dukkhasamudayassa ariyasaccassa
Dukkhanirodhassa ariyasaccassa dukkhanirodhagāminī paṭipadāya ariyasaccassa.
Tasmātiha bhikkhave, idaṃ dukkhanti yogo karaṇīyo ayaṃ dukkhasamudayoti yogo
karaṇīyo ayaṃ dukkhanirodhoti yogo karaṇīyo ayaṃ dukkhanirodhagāminīpaṭipadā"ti
yogo karaṇīyoti.

12. 7. 10

Apacāyīsuttaṃ

3912. Evameva kho bhikkhave, appakā te sattā ye kulejeṭṭhāpacāyino. Atha kho eteva
bahutarā sattā ye akulejeṭṭhāpacāyino.
Taṃ kissa hetu? Adiṭṭhattā bhikkhave, catunnaṃ ariyasaccānaṃ. Katamesaṃ catunnaṃ:
dukkhassa ariyasaccassa dukkhasamudayassa ariyasaccassa dukkhanirodhassa ariyasaccassa
dukkhanirodhagāminī paṭipadāya ariyasaccassa.
Tasmātiha bhikkhave, idaṃ dukkhanti yogo karaṇīyo ayaṃ dukkhasamudayoti yogo
karaṇīyo ayaṃ dukkhanirodhoti yogo karaṇīyo ayaṃ dukkhanirodhagāminīpaṭipadā"ti
yogo karaṇīyoti.
Āmakadhaññapeyyālavaggo sattamo.

Tatruddānaṃ:

Aññatra paccantaṃ paññā ca surāmerayodakajā,
Matteyya petteyyā sāmaññaṃ brahmaññañcāpacāyīti.

[BJT Page 338] [\x 338/]

8. Dutiya āmakadhaññapeyyālavaggo

12. 8. 1

Pāṇātipātasuttaṃ

3913. Evameva kho bhikkhave, appakā te sattā ye pāṇātipātā paṭiviratā. Atha kho eteva
bahutarā sattā ye pāṇātipātā appaṭiviratā-pe-yogo karaṇīyoti.
[PTS Page 469] [\q 469/]

12. 8. 2

Adinnādānasuttaṃ

3914. Evameva kho bhikkhave, appakā te sattā ye adinnādānā paṭiviratā. Atha kho eteva
bahutarā sattā ye adinnādānā appaṭiviratā-pe-yogo karaṇīyoti.
12. 8. 3

Kāmesumicchācārasuttaṃ

3915. Evameva kho bhikkhave, appakā te sattā ye kāmesumicchācārā paṭiviratā. Atha kho
eteva bahutarā sattā ye kāmesumicchācārā appaṭiviratā-pe-yogo karaṇīyoti.

12. 8. 4

Musāvādasuttaṃ

3916. Evameva kho bhikkhave, appakā te sattā ye musāvādā paṭiviratā. Atha kho eteva
bahutarā sattā ye musāvādā appaṭiviratā-pe-yogo karaṇīyoti.

12. 8. 5

Pisuṇavācāsuttaṃ

3917. Evameva kho bhikkhave, appakā te sattā ye pisunāya vācāya1 paṭiviratā. Atha kho
eteva bahutarā sattā ye pisunāya vācāya appaṭiviratā-pe-yogo karaṇīyoti.

12. 8. 6

Pharusavācāsuttaṃ

3918. Evameva kho bhikkhave, appakā te sattā ye pharusāya vācāya2 paṭiviratā. Atha kho
eteva bahutarā sattā ye pharusāya vācāya appaṭiviratā-pe-yogo karaṇīyoti.

---------------------------
1. Pisuṇavācāya-sī. Mu.
2. Pharusavācāya-sī. Mu.

[BJT Page 340] [\x 340/]

12. 8. 7

Samphappalāpasuttaṃ

3919. Evameva kho bhikkhave, appakā te sattā ye samphappalāpā appaṭiviratā. Atha kho
eteva bahutarā sattā ye samphappalāpā appaṭiviratā-pe-yogo karaṇīyoti.
[PTS Page 470] [\q 470/]

12. 8. 8

Bījagāmasuttaṃ

3920. Evameva kho bhikkhave, appakā te sattā ye bījagāmabhutagāmasamārambhā
paṭiviratā. Atha kho eteva bahutarā sattā ye bījagāmabhutagāmasamārambhā
appaṭiviratā-pe- yogo karaṇīyoti.

12. 8. 9

Vikālabhojanasuttaṃ

3921. Evameva kho bhikkhave, appakā te sattā ye vikālabhojanā paṭiviratā. Atha kho eteva
bahutarā sattā ye vikālabhojanā appaṭiviratā-pe-yogo karaṇīyoti.
12. 8. 10

Vilepanasuttaṃ

3922. Evameva kho bhikkhave, appakā te sattā ye
mālāgandhavilepanadhāraṇamaṇḍanavibhūsaṇaṭṭhānā paṭiviratā. Atha kho eteva bahutarā
sattā ye mālāgandhavilepanadhāraṇamaṇḍanavibhūsaṇaṭṭhānā appaṭiviratā-pe-yogo
karaṇīyoti.

Dutiyaāmakadhaññapeyyālavaggo aṭṭhamo.

Tatruddānaṃ:

Pāṇaṃ adinnaṃ kāmesu musāpesuñña pharusā,
Samphappalāpaṃ bījañca vikālo ca vilepananti.

[BJT Page 342] [\x 342/]

9. Tatiya āmakadhaññapeyyālavaggo

12. 9. 1

Naccagītasuttaṃ

3923. Evameva kho bhikkhave, appakā te sattā ye naccagītavāditavisūkadassanā paṭiviratā.
Atha kho eteva [PTS Page 471] [\q 471/] bahutarā sattā ye naccagītavāditavisūkadassanā
appaṭiviratā-pe-yogo karaṇīyoti.

12. 9. 2

Uccāsayanasuttaṃ

3924. Evameva kho bhikkhave, appakā te sattā ye uccāsayanāmahāsayanā paṭiviratā. Atha
kho eteva bahutarā sattā ye uccāsayanamahāsayanā appaṭiviratā-pe-yogo karaṇīyoti.

12. 9. 3

Jātarūpasuttaṃ

3925. Evameva kho bhikkhave, appakā te sattā ye jātarūparajatapaṭiggahaṇā paṭiviratā.
Atha kho eteva bahutarā sattā ye jātarūparajatapaṭiggahaṇā appaṭiviratā-pe-yogo
karaṇīyoti.

12. 9. 4

Āmakadhaññasuttaṃ

3926. Evameva kho bhikkhave, appakā te sattā ye āmakadhaññapaṭiggahaṇā paṭiviratā.
Atha kho eteva bahutarā sattā ye āmakadhaññapaṭiggahaṇā appaṭiviratā-pe-yogo
karaṇīyoti.

12. 9. 5

Āmakamaṃsasuttaṃ

3927. Evameva kho bhikkhave, appakā te sattā ye āmakamaṃsapaṭiggahaṇā paṭiviratā. Atha
kho eteva bahutarā sattā ye āmakamaṃsapaṭiggahaṇā appaṭiviratā-pe-yogo karaṇīyoti.

[BJT Page 344] [\x 344/]

12. 9. 6

Kumārikasuttaṃ

3928. Evameva kho bhikkhave, appakā te sattā ye itthikumārikapaṭiggahaṇā1 paṭiviratā.
Atha kho eteva bahutarā sattā ye itthikumārikapaṭiggahaṇā appaṭiviratā-pe-yogo
karaṇīyoti.

[PTS Page 472] [\q 472/]
12. 9. 7

Dāsidāsasuttaṃ

3929. Evameva kho bhikkhave, appakā te sattā ye dāsidāsapaṭiggahaṇā paṭiviratā. Atha kho
eteva bahutarā sattā ye dāsidāsapaṭiggahaṇā appaṭiviratā-pe-yogo karaṇīyoti.

12. 9. 8

Ajeḷakasuttaṃ

3930. Evameva kho bhikkhave, appakā te sattā ye ajeḷakapaṭiggahaṇā paṭiviratā. Atha kho
eteva bahutarā sattā ye ajeḷakapaṭiggahaṇā appaṭiviratā-pe-yogo karaṇīyoti.
12. 9. 9

Kukkuṭasūkarasuttaṃ

3931. Evameva kho bhikkhave, appakā te sattā ye kukkuṭasūkarapaṭiggahaṇā paṭiviratā.
Atha kho eteva bahutarā sattā ye kukkuṭasūkarapaṭiggahaṇā appaṭiviratā-pe-yogo
karaṇīyoti.

12. 9. 10

Vaḷavāsuttaṃ

3932. Evameva kho bhikkhave, appakā te sattā ye hatthigavāssavaḷavāpaṭiggahaṇā
paṭiviratā. Atha kho eteva bahutarā sattā ye hatthigavissavaḷavāpaṭiggahaṇā
appaṭiviratā-pe-yogo karaṇīyoti.

Tatiya āmakadhaññapeyyālavaggo navamo.

Tatruddānaṃ:

Naccuccāsayanarajatā dhaññaṃ maṃsaṃ kumārikaṃ,
Dāsidāsajeḷakā ca kukkuṭavaḷavehi cāti.

--------------------------
1. Itthikumāri-sī1, 2.

[BJT Page 346] [\x 346/]
[PTS Page 473] [\q 473/]

10. Catuttha āmakadhaññapeyyālavaggo

12. 10. 1

Khettavatthusuttaṃ

3933. Evameva kho bhikkhave, appakā te sattā ye khettavatthupaṭiggahaṇā paṭiviratā. Atha
kho eteva bahutarā sattā ye khettavatthupaṭiggahaṇā appaṭiviratā-pe-yogo karaṇīyoti.

12. 10. 2

Kayavikkayasuttaṃ

3934. Evameva kho bhikkhave, appakā te sattā ye kayavikkayā paṭiviratā. Atha kho eteva
bahutarā sattā ye kayavikkayā appaṭiviratā-pe-yogo karaṇīyoti.
12. 10. 3

Dūteyyasuttaṃ
3935. Evameva kho bhikkhave, appakā te sattā ye dūteyyapahiṇa1gamanānuyogā paṭiviratā.
Atha kho eteva bahutarā sattā ye dūteyyapahiṇagamanānuyogā appaṭiviratā -pe-yogo
karaṇīyoti.

12. 10. 4-6

Tulākūṭādisuttāni

3936-3938. Evameva kho bhikkhave, appakā te sattā ye tulākūṭa-kaṃsakūṭa-mānakūṭā
paṭiviratā. Atha kho eteva bahutarā sattā ye tulākūṭakaṃsakūṭa-mānakūṭā
appaṭiviratā-pe-yogo karaṇīyoti.

12. 10. 7-9

Ukkoṭanādisuttāni

3939-3941. Evameva kho bhikkhave, appakā te sattā ye ukkoṭana-vañcana-nikatisāciyogā
paṭiviratā. Atha kho eteva bahutarā sattā ye ukkoṭana-vañcana-nikatisāviyogā
appaṭiviratā-pe-yogo karaṇīyoti.

---------------------------
1. Paheṇa-aṭṭhakathā.

[BJT Page 348] [\x 348/]

12. 10. 10-15

Chedanādisuttāni

3942-3947. Evameva kho bhikkhave, appakā te sattā ye chedana - vadha - bandhana -
viparāmosa - ālopa - sahasākārā paṭiviratā. [PTS Page 474] [\q 474/] atha kho eteva
bahutarā sattāye chedana - vadha - bandhana - viparāmosa - ālopa - sahasākārā
appaṭiviratā. Taṃ kissa hetu, adiṭṭhattā bhikkhave, catunnaṃ ariyasaccānaṃ. Katamesaṃ
catunnaṃ: dukkhassa ariyasaccassa, dukkhasamudayassa ariyasaccassa, dukkhanirodhassa
ariyasaccassa, dukkhanirodhagāminiyā paṭipadāya ariyasaccassa. Tasmātiha bhikkhave,
"idaṃ dukkha"nti yogo karaṇīyo. "Ayaṃ dukkhasamudayo"ti yogo karaṇīyoti. "Ayaṃ
dukkhanirodho"ti yogo karaṇīyoti. "Ayaṃ dukkhanirodhagāminī paṭipadā"ti yogo
karaṇīyoti.

Catuttha āmakadhaññapeyyālavaggo dasamo.

Tatruddānaṃ:

Khettaṃ kayaṃ dūteyyañca tulātūṭaṃ kaṃsakūṭaṃ,
Mānakūṭaṃ ukkoṭanaṃ vañcananikati, chedanā,
Vadhabandhanaṃ viparāmosālopasāhasānīti.

[BJT Page 350] [\x 350/]

11. Pañcagatipeyyālavaggo

12. 11. 1

Manussacutisuttaṃ

3948. Atha kho bhagavā parittaṃ nakhasikhāyaṃ paṃsuṃ āropetvā bhikkhū āmantesi: "taṃ kiṃ
maññatha bhikkhave, katamaṃ nu kho bahutaraṃ, yo cāyaṃ mayā paritto nakhasikhāyaṃ
paṃsu āropito, ayaṃ vā mahāpaṭhavī"ti. "Etadeva bhante, bahutaraṃ yadidaṃ mahāpaṭhavī.
Appamattakoyaṃ bhagavatā paritto nakhasikhāyaṃ paṃsu āropito. Saṅkhampi na upeti,
upanidhimpi na upeti, kalabhāgampi na upeti, mahāpaṭhaviṃ upanidhāya bhagavatā paritto
nakhasikhāyaṃ paṃsu āropito"ti. Evameva kho bhikkhave, appakā te sattā ye manussā1 cutā
manussesu paccājāyanti. Atha kho eteva bahutarā sattā ye manussā cutā niraye paccājāyanti.
Taṃ kissa hetu? Adiṭṭhattā bhikkhave, catunnaṃ ariyasaccānaṃ katamesaṃ catunnaṃ?
Dukkhassa ariyasaccassa dukkhasamudayassa ariyasaccassa dukkhanirodhassa ariyasaccassa
dukkhanirodhagāminīpaṭipadāya ariyasaccassa. Tasmātiha bhikkhave, "idaṃ dukkhanti"
yogo karaṇīyo "ayaṃ dukkhasamudayo"ti yogo karaṇīyo "ayaṃ dukkhanirodho"ti yogo
karaṇīyo "ayaṃ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.

12. 11. 2

Dutiyamanussacutisuttaṃ

3949. Evameva kho bhikkhave, appakā te sattā ye manussā cutā manussesu paccājāyanti.
Atha kho eteva bahutarā sattā ye manussā cutā tiracchānayoniyā paccājāyanti. Taṃ kissa
hetu-pe-yogo karaṇīyoti.

[PTS Page 475] [\q 475/]

12. 11. 3

Tatiyamanussacutisuttaṃ

3950. Evameva kho bhikkhave, appakā te sattā ye manussā cutā manussesu paccājāyanti.
Atha kho eteva bahutarā sattā ye manussā cutā pettivisaye paccājāyanti-pe-yogo karaṇīyoti.

12. 11. 4

Catutthamanussacutisuttaṃ

3951. Evameva kho bhikkhave, appakā te sattā ye manussā cutā devesu paccājāyanti. Atha
kho eteva bahutarā sattā ye manussā cutā niraye paccājāyanti-pe-yogo karaṇīyoti.

---------------------------
1. Manussesasu-syā

[BJT Page 352] [\x 352/]

12. 11. 5

Pañcamamanussacutisuttaṃ

3952. Evameva kho bhikkhave, appakā te sattā ye manussā cutā devesu paccājāyanti. Atha
kho eteva bahutarā sattā ye manussā cutā tiracchānayoniyā paccājāyanti -pe- yogo
karaṇīyoti.

12. 11. 6

Chaṭṭhamanussacutisuttaṃ

3953. Evameva kho bhikkhave, appakā te sattā ye manussā cutā devesu paccājāyanti. Atha
kho eteva bahutarā sattā ye manussā cutā pettivisaye paccājāyanti-pe-yogo karaṇīyoti.

12. 11. 7

Devacutisuttaṃ.

3954. Evameva kho bhikkhave, appakā te sattā ye devā cutā devesu paccājāyanti. Atha kho
eteva bahutarā sattā ye devā cutā niraye paccājāyanti -pe- yogo karaṇīyoti.

12. 11. 8

Dutiyadevacutisuttaṃ

3955. Evameva kho bhikkhave, appakā te sattā ye devā cutā devesu paccājāyanti. Atha kho
eteva bahutarā sattā ye devā cutā tiracchānayoniyā paccājāyanti -pe- yogo karaṇīyoti.

12. 11. 9

Tatiyadevacutisuttaṃ

Evameva kho bhikkhave, appakā te sattā ye devā cutā devesu paccājāyanti. Atha kho eteva
bahutarā sattā ye devā cutā pettivisaye paccājāyanti-pe-yogo karaṇīyoti.

12. 11. 10

Catutthadevacutisuttaṃ

3957. Evameva kho bhikkhave, appakā te sattā ye devā cutā manussesu paccājāyanti. Atha
kho eteva bahutarā sattā ye devā cutā niraye paccājāyanti-pe- yogo karaṇīyoti.

[BJT Page 354] [\x 354/]

12. 11. 11

Pañcamadevacutisuttaṃ

3958. Evameva kho bhikkhave, appakā te sattā ye devā cutā manussesu paccājāyanti. Atha
kho eteva bahutarā sattā ye devā cutā tiracchānayoniyā paccājāyanti -pe-yogo karaṇīyoti.

12. 11. 12

Chaṭṭhadevacutisuttaṃ

3959. Evameva kho bhikkhave, appakā te sattā ye devā cutā manussesu paccājāyanti. Atha
kho eteva bahutarā sattā ye devā cutā pettivisaye paccājāyanti-pe-yogo karaṇīyoti.

12. 11. 13

Nirayacutisuttaṃ

3960. Evameva kho bhikkhave, appakā te sattā ye nirayā cutā manussesu paccājāyanti. Atha
kho eteva bahutarā sattā ye nirayā cutā niraye paccājāyanti-pe-yogo karaṇīyoti.

12. 11. 14

Dutiyanirayacutisuttaṃ

3961. Evameva kho bhikkhave, appakā te sattāye nirayā cutā manussesu paccājāyanti. Atha
kho eteva bahutarā sattā ye nirayā cutā tiracchānayoniyā paccājāyanti-pe- yogo karaṇīyoti.

12. 11. 15

Tatiyanirayacutisuttaṃ

3962. Evameva kho bhikkhave, appakā te sattā ye nirayā cutā manussesu paccājāyanti. Atha
kho eteva bahutarā sattā ye nirayā cutā pettivisaye paccājāyanti-pe- yogo karaṇīyoti.

[PTS Page 476] [\q 476/]

12. 11. 16

Catutthanirayacutisuttaṃ

3963. Evameva kho bhikkhave, appakā te sattā ye nirayā cutā devesu paccājāyanti. Atha kho
eteva bahutarā sattā ye nirayā cutā niraye paccājāyanti-pe- yogo karaṇīyoti.

[BJT Page 356] [\x 356/]

12. 11. 17

Pañcamanirayacutisuttaṃ

3964. Evameva kho bhikkhave, appakā te sattā ye nirayā cutā devesu paccājāyanti. Atha kho
eteva bahutarā sattā ye nirayā cutā tiracchānayoniyā paccājāyanti-pe-yogo karaṇīyoti.

12. 11. 18

Chaṭṭhanirayacutisuttaṃ

3965. Evameva kho bhikkhave, appakā te sattā ye nirayā cutā devesu paccājāyanti. Atha kho
eteva bahutarā sattā ye nirayā cutā pettivisaye paccājāyanti-pe- yogo karaṇīyoti.

12. 11. 19

Tiracchānacutisuttaṃ

3966. Evameva kho bhikkhave, appakā te sattā ye tiracchānayoniyā cutā manussesu
paccājāyanti. Atha kho eteva bahutarā sattā ye tiracchānayoniyā cutā niraye paccājāyanti.
-Pe-yogo karaṇīyoti.

12. 11. 20

Dutiyatiracchānacutisuttaṃ

3967. Evameva kho bhikkhave, appakā te sattā ye tiracchānayoniyā cutā manussesu
paccājāyanti. Atha kho eteva bahutarā sattā ye tiracchānayoniyā cutā tiracchānayoniyā
paccājāyanti-pe-yogo karaṇīyoti.

12. 11. 21

Tatiyatiracchānacutisuttaṃ

3968. Evameva kho bhikkhave, appakā te sattā ye tiracchānayoniyā cutā manussesu
paccājāyanti. Atha kho eteva bahutarā sattā ye tiracchānayoniyā cutā pettivisaye
paccājāyanti-pe-yogo karaṇīyoti.

12. 11. 22

Catutthatiracchānacutisuttaṃ

3969. Evameva kho bhikkhave, appakā te sattā ye tiracchānayoniyā cutā devesu paccājāyanti.
Atha kho eteva bahutarā sattā ye tiracchānayoniyā cutā niraye paccājāyanti-pe-yogo
karaṇīyoti.

[BJT Page 358] [\x 358/]

12. 11. 23

Pañcamatiracchānacutisuttaṃ

3970. Evameva kho bhikkhave, appakā te sattā ye tiracchānayoniyā cutā devesu paccājāyanti,
atha kho eteva bahutarā sattā ye tiracchānayoniyā cutā tiracchānayoniyā
paccājāyanti-pe-yogo karaṇīyoti.

12. 11. 24

Chaṭṭhatiracchānacutisuttaṃ

3971. Evameva kho bhikkhave, appakā te sattā ye tiracchānayoniyā cutā devesu paccājāyanti.
Atha kho eteva bahutarā sattā ye tiracchānayoniyā cutā pettivisaye paccājāyanti-pe-yogo
karaṇīyoti.

12. 11. 25

Petticutisuttaṃ

3972. Evameva kho bhikkhave, appakā te sattā ye pettivisayā cutā manussesu paccājāyanti.
Atha kho eteva bahutarā sattā ye pettivisayā cutā niraye paccājāyanti. -Pe-yogo karaṇīyoti.

12. 11. 26

Dutiyapetticutisuttaṃ

3973. Evameva kho bhikkhave, appakā te sattā ye pettivisayā cutā manussesu paccājāyanti.
Atha kho eteva bahutarā sattā ye pettivisayā cutā tiracchānayoniyā paccājāyanti-pe- yogo
karaṇīyoti.

12. 11. 27

Tatiyapetticutisuttaṃ

3974. Evameva kho bhikkhave, appakā te sattā ye pettivisayā cutā manussesu paccājāyanti.
Atha kho eteva bahutarā sattā ye pettivisayā cutā pettivisaye paccājāyanti. -Pe-yogo
karaṇīyoti.

12. 11. 28
Catutthapetticutisuttaṃ

3975. Evameva kho bhikkhave, appakā te sattā ye pettivisayā cutā devesu paccājāyanti. Atha
kho eteva bahutarā sattā ye pettivisayā cutā niraye paccājāyanti-peyogo karaṇīyoti.
[PTS Page 477] [\q 477/]

[BJT Page 360] [\x 360/]

12. 11. 29

Pañcamapetticutisuttaṃ

3976. Evameva kho bhikkhave, appakā te sattā ye pettivisayā cutā devesu paccājāyanti. Atha
kho eteva bahutarā sattā ye pettivisayā cutā tiracchānayoniyā paccājāyanti-pe-yogā
karaṇīyoti.

12. 11. 30

Chaṭṭhapetticutisuttaṃ

3977. Evameva kho bhikkhave, appakā te sattā ye pettivisayā cutā devesu paccājāyanti. Atha
kho eteva bahutarā sattā ye pettivisayā cutā pettivisaye paccājāyanti. Taṃ kissa hetu:
adiṭṭhattā bhikkhave, catunnaṃ ariyasaccānaṃ. Katamesaṃ catunnaṃ: dukkhassa
ariyasaccassa, dukkhasamudayassa ariyasaccassa, dukkhanirodhassa ariyasaccassa,
dukkhanirodhagāminiyā paṭipadāya ariyasaccassa. Tasmātiha bhikkhave, . "Idaṃ
dukkhanti"yogo karaṇīyo. "Ayaṃ dukkhasamudayo"ti yogo karaṇīyo. "Ayaṃ
dukkhanirodho"ti yogo karaṇīyo. "Ayaṃ dukkhanirodhagāminī paṭipadā"ti yogo
karaṇīyoti. Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

Pañcagativaggo ekādasamo.

Tatruddānaṃ:
Bhavanti cha suttantā cutināmena dassitā'
Manussadevaniraya tiracchānapettito hī ti.

Saccasaṃyuttaṃ samattaṃ.

Niṭṭhito mahāvaggo.

Tatrasaṃyuttuddānaṃ:
[PTS Page 478] [\q 478/]

Maggaṃ bojjhaṅgaṃ sati ca indriyaṃ sammappadhānaṃ
Balañca iddhanuruddhaṃ jhānaṃ ca ānāpānena,
Sotāpatti ca saccantī saṃyuttāni dvādasāti.

Tatravaggudadānaṃ:

Samādhī ca dhammacakkappavattano koṭigāmo
Siṃsapāvana papātā chaḷevābhisamayoti
Cattāro cāmakadhañña peyyālanāmakāpi ca
Pañcagati peyyālena ekādasabhavanti hiti.

Saṃyuttanikāyo niṭṭhito.