Samyuttanikaya 1

Input by the Sri Lanka Tripitaka Project

[PTS Vol S - 3] [\z S /] [\f III /]
[PTS Page 001] [\q 1/]
[BJT Vol S - 3] [\z S /] [\w III /]
[BJT Page 002] [\x 2/]
Suttantapiṭake

Saṃyuttanikāyo

Tatiyo bhāgo

Khandhakavaggo

1. Khandhasaṃyuttaṃ

1. Mūlapaṇṇāsako

Nakulapituvaggo



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






Namo tassa bhagavato arahato sammāsambuddhassa.

1. 1. 1. 1 Nakulapitu suttaṃ

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā bhaggesu viharati suṃsumāragire1 bhesakalāvane
migadāye.

Atha kho nakulapitā gahapati yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ
abhivādetvā ekaekamantaṃ nisīdi. Ekamantaṃ nisinno kho nakulapitā gahapati bhagavantaṃ
etadavoca. Ca. "Ahamasmi bhante, jiṇṇo vuddho mahallako
Addhagato vayo anuppatto āturakāyo abhiṇhātaṅko. 2 Aniccadassāvī kho panāhaṃ bhante,
bhagavato manobhāvanīyānañca bhikkhūnaṃ. Ovadatu maṃ bhante bhagavā, anusāsatu maṃ
bhante bhagavā, yaṃ mamassa dīgharattaṃ hitāya sukhāyā"ti.

"Evametaṃ gahapati, evametaṃ gahapati, āturo bha'yaṃ3 gahapati, kāyo aṇḍabhūto4
pariyonaddho. Yo hi gahapati. Imaṃ kāyaṃ pariharanto muhuttampi ārogyaṃ paṭijāneyya,
kimaññatra bālyā. Tasmātiha te gahapati, evaṃ sikkhitabbaṃ: āturakāyassa me sato cittaṃ
anāturaṃ bhavissatīti. Evaṃ hi te gahapati, sikkhitabbanti. "

1. Susumāragire - machasaṃ
2. Abhikkhaṇātaṃko - machasaṃ, syā, sī, 1- abhiṇhāyātaṅko - sī, 2-
3. Āturohāyaṃ - machasaṃ, syā, āturo te - sī1, 2, [PTS]
4. Addhabhūto - [PTS.]

[BJT Page 004] [\x 4/]

Atha kho nakulapitā gahapati bhagavato bhāsitaṃ [PTS Page 002] [\q 2/] abhinanditvā
anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yenāyasmā sāriputto
tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ sāriputtaṃ abhivādetvā ekamantaṃ nisīdi.
Ekamantaṃ nisinnaṃ kho nakulapitaraṃ gahapatiṃ āyasmā sāriputto etadavoca:
"vippasannāni kho te gahapati, indriyāni, parisuddho mukhavaṇṇo pariyodāto, alattha no
ajja bhagavato sammukhā dhammiṃ kathaṃ savaṇāyā"ti. Kiṃ hi1 no siyā bhante, idānāhaṃ
bhante, bhagavatā dhammiyā kathāya amatena abhisittoti. "Yathākathaṃ pana tvaṃ gahapati,
bhagavatā dhammiyā kathāya amatena abhisitto"ti. ?

"Idhāhaṃ bhante, yena bhagavā tenupasaṅkamiṃ. Upasaṅkamitvā bhagavantaṃ abhivādetvā
ekamantaṃ nisīdiṃ. Ekamantaṃ nisinno kho'haṃ bhante, bhagavantaṃ etadavocaṃ: ahamasmi
bhante, jiṇṇo vuddho mahallako addhagato vayoanuppatto āturakāyo abhiṇhātaṅko
aniccadassāvī kho panāhaṃ bhante, bhagavato manobhāvanīyānañca bhikkhūnaṃ. Ovadatu
maṃ bhante bhagavā, anusāsatu maṃ bhante bhagavā, yaṃ mamassa dīgharattaṃ hitāya
sukhāyāti.

Evaṃ vutte maṃ bhante bhagavā etadavoca: "evametaṃ gahapati, evametaṃ gahapati, āturo
ha'yaṃ gahapati, kāyo aṇḍabhūto pariyonaddho. Yo hi gahapati, imaṃ kāyaṃ pariharanto
muhuttampi ārogyaṃ paṭijāneyya, kimaññatra bālyā. Tasmātiha te gahapati, evaṃ
sikkhitabbā: āturakāyassa me sato cittaṃ anāturaṃ bhavissatīti. Evaṃ hi te gahapati,
sikkhitabbanti. Evaṃ khohaṃ bhante, bhagavatā dhammiyā kathāya amatena abhisitto"ti.

"Na hi pana taṃ2 gahapati, paṭibhāsi taṃ bhagavantaṃ uttariṃ paṭipucchituṃ: kittāvatā nu
kho bhante, āturakāyo ceva hoti āturacitto ca? Kittāvatā ca pana āturakāyo hi3 kho hoti, no
ca āturacittoti?" [PTS Page 003] [\q 3/] dūratopi kho mayaṃ bhante, āgaccheyyāma
āyasmato sāriputtassa santike etassa bhāsitassa atthamaññātuṃ. Sādhu vatāyasmantaṃ yeva
sāriputtaṃ paṭibhātu etassa bhāsitassa atthoti.

"Tena hi gahapati, suṇāhi sādhukaṃ manasi karohi, bhāsissāmīti" 'evambhanteti' kho
nakulapitā gahapati āyasmato sāriputtassa paccassosi. Āyasmā sāriputto etadavoca:

Kathañca gahapati, āturakāyo ceva hoti āturacitto ca:

Idha gahapati, assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido
ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido
sappurisadhamme avinīto, rūpaṃ attato samanupassati,

1. Kathaṃ hi - machasaṃ
2. Na hi pana tvaṃ - syā.
3. Āturakāyopi - syā.

[BJT Page 006] [\x 6/]

Rūpavantaṃ vā attānaṃ, attani vā rūpaṃ, rūpasmiṃ vā attānaṃ. 'Ahaṃ rūpaṃ mama rūpa'nti
pariyuṭṭhaṭṭhāyī hoti. Tassa 'ahaṃ rūpaṃ, mama rūpa'nti pariyuṭṭhaṭṭhāyino taṃ rūpaṃ
vipariṇamati, aññathā hoti. Tassa rūpavipariṇāmaññathābhāvā uppajjanti
sokaparidevadukkhadomanassupāyāsā.

Vedanaṃ attato samanupassati, vedanāvantaṃ vā attānaṃ, attani vā vedanaṃ, vedanāya vā
attānaṃ. 'Ahaṃ vedanā, mama vedanā'ti pariyuṭṭhaṭṭhāyi hoti. Tassa 'ahaṃ vedanā, mama
vedanā'ti pariyuṭṭhaṭṭhavipariṇamati vedanā vipariṇamati, aññathā hoti. Tassa
vedanāvipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā.

Saññaṃ attato samanupassati, saññāvantaṃ vā attānaṃ, attani vā saññaṃ, saññāya vā attānaṃ.
'Ahaṃ saññā, mama saññā'ti pariyuṭṭhaṭṭhāyi hoti. Tassa ahaṃ saññā mama saññā'ti.
Pariyuṭṭhaṭṭhāyino.
Sā saññā vipariṇamati, aññathā hoti. Tassa
Saññāvipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhamenassupāyāsā.
Saṅkhāre attato attato samanupassati, saṃkhāravantaṃ vā attānaṃ, attani vā saṃkhāre,
saṃkhāresu vā attānaṃ. 'Ahaṃ saṃkhārā,mama saṅkhārā,ti pariyuṭṭhaṭṭhāyī hoti. Tassa ahaṃ
saṃkhārā, mama saṃkhārā'ti. Pariyuṭṭhaṭṭhāyino te saṃkhārā vipariṇamanti, aññathā honti.
Tassa saṃkhāravipariṇāmaññathābhāvā [PTS Page 004] [\q 4/] uppajjanti
sokaparidevadukkhadomanassupāyāsā.


Viññāṇaṃ attato samanupassati, viññāṇavantaṃ vā attānaṃ, attani vā viññāṇaṃ,
viññāṇasmiṃ vā attānaṃ. 'Ahaṃ viññāṇaṃ, mama viññāṇa'nti pariyuṭṭhaṭṭhāyī hoti. Tassa
'ahaṃ viññāṇaṃ, mama viññāṇa'nti. Pariyuṭṭhaṭṭhāyino taṃ viññāṇaṃ vipariṇamati,
aññathā hoti. Tassa viññāṇavipariṇāmaññathābhāvā uppajjanti
sokaparidevadukkhadomanassupāyāsā.

Evaṃ kho gahapati, āturakāyo ceva hoti āturacitto ca.

Kathañca gahapati, āturakāyo hi1 kho hoti, no ca āturacitto.

Idha gahapati, sutavā ariyasāvako ariyānaṃ dassāvī ariyadhammassa kovido ariyadhamme
suvinīto, sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto na
rūpaṃ attato samanupassati, na rūpavantaṃ vā attānaṃ, na attani vā rūpaṃ, na rūpasmiṃ vā
attānaṃ. 'Ahaṃ rūpaṃ, mama rūpa'nti na pariyuṭṭhaṭṭhāyī hoti. Tassa ahaṃsa' ahaṃ rūpaṃ,
mama rūpa'nti apariyuṭṭhaṭṭhāyino taṃ rūpaṃ vipariṇamati, aññathā hoti. Tassa
rūpavipariṇāmaññathābhāvā nūppajjanti sokaparidevadukkhadomanassupāyāsā.
1. Āturakāyo'pi - sīmu.

[BJT Page 008] [\x 8/]
Na vedanaṃ attato samanupassati, na vedanāvantaṃ vā attānaṃ, na attani vā vedanaṃ, na
vedanāya vā attānaṃ. 'Ahaṃ vedanā, mama vedanā'ti na pariyuṭṭhaṭṭhāyī hoti. Tassa 'ahaṃ
vedanā, mama vedanā'ti. Pariyuṭṭhaṭṭhāyino sā vedanā vipariṇamati, aññathā hoti. Tassa
vedanāvipariṇāmaññāthābhāvā nūppajjanti sokaparidevadukkhadomanassupāyāsā.

Na saññaṃ attato samanupassati, na saññāvantaṃ vā attānaṃ, na attani vā saññaṃ, na
saññāya vā attānaṃ. 'Ahaṃ saññā, mama saññā'ti na pariyuṭṭhaṭṭhāyī hoti. Tassa ahaṃ
saññā mama saññā'ti.
Apariyuṭṭhaṭṭhāyino sā saññā vipariṇamati, aññathā hoti. Tassa
Saññāvipariṇāmaññathābhāvā nūppajjanti sokaparidevadukkhadomanassupāyāsā.
[PTS Page 005] [\q 5/] na saṅkhāre attato samanupassati na saṃkhāravantaṃ vā
attānaṃ, na attani vā saṃkhāre, na saṃkhāresu vā attānaṃ. 'Ahaṃ saṃkhārā, mama
saṃkhārapariyuṭṭhaṭṭhāyī hoti. Tassa ahaṃ saṃkhārā, mama saṃkhārā'ti.
Apariyuṭṭhaṭṭhāyino te saṃkhārā vipariṇamanti, aññathā honti
saṃkhāravipariṇāmaññathābhāvā nūppajjanti sokaparidevadukkhadomanassupāyāsā.
Na viññāṇaṃ attato samanupassati, na viññāṇavantaṃ vā attānaṃ, na attani vā viññāṇaṃ, na
viññāṇasmiṃ vā attānaṃ. 'Ahaṃ viññāṇaṃ, mama viññāṇa'nti na pariyuṭṭhaṭṭhāyī hoti.
Tassa 'ahaṃ viññāṇaṃ, mama viññāṇa'nti. Apariyuṭṭhaṭṭhāyino taṃ viññāṇaṃ
vipariṇamati, aññathā hoti. Tassa viññāṇavipariṇāmaññathābhāvā nūppajjanti
sokaparidevadukkhadomanassupāyāsā.
Evaṃ kho gahapati, āturakāyo hoti, no ca āturacittoti.

Idamavoca āyasmā sāriputto attamano nakulapitā gahapati āyasmato sāriputtassa bhāsitaṃ
abhinandī'ti.

1. 1. 1. 2
Devadaha suttaṃ

2. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sakkesu 1 viharati devadahaṃ nāma sakyānaṃ
nigamo.

Atha kho sambahulā pacchābhumagamikā2 bhikkhū yena bhagavā tenupasaṅkamiṃsu.
Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te
bhikkhū bhagavantaṃ etadavocuṃ: icchāma mayaṃ bhante, pacchābhumaṃ janapadaṃ
gantuṃ. Pacchābhume janapade nivāsaṃ kappetunti.

1. Sakkyesu -syā. 2. Pacchābhummagamikā - aṭṭhakathā.

[BJT Page 010] [\x 10/]
Apalokito pana vo bhikkhave, sāriputtoti? 'Na kho no bhante, apalokito āyasmā sāriputto'ti
apaloketha bhikkhave, sāriputtaṃ. Paṇḍito bhikkhū anuggāhako sabrahmacārīnanti. [PTS
Page 006] [\q 6/] evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ.

Tena kho pana samayena āyasmā sāriputto bhagavato avidūre aññatarasmiṃ eḷagalagumbe*
nisinno hoti. Atha kho te bhikkhū bhagavato bhāsitaṃ abhinanditvā anumoditvā
uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yenāyasmā sāriputto
tenupasaṅkamiṃsu. Upasaṅkamitvā āyasmatā sāriputtena saddhiṃ sammodiṃsu.
Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho
te bhikkhū āyasmantaṃ sāriputtaṃ etadavocuṃ: "icchāma mayaṃ āvuso sāriputta,
pacchābhumaṃ janapadaṃ gantuṃ, pacchābhume janapade nivāsaṃ kappetunti. Apalokito no
satthā"ti.

Santi hāvuso, nānāverajjagataṃ bhikkhuṃ pañhaṃ pucchitāro khattiyapaṇḍitāpi
brāhmaṇapaṇḍitāpi, gahapatipaṇḍitāpi, samaṇapaṇḍitāpi. Paṇḍitā hāvuso, manussā
vīmaṃsakā: 'kiṃvādī panāyasmantānaṃ 1 satthā kimakkhāyīti? Kacci vo āyasmantānaṃ
dhammā sussutā suggahitā sumanasikatā sūpadhāritā suppaṭividdhā paññāya,yathā
byākaramānāyasmanto vuttavādino ceva bhagavato assatha na ca bhagavantaṃ abhūtena
abbhācikkheyyātha, dhammassa vānudhammaṃ vyākareyyātha. Na ca koci sahadhammiko
vādānuvādo2 gārayhaṃ ṭhānaṃ āgaccheyyāti?.

"Dūratopi kho mayaṃ, āvuso, āgaccheyyāma āyasmato sāriputtassa santike etassa bhāsitassa
atthamaññātuṃ, sādhu vatāyasmantaṃ ye va sāriputtaṃ paṭibhātu etassa bhāsitassa attho"ti.

Tena hāvuso, suṇātha, sādhukaṃ manasi karotha, bhāsissāmīti. Evamāvusoti kho te bhikkhū
āyasmato sāriputtassa paccassosuṃ, sāriputto etadavoca:
[PTS Page 007] [\q 7/]
Santi hāvuso, nānāverajjagataṃ bhikkhuṃ pañhaṃ pucchitāro khattiyapaṇḍitāpi
buhmaṇapaṇḍitāpi gahapatipaṇḍitāpi samaṇapaṇḍitāpi paṇḍitā hāvuso, manussā
vīmaṃsakā: "kiṃvādī panāyasmantānaṃ satthā kimakkhāyī'ti.
Evaṃ puṭṭhā tumbhe āvuso evaṃ byākareyyātha: 'chandarāgavinayakkhāyī kho no āvuso,
satthā'ti.
Evaṃ byākatepi kho āvuso, assuyeva3 uttariṃ pañhaṃ pucchitāro khattiyapaṇḍitāpi
brāhmaṇapaṇḍitāpi gahapatipaṇḍitāpi samaṇapaṇḍitāpi paṇḍitā hāvuso, manussā
vīmaṃsakā: "kismiṃ panāyasmantānaṃ chandarāgavinayakkhāyī satthā"ti.

1. Kiṃvādāyasmantānaṃ - syā.
2. Vādānupāto syā, sī 1, 2.
3. Assuññeva - sīmu, sī1,2.
*Eḷagalāgumbogumbe - bahusu

[BJT Page 012] [\x 12/]

Evaṃ puṭṭhā tumhe āvuso, evaṃ byākareyyātha: "rūpe kho āvuso, chandarāgavinayakkhāyī
satthā, vedanāya chandarāgavinayakkhāyī satthā, saññāya chandarāgavinayakkhāyī satthā,
saṃkhāresu chandarāgavinayakkhāyī satthā, viññāṇe chandarāgavinayakkhāyī satthā"ti.
Evaṃ byākatepi kho āvuso, assuyeva1 uttariṃ pañhaṃ pucchitāro khattiyapaṇḍitāpi
brāhmaṇapaṇaḍitāpi gahapatipaṇḍitāpi samaṇapaṇḍitāpi. Paṇḍitā hāvuso, manussā
vīmaṃsakā: kiṃ "panāyasmantānaṃ ādīnavaṃ disvā rūpe chandarāgavinayakkhāyī satthā,
vedanāya chandarāgavinayakkhāyī satthā, saññāya chandarāgavinayakkhāyī satthā,
saṃkhāresu chandarāgavinayakkhāyī satthā, viññāṇe chandarāga vinayakkhāyī satthāti".
Evaṃ puṭṭhā tumhe āvuso, evaṃ byākareyyātha: "rūpe kho āvuso, avigatarāgassa2
avigatachandassa avigatapemassa avigatapipāsassa avigatataṇhassa tassa rūpassa
vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā, vedanāya kho
āvuso, avigatarāgassa2 avigatachandassa avigatapemassa avigatapipāsassa avigatataṇhassa
tassa vedanāya vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā,
saññāya kho āvuso, avigatarāgassa2 avigatachandassa avigatapemassa avigatapipāsassa
avigatataṇhassa tassa saññāya vipariṇāmaññathābhāvā uppajjanti
sokaparidevadukkhadomanassupāyāsā, saṃkhāresu avigatarāgassa avigatachandassa
avigatapemassa avigatapipāsassa
Avigatapariḷāhassa tesaṃ saṃkhārānaṃ vipariṇāmaññathābhāvā uppajjanti
sokaparidevadukkhadomanassupāyāsā. Viññāṇe avigatarāgassa avigatachandassa
avigatapemassa avigatapipāsassa avigatapariḷāhassa avigatataṇhassa tassa viññāṇassa
vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā. Idaṃ kho no
āvuso, ādīnavaṃ disvā rūpe chandarāgavinayakkhāyī satthā. Vedanāya
chandarāgavinayakkhāyī satthā, saññāya chandarāgavinayakkhāyī satthā, saṃkhāresu
chandarāgavinayakkhāyī satthā, viññāṇe chandarāgavinayakkhāyī satthā"ti.

[PTS Page 008] [\q 8/] evaṃ khyākatepi kho āvuso, assuyeva1 uttariṃ pañhaṃ
pucchitāro khattiyapaṇḍitāpi brāhmaṇapaṇaḍitāpi gahapatipaṇḍitāpi samaṇapaṇḍitāpi.
Paṇḍitā hāvuso, manussā vīmaṃsakā: kimpanāyasmantānaṃ ānisaṃsaṃ disvā rūpe
chandarāvinayakkhāyī satthā, vedanāya chandarāgavinayakkhāyī satthā, saññāya
chandarāgavinayakkhāyī satthā, saṃkhāresu chandarāgavinayakkhāyī satthā, viññāṇe
chandarāgavinayakkhāyī satthāti"'
Evaṃ puṭṭhā tumhe āvuso, evaṃ khyākareyyātha: "rūpe kho āvuso, vigatarāgassa
vigatachandassa vigatapemassa vigatapipāsassa vigatapariḷāhassa vigatataṇhassa tassa
rūpassa vipariṇāmaññathābhāvā nūppajjanti sokaparidevadukkhadomanassupāyāsā.
Vedanāya vigatarāgassa vigatachandassa vigatapipāsassa vigatapariḷāhassa vigatataṇhassa
tassā vedanāya vipariṇāmaññathābhāvā nūpajjanti sokaparidevadukkhadomanassupāyāsā.
Saññāya vigatarāgassa vigatachandassa vigatapipāsassa vigatapariḷāhassa vigatataṇhassa
tassā saññāya vipariṇāmaññathābhāvā nūppajjanti sokaparidevadukkhadomanassupāyāsā.
Saṃkhāresu vigatarāgassa vigatachandassa vigatapemassa vigatapipāsassa vigatapariḷāhassa
vigatataṇhassa tesaṃ saṃkhārānaṃ vipariṇāmaññathābhāvā nūppajjanti
sokaparidevadukkhadomanassupāyāsā. Viññāṇe vigatarāgassa vigatachandassa
vigatapemassa vigatapipāsassa vigatapariḷāhassa vigatataṇhassa tassa viññāṇassa
vipariṇāmaññāthābhāvā nūppajjanti.

1. Assuññeva - sīmu, sī 1, 2.
2. Avītarāgassa - syā.

[BJT Page 014] [\x 14/]

Sokaparidevadukkhadomanassupāyāsā. Idaṃ kho no āvuso ānisaṃsaṃ disvā rūpe
chandarāgavinayakkhāyī satthā vedanāya chandarāgavinayakkhāyī satthā, vedanāya
chandarāgavinayakkhāyī satthā, saññāya chandarāgavinayakkhāyī satthā, saṃkhāresu
chandarāgavinayakkhāyī satthā, viññāṇe chandarāgavinayakkhāyī satthāti.

Akusale cāvuso, dhamme upasampajja viharato diṭṭhe ceva dhamme sukho vihāro
abhavissa avighāto anupāyāso apariḷāho kāyassa ca bhedā parammaraṇā sugati pāṭikaṅkhā,
nayidaṃ bhagavā akusalānaṃ dhammānaṃ pahānaṃ vaṇṇeyya. Yasmā ca kho āvuso.
Akusale dhamme upasampajja viharato diṭṭheva dhamme dukkho vihāro savighāto
saupāyāso sapariḷāho, kāyassa ca bhedā parammaraṇā duggati pāṭikaṅkhā, tasmā bhagavā
akusalānaṃ dhammānaṃ pahānaṃ vaṇṇeti.
Kusale cāvuso, dhamme upasampajja viharato diṭṭhe ceva dhamme dukkho vihāro
abhavissa savighāto saupayāso [PTS Page 009] [\q 9/] sapariḷāho kāyassa ca bhedā
parammaraṇā duggati pāṭikaṅkhā, nayidaṃ1 bhagavā kusalānaṃ dhammānaṃ upasampadaṃ
vaṇṇeyya, yasmā ca kho āvuso, kusale dhamme upasampajja viharato diṭṭhe ceva dhamme
sukho vihāro avighāto anupāyāso apariḷāho, kāyassa ca bhedā parammaraṇā sugati
pāṭikaṅkhā, tasmā bhagavā kusalānaṃ dhammānaṃ upasampadaṃ vaṇṇetīti.

Idamavocāyasmā sāriputto. Attamanā te bhikkhū āyasmato sāriputtassa bhāsitaṃ
abhinandunti.

1. 1. 1. 3.
Hāliddikāni suttaṃ

3. Evaṃ me sutaṃ: ekaṃ samayaṃ āyasmā mahākaccāno avantīsu viharati kuraraghare2
papāte3 pabbate. Atha kho hāliddikāni4 gahapati yenāyasmā mahākaccano tenupasaṅkami.
Upasaṅkamitvā āyasmantaṃ mahākaccānaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ
nisinno kho hāliddikāni gahapati āyasmantaṃ mahākaccānaṃ etadavoca vuttamidaṃ bhante,
bhagavatā aṭṭhakavaggiye5 māgandiya6 pañhe -

'Okaṃ pahāya aniketasārī
Gāme akubbaṃ muni satthavāni,
Kāmehi ritto apurekkharāno7
Kathaṃ na viggayha janena kayirā"ti.

-------------------------
1. Na kho - sīmu.
2. Kulaghare - machasaṃ. 3. Pavatte - sīmu.
4. Haliddikāni - syā.
5. Aṭṭhakavaggike - sī 1, 2. [PTS]
6. Māgajhiya - syā, machasaṃ
7. Apurakkharāno - machasaṃ, syā, [PTS,] sī 1, 2.

[BJT Page 016] [\x 16/]

Imassa nu kho bhante, bhagavatā saṅkhittena bhāsitassa kathaṃ vitthārena attho
daṭṭhabboti?

Rūpadhātu kho gahapati, viññāṇassa oko. Rūpadhāturāgavinibaddhañca1 pana viññāṇaṃ
okasārīti vuccati. Vedanādhātu kho gahapati viññāṇassa oko,
vedanādhāturāgavinibaddhañca pana viññāṇaṃ okasārīti vuccati. [PTS Page 010] [\q 10/]
saññādhātu kho gahapati, viññāṇassa oko, saññādhāturāgavinibaddhañca pana viññāṇaṃ
okasārī'ti vuccati. Saṃkhāradhātu kho gahapati, viññāṇassa oko.
Saṃkhāradhāturāgavinibaddhañca pana viññāṇaṃ okasārīti vuccati. Evaṃ kho gahapati,
okasārī hoti.

Kathañca gahapati, anokasārī hoti: rūpadhātuyā kho gahapati, yo chando yo rāgo yā nandi
yā taṇhā ye upayūpādānā2 cetaso adhiṭṭhānābhinivesānusayā, te tathāgatassa pahīnā
ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. Tasmā tathāgato
anokasārīti vuccati. Vedanādhātuyā kho gahapati, yo chando yo rāgo yā nandi yā taṇhā ye
upāyūpādānā2 cetaso adhiṭṭhānābhinivesānusayā, te tathāgatassa pahīnā ucchinnamūlā
tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. Tasmā tthāgato anokasārīti vuccati.
Saññādhātuyā kho gahapati, yo chando yo rāgo yā nnadi yā taṇhā ye upāyūpādānā2 cetaso
adhiṭṭhānābhinivesānusayā, te tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā
anabhāvakatā āyatiṃ anuppādadhammā. Tasmā tathāgato anokasārīti vuccati.
Saṃkhāradhātuyā kho gahapati, yo chando yo rāgo yā nandi yā taṇhā ye upāyūpādānā
cetaso adhiṭṭhānābhinivesānusayā, te tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā
anabhāvakatā āyatiṃ anuppādadhammā. Tasmā tathāgato anokasārīti vuccati.
Viññaṇadhātuyā kho gahapati, yo chando yo rāgo yā nandi yā taṇhā ye upayūpādānā
cetaso adhiṭṭhānābhinivesānusayā, te tathāgatassa pahīnā ucchinnamūlā talāvatthukatā
anabhāvakatā āyatiṃ anuppādadhammā tasmā tathāgato anokasārīti vuccati. Evaṃ kho
gahapati, anokasārī hoti.

Kathañca gahapati, niketasārī hoti: rūpanimittaniketavisāravinibandhā4 kho gahapati,
niketasārīti vuccati. Saddanimittaniketavisāravinibandhā kho gahapati, niketasārīti vuccati.
Gandhanimittaniketavisāravinibandhā kho gahapati, niketasārīti vuccati.
Rasanimittaniketavisāravinibandhā kho gahapati, niketasārīti vuccati.
Phoṭṭhabbanimittaniketavisāravinibandhā kho gahapati, niketasārīti vuccati.
Dhammanimittaniketavisāravinibandhā kho gahapati, niketasārīti vuccati. Evaṃ kho
gahapati, niketasārī hoti.

Kathañca gahapati, aniketasārī hoti: rūpanimittaniketavisāravinibandhā4 kho gahapati,
tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā.
Tasmā tathāgato aniketasārīti vuccati. Saddanimittaniketavisāravinibandhā kho gahapati,
tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā.
Tasmā tathāgato aniketasārīti vuccati. Gandhanimittaniketavisāravinibandhā kho gahapati,
tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā.
Tasmā tathāgato aniketasārīti vuccati. Rasanimittaniketavisāravinibandhā kho gahapati,
tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā.
Tasmā tathāgato aniketasārīti vuccati. Phoṭṭhabbanimittaniketavisāravinibandhā kho
gahapati, tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ
anuppādadhammā. Tasmā tathāgato aniketasārīti vuccati.
Dhammanimittaniketavisāravinibandhā kho gahapati, tathāgatassa pahīnā ucchinnamūlā
tālāvatthukatā anabhāvakatā [PTS Page 011] [\q 11/] āyatiṃ anuppādadhammā. Tasmā
tathāgato aniketasārīti vuccati. Evaṃ kho gahapati, aniketasārī hoti.

1. Vinibandhañci - syā, machasaṃ
2. Upādāyānupādānā - sīmu.
3. Anabhāvaṃ katā - machasaṃ. Syā [PTS]
. 4. Vinibaddhā katthaci.

[BJT Page 018] [\x 18/]

Kathañca gahapati, gāme santhavajāto hoti: idha gahapati ekacco gihīhi saṃsaṭṭho1 viharati
sahanandī sahasokī sukhitesu sukhito dukkhitesu dukkhito. Uppannesu kiccakaraṇīyesu
attanā voyogaṃ āpajjati. Evaṃ kho gahapati gāme santhavajāto hoti.

Kathañca gahapati, gāme na santhavajāto hoti: idha gahapati ekacco gihīhi asaṃsaṭṭho2
viharati na sahanandī na sahasokī na sukhitesu sukhito na dukkhitesu dukkhito.
Uppannesu kiccakaraṇīyesu attanā voyogaṃ3, āpajjati. Evaṃ kho gahapati gāme na
santhavajāto hoti.

Kathañca gahapati, kāmehi aritto hoti: idha gahapati, ekacco kāmesu avigatarāgo hoti
avigatachando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho. Evaṃ kho gahapati
kāmehi aritto hoti.

Kathañca gahapati, kāmehi ritto hoti: idha gahapati ekacco kāmesu vigatarāgo hoti
vigatachando vigatapemo vigatapipāso vigatapariḷāho vigatataṇho. Evaṃ kho gahapati
kāmehi ritto hoti.

Kathañca gahapati, purekkharāno hoti: idha gahapati ekaccassa
Evaṃ hoti: evaṃrūpo siyaṃ anāgatamaddhānaṃ, evaṃvedano siyaṃ anāgatamaddhānaṃ,
evaṃsañño4 siyaṃ anāgatamaddhānaṃ, evaṃsaṅakhāro siyaṃ anāgatamaddhānaṃ,
evaṃviññāṇo siyaṃ anāgatamaddhānanti. Evaṃ kho gahapati, purekkharāno hoti.

Kathañca gahapati, apurekkharāno hoti: idha gahapati ekaccassa evaṃ na hoti evaṃrūpo
siyaṃ anāgatamaddhānaṃ, evaṃvedano siyaṃ anāgatamaddhānaṃ, evaṃsaññi siyaṃ
anāgatamaddhānaṃ, evaṃ saṃkhāro siyaṃ anāgatamaddhānaṃ, evaṃ [PTS Page 012] [\q 12/]
viññāṇo siyaṃ anāgatamaddhānaṃ, evaṃ kho gahapati apurekkharāno hoti.

Kathañca gahapati, kathaṃ viggayha janena kattā hoti: idha gahapati, ekacco evarūpaṃ
kathaṃ kattā hoti: na tvaṃ imaṃ dhammavinayaṃ ājānāsi. Ahaṃ imaṃ dhammavinayaṃ
ājānāmi, kiṃ tvaṃ imaṃ dhammavinayaṃ ājānissasi? Micchāpaṭipanno tvamasi ahamasmi
sammāpaṭipanno. Pure vacanīyaṃ pacchā avaca, pacchā vacanīyaṃ pure avaca. Sahitaṃ me
asahitaṃ te. Āciṇṇaṃ 5 te viparāvattaṃ. Āropito te vādo. Cara vādappamokkhāya niggahitosi.
Nibbeṭhehi6 vā sace pahosī" ti, evaṃ kho gahapati, kathaṃ viggayha janena kattā hoti.

--------------------------
1. Gihisaṃsaṭṭho - machasaṃ
2. Gihiasaṃsaṭṭho - machasaṃ
3. Tesu yogaṃ - machasaṃ. Syā. [PTS. 4.] Evaṃ sasaññī - sī. 5. Adhiciṇṇante - machasaṃ
syā. [PTS.] Sī. 1, 2. Sī sīmu.
6. Nibbedhehi syā. Sī. 1, 2.

[BJT Page 020] [\x 20/]

Kathañca gahapati, kathaṃ na viggayha janena kattā hoti: idha gahapati, ekacco na evarūpiṃ
kathaṃ kattā hoti: na tvaṃ imaṃ dhammavinayaṃ ājānāsi ahaṃ imaṃ dhammavinayaṃ
ājānāmi. Kiṃ tvaṃ imaṃ dhammavinayaṃ ājānissasi? Micchāpaṭipanno tvamasi ahamasmi
sammā paṭipanno. Pure vacanīyaṃ pacchā avaca, pacchā vacanīyaṃ pure avaca, sahitaṃ me
asahitaṃ te, āciṇṇaṃ te viparāvattaṃ āropito te vādo, cara vādappamokkhāya niggahitosi.
Nibbeṭhehi vā sace pahosī" ti, evaṃ kho gahapati, kathaṃ na viggayha janena kattā hoti.

Iti gahapati, yaṃ taṃ vuttaṃ bhagavatā aṭṭhakavaggiye māgandiyapañhe

"Okaṃ pahāya aniketasārī
Gāme akubbaṃ muni satthavāni
Kāmehi ritto apurekkharāno
Kathaṃ na viggayha janena kayirāti. "

Imassa kho gahapati, bhagavatā saṃkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabboti.

1. 1. 1. 4.
Dutiya hāliddikāni suttaṃ

4. Evaṃ me sutaṃ: ekaṃ samayaṃ āyasmā mahākaccāno avantīsu viharati kuriraghare papāte
pabbate. [PTS Page 013] [\q 13/] atha kho hāliddikāni gahapati yenāyasmā
mahākaccāno tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ mahākaccānaṃ abhivādetvā
ekamantaṃ nisīdi, ekamantaṃ nisinno kho hāliddikāni gahapati āyasmantaṃ mahākaccānaṃ
etadavoca:
Vuttamidaṃ bhante, bhagavatā sakkapañhe "ye te samaṇabrāhmaṇā taṇhāsaṅkhayavimuttā,
te accantaniṭṭhā accantayogakkhemino accantabrahmacārino
Accantapariyosānā seṭṭhā devamanussāna"nti. Imassa nu kho bhante, bhagavatā saṅkhittena
bhāsitassa kathaṃ vitthārena attho daṭṭhabbo?Ti.

Rūpadhātuyā kho gahapati, yo chando yo rāgo yā nandi yā taṇhā ye upāyūpādānā cetaso
adhiṭṭhānābhinivesānusayā, tesaṃ khayā virāgā nirodhā cāgā paṭinissaggā cittaṃ
suvimuttanti vuccati. Vedanādhātuyā kho gahapati, yo chando yo rāgo yā nandi yā taṇhā
ye upāyūpādānā cetaso adhiṭṭhānābhinivesānusayā, tesaṃ khayā virāgā nirodhā cāgā
paṭinissaggā cittaṃ suvimuttanti vuccati. Saññādhātuyā kho gahagati, yo chando yo rāgo yā
nandi yā taṇhā ye upāyūpādānā cetaso adhiṭṭhānābhinivesānusayā, tesaṃ khayā virāgā
nirodhā cāgā paṭinissaggā cittaṃ suvimuttanti vuccati. Saṅkhāradhātuyā kho gahapati, yo
chando yo rāgo yā nandi yā taṇhā ye upāyūpādānā cetaso adhiṭṭhānābhinivesānusayā,
tesaṃ khayā virāgā nirodhā cāgā paṭinissaggā cittaṃ suvimuttanti vuccati. Viññāṇadhātuyā
kho gahapati, yo chando yo rāgo yā nandi yā taṇhā ye upāyūpādānā cetaso
adhiṭṭhānābhinivesānusayā, tesaṃ khayā virāgā nirodhā cāgā paṭinissaggā cittaṃ
suvimuttanti vuccati.

[BJT Page 022] [\x 22/]

Iti kho gahapati, yantaṃ vuttaṃ bhagavatā sakkapañhe: "ye te samaṇabrāhmaṇā
taṇhāsaṅkhayavimuttā, te accantaniṭṭhā accantayogakkhemino accantabrahmacārino
accantapariyosānā seṭṭhā devamanussāna"nti imassa kho gahapati, bhagavatā saṅkhittena
bhāsitassa evaṃ vitthārena attho daṭṭhabboti.

1. 1. 1. 5.
Samādhi bhāvanā suttaṃ

5. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato
paccassosuṃ. Bhagavā etadavoca:
Samādhiṃ bhikkhave, bhāvetha. Samāhito bhikkhave, bhikkhu yathābhūtaṃ pajānāti. Kiñca
yathābhūtaṃ pajānāti? Rūpassa samudayañca atthagamañca, vedanāya samudayañca
atthagamañca, [PTS Page 014] [\q 14/] saññāya samudayañca atthagamañca,
saṃkhārānaṃ samudayañca atthagamañca, viññāṇassa samudayañca atthagamañca.

Ko ca bhikkhave, rūpassa samudayo, ko vedanāya samudayo, ko saññāya samudayo, ko
saṃkhārānaṃ samudayo, ko viññāṇassa samudayo:

Idha bhikkhave, bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati. Kiñca abhinandati
abhivadati ajjhosāya tiṭṭhati: rūpaṃ abhinandati abhivadati ajjhosāya tiṭṭhati, tassa rūpaṃ
abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi. Yā rūpe nandi tadupādānaṃ
tassūpādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ
sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa
dukkhakkhandhassa samudayo hoti.

Vedanaṃ abhinandati abhivadati ajjhosāya tiṭṭhati tassa vedanaṃ abhinandato abhivadato
ajjhosāya tiṭṭhato uppajjati nandi. Yā vedanāya nandi tadupādānaṃ, tassupādānapaccayā
bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā
sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Saññaṃ abhinandati abhivadati ajjhosāya tiṭṭhati. Tassa saññaṃ abhinandato abhivadato
ajjhosāya tiṭṭhato uppajjati nandi. Yā saññāya nandi tadupādānaṃ, tassupādānapaccayā
bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā
sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Saṅkhāre abhinandati abhivadati ajjhosāya tiṭṭhati tassa saṃkhāre abhinandato abhivadato
ajjhosāya tiṭṭhato uppajjati nandi. Yā saṅkhāresu nandi tadupādānaṃ, tassupādānapaccayā
bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā
sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
[BJT Page 024] [\x 24/]

Viññāṇaṃ abhinandati abhivadati ajjhosāya tiṭṭhati. Tassa viññāṇaṃ abhinandato
abhivadato ajjhosāya tiṭṭhato uppajjati nandi. Yā viññāṇe nandi tadupādānaṃ,
tassupādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ
sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa
dukkhakkhandhassa samudayo hoti.

Ayaṃ bhikkhave, rūpassa samudayo, ayaṃ vedanāya samudayo, ayaṃ saññāya samudayo,
ayaṃ saṃkhārānaṃ samudayo. Ayaṃ viññāṇassa samudayo.

Ko ca bhikkhave, atthagamo, ko vedanāya atthagamo, ko saññāya atthagamo, ko
saṃkhārānaṃ atthagamo, ko viññāṇassa atthagamo:

Idha bhikkhave, bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati. Kiñca nābhinandati
nābhivadati nājjhosāya tiṭṭhati: rūpaṃ nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa
rūpaṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato
Yā rūpe nandi sā nirujjhati tassa nandinirodhā upādānanirodho, upādānanirodhā
bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṃ
Sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa
dukkhakkhandhassa nirodho hoti.

Vedanaṃ nābhinandati nābhivadati nājjhosāya tiṭṭhati tassa vedanaṃ anabhinandato
anabhivadato anajjhosāya [PTS Page 015] [\q 15/] tiṭṭhato yā vedanāya nandi sā
nirujjhati. Tassa nandinirodhā upādānanirodho, upādānarodhā bhavanirodho, bhavanirodhā
jātinirodho, jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti.
Evametassa kevalassa dukkhakkhandhassa nirodho hoti.

Saññaṃ nābhinandati nābhivadati nājjhosāya tiṭṭhati. Tassa saññaṃ anabhinandato
Anabhivadato anajjhosāya tiṭṭhato yā saññāya nandi sā nirujjhati.
Tassa nandinirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā
jātinirodho, jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti.
Evametassa kevalassa dukkhakkhandhassa nirodho hoti.

Saṃkhāre nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa saṃkhāre anabhinandato
anabhivadato anajjhosāya tiṭṭhato yā saṃkhāresu nandi sā nirujjhati. Tassa nandinirodhā
upādānanirodho, upādānirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā
jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa
dukkhakkhandhassa nirodho hoti.

Viññāṇaṃ nābhinandati nābhivadati nājjhosāya tiṭṭhati tassa viññāṇaṃ anabhinandato
anabhivadato anajjhosāya tiṭṭhato yā viññāṇe nandi sā nirujjhati.
Tassa nandinirodhā upādānanirodho, upādānirodhā bhavanirodho bhavanirodhā jātinirodho,
jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa
kevalassa dukkhakkhandhassa nirodho hoti.

Ayaṃ bhikkhave, rūpassa atthagamo, ayaṃ vedanāya atthagamo, ayaṃ saññāya atthagamo,
ayaṃ saṃkhārānaṃ atthagamo, ayaṃ viññāṇassa atthagamoti.

[BJT Page 026] [\x 26/]
1. 1. 1. 6.
Paṭisallāna suttaṃ
6. Sāvatthiyaṃ:
Paṭisallāne bhikkhave, yogamāpajjatha. Paṭisallīno bhikkhave, bhikkhu yathābhūtaṃ
pajānāti. Kiñci yathābhūtaṃ pajānāti: rūpassa samudayañca atthagamañca, vedanāya
samudayañca atthagamañca, saññāya samudayañca atthagamañca, saṃkhārānaṃ
samudayañca atthagamañca, viññāṇassa samudayañca atthagamañca.

Ko ca bhikkhave, rūpassa samudayo, ko vedanāya samudayo, ko saññāya samudayo, ko
saṃkhārānaṃ samudayo, ko viññāṇassa samudayo.

Idha bhikkhave, bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati. Kiñca abhinandati
Abhivadati ajjhosāya tiṭṭhati, rūpaṃ abhinandati abhivadati ajjhosāya tiṭṭhati, tassa rūpaṃ
abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi. Yā rūpe nandi tadupādānaṃ.
Tassupādānappaccayā bhavo, bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ
sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa
Dukkhakkhandhassa samudayo hoti.

Vedanaṃ abhinandati abhivadati ajjhosāya tiṭṭhati, tassa vedanaṃ abhinandato abhivadato
ajjhosāya tiṭṭhato uppajjati nandi. Yā vedanāya nandi tadupādānaṃ. Tassupādānapaccayā
bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ
Sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassakevalassa
dukkhakkhandhassa samudayo hoti.

Saññaṃ abhinandati abhivadati ajjhosāya tiṭṭhati. Tassa saññaṃ abhinandato
Abhivadato ajjhosāya tiṭṭhato uppajjati nandi. Yā saññāya nandi tadupādānaṃ,
tassupādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ
sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa
dukkhakkhandhassa samudayo hoti.

Saṃkhāre abhinandati abhivadati ajjhosāya tiṭṭhati tassa saṃkhāre abhinandato abhivadato
ajjhosāya tiṭṭhato uppajjati nandi. Yā saṃkhāre nandi tadupādānaṃ. Tassupādānapaccayā
bhavo, bhavapaccayā jāti, jātipaccayā
Jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā
Sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Viññāṇaṃ abhinandati abhivadati ajjhosāya tiṭṭhati. Tassa viññāṇaṃ abhinandato
abhivadato ajjhosāya tiṭṭhato uppajjati nandi, yā viññāṇe nandi tadupādānaṃ.
Tassupādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ
sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa
dukkhakkhandhassa samudayo hoti.

Ayaṃ bhikkhave, rūpassa samudayo, ayaṃ vedanāya samudayo, ayaṃ saññāya samudayo,
ayaṃ saṃkhārānaṃ samudayo, ayaṃ viññāṇassa samudayo.

Koca bhikkhave, rūpassa atthagamo, ko vedanāya atthagamo, ko saññāya atthagamo, ko
saṃkhārānaṃ atthagamo, ko viññāṇassa atthagamo:

Idha bhikkhave, bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati. Kiñca nābhinandati
nābhivadati nājjhosāya tiṭṭhati: rūpaṃ nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa
rūpaṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato yā rūpe nandi, sā nirujjhati. Tassa
nandinirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho,
jātinirodhā jarāmaraṇaṃ
Sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa
dukkhakkhandhassa nirodho hoti.

[BJT Page 028] [\x 28/]
Vedanaṃ nābhinandati nābhivadati nājjhosāya tiṭṭhati. Tassa vedanaṃ anabhinandato
anabhivadato anajjhosāya tiṭṭhato yā vedanāya nandi sā nirujjhati. Tassa nandinirodhā
upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā
jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa
dukkhakkhandhassa nirodho hoti.

Saññaṃ nābhinandati nābhivadati nājjhosāya tiṭṭhati. Tassa saññaṃ anabhinandato
anabhivadato anajjhosāya tiṭṭhato yā saññāya nandi, sā nirujjhati. Tassa nandinirodhā
upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā
jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa
dukkhakkhandhassa nirodho hoti.
Saṃkhāre nābhinandati nābhivadati nājjhosāya tiṭṭhati. Tassa saṃkhāre anabhinandato
anabhivadato anajjhosāya tiṭṭhato yā saṃkhāresu nandi sā nirujjhati. Tassa nandinirodhā
upādānanirodho, upādānirodhā bhavanirodho. Bhavanirodhā jātinirodho, jātinirodhā
jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa
dukkhakkhandhassanirodho hoti.

Viññāṇaṃ nābhinandati nābhivadati nājjhosāya tiṭṭhati. Tassa viññāṇaṃ anabhinandato
anabhivadato anajjhosāya tiṭṭhato yā viññāṇe nandi sā nirujjhati.
Tassa nandinirodhā upādānanirodho. Upādānirodhā bhavanirodho. Bhavanirodhā
jātinirodho. Jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti.
Evametassa kevalassa dukkhakkhandhassa nirodho hoti.

Ayaṃ bhikkhave, rūpassa atthagamo, ayaṃ vedanāya atthagamo, ayaṃ saññāya atthagamo,
ayaṃ saṃkhārānaṃ atthagamo, ayaṃ viññāṇassa atthagamoti.

1. 1. 1. 7.
Paṭhama upādāparitassanā suttaṃ
7. Sāvatthiyaṃ

Upādā1 paritassanañca vo bhikkhave, desissāmi anupādā2 aparitassanañca. Taṃ suṇātha,
sādhukaṃ manasikarotha bhāsissāmīti. [PTS Page 016] [\q 16/] evaṃ bhanteti kho te
bhikkhū bhagavato paccassosuṃ, bhagavā etadavoca:

Kathañca bhikkhave, upādāparitassanā hoti:

Idha bhikkhave, assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido
ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido
sappurisadhamme avinīto. Rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ, attani vā
rūpaṃ, rūpasmiṃ vā attānaṃ. Tassa taṃ rūpaṃ vipariṇamati aññathā hoti. Tassa
rūpavipariṇāmaññathābhāvā rūpavipariṇāmānuparivatti viññāṇaṃ hoti. Tassa
rūpavipariṇāmānuparivattijā3 paritassanā dhammasamuppādā cittaṃ pariyādāya tiṭṭhanti.
Cetaso pariyādānā uttāsavā ca hoti vighātavā ca apekkhavā ca. Upādāya ca paritassati.

Vedanaṃ attato samanupassati. Vedanāvantaṃ vā attānaṃ, attani vā vedanaṃ, vedanāya vā
attānaṃ. Tassa sā vedanā vipariṇamati, aññathā hoti, tassa vedanāvipariṇāmaññathābhāvā
vedanāvipariṇāmānuparivatti viññāṇaṃ hoti. Tassa vedanāvipariṇāmānuparivattijā
paritassanā dhammasamuppādā cittaṃ pariyādāya tiṭṭhanti. Cetaso pariyādānā uttāsavā ca
hoti vighātavā ca apekkhavā ca. Upādāya ca paritassati.

1. Upādāna - syā - sī 1, 2.
2. Anupādāna - syā - sī 1, 2.
3. Parivattajā - sīmu. [PTS.]
[BJT Page 030] [\x 30/]
Saññaṃ attato samanupassati. Saññaṃ vā attānaṃ, attani vā saññaṃ, saññāya vā attānaṃ, tassa
sā saññāya vipariṇamati, aññathā hoti, tassa saññāvipariṇāmaññathābhāvā
saññāvipariṇāmānuparivatti viññāṇaṃ hoti. Tassa saññāvipariṇāmānuparivattijā paritassanā
dhammasamuppādā cittaṃ pariyādāya tiṭṭhanti. Cetaso pariyādānā uttāsavā ca hoti
vighātavā ca apekkhavā ca. Upādāya ca paritassati.

Saṃkhāre attato samanupassati, saṃkhāravantaṃ vā attānaṃ, attani vā saṃkhāre, saṅkhāresu
vā attānaṃ. Tassa te saṃkharā vipariṇamanti, aññathā honti. Tassa saṃkhārānaṃ
vipariṇāmaññathābhāvā saṃkhāravipariṇāmānuparivatti viññāṇaṃ hoti. Tassa
Saṃkhāravipariṇāmānuparivattijā paritassanā dhammasamuppādā cittaṃ pariyādāya
tiṭṭhanti. Cetaso pariyādānā uttāsavā ca hoti vighātavā ca apekkhavā ca. Upādāya ca
paritassati.

Viññāṇaṃ attato samanupassati. Viññāṇavantaṃ vā attānaṃ, attani vā viññāṇaṃ,
viññāṇasmiṃ vā attānaṃ. Tassa taṃ viññāṇaṃ vipariṇamati, aññathā hoti. Tassa [PTS Page
017] [\q 17/] viññāṇavipariṇāmaññathābhāvā viññāṇavipariṇāmānuparivatti
viññāṇaṃ hoti. Tassa1
Viññāṇavipariṇāmānuparivattijā paritassanā dhammasamuppādā cittaṃ pariyādāya
tiṭṭhanti. Cetaso pariyādānā uttāsavā ca hoti, vighātavā ca, apekkhavā ca. Upādāya ca
paritassati.

Evaṃ kho bhikkhave, upādāparitassanā hoti.

Kathañca bhikkhave, anupādā aparitassanā hoti.

Idha bhikkhave, sutavā ariyasāvako ariyānaṃ dassāvī ariyadhammassa kovido ariyadhamme
suvinīto, sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto.
Na rūpaṃ attato samanupassati, na rūpavantaṃ vā attānaṃ, na attani vā rūpaṃ, na rūpasmiṃ
vā attānaṃ. Tassa taṃ rūpaṃ vipariṇamati, aññathā hoti. Tassa rūpavipariṇāmaññathābhāvā
na rūpavipariṇāmānuparivatti viññāṇaṃ hoti. Tassa rūpavipariṇāmānuparivattijā paritassanā
dhammasamuppādā cittaṃ na pariyādāya tiṭṭhanti. Cetaso apariyādānā na ceva uttāsavā2
hoti na vighātavā na apekkhavā. Anupādāya ca na paritassati.

Na vedanaṃ attato samanupassati, na vedanāvantaṃ vā attānaṃ, na attani vā vedanaṃ, na
vedanāya vā attānaṃ. Tassa sā vedanā vipariṇamati aññathā hoti. Tassa vedanā
vipariṇāmaññathābhāvā na vedanāvipariṇāmānuparivatti viññāṇaṃ hoti. Tassa vedanā
vipariṇāmānuparivattijā paritassanā dhammasamuppādā cittaṃ na pariyādāya tiṭṭhanti.
Cetaso apariyādānā na ceva uttāsavā hoti na vighātavā na apekkhavā. Anupādāya ca na
paritassati. Cetaso apariyādānā na ceva uttāsavā hoti. Na vighātavā, na apekkhavā,
anupādāya ca na paritasasti.
Na saññaṃ attato samanupassati. Na saññāvantaṃ vā attānaṃ, na attani vā saññaṃ, na
saññāya vā attānaṃ. Tassa sā saññā vipariṇamati aññathā hoti. Tassa
saññāvipariṇāmaññathābhāvā na saññāvipariṇāmānuparivatti viññāṇaṃ hoti. Tassa
Saññāvipariṇāmānuparivattijā paritassanā dhammasamuppādā cittaṃ na pariyādāya
tiṭṭhanti. Cetaso apariyādānā na ceva uttāsavā hoti na vighātavā na apekkhavā. Anupādāya
ca na paritassati.
Cetaso apariyādānā na ceva uttāsavā hoti na vighātavā, na apekkhavā. Anupādāya ca na
paritassati.
Na saṅkhāre attato samanussati, na saṅkhāravantaṃ vā attānaṃ, na attani vā saṅkhāre. Na
saṅkhāresu vā attānaṃ. Tassa te saṃkhārā vipariṇamanti, aññathā honti.
1. Tasmiṃ - sī. 1, 2.
2. Na cevuttāsavā - sīmu. Na ca uttāsavā - sī. 1, 2.


[BJT Page 032] [\x 32/]
Tassa saṃkhāravipariṇāmaññathābhāvā na saṃkhāravipariṇāmānuparivatti viññāṇaṃ hoti.
Tassa saṃkhāra vipariṇāmānuparivattijā [PTS Page 018] [\q 18/] paritassanā
dhammasamuppādā cittaṃ na pariyādāya tiṭṭhanti, cetaso apariyādānā na ceva uttāsavā hoti
na vighātavā na apekkhavā, anupādāya ca na parissati.

Na viññāṇaṃ attato samanupassati. Na viññāṇavattaṃ, vā attanaṃ, na attanti vā viññāṇaṃ,
na viññāṇasmiṃ vā attānaṃ, tassa taṃ viññāṇaṃ vipariṇamati, aññathā hoti tassa viññāṇa
vipariṇāmaññathābhāvā na viññāṇavipariṇāmānuparivatti viññāṇaṃ hoti, tassa
viññāṇaviparināmānuparivattijā paritassanā dhammasamuppādā cittaṃ na pariyādāya
tiṭṭhanti, cetaso apariyādānā na ceva uttāsavā hoti na vighātavā na apekkhavā anupādāya
ca na paritassati.

Evaṃ kho bhikkhave, anupādā aparitassanā hotīti.

1. 1. 1. 8.
Dutiya upādāparitassanā suttaṃ

8. Sāvatthiyaṃ -
Upādāparitassanañca vo bhikkhave, desissāmi, anupādā aparitassanañca. Taṃ suṇātha
sādhukaṃ manasikarotha bhāsissāmīti. Evaṃ bhanteti kho te bhikkhū bhagavato
paccassosuṃ, bhagavā etadavoca:

Kathañca bhikkhave, upādāparitassanā hoti:

Idha bhikkhave, assutavā puthujjano rūpaṃ "etaṃ mama, eso'hamasmi eso me attā"ti
samanupassati. Tassa taṃ rūpaṃ vipariṇamati, aññathā hoti. Tassa
rūpavipariṇāmaññathābhāvā uppajjati sokaparidevadukkhadomanassupāyāsā.

Vedanaṃ "etaṃ mama, eso'hamasmi eso me attā"ti samanupassati. Tassa taṃ vedanaṃ
vipariṇamati, aññathā hoti, tassa vedanāvipariṇāmaññathābhāvā uppajjati
sokaparidevadukkhadomanassupāyāsā.

Saññaṃ "etaṃ mama, eso'hamasmi eso me attā"ti. Samanupassati. Tassa taṃ saññaṃ
vipariṇamati, aññathā hoti, tassa saññāvipariṇāmaññathābhāvā uppajjati
sokaparidevadukkhadomanassupāyāsā.

Saṃkhāre "etaṃ mama, eso'hamasmi eso me attā"ti samanupassati. Tassa taṃ saṃkhāre
vipariṇamati, aññathā hoti, tassa saṃkhāravipariṇāmaññathābhāvā uppajjati
sokaparidevadukkhadomanassupāyāsā.

Viññāṇaṃ "etaṃ mama, eso'hamasmi eso me attā"ti samanupassati. Tassa taṃ viññāṇaṃ
vipariṇamati, aññathā hoti, tassa viññāṇavipariṇāmaññathābhāvā uppajjati
sokaparidevadukkhadomanassupāyāsā.

Evaṃ kho bhikkhave, upadāparitassanā hoti.

Kathañca bhikkhave, anupādāaparitassanā hoti:

Idha bhikkhave, sutavā āriyasāvako rūpaṃ "netaṃ mama, neso'hamasmi na me so attā"ti
samanupassati. Tassa taṃ rūpaṃ vipariṇamati, aññathā hoti. Tassa
rūpavipariṇāmaññathābhāvā nūppajjanti sokaparidevadukkhadomanassupāyāsā. Vedanaṃ
"netaṃ mama, neso'hamasmi na me so attā"ti samanupassati. Tassa
Taṃ vedanaṃ vipariṇamati, aññathā hoti. Tassa vedanāvipariṇāmaññathābhāvā nuppajjanti
sokaparidevadukkhadomanassupāyāsā.
[PTS Page 019] [\q 19/] idha bhikkhave, sutavā āriyasāvako vedanaṃ "netaṃ mama,
neso'hamasmi na me so attā"ti. Samanupassati. Tassa taṃ vedanaṃ vipariṇamati, aññathā
hoti. Tassa vedanāvipariṇāmaññathābhāvā nūppajjanti
sokaparidevadukkhadomanassupāyāsā.

Saññaṃ "netaṃ mama, neso'hamasmi na me so attā"ti samanupassati. Tassa taṃ saññaṃ
vipariṇamati, aññathā hoti. Tassa saññāvipariṇāmaññathābhāvā nūppajjanti
sokaparidevadukkhadomanassupāyāsā.
Saṃkhāre "netaṃ mama, neso 'hamasmi na me so attā"ti. Samanupassati, tassa
Saṃkhāravipariṇāmaññathābhāvā nuppajjanti sokaparidevadukkhadomanassupāyāsā.

Viññāṇaṃ "netaṃ mama, neso'hamasmi na me so attā"ti samanupassati. Tassa
Viññāṇavipariṇāmaññathābhāvā nūppajjanti sokaparidevadukkhadomanassupāyāsā.

Evaṃ kho bhikkhave, anupādāaparitassanā hotīti.

[BJT Page 034] [\x 34/]

1. 1. 1. 9
Paṭhama atītānāgata suttaṃ

9. Sāvatthiyaṃ
Rūpaṃ bhikkhave, aniccaṃ atītānāgataṃ, ko pana vādo paccuppannassa. Evaṃ passaṃ
bhikkhave, sutavā ariyasāvako atītasmiṃ rūpasmiṃ anapekho hoti, anāgataṃ rūpaṃ
nābhinandati, paccuppannassa rūpassa nibbidāya virāgāya nirodhāya paṭipanno hoti.
Vedanā aniccā atītānāgataṃ, ko pana vādo paccuppannassa. Evaṃ passaṃ bhikkhave, sutavā
ariyasāvako atītasmiṃ vedanasmiṃ anapekho hoti, anāgataṃ vedanaṃ nābhinandati,
paccuppannassa vedanassa nibbidāya virāgāya nirodhāya paṭipanno hotīti.

Saññā aniccā atītānāgataṃ, ko pana vādo paccuppannassa. Evaṃ
Passaṃ bhikkhave, sutavā ariyasāvako atītasmiṃ saññasmiṃ anapekho hoti, anāgataṃ saññaṃ
nābhinandati, paccuppannassa saññassa nibbidāya virāgāya nirodhāya paṭipanno hoti.
Saṅkhārā aniccā atītānāgataṃ, ko pana vādo paccuppannassa. Evaṃ passaṃ bhikkhave,
sutavā ariyasāvako atītasmiṃ saṅkhārasmiṃ anapekho hoti, anāgataṃ saṃkhāraṃ
nābhinandati, paccuppannassa saṅkhārassa nibbidāya virāgāya nirodhāya paṭipanno hoti.

Viññāṇaṃ saññā aniccaṃ atītānāgataṃ, ko pana vādo paccuppannassa. Evaṃ passaṃ
bhikkhave, sutavā ariyasāvako atītasmiṃ viññāṇasmiṃ anapekho hoti, anāgataṃ viññāṇaṃ
nābhinandati, paccuppannassa viññāṇassa nibbidāya virāgāya nirodhāya paṭipanno hotīti.
Aaa saññā aniccaṃ atītānāgataṃ, ko pana vādo paccuppannassa. Evaṃ passaṃ bhikkhave,
sutavā ariyasāvako atītasmiṃ viññāṇasmiṃ anapekho hoti, anāgataṃ viññāṇaṃ
nābhinandati, paccappannassa viññāṇāṇassa nibbidāya virāgāya nirodhāya paṭipanno
hotīti.

Rūpaṃ bhikkhave, saṃkhārā aniccaṃ atītānāgataṃ, ko pana vādo paccuppannassa. Evaṃ
Passaṃ bhikkhave, sutavā ariyasāvako atītasmiṃ rūpasmiṃ anapekho hoti, anāgataṃ rūpaṃ
nābhinandati, paccuppannassa rūpassa nibbidāya virāgāya nirodhāya paṭipanno hoti.
Saṃkhāra aniccaṃ atītānāgataṃ, ko pana vādo paccuppannassa. Evaṃ passaṃ bhikkhave,
sutavā ariyasāvako atītasmiṃ viññāṇasmiṃ anapekho hoti, nibbidāya virāgāya nirodhāya
paṭipanno hotīti.

Rūpaṃ bhikkhave, viññāṇaṃ aniccaṃ atītānāgataṃ, ko pana vādo paccuppannassa. Evaṃ
Passaṃ bhikkhave, sutavā ariyasāvako atītasmiṃ rūpasmiṃ anapekho hoti, anāgataṃ rūpaṃ
nābhinandati, paccuppannassa rūpassa nibbidāya virāgāya nirodhāya paṭipanno hoti.
Viññāṇaṃ aniccaṃ atītānāgataṃ, ko pana vādo paccuppannassa. Evaṃ passaṃ bhikkhave,
sutavā ariyasāvako atītasmiṃ viññāṇasmiṃ anapekho hoti, nibbidāya virāgāya nirodhāya
paṭipanno hotīti. Ṃṃṃ

1. 1. 1. 10
Dutiya atītanāgata suttaṃ

10. Sāvatthiniyaṃ-

Rūpaṃ bhikkhave, dukkhaṃ atītānāgataṃ, ko pana [PTS Page 020] [\q 20/] vādo
paccuppannassa. Evaṃ passaṃ bhikkhave, sutavā ariyasāvako atītasmiṃ rūpasmiṃ anapekho
hoti, anāgataṃ rūpaṃ nābhinandati, paccuppannassa rūpassa nibbidāya virāgāya nirodhāya
paṭipanno hoti.
Vedanā dukkhā atītānāgataṃ, ko pana vādo paccuppannassa. Evaṃ passaṃ bhikkhave,
sutavā ariyasāvako atītasmiṃ vedanasmiṃ anapekho hoti, anāgataṃ vedanaṃ nābhinandati.
Paccuppannassa vedanassa nibbidāya virāgāya nirodhāya paṭipanno hoti.

Saññā dukkhā atītānāgataṃ, ko pana vādo paccuppannassa. Evaṃ passaṃ bhikkhave, sutavā
ariyasāvako atītasmiṃ saññasmiṃ anapekho hoti, anāgataṃ saññaṃ nābhinandati,
paccuppannassa saññassa nibbidāya virāgāya nirodhāya paṭipanno hoti.
Saṅkhārā dukkhā atītānāgataṃ, ko pana vādo paccuppannassa. Evaṃ passaṃ bhikkhave,
sutavā ariyasāvako atītasmiṃ saṅkhārasmiṃ anapekho hoti, nibbidāya virāgāya nirodhāya
paṭipanno hoti.

Viññāṇaṃ dukkhaṃ atītānāgataṃ, ko pana vādo paccuppannassa. Evaṃ passaṃ bhikkhave,
sutavā ariyasāvako atītasmiṃ viññāṇasmiṃ anapekho hoti, anāgataṃ viññāṇaṃ
nābhinandati, paccuppannassa viññāṇassa nibbidāya virāgāya nirodhāya paṭipanno hotiti.



1. 1. 1. 11
Tatiya atītanāgata suttaṃ

11. Sāvatthiniyaṃ-

Rūpaṃ bhikkhave, anattā atītānāgataṃ, ko pana vādo paccuppannassa. Evaṃ passaṃ
bhikkhave, sutavā ariyasāvako atītasmiṃ rūpasmiṃ anapekho hoti, anāgataṃ rūpaṃ
nābhinandati, paccuppannassa rūpassa nibbidāya virāgāya nirodhāya paṭipanno hoti.
Vedanā anattā atītānāgataṃ, ko pana vādo paccuppannassa. Evaṃ
Passaṃ bhikkhave, sutavā ariyasāvako atītasmiṃ vedanasmiṃ anapekho hoti, anāgataṃ
vedanaṃ nābhinandati, paccuppannassa vedanassa nibbidāya virāgāya nirodhāya paṭipanno
hoti.

Saññā anattā atītānāgataṃ, ko pana vādo paccuppannassa. Evaṃ passaṃ bhikkhave, sutavā
ariyasāvako atītasmiṃ saññasmiṃ anapekho hoti, anāgataṃ saññaṃ nābhinandati,
paccuppannassa saññassa nibbidāya virāgāya nirodhāya paṭipanno hoti.

[BJT Page 036] [\x 36/]

Saṃkhārā anattā atītānāgataṃ, ko pana vādo paccuppannassa. Evaṃ passaṃ bhikkhave,
sutavā ariyasāvako atītasmiṃ saṅkhārasmiṃ anapekho hoti, anāgataṃ saṅkhāraṃ
nābhinandati, paccuppannassa saṅkhārassa nibbidāya virāgāya nirodhāya paṭipanno hoti.

Viññāṇaṃ anattaṃ atītānāgataṃ, ko pana vādo paccuppannassa. Evaṃ passaṃ bhikkhave,
sutavā ariyasāvako atītasmiṃ viññāṇasmiṃ anapekho hoti, anāgataṃ viññāṇaṃ
nābhinandati, paccuppannassa viññāṇassa nibbidāya virāgāya nirodhāya paṭipanno hotīti.

Nakulapituvaggo paṭhamo

Tassuddānaṃ:
Nakulapitā devadahā dvepi hāliddikāni ca
Samādhi paṭisallānaṃ [PTS Page 021] [\q 21/] upādāparitassanā duve
Atītānāgatā tiṇi vaggo tena pavuccati.

[BJT Page 038] [\x 38/]
2. Aniccavaggo
1. 1. 2. 1.
Anicca suttaṃ

12. Sāvatthiyaṃ-
Rūpaṃ bhikkhave, aniccaṃ, vedanā aniccā, saññā aniccā, saṃkhārā aniccā, viññāṇaṃ aniccaṃ.
Evaṃ passaṃ bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati,
saññāyapi nibbindati. Saṃkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ
virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti: khīṇā jāti vusitaṃ
brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti.
1. 1. 2. 2.
Dukkha suttaṃ

13. Sāvatthiyaṃ-

Rūpaṃ bhikkhave, aniccaṃ, vedanā dukkhā, saññā dukkhā, saṅkhārā dukkhā, viññāṇaṃ
dukkhaṃ, evaṃ passaṃ bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi
nibbindati, saññāyapi nibbindati. Saṃkhāresupi nibbindati, viññāṇasmimpi nibbindati.
Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti: khīṇā jāti
vusitaṃ brahmacariyaṃ kataṃ
Karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti.

Aaa rūpaṃ bhikkhave, saññā dukkhā evaṃ passaṃ na. Bhikkhave, sutavā ariyasāvako
rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati. Saṃkhāresupi
nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ
vimuttamiti ñāṇaṃ hoti: khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ
itthattāyāti
Pajānātīti.

Rūpaṃ bhikkhave, saṃkhārā dukkhā evaṃ passaṃ na. Bhikkhave, sutavā ariyasāvako
rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati. Saṃkhāresupi
nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ
vimuttamiti ñāṇaṃ hoti: khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ
itthattāyāti
Pajānātīti.

Rūpaṃ bhikkhave, viññāṇaṃ dukkhā evaṃ passaṃ na. Bhikkhave, sutavā ariyasāvako
rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati. Saṃkhāresupi
nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ
vimuttamiti ñāṇaṃ hoti: khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ
itthattāyāti
Pajānātīti. Ṃṃṃ

1. 1. 2. 3.
Anatta suttaṃ
14. Sāvatthiyaṃ-
Rūpaṃ bhikkhave, anattā, vedanā anattā, saññā anattā, saṃkhārā anattā, viññāṇaṃ anattaṃ,
evaṃ passaṃ bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati,
saññāyapi nibbindati. Saṃkhāresupi nibbindati
Viññāṇasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti
ñāṇaṃ hoti: khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti
pajānātīti.
Aaa rūpaṃ bhikkhave, vedanā attatā, evaṃ passaṃ na. Bhikkhave, sutavā ariyasāvako
rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati. Saṃkhāresupi
nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ
vimuttamiti ñāṇaṃ hoti: khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ
itthattāyāti
Pajānātīti.

Rūpaṃ bhikkhave, saññā atattā evaṃ passaṃ na. Bhikkhave, sutavā ariyasāvako rūpasmimpi
nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati. Saṃkhāresupi nibbindati,
viññāṇasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti
ñāṇaṃ hoti: khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti
Pajānātīti.

Rūpaṃ bhikkhave, saṃkhāra atattā evaṃ passaṃ na. Bhikkhave, sutavā ariyasāvako
rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati. Saṃkhāresupi
nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ
vimuttamiti ñāṇaṃ hoti: khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ
itthattāyāti
Pajānātīti.

Rūpaṃ bhikkhave, viññāṇa atattā evaṃ passaṃ na. Bhikkhave, sutavā ariyasāvako
rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati. Saṃkhāresupi
nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ
vimuttamiti ñāṇaṃ hoti: khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ
itthattāyāti
Pajānātīti. Ṃṃṃ

1. 1. 2. 4.
Yadanicca suttaṃ
15.Sāvatthiyaṃa- [PTS Page 022] [\q 22/] rūpaṃ bhikkhave, aniccaṃ, yadaniccaṃ taṃ
dukkhaṃ, yaṃ dukkhaṃ tadanantā, yadanattā taṃ "netaṃ mama neso'hamasmi, na me so
attā"ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.
[BJT Page 040] [\x 40/]

Vedanā aniccā yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā, yadanattā taṃ "netaṃ
mama, neso 'hamasmi, na me so attā"ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.

Aaa evaṃ passaṃ bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi
nibbindati, saññāyapi nibbindati. Saṃkhāresupi nibbindati, viññāṇasmimpi nibbindati.
Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti: khīṇā jāti
vusitaṃ
Brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti. Ṃṃṃ

Bhikkhave, saññā aniccā, yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanantā, yadanattā taṃ
"netaṃ mama neso'hamasmi, na meso attā"ti evametaṃ yathābhūtaṃ sammappaññāya
daṭṭhabbaṃ. Aaa saññā aniccā yadaniccaṃ taṃ dukkhaṃ, dukkhaṃ tacanattā, yadanattā taṃ
"netaṃ mama, neso 'hamasmi, na me so attā"ti evametaṃ yathā bhūtaṃ sammappaññāya
daṭṭhabbaṃ.

Evaṃ passaṃ bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati,
saññāyapi nibbindati. Saṃkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ
virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti: khīṇā jāti vusitaṃ
Brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti. Ṃṃṃ

Saṃkhārā aniccā yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanantā, yadanattā taṃ "netaṃ
mama neso'hamasmi, na meso attā"ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.
Aaa saṃkhārā aniccā yadaniccaṃ taṃ dukkhaṃ, dukkhaṃ tacanattā, yadanattā taṃ "netaṃ
mama, neso 'hamasmi, na me so attā"ti evametaṃ yathā bhūtaṃ sammappaññāya
daṭṭhabbaṃ.

Evaṃ passaṃ bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati,
saññāyapi nibbindati. Saṃkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ
virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti: khīṇā jāti vusitaṃ
Brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti. Ṃṃṃ

Viññāṇaṃ aniccaṃ, yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanantā, yadanattā taṃ "netaṃ
mama neso'hamasmi, na meso attā"ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.

Evaṃ passaṃ bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati,
saññāyapi nibbindati. Saṃkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ
virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti: khīṇā jāti vusitaṃ
Brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti.

1. 1. 2. 5.
Yaṃdukkha suttaṃ
16. Sāvatthiyaṃ-
Rūpaṃ bhikkhave, dukkhaṃ, yaṃ dukkhaṃ tadanantā, yadanattā taṃ "netaṃ mama
neso'hamasmi, na me so attā"ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Vedanā
dukkhā yaṃ dukkhaṃ, tadattatā yadanattā taṃ "netaṃ mama, neso 'hamasmi, na meso attā"ti
evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.

Aaa evaṃ passaṃ bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi
nibbindati, saññāyapi nibbindati. Saṃkhāresupi nibbindati, viññāṇasmimpi nibbindati.
Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti: khīṇā jāti
vusitaṃ
Brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti. Ṃṃṃ

Saññā dukkhā yaṃ dukkhaṃ tadanantā, yadanattā taṃ "netaṃ mama neso 'hamasmi, na me
so attā"ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Aaa saññā dukkhā yaṃ
dukkhaṃ tadanattā, yadanattā taṃ "netaṃ mama, neso 'hamasmi, na meso attā"ti evametaṃ
yathā bhūtaṃ sammappaññāya daṭṭhabbaṃ.

Evaṃ passaṃ bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati,
saññāyapi nibbindati. Saṃkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ
virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti: khīṇā jāti vusitaṃ
Brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti. Ṃṃṃ

Saṅkhārā dukkhā yaṃ dukkhaṃ tadanantā, yadanattā taṃ "netaṃ mama neso'hamasmi, na me
so attā"ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Aaa saṃkhārā dukkhaṃ, yaṃ
dukkhaṃ tadanattā, yadanattā taṃ "netaṃ mama, neso 'hamasmi, na meso attā"ti evametaṃ
yathā bhūtaṃ sammappaññāya daṭṭhabbaṃ.

Evaṃ passaṃ bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati,
saññāyapi nibbindati. Saṃkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ
virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti: khīṇā jāti vusitaṃ
Brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti. Ṃṃṃ

Viññāṇaṃ dukkhaṃ, yaṃ dukkhaṃ tadanantā, yadanattā taṃ "netaṃ mama neso 'hamasmi, na
me so attā"ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.

Evaṃ passaṃ bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati,
saññāyapi nibbindati. Saṃkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ
virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti: khīṇā jāti vusitaṃ
Brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti.

1. 1. 2. 6.
Yadanatta suttaṃ
17. Sāvatthiyaṃ-
Rūpaṃ bhikkhave, anantā, yadantatā taṃ "netaṃ [PTS Page 023] [\q 23/] mama
neso'hamasmi, na me so attā"ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.
Vedanā attatā yadanattā taṃ "netaṃ mama, neso 'hamasmi, na me so attā"ti evametaṃ yathā
bhūtaṃ sammappaññāya daṭṭhabbaṃ.

Aaa evaṃ passaṃ bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi
nibbindati, saññāyapi nibbindati. Saṃkhāresupi nibbindati, viññāṇasmimpi nibbindati.
Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti: khīṇā jāti
vusitaṃ
Brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti.

Rūpaṃ bhikkhave, anantā, yadanattā taṃ "netaṃ mama neso 'hamasmi, na me so attā"ti
evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.Ṃṃṃ saññā anattā, yadanattā taṃ "netaṃ
mama, neso 'hamasmi, na me so attā"ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.

Aaa evaṃ passaṃ bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi
nibbindati, saññāyapi nibbindati. Saṃkhāresupi nibbindati, viññāṇasmimpi nibbindati.
Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti: khīṇā jāti
vusitaṃ
Brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti.

Rūpaṃ bhikkhave, anattā, yadanattā taṃ "netaṃ mama neso'hamasmi, na me so attā"ti
evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Ṃṃṃ saṃkhārā anattā, yadanattā taṃ
"netaṃ mama, neso 'hamasmi, na me so attā"ti evametaṃ yathābhūtaṃ sammappaññāya
daṭṭhabbaṃ.

Aaa evaṃ passaṃ bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi
nibbindati, saññāyapi nibbindati. Saṃkhāresupi nibbindati, viññāṇasmimpi nibbindati.
Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti: khīṇā jāti
vusitaṃ
Brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti.

Rūpaṃ bhikkhave, anantā, yadanattā taṃ "netaṃ mama neso 'hamasmi, na me so attā"ti
evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Ṃṃṃ viññāṇaṃ anattā, yadanattā taṃ
"netaṃ mama, neso 'hamasmi, na me so attā"ti evametaṃ yathābhutaṃ sammappaññāya
daṭṭhabbaṃ.

Evaṃ passaṃ bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati,
saññāyapi nibbindati. Saṃkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ
virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti: khīṇā jāti vusitaṃ
Brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti.



1. 1. 2. 7
Paṭhama hetu suttaṃ
18. Sāvatthinidānaṃ-

Rūpaṃ bhikkhave aniccaṃ. Yopi hetu yopi paccayo rūpassa uppādāya, sopi anicco.
Aniccasambhūtaṃ bhikkhave, rūpaṃ kuto niccaṃ bhavissati.
Vedanā aniccā yopi hetu yopi paccayo viññāṇassa uppādāya, sopi anicco. Aniccasambhūtaṃ
bhikkhave, viññāṇaṃ kuto niccaṃ bhavissati.

Aaa evaṃ passaṃ bhikkhave sutvā ariyasāvako atītasmiṃ viññāṇasmiṃ anapekho hoti,
anāgataṃ viññāṇaṃ nābhinandati, paccuppannassa viññāṇassa nibbidāya virāgāya
paṭipanno hotīti.

Rūpaṃ bhikkhave aniccaṃ. Yopi hetu yopi paccayo rūpassa uppādāya, sopi anicco.
Aniccasambhūtaṃ bhikkhave, rūpaṃ kuto niccaṃ bhavissati ṃṃṃ saññā aniccā yopi hetu yopi
paccayo saññassa uppādāya, sopi anicco. Aniccasambhūtaṃ bhikkhave, saññaṃ kuto niccaṃ
bhavissati.

Aaa evaṃ passaṃ bhikkhave sutvā ariyasāvako atītasmiṃ viññāṇasmiṃ anapekho hoti,
anāgataṃ viññāṇaṃ nābhinandati, paccuppannassa viññāṇassa nibbidāya virāgāya
paṭipanno hotīti.

Rūpaṃ bhikkhave aniccaṃ. Yopi hetu yopi paccayo rūpassa uppādāya, sopi anicco.
Aniccasambhūtaṃ bhikkhave, rūpaṃ kuto niccaṃ bhavissati ṃṃṃ saṃkhārā aniccā yopi hetu
yopi paccayo saṃkhārassa uppādāya, sopi anicco. Aniccasambhūtaṃ bhikkhave, saṅkhāraṃ
kuto niccaṃ bhavissati.

Evaṃ passaṃ bhikkhave sutvā ariyasāvako atītasmiṃ viññāṇasmiṃ anapekho hoti, anāgataṃ
viññāṇaṃ nābhinandati, paccuppannassa viññāṇassa nibbidāya virāgāya paṭipanno hotīti.

Rūpaṃ bhikkhave aniccaṃ. Yopi hetu yopi paccayo rūpassa uppādāya, sopi anicco.
Aniccasambhūtaṃ bhikkhave, rūpaṃ kuto niccaṃ bhavissati ṃṃṃ viññāṇaṃ aniccaṃ yopi hetu
yopi paccayo viññāṇassa uppādāya, sopi anicco. Aniccasambhūtaṃ bhikkhave, viññāṇaṃ
kuto niccaṃ bhavissati.

Evaṃ passaṃ bhikkhave sutvā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati,
saññāyapi nibbindati, saṅkhāresupi nibbindati, viññāṇasmimpi nibbindati, nibbindaṃ
virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti: khiṇā jāti vusitaṃ
brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti.

[BJT Page 042. [\x 42/] ]

1. 1. 2. 8
Dutiya hetu suttaṃ
19. Sāvatthiyaṃ-

Rūpaṃ bhikkhave, dukkhaṃ yopi hetu yopi paccayo rūpassa uppādāya, sopi dukkho.
Dukkhasambhūtaṃ bhikkhave, rūpaṃ, kuto sukhaṃ bhavissati.
Vedanā dukkhā
Yopi hetu yopi paccayo vedanassa uppādāya, sopi dukkho aniccasambhūtaṃ bhikkhave,
vedanā kuto sukhaṃ bhavissati.

Aaa evaṃ passaṃ bhikkhave sutvā ariyasāvako atītasmiṃ viññāṇasmiṃ anapekho hoti,
anāgataṃ viññāṇaṃ nābhinandati, paccuppannassa viññāṇassa nibbidāya virāgāya
paṭipanno hotīti.

Rūpaṃ bhikkhave aniccaṃ. Yopi hetu yopi paccayo rūpassa uppādāya, sopi anicco.
Aniccasambhūtaṃ bhikkhave, rūpaṃ kuto niccaṃ bhavissati ṃṃṃ saññā dukkhā yopi hetu
yopi paccayo saññassa uppādāya, sopi anicco. Aniccasambhūtaṃ bhikkhave, saññaṃ kuto
sukhaṃ bhavissati.

Aaa evaṃ passaṃ bhikkhave sutvā ariyasāvako atītasmiṃ viññāṇasmiṃ anapekho hoti,
anāgataṃ viññāṇaṃ nābhinandati, paccuppannassa viññāṇassa nibbidāya virāgāya
paṭipanno hotīti.
Rūpaṃ bhikkhave aniccaṃ. Yopi hetu yopi paccayo rūpassa uppādāya, sopi anicco.
Aniccasambhūtaṃ bhikkhave, rūpaṃ kuto niccaṃ bhavissati ṃṃṃ saṃkhārā dukkhā yopi hetu
yopi paccayo saṅkhārassa uppādāya, sopi dukkho aniccasambhūtaṃ bhikkhave, saṅkhāraṃ
kuto sukhaṃ bhavissati.

Aaa evaṃ passaṃ bhikkhave sutvā ariyasāvako atītasmiṃ viññāṇasmiṃ anapekho hoti,
anāgataṃ viññāṇaṃ nābhinandati, paccuppannassa viññāṇassa nibbidāya virāgāya
paṭipanno hotīti.

Rūpaṃ bhikkhave aniccaṃ. Yopi hetu yopi paccayo rūpassa uppādāya, sopi anicco.
Aniccasambhūtaṃ bhikkhave, rūpaṃ kuto niccaṃ bhavissati ṃṃṃ viññāṇaṃ [PTS Page 024]
[\q 24/] dukkhaṃ yopi hetu yopi paccayo viññāṇassa uppādāya, sopi dukkho
aniccasambhūtaṃ bhikkhave, viññāṇaṃ kuto sukhaṃ bhavissati.

Evaṃ passaṃ bhikkhave sutvā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati,
saññāyapi nibbindati, saṅkhāresupi nibbindati, viññāṇasmimpi nibbindati, nibbindaṃ
virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti, vusitaṃ
buhmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.

1. 1. 2. 9
Tatiya hetu suttaṃ
20. Sāvatthiyaṃ-

Rūpaṃ bhikkhave, anattā yopi hetu yopi paccayo rūpassa uppādāya, sopi anattā.
Anattasambhūtaṃ bhikkhave rūpaṃ, kuto anattā bhavissati.
Vedanā anattā yopi hetu yopi paccayo vedanassa uppādāya, sopi anattā. Anattasambhūtaṃ
bhikkhave, vedanaṃ kuto anattā bhavissati.

Aaa evaṃ passaṃ bhikkhave sutvā ariyasāvako rūpasmimpi nibbindati, vedanāyāpi
nabbidanti, saññāyapi nibbindati, saṃkhāresupi nibbindati, viññāṇasmimpi nibbindati.
Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttasmiṃ ñāṇaṃ hoti. Khīṇā jāti,
vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.

Rūpaṃ bhikkhave, anattā yopi hetu yopi paccayo rūpassa uppādāya, sopi anattā.
Anattasambhūtaṃ bhikkhave rūpaṃ, kuto anattā bhavissati ṃṃṃ saññā anattā yopi hetu yopi
paccayo saññassa uppādāya, sopi anattā. Anattasambhūtaṃ bhikkhave, saññāṇaṃ kuto anattā
bhavissati.

Aaa evaṃ passaṃ bhikkhave sutvā ariyasāvako rūpasmimpi nibbindati, vedanāyāpi
nabbidanti, saññāyapi nibbindati, saṃkhāresupi nibbindati, viññāṇasmimpi nibbindati.
Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttasmiṃ ñāṇaṃ hoti. Khīṇā jāti,
vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.

Rūpaṃ bhikkhave, anattā yopi hetu yopi paccayo rūpassa uppādāya, sopi anattā.
Anattasambhūtaṃ bhikkhave rūpaṃ, kuto anattā bhavissati ṃṃṃ saṃkhārā anattā yopi hetu
yopi paccayo saṅkhārassa uppādāya, sopi anattā. Anattasambhūtaṃ bhikkhave, saṅkhāraṃ
kuto anattā bhavissati.
Aaa evaṃ passaṃ bhikkhave sutvā ariyasāvako rūpasmimpi nibbindati, vedanāyāpi
nabbidanti, saññāyapi nibbindati, saṃkhāresupi nibbindati, viññāṇasmimpi nibbindati.
Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttasmiṃ ñāṇaṃ hoti. Khīṇā jāti,
vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.

Rūpaṃ bhikkhave, anattā yopi hetu yopi paccayo rūpassa uppādāya, sopi anattā.
Anattasambhūtaṃ bhikkhave rūpaṃ, kuto anattā bhavissati ṃṃṃ viññāṇaṃ anattā yopi hetu
yopi paccayo viññāṇassa uppādāya, sopi anattā. Anattasambhūtaṃ bhikkhave, viññāṇaṃ
kuto anattā bhavissati.

Evaṃ passaṃ bhikkhave sutvā ariyasāvako rūpasmimpi nibbindati, vedanāyāpi nibbidanti,
saññāyapi nibbindati, saṃkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ
virajjati, virāgā vimuccati, vimuttasmiṃ vimuttasmiṃ ñāṇaṃ hoti. Khīṇā jāti, vusitaṃ
brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.

1. 1. 2. 10
Ānanda suttaṃ

21. Atha kho āyasmā ānando yena bhagavā tenupasaṃkami upasaṃkamitvā bhagavantaṃ
abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ
etadavoca:

Nirodho nirodhoti bhante vuccati, katamesānaṃ kho bhante dhammānaṃ nirodhā nirodhoti
vuccatīti?

[BJT Page 044] [\x 44/]
Rūpaṃ kho ānanda, aniccaṃ, saṃkhataṃ paṭiccasamuppannaṃ khayadhammaṃ
vayadhammaṃ virāgadhammaṃ nirodhadhammaṃ. Tassa nirodhā nirodhoti vuccati,
Vedanā aniccā saṃkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā
nirodhadhammā tassā nirodhā nirodhoti vuccati.

Aaa imesaṃ kho ānanda dhammānaṃ nirodhā nirodhoti vuccatīti.

Rūpaṃ kho ānanda, aniccaṃ, saṃkhataṃ paṭiccasamuppantaṃ khayadhammaṃ vayadhammaṃ
virāgadhammaṃ nirodha dhammaṃ. Tassa nanirodhā nirodhoti vuccati, ṃṃṃ saññā aniccā
saṃkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā
tassā nirodhā nirodhoti vuccati.

Aaa imesaṃ kho ānanda dhammānaṃ nirodhā nirodhoti vuccatīti.

Rūpaṃ kho ānanda, aniccaṃ, saṃkhataṃ paṭiccasamuppantaṃ khayadhammaṃ vayadhammaṃ
virāgadhammaṃ nirodha dhammaṃ. Tassa nanirodhā nirodhoti vuccati, ṃṃṃ saṃkhārā aniccā
saṃkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā
tesaṃ nirodhā nirodhoti vuccati.

Aaa imesaṃ kho ānanda dhammānaṃ nirodhā nirodhoti vuccatīti.

Rūpaṃ kho ānanda, aniccaṃ, saṃkhataṃ paṭiccasamuppantaṃ [PTS Page 025] [\q 25/]
khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodha dhammaṃ. Tassa nanirodhā
nirodhoti vuccati, ṃṃṃ viññāṇaṃ aniccaṃ saṃkhataṃ paṭiccasamuppannaṃ khayadhammaṃ
vayadhammaṃ virāgadhammaṃ nirodhadhammaṃ, tassa nirodhā nirodhoti vuccatīti.

Imesaṃ kho ānanda dhammānaṃ nirodhā nirodhoti vuccatīti.

Aniccavaggo dutiyo.

Tassuddānaṃ:
Aniccaṃ dukkhaṃ anattā yadaniccāpare tayo
Hetunāpi tayo vuttā ānandena pūrito vaggo.

[BJT Page 046. [\x 46/] ]

3. Bhāravaggo
1. 1. 3. 1
Bhāra suttaṃ

Sāvatthiyaṃ-
Bhārañca bhikkhave desissāmi bhārahārañca, bhārādānañca, bhāranikkhepanañca. Taṃ
suṇātha sādhukaṃ manasikaretha bhāsissāmīti evaṃ bhanteti kho te bhikkhū bhagavato
paccassosuṃ: bhagavā etadavoca:
Katamo ca bhikkhave bhāro: pañcupādānakkhandhātissa vacanīyaṃ. Katame pañca:
rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho
saṃkhārūpādānakkhandho viññāṇūpādānakkhandho. Ayaṃ vuccati bhikkhave bhāro.

Katamo ca bhikkhave bhārahāro: puggalotissa vacanīyaṃ, yo'yaṃ āyasmā evannāmo
evaṃgotto, ayaṃ vuccati bhikkhave, bhārahāro.

[PTS Page 026] [\q 26/] katamañca bhikkhave, bhārādānaṃ: yāyaṃ taṇhā ponobhavikā
nandirāgasahagatā tatra tatrābhinandinī seyyathīdaṃ: kāmataṇhā bhavataṇhā
vibhavataṇhā. Idaṃ vuccati bhikkhave bhārādānaṃ.

Katamañca bhikkhave bhāranikkhepanaṃ: yo tassāyeva taṇhāya asesavirāganirodho cāgo
paṭinissaggo mutti anālayo. Idaṃ vuccati bhikkhave bhāranikkhepananti.

Idamavoca bhagavā idaṃ vatvā sugato athāparaṃ etadavoca satthā:

1. Bhārā bhave pañcakkhandhā bhārahāro ca puggalo,
Bhārādānaṃ dukhaṃ1- loke bhāranikkhepanaṃ sukhaṃ.

2. Nikkhipitvā garuṃ bhāraṃ aññaṃ bhāraṃ anādiya,
Samūlaṃ taṇhaṃ abbuyha nicchāto parinibbuto.

1. 1. 3. 2
Pariññā suttaṃ

23. Sāvatthiyaṃ-
Pariññeyye ca bhikkhave dhamme desissāmi pariññañca, taṃ suṇātha sādhukaṃ
manasikarotha bhāsissamiti. Evaṃ bhanteti kho te bhikkhu bhagavato paccassosuṃ bhagavā
etadavoca

1. Dukkhaṃ - sīmu. Machasaṃ,

[BJT Page 048] [\x 48/]

Katame ca bhikkhave pariññeyyā dhammā:

Rūpaṃ bhikkhave, pariññeyyo dhammo, vedanā pariññeyyo dhammo, saññā pariññeyyo
dhammo, saṃkhārā pariññeyyo dhammo, viññāṇaṃ pariññeyyo dhammo ime vuccanti
bhikkhave, pariññeyyā dhammā.

Katamā ca bhikkhave, pariññā:

Yo bhikkhave rāgakkhayo dosakkhayo mohakkhayo. Ayaṃ vuccati bhikkhave pariññāti
1. 1. 3. 3
Abhijāna suttaṃ

24. Sāvatthiyaṃ-
[PTS Page 027] [\q 27/] rūpaṃ bhikkhave, anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ
abhabbo dukkhakkhayāya. Vedanaṃ bhikkhave anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ
abhabbo dukkhakkhayāya.

Saññaṃ bhikkhave, anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya.

Saṅkhāre bhikkhave, anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo
dukkhakkhayāya.

Viññāṇaṃ bhikkhave, anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo
dukkhakkhayāya.

Rūpañca bhikkhave, abhijānaṃ parijānaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāya.
Vedanaṃ abhijānaṃ parijānaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāya.


Saññaṃ abhijānaṃ parijānaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāya.


Saṃkhāre abhijānaṃ parijānaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāya.


Viññāṇaṃ abhijānaṃ parijānaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāya.

1. 1. 3. 4
Chandarāga suttaṃ

25. Sāvatthiyaṃ -
Yo bhikkhave, rūpasmiṃ chandarāgo, taṃ pajahatha, evaṃ taṃ rūpaṃ pahīnaṃ bhavissati
ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammaṃ.

Yo vedanāya chandarāgo, taṃ pajābhatha, evaṃ sā vedanā pahīnā bhavissati
Ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā.

So saññāya chandarāgo taṃ pajahatha evaṃ taṃ saññāya pahīnā bhavissati ucchinnamūlā
tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. Saṃkhāresu chandarāgo taṃ
pajahatha, evaṃ te saṃkhārā pahīnā bhavissanti ucchinnamūlā tālavatthukatā anabhāvakatā
āyatiṃ anuppādadhammā.

Yo viññāṇasmiṃ chandarāgo, taṃ pajābhatha, evaṃ sā viññāṇaṃ pahīnaṃ bhavissati
ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammanti.

[BJT Page 050] [\x 50/]

1. 1. 3. 5
Paṭhama assāda suttaṃ
26. Sāvatthiyaṃ -
Pubbeva me bhikkhave, sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi:
Ko nu kho rūpassa assādo, ko ādīnavo, kiṃ nissaraṇaṃ:
Ko vedanāya assādo, ko ādīnavo kiṃ nissaraṇaṃ:
Ko nu kho saññāya assādo, ko ādīnavo, kiṃ nissaraṇaṃ:

Ko nu kho saṅkhārānaṃ assādo, ko ādīnavo, kiṃ nissaraṇaṃ:

Ko nu kho viññāṇassa assādo, ko ādīnavo, kiṃ nissaraṇaṃ:

[PTS Page 028] [\q 28/] tassa mayhaṃ bhikkhave etadahosi: yaṃ kho rūpaṃ paṭicca
uppajjati sukhaṃ somanassaṃ, ayaṃ rūpassa assādo. Yaṃ rūpaṃ aniccaṃ dukkhaṃ
vipariṇāmadhammaṃ, ayaṃ rūpassa ādinavo, yo rūpasmiṃ chandarāgavinayo
chandarāgappahānaṃ, idaṃ rūpasasa nissaraṇaṃ.

Yaṃ vedanaṃ paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ vedanassa assādo, yaṃ vedanaṃ
aniccaṃ dukkhaṃ viparināmadhammaṃ, ayaṃ vedanassa ādinavo, yo vedanasmiṃ
chandarāgavinayo chandarāgappahānaṃ, idaṃ vedanassa nissaraṇaṃ.

Yaṃ saññaṃ paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ saññassa assādo, yaṃ saññaṃ
aniccaṃ dukkhaṃ viparināmadhammaṃ, ayaṃ saññassa ādinavo, yo
Saññasmiṃ chandarāgavinayo chandarāgappahānaṃ, idaṃ saññassa nissaraṇaṃ.
Yaṃ saṃkhāre paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ saṃkhārānaṃ assādo, ye saṃkhārā
aniccā dukkhā viparināmadhammā, ayaṃ saṃkhārānaṃ ādinavo, yo saṃkhāresu
chandarāgavinayo chandarāgappahānaṃ, idaṃ saṃkhārānaṃ nissaraṇaṃ.

Yaṃ viññāṇaṃ paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ viññāṇassa assādo, yaṃ
viññāṇaṃ aniccaṃ dukkhaṃ viparināmadhammaṃ, ayaṃ viññāṇassa ādinavo, yo
viññāṇasmiṃ chandarāgavinayo chandarāgappahānaṃ, idaṃ viññāṇassa nissaraṇaṃ.

Yāvakīvañcāhaṃ bhikkhave imesaṃ pañcannaṃ upādānakkhandhānaṃ evaṃ assādañca
assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ na abbhaññāsiṃ,
nevatāvāhaṃ bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya
sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddhoti1 paccaññāsiṃ

Yatoca kho'haṃ bhikkhave imesaṃ pañcannaṃ upādānakkhandhānaṃ evaṃ assādañca
assādato ādīnavañca ādinavato nissaraṇañca nissaraṇato yathābhūtaṃ abbhaññāsiṃ, athāhaṃ
bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrahmaṇiyā pajāya
sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddhoti1 paccaññāsiṃ. Ñāṇañca
pana me dassanaṃ udapādi, akuppā me cetovimutti, ayamantimā jāti natthidāni
punabbhavoti.

1. Abhisambuddho - sīmu.

[BJT Page 052] [\x 52/]

1. 1. 3. 6
Dutiya assāda suttaṃ

27. [PTS Page 029] [\q 29/] sāvatthiyaṃ -
Rūpassāhaṃ bhikkhave, assādapariyesanaṃ acariṃ, yo rūpassa assādo tadajjhagamaṃ, yāvatā
rūpassa assādo paññāya me so sudiṭṭho. Rūpassāhaṃ bhikkhave, ādīnavapariyesanaṃ acariṃ,
yo rūpassa ādīnavo tadajjhagamaṃ, yāvatā rūpassa ādīnavo paññāya me so sudiṭṭho,
rūpassāhaṃ bhikkhave, nissaraṇapariyesanaṃ acariṃ. Yaṃ rūpassa nissaraṇaṃ tadajjhagamaṃ,
yāvatā rūpassa nissaraṇaṃ paññāya me taṃ sudiṭṭhaṃ.
Vedanāyāhaṃ bhikkhave, assādapariyesanaṃ acariṃ, yo vedanassa assādo tadajjhagamaṃ,
yāvatā vedanassa assādo paññāya me so sudiṭṭho. Vedanassāhaṃ bhikkhave,
ādinavapariyesanaṃ acariṃ, yo vedanassa ādīnavo tadajjhagamaṃ, yāvatā vedanassa
ādīnavo paññāya me so sudiṭṭho, vedanassāhaṃ bhikkhave, nissaraṇapariyesanaṃ acariṃ.
Yaṃ vedanassa nissaraṇaṃ tadajjhagamaṃ, yāvatā vedanassa nissaraṇaṃ paññāya me taṃ
sudiṭṭhaṃ.
Saññāyāhaṃ bhikkhave, assādapariyesanaṃ acariṃ, yo saññassa assādo tadajjhagamaṃ, yāvatā
saññassa assādo paññāya me so sudiṭṭho, saññassāhaṃ bhikkhave ādinavapariyesanaṃ
acariṃ, yo saññassa ādīnavo tadajjhagamaṃ yāvatā saññassa ādīnavo paññāya me so
sudiṭṭho. Saññassāhaṃ bhikkhave, nissaraṇapariyesanaṃ acariṃ. Yaṃ saññassa nissaraṇaṃ
tadajjhagamaṃ, yāvatā saññassa nissaraṇaṃ paññāya me taṃ sudiṭṭhaṃ.

Saṅkhārāhaṃ bhikkhave, assādapariyesanaṃ acariṃ, yo saṅkhārassa assādo tadajjhagamaṃ,
yāvatā saṅkhārassa assādo paññāya me so sudiṭṭho, saṅkhārassāhaṃ bhikkhave
ādinavapariyesanaṃ acariṃ, yo saṅkhārassa ādīnavo tadajjhagamaṃ yāvatā saṅkhārassa
ādīnavo paññāya me so sudiṭṭho. Saṅkhārassāhaṃ bhikkhave, nissaraṇapariyesanaṃ acariṃ.
Yaṃ saṅkhārassa nissaraṇaṃ tadajjhagamaṃ, yāvatā saṅkhārassa nissaraṇaṃ paññāya me taṃ
sudiṭṭhaṃ.

Viññāṇāyāhaṃ bhikkhave, assādapariyesanaṃ acariṃ, yo viññāṇassa assādo tadajjhagamaṃ,
yāvatā viññāṇassa assādo paññāya me so sudiṭṭho, viññāṇassāhaṃ bhikkhave
ādinavapariyesanaṃ acariṃ, yo viññāṇassa ādīnavo tadajjhagamaṃ yāvatā viññāṇassa
ādīnavo paññāya me so sudiṭṭho. Viññāṇassāhaṃ bhikkhave, nissaraṇapariyesanaṃ acariṃ.
Yaṃ viññāṇassa nissaraṇaṃ tadajjhagamaṃ, yāvatā viññāṇassa nissaraṇaṃ paññāya me taṃ
sudiṭṭhaṃ.

Yāvakīvañcāhaṃ bhikkhave, imesaṃ pañcannaṃ upādānakkhandhānaṃ assādañca assādato
ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ nābbhaññāsiṃ. Nevatāvāhaṃ
bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrahmaṇiyā pajāya
sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddhoti paccaññāsiṃ.

Yato ca kho' haṃ bhikkhave imesaṃ pañcannaṃ upādānakkhandhānaṃ evaṃ assādañca
assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ abbhaññāsiṃ.
Athāhaṃ bhikkhave, sadevake loke samārake sabrahamake sassamaṇabrāhmaṇiyā pajāya
sadevamanussāya anuttaraṃ sammāsabodhiṃ abhisambuddhoti paccaññāsiṃ. Ñāṇañca pana
me dassanaṃ udapādi, akuppā me cetovimutti ayamantimā jāti, natthidāni punabbhavoti.

1. 1. 3. 7
Tatiya assāda suttaṃ

Sāvatthiyaṃ -
No cedaṃ bhikkhave, rūpassa assādo abhavissa, nayidaṃ [PTS Page 030] [\q 30/] sattā
rūpasmiṃ sārajjeyyuṃ,10 yasmā ca kho bhikkhave, atthi rūpassa assādo, tasmā sattā rūpasmiṃ
sārajjanti.

10 [BJT] sārajjeyuṃ [PTS] sārajjeyyum

[BJT Page 054] [\x 54/]
No cedaṃ bhikkhave, rūpassa ādīnavo abhavissa, nayidaṃ sattā rūpasmiṃ nibbindeyyuṃ,
yasmā ca kho bhikkhave, atthī rūpassa ādīnavo, tasmā sattā rūpasmiṃ nibbindanti.

No cedaṃ bhikkhave, rūpassa nissaraṇaṃ abhavissa, nayidaṃ sattā rūpasmā nissareyyuṃ,
yasmā ca kho bhikkhave, atthī rūpassa nissaraṇaṃ, tasmā sattā rūpasmā nissaranti.

No cedaṃ bhikkhave, vedanāya assādo abhavissa, nayidaṃ sattā vedanāya sārajjeyyuṃ,
yasmā ca kho bhikkhave, atthi vedanāya assādo, tasmā sattā
Vedanāya sārajjanti.

No cedaṃ bhikkhave, vedanāya ādīnavo abhavissa, nayidaṃ sattā vedanāya nibbindeyyuṃ,
yasmā ca kho bhikkhave, atthi vedanāya ādīnavo, tasmā sattā vedanāya nibbindanti.

No cedaṃ bhikkhave, vedanāya nissaraṇaṃ abhavissa, nayidaṃ sattā vedanāya nissareyyuṃ,
yasmā ca kho bhikkhave, atthī vedanāya nissaraṇaṃ, tasmā sattā vedanāya nissaranti.

No cedaṃ bhikkhave, saññāya assādo abhavissa, nayidaṃ sattā saññāya sārajjeyyuṃ, yasmā
ca kho bhikkhave, atthī saññāya assādo, tasmā sattā
Saññāya sārajjanti.

No cedaṃ bhikkhave, saññāya ādīnavo abhavissa, nayidaṃ sattā saññāya nibbindeyyuṃ,
yasmā ca kho bhikkhave, atthī saññāya ādīnavo, tasmā sattā saññāya nibbindanti.

No cedaṃ bhikkhave, saññāya nissaraṇaṃ abhavissa, nayidaṃ sattā saññāya nissareyyuṃ,
yasmā ca kho bhikkhave, atthī saññāya nissaraṇaṃ, tasmā sattā saññāya nissaranti.

No cedaṃ bhikkhave, saṃkhārassa assādo abhavissa, nayidaṃ sattā saṃkhārasmiṃ
sārajjeyyuṃ, yasmā ca kho bhikkhave, atthī saṃkhārassa assādo, tasmā sattā saṃkhārasmiṃ
sārajjanti.

No cedaṃ bhikkhave, saṃkhārassa ādīnavo abhavissa, nayidaṃ sattā saṃkhārasmiṃ
nibbindeyyuṃ. Yasmā ca kho bhikkhave atthī saṃkhārassa ādīnavo, tasmā sattā
saṃkhārasmiṃ nibbindanti.

No cedaṃ bhikkhave, saṃkhārassa nissaraṇaṃ abhavissa, nayidaṃ sattā saṃkhārasmā
nissareyyuṃ, yasmā ca kho bhikkhave, atthī saṃkhārassa nissaraṇaṃ, tasmā sattā
saṃkhārasmā nissaranti.

No cedaṃ bhikkhave, viññāṇassa assādo abhavissa, nayidaṃ sattā viññāṇasmiṃ sārajjeyyuṃ,
yasmā ca kho bhikkhave, atthī viññāṇassa assādo, tasmā sattā viññāṇasmiṃ sārajjanti.

No cedaṃ bhikkhave, viññāṇassa ādīnavo abhavissa, nayidaṃ sattā viññāṇasmiṃ
nibbindeyyuṃ. Yasmā ca kho bhikkhave atthī viññāṇassa ādīnavo, tasmā sattā
viññāṇasmiṃ nibbindanti.

No cedaṃ bhikkhave, viññāṇassa nissaraṇaṃ abhavissa, nayidaṃ sattā viññāṇasmā
nissareyyuṃ, yasmā ca kho bhikkhave, atthī viññāṇassa nissaraṇaṃ, tasmā sattā
viññāṇasmā nissaranti.

Yāvakivañca bhikkhave, sattā imesaṃ pañcannaṃ upādānakkhandhānaṃ assādañca assādato
ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ nābbhaññaṃsu, neva tāva
bhikkhave, sattā sadevakā lokā samārakā [PTS Page 031] [\q 31/] sabrahmakā
sassamaṇabrāhmaṇi pajā sadevamanussā nissaṭā visaññuttā vippamuttā vimariyādikatena
cetasā vihariṃsu.

Yato ca kho bhikkhave, sattā imesaṃ pañcannaṃ upādānakkhandhānaṃ assādañca
Assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ abbhaññaṃsu, atha
kho bhikkhave, sattā sadevakā lokā samārakā sabrahmakā sassamaṇabrāhmaṇi pajā
sadevamanussā nissaṭā visaññuttā vippamuttā vimariyādikatena cetasā viharantīti.
1. 1. 3. 8
Abhinandanaṃ suttaṃ

20. Sāvatthiyaṃ -

Yo bhikkhave, rūpaṃ abhinandati, dukkhaṃ so abhinandati, yo dukkhaṃ abhinandati
aparimutto so dukkhasmāti vadāmi. Yo vedanaṃ abhinandati, dukkhaṃ so abhinandati, yo
dukkhaṃ abhinandati aparimutto so dukkhasmāti vadāmi.

Yo bhikkhave, saññaṃ abhinandati, dukkhaṃ so abhinandati, yo dukkhaṃ abhinandati
aparimutto so dukkhasmāti vadāmi.

Yo bhikkhave, saṅkhāre abhinandati, dukkhaṃ so abhinandati, yo dukkhaṃ abhinandati
aparimutto so dukkhasmāti vadāmi.

Yo bhikkhave, viññāṇaṃ abhinandati, dukkhaṃ so abhinandati, yo dukkhaṃ abhinandati
aparimutto so dukkhasmāti vadāmi.

[BJT Page 056] [\x 56/]

Yo ca kho bhikkhave, rūpaṃ nābhinandati, dukkhaṃ so nābhinandati, yo dukkhaṃ
nābhinandati parimutto so dukkhasmāti vadāmi.
Yo vedanaṃ nābhinandati dukkhaṃ so nābhinandati, yo dukkhaṃ nābhinandati parimutto so
dukkhasmāti vadāmi.

Yo ca kho bhikkhave, saññaṃ nābhinandati, dukkhaṃ so nābhinandati, yo dukkhaṃ
nābhinandati parimutto so dukkhasmāti vadāmi.

Yo ca kho bhikkhave, saṅkhāre nābhinandati, dukkhaṃ so nābhinandati, yo dukkhaṃ
nābhinandati parimutto so dukkhasmāti vadāmi.

Yo ca kho bhikkhave, viññāṇaṃ nābhinandati, dukkhaṃ so nābhinandati, yo dukkhaṃ
nābhinandati parimutto so dukkhasmāti vadāmi.

1. 1. 3. 9
Uppāda suttaṃ

30. Sāvatthiyaṃ -
Yo bhikkhave, rūpassa uppādo ṭhīti abhinibbatti pātubhāvo, [PTS Page 032] [\q 32/]
dukkhasseso uppādo rogānaṃ ṭhīti jarāmaraṇassa pātubhāvo.
Yo vedanāya uppādo ṭhīti abhinibbatti pātubhāvo, dukkhasseso uppādo rogānaṃ ṭhīti
jarāmaraṇassa pātubhāvo.

Yo bhikkhave, saññāya uppādo ṭhīti abhinibbatti pātubhāvo. Dukkhasseso uppādo rogānaṃ
ṭhīti jarāmaraṇassa pātubhāvo.

Yo bhikkhave, saṅkhārānaṃ uppādo ṭhīti abhinibbatti pātubhāvo. Dukkhasseso uppādo
rogānaṃ ṭhīti jarāmaraṇassa pātubhāvo. Pātubhāvo,

Yo bhikkhave, viññāṇassa uppādo ṭhīti abhinibbatti pātubhāvo. Dukkhasseso uppādo
rogānaṃ ṭhīti jarāmaraṇassa pātubhāvo.

Yo ca kho bhikkhave, rūpassa nirodho vūpasamo atthaṃgamo, dukkhasseso nirodho rogānaṃ
vupasamo jarāmaraṇassa atthaṃgamo.
Yo vedanāya nirodho vūpasamo atthaṃgamo dukkhasseso nirodho rogānaṃ vūpasamo
jarāmaraṇassa atthaṃgamo.

Yo saññāya nirodho vūpasamo atthaṃgamo dukkhasseso nirodho rogānaṃ vūpasamo
jarāmaraṇassa atthaṃgamo.

Yo saṃkhārānaṃ nirodho vūpasamo atthaṃgamo dukkhasseso nirodho rogānaṃ vūpasamo
jarāmaraṇassa atthaṃgamo.

Yo viññāṇassa nirodho vūpasamo atthaṃgamo dukkhasseso nirodho rogānaṃ vūpasamo
jarāmaraṇassa atthaṃgamo.

1. 1. 3. 10
Aghamūla suttaṃ
31. Sāvatthiyaṃ-
Aghañca kho bhikkhave, desissāmi, aghamūlañca. Taṃ suṇātha sādhukaṃ manasikarotha
bhāsissāmīti evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ: bhagavā etadavoca.

Katamañca bhikkhave aghaṃ:

Rūpaṃ bhikkhave, aghaṃ, vedanā aghaṃ, saññā aghaṃ, saṃkhārā aghaṃ, viññāṇaṃ aghaṃ.
Idaṃ muccati bhikkhave, aghaṃ.

Katamañca bhikkhave, aghamūlaṃ:

Yāyaṃ taṇhā ponobhavikā nandirāgasahagatā tatratatrābhinandinī, seyyathīdaṃ:
kāmataṇhā, bhavataṇhā, vibhavataṇhā. Idaṃ vuccati bhikkhave, aghamūlanti.

1. Atthagamo - sīmu machasaṃ

[BJT Page 058] [\x 58/]

1. 1. 3. 11
Pabhaṃgu suttaṃ

32. Sāvatthiyaṃ -
Pabhaṃguñca vo kho bhikkhave, desissāmi appabhaṃguñca. Taṃ suṇātha. Sādhukaṃ
manasikarotha bhāsissamīti evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ: bhagavā
etadavoca:

Kiñca bhikkhave, pabhaṃgu, kiṃ appabhaṃgu:

[PTS Page 033] [\q 33/] rūpaṃ bhikkhave, pabhaṃgu yo tassa nirodho vūpasamo
atthaṃgamo idaṃ appabhaṃgu. Vedanā pabhaṃgu, yo tassā nirodho vūpasamo atthaṃgamo
idaṃ appabhaṃgu. Saññā pabhaṃgu, yo tassā nirodho vūpasamo atthaṃgamo, idaṃ
appabhaṃgu, saṃkhārā pabhaṃgu, yo tesaṃ nirodho vūpasamo atthaṃgamo idaṃ
appabhaṃgu. Viññāṇaṃ pabhaṃgu, yo tassa nirodho vūpasamo atthaṃgamo idaṃ
appabhaṃgūti.

Bhāravaggo tatiyo.

Tassuddānaṃ:
Bhāraṃ pariññaṃ abhijānaṃ chandarāgena tayo ca assādā
Abhindanā ca uppādo aghamūlaṃ pabhaṃgu cāti.

[BJT Page 060] [\x 60/]
4. Natumhāka vaggo
1. 1. 4. 1

33. Sāvatthiyaṃ -
Tatra kho bhagavā bhikkhū āmantesi 'bhikkhavo'ti, 'bhadante'ti te bhikkhū bhagavato
paccassosuṃ. Bhagavā etadavoca.

Yaṃ bhikkhave. Na tumhākaṃ taṃ pajahatha, taṃ vo pahīnaṃ hitāya sukhāya bhavissati.

Kiñca bhikkhave, na tumhākaṃ:

Rūpaṃ bhikkhave, na tumhākaṃ taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissati.
Vedanā na tumhakaṃ, taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissati.

Saññā na tumhakaṃ, taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissati.

[PTS Page 034] [\q 34/] saṃkhārā na tumhākaṃ, taṃ pajahatha. Taṃ vo pahīnaṃ hitāya
sukhāya bhavissati.

Viññāṇaṃ na tumhakaṃ, taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissatīti.

Seyyathāpi bhikkhave yaṃ imasmiṃ jetavane tiṇakaṭṭhasākhāpalāsaṃ taṃ jano hareyya vā
ḍaheyya vā yathāpaccayaṃ vā kareyya, api nu tumhākaṃ evamassa: "amhe jano harati vā
ḍahati vā yathāpaccayaṃ vā karoti"ti.

No hetaṃ bhante.

Taṃ kissa hetu?

Na hi no etaṃ bhante, attā vā attaniyaṃ vāti.

Evameva kho bhikkhave, rūpaṃ na tumbhākaṃ, taṃ pajahatha. Taṃ vo pahīnaṃ hitāya
sukhāya bhavissati. Vedanā na tumhākaṃ taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya
bhavissati.

Saññā na tumhākaṃ taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissati.

Saṃkhārā na tumhākaṃ taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissati.

Viññāṇaṃ na tumhākaṃ taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissatīti.

1. 1. 4. 2
Dutiya natumhāka suttaṃ

34. Sāvatthiyaṃ-
Yaṃ bhikkhave, na tumhākaṃ taṃ pajahatha, taṃ vo pahīnaṃ hitāya sukhāya bhavissati.

[BJT Page 062] [\x 62/]

Kiñca bhikkhave, na tumhākaṃ:

Rūpaṃ bhikkhave, na tumhākaṃ taṃ pajahatha, taṃ vo pahīnaṃ hitāya sukhāya bhavissati,
vedanā na tumhākaṃ taṃ pajahatha taṃ vo pahītaṃ hitāya sukhāya bhavissati.

Saññā na tumhākaṃ taṃ pajahatha taṃ vo pahīnaṃ hitāya sukhāya bhavissati.

Saṃkhārā na tumhākaṃ taṃ pajahatha taṃ vo pahīnaṃ hitāya sukhāya bhavissati.

Viññāṇaṃ na tumhākaṃ taṃ pajahatha taṃ vo pahīnaṃ hitāya sukhāya bhavissati.

Yaṃ bhikkhave, na tumhākaṃ taṃ pajahatha, taṃ vo pahīnaṃ hitāya sukhāya bhavissatīti.

1. 1. 4. 3
Paṭhama bhikkhu suttaṃ

35. Sāvatthiyaṃ -
[PTS Page 035] [\q 35/] atha kho aññataro bhikkhu yena bhagavā tenupasaṃkami,
upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho so
bhikkhu bhagavantaṃ etadavoca:

Sādhu me bhante, bhagavā saṃkhittena dhammaṃ desetu, yamahaṃ bhagavato dhammaṃ
sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyyanti.

Yaṃ kho bhikkhu, anuseti tena saṅkhaṃ gacchati, yaṃ nānuseti na tena saṅkhaṃ gacchatīti.

Aññātaṃ bhagavā, aññātaṃ sugatāti.

Yathākathaṃ pana tvaṃ bhikkhu, mayā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāsīti?
Rūpaṃ ce bhante, anuseti tena saṃkhaṃ gacchati, vedanaṃ ce anuseti tena saṅkhaṃ gacchati,
saññaṃ ce anuseti tena saṅkhaṃ gacchati saṃkhāre ce anuseti tena saṅkhaṃ gacchati,
viññāṇaṃ ce anuseti tena saṅkhaṃ gacchati.

Rūpaṃ ce bhante, nānuseti tena saṅkhaṃ gacchati, vedanaṃ ce nānuseti tena saṅkhaṃ
gacchati, saññaṃ ce nānuseti tena saṅkhaṃ gacchati saṃkhāre ce nānuseti tena saṅkhaṃ
gacchati, viññāṇaṃ ce nānuseti tena saṅkhaṃ gacchati. Imassa khohaṃ bhante, bhagavatā
saṃkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmīti.

Sādhu sādhu bhikkhu, sādhu kho tvaṃ bhikkhu, mayā saṃkhittena bhāsitasasa vitthārena
atthaṃ ājānāsi, rūpaṃ ce bhikkhu, anuseti tena saṅkhaṃ gacchati, vedanaṃ ce anuseti tena
saṅkhaṃ gacchati. Saññaṃ ce anuseti tena saṅkhaṃ gacchati. Saṃkhāre ce anuseti tena
saṃkhaṃ gacchati. Viññāṇaṃ ce anuseti tena saṃkhaṃ gacchati.

[BJT Page 064] [\x 64/]

Rūpaṃ ce bhikkhu, nānuseti na tena saṅkhaṃ gacchati, vedanaṃ ce nānuseti na tena saṅkhaṃ
gacchati. Saññaṃ ce nānuseti na tena saṅkhaṃ gacchati. Saṃkhāre ce nānuseti na tena
saṅkhaṃ gacchati. Viññāṇaṃ ce nānuseti na tena saṅkhaṃ gacchati. Imassa kho bhikkhu,
mayā saṃkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabboti.

Atha kho so bhikkhu bhagavato bhāsitaṃ abhinanditvā [PTS Page 36] [\q 36/]
anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho
so bhikkhu eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya
kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ
brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi,
khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti abbhaññāsi,
aññataro ca pana so bhikkhu arahataṃ ahositi.

1. 1. 4. 4
Dutiya bhikkhu suttaṃ

36. Sāvatthiyaṃ -
Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ
abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca:

Sādhu me bhante, bhagavā saṃkhittena dhammaṃ desetu, yamahaṃ bhagavato dhammaṃ
sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyyanti.

Yaṃ kho bhikkhu, anuseti taṃ anumīyati. Yaṃ anumīyati tena saṃkhaṃ gacchati, yaṃ
nānuseti na taṃ anumīyati, yaṃ nānumīyati na tena saṃkhaṃ gacchatīti.

Aññātaṃ bhagavā, aññātaṃ sugatāti.

Yathākathaṃ pana tvaṃ bhikkhu, mayā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāsīti?
Rūpaṃ ce bhante, anuseti taṃ anumīyati, yaṃ anumīyati tena saṃkhaṃ gacchati vedanaṃ ce
anuseti taṃ anumīyati, yaṃ anumīyati tena saṃkhaṃ gacchati, saññaṃ ce anuseti taṃ
anumīyati, yaṃ anumīyati tena saṅkhaṃ gacchati.Saṅkhāre ce anuseti taṃ anumīyati, yaṃ
anumīyati tena saṅkhaṃ gacchati. Viññāṇaṃ ce anuseti taṃ anumīyati, yaṃ anumīyati tena
saṅkhaṃ gacchati.

[BJT Page 066] [\x 66/]

Rūpaṃ ce bhante, nānuseti na taṃ anumīyati, yaṃ [PTS Page 037] [\q 37/] nānumīyati
na tena saṃkhaṃ gacchati vedanaṃ ce anuseti taṃ anumīyati, yaṃ nānumīyati na tena
saṃkhaṃ gacchati. Saññaṃ ce nānuseti na taṃ anumīyati, yaṃ nānumīyati na tena saṅkhaṃ
gacchati. Saṅkhāre ce nānuseti na taṃ anumīyati, yaṃ nānumīyati na tena saṅkhaṃ
gacchati.Viññāṇaṃ ce nānuseti na taṃ anumīyati, yaṃ nānumīyati na tena saṅkhaṃ gacchati.
Imassa kho'haṃ bhante, bhagavatā saṃkhittena bhasitassa evaṃ vitthārena atthaṃ ājānāmīti.

Sādhu sādhu bhikkhū, sādhu kho tvaṃ bhikkhu mayā saṃkhittena bhāsitassa vitthārena
atthaṃ ājānāsi: rūpañce bhikkhu, anuseti taṃ anumīyati, yaṃ anumīyati tena saṃkhaṃ
gacchati. Cedanañce bhikkhu anuseti, taṃ anumīyati. Yaṃ anumīyati tena saṃkhaṃ gacchati.
Saññañce bhikkhu anuseti, taṃ anumīyati. Yaṃ anumīyati tena saṃkhaṃ gacchati. Saṃkhāre
ce bhikkhu anuseti, taṃ anumīyati. Yaṃ anumīyati tena saṃkhaṃ gacchati. Viññāṇañce
bhikkhu anuseti, taṃ anumīyati. Yaṃ anumīyati tena saṃkhaṃ gacchati.

Rūpañce bhikkhu, nānuseti, na taṃ anumīyati. Yaṃ nānumīyati. Na tena saṃkhaṃ gacchati,
vedanañce nānuseti. Na taṃ anumīyati. Yaṃ nānumīyati. Na tena saṃkhaṃ gacchati.
Saññañce nānuseti. Na taṃ anumīyati. Yaṃ nānumīyati. Na tena saṃkhaṃ gacchati. Saṃkhare
ce nānuseti. Na taṃ anumīyati. Yaṃ nānumīyati. Na tena saṃkhaṃ gacchati, viññāṇañce
nānuseti. Na taṃ anumīyati. Yaṃ nānumīyati. Na tena saṃkhaṃ gacchati, imassa kho
bhikkhu, mayā saṃkhitte na bhāsitassa evaṃ vitthārena attho daṭṭhabboti.

Atha kho so bhikkhu, bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā
bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkami. Atha kho so bhikkhu eko
vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā
sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ
diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi, khīṇā jāti vusitaṃ
brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti abbhaññāsi, aññataro ca pana so
bhikkhu arahataṃ ahosīti.

1. 1. 4. 5
Paṭhama ānanda suttaṃ

37. Sāvatthiyaṃ -
Atha kho āyasmā ānando yena bhagavā tenupasaṃkami, upasaṃkamitvā bhagavantaṃ
abhivādetvā ekamantaṃ nīsīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ ānandaṃ bhagavā
etadavoca:

Sace taṃ ānanda, evaṃ puccheyyuṃ: katamesaṃ āvuso ānanda, dhammānaṃ uppādo
paññāyati. Vayo paññāyati, ṭhitassa aññathattaṃ paññāyatī ti. Evaṃ puṭṭho tvaṃ ānanda,
kinti khyākareyyāsīti?

[BJT Page 068] [\x 68/]

[PTS Page 038] [\q 38/] sace maṃ bhante, evaṃ puccheyyuṃ: katamesaṃ āvuso ānanda,
dhammānaṃ uppādo paññāyati. Vayo paññāyati, ṭhitassa aññathattaṃ paññāyatī ti .Evaṃ
puṭṭhohaṃ bhante, evaṃ khyākareyyaṃ: rūpassa kho āvuso, uppādo paññāyati. Vayo
paññāyati, ṭhitassa aññathattaṃ paññāyati, vedanāya uppādo paññāyati, vayo paññāyati,
ṭhitassa aññathattaṃ paññāyati, saññāya uppādo paññāyati, vayo paññāyati, ṭhitassa
aññathattaṃ paññāyati, saṃkhārānaṃ uppādo paññāyati, vayo paññāyati, ṭhitassa
aññathattaṃ paññāyati. Viññāṇassa uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ
paññāyati, imesaṃ kho āvuso. Dhammānaṃ uppādo paññāyati, vayo paññāyati. hitassa
aññathattaṃ paññātīti, evaṃ puṭṭhohaṃ bhante, evaṃ khyākareyyanti.

Sādhu sādhu ānanda, rūpassa kho ānanda, uppādo paññāyati, vayo paññāyati, ṭhitassa
aññathattaṃ paññāyati. Vedanāya uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ
paññāyati. Saññāya uppādo paññāyati,vayo paññāyati, ṭhitassa aññathattaṃ paññāyati.
Saṃkhārānaṃ uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyati.
Viññāṇassa uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyati. Imesaṃ kho
ānnada, dhammānaṃ uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyatīti.
Evaṃ puṭṭho tvaṃ ānanda, evaṃ khyākareyyāsīti.

1. 1. 4. 6
Dutiya ānanda suttaṃ

38 Sāvatthiyaṃ:
Atha kho āyasmā ānando yena bhagavā tenupasaṃkami. Upasaṃkamitvā bhagavantaṃ
abhivādetvā ekamantaṃ nīsidi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ ānandaṃ bhagavā
etadavoca:

Sace taṃ ānanda, evaṃ puccheyyuṃ: "katamesaṃ āvuso ānanda, dhammānaṃ uppādo
paññāyittha, vayo paññāyittha, ṭhitassa aññathattaṃ paññāyittha, katamesaṃ dhammānaṃ
uppādo paññāyissati, vayo paññāyissati. hitassa aññathattaṃ paññāyissati, katamesaṃ
dhammānaṃ uppādo paññāyati. Vayo paññāyati. hitassa aññathattaṃ paññāyati. Evaṃ
puṭṭho tvaṃ ānanda, kinti khyākareyyāsīti?

Sace maṃ bhantena, evaṃ puccheyyuṃ: katamesaṃ āvuso ānanda, dhammānaṃ uppādo
paññāyittha, vayo paññāyittha, ṭhitassa aññathattaṃ paññāyittha,katamesaṃ dhammānaṃ
uppādo paññāyissati, vayo paññayissati, ṭhitassa [PTS Page 039] [\q 39/] aññathattaṃ
paññāyissati, katamesaṃ āvuso ānanda. Dhammānaṃ uppādo paññāyati. Vayo paññāyati.
hitassa aññathattaṃ paññāyatīti. Evaṃ puṭṭho ahaṃ bhante, evaṃ khyākareyyaṃ: yaṃ kho
āvuso, rūpaṃ atītaṃ niruddhaṃ vipariṇataṃ, tassa uppādo paññāyittha, vayo paññāyittha,
ṭhitassa aññathattaṃ paññāyittha, yā vedanā atītā niruddhā vipariṇatā, tassā uppādo
paññāyittha, vayo paññāyittha, ṭhitāya aññathattaṃ paññāyittha, yā saññā atītā niruddhā
vipariṇatā, tassā uppādo paññāyittha, vayo paññāyittha, ṭhitāya aññathattaṃ paññāyittha,
yā saṃkhārā atītā niruddhā vipariṇatā, tassā uppādo paññāyittha, vayo paññāyittha, ṭhitāya
aññathattaṃ paññāyittha, yaṃ viññāṇaṃ atītaṃ niruddhaṃ vipariṇataṃ, tassa uppādo
paññāyittha, vayo paññāyittha, ṭhitassa aññathattaṃ paññayittha, imesaṃ kho āvuso,
dhammānaṃ uppādo paññāyittha, vayo paññāyittha, ṭhitassa aññathattaṃ paññāyittha.

[BJT Page 070] [\x 70/]

Yaṃ kho āvuso, rūpaṃ ajātaṃ apātubhūtaṃ tassa uppādo paññāyissati, vayo paññāyissati
ṭhitassa aññathattaṃ paññāyissati. Yā vedanā ajātā apātubhūtā tassā uppādo paññāyissati,
vayo paññāyissati, ṭhitāya aññatatthaṃ, paññāyissati. Yā saññā ajātā apātubhūtā tassā
uppādo paññāyissati, vayo paññāyissati, ṭhitāya aññathattaṃ, paññāyissati. Ye saṃkhārā ajātā
apātubhūtā tassā uppādo paññāyissati, vayo paññāyissati, ṭhitāya aññathattaṃ, paññāyissati.
Viññāṇaṃ ajātaṃ apātubhūtaṃ, tassa uppādo paññāyissati, vayo paññāyissati, ṭhitassa
aññathattaṃ paññāyissati. Imesaṃ kho āvuso dhammānaṃ uppādo paññāyissati vayo
paññāyissati ṭhitānaṃ aññathattaṃ paññāyissati.

Yaṃ kho āvuso, rūpaṃ jātaṃ pātubhūtaṃ tassa uppādo paññāyati, vayo paññāyati, ṭhitassa
aññathattaṃ paññāyati. Yā [PTS Page 040] [\q 40/] vedanā jātā pātubhūtā tassā uppādo
paññāyati, vayo paññāyati, ṭhitāya aññathattaṃ, paññāyati, yā saññā jātā pātubhūtā tassā
uppādo paññāyati, vayo paññāyati, ṭhitāya aññathattaṃ, paññāyati. Yā saṃkhārā jātā
pātubhūtā tassā uppādo paññāyati, vayo paññāyati, ṭhitāya aññathattaṃ, paññāyati.Yaṃ
viññāṇaṃ chātaṃ pātubhūtaṃ, tassa uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ
paññāyatīti. Evaṃ puṭṭhohaṃ bhante, evaṃ khyākareyyanti.

Sādhu sādhu ānanda, rūpaṃ atītaṃ niruddhaṃ vipariṇataṃ, tassa uppādo paññāyittha, vayo
paññāyittha. hitassa aññathattaṃ paññāyittha. Yā vedanā atītā niruddhā vipariṇatā, tassā
uppādo paññāyittha, vayo paññāyittha, ṭhitāya aññathattaṃ, paññāyittha. Uppādo
paññāyittha, vayo paññāyittha. hitassa aññathattaṃ paññāyati. Yā saññā atītaṃ niruddhā
vipariṇatā, tassa yā saññā atītā niruddhā, vipariṇatā, tassā uppādo paññāyittha, vayo
paññāyittha, ṭhitassa aññathattaṃ paññāyittha. Ye saṃkhārā atītā niruddhā, vipariṇatā, tassā
uppādo paññāyittha, vayo paññāyittha, ṭhitassa aññathattaṃ paññāyittha. Yaṃ viññāṇaṃ
atītaṃ niruddhaṃ vipariṇataṃ, tassa uppādo paññāyittha, vayo paññāyittha, ṭhitassa
aññathattaṃ paññāyittha. Imesaṃ kho ānanda, dhammānaṃ uppādo paññāyittha, vayo
paññāyittha, ṭhitassa aññathattaṃ paññāyittha.

Yaṃ kho ānanda, rūpaṃ ajātaṃ apātubhūtaṃ, tassa uppādo paññāyissati, vayo paññāyissati,
ṭhitassa aññathattaṃ paññāyissati. Yā vedanā ajātā apātubhūtā tassā uppādo paññāyissati,
vayo paññāyissati, ṭhitassa aññathattaṃ paññāyissati. Yā saññā ajātā apātubhūtā tassā
uppādo paññāyissati, vayo paññāyissati, ṭhitassa aññathattaṃ paññāyissati. Ye saṃkhārā
ajātā apātubhūtā tassā uppādo paññāyissati, vayo paññāyissati, ṭhitassa aññathattaṃ
paññāyissati. Yaṃ viññāṇaṃ ajātaṃ apātubhūtaṃ tassa uppādo paññāyissati, vayo
paññāyissati, ṭhitassa aññathattaṃ paññāyissati. Imesaṃ kho ānanda, dhammānaṃ uppādo
paññāyissati, vayo paññāyissati, ṭhitassa aññathattaṃ paññāyissati.

Yaṃ kho ānanda, rūpaṃ jātaṃ pātubhutaṃ, tassa uppādo paññāyati, vayo paññāyati, ṭhitassa
aññathattaṃ paññāyati. Yā vedanā jātā pātubhutā tassa uppādo paññāyati, vayo paññāti,
ṭhitassa aññathattaṃ paññāyati. Yā saññā jātā pātubhutā tassā uppādo paññāyati, vayo
paññāyati, ṭhitassa aññathattaṃ paññāyati. Ye saṃkhārā jātā pātubhutā tassā uppādo
paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyati. Yaṃ viññāṇaṃ jātaṃ pātubhutaṃ
tassa uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyati. Imesaṃ kho
ānanda, dhammānaṃ uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyatīti.
Evaṃ puṭṭho tvaṃ ānanda, evaṃ khyākareyyāsīti.

1. 1. 4. 7
Paṭhama anudhamma suttaṃ

39. Sāvatthiyaṃ:
Dhammānudhammapaṭipannassa bhikkhave, bhikkhuno ayamanudhammo hoti.

Yaṃ rūpe nibbidābahulo vihareyya, vedanāya nibbidābahulo vihareyya, saññāya
nibbidābahulo vihareyya, saṃkhāresu nibbidā bahulo vihareyya, viññāṇe nibbidābahulo
vihareyya,

[BJT Page 072] [\x 72/]
So rūpe nibbidābahulo viharanto [PTS Page 041] [\q 41/] vedanāya nibbidā bahulo
viharanto rūpaṃ parijānāti, vedanaṃ parijānāti.Saññaṃ parijānāti,saṅkhāre parijānāti,
viññāṇaṃ parijānāti, so rūpaṃ parijānaṃ vedanaṃ parijānaṃ saññaṃ parijānaṃ saṅkhāre
parijānaṃ viññāṇaṃ parijānaṃ, parimuccati rūpamhā, parimuccati vedanāya,parimuccati
saññāya, parimuccati saṃkhārehi, parimuccati viññāṇamhā, parimuccati jātiyā jarāmaraṇena
sokehi paridevehi dukkhehi domanassehi upāyāsehi. Parimuccati dukkhasmāti vadāmī'ti.

So rūpe nibbidābahulo viharanto saññāya nibbidā bahulo viharanto rūpaṃ parijānāti,
vedanaṃ parijānāti, saññaṃ parijānāti.Saṅkhāre parijānāti,viññāṇaṃ parijānāti, so rūpaṃ
parijānaṃ vedanaṃ parijānaṃ saññaṃ parijānaṃ saṅkhāre parijānaṃ viññāṇaṃ parijānaṃ
parimuccati rūpamhā, parimuccati vedanāya, parimuccati saññāya, parimuccati saṃkhārehi,
parimuccati viññāṇamhā, parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi
domanassehi upāyāsehi. Parimuccati dukkhasmāti vadāmī'ti.

So rūpe nibbidābahulo viharanto saṃkhāresu nibbidā bahulo viharanto rūpaṃ parijānāti,
vedanaṃ parijānāti, saññaṃ parijānāti, saṅkhāre parijānāti, viññāṇaṃ parijānāti, so rūpaṃ
parijānaṃ vedanaṃ parijānaṃ saññaṃ parijānaṃ saṅkhāre parijānaṃ viññāṃ parijānaṃ
parimuccati rūpamhā, parimuccati vedanāya, parimuccati saññāya, parimuccati saṃkhārehi,
parimuccati viññāṇamhā, parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi
domanassehi upāyāsehi. Parimuccati dukkhasmāti vadāmī'ti.

So rūpe nibbidābahulo viharanto viññāṇe nibbidā bahulo viharanto rūpaṃ parijānāti,
vedanaṃ parijānāti, saññaṃ parijānāti, saṅkhāre parijānāti, viññāṇaṃ parijānāti. So rūpaṃ
parijānaṃ vedanaṃ parijānaṃ saññaṃ parijānaṃ saṅkhāre parijānaṃ viññāṇaṃ parijānaṃ
parimuccati rūpamhā, parimuccati vedanāya, parimuccati saññāya, parimuccati saṃkhārehi,
parimuccati viññāṇamhā, parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi
domanassehi upāyāsehi. Parimuccati dukkhasmāti vadāmī'ti.

1. 1. 4. 8
Dutiya anudhamma suttaṃ

40. Sāvatthiyaṃ:
Dhammānudhammapaṭipannassa bhikkhave, bhikkhuno ayamanudhammo hoti:

Yaṃ rūpe aniccānupassī vihareyya, vedanāya aniccānupassī vihareyya, vihareyya, so rūpe
aniccānupassī viharanto vedanāya aniccānupassī viharanto, saññāya aniccānupassī
viharanto,saṅkhāresu aniccānupassī viharanto,viññāṇe aniccānupassī viharanto,rūpaṃ
parijānāti, vedanaṃ parijānāti, saññaṃ parijānāti, saṅkhāre parijānāti, viññaṇaṃ parijānāti, so
rūpaṃ parijānaṃ vedanaṃ parijānaṃ saññaṃ parijānaṃ saṃkhāre parijānaṃ viññāṇaṃ parijānaṃ
parimuccati rūpamhā, parimuccati vedanāya, parimuccati saññāya, parimuccati saṅkhārehi
parimuccati viññāṇamhā,parimuccati,jātiyā jarāmaraṇena sokehi paridevehi dukkhehi
domanassehi upāyāsehi. Parimuccati
Dukkhasmāti vadāmiti.

Yaṃ rūpe aniccānupassī vihareyya, saññāya aniccānupassī vihareyya, vihareyya, so rūpe
aniccānupassī viharanto saññāya aniccānupassī viharanto saṅkhāresu aniccānupassī
viharanto,viññāṇe aniccānupassī viharanto, rūpaṃ parijānāti, vedanaṃ parijānāti, saññaṃ
parijānāti. Saṅkhāre parijānāti, viññāṇaṃ parijānāti, so rūpaṃ parijānaṃ vedanaṃ parijānaṃ
saññaṃ parijānaṃ saṅkhāre parijānaṃ viññāṇaṃ parijānaṃ parimuccati rūpamhā, parimuccati
vedanāya, parimuccati saññāya parimuccati saṃkhārehi. Parimuccati viññāṇamhā,
parimuccati, jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi.
Parimuccati dukkhasmāti vadāmiti.

Yaṃ rūpe aniccānupassī vihareyya, saṃkhāresu vihareyya, so rūpe aniccānupassī viharanto
vedanāya aniccānupassī viharanto saññāya aniccānupassī viharanto,saṅkhāresu
aniccānupassī viharanto, viññāṇe aniccānupassī viharanto rūpaṃ parijānāti,vedanaṃ
parijānāti saññaṃ parijānāti saṅkhāre parijānāti viññāṇaṃ parijānāti. So rūpaṃ parijānaṃ
vedanaṃ parijānaṃ saññaṃ parijānaṃ saṅkhāre parijānaṃ viññāṇaṃ parijānaṃ parimuccati
rūpamhā, parimuccati vedanāya, parimuccati saññāya, parimuccati saṃkhārehi. Parimuccati
viññāṇamhā, parimuccati, jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi
upāyāsehi. Parimuccati dukkhasmāti vadāmiti.

Yaṃ rūpe aniccānupassī vihareyya, viññāṇe aniccānupassī vihareyya, so rūpe aniccānupassī
viharanto vedanāya aniccānupassī viharanto, saññāya aniccānupassī viharanto saṅkhāresu
aniccānupassī viharanto, viññaṇe aniccānupassī viharanto rūpaṃ parijānāti, vedanaṃ
parijānāti, saññaṃ parijānāti, saṅkhāre parijānāti, viññāṇaṃ parijānāti. So rūpaṃ parijānaṃ
vedanaṃ parijānaṃ saññaṃ parijānaṃ saṅkhāre parijānaṃ viññāṇaṃ parijānaṃ parimuccati
rūpamhā,parimuccati vedanāya, parimuccati saññāya, parimuccati saṅkhārehi parimuccati
viññāṇamhā,parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi
upāyāsehi. Parimuccati dukkhasmāti vadāmiti.

1. 1. 4. 9
Tatiya anudhamma suttaṃ

41. Sāvatthiyaṃ:
Dhammānudhammapaṭipannassa bhikkhave, bhikkhuno ayamanudhammo hoti:

Yaṃ rūpe dukkhānupassī vihareyya, vedanāya dukkhānupassī vihareyya, so rūpe
dukkhānupassī viharanto vedanāya dukkhānupassī viharanto saññāya dukkhānupassī
viharanto saṅkhāresu dukkhānupassī viharanto viññāṇe dukkhānupassī viharanto rūpaṃ
parijānāti vedanaṃ parijānāti saññaṃ parijānāti saṅkhāre parijānāti viññāṇaṃ parijānāti so
rūpaṃ parijānaṃ vedanaṃ parijānaṃ saññaṃ parijānaṃ saṅkhāre parijānaṃ viññāṇaṃ parijānaṃ
parimuccati rūpamhā, parimuccati vedanāya parimuccati. Viññāṇamhā, parimuccati jātiyā
jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, parimuccati
dukkhasmāti vadāmiti.

Yaṃ rūpe dukkhānupassī vihareyya, saññāya dukkhānupassī vihareyya, so rūpe
dukkhānupassī viharanto vedanāya dukkhānupassī viharanto saññāya dukkhānupassī
viharanto saṅkhāresu dukkhānupassī viharanto viññāṇe dukkhānupassī viharanto rūpaṃ
parijānāti vedanaṃ parijānāti saññaṃ parijānāti saṅkhāre parijānāti viññāṇaṃ parijānāti so
rūpaṃ parijānaṃ vedanaṃ parijānaṃ saññaṃ parijānaṃ saṅkhāre parijānaṃ viññāṇaṃ parijānaṃ
parimuccati rūpamhā, parimuccati vedanāya parimuccati saññāya parimuccati saṅkhārehi
parimuccati viññāṇamhā, parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi
domanassehi upāyāsehi, parimuccati dukkhasmāti vadāmiti.

Yaṃ rūpe dukkhānupassī vihareyya, saṃkhāresu dukkhānupassī vihareyya, so rūpe
dukkhānupassī viharanto saṃkhāresu dukkhānupassī viharanto viññāṇe dukkhānupassī
viharanto rūpaṃ parijānāti vedanaṃ parijānāti saññaṃ parijānāti saṅkhāre parijānāti viññāṇaṃ
parijānāti so rūpaṃ parijānaṃ vedanaṃ parijānaṃ saññaṃ parijānaṃ saṅkhāre parijānaṃ
viññāṇaṃ parijānaṃ parimuccati rūpamhā, parimuccati vedanāya parimuccati saṃkhāre
parimuccati viññāṇamhā, parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi
domanassehi upāyāsehi, parimuccati dukkhasmāti vadāmiti.

Yaṃ rūpe dukkhānupassī vihareyya, viññāṇe dukkhānupassī vihareyya, so rūpe
dukkhānupassī viharanto vedanāya dukkhānupassī viharanto saññāya dukkhānupassī
viharanetā saṅkhāresu dukkhānupassī viharanto viññāṇe dukkhānupassī viharanto rūpaṃ
parijānāti vedanaṃ parijānāti saññaṃ parijānāti saṅkhāre parijānāti viññāṇaṃ parijānāti. So
rūpaṃ parijānaṃ vedanaṃ parijānaṃ saññaṃ parijānaṃ saṅkhāre parijānaṃ viññāṇaṃ parijānaṃ
parimuccati rūpamhā, parimuccati vedanāya, parimuccati saññāya, parimuccati saṅkhārehi
parimuccati viññāṇamhā, parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi
domanassehi upāyāsehi, parimuccati dukkhasmāti vadāmīti.

[BJT Page 074] [\x 74/]

1.1.4.10.
Catuttha anudhamma suttaṃ

42. Sāvatthiyaṃ:
Dhammānudhammapaṭipannassa bhikkhave, bhikkhuno ayamanudhammo hoti:

Yaṃ rūpe anattānupassī vihareyya, vedanāya anattānupassī vihareyya, so rūpe
anattānupassī viharanto vedanāya anattānupassī viharanto saññāya anattānupassī
viharanto saṅkhāresu anattānupassī viharanto viññāṇe anattānupassī viharanto rūpaṃ
parijānāti vedanaṃ parijānāti saññaṃ parijānāti saṅkhāre parijānāti viññāṇaṃ parijānāti. So
rūpaṃ parijānaṃ vedanaṃ parijānaṃ saññaṃ parijānaṃ saṅkhāre parijānaṃ viññāṇaṃ parijānaṃ
parimuccati rūpamhā, vedanāya parimuccati, saññāya parimuccati, saṅkhārehi
parimuccati,parimuccati viññāṇamhā.Parimuccati jātiyā jarāmaraṇena sokehi paridevehi
dukkhehi domanassehi upāyāsehi, parimuccati dukkhasmāti vadāmīti.

Yaṃ rūpe anattānupassī vihareyya, saññāya anattānupassī vihareyya, so rūpe anattānupassī
viharanto vedanāya anattānupassī viharanto saññāya anattānupassī viharanto saṅkhāresu
anattānupassī viharanto viññāṇe anattānupassī viharanto rūpaṃ parijānāti vedanaṃ
parijānāti saññaṃ parijānāti saṅkhāre parijānāti viññāṇaṃ parijānāti. So rūpaṃ parijānaṃ
vedanaṃ parijānaṃ saññaṃ parijānaṃ saṅkhāre parijānaṃ viññāṇaṃ parijānaṃ parimuccati
rūpamhā, vedanāya parimuccati, saññāya parimuccati, saṅkhārehi parimuccati, parimuccati
viññāṇamhā.Parimaccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi
upāyāsehi, parimuccati dukkhasmāti vadāmīti.

Yaṃ rūpe anattānupassī vihareyya, saṃkhāresu anattānupassī vihareyya, so rūpe
anattānupassī viharanto vedanāya anattānupassī viharanto,saññāya anattānupassī viharanto
saṃkhāresu anattānupassī viharanto viññāṇe anattānupassī viharanto, rūpaṃ parijānāti
vedanaṃ parijānāti saññaṃ parijānāti saṃkhāre parijānāti viññāṇaṃ parijānāti. So rūpaṃ
parijānaṃ vedanaṃ parijānaṃ saññaṃ parijānaṃ saṅkhāre parijānaṃ viññāṇaṃ parijānaṃ
saṃkhāre parijānaṃ parimuccati rūpamhā vedanāya parimuccati saññāya parimuccati
saṅkharehi parimuccati parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi
domanassehi upāyāsehi, parimuccati dukkhasmāti vadāmīti.
Yaṃ rūpe anattānupassī vihareyya, viññāṇe anattānupassī vihareyya, so rūpe anattānupassī
viharanto vedanāya anattānupassī viharanto saññāya anattānupassī viharanto saṅkhāresu
anattānupassī viharanto viññāṇe anattānupassī viharanto rūpaṃ parijānāti vedanaṃ
parijānāti saññaṃ parijānāti saṅkhāre parijānāti viññāṇaṃ parijānāti. So rūpaṃ parijānaṃ
vedanaṃ parijānaṃ saññaṃ parijānaṃ saṅkhāre parijānaṃ viññāṇaṃ parijānaṃ parimuccati
rūpamhā, vedanāya parimuccati,saññāya parimuccati, saṅkhārehi parimuccati,parimuccati
viññāṇamhā, parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi
upāyāsehi, parimuccati dukkhasmāti vadāmīti.

Natumhākavaggo catuttho

Tassuddānaṃ:

[PTS Page 042] [\q 42/] na tumhākena dve vuttā bhikkhuhi apare duve
Ānandena duve vuttā anudhammehi dve dukāti.

[BJT Page 076. [\x 76/] ]

5. Attadīpavaggo
1. 1. 5. 1

Attadīpa suttaṃ
43. Sāvatthiyaṃ:
Attadīpā bhikkhave, viharatha attasaraṇā anaññasaraṇā. Dhammadīpā dhammasaraṇā
anaññasaraṇā.
Attadīpānaṃ bhikkhave, viharataṃ attasaraṇānaṃ anaññasaraṇānaṃ dhammadīpānaṃ
dhammasaraṇānaṃ anaññasaraṇānaṃ, yoniyeva upaparikkhitabbā1- "kiñjātikā
sokaparidevadukkhadomanassupāyāsā. Kiṃpahotikā"ti.

Kiñjātikā ca bhikkhave, sokaparidevadukkhadomanassupāyāsā: kiṃpahotikā:

Idha bhikkhave, assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido
ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido
sappurisadhamme avinīto, rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ, attani vā
rūpaṃ, rūpasmiṃ vā attānaṃ. Tassa taṃ rūpaṃ vipariṇamati, aññathā hoti tassa
rūpavipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā.

Vedanaṃ attato samanupassati, vedanāvantaṃ vā attānaṃ. Attani vā vedanaṃ,vedanāya vā
attānaṃ. Tassa sā vedanā vipariṇamati, aññathā hoti. Tassa vedanāvipariṇāmaññathābhāvā
uppajjanti sokaparidevadukkhadomanassupāyāsā. Saññaṃ attato samanupassati,
saññāvantaṃ vā attānaṃ. Attani vā saññaṃ, saññāya vā attānaṃ. Tassa sā saññā vipariṇamati,
aññathā hoti. Tassa saññāvipariṇāmaññathābhāvā uppajjanti
sokaparidevadukkhadomanassupāyāsā. Saṃkhāre attato samanupassati, saṃkhāravantaṃ vā
attānaṃ. Attani vā saṃkhāre, saṃkhāresu vā attānaṃ. Tassa te saṃkhārā vipariṇamanti,
aññathā honti. Tassa saṃkhāravipariṇāmaññathābhāvā uppajjanti
sokaparidevadukkhadomanassupāyāsā.

Viññāṇaṃ attato samanupassati, viññāṇavantaṃ vā attānaṃ, attani vā viññāṇaṃ,
viññāṇasmiṃ vā attānaṃ. [PTS Page 043] [\q 43/] tassa taṃ viññāṇaṃ vipariṇamati,
aññathā hoti. Tassa viññāṇavipariṇāmaññathābhāvā uppajjanti
sokaparidevadukkhadomanassupāyāsā.
1. Upaparikkhitabbo - sīmu.

[BJT Page 078] [\x 78/]

Rūpassa tveva bhikkhave, aniccataṃ viditvā vipariṇāmavirāganirodhaṃ pubbe ceva rūpaṃ
etarahi ca sabbaṃ rūpaṃ aniccaṃ dukkhaṃ vipariṇāmadhammanti evametaṃ yathābhūtaṃ
sammappaññāya passato ye sokaparidevadukkhadomanassupāyāsā te pahīyanti, tesaṃ
pahānā na paritassati, aparitassaṃ sukhaṃ viharati. Sukhaṃ viharaṃ bhikkhu
'tadaṅganibbuto"ti vuccati.

Vedanā tveva bhikkhave, aniccataṃ viditvā vipariṇāmavirāganirodhaṃ pubbe ceva vedanā
etarahi ca sabbā vedanā aniccā dukkhā vipariṇāmadhammāti evametaṃ yathābhūtaṃ
sammappaññāya passato ye sokaparidevadukkhadomanassupāyāsā te pahīyanti, tesaṃ
pahānā na paritassati, aparitassaṃ sukhaṃ viharati. Sukhaṃ viharaṃ bhikkhu
'tadaṅganibbuto"ti vuccati.

Saññāya tveva bhikkhave, aniccataṃ viditvā vipariṇāmavirāganirodhaṃ pubbe ceva saññāya
etarahi ca sabbā saññāya aniccā dukkhā vipariṇāmadhammāti evametaṃ yathābhūtaṃ
sammappaññāya passato ye sokaparidevadukkhadomanassupāyāsā te pahīyanti, tesaṃ
pahānā na paritassati, aparitassaṃ sukhaṃ viharati. Sukhaṃ viharaṃ bhikkhu
'tadaṅganibbuto"ti vuccati.

Saṃkhārānaṃ tveva bhikkhave, aniccataṃ viditvā vipariṇāmavirāganirodhaṃ pubbe ce
saṃkhārā etarahi ca sabbe saṃkhārā aniccā dukkhā vipariṇāmadhammāti evametaṃ
yathābhūtaṃ sammappaññāya passato ye sokaparidevadukkhadomanassupāyāsā te
pahīyanti, tesaṃ pahānā na paritassati, aparitassaṃ sukhaṃ viharati, sukhaṃ viharaṃ bhikkhu
'tadaṅganibbuto"ti vuccati.

Viññāṇassa tveva bhikkhave, aniccataṃ viditvā vipariṇāmavirāganirodhaṃ pubbe ce
viññāṇaṃ etarahi ca sabbaṃ viññāṇaṃ aniccaṃ dukkhaṃ vipariṇāmadhammanti evametaṃ
yathābhūtaṃ sammappaññāya passato ye sokaparidevadukkhadomanassupāyāsā te
pahīyanti, tesaṃ pahānā na paritassati, aparitassaṃ sukhaṃ viharati. Sukhaṃ viharaṃ bhikkhu
'tadaṅganibbuto"ti vuccati.

1. 1. 5. 2
Paṭipadā suttaṃ

44. Sāvatthiyaṃ:
[PTS Page 044] [\q 44/] sakkāyasamudayagāminiñca vo bhikkhave, paṭipadaṃ
desissāmi, sakkāyanirodhagāminiñca paṭipadaṃ, taṃ suṇatha sādhukaṃ
Manasikarotha bhāsissāmīti. Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ: bhagavā
etadavoca.
Katamā ca bhikkhave, sakkāyasamudayagāminī paṭipadā:

Idha bhikkhave. Assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido
ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido
sappurisadhamme avinīto, rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ, attani vā
rūpaṃ, rūpasmiṃ vā attānaṃ, vedanaṃ attato samanupassati, vedanāvantaṃ vā attānaṃ. Attani
vā vedanaṃ, vedanāya vā attānaṃ,

[BJT Page 080] [\x 80/]


Saññaṃ attato samanupassati, saññaṃ vā attānaṃ, attani vā saññaṃ, saññasmiṃ vā attānaṃ,
saṅkhāre attato samanupassati,saṅkhāraṃ vā attānaṃ, attani vā saṅkhāraṃ saṅkhārasmiṃ vā
attānaṃ, viññāṇaṃ attato samanupassati, viññāṇavantaṃ vā attānaṃ attani vā viññāṇaṃ,
viññāṇasmiṃ vā attānaṃ, ayaṃ vuccati bhikkhave, sakkāyasamudayagāminīpaṭipadāti.
Itihidaṃ bhikkhave, vuccati dukkhasamudayagāminī samanupassanāti. Ayamevettha attho.

Katamā ca bhikkhave, sakkāyanirodhagāminī paṭipadā:

Idha bhikkhave, sutvā ariyasāvako ariyānaṃ dassāvī ariyadhammassa kovido ariyadhamme
suvinīto sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto, na
rūpaṃ attato samanupassati,na rūpavantaṃ vā attānaṃ. Attani vā rūpaṃ na rūpasmiṃ vā
attānaṃ,na vedanaṃ attato samanupassati na vedanāvantaṃ vā attānaṃ na attani vā vedanaṃ,
na vedanasmiṃ vā attānaṃ, na saññaṃ attato samanupassati, na saññāvantaṃ vā attānaṃ na
attani vā saññaṃ, na saññasmiṃ vā attānaṃ.Na saṅkhāre attato samanupassati, na
saṅkhāravantaṃ vā attānaṃ,na attani vā saṅkhāraṃ, na saṅkhārasmiṃ vā attānaṃ.Na viññāṇaṃ
attato samanupassati, na viññāṇavantaṃ vā attānaṃ, na attani vā viññāṇaṃ na viññāṇasmiṃ
vā attānaṃ. Ayaṃ vuccati bhikkhave,
Sakkāyasamudayagāminīpaṭipadā sakkāyanirodhagāminī paṭipadāti itihidaṃ bhikkhave,
vuccati dukkhasamudayagāminī samanupassanāti. Ayamevettha atthoti.

Idha bhikkhave, sutvā ariyasāvako ariyānaṃ dassāvī ariyadhammassa kovido ariyadhamme
suvinīto sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamma suvinīto, na
rūpaṃ attato samanunapassati, rūpavantaṃ vā attānaṃ. Attani vā rūpaṃ na rūpasmiṃ vā
attānaṃ, saññā attato samanupassati viññāṇavantaṃ vā attānaṃ, na attani vā viññāṇaṃ na
viññāṇasmiṃ vā attānaṃ ayaṃ vuccati bhikkhave, sakkāyasamudayagāminipaṭipadāti.
Sakkāyanirodhagāmini paṭipadāti itihidaṃ bhikkhave, vuccati dukkhasamudayagāmini
samanupapassanāti. Ayamevettha attho.

Idha bhikkhave, sutvā ariyasāvako ariyānaṃ dassāvī ariyadhammassa kovido ariyadhamme
suvinīto sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamma suvinīto, na
rūpaṃ attato samanunapassati, rūpavantaṃ vā attānaṃ. Attani vā rūpaṃ na rūpasmiṃ vā
attānaṃ, saṃkhāre attato samanupassati viññāṇavantaṃ vā attānaṃ, na attani vā viññāṇaṃ na
viññāṇasmiṃ vā attānaṃ ayaṃ vuccati bhikkhave, sakkāyasamudayagāminipaṭipadāti.
Sakkāyanirodhagāmini paṭipadāti itihidaṃ bhikkhave, vuccati dukkhasamudayagāmini
samanupapassanāti. Ayamevettha attho.

Idha bhikkhave, sutvā ariyasāvako ariyānaṃ dassāvī ariyadhammassa kovido ariyadhamme
suvinīto sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamma suvinīto, na
rūpaṃ attato samanunapassati, rūpavantaṃ vā attānaṃ. Attani vā rūpaṃ na rūpasmiṃ vā
attānaṃ, viññāṇaṃ attato samanupassati viññāṇavantaṃ vā attānaṃ, na attani vā viññāṇaṃ
na viññāṇasmiṃ vā attānaṃ ayaṃ vuccati bhikkhave, sakkāyasamudayagāminipaṭipadāti.
Sakkāyanirodhagāmini paṭipadāti itihidaṃ bhikkhave, vuccati dukkhasamudayagāmini
samanupapassanāti. Ayamevettha attho.

1. 1. 5. 3
Paṭhama aniccatā suttaṃ

45. Sāvatthiniyaṃ:
Rūpaṃ bhikkhave aniccaṃ yadaniccaṃ taṃ dukkhaṃ [PTS Page 045] [\q 45/] yaṃ
dukkhaṃ tadanattā yadanattā taṃ "netaṃ mama, nesohamasmi, na me so attā"ti. Evametaṃ
yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evametaṃ yathābhūtaṃ sammappaññāya passato
cittaṃ virajjati, vimuccati anupādāya āsavehi. Vedanā aniccaṃ, yadaniccaṃ taṃ dukkhaṃ, yaṃ
dukkhaṃ tadanattā. Yadanattā taṃ "netaṃ mama nesohamasmi na me so attā"ti. Evametaṃ
yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evametaṃ yathābhūtaṃ
Sammappaññāya passato cittaṃ virajjati. Vimuccati anupādāya āsavehi.

Saññā aniccā, yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā. Yadanattā taṃ "netaṃ mama
nesohamasmi na meso attā"ti. Evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.
Evametaṃ yathābhūtaṃ sammappaññāya passato cittaṃ virajjati. Vimuccati anupādāya
āsavehi.

Saṃkhārā aniccā, yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā. Yadanattā taṃ "netaṃ
mama nesohamasmi na me so attā"ti. Evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.
Evametaṃ yathābhūtaṃ sammappaññāya passato cittaṃ virajjati. Vimuccati anupādāya
āsavehi.

Viññāṇaṃ aniccaṃ, yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā. Yadanattā taṃ "netaṃ
mama nesohamasmi na me so attā"ti. Evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.
Evametaṃ yathābhūtaṃ sammappaññāya passato cittaṃ virajjati. Vimuccati anupādāya
āsavehi.

Rūpadhātuyā ce bhikkhave bhikkhuno cittaṃ cirattaṃ vimuttaṃ hoti anupādāya āsavehi,
vedanādhātuyā ce bhikkhave bhikkhuno cittaṃ caīrattaṃ vimuttaṃ hoti anupādāya āsavehi,
saññādhātuyā ce bhikkhave bhikkhuno cittaṃ saṃkhāradhātuyā ce bhikkhave bhikkhuno
viññāṇadhātuyā ce bhikkhave bhikkhuno cittaṃ cirattaṃ vimuttaṃ hoti anupādāya āsavehi,
vimuttattā ṭhitaṃ, ṭhitattā santusitaṃ, santusitattā na paritassati, aparitassaṃ paccattaṃ yeva
parinibbāyati, "khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyā"ti
pajānātīti.

[BJT Page 082] [\x 82/]
1. 1. 5. 4
Dutiya aniccatā suttaṃ

46. Sāvatthiyaṃ

Rūpaṃ bhikkhave aniccaṃ yadaniccaṃ taṃ dukkhaṃ yaṃ dukkhaṃ tadanattā yadanattā taṃ
"netaṃ mama, neso'hamasmi, na me so attā"taī. Evametaṃ yathābhūtaṃ sammappaññāya
daṭṭhabbaṃ. Evametaṃ yathābhūtaṃ sammappañañāya passato pubbantānudiṭṭhiyo na
honti, pubbantānudiṭṭhīnaṃ asati aparantānudiṭṭhiyo na honti, aparantānudiṭṭhīnaṃ asati
thāmasā parāmāso na hoti, thāmasā parāmāse asati rūpasmiṃ vedanāya saññāya saṅkhāresu
viññāṇasmiṃ cittaṃ virajjati, vimuccati anupādāya āsavehi, vimuttattā ṭhitaṃ, ṭhitattā
santusitaṃ, santusitattā na paritassati, aparitassaṃ paccattaṃyeva parinibbāyati. "Khiṇā jāti
vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyā"ti pajānātīti. Vedanā aniccā
yadaniccaṃ yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā. Yadanattā taṃ "netaṃ mama
neso'hamasmi na me so attā"ti. Evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.
Pubbantānudiṭṭhitaṃ asati aparantānudiṭṭhiyo na honti, aparantānudiṭṭhinaṃ asati.
Thāmasā parāmāso na hoti, thāmasā parāmāse asati rūpasmiṃ vedanāya saññāya saṃkhāresu
viññāṇasmiṃ cittaṃ virajjati, vimuccati anupādāya āsavehi, vimuttattā ṭhitaṃ, ṭhitattā
santusitaṃ, santusitattā na paritassati, aparitassaṃ paccattaṃyeva parinibbāyati. "Khīṇā jāti
vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyā"ti. Pajānātīti.

Vedanā bhikkhave aniccā yadaniccaṃ taṃ dukkhaṃ yaṃ dukkhaṃ tadanattā yadanattā taṃ
"netaṃ mama, neso'hamasmi, na me so attā"ti. Evametaṃ yathābhūtaṃ sammappaññāya
daṭṭhabbaṃ. Evametaṃ yathābhūtaṃ sammappaññāya passato pubbantānudiṭṭhiyo na honti,
pubbantānudiṭṭhīnaṃ asati aparantānudiṭṭhiyo na honti, aparantānudiṭṭhinaṃ asati.
Thāmasā parāmāso na hoti, thāmasā parāmāse asati rūpasmiṃ vedanāya saññāya saṃkhāresu
viññāṇasmiṃ cittaṃ virajjati, vimuccati anupādāya āsavehi, vimuttattā ṭhitaṃ, ṭhitattā
santusitaṃ, santusitattā na paritassati, aparitassaṃ paccattaṃyeva parinibbāyati. "Khīṇā jāti
vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyā"ti. Pajānātīti.

Saññā bhikkhave aniccā yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā. Yadanattā taṃ
"netaṃ mama neso'hamasmi na me so attā"ti. Evametaṃ yathābhūtaṃ sammappaññāya
daṭṭhabbaṃ. Evametaṃ yathābhūtaṃ sammappaññāya passato pubbantānudiṭṭhiyo na honti,
pubbantānudiṭṭhīnaṃ asati aparantānudiṭṭhiyo na honti, aparantānudiṭṭhinaṃ asati.
Thāmasā parāmāso na hoti, thāmasā parāmāse asati rūpasmiṃ vedanāya saññāya saṃkhāresu
viññāṇasmiṃ cittaṃ virajjati, vimuccati anupādāya āsavehi, vimuttattā ṭhitaṃ, ṭhitattā
santusitaṃ, santusitattā na paritassati, aparitassaṃ paccattaṃyeva parinibbāyati. "Khīṇā jāti
vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyā"ti. Pajānātīti.

Saṅkhārā bhikkhave aniccā yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā. Yadanattā taṃ
"netaṃ mama neso'hamasmi na me so attā"ti. Evametaṃ yathābhūtaṃ sammappaññāya
daṭṭhabbaṃ. Evametaṃ yathābhūtaṃ sammappaññāya passato pubbantānudiṭṭhiyo na honti,
pubbantānudiṭṭhīnaṃ asati [PTS Page 046] [\q 46/] aparantānudiṭṭhiyo na honti,
aparantānudiṭṭhinaṃ asati. Thāmasā parāmāso na hoti, thāmasā parāmāse asati rūpasmiṃ
vedanāya saññāya saṃkhāresu viññāṇasmiṃ cittaṃ virajjati, vimuccati anupādāya āsavehi,
vimuttattā ṭhitaṃ, ṭhitattā santusitaṃ, santusitattā na paritassati, aparitassaṃ paccattaṃyeva
parinibbāyati. "Khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyā"ti.
Pajānātīti.

Viññāṇaṃ bhikkhave aniccaṃ,yadaniccaṃ taṃ dukkhaṃ yaṃ dukkhaṃ tadanattā yadanattā taṃ
"netaṃ mama neso 'hamasmi na meso attā"ti evametaṃ yathābhūtaṃ sammappaññāya
daṭṭhabbaṃ, evametaṃ yathābhūtaṃ sammappaññāya passato pubbantānudiṭṭhiyo na honti,
pubbantānudiṭṭhīnaṃ asati aparantānudiṭṭhiyo na honti, aparantānudiṭṭhinaṃ asati
thāmasā parāmāso na hoti, thāmasā parāmāse asati rūpasmiṃ vedanāya saññāya saṅkhāresu
viññāṇasmiṃ cittaṃ virajjati, vimuccati anupādāya āsavehi, vimuttattā ṭhitaṃ, ṭhitattā
santusitaṃ, santusitattā na paritassati,aparitassaṃ paccattaṃyeva parinibbāyati."Khīṇā jāti
vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyā"ti pajānātīti.

1. 1. 5. 5 Samanupassanā suttaṃ

47. Sāvatthiyaṃ:
Ye hi keci bhikkhave, samaṇāvā brahmaṇā vā anekavihitaṃ attānaṃ samanupassamānā
samanupassanti, sabbe te pañcupādānakkhandhe samanupassanti, etesaṃ vā aññataraṃ.

Katame pañca:

Idha bhikkhave, assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido
ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido
sappurisadhamme avinīto, rūpaṃ attato samanupassati rūpavantaṃ vā attānaṃ attati vā
rūpaṃ, rūpasmiṃ vā attānaṃ,

Idha bhikkhave, assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido
ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido
sappurisadhamme avinīto,vedanaṃ attato samanupassati vedanāvantaṃ vā attānaṃ attati vā
vedanaṃ,vedanasmiṃ vā attānaṃ,

Idha bhikkhave, assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido
ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido
sappurisadhamme avinīto, saññaṃ attato samanupassati saññāvantaṃ vā attānaṃ attani vā
saññaṃ saññasmiṃ vā attānaṃ.

Idha bhikkhave, assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido
ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido
sappurisadhamme avinīto, saṅkhāre attato samanupassati saṅkharāvantaṃ vā attānaṃ attati
vā saṅkhāraṃ,saṅkhārasmiṃ vā attānaṃ,

Idha bhikkhave, assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido
ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido
sappurisadhamme avinīto, viññāṇaṃ attato samanupassati viññāṇavantaṃ vā attānaṃ attati
vā viññāṇaṃ viññāṇasmiṃ vā attānaṃ.

[BJT Page 084] [\x 84/]

Iti ayañceva samanupassanā asmīti cassa avigataṃ hoti. Asmīti kho pana bhikkhave avigate,
pañcannaṃ indriyānaṃ avakkanti hoti: cakkhunadriyassa sotindriyassa ghānindriyassa
jivhindriyassa kāyindriyassa. Atthi bhikkhave mano atthi dhammā, atthi avijjādhātu
avijjāsamphassajena bhikkhave, vedayitena phuṭṭhassa assutavato puthujjanassa
asmīti'pissa hoti, ayamahamasmīti'pissa hoti bhavissanti pi'ssa hoti, rūpī bhavissanti'pissa
hoti, arūpī bhavissanti'pissa hoti. Saññī bhavissanti'pissa hoti, asañañī bhavissanti'pissa
hoti. Nevasaññīnāsañañī bhavissanti'pissa hoti.

[PTS Page 047] [\q 47/] tiṭṭhanti kho pana bhikkhave, tattheva pañcindriyāni, athettha
sutavato ariyasāvakassa avijjā pahīyati, vijjā uppajjati, tassa avijjāvirāgā vijjuppādā
asmīti'pissa na hoti. Ayamahamasmiti'pissa na hoti, bhavissanti'pissa na hoti, na
bhavissanti'pissa na hoti, saññī bhavissanti'pissa na hoti, asaññī bhavissanti'pissa na hoti,
nevasaññīnāsaññi bhavissanti' pissa na hotīti.

1. 1. 5. 6
Khandha suttaṃ

48. Sāvatthiyaṃ
Pañca ca bhikkhave, khandhe desissāmi, pañcupādānakkhandhe ca: taṃ suṇātha sādhukaṃ
manasi karotha bhāsissāmīti evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ: bhagavā
etadavoca.

Katame ca bhikkhave, pañcakkhandhā: yaṃ kiñci bhikkhave, rūpaṃ
atītānāgatapaccuppannaṃ ajjhattaṃ vā khahiddhā vā, oḷārikaṃ vā sukhumaṃ vā, hīnaṃ vā
paṇītaṃ vā, yaṃ dūre santike vā, ayaṃ vuccati rūpakkhandho.

Yā kāci vedanā atītānāgatapaccuppannā, ajjhattaṃ vā khahiddhā vā,oḷārikaṃ vā sukhumaṃ
vā, hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā, ayaṃ vuccati vedanakkhandho.

Yā kāci saññā atītānāgatapaccuppannā, ajjhattaṃ vā khahiddhā vā, oḷārikaṃ vā sukhumaṃ
vā, hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā, ayaṃ vuccati saññākkhandho.

Ye keci saṃkhārā atītānāgatapaccuppannā, ajjhattaṃ vā khahiddhā vā, oḷārikaṃ vā
sukhumaṃ vā, hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā, ayaṃ vuccati saṅkhārakkhandho.

Yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ, ajjhattaṃ vā khahiddhā vā,oḷārikaṃ vā
sukhumaṃ vā, hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā, ayaṃ vuccati viññāṇakkhandho.
Ime vuccanti bhikkhave, pañcakkhandhā.

Katame ca bhikkhave, pañcakkhandhā: yaṃ kiñci bhikkhave, rūpaṃ
atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā, oḷārikaṃ vā sukhumaṃ vā, hīnaṃ vā
paṇītaṃ vā, yaṃ dūre santike vā, sāsavaṃ upādānīyaṃ, ayaṃ vuccati rūpūpādānakkhandho.

[BJT Page 086] [\x 86/]

Yā kāci vedanā atītānāgatapaccuppannā, ajjhattaṃ vā khahiddhā vā, oḷārikaṃ vā sukhumaṃ
vā, hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā, sāsavaṃ upādāniyaṃ, ayaṃ vuccati
vedanūpādānakkhadho.

Yā kāci saññā atītānāgatapaccuppannā, ajjhattaṃ vā khahiddhā vā, oḷārikaṃ vā sukhumaṃ
vā, hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā, sāsavaṃ upādāniyaṃ ayaṃ vuccati
saññūpādānakkhadho.

Ye keci saṃkhārā atītānāgatapaccuppannā, ajjhattaṃ vā khahiddhā vā, oḷārikaṃ vā
sukhumaṃ vā, hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā, sāsavaṃ upādāniyaṃ ayaṃ vuccati
saṅkhārūpādānakkhandho.

[PTS Page 048] [\q 48/] yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ, ajjhattaṃ vā
khahiddhā vā, oḷārikaṃ vā sukhumaṃ vā, hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā,
sāsavaṃ upādāniyaṃ ayaṃ vuccati viññāṇūpādānakkhandho.

Ime vuccanti bhikkhave, pañcupādānakkhandhāti.

1. 1. 5. 7
Paṭhamasoṇa suttaṃ

49. Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe.
Atha kho soṇo gahapatiputto yena bhagavā tenupasaṃkami upasaṃkamitvā bhagavantaṃ
abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho soṇaṃ gahapatiputtaṃ bhagavā
etadavoca:

Ye hi keci soṇa, samaṇā vā brāhmaṇā vā aniccena rūpena dukkhena vipariṇāmadhammena
seyyohamasmīti vā samanupassanti, sadisohamasmīti vā samanupassanti, hīnohamasmīti
vā samanupassanti, kimaññatra yathābhutassa adassanā. Aniccāya vedanāya dukkhāya
vipariṇāmadhammāya seyyohamasmīti vā samanupassanti, sadiso 'hamasmīti vā
samanupassanti, hino'hamasmīti vā samanupassanti. Kimaññatra yathābhūtassa adassanā.
Aniccāya saññāya dukkhāya vipariṇāmadhammāya seyyāhamasmīti vā samanupassanti
sadiso 'hamasmīti vā samanupassanti, hino' hamasmīti vā samanupassanti, kimaññatra
yathābhutassa adassanā. Aniccehi saṃkhārehi dukkhehi vipariṇāmadhammehi
seyyāhamasmīti vā samanupassanti sadiso 'hamasmīti vā samanupassanti, hino' hamasmīti
vā samanupassanti, kimaññatra yathābhutassa adassanā. Aniccena viññāṇena dukkhena
vipariṇāmadhammena seyyo'hamasmīti vā samanupassanti sadiso' hamasmīti vā
samanupassanti, hīno' hamasmīti vā samanupassanti, kimaññatra yathābhutassa adassanā.

Ye ca kho kecī soṇa, samaṇā vā brāhmaṇā vā aniccena rūpena dukkhena
vipariṇāmadhammena seyyo' hamasmīti'pi na samanu passanti, sadiso'hamasmīti'pi na
samanupassanti, [PTS Page 049] [\q 49/] hīno'hamasmīti'pi na samanupassanti,
kimaññatra yathābhutassa dassanā, aniccāya vedanāya dukkhāya vipariṇāmadhammāya
seyyo'hamasmīti'pi na samanupassanti. Sadiso'hamasmīti'pi na samanupassanti,
seyyo'hamasmīti'pi samanupassanti, hīno'hamasmīti'pi samanupassanti. Kimaññatra
yathābhutassa dassanā.

Ye ca kho kecī soṇa, samaṇā vā brāhmaṇā vā aniccena rūpena dukkhena
vipariṇāmadhammena seyyo' hamasmīti'pi na samanu passanti, sadiso'hamasmīti'pi na
samanupassanti, hīno'hamasmīti'pi na samanupassanti, kimaññatra yathābhutassa dassanā,
aniccāya saññāya dukkhāya vipariṇāmadhammāya seyyo'hamasmīti'pi na samanupassanti.
Sadiso'hamasmīti'pi na samanupassanti, seyyo'hamasmīti'pi samanupassanti,
hīno'hamasmīti'pi samanupassanti. Kimaññatra yathābhutassa dassanā.

Ye ca kho kecī soṇa, samaṇā vā brāhmaṇā vā aniccena rūpena dukkhena
vipariṇāmadhammena seyyo' hamasmīti'pi na samanu passanti, sadiso'hamasmīti'pi na
samanupassanti, hīno'hamasmīti'pi na samanupassanti, kimaññatra yathābhutassa dassanā,
aniccāya saṃkhārā dukkhāya vipariṇāmadhammāya seyyo'hamasmīti'pi na samanupassanti.
Sadiso'hamasmīti'pi na samanupassanti, seyyo'hamasmīti'pi samanupassanti,
hīno'hamasmīti'pi samanupassanti. Kimaññatra yathābhutassa dassanā.

Ye ca kho kecī soṇa, samaṇā vā brāhmaṇā vā aniccena rūpena dukkhena
vipariṇāmadhammena seyyo' hamasmīti'pi na samanu passanti, sadiso'hamasmīti'pi na
samanupassanti, hīno'hamasmīti'pi na samanupassanti, kimaññatra yathābhutassa dassanā,
aniccena viññāṇena dukkhena vipariṇāmadhammena seyyo'hamasmīti'pi na
samanupassanti. Sadiso'hamasmīti'pi na samanupassanti, seyyo'hamasmīti'pi
samanupassanti, hīno'hamasmīti'pi samanupassanti. Kimaññatra yathābhutassa dassanā.

Taṃ kimmaññasi soṇa, rūpaṃ niccaṃ vā aniccaṃ cāti?
Aniccaṃ bhante,
Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vā'ti?
Dukkhaṃ bhantena,

[BJT Page 088] [\x 88/]

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ
Etaṃ mama, eso'hamasmi, eso me attā'ti?

No hetaṃ bhante,

Vedanā niccā vā aniccā vāti?

Aniccā bhante,

Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ etaṃ mama,
eso'hamasmi, eso me attāti?

No heṃ bhante.

Saññā niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante.

Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ etaṃ mama,
eso'hamasmi, eso me attā'ti?

No hetaṃ bhante,

Saṃkhārā niccā vā aniccā vāti?

Aniccā bhante,
Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ etaṃ mama,
eso'hamasmi, eso me attāti?

No heṃ bhante.

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante.

Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ. Etaṃ mama,
eso'hamasmi, eso me attāti?

No hetaṃ bhante.

Tasmātiha soṇa, yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā,
oḷārikaṃ vā sukhumaṃ vā, hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā, sabbaṃ rūpaṃ netaṃ
mama, neso'hamasmi, na me so attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.

Yā kāci vedanā atītānāgatapaccuppannā ajjhattaṃ vā bahiddhā vā, oḷārikaṃ vā sukhumaṃ
vā, hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā, sabbaṃ vedanaṃ "netaṃ mama neso'hamasmi,
na meso attā"ti. Evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.

Yā kāci saññā atītānāgatapaccuppannā ajjhattaṃ vā bahiddhā vā, oḷārikaṃ vā sukhumaṃ vā,
hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā, sabbaṃ saññaṃ "netaṃ mama neso'hamasmi, na
meso attā"ti. Evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.

Yā keci saṃkhārā atītānāgatapaccuppannā ajjhattaṃ vā bahiddhā vā, oḷārikaṃ vā sukhumaṃ
vā, hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā, sabbaṃ saṅkhāraṃ "netaṃ mama
neso'hamasmi, na meso attā"ti. Evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.

Yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ [PTS Page 050] [\q 50/] ajjhattaṃ vā
bahiddhā vā, oḷārikaṃ vā sukhumaṃ vā, hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā, sabbaṃ
viññāṇaṃ "netaṃ mama neso'hamasmi, na me so attā"ti. Eyametaṃ yathābhūtaṃ
sammappaññāya daṭṭhabbaṃ.

Evaṃ passaṃ soṇa, sutavā ariyasāvako rūpasmi'mpi nibbindati, vedanāya'pi nibbindati.
Saññāya'pi nibbindati, saṃkhāresu'pi nibbindati viññāṇasmi'mpi nibbindati. Nibbindaṃ
virajjati, cirāgā vimuccati, vimuttasmīṃ vimuttamiti ñāṇaṃ hoti. "Khīṇā jāti vusitaṃ
brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyā"ti. Pajānātīti.

[BJT Page 090] [\x 90/]
1. 1. 5. 8
Dutiya soṇa suttaṃ

50.
Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Atha
kho soṇo gahapatiputto yena bhagavā tenupasaṃkami upasaṃkamitvā bhagavantaṃ
abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho soṇaṃ gahapatiputtaṃ bhagavā
etadavoca:

Ye keci soṇa, samaṇā vā brāhmaṇā vā rūpaṃ nappajānanti rūpasamudayaṃ nappajānanti
rūpanirodhaṃ nappajānanti rūpanirodhagāminiṃ paṭipadaṃ nappajānanti, na me te soṇa,
samaṇā vā brāhmaṇā vā samaṇesu vāsamaṇasammatā brāhmaṇesu vā
brāhmaṇasammatā,na ca pana te āyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva
dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti.

Ye keci soṇa, samaṇā vā brāhmaṇā vā vedanaṃ nappajānanti vedanāsamudayaṃ
nappajānanti vedanānirodhaṃ nappajānanti vedanānirodhagāminiṃ paṭipadaṃ nappajānanti,
na me te soṇa, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā
brāhmaṇasammatā. Na ca pana te āyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā
diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti.

Ye keci soṇa, samaṇā vā brāhmaṇā vā saññaṃ nappajānanti saññāsamudayaṃ nappajānanti
saññānirodhaṃ nappajānanti saññānirodhagāminiṃ paṭipadaṃ nappajānanti, na me te soṇa,
samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā
brāhmaṇasammatā. Na ca pana te āyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā
diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti.

Ye keci soṇa, samaṇā vā brāhmaṇā vā saṅkhāre nappajānanti saṅkhāra samudayaṃ
nappajānanti saṅkhāranirodhaṃ nappajānanti saṅkhāranirodhagāminiṃ paṭipadaṃ
nappajānanti, na me te soṇa, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā
brāhmaṇesu vā brāhmaṇasammatā. Na ca pana te āyasmanto sāmaññatthaṃ vā
brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti.

Ye keci soṇa, samaṇā vā brāhmaṇā vā viññāṇaṃ nappajānanti, viññāṇasamudayaṃ
nappajānanti, viññāṇanirodhaṃ nappajānanti, viññāṇanirodhagāminiṃ paṭipadaṃ
nappajānanti, na mete soṇa, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā
brāhmaṇesu vā brāhmaṇasammatā, na ca pana te āyasmanto sāmaññatthaṃ vā
brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti.

Ye ca kho keci soṇa, samaṇā vā brahmaṇā vā rūpaṃ pajānanti rūpasamudayaṃ pajānanti
rūpanirodhaṃ pajānanti rūpanirodhāgāminiṃ paṭipadaṃ pajānanti, te kho soṇa, samaṇā vā
brāhmaṇā vā samaṇesu ceva samaṇasammatā brāhmaṇesu ceva brāhmaṇasammatā. Te ca
panāyasmanto sāmaññatthañecava brahmaññatthaṃ ca diṭṭheva dhamme sayaṃ abhiññā
sacchikatvā upasampajja viharanti.

Ye ca kho keci soṇa, samaṇā vā brāhmaṇā vā vedanaṃ pajānanti vedanāsamudayaṃ
pajānanti vedanānirodhaṃ pajānanti vedanānirodhagāminiṃ paṭipadaṃ pajānanti, te kho me
soṇa,samaṇā vā brāhmaṇa vā samaṇesu ceva samaṇasammatā brāhmaṇesu ceva
brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthañceva brahmaññatthaṃ ca diṭṭheva
dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti.

Ye ca kho keci soṇa, samaṇā vā brāhmaṇā vā saññaṃ pajānanti saññāsamudayaṃ pajānanti
saññānirodhaṃ pajānanti saññānirodhagāminiṃ paṭipadaṃ pajānanti, te kho me soṇa,
samaṇā vā brāhmaṇa vā samaṇesu ceva samaṇasammatā brāhmaṇesu ceva
brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthañceva brahmaññatthaṃ ca diṭṭheva
dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti.

Ye ca kho keci soṇa, samaṇā vā brāhmaṇā vā saṅkhāre [PTS Page 051] [\q 51/]
pajānanti saṅkhārasamudayaṃ pajānanti saṅkhāranirodhaṃ pajānanti
saṅkhāranirodhagāminiṃ paṭipadaṃ pajānanti, te kho me soṇa, samaṇā vā brāhmaṇā vā
samaṇesu ceva samaṇasammatā brāhmaṇesu ceva brāhmaṇasammatā. Te ca panāyasmanto
sāmaññatthañceva brahmaññatthaṃ ca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā
upasampajja viharanti.

Ye ca kho keci soṇa, samaṇā vā brāhmaṇā vā viññāṇaṃ pajānanti viññāṇasamudayaṃ
pajānanti viññāṇanirodhaṃ pajānanti viññāṇanirodhagāminiṃ paṭipadaṃ pajānanti, te kho
me soṇa,samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā brāhmaṇesu ceva
brāhmaṇasammatā, te ca panāyasmanetā sāmaññatthañceva brahmaññatthaṃ ca diṭṭheva
dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantīti.

1. 1. 5. 9
Paṭhama nandikkhaya suttaṃ

51. Sāvatthiyaṃ
Aniccaññeva bhikkhave, bhikkhu rūpaṃ aniccanti passati. Sāssa hoti sammādiṭṭhi,
sammāpassaṃ nibbindati. Nandikkhayā rāgakkhayo, rāgakkhayā nandikkhayo.
Nandirāgakkhayā. Nandirāgakkhayā cittaṃ vimuttaṃ suvimuttanti vuccati.

Aniccaññeva bhikkhave, bhikkhu vedanaṃ aniccāti passati, sāssa hoti sammādiṭṭhi, sammā
passaṃ nibbindati, nandikkhayā rāgakkhayo, rāgakkhayā nandikkhayo, nandirāgakkhayā
cittaṃ vimuttaṃ suvimuttanti vuccati.

Aniccaññeva bhikkhave, bhikkhu saññaṃ aniccāti passati, sāssa hoti sammādiṭṭhi, sammā
passaṃ nibbindati, nandikkhayā rāgakkhayo, rāgakkhayā nandikkhayo, nandirāgakkhayā
cittaṃ vimuttaṃ suvimuttanti vuccati.

Aniccaññeva bhikkhave, bhikkhu saṃkhāre aniccāti passati, sāssa hoti sammādiṭṭhi, sammā
passaṃ nibbindati, nandikkhayā rāgakkhayo, rāgakkhayā nandikkhayo, nandirāgakkhayā
cittaṃ vimuttaṃ suvimuttanti vuccati.

Aniccaññeva bhikkhave, bhikkhu viññāṇaṃ aniccanti passati. Sāssa hoti sammādiṭṭhi,
sammā passaṃ nibbindati, nandikkhayā rāgakkhayo, rāgakkhayā nandikkhayo,
nandirāgakkhayā cittaṃ vimuttaṃ suvimuttanti vuccatīti.

[BJT Page 092] [\x 92/]
1. 1. 5. 10
Dutiya nandikkhaya suttaṃ

52. Sāvatthitayaṃ
[PTS Page 052] [\q 52/] rūpaṃ bhikkhave. Yoniso manasi karotha, rūpāniccatañca
yathābhūtaṃ samanupassatha, rūpaṃ bhikkhave, bhikkhu yoniso manasikaronto
rūpāniccatañca yathābhūtaṃ samanupassanto rūpasmiṃ nibbindati. Nandikkhayā rāgakkhayo,
rāgakkhayā nandikkhayo, nandirāgakkhayā cittaṃ vimuttaṃ sucimuttanti vuccati.

Vedanaṃ bhikkhave, yoniso manasikarotha, vedanāniccatañca yathābhūtaṃ samanupassatha.
Vedanaṃ bhikkhave bhikkhu yoniso manasikaronto vedanāniccatañca yathābhūtaṃ
samanupassanto vedanasmiṃ nibbindati. Nandikkhayā rāgakkhayo, rāgakkhayā
nandikkhayo, nandirāgakkhayā cittaṃ vimuttaṃ sucimuttanti vuccati.

Saññaṃ bhikkhave, yoniso manasikarotha, saññāniccatañca yathābhūtaṃ samanupassatha.
Saññaṃ bhikkhave bhikkhu yoniso manasikaronto saññāniccatañca yathābhūtaṃ
samanupassanto saññasmiṃ nibbindati. Nandikkhayā rāgakkhayo, rāgakkhayā nandikkhayo,
nandirāgakkhayā cittaṃ vimuttaṃ sucimuttanti vuccati.

Saṃkhāre bhikkhave, yoniso manasikarotha, saṅkhāraniccatañca yathābhūtaṃ
samanupassatha. Saṅkhāraṃ bhikkhave bhikkhu yoniso manasikaronto saṅkhāraniccatañca
yathābhūtaṃ samanupassanto saṅkhārasmiṃ nibbindati. Nandikkhayā rāgakkhayo,
rāgakkhayā nandikkhayo, nandirāgakkhayā cittaṃ vimuttaṃ sucimuttanti vuccati.

Viññāṇaṃ bhikkhave, yoniso manasikarotha, viññāṇāniccatañca yathābhūtaṃ
samanupassatha. Viññāṇaṃ bhikkhave bhikkhu yoniso manasikaronto viññāṇāniccatañca
yathābhūtaṃ samanupassanto viññāṇasmiṃ nibbindati. Nandikkhayā rāgakkhayo,
rāgakkhayā nandikkhayo, nandirāgakkhayā cittaṃ vimuttaṃ sucimuttanti vuccatīti.

Attadīpavaggo pañcamo

Tassuddānaṃ:

Attadīpā paṭipadā - dve ca honti aniccatā
Samanupassanā khandhā dve soṇā dve nandikkhayena cāti.

Mulapaṇṇāsakaṃ samattaṃ

Tassa mūlapaṇṇāsakassa vagguddānaṃ:

[PTS Page 053] [\q 53/] nakulapitā anicco ca - bhāro na tumhākena ca attadīpena
paññāsaṃ - paṭhamaṃ tena vuccatīti.

[BJT Page 094] [\x 94/]

2. Majjhimapaṇṇāsako
1. Upayavaggo
1. 2. 1. 1
Upaya suttaṃ

53. Sāvatthiyaṃ:
Upayo bhikkhave, avimutto, anupayo vimutto, rūpūpayaṃ vā bhikkhave, viññāṇaṃ
tiṭṭhamānaṃ tiṭṭheyya, rūpārammaṇaṃ rūpappatiṭṭhaṃ nandūpasecanaṃ vuddhiṃ virūḷahiṃ
vepullaṃ āpajjeyya,


Upayo bhikkhave, avimutto, anupayo vimutto, vedanūpayaṃ vā bhikkhave, viññāṇaṃ
tiṭṭhamānaṃ tiṭṭheyya, vedanārammaṇaṃ vedanappatiṭṭhaṃ nandūpasecanaṃ vuddhiṃ
virūḷahiṃ vepullaṃ

Upayo bhikkhave, avimutto, anupayo vimutto, saññūpayaṃ vā bhikkhave, viññāṇaṃ
tiṭṭhamānaṃ tiṭṭheyya, saññārammaṇaṃ saññappatiṭṭhaṃ nandūpasecanaṃ vuddhiṃ
virūḷahiṃ vepullaṃ āpajjeyya,

Upayo bhikkhave, avimutto, anupayo vimutto, saṃkhārūpayaṃ vā bhikkhave viññāṇaṃ
tiṭṭhamānaṃ tiṭṭheyya saṃkhārārammaṇaṃ saṃkhārappatiṭṭhaṃ nandūpasecanaṃ vuddhiṃ
virūḷahiṃ vepullaṃ āpajjeyya.

Yo bhikkhave evaṃ vadeyya: ahamaññatra rūpā aññatra vedanāya aññatra saññāya aññatra
saṃkhārehi viññāṇassa āgatiṃ vā gatiṃ vā cutiṃ vā uppattiṃ vā vuddhiṃ vā virūḷhiṃ vā
vepullaṃ vā paññāpessāmīti netaṃ ṭhānaṃ vijjati.

Rūpadhātuyā ce bhikkhave, bhikkhuno rāgo pahīno hoti, rāgassa pahānā
vocchijjatārammaṇaṃ, patiṭṭhā viññāṇassa na hoti, vedanādhātuyā ce bhikkhave bhikkhuno
rāgo pahīno hoti, rāgassa pahānā vocchijjatārammaṇaṃ, patiṭṭhā viññāṇassa na hoti,
saññādhātuyā ce bhikkhave bhikkhuno rāgo pahīno hoti, rāgassa pahānā
vocchijjatārammaṇaṃ, patiṭṭhā viññāṇassa na hoti, saṃkhāradhātuyā ce bhikkhave
bhikkhuno rāgassa pahino hoti. Rāgassa pahānā vocchijjatārammaṇaṃ patiṭṭhā viññāṇassa
na hoti. Viññāṇadhātuyā ce bhikkhave, bhikkhunā rāgo pahīno hoti. Rāgassa pahānā
vocchijjatārammaṇaṃ, patiṭṭhā viññāṇassa na hoti, tadappatiṭṭaṭhitaṃ viññāṇaṃ avirūḷhaṃ
anabhi saṅkhacca [PTS Page 054] [\q 54/] vimuttaṃ, vimuttattā ṭhitaṃ ṭhitattā
santusitaṃ, santusitattā na paritassati aparitassaṃ paccattaṃ yeva parinibbāyati. 'Khīṇā jāti,
vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā'ti pajānātīti.

1. 2. 1. 2
Khīja suttaṃ

52. Sāvatthiyaṃ:

Pañcamāni bhikkhave khījajātāni, katamāni pañca: mūla bījaṃ khandhakhījaṃ eḷubījaṃ
aggabījaṃ bījabījañceva pañcamaṃ. Imāni cassu bhikkhave pañca khīja jātāni akhaṇḍāni
apūtikāni avātātapahatāni sārādāyīni sukhasayitāni paṭhavī ca nāssa āpo ca nāssa api nu
imāni bhikkhave pañca khījajātāni vuddhiṃ virūḷhiṃ vepullaṃ āpajjeyyanti.

[BJT Page 096] [\x 96/]

No hetaṃ bhante.

Imāni cassu bhikkhave pañca bījajātāni khaṇḍāti pūtikāni vātātapahatāni asārādāyīni na
sukhasayitāni paṭhavi ca assa, āpo ca assa, api nu imāni bhikkhave pañca bījajātāni
vuddhiṃ virūḷhiṃ vepullaṃ āpajjeyyunti?

No hetaṃ bhante,

Imāni cassu bhikkhave pañca bījajātāni akhaṇḍāni apūtikāni sārādāyīni sukhasayitāni
paṭhavi ca assa, āpo ca assa, api nu imāni bhikkhave pañca bijajātāni vuddhiṃ virūḷhiṃ
vepullaṃ āpajjeyyunti?

Evaṃ bhante,

Seyyathāpi bhikkhave paṭhavidhātu evaṃ catasso viññāṇaṭṭhitiyo daṭṭhabbā seyyathāpi
bhikkhave āpodhātu evaṃ nandirāgo daṭṭhabbo. Seyyathāpi bhikkhave pañca bijajātāni evaṃ
viññāṇaṃ sāhāraṃ daṭṭhabbaṃ.

Rūpūpayaṃ bhikkhave viññāṇaṃ tiṭṭhamānaṃ [PTS Page 055] [\q 55/] tiṭṭheyya.
Rūpārammaṇaṃ rūpappatiṭṭhaṃ nandupasecanaṃ vuddhiṃ virūḷhiṃ vepullaṃ āpajjeyya,
vedanūpayaṃ vā bhikkhave viññāṇaṃ tiṭṭhamānaṃ tiṭṭheyya. Vedanārammaṇaṃ
vedanappatiṭṭhaṃ nandupasecanaṃ vuddhiṃ virūḷhiṃ vepullaṃ āpajjeyya ,saññūpayaṃ vā
bhikkhave viññāṇaṃ tiṭṭhamānaṃ tiṭṭheyya. Saññārammaṇaṃ saññappatiṭṭhaṃ
nandupasecanaṃ vuddhiṃ virūḷhiṃ vepullaṃ āpajjeyya, saṅkhārūpayaṃ vā bhikkhave
viññāṇaṃ tiṭṭhamānaṃ tiṭṭheyya. Saṅkhārārammaṇaṃ saṅkhārappatiṭṭhaṃ nandupasecanaṃ
vuddhiṃ virūḷhiṃ vepullaṃ āpajjeyya,

Yo bhikkhave evaṃ vadeyya ahamaññatra rūpā aññatra vedanāya aññatra saññāya aññatra
saṃkhārehi viññāṇassa āgatiṃ vā gatiṃ vā cutiṃ vā uppattiṃ vā vuddhiṃ vā virūḷhiṃ vā
vepullaṃ vā paññāpessāmīti netaṃ ṭhānaṃ vijjati.

Rūpadhātuyā ce bhikkhave bhikkhuno rāgo pahīno hoti, rāgassa pahānā
vocchijjatārammaṇaṃ patiṭṭhā viññāṇassa na hoti. Vedanādhātuyā ce bhikkhave bhikkhuno
rāgo pahīno hoti rāgassa pahānā vocchijjatārammaṇaṃ patiṭṭhā viññāṇassa na hoti.
Saññādhātuyā ce bhikkhave bhikkhuno rāgo pahīno hoti,rāgassa pahānā
vocchijjatārammaṇaṃ patiṭṭhā viññāṇassa na hoti.Saṅkhāradhātuyā ce bhikkhave bhikkhuno
rāgo pahīno hoti,rāgassa pahānā vocchitārammaṇaṃ patiṭṭhā viññāṇassa na hoti.
Saṅkhāradhātuyā ce bhikkhave bhikkhuno rāgo pahīno hoti, rāgassa pahānā
vocchitārammaṇaṃ patiṭṭhā viññāṇassa na hoti. Viññāṇadhātuyā ce bhikkhave bhikkhuno
rāgo pahīno hoti, rāgassa pahānā vocchitārammaṇaṃ patiṭṭhā viññāṇassa na hoti.
Tadappatiṭṭhitaṃ viññāṇaṃ avirūḷhaṃ anabhisaṅkhacca vimuttaṃ vimuttattā ṭhitaṃ, ṭhitattā
santusitaṃ, santusitattā na paritassati, aparitassaṃ paccattaṃ yeva parinibbāyati, khīṇā jāti
vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti.

[BJT Page 098] [\x 98/]
1. 2. 1. 3
Udāna suttaṃ

55. Sāvatthiyaṃ:
Tatra kho bhagavā udānaṃ udānesi "no cassaṃ, no ca me siyā, na bhavissati, na me
bhavissatīti evaṃ [PTS Page 056] [\q 56/] vimuccamāno bhikkhu jindeyyorambhāgiyāni
saṃyojanānī"ti.

Evaṃ vutte aññataro bhikkhu bhagavantaṃ etadavoca: "yathākathaṃ pana bhante, no cassaṃ,
no ca me siyā, na bhavissati, na me bhavissatīti, evaṃ vimuccamāno bhikkhu
jindeyyorambhāgiyāni saṃyojanānī"ti?

Idha bhikkhu, assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido
ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido
sappurisadhamme avinīto, rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ, attani vā
rūpaṃ, rūpasmiṃ vā attānaṃ. Vedanaṃ attato samanupassati, vedanāvantaṃ vā attānaṃ, attani
vā vedanaṃ, vedanāya vā attānaṃ. Saññaṃ attato samanupassati, saññāvantaṃ vā attānaṃ,
attani vā saññaṃ, saññāya vā attānaṃ. Saṃkhāre attato samanupassati, saṃkhāravantaṃ vā
attānaṃ, attani vā saṃkhāre, saṃkhāresu vā attānaṃ. Viññāṇaṃ attato samanupassati,
viññāṇavantaṃ vā attānaṃ, attani vā viññāṇaṃ, cīññāṇasmiṃ vā attaṃnaṃ.

So aniccaṃ rūpaṃ 'aniccaṃ rūpa'nti yathābhūtaṃ nappajānāti aniccaṃ vedanā 'aniccā vedanā'ti
yathābhūtaṃ nappajānāti. Aniccaṃ saññaṃ'aniccā saññā'ti yathābhūtaṃ nappajānāti. Anicce
saṃkhāre aniccā saṃkhārā'ti yathābhūtaṃ nappajānāti. Aniccaṃ viññāṇaṃ 'aniccaṃ viññāṇa'nti
yathābhūtaṃ nappajānāti.

Dukkhaṃ rūpaṃ 'dukkhaṃ rūpa'nti yathābhūtaṃ nappajānāti. Dukkhaṃ vedanaṃ 'dukkhā
vedanā'ti yathābhūtaṃ nappajānāti. Dukkhaṃ saññaṃ 'dukkhā saññā'ti yathābhūtaṃ
nappajānāti. Dukkhe saṃkhāre 'dukkhā saṃkhārā'ti yathābhūtaṃ nappajānāti. Dukkhaṃ
viññāṇaṃ 'dukkhaṃ viññāṇanti yathābhūtaṃ nappajānāti.

Anattaṃ rūpaṃ 'anattaṃ rūpanti yathābhūtaṃ nappajānāti. Anattaṃ vedanaṃ 'anattā vedanā'ti
yathābhūtaṃ nappajānāti. Anattaṃ saññaṃ 'anattā saññā'ti yathābhūtaṃ na ppajānāti. Anatte
saṃkhāre 'anattā saṃkhārā'ti yathābhūtaṃ nappajānāti. Anattaṃ viññāṇaṃ 'anattaṃ viññāṇanti
yathābhūtaṃ nappajānāti.

Saṃkhataṃ rūpaṃ 'saṃkhataṃ rūpa'nti yathābhūtaṃ nappajānāti. Saṃkhataṃ vedanaṃ 'saṃkhatā
vedanā'ti yathābhūtaṃ nappajānāti. Saṃkhataṃ saññaṃ 'saṃkhatā saññā'ti yathābhūtaṃ
nappajānāti. Saṃkhate saṃkhāre 'saṅkhatā saṃkhārā'ti yathābhūtaṃ nappajānāti. Saṃkhataṃ
viññāṇaṃ 'saṃkhataṃ viññāṇanti yathābhūtaṃ nappajānāti.
[BJT Page 100] [\x 100/]

Rūpaṃ vibhavissatīti yathābhūtaṃ nappajānāti. Vedanā vibhavissatīti yathābhūtaṃ
nappajānāti. Saññā vibhavissatīti yathābhūtaṃ nappajānāti. Saṃkhārā vibhavissantīti
yathābhūtaṃ nappajānāti. Viññāṇaṃ vibhavissatīti yathābhūtaṃ nappajānāti.

[PTS Page 057] [\q 57/] sutvā ca kho bhikkhu, 1- ariyasāvako ariyānaṃ dassāvī
ariyadhammassa kovido ariyadhamme suvinīto sappurisānaṃ dassāvī sappurisadhammassa
kovido sappurisadhamme suvinīto na rūpaṃ attato samanupassati. Na rūpavantaṃ vā
attānaṃ, na attani vā rūpaṃ, na rūpasmiṃ vā attānaṃ, na vedanaṃ attato samanupassati, na
vedanāvantaṃ vā attānaṃ, na attani vā vedanaṃ, na vedanāya vā attānaṃ, saññā attato
samanupassati, na saññāvanantaṃ vā attānaṃ, na attani vā saññaṃ na saññāya vā attānaṃ,
saṃkhāre attato samanupassati, na saṃkhāravantaṃ vā attānaṃ, na attani vā saṃkhāre
attānaṃ, na saṃkhāresu vā attānaṃ, na viññāṇaṃ attato samanupassati, na viññāṇavantaṃ vā
attānaṃ, na attani vā viññāṇaṃ, na viññāṇasmiṃ vā attānaṃ,

So aniccaṃ rūpaṃ 'aniccaṃ rūpanti' yathābhūtaṃ pajānāti. Aniccaṃ vedanaṃ 'aniccā vedanā'ti
yathābhutaṃ pajānāti. Aniccaṃ saññaṃ 'aniccā saññāya'ti yathābhūtaṃ pajānāti. Anicce
saṃkhāre 'aniccā saṃkhārā'ti yathābhūtaṃ pajānāti.

Dukkhaṃ rūpaṃ 'dukkhaṃ rūpa'nti yathābhūtaṃ pajānāti. Dukkhaṃ vedanaṃ 'dukkhā
vedanā'ti yathābhūtaṃ pajānāti. Dukkhaṃ saññaṃ 'dukkhā saññā'ti yathābhūtaṃ pajānāti.
Dukkhe saṃkhāre 'dukkhā saṃkhārā'ti yathābhūtaṃ pajānāti. Dukkhaṃ viññāṇaṃ 'dukkhaṃ
viññāṇanti yathābhūtaṃ pajānāti.

Anattaṃ rūpaṃ anattaṃ rūpa'nti yathābhūtaṃ pajānāti. Anattaṃ vedanaṃ 'anattā vedanā'ti
yathābhūtaṃ pajānāti. Anattaṃ saññaṃ 'anattā saññā'ti yathābhūtaṃ pajānāti. Anatte saṃkhāre
anatte saṃkhāre'ti yathābhūtaṃ pajānāti. Anattaṃ viññāṇaṃ 'anattaṃ viññāṇanti yathābhūtaṃ
pajānāti.

Saṃkhataṃ rūpaṃ 'saṃkhataṃ rūpanti yathābhūtaṃ pajānāti. Saṃkhataṃ vedanaṃ saṃkhataṃ
vedananti yathābhūtaṃ pajānāti. Saṃkhataṃ saññaṃ 'saṃkhataṃ saññaṃ'ti yathābhūtaṃ
pajānāti. Saṃkhate saṃkhāre 'saṃkhatā saṃkhārā'ti yathābhūtaṃ pajānāti. Saṃkhataṃ viññāṇaṃ
'saṃkhataṃ viññāṇanti yathābhūtaṃ pajānāti.

Rūpaṃ vibhavissatīti yathābhūtaṃ pajānāti. Vedanā vibhavissatīti yathābhūtaṃ pajānāti.
Saññā vibhavissatīti yathābhūtaṃ pajānāti. Saṃkhārā vibhavissantīti yathābhūtaṃ pajānāti.
Viññāṇaṃ vibhavissatīti yathābhūtaṃ pajānāti.

So rūpassa vibhavā, vedanāya vibhavā, saññāya vibhavā, saṃkhārānaṃ vibhavā. Viññāṇassa
vibhavā evaṃ kho bhikkhu "no cassaṃ, no ca me siyā, na bhavissati, na me bhavissati, na me
bhavissatī"ti, evaṃ vimuccamāno bhikkhu jindeyyorambhāgiyāni saṃyojanānīti?

Evaṃ vimuccamāno bhante, bhikkhu jindeyyorambhāgiyāni saṃyojanānīti.

1. Bhikkhave - sīmu.

[BJT Page 102] [\x 102/]

"Kathaṃ pana bhante, jānato kathaṃ pana passato anantarā āsavānaṃ khayo hotī"ti?

Idha bhikkhu, assutavā puthujjano atasitāye ṭhāne tāsaṃ āpajjati, tāso heso bhikkhu,
assutavato puthujjanassa "no cassaṃ, no ca me siyā, na bhavissati, na me bhavissatī'ti.

Sutavā ca kho bhikkhu, ariyasāvako atasitāye ṭhāne na tāsaṃ āpajjati. Na heso bhikkhu, tāso
sutavato ariyasāvakassa no cassaṃ, no ca me siyā, na bhavissati. Na me bhavissati.

[PTS Page 058] [\q 58/]
Rūpūpayaṃ vā bhikkhu, viññāṇaṃ tiṭṭhamānaṃ tiṭṭheyya, rūpārammaṇaṃ rūpappatiṭṭhaṃ,
nandupasecanaṃ, vuddhiṃ virūḷhiṃ vepullaṃ āpajjeyya.
Vedanūpayaṃ vā bhikkhu, viññāṇaṃ tiṭṭhamānaṃ tiṭṭheyya, vedanārammaṇaṃ
vedanāppatiṭṭhaṃ, nandupasecanaṃ, vuddhiṃ virūḷhiṃ vepullaṃ āpajjeyya.
Saññupayaṃ vā bhikkhu, viññāṇaṃ tiṭṭhamānaṃ tiṭṭheyya, saññārammaṇaṃ
saññappatiṭṭhaṃ, nandupasecanaṃ, vuddhiṃ virūḷhiṃ vepullaṃ āpajjeyya.
Saṃkhārūpayaṃ vā bhikkhu, viññāṇaṃ tiṭṭhamānaṃ tiṭṭheyya, saṃkhārārammaṇaṃ
saṃkhārappatiṭṭhaṃ nandupasecanaṃ, vuddhiṃ virūḷhiṃ vepullaṃ āpajjeyya.

Yo bhikkhu, 1- evaṃ vadeyya: ahamaññatra rūpā, aññatra vedanāya, aññatra saññāya,
aññatra saṃkhārehi viññāṇassa āgatiṃ vā gatiṃ vā cutiṃ vā uppattiṃ vā vuddhiṃ vā virūḷhiṃ
vā vepullaṃ vā paññāpessāmīti netaṃ ṭhānaṃ vijjati.

Rūpadhātuyā ce bhikkhu, bhikkhuno rāgo pahīno hoti, rāgassa pahānā
vocchijjatārammaṇaṃ patiṭṭhā viññāṇassa na hoti, vedanādhātuyā ce bhikkhu, bhikkhuno
rāgo pahīno hoti. Rāgassa pahānā vocchijjatārammaṇaṃ patiṭṭhā viññāṇassa na hoti.
Saññādhātuyā ce bhikkhu, bhikkhuno rāgo pahīno hoti. Rāgassa pahānā
vocchijjatārammaṇaṃ patiṭṭhā viññāṇassa na hoti. Saṃkhārādhātuyā ce bhikkhu, bhikkhuno
rāgo pahīno hoti. Rāgassa pahānā vocchijjatārammaṇaṃ patiṭṭhā viññāṇassa na hoti,
viññāṇadhātuyā ce bhikkhu, bhikkhuno rāgo pahīno hoti. Rāgassa pahānā
vocchijjatārammaṇaṃ patiṭṭhā viññāṇassa na hoti. Tadappatiṭṭhitaṃ viññāṇaṃ avirūḷhaṃ
anabhisaṅkhacca vimuttaṃ. Vimuttattā ṭhitaṃ ṭhitattā santusitaṃ. Santusitattā na paritassati.
Aparitassaṃ paccattaṃ yeva parinibbāyati. Khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ
karaṇīyaṃ nāparaṃ itthattāyāti pajānāti. Evaṃ kho bhikkhu, jānato evaṃ passato anantarā
āsavānaṃ khāyo hotīti.

1. 2. 1. 4
Upādāna parivatta suttaṃ

56. Sāvatthiyaṃ
Pañcime bhikkhave, upādānakkhandhā, katame pañca: seyyathīdaṃ: rūpūpādānakkhandho,
[PTS Page 059] [\q 59/] vedanūpādākkhandho, saññūpādānakkhandho,
saṃkhārūpādānakkhandho, viññāṇūpādānakkhandho, yāvakīvañcāhaṃ bhikkhave, ime
pañcupādānakkhandhe catuparivattaṃ 2- yathābhūtaṃ nābbhaññāsiṃ, neva tāvāhaṃ
bhikkhave sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya
sadevamanussāya anuttaraṃ

1. So bhikkhu - sīmu
2. Catuparivaṭṭaṃ - machasaṃ.

[BJT Page 104] [\x 104/]

Sammāsambodhiṃ abhisambuddhoti paccaññāsiṃ, yato ca khohaṃ bhikkhave, ime
pañcupādānakkhandhe catuparivattaṃ yathābhūtaṃ abbhaññāsiṃ, athāhaṃ bhikkhave,
sadevake loke samārake sabrahmake sassamaṇabrāhmaṇīyā pajāya sadevamanussāya
anuttaraṃ sammāsambodhiṃ abhisambuddhoti paccaññāsiṃ.
Kathaṃ catuparivattaṃ 1-:

Rūpaṃ abbhaññāsiṃ, rūpasamudayaṃ abbhaññāsiṃ, rūpanirodhaṃ abbhaññāsiṃ,
rūpanirodhagāminiṃ paṭipadaṃ abbhaññāsiṃ, vedanaṃ abbhaññāsiṃ, vedanāsamudayaṃ
abbhaññāsiṃ, vedanānirodhaṃ abbhaññāsiṃ, vedanānirodhagāminiṃ paṭipadaṃ abbhaññāsiṃ.
Saññaṃ abbhaññāsiṃ,saññāsamudayaṃ abbhaññāsiṃ, saññānirodhaṃ abbhaññāsiṃ,
saññānirodhagāminiṃ paṭipadaṃ abbhaññāsiṃ. Saṃkhāre abbhaññāsiṃ, saṅkhārasamudayaṃ
abbhaññāsiṃ, saṃkhāranirodhaṃ abbhaññāsiṃ, saṃkhāranirodhagāminiṃ paṭipadaṃ
abbhaññāsiṃ. Viññāṇaṃ abbhaññāsiṃ, viññāṇasamudayaṃ abbhaññāsiṃ, viññāṇanirodhaṃ
abbhaññāsiṃ, viññāṇanirodhagāminiṃ paṭipadaṃ abbhaññāsiṃ.

Katamañca bhikkhave, rūpaṃ:

Cattaro ca mahābhūtā catunnañca mahābhūtānaṃ upādāya rūpaṃ. Idaṃ vuccati bhikkhave,
rūpaṃ. Āhārasamudayā rūpasamudayo, āhāranirodhā rūpanirodho, ayameva ariyo aṭṭhaṅgiko
maggo rūpanirodhagāminī paṭipadā seyyathīdaṃ: sammādiṭṭhi sammāsaṃkappo
sammāvācā sammā kammanto sammāājivo sammāvāyāmo sammāsati sammāsamādhi.

Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā evaṃ rūpaṃ abhiññāya evaṃ rūpasamudayaṃ
abhiññāya evaṃ rūpaṃ nirodhaṃ abhiññāya evaṃ rūpanirodhagāminiṃ paṭipadaṃ abhiññāya
rūpassa nibbidāya virāgāya nirodhāya paṭipannā, te supaṭipannā2, ye supaṭipannā. Te
imasmiṃ dhammavinaye gādhanti.

Ye ca kho keci bhikkhave samaṇā vā brāhmaṇā vā evaṃ rūpaṃ abhiññāya evaṃ
rūpasamudayaṃ abhiññāya evaṃ rūpaṃ nirodhaṃ abhiññāya evaṃ rūpanirodhagāminiṃ
paṭipadaṃ abhiññāya rūpassa nibbidā virāgā nirodhā anupādā vimuttā, te suvimuttā, ye
suvimuttā te kevalino, ye kevalino, vaṭṭaṃ tesaṃ natthi paññāpanāya.

Katamā ca bhikkhave, vedanā:

Chayime ca bhikkhave, [PTS Page 060] [\q 60/] vedanākāyā: cakkhusamphassajā
vedanā, sota samphassajā vedanā, ghānasamphassajā vedanā, jivhāsamphassajā vedanā,
kāyasamphassajā vedanā, manosamphassajā vedanā ayaṃ vuccati bhikkhave, vedanā.
Phassasamudayā vedanāsamudayo, phassanirodhā vedanānirodho, ayameva ariyo
aṭṭhaṅgiko maggo vedanānirodhagāmīni paṭipadā, seyyathīdaṃ: sammādiṭṭhi
sammāsaṃkappo sammāvācā sammā kammanto sammāājīvo sammāvāyāmo sammāsati
sammāsamādhi.

1. Catuparivaṭṭaṃ - machasaṃ
2. Suppaṭipannā - sīmu, machasaṃ.

[BJT Page 106] [\x 106/]

Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā evaṃ vedanaṃ abhiññāya evaṃ
vedanāsamudayaṃ abhiññāya evaṃ vedanānirodhaṃ abhiññāya evaṃ vedanānirodhagāminiṃ
paṭipadaṃ abhiññāya vedanāya nibbidāya virāgāya nirodhāya paṭipannā, te supaṭipannā.
Ye supaṭipannā, te imasmiṃ dhammavinaye gādhanti.

Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā evaṃ vedanaṃ abhiññāya evaṃ
vedanāsamudayaṃ abhiññāya evaṃ vedanānirodhaṃ abhiññāya evaṃ vedanānirodhagāminiṃ
paṭipadaṃ abhiññāya vedanāya nibbidā virāgā nirodhā anupādā vimuttā, te suvimuttā, ye
suvimuttā, te kevalino, ye kevalino, vaṭṭaṃ tesaṃ natthi paññāpanāya.

Katamā ca bhikkhave, saññā:
Chayime bhikkhave, saññākāyā: rūpasaññā saddasaññā gandhasaññā rasasaññā
phoṭṭhabbasaññā dhammasaññā, ayaṃ vuccati bhikkhave, saññā. Phassasamudayā
saññāsamudayo, phassanirodhā saññānirodho, ayameva ariyo aṭṭhaṅgiko maggo
saññānirodhagāminīpaṭipadā: seyyathidaṃ: sammādiṭṭhi sammāsaṃkappo sammāvācā
sammākammanto sammāājivo sammāvāyāmo sammāsati sammāsamādhi.

Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā evaṃ saññaṃ abhiññāya evaṃ
saññāsamudayaṃ abhiññāya evaṃ saññānirodhaṃ abhiññāya evaṃ saññānirodhagāminiṃ
paṭipadaṃ abhiññāya saññāya nibbidā virāgā nirodhā anupādā vimuttā, te suvimuttā, ye
suvimuttā, te kevalino, ye kevalino, vaṭṭaṃ tesaṃ natthi paññāpanāya.

Katame ca bhikkhave, saṃkhārā:

Chayime bhikkhave, cetanākāyā: rūpasañcetanā saddasañcetanā gandhasañcetanā
rasasañcetanā phoṭṭhabbasañcetanā dhammasañcetanā, ime vuccanti bhikkhave, saṃkhārā.
Phassasamudayā saṃkhārasamudayo, phassanirodhā saṃkhāranirodho, ayameva ariyo
aṭṭhaṅgiko maggo saṃkhāranirodhagāminī paṭipadā: seyyathīdaṃ:sammādiṭṭhi
sammāsaṃkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati
sammāsamādhi.

Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā evaṃ saṃkhāre abhiññāya evaṃ
saṃkhārāsamudayaṃ abhiññāya evaṃ saṃkhāranirodhaṃ abhiññāya evaṃ
saṃkhāranirodhagāminiṃ paṭipadaṃ abhiññāya saṃkhārāya nibbidā virāgā nirodhā anupādā
vimuttā, te suvimuttā, ye suvimuttā, te kevalino, ye kevalino, vaṭṭaṃ tesaṃ natthi
paññāpanāya.

Katamā ca bhikkhave, viññāṇaṃ:

Chayime bhikkhave, viññāṇakāyā: cakkhuviññāṇaṃ sotaviññāṇaṃ, ghānaviññāṇaṃ
jivhāviññāṇaṃ, kāyaviññāṇaṃ, manoviññāṇaṃ. Idaṃ vuccati bhikkhave, viññāṇaṃ.
Nāmarūpasamudayā viññāṇasamudayo, nāmarūpanirodhā viññāṇanirodho, ayameva ariyo
aṭṭhaṅgiko maggo viññāṇanirodhagāminī paṭipadā: seyyathīdaṃ: sammādiṭṭhi
sammāsaṃkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati
sammāsamādhi.

Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā evaṃ viññāṇaṃ abhiññāya evaṃ
viññāṇasamudayaṃ abhiññāya evaṃ viññāṇanirodhaṃ abhiññāya evaṃ
viññāṇanirodhagāminiṃ paṭipadaṃ abhiññāya viññāṇassa nibbidā [PTS Page 061] [\q 61/]
virāgāya nirodhāya paṭipannā, te supaṭipannā, ye supaṭipannā, te imasmiṃ
dhammavinaye gādhanti.

[BJT Page 108] [\x 108/]

Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā evaṃ viññāṇaṃ abhiññāya evaṃ
viññāṇasamudayaṃ abhiññāya evaṃ viññāṇanirodhaṃ abhiññāya evaṃ
viññāṇanirodhagāminiṃ paṭipadaṃ abhiññāya viññāṇassa nibbidā virāgā nirodhā anupādā
vimuttā, te suvimuttā ye suvimuttā te kevalino, ye kevalino, vaṭṭaṃ tesaṃ natthi
paññāpanāyāti.

1. 2. 1. 5
Sattaṭṭhāna suttaṃ

57. Sāvatthiyaṃ:
Sattaṭṭhānakusalo bhikkhave, bhikkhu .Tividhūpaparikkhī imasmiṃ dhammavinaye kevalī
vusitavā uttamapurisoti.

Kathañca bhikkhave, bhikkhu sattaṭṭhānakusalo hoti:

[PTS Page 062] [\q 62/] idha bhikkhave, bhikkhu rūpaṃ pajānāti, rūpasamudayaṃ
pajānāti, rūpanirodhaṃ pajānāti, rūpanirodhagāminiṃ paṭipadaṃ pajānāti, rūpassa assādaṃ
pajānāti, rūpassa ādīnavaṃ pajānāti, rūpassa nissaraṇaṃ pajānāti.

Vedanaṃ pajānāti, vedanāsamudayaṃ pajānāti, vedanānirodhaṃ pajānāti,
vedanānirodhagāminiṃ paṭipadaṃ pajānāti, vedanāya assādaṃ pajānāti, vedanāya ādīnavaṃ
pajānāti, vedanāya nissaraṇaṃ pajānāti.

Saññaṃ pajānāti, saññāsamudayaṃ pajānāti, saññānirodhaṃ pajānāti, saññānirodhagāminiṃ
paṭipadaṃ pajānāti, saññāya assādaṃ pajānāti, saññāya ādīnavaṃ pajānāti, saññāya
nissaraṇaṃ pajānāti.

Saṃkhāre pajānāti, saṃkhārasamudayaṃ pajānāti, saṃkhārānirodhaṃ pajānāti,
saṃkhārānirodhagāminiṃ paṭipadaṃ pajānāti, saṃkhārānaṃ assādaṃ pajānāti, saṃkhārānaṃ
ādīnavaṃ pajānāti, saṃkhārānaṃ nissaraṇaṃ pajānāti.

Viññāṇaṃ pajānāti, viññaṇasamudayaṃ pajānāti, viññāṇanirodhaṃ pajānāti,
viññāṇanirodhagāminiṃ paṭipadaṃ pajānāti, viññāṇassa assādaṃ pajānāti, viññāṇassa
ādīnavaṃ pajānāti, viññāṇassa nissaraṇaṃ pajānāti.

Katamañca bhikkhave, rūpaṃ:

Cattāro ca mahābhūtā catunnañca mahābhūtānaṃ upādāya rūpaṃ. Idaṃ vuccati bhikkhave
rūpaṃ. Āhārasamudayā rūpasamudayo, āhāranirodhā rūpanirodho, ayameva ariyo aṭṭhaṅgiko
maggo rūpanirodhagāminī paṭipadā, seyyathīdaṃ: sammādiṭṭhi sammāsaṃkappo
sammāvācā sammākammanto sammāājivo sammāvāyāmo sammāsati sammāsamādhi. Yaṃ
rūpaṃ paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ rūpassa assādo. Yaṃ rūpaṃ aniccaṃ
dukkhaṃ vipariṇāmadhammaṃ, ayaṃ rūpassa ādīnavo. Yo rūpasmiṃ chandarāgavinayo
chandarāgappahānaṃ idaṃ rūpassa nissaraṇaṃ.

[BJT Page 110] [\x 110/]

Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā evaṃ rūpaṃ abhiññāya evaṃ rūpasamudayaṃ
abhiññāya evaṃ rūpanirodhaṃ abhiññāya evaṃ rūpanirodhagāminiṃ paṭipadaṃ abhiññāya
evaṃ rūpassa assādaṃ abhiññāya evaṃ rūpassa ādīnavaṃ abhiññāya evaṃ rūpassa nissaraṇaṃ
abhiññāya rūpassa nibbidāya virāgāya nirodhāya paṭipannā, te supaṭipannā, ye supaṭipannā
te imasmiṃ dhammavinaye gādhanti.

Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā evaṃ rūpaṃ abhiññāya evaṃ
rūpasamudayaṃ abhiññāya evaṃ rūpanirodhaṃ abhiññāya evaṃ rūpanirodhagāminiṃ
paṭipadaṃ abhiññāya evaṃ rūpassa assādaṃ abhiññāya evaṃ rūpassa ādīnavaṃ abhiññāya
evaṃ rūpassa [PTS Page 063] [\q 63/] nissaraṇaṃ abhiññāya rūpassa nibbidā virāgā
nirodhā anupādā vimuttā te suvimuttā, ye suvimuttā te kevalino, ye kevalino vaṭṭaṃ tesaṃ
natthi paññāpanāya.

Katamā ca bhikkhave, vedanā:

Chayime bhikkhave, vedanākāyā: cakkhusamphassajā vedanā, sotasamphassajā vedanā,
ghānasamphassajā vedanā jivhāsamphassajā vedanā kāyasamphassajā vedanā,
manosamphassajā vedanā ayaṃ vuccati bhikkhave, vedanā. Phassasamudayā
vedanāsamudayo, phassanirodhā vedanānirodho, ayameva ariyo aṭṭhaṅgiko maggo
vedanānirodhagāminī paṭipadā seyyathīdaṃ: sammādiṭṭhi sammāsaṃkappo sammāvācā
sammākammanto sammaājivo sammāvāyāmo sammāsati sammāsamādhi. Yaṃ vedanaṃ
paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ vedanāya assādo, yā vedanā aniccā dukkhā
vipariṇāmadhammā, ayaṃ vedanāya ādīnavo, yo vedanāya chandarāgavinayo
chandarāgappahānaṃ, idaṃ vedanāya nissaraṇaṃ.

Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā evaṃ vedanaṃ abhiññāya evaṃ
vedanāsamudayaṃ abhiññāya evaṃ vedanānirodhaṃ abhiññāya evaṃ vedanānirodhagāminiṃ
paṭipadaṃ abhiññāya evaṃ vedanāya assādaṃ abhiññāya evaṃ vedanāya ādīnavaṃ
abhiññāya evaṃ vedanāya nissaraṇaṃ abhiññāya vedanāya nibbidāya virāgāya nirodhāya
paṭipannā. Te supaṭipannā, ye supaṭipannā te imasmiṃ dhammavinaye gādhanti.

Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā evaṃ vedanaṃ abhiññāya evaṃ
vedanāsamudayaṃ abhiññāya evaṃ vedanānirodhaṃ abhiññāya evaṃ vedanānirodhagāminiṃ
paṭipadaṃ abhiññāya evaṃ vedanāya assādaṃ abhiññāya evaṃ vedanāya ādīnavaṃ
abhiññāya evaṃ vedanāya nissaraṇaṃ abhiññāya vedanāya nibbidā virāgā nirodhā anupādā
vimuttā, te suvimuttā. Ye suvimuttā te kevalino. Ye kevalino vaṭṭaṃ tesaṃ natthi
paññāpanāya.

[BJT Page 112] [\x 112/]

Katamā ca bhikkhave saññā:

Chayive bhikkhave saññā: rūpasaññā saddasaññā gandhasaññā rasasaññā phoṭṭhabbasaññā
dhammasaññā. Ayaṃ vuccati bhikkhave, saññā.

Ye ca kho keci bhikkhave,samaṇā vā brāhmaṇā vā evaṃ saññaṃ abhiññāya evaṃ
saññāsamudayaṃ abhiññāya evaṃ saññā nirodhaṃ abhiññāya evaṃ saññānirodhagāminiṃ
paṭipadaṃ abhiññāya evaṃ saññāya assādaṃ abhiññāya evaṃ saññāya ādīnavaṃ abhiññāya
evaṃ saññāya nissaraṇaṃ abhiññāya saññāya nibbidā virāgā nirodhā anupādā vimuttā, te
suvimuttā. Te kevalino. Ye kevalino vaṭṭaṃ tesaṃ natthi paññāpanāya.

Katame ca bhikkhave, saṅkhārā:

Chayime bhikkhave cetanākāyā: rūpasañcetanā saddasañcetanā gandhasañcetanā
rasasañcetanā phoṭṭhabbasañcetanā dhammasañcetanā. Ime vuccanti bhikkhave saṅkhārā.

Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā evaṃ saṅkhāre abhiññāya evaṃ
saṅkhārasamudayaṃ abhiññāya evaṃ saṅkhāra nirodhaṃ abhiññāya evaṃ
saṅkhāranirodhagāminiṃ paṭipadaṃ abhiññāya evaṃ saṅkhārassa assādaṃ abhiññāya evaṃ
saṅkhāre ādīnavaṃ abhiññāya evaṃ saṅkhārassa nissaraṇaṃ abhiññāya saṅkhārassa nibbidā
virāgā nirodhā anupādā vimuttā, te suvimuttā. Ye suvimuttā te kevalino.Ye kevalino vaṭṭaṃ
tesaṃ natthi paññāpanāya.

[Pts is not possible to place as -pe- is not correct yet.]
[PTS Page 064] [\q 64/]


Katamañca bhikkhave, viññāṇaṃ:

Chayime bhikkhave, viññāṇakāyā: cakkhuviññāṇaṃ, sotaviññāṇaṃ, ghāṇaviññāṇaṃ,
jivhāviññāṇaṃ, kāyaviñañāṇaṃ, manoviññāṇaṃ, idaṃ vuccati bhikkhave, viññāṇaṃ.
Nāmarūpasamudayā viññāṇasamudayo, nāmarūpanirodhā viññāṇanirodho, ayameva ariyo
aṭṭhaṅgiko maggo viññāṇanirodhagāminī paṭipadā, seyyathīdaṃ: sammādiṭṭhi
sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati
sammāmādhi. Yaṃ viññāṇaṃ paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ viññāṇassa assādo,
yaṃ viññāṇaṃ aniccaṃ dukkhaṃ vipariṇāmadhammaṃ, ayaṃ viññāṇassa ādīnavo. Yo
viññāṇasmiṃ chandarāgavinayo chandarāgappahānaṃ, idaṃ viññāṇassa nissaraṇaṃ.

Ye hi keci bhikkhave,samaṇā vā brāhmaṇā vā evaṃ viññāṇaṃ abhiññāyaṃ evaṃ
viññāṇasamudayaṃ abhiññāya evaṃ viññāṇanirodhaṃ abhiññāya evaṃ
viññāṇanirodhagāminiṃ paṭipadaṃ abhiññāya evaṃ viññāṇassa assādaṃ abhiññāya evaṃ
viññāṇassa ādīnavaṃ abhiññāya evaṃ viññāṇassa nissaraṇaṃ abhiññāya viññāṇassa
nibbidāya virāgāya nirodhāya paṭipannā, te supaṭipannā ye supaṭipannā te imasmiṃ
dhammavinaye gādhanti.

[PTS Page 065] [\q 65/] ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā evaṃ
viññāṇaṃ abhiññāya evaṃ viññāṇasamudayaṃ abhiññāya evaṃ viññāṇanirodhaṃ abhiññāya
evaṃ viññāṇanirodhagāminiṃ paṭipadaṃ abhiññāya evaṃ viññāṇassa assādaṃ abhiññāya
evaṃ viññāṇassa ādīnavaṃ abhiññāya evaṃ viññāṇassa nissaraṇaṃ abhiññāya viññāṇassa
nibbidā virāgā nirodhāanupādā vimuttā, te suvimuttā. Ye suvimuttā te kevalino, ye kevalino
vaṭṭaṃ tesaṃ natthi paññāpanāya. Evaṃ kho bhikkhave, bhikkhu sattaṭṭhānakusalo hoti.

Kathañca bhikkhave, bhikkhu tividhūpaparikkhī hoti:

Idha bhikkhave, bhikkhu dhātuso upaparikkhati. Āyatanaso upaparikkhati.
Paṭiccasamuppādaso upaparikkhati, evaṃ kho bhikkhave, bhikkhu tividhūpaparikkhī hoti

Sattaṭṭhānakusalo bhikkhave, bhikkhu tividhūpaparikkhī imasmiṃ dhamma vinaye kevalī
vusitavā uttamapurisoti vuccatīti.

[BJT Page 114] [\x 114/]

1. 2. 1. 6
Sambuddha suttaṃ

58. Sāvatthiyaṃ:
Tathāgato bhikkhave, arahaṃ sammāsambuddho rūpassa nibbidā virāgā nirodhā
anupādāvimutto 'sammāsambuddhā'ti vuccati, bhikkhūpi bhikkhave, paññāvimutto rūpassa
nibbidā virāgā nirodhā anupādā vimutto 'paññāvimutto'ti vuccati.

Tathāgato bhikkhave, arahaṃ sammāsambuddho vedanāya nibbidā virāgā nirodhā
anupādāvimutto 'sammāsambuddhā'ti vuccati, bhikkhūpi bhikkhave, paññāvimutto
vedanāya nibbidā virāgā nirodhā anupādā vimutto 'paññāvimutto'ti vuccati.

Tathāgato bhikkhave, arahaṃ sammāsambuddho saññāya nibbidā virāgā nirodhā
anupādāvimutto 'sammāsambuddhā'ti vuccati, bhikkhūpi bhikkhave, paññāvimutto saññāya
nibbidā virāgā [PTS Page 066] [\q 66/] nirodhā anupādā vimutto 'paññāvimutto'ti
vuccati.

Tathāgato bhikkhave, arahaṃ sammāsambuddho saṃkhārānaṃ nibbidā virāgā nirodhā
anupādāvimutto 'sammāsambuddhā'ti vuccati, bhikkhūpi bhikkhave, paññāvimutto
saṅkhārānaṃ nibbidā virāgā nirodhā anupādā vimutto 'paññāvimutto'ti vuccati.

Tathāgato bhikkhave, arahaṃ sammāsambuddho viññāṇassa nibbidā virāgā nirodhā
anupādāvimutto 'sammāsambuddhā'ti vuccati, bhikkhūpi bhikkhave, paññāvimutto
viññāṇassa nibbidā virāgā nirodhā anupādā vimutto 'paññāvimutto'ti vuccati.

Tatra bhikkhave, ko viseso ko adhippāyo kiṃ nānākaraṇaṃ tathāgatassa arahato
sammāsambuddhassa paññāvimuttena bhikkhunāti?

Bhagavaṃmūlakā no bhantena, dhammā bhagavaṃnettikā bhagavaṃpaṭi saraṇā, sādhu vata
bhante, bhagavantaññeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū
dhāressantīti.

Tena hi bhikkhave, suṇātha, sādhukaṃ manasi karotha, bhāsissāmīti. Evaṃ bhante'ti kho te
bhikkhū bhagavato paccassosuṃ, bhagavā etadavoca:

Tathāgato bhikkhave, arahaṃ sammāsambuddho anuppannassa maggassa uppādetā.
Asañjātassa maggassa sañjanetā. Anakkhātassa maggassa akkhātā. Maggaññu maggavidu
maggakovido, maggānugā ca bhikkhave, etarahi sāvakā viharanti, pacchā samannāgatā.

Ayaṃ kho bhikkhave, viseso ayaṃ adhippāyo, idaṃ nānākaraṇaṃ tathāgatassa arahato
sammāsambuddhassa paññāvimuttena bhikkhunāti.

1. 2. 1. 7
Pañcavaggiya suttaṃ

59. Ekaṃ samayaṃ bhagavā bārāṇasiyaṃ viharati isipatane migadāye. Tatra kho bhagavā
pañcavaggiye bhikkhū āmantesi, "bhikkhavo'ti. 'Bhadante'ti te bhikkhū bhagavato
paccassosuṃ, bhagavā etadavoca:

[BJT Page 116] [\x 116/]

Rūpaṃ bhikkhave, anattā, rūpañca hidaṃ bhikkhave, attā abhavissa nayidaṃ rūpaṃ ābādhāya
saṃvatteyya, labbhetha ca rūpe evaṃ me rūpaṃ hotu, evaṃ me rūpaṃ mā ahosī'ti. Yasmā ca
kho bhikkhave, rūpaṃ anattā, tasmā rūpaṃ ābādhāya saṃvattati. Na ca labbhati rūpe "evaṃ
me rūpaṃ hotu, evaṃ me rūpaṃ mā ahosī"ti.

Vedanā bhikkhave, anattā, vedanañca hidaṃ bhikkhave, attā abhavissa nayidaṃ vedanaṃ
ābādhāya saṃvatteyya, labbhetha [PTS Page 06] [\q 6/] ca vedanā "evaṃ me vedanā
hotu, evaṃ me vedanaṃ mā ahosī'ti. Yasmā ca kho bhikkhave, vedanaṃ anattā, tasmā
vedanaṃ ābādhāya saṃvattati. Na ca labbhati vedanā "evaṃ me vedanaṃ hotu, evaṃ me
vedanaṃ mā ahosī"ti.

Saññā bhikkhave, anattā, saññañca hidaṃ bhikkhave, attā abhavissa nayidaṃ saññaṃ
ābādhāya saṃvatteyya, labbhetha ca saññā "evaṃ me saññā hotu, evaṃ me saññaṃ mā
ahosī'ti. Yasmā ca kho bhikkhave, saññaṃ anattā, tasmā saññaṃ ābādhāya saṃvattati. Na ca
labbhati saññe "evaṃ me saññā hotu, evaṃ me saññaṃ mā ahosī"ti.

Saṃkhārā bhikkhave, anattā, saṃkhārañca hidaṃ bhikkhave, attā abhavissa nayidaṃ
saṃkhāraṃ ābādhāya saṃvatteyya, labbhetha ca saṃkhārā "evaṃ me saṃkhāraṃ hotu, evaṃ me
saṃkhāraṃ mā ahosī'ti. Yasmā ca kho bhikkhave, saṃkhāraṃ anattā, tasmā saṃkhāraṃ
ābādhāya saṃvattati. Na ca labbhati saṃkhāre "evaṃ me saṃkhāraṃ hotu, evaṃ me saṃkhāraṃ
mā ahosī"ti.

Viññāṇaṃ bhikkhave, anattā, viññāṇañca hidaṃ bhikkhave, attā abhavissa nayidaṃ
viññāṇaṃ ābādhāya saṃvatteyya, labbhetha ca viññāṇe "evaṃ me viññāṇaṃ hotu, evaṃ me
viññāṇaṃ mā ahosī'ti. Yasmā ca kho bhikkhave, viññāṇaṃ anattā, tasmā viññāṇaṃ
ābādhāya saṃvattati. Na ca labbhati viññāṇe "evamme viññāṇaṃ hotu, evamme viññāṇaṃ
mā ahosī"ti.

Taṃ kimmaññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vā aniccaṃ vā'ti? Aniccaṃ bhante.

Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante.

Yaṃ panāniccaṃ, dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ 'etaṃ mama,
eso'hamasmi, eso me attā'ti? No hetaṃ bhante.

Vedanā niccaṃ vā aniccaṃ vā ti? Aniccaṃ bhante.

Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante.
Yaṃ panāniccaṃ, dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ 'etaṃ mama,
eso'hamasmi, eso me attā'ti? No hetaṃ bhante.

Saññā niccaṃ vā aniccaṃ vā ti? Aniccaṃ bhante.

Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante.

Yaṃ panāniccaṃ, dukkhaṃ vipariṇāmadhammaṃ,kallaṃ nu taṃ samanupassituṃ 'etaṃ mama,
eso'hamasmi, eso me attā'ti? No hetaṃ bhante.

Saṅkhārā niccaṃ vā aniccaṃ vā'ti? Aniccaṃ bhante.

Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante.

Yaṃ panāniccaṃ, dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ 'etaṃ mama,
eso,hamasmi, eso me attā'ti? No hetaṃ bhante.

Viññāṇaṃ niccaṃ vā aniccaṃ vā ti? Aniccaṃ bhante.

Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vā'ti? [PTS Page 068] [\q 68/]
Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ, 'etaṃ mama,
eso'hamasmi, eso me attā'ti? No hetaṃ bhante.

Tasmā tiha bhikkhave, yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ, ajjhattaṃ vā bahiddhā vā,
oḷārikaṃ vā sukhumaṃ vā, hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā, sabbaṃ rūpaṃ, netaṃ
mama, nesohamasmi. Na me so attā'ti, evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.

Yā kāci vedanā atītānāgatapaccuppannaṃ, ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ
vā hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā sabbaṃ vedanaṃ 'netaṃ mama, neso'hamasmi,
na me so attā'ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.

Yā kāci saññā atītānāgatapaccuppannaṃ, ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā
hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā sabbaṃ saññaṃ 'netaṃ mama, neso'hamasmi, na
meso attā'ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.

Ye keci saṃkhārā atītānāgatapaccuppannaṃ, ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ
vā hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā sabbaṃ saṃkhāraṃ 'netaṃ mama,
neso'hamasmi, na me so attā'ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.

Yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ, ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā
sukhumaṃ vā hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā sabbaṃ viññāṇaṃ 'netaṃ mama,
neso'hamasmi, na me so attā'ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.

[BJT Page 118] [\x 118/]

Evaṃ passaṃ bhikkhave sutvā ariyasāvako rūpasmimpi nibbindati. Vedanāyapi nibbindati,
saññāya'pi nibbindati, saṃkhāresu'pi nibbindati, viññāṇasmimpi nibbindati, nibbindaṃ
virajjati, virāgā vimuccatī, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti: 'khīṇā jāti, vusitaṃ
brahmacariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātī'ti.

Idamavoca bhagavā, attamanā pañcavaggiyā bhikkhū bhagavato bhāsitaṃ abhinanduṃ.
Imasmiñca pana veyyākaraṇasmiṃ bhaññamāne pañcavaggiyānaṃ bhikkhūnaṃ anupādāya
āsavehi cittāni vimucciṃsūti.

1. 2. 1. 8
Mahāli suttaṃ

60. Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kuṭāgāra sālāyaṃ, atha kho mahāli
licchavi yena bhagavā tenupasaṃkami upasaṃkamitvā bhagavantaṃ abhivādetvā [PTS Page
069] [\q 69/] ekamantaṃ nisīdi, ekamantaṃ nisinno kho mahāli licchavi bhagavannaṃ
etadavoca:

Puraṇo bhante, kassapo evamāha: "natthi hetu natthi paccayo sattānaṃ saṃkilesāya. Ahetu
appaccayā sattā saṃkilissanti. Natthi hetu natthi paccayo sattānaṃ visuddhiyā ahetu
appaccayā sattā visujjhantī"ti. Idha bhagavā kimāhātī.

Atthi mahāli, hetu atthi paccayo sattānaṃ saṃkilesāya, sahetu sappaccayā sattā saṃkilissanti,
atthi mahāli, hetu atthi paccayo sattānaṃ visuddhiyā, sahetu sappaccayā sattā visujjhantīti.

Katamo pana bhante, hetu katamo paccayo sattānaṃ saṃkilesāya, kathaṃ sahetu sappaccayā
sattā saṃkilissantīti?

Rūpañca hidaṃ mahāli, ekantadukkhaṃ abhavissa dukkhānupatitaṃ dukkhāvakkantaṃ,
anavakkantaṃ sukhena, nayidaṃ sattā rūpasmiṃ sārajjeyyuṃ, yasmā ca kho mahāli, rūpaṃ
sukhaṃ sukhānupatitaṃ sukhāvakkantaṃ anavakkantaṃ dukkhena1- tasmā sattā rūpasmiṃ
sārajjanti, sārāgā saṃyujjanti, saṃyogā saṃkilissanti. Ayampi kho mahāli, hetu ayaṃ paccayo
sattānaṃ saṃkilesāya, evaṃ sahetu sappaccayā sattā saṃkilissanti.

Vedanā ca hidaṃ mahāli, ekantadukkhaṃ abhavissa dukkhānupatitā dukkhāvakkantā,
anavakkantā sukhena, nayidaṃ sattā vedanāya sārajjeyyuṃ, yasmā ca kho mahāli, vedanā
sukhā sukhānupatitā, anavakkantā dukkhena tasmā sattā vedanāya sārajjanti, sārāgā
saṃyujjanti, saṃyogā saṃkilissanti. Ayampi kho mahāli, hetu ayaṃ paccayo sattānaṃ
saṃkilesāya, evampi sahetu sappaccayā sattā saṃkilissanti.

1. Avakkantaṃ sukhena - sīmu.

[BJT Page 120] [\x 120/]

Saññā ca hidaṃ mahāli, ekantadukkhaṃ abhavissa dukkhānupatitā dukkhāvakkantā,
anavakkantā sukhena, nayidaṃ sattā saññasmiṃ sārajjeyyuṃ, yasmā ca kho mahāli, saññā
sukhā sukhānupatitā, sukhāvakkantā [PTS Page 070] [\q 70/] anavakkantā dukkhena
tasmā sattā saññasmiṃ sārajjanti, sārāgā saṃyujjanti, saṃyogā saṃkilissanti. Ayampi kho
mahāli, hetu ayaṃ paccayo sattānaṃ saṃkilesāya, evampi sahetu sappaccayā sattā
saṃkilissanti.

Saṃkhārā ca hidaṃ mahāli, ekantadukkhā abhavissaṃsu, dukkhānupatitā dukkhāvakkantā,
anavakkantā sukhena, nayidaṃ sattā saṃkhāresu sārajjeyyuṃ, yasmā ca kho mahāli, saṃkhārā
sukhā sukhānupatitā, sukhāvakkantā anavakkantā dukkhena tasmā sattā saṃkhāresu
sārajjanti, sārāgā saṃyujjanti, saññogā saṃkilissanti. Ayampi kho mahāli, hetu ayaṃ paccayo
sattānaṃ saṃkilesāya, evampi kho sahetu sappaccayā sattā saṃkilissanti.

Viññāṇañca hidaṃ mahāli, ekantadukkhaṃ abhavissa dukkhānupatitaṃ dukkhāvakkantaṃ,
anavakkantaṃ sukhena, nayidaṃ sattā viññāṇasmiṃ sārajjeyyuṃ, yasmā ca kho mahāli,
viññāṇasmiṃ sukhaṃ sukhānupatitaṃ, sukhāvakkantaṃ anavakkantā dukkhena tasmā sattā
viññāṇasmiṃ sārajjanti, sārāgā saṃyujjanti, saṃyogā saṃkilissanti. Ayampi kho mahāli, hetu
ayaṃ paccayo sattānaṃ saṃkilesāya, evaṃ sahetu sappaccayā sattā saṃkilissantīti.

Katamo pana bhante, hetu katamo paccayo sattānaṃ visuddhiyā, kathaṃ sahetu sappaccayā
sattā visujjhantīti?

Rūpañca hidaṃ mahāli, ekantasukhaṃ abhavissa, sukhānupatitaṃ sukhāvakkantaṃ
anavakkantaṃ dukkhena, nayidaṃ sattā rūpasmiṃ nibbindeyyuṃ, yasmā ca kho mahāli, rūpaṃ
dukkhaṃ. Dukkhānupatitaṃ, dukkhāvakkantaṃ anavakkantaṃ sukhena, tasmā sattā rūpasmiṃ
nibbindanti, nibbindaṃ virajjanti, virāgā visujjhanti. Ayampi kho mahāli, hetu ayaṃ paccayo
sattānaṃ visuddhiyā. Evampi sahetu sappaccayā sattā visujjhanti.

Vedanā ca hidaṃ mahāli, ekantasukhā abhavissa sukhānupatitā, sukhāvakkantā, anavakkantā
dukkhena, nayidaṃ sattā vedanasmiṃ nibbindeyyuṃ, yasmā ca kho mahāli, vedanā dukkhā
dukkhānupatitā dukkhāvakkantā anavakkantā sukhena, tasmā sattā vedanā nibbindanti,
nibbindaṃ virajjanti. Virāgā visujjhanti. Ayaṃ kho mahāli, hetu ayaṃ paccayo sattānaṃ
visuddhiyā. Evaṃ sahetu sappaccayā sattā visujjhantīti.

Saññā ca hidaṃ mahāli, ekantasukhā abhavissa sukhānupatitā, sukhāvakkantā, anavakkantā
dukkhena,nayidaṃ sattā saññasmiṃ nibbindeyyuṃ, yasmā ca khe mahāli, saññā dukkhā
dukkhānupatitā dukkhāvakkantā anavakkantā sukhena, tasmā sattā saññasmiṃ nibbindanti,
nibbindaṃ virajjanti. Virāgā visujjhanti. Ayaṃ kho mahāli, hetu ayaṃ paccayo sattānaṃ
visuddhiyā. Evaṃ sahetu sappaccayā sattā visujjhantīti.

Saṃkhārā ca hidaṃ mahāli, ekantasukhā abhavissaṃsu sukhānupatitā, sukhāvakkantā,
anavakkantā dukkhena, nayidaṃ sattā saṃkhārasmiṃ nibbindeyyuṃ, yasmā ca kho mahāli,
saṃkhāresu dukkhā dukkhānupatitā dukkhāvakkantā anavakkantā sukhena, tasmā sattā
saṃkhāresu nibbindanti, nibbindaṃ virajjanti. Virāgā visujjhanti. Ayaṃ kho mahāli, hetu ayaṃ
paccayo sattānaṃ visuddhiyā. Evaṃ sahetu sappaccayā sattā visujjhantīti.

Viññāṇañca hidaṃ mahāli, ekantasukhaṃ abhavissa sukhānupatitaṃ, sukhāvakkantaṃ,
anavakkantaṃ dukkhena, nayidaṃ sattā viññāṇasmiṃ nibbindeyyuṃ, yasmā ca kho mahāli,
viññāṇaṃ dukkhaṃ dukkhānupatitaṃ dukkhāvakkantaṃ anavakkantaṃ sukhena, tasmā sattā
viññāṇasmiṃ nibbindanti, nibbindaṃ virajjanti. Virāgā visujjhanti. [PTS Page 071] [\q 71/]
ayaṃ kho mahāli, hetu ayaṃ paccayo sattānaṃ visuddhiyā. Evaṃ sahetu sappaccayā sattā
visujjhantīti.

1. 2. 1. 9
Āditta suttaṃ
61. Sāvatthiyaṃ:

Rūpaṃ bhikkhave, ādittaṃ. Vedanā ādittaṃ saññā ādittā, saṃkhārā ādittā, viññāṇaṃ ādittaṃ.

[BJT Page 122] [\x 122/]

Evaṃ passaṃ bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati. Vedanāyapi nibbindati,
saññāyapi nibbindati, saṃkhāresupi nibbindati, viññāṇasmimpi nibbindati, nibbindaṃ
virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. 'Khīṇā jāti, vusitaṃ
brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyati pajānātī'ti.

1. 2. 1. 10
Niruttipatha suttaṃ

62. Sāvatthiyaṃ:
Tayo me bhikkhave, niruttipathā adhivacanapathā paññattipathā asaṃkiṇṇā
asaṃkiṇṇapubbā na saṃkīyanti, na saṃkīyissanti appatikuṭṭhā samaṇehi brāhmaṇehi
viññūhi.

Katame tayo:

Yaṃ bhikkhave, rūpaṃ atītaṃ niruddhaṃ vipariṇataṃ, 'ahosī'ti tassa saṃkhā, 'ahosī'ti tassa
samaññā, 'ahosī'ti tassa paññatti, na tassa saṃkhā 'atathī'ti. Na tassa saṃkhā 'bhavissatī'ti.

Yā vedanā atītā niruddhā vipariṇatā, 'ahosī'ti tassā saṃkhā, 'ahosī'ti tassā samaññā, 'ahosī'ti
tassā paññatti, na tassā saṃkhā 'atthī'ti. Na tassā saṃkhā 'bhavissatī'ti.

Yā saññā atītā niruddhā vipariṇatā, 'ahosī'nti tesaṃ saṃkhā, 'ahesu'nti tesaṃ samaññā,
ahesu'nti tesaṃ paññatti. Na tesaṃ saṃkhā 'atthī'ti na tesaṃ saṃkhā 'bhavissantī'ti.

[PTS Page 072] [\q 72/] ye saṃkhārā atītā niruddhā vipariṇatā, 'ahosi'nti tesaṃ saṃkhā,
'ahesu'nti tesaṃ samaññā, ahesu'nti tesaṃ paññatti. Na tesaṃ saṃkhā 'atthī'ti na tesaṃ saṃkhā
'bhavissantī'ti.

Yaṃ viññāṇaṃ atītaṃ niruddhaṃ vipariṇataṃ, 'ahosī'ti tassa saṃkhā, 'ahesī'ti tassa samaññā,
'ahesī'ti tassa paññatti. Na tassa saṃkhā 'atthī'ti na tassa saṃkhā 'bhavissatī'ti.

Yaṃ bhikkhave, rūpaṃ ajātaṃ apātubhūtaṃ 'bhavissatī'ti tassa saṃkhā, 'bhavissatī'ti tassa
samaññā, 'bhavissatī'ti tassa paññatti, na tassa saṃkhā 'atathī'ti na tassa saṃkhā 'ahosī'ti.

Yā vedanā ajātā apātubhūtā 'bhavissatī'ti tassa saṃkhā, 'bhavissatī'ti tassa samaññā,
'bhavissatī'ti tassa paññatti. Na tassa saṃkhā 'atthī'ti. Na tassa saṃkhā 'ahosī'ti.

Yā saññā ajātā apātubhūtā 'bhavissatī'ti tassa saṃkhā, 'bhavissatī'ti tassa samaññā,
'bhavissati'ti tassa paññatti. Na tassa saṃkhā 'atthī'ti. Na tassa saṃkhā 'ahosī'ti.

Ye saṃkhārā ajātā apātubhūtā 'bhavissatī'ti tassa saṃkhā, 'bhavissatī'ti tassa samaññā,
'bhavissatī'ti tassa paññatti. Na tassa saṃkhā 'atthī'ti. Na tassa saṃkhā 'ahosī'ti.

Yaṃ viññāṇaṃ ajātaṃ apātubhūtaṃ 'bhavissatī'ti tassa saṃkhā, 'bhavissatī'ti tassa samaññā,
'bhavissatī'ti tassa paññatti. Na tassa saṃkhā 'atthi'ti. Na tassa saṃkhā 'ahosī'ti.

[BJT Page 124] [\x 124/]

Yaṃ bhikkhave, rūpaṃ jātaṃ pātubhūtaṃ atthī'ti tassa saṃkhā, 'atthī'ti tassa samaññā, 'atthī'ti
tassa paññatti, na tassa saṃkhā 'ahosī'ti. Na tassa saṃkhā'bhavissatī'ti.

Yā vedanā jātā pātubhūtā 'atthī'ti tassa saṃkhā, 'atthī'ti tassa samaññā, 'atthī'ti tassa
paññatti. Na tassa saṃkhā 'ahosī'ti. Na tassa saṃkhā 'bhavissatī'ti.

Yā saññā jātā pātubhūtā 'atthī'ti tassa saṃkhā, 'atthī'ti tassa samaññā, 'atthī'ti tassa paññatti.
Na tassa saṃkhā 'ahosī'ti. Na tassa saṃkhā 'bhavissatī'ti.

Yā saṃkhārā jātā pātubhūtā 'atthī'ti tassa saṃkhā, 'atthi'ti tassa samaññā, 'atthī'ti tassa
paññatti. Na tassa saṃkhā 'ahosī'ti. Na tassa saṃkhā 'bhavissatī'ti.

Yaṃ viññāṇaṃ jātaṃ pātubhūtaṃ 'atthī'ti tassa saṃkhā, 'atthi'ti tassa samaññā, 'atthī'ti tassa
paññatti. Na tassa saṃkhā 'ahosī'ti. Na tassa saṃkhā 'bhavissatī'ti.

Ime kho bhikkhave, tayo niruttipathā, adhivacanapathā, paññattipathā, asaṅkiṇṇā
asaṅkiṇṇapubbā, na saṃkīyanti, [PTS Page 078] [\q 78/] na saṃkiyissanti appatikuṭṭhā,
samaṇehi brāhmaṇehi viññūhi.

Yepi te bhikkhave, ahesuṃ ukkalā vassabhaññā, ahetukavādā akiriyavādā natthikavādā,
tepime tayo niruttipathe adhivacanapathe paññattipathe na garahitabbaṃ na paṭikkositabbaṃ
maññiṃsu. Taṃ kissa hetu: nindākhyārosaupāramhabhayā'ti.

Upayavaggo paṭhamo

Tassuddānaṃ:
Upayo khījaṃ udānaṃ upādānaparivaṭṭañca sattaṭṭhānaṃ
Buddho pañcavaggi mahāli āditto niruttipathenacāti.

[BJT Page 126] [\x 126/]

2. Arahatta vaggo
1. 2. 2. 1
Upādiya suttaṃ

63. Sāvatthiyaṃ:
Atha kho aññataro bhikkhu yena bhagavā tenupasaṃkami. Upasaṃkamitvā bhagavantaṃ
abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca:

Sādhu me bhante bhagavā saṃkhittena dhammaṃ desetu, yamahaṃ bhagavato dhammaṃ
sutvā eko vūpakaṭṭho appamatto ātāpi pahitatto vihareyyanti,

Upādiyamāno kho bhikkhu, baddho1- mārassa, anupādiyamāno mutto pāpimato'ti.

[PTS Page 074] [\q 74/] aññātaṃ bhagavā aññātaṃ sugatā'ti.

Yathākathaṃ pana tvaṃ bhikkhu, mayā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāsīti?

Rūpaṃ kho bhante, upādiyamāno baddho1- mārassa, anupādiyamāno mutto pāpimato.
Vedanaṃ upādiyamāno baddho mārassa, anupādiyamāno mutto pāpimato. Saññaṃ
upādiyamāno baddho mārassa, anupādiyamāno mutto pāpimato. Saṃkhāra upādiyamāno
baddho mārassa, anupādiyamāno mutto pāpimato. Viññāṇaṃ upādiyamāno baddho
mārassa, anupādiyamāno mutto pāpimato. Imassa khvāhaṃ bhante, bhagavatā saṃkhittena
bhāsitassa evaṃ vitthārena atthaṃ ājānāmīti.

Sādhu sādhu bhikkhu, sādhu kho tvaṃ bhikkhu, mayā saṃkhittena bhāsitassa vitthārena
atthaṃ ājānāsi. Rūpaṃ kho bhikkhu, upādiyamāno baddho mārassa, anupādiyamāno mutto
pāpimato. Vedanaṃ upādiyamāno baddho mārassa, anupādiyamāno mutto pāpimato.
Saññaṃ upādiyamāno baddho mārassa, anupādiyamāno mutto pāpimato. Saṃkhāre
upādiyamāno baddho mārassa, anupādiyamāno mutto pāpimato. Viññāṇaṃ upādiyamāno
baddho mārassa, anupādiyamāno mutto pāpimato. Imassa kho bhikkhu, mayā saṅkhittena
bhāsitassa evaṃ vitthārena attho daṭṭhabboti.
Atha kho so bhikkhu bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā
bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho so bhikkhu eko
vūpakaṭṭho appamatto ātāpī pahitatto


1. Khandho - sīmu.

[BJT Page 128] [\x 128/]
Viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti,
tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhevadhamme sayaṃ abhiññā sacchikatvā
upasampajja vihāsi. 'Khīṇā jāti, vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ
itthattāyā'ti abbhaññāsi. Aññataro ca pana so bhikkhu arahataṃ ahosīti.

1. 2. 2. 2
Maññamāna suttaṃ

64. Sāvatthiyaṃ:
Atha kho aññataro bhikkhu yena bhagavā tenupasaṃkami upasaṃkamitvā bhagavantaṃ
abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ [PTS Page
075] [\q 75/] etadavoca:

Sādhu me bhante bhagavā saṃkhittena dhammaṃ desetu, yamahaṃ bhagavato dhammaṃ
sutvā eko vūpakaṭṭho appamatto ātāpi pahitatto vihareyyanti.

Maññamāno kho bhikkhu, baddho mārassa, amaññamāno mutto pāpimato'ti

Aññātaṃ bhagavā, aññātaṃ sugatā'ti.

Yathākathaṃ pana tvaṃ bhikkhu, mayā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāsīti?
Rūpaṃ kho bhante, maññamāno baddho mārassa, amaññamāno mutto pāpimato. Vedanaṃ
baddho mārassa, amaññamāno mutto pāpimato. Saññaṃ baddho mārassa, amaññamāno
mutto pāpimato. Saṃkhāre baddho mārassa, amaññamāno mutto pāpimato. Viññāṇaṃ
maññamāno baddho mārassa, amaññamāno mutto pāpimato. Imassa khvāhaṃ bhante,
bhagavatā saṃkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmīti.

Sādhu sādhu bhikkhu, sādhu kho tvaṃ bhikkhu, mayā saṃkhittena bhāsitassa vitthārena
atthaṃ ājānāsi. Rūpaṃ kho bhikkhu, maññamāno baddho mārassa, amaññamāno mutto
pāpimato. Vedanaṃ maññamāno baddho mārassa, amaññamāno mutto pāpimato. Saññaṃ
maññamāno baddho mārassa, amaññamāno mutto pāpimato. Saṃkhāre maññamāno baddho
mārassa, amaññamāno mutto pāpimato. Viññāṇaṃ maññamāno baddho mārassa,
amaññamāno mutto pāpimato. Imassa kho bhikkhu, mayā saṃkhittena bhāsitassa evaṃ
vitthārena attho daṭṭhabboti.

Atha kho so bhikkhu bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā
bhagavantaṃ padakkhiṇaṃ katvā pakkāmi. Atha kho so bhikkhu eko vūpakaṭṭho appamatto
ātāpī pahītatto viharanto na virasseva yassatthāya kulaputtā sammadeva agārasmā
anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhevadhamme sayaṃ
abhiññā sacchikatvā upasampajja vibhāsi. 'Khīṇā jāti, vusitaṃ brahmacariyaṃ kataṃ
karaṇīyaṃ nāparaṃ itthattāyā'ti abbhaññāsi. Aññataro ca pana so bhikkhu arahataṃ ahosīti.

[BJT Page 130] [\x 130/]
1. 2. 2. 3
Abhinandana suttaṃ

65. Sāvatthiyaṃ:
Atha kho aññataro bhikkhu yena bhagavā tenunapasaṃkami. Upasaṃkamitvā bhagavantaṃ
abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca:

Sādhu me bhante bhagavā saṃkhittena dhammaṃ desetu, yamahaṃ bhagavato dhammaṃ
sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyyanti.

Abhinandamāno, kho bhikkhu, baddho mārassa, anabhinandamāno mutto pāpimato'ti.

Aññātaṃ bhagavā, aññātaṃ sugatā'ti.

Yathākathaṃ pana tvaṃ bhikkhu, mayā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāsī'ti. ?

Rūpaṃ kho bhante, abhinandamāno baddho mārassa, anabhinandamāno mutto pāpimato.
Vedanaṃ abhinandamāno baddho mārassa, anabhinandamāno mutto pāpimato. Saññaṃ
abhinandamāno baddho mārassa, anabhinandamāno mutto pāpimato.Saṅkhāre
abhinandamāno baddho mārassa, anabhinandamāno mutto pāpimato. Viññāṇaṃ
abhinandamāno baddho mārassa, anabhinandamāno mutto pāpimato [PTS Page 076] [\q
76/] imassa khvāhaṃ bhante, bhagavatā saṃkhittena bhāsitassa evaṃ vitthārena atthaṃ
ājānāmīti.

Sādhu sādhu bhikkhu, sādhu kho tvaṃ bhikkhu, mayā saṃkhittena bhāsitassa evaṃ
vitthārena atthaṃ ājānāsi.

Rūpaṃ kho bhikkhu, abhinandamāno baddho mārassa anabhinandamāno mutto pāpimato.
Vedanaṃ abhinandamāno baddho mārassa, anabhinandamāno mutto pāpimato. Saññaṃ
abhinandamāno baddho mārassa, anabhinandamāno mutto pāpimato. Saṅkhāre
abhinandamāno baddho mārassa, anabhinandamāno mutto pāpimato. Viññāṇaṃ
abhinandamāno baddho mārassa, anabhinandamāno mutto pāpimato. Imassa khvāhaṃ
bhante, bhagavatā saṃkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabbo'ti.

Atha kho so bhikkhu bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā
bhagavantaṃ padakkhiṇaṃ katvā pakkāmi. Atha kho so bhikkhu eko vūpakaṭṭho appamatto
ātāpī pahitatto viharanto na virasseva yassatthāya kulaputtā sammadeva agārasmā
anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhevadhamme sayaṃ
abhiññā sacchikatvā upasampajja vihāsi. 'Khīṇā jāti, vusitaṃ brahmacariyaṃ kataṃ
karaṇīyaṃ nāparaṃ itthattāyā'ti abbhaññāsi. Aññataro ca pana so bhikkhu arahataṃ ahosīti.

1. 2. 2. 4
Anicca suttaṃ

66. Sāvatthiyaṃ:
Atha kho aññataro bhikkhu yena bhagavā tenupasaṃkami. Upasaṃkamitvā bhagavantaṃ
abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca:

Sādhu me bhante bhagavā saṃkhittena dhammaṃ desetu, yamahaṃ bhagavato dhammaṃ
sutvā eko vūpakaṭṭho appamatto ātāpi pahitatto vihareyya'nti.

[BJT Page 132] [\x 132/]

Yaṃ kho bhikkhu, aniccaṃ, tatra te chando pahātabbo'ti.

Aññātaṃ bhagavā, aññātaṃ sugatā'ti.

Yathākathaṃ pana tvaṃ bhikkhu, mayā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāsī'ti. ?

Rūpaṃ kho bhante, aniccaṃ, tatra me chando pahātabbo, vedanā aniccā tatra me chando
pahātabbo, saññā aniccā tatra me chando pahātabbo, saṃkhārā aniccā tatra me chando
pahātabbo, viññāṇaṃ aniccaṃ tatra me chando pahātabbo, imassa khvā'haṃ bhante,
bhagavatā saṃkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmīti.

Sādhu sādhu bhikkhu, sādhu kho tvaṃ bhikkhu, mayā saṃkhittena bhāsitassa vitthārena
atthaṃ ājānāsi. Rūpaṃ kho bhikkhu, aniccaṃ, tatra te chando pahātabbo. Vedanā aniccā tatra
te chando pahātabbo. Saññā aniccā tatra te chando pahātabbo saṃkhārā aniccā, tatra te
chando pahātabbo viññāṇaṃ aniccaṃ tatra te chando pahātabbo imassa kho bhikkhu mayā
saṃkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabbo'ti.
[PTS Page 077] [\q 77/]
Atha kho so bhikkhu, bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā
bhagavantaṃ padakkhiṇaṃ katvā pakkāmi. Atha kho so bhikkhu eko vūpakaṭṭho appamatto
ātāpī pahitatto viharanto na virasseva yassatthāya kulaputtā sammadeva agārasmā
anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhevadhamme sayaṃ
abhiññā sacchikatvā upasampajja vihāsi. 'Khīṇā jāti, vusitaṃ brahmacariyaṃ kataṃ
karaṇīyaṃ nāparaṃ itthattāyā'ti abbhaññāsi. Aññataro ca pana so bhikkhu arahataṃ ahosīti.

1. 2. 2. 5
Dukkha suttaṃ

67. Sāvatthiyaṃ:

Atha kho aññataro bhikkhu yena bhagavā tenupasaṃkami. Upasaṃkamitvā bhagavantaṃ
abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca:

Sādhu me bhante bhagavā saṃkhittena dhammaṃ desetu, yamahaṃ bhagavato dhammaṃ
sutvā eko vūpakaṭṭho appamatto ātāpi pahitatto vihareyya'nti.

Yaṃ kho bhikkhu, dukkhaṃ, tatra te chando pahātabbo'ti.

Aññātaṃ bhagavā, aññātaṃ sugatā'ti.

Yathākathaṃ pana tvaṃ bhikkhu, mayā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāsī'ti. ?

Rūpaṃ kho bhante, dukkhaṃ, tatra me chando pahātabbo, vedanā dukkhā tatra me chando
pahātabbo, saññā dukkhā tatra me chando pahātabbo, saṃkhārā dukkhā tatra me chando
pahātabbo, viññāṇaṃ dukkhaṃ tatra me chando pahātabbo, imassa khavā'haṃ bhante,
bhagavatā saṃkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmī'ti.

[BJT Page 134] [\x 134/]

Sādhu sādhu bhikkhu, sādhu kho tvaṃ bhikkhū, mayā saṃkhittena bhāsitassa vitthārena
atthaṃ ājānāsi. Rūpaṃ kho bhikkhu, dukkhaṃ, tatra te chando pahātabbo. Vedanā dukkhā
tatra te chando pahātabbo saññā dukkhā tatra te chando pahātabbo saṃkhārā dukkhā tatra
te chando pahātabbo viññāṇaṃ dukkhaṃ tatra te chando pahātabbo imassa kho bhikkhu
mayā saṃkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabbo'ti.

Atha kho so bhikkhu, bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā
bhagavantaṃ padakkhiṇaṃ katvā pakkāmi. Atha kho so bhikkhu eko vūpakaṭṭho appamatto
ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā
anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhevadhamme sayaṃ
abhiññā sacchikatvā upasampajja vihāsi.'Khīṇā jāti, vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ
nāparaṃ itthattāyā'ti abbhaññāsi. Aññataro ca pana so bhikkhu arahataṃ ahosīti.

1. 2. 2. 6
Anatta suttaṃ

68. Sāvatthiyaṃ:

Atha kho aññataro bhikkhu yena bhagavā tenupasaṃkami. Upasaṃkamitvā bhagavantaṃ
abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca:

Sādhu me bhante bhagavā saṃkhittena dhammaṃ desetu, yamahaṃ bhagavato dhammaṃ
sutvā eko vūpakaṭṭho appamatto ātāpi pahitatto vihareyya'nti.

Yo kho bhikkhu, anattā, tatra te chando pahātabbo'ti.

Aññātaṃ bhagavā, aññātaṃ sugatā'ti.

[PTS Page 078] [\q 78/] yathākathaṃ pana tvaṃ bhikkhu,mayā saṃkhittena bhāsitassa
vitthārena atthaṃ ājānāsī'ti.?
Rūpaṃ kho bhante, anattā, tatra me chando pahātabbo, vedanā anattā tatra me chando
pahātabbo, saññā anattā tatra me chando pahātabbo, saṃkhārā anattā tatra me chando
pahātabbo, viññāṇaṃ anattā tatra me chando pahātabbo, imassa kho'haṃ bhante, bhagavatā
saṃkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmī'ti.

Sādhu sādhu bhikkhu, sādhu kho tvaṃ bhikkhu, mayā saṃkhittena bhāsitassa evaṃ
vitthārena atthaṃ ājānāsi. Rūpaṃ kho bhikkhu, anattā, tatra te chando pahātabbo. Vedanā
anattā, tatra te chando pahātabbo saññā anattā, tatra te chando pahātabbo saṃkhārā anattā,
tatra te chando pahātabbo viññāṇaṃ anattā, tatra te chando pahātabbo imassa kho bhikkhu
mayā saṃkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabbo'ti.

Atha kho so bhikkhu, bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā
bhagavantaṃ padakkhiṇaṃ katvā pakkāmi. Atha kho so bhikkhu eko vūpakaṭṭho appamatto
ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā
anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhevadhamme sayaṃ
abhiññā sacchikatvā upasampajja vihāsi. 'Khīṇā jāti, vusitaṃ brahmacariyaṃ kataṃ
karaṇīyaṃ nāparaṃ itthattāyā'ti abbhaññāsi. Aññataro ca pana so bhikkhu arahataṃ ahosīti.

[BJT Page 136] [\x 136/]
1. 2. 2. 7
Anattaniya suttaṃ

69. Sāvatthiyaṃ:

Atha kho aññataro bhikkhu yena bhagavā tenupasaṃkami. Upasaṃkamitvā bhagavantaṃ
abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca:

Sādhu me bhante bhagavā saṃkhittena dhammaṃ desetu,yamahaṃ bhagavato dhammaṃ
sutvā eko vūpakaṭṭho appamatto ātāpi pahitatto vihareyya'nti.

Yaṃ kho bhikkhu, anattaniyaṃ, tatra te chando pahātabbo'ti.

Aññātaṃ bhagavā, aññātaṃ sugatā'ti.

Yathākathaṃ pana tvaṃ bhikkhu, mayā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāsī'ti. ?

Rūpaṃ kho bhante, anattaniyaṃ, tatra me chando pahātabbo, vedanā anattaniyā tatra me
chando pahātabbo, saññā anattaniyā tatra me chando pahātabbo, saṃkhārā anattaniyā tatra
me chando pahātabbo, viññāṇaṃ anattaniyaṃ tatra me chando pahātabbo, imassa kho'haṃ
bhante, bhagavatā saṃkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmī'ti.

Sādhu sādhu bhikkhu, sādhu kho tvaṃ bhikkhu, mayā saṃkhittena bhāsitassa evaṃ
vitthārena atthaṃ ājānāsi. Rūpaṃ kho bhikkhu, anattaniyaṃ, tatra te chando pahātabbo. [PTS
Page 079] [\q 79/] vedanā anattaniyā tatra te chando pahātabbo saññā anattaniyā tatra
te chando pahātabbo, anattaniyā tatra te chando pahātabbo, saṅkhārā anattaniyā, tatra te
chando pahātabbo viññāṇaṃ anattaniyaṃ, tatra te chando pahātabbo imassa kho bhikkhu
mayā saṃkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabbo'ti.

Atha kho so bhikkhu, bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā
bhagavantaṃ padakkhiṇaṃ katvā pakkāmi. Atha kho so bhikkhu eko vūpakaṭṭho appamatto
ātāpī pahītatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā
anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhevadhamme sayaṃ
abhiññā sacchikatvā upasampajja vihāsi. 'Khīṇā jāti, vusitaṃ brahmacariyaṃ kataṃ
karaṇīyaṃ nāparaṃ itthattāyā'ti abbhaññāsi. Aññataro ca pana so bhikkhu arahataṃ ahosīti.

1. 2. 2. 8
Rajanīya suttaṃ

70. Sāvatthiyaṃ:

Atha kho aññataro bhikkhū yena bhagavā tenupasaṃkami. Upasaṃkamitvā bhagavantaṃ
abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca:
sādhu me bhante bhagavā saṃkhittena dhammaṃ desetu, yamahaṃ bhagavato dhammaṃ
sutvā eko vūpakaṭṭho appamatto ātāpi pahitatto vihareyya'nti.

Yaṃ kho bhikkhu, rajanīyasaṇṭhitaṃ, tatra te chando pahātabbo'ti.

Aññātaṃ bhagavā, aññātaṃ sugatā'ti.

[BJT Page 138] [\x 138/]

Yathākathaṃ pana tvaṃ bhikkhu, mayā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāsī ?

Rūpaṃ kho bhante, rajanīyasaṇṭhitaṃ, tatra me chando pahātabbo, vedanā rajanīyasaṇṭhitā
trata me chando pahātabbo, saññā rajanīyasaṇṭhitā tatra me chando pahātabbo, saṃkhārā
rajanīyasaṇṭhitā tatra me chando pahātabbo, viññāṇaṃ rajanīyasaṇṭhitaṃ tatra me chando
pahātabbo, imassa kho'haṃ bhante, bhagavatā saṃkhittena bhāsitassa evaṃ vitthārena atthaṃ
ājānāmī'ti.

Sādhu sādhu bhikkhu, sādhu kho tvaṃ bhikkhu, mayā saṃkhittena bhāsitassa vitthārena
atthaṃ ājānāsi. Rūpaṃ kho bhikkhu, rajanīyasaṇṭhitaṃ, tatra te chando pahātabbo. Vedanā
rajanīyasaṇṭhitā, tatra te chando pahātabbo saññā rajanīyasaṇṭhitā tatra te chando
pahātabbo saṃkhārā rajanīyasaṇṭhitā tatra te chando pahātabbo viññāṇaṃ
rajanīyasaṇṭhitaṃ, tatra te chando pahātabbo imassa kho bhikkhu mayā saṃkhittena
bhāsitassa evaṃ vitthārena attho daṭṭhabbo'ti.
Atha kho so bhikkhu, bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā
bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho so bhikkhu eko
vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā
sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ
diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. 'Khīṇā jāti, vusitaṃ
brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyā'ti abbhaññāsi. Aññataro ca pana so
bhikkhu arahataṃ ahosīti.

1. 2. 2. 9

Rādha suttaṃ

71. Sāvatthiyaṃ:
Atha kho āyasmā rādho yena bhagavā tenupasaṃkami. [PTS Page 080] [\q 80/]
upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamanataṃ nisinno kho
āyasmā rādho bhagavantaṃ etadavoca:

"Kathannu kho bhante, jānato kathaṃ passato imasmiñca saviññāṇake kāye bahiddhā ca
sabbanimittesu ahiṅkāramamiṅkāra mānānusayā na hontī"ti. ?

Yaṃ kiñci rādha, rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā
sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ rūpaṃ "netaṃ mama,
nesohamasmi, na meso attā"ti. Evametaṃ yathābhūtaṃ sammappaññāya passati. Yā kāci
vedanā atītānāgatapaccuppannā ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ
vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ rūpaṃ "netaṃ mama, nesohamasmi, na meso
attā"ti. Evametaṃ yathābhūtaṃ sammappaññāya passati. Yā kāci saññā
atītānāgatapaccuppannā ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā
paṇītaṃ vā yaṃ dūre santike vā sabbaṃ rūpaṃ "netaṃ mama, nesohamasmi, na me so attā"ti.
Evametaṃ yathābhūtaṃ sammappaññāya passati. Ye keci saṃkhārā atītānāgatapaccuppannaṃ
ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike
vā sabbaṃ rūpaṃ "netaṃ mama, nesohamasmi, na me so attā"ti. Evametaṃ yathābhūtaṃ
sammappaññāya passati. Yaṃ kañci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā
bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ

[BJT Page 140] [\x 140/]

Viññāṇaṃ "netaṃ mama, nesohamasmi, na me so attā"ti evametaṃ yathābhūtaṃ
sammappaññāya passati. Evaṃ kho rādha, jānato evaṃ passato imasmiñca saviññāṇake kāye
bahiddhā ca sabbanimittesu ahiṅkāramamiṃkāramānānusayā na hontīti. Atha kho so rādho,
bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā
padakkhiṇaṃ katvā pakkāmi. Atha kho so rādho eko vūpakaṭṭho appamatto ātāpī pahītatto
viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti,
tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhevadhamme sayaṃ abhiññā sacchikatvā
upasampajja vihāsi. 'Khīṇā jāti, vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ
itthattāyā'ti abbhaññāsi. Aññataro ca pana so rādho arahataṃ ahosīti.

1. 2. 2. 10

Surādha suttaṃ

72. Sāvatthiyaṃ:

Atha kho āyasmā surādho yena bhagavā tenupasaṃkami. Upasaṃkamitvā bhagavantaṃ
abhivādetvā ekamantaṃ nisīdi. Ekamanataṃ nisinno kho āyasmā surādho bhagavantaṃ
etadavoca:

Kathannu kho bhante, jānato kathaṃ passato imasmiñca saviññāṇake kāye bahiddhā ca
sabbanimittesu ahiṅkāramamiṃkāra mānāpagataṃ mānasaṃ hoti, vidhā samatikkantaṃ santaṃ
suvimuttanti?

Yaṃ kiñci surādha, rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā
sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ rūpaṃ "netaṃ mama,
nesohamasmi, na meso attā"ti. Evametaṃ yathābhūtaṃ sammappaññāya disvā anupādā
vimutto hoti.

Yā kāci vedanā atītatānāgatapaccuppannā ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ
vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbā vedanā "netaṃ mama, nesohamasmi, na
me so attā"ti. Evametaṃ yathābhūtaṃ sammappaññāya disvā anupādo vimutto hoti.

Yā kāci saññā atītatānāgatapaccuppannā ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā
hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbā saññā "netaṃ mama, nesohamasmi, na me
so attā"ti. Evametaṃ yathābhūtaṃ sammappaññāya disvā anupādo vimutto hoti.

Ye keci saṃkhārā atītatānāgatapaccuppannā ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ
vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbā saṃkhārā "netaṃ mama, nesohamasmi, na
me so attā"ti. Evametaṃ yathābhūtaṃ sammappaññāya disvā anupādo vimutto hoti.

[PTS Page 081] [\q 81/] yaṃ kiñci viññāṇaṃ atītatānāgatapaccuppannaṃ ajjhattaṃ vā
bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ
viññāṇaṃ "netaṃ mama, nesohamasmi, na me so attā"ti. Evametaṃ yathābhūtaṃ
sammappaññāya disvā anupādo vimutto hoti.

Evaṃ kho surādha, jānato evaṃ passato imasmiñca saviññāṇake kāye bahiddhā ca
sabbanimittesu ahiṅkāramamiṃkāramānāpagataṃ mānasaṃ hoti. Vidhā samatikkantaṃ santaṃ
suvimuttanti.

Atha kho so surādho, bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā
bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho so surādho eko
vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā
sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ
diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. 'Khīṇā jāti, vusitaṃ
brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyā'ti abbhaññāsi. Aññataro ca pana so
surādho arahataṃ ahosīti.


Tassuddānaṃ:
Upādiya maññamāno athopi abhinandanā
Aniccaṃ dukkhaṃ anattā ca anattaniyaṃ rajanīyasaṇṭhitaṃ
Rādha surādhena veca dutiyo pūrito vaggo.

[BJT Page 142] [\x 142/]
3.Khajjanīyavaggo

1. 2. 3. 1
Assāda suttaṃ

73. Sāvatthiyaṃ:
Assutavā bhikkhave, puthujjano rūpassa assādañca ādīnavañca nissaraṇañca yathābhūtaṃ
nappajānāti. Vedanāya assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāti.
Saññāya assādañca ādīnavañca nissaraṇañca yathābhutaṃ nappajānāti. Saṃkhārānaṃ
assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāti. Viññāṇassa assādañca
ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāti.

Sutavā ca kho bhikkhave ariyasāvako rūpassa assādañca ādīnavañca nissaraṇañca
yathābhūtaṃ pajānāti, [PTS Page 082] [\q 82/] vedanāya assādañca ādīnavañca
nissaraṇañca yathābhūtaṃ pajānāti, saññāya assādañca ādīnavañca nissaraṇañca
yathābhūtaṃ pajānāti, saṃkhārānaṃ assādañca ādīnavañca nissaraṇañca yathābhūtaṃ
pajānāti, viññāṇassa assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānātīti.

1. 2. 3. 2

Paṭhama samudaya suttaṃ

74. Sāvatthiyaṃ:
Assutavā bhikkhave, puthujjano rūpassa samudayañca atthaṅgamañca assādañca ādīnavañca
nissaraṇañca yathābhūtaṃ nappajānāti. Vedanāya samudayañca atthaṅgamañca assādañca
ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāti. Saññāya samudayañca atthaṅgamañca
assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāti. Saṃkhārānaṃ samudayañca
atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāti. Viññāṇassa
samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāti.

Sutavā ca kho bhikkhave ariyasāvako rūpassa samudayañca atthaṅgamañca assādañca
ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti, vedanāya samudayañca atthaṅgamañca
assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti, saññāya samudayañca
atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti, saṃkhāranaṃ
samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti,
viññāṇassa samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ
pajānātīti.
Yathābhūtaṃ pajānāti.

1. 2. 3. 3
Dutiya samudaya suttaṃ

75. Sāvatthiyaṃ:
Sutavā bhikkhave, ariyasāvako rūpassa samudayañca atthaṅgamañca assādañca ādīnavañca
nissaraṇañca yathābhūtaṃ pajānāti. Vedanāya samudayañca atthaṅgamañca assādañca
ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti. Saññāya samudayañca atthaṅgamañca
assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti. Saṃkhārānaṃ samudayañca
atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti. Viññāṇassa
samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānātīti.

[BJT Page 144] [\x 144/]

1. 2. 3. 4

Paṭhama arahanta suttaṃ
76. Sāvatthiyaṃ:
Rūpaṃ bhikkhave, aniccaṃ. Yadaniccaṃ taṃ dukkhaṃ. Yaṃ dukkhaṃ tadanattā. Yadanattā taṃ
"netaṃ [PTS Page 083] [\q 83/] mama, neso'hamasmi, na meso attā"ti evametaṃ
yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Vedanā aniccā yadaniccaṃ taṃ dukkhaṃ. Yaṃ
dukkhaṃ tadanattā. Yadanattā taṃ "netaṃ mama, neso'hamasmi na me so attā"ti evametaṃ
yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Saññā aniccā yadaniccaṃ taṃ dukkhaṃ. Yaṃ
dukkhaṃ tadanattā. Yadanattā taṃ "netaṃ mama, neso'hamasmi na me so attā"ti evametaṃ
yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Saṃkhārā aniccā yadaniccaṃ taṃ dukkhaṃ. Yaṃ
dukkhaṃ tadanattā. Yadanattā taṃ "netaṃ mama, neso'hamasmi na me so attā"ti evametaṃ
yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Viññāṇaṃ aniccaṃ yadaniccaṃ taṃ dukkhaṃ. Yaṃ
dukkhaṃ tadanattā. Yadanattā taṃ "netaṃ mama, neso'hamasmi na me so attā"ti evametaṃ
yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.

Evaṃ passaṃ bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati,
saññāyapi nibbindati, saṃkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ
virajjatī, virāgā vimuccati. Vimuttaṃ vimuttamiti ñāṇaṃ hoti, khīṇā jāti vusitaṃ
brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti.

Yāvatā bhikkhave, sattāvāsā, yāvatā bhavaggaṃ, ete aggā ete seṭṭhā lokasmiṃ yadidaṃ
arahanto'ti. Idamavoca bhagavā, idaṃ vatvā sugato athāparaṃ etadavoca satthā:

1. Sukhino vata arahanto - taṇhā tesaṃ na vijjati
Asmimāno samucchinno - mohajālaṃ padālitaṃ.

2. Anejaṃ te anuppattā - cittaṃ tesaṃ anāvilaṃ
Loke anupalittā te - brahmabhūtā anāsavā.

3. Pañcakkhandhe pariññāya - sattasaddhammagocarā
Pāsaṃsiyā sappurisā - puttā buddhassa orasā.

4. Sattaratanasampannā - tīsu sikkhāsu sikkhitā
Anuvicaranti mahāvīrā - pahīnabhayabheravā.

5. Dasahaṅgehi sampannā - mahānāgā samāhitā
Ete kho seṭṭhā lokasmiṃ - taṇhā tesaṃ na vijjati.

6. Asekhañāṇaṃ uppannaṃ - antimoyaṃ samussayo
Yo sāro brahmacariyassa - tasmiṃ aparapaccayā.

[PTS Page 084] [\q 84/]

7. Vidhāsu na vikampanti - vippamuttā punabbhavā
Dantabhumiṃ anuppattā - te loke vijitāvino.

8. Uddhaṃ tiriyaṃ apācīnaṃ - nandī tesaṃ na vijjati
Nadanti te sīhanādaṃ - buddhā loke anuttarā'ti.

[BJT Page 146] [\x 146/]

1. 2. 3. 5

Dutiya arahanta suttaṃ

77. Sāvatthiyaṃ:
Rūpaṃ bhikkhave, aniccaṃ. Yadaniccaṃ taṃ dukkhaṃ. Yaṃ dukkhaṃ tadanattā. Yadanattā taṃ
"netaṃ mama, neso'hamasmi, nameso attā"ti evametaṃ yathābhūtaṃ sammappaññāva
daṭṭhabbaṃ. Vedanā aniccā yadaniccaṃ taṃ dukkhaṃ. Yaṃ dukkhaṃ tadanattā. Yadanattā taṃ
"netaṃ mama, neso'hamasmi na me so attā"ti evametaṃ yathābhūtaṃ sammappaññāya
daṭṭhabbaṃ. Saññā aniccā yadaniccaṃ taṃ dukkhaṃ. Yaṃ dukkhaṃ tadanattā. Yadanattā taṃ
"netaṃ mama, neso'hamasmi na me so attā"ti evametaṃ yathābhūtaṃ sammappaññāya
daṭṭhabbaṃ. Saṃkhārā aniccā yadaniccaṃ taṃ dukkhaṃ. Yaṃ dukkhaṃ tadanattā. Yadanattā
taṃ "netaṃ mama, neso'hamasmi na me so attā"ti evametaṃ yathābhūtaṃ sammappaññāya
daṭṭhabbaṃ. Viññāṇaṃ aniccaṃ yadaniccaṃ taṃ dukkhaṃ. Yaṃ dukkhaṃ tadanattā. Yadanattā
taṃ "netaṃ mama, neso'hamasmi na me so attā"ti evametaṃ yathābhūtaṃ sammappaññāya
daṭṭhabbaṃ.

Evaṃ passaṃ bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati,
saññāyapi nibbindati, saṃkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ
virajjatī, virāgā vimuccati. Vimuttaṃ vimuttamiti ñāṇaṃ hoti, khīṇā jāti vusitaṃ
brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti.

Yāvatā bhikkhave, sattāvāsā, yāvatā bhavaggaṃ, ete aggā ete seṭṭhā lokasmiṃ yadidaṃ
arahanto'ti.

1. 2. 3. 6

Sīhopama suttaṃ

78. Sāvatthiyaṃ:

Sīho bhikkhave, migarājā sāyanhasamayaṃ āsayā nikkhamati, āsayā nikkhamitvā vijambhati,
vijambhitvā samantā catuddisā anuviloketi, samantā catuddisā anuviloketvā tikkhattuṃ
sīhanādaṃ nadati, tikkhattuṃ sīhanādaṃ naditvā gocarāya pakkamati.

[PTS Page 085] [\q 85/] ye keci bhikkhave, tiracchānagatā pāṇā sīhassa migarañño
nadato saddaṃ suṇanti, yebhuyyena bhayaṃ santāsaṃ saṃvegaṃ āpajjanti, bilaṃ bilāsayā
pavisanti, dakaṃ dakāsayā pavisanti, vanaṃ vanāsayā pavisanti, ākāsaṃ pakkhino bhajanti.
Yepi te bhikkhave, rañño nāgā gāmanigamarājadhānīsu daḷhehi carattehi baddhā, tepi tāni
bandhanāni sañchinditvā sampadāḷetvā bhītā muttakarīsaṃ cajamānā yena vā tena vā
palāyanti. Evaṃ mahiddhiko kho bhikkhave, sīho migarājā tiracchānagatānaṃ pāṇānaṃ evaṃ
mahesakkho evaṃ mahānubhāvo.

Evameva kho bhikkhave, yadā tathāgato loke uppajjati arahaṃ sammāsambuddho
vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṃ
buddho bhagavā, so dhammaṃ deseti: iti rūpaṃ, iti rūpassa samudayo, iti rūpassa
atthaṅgamo. Iti vedanā iti vedanassa samudayo, iti vedanassa atthagamo. Iti saññā, iti
saññassa samudayo, iti saññassa atthaṅgamo. Iti saṅkhārā iti saṅkhārassa samudayo, iti
saṅkhārassa atthaṅgamo. Iti viññāṇaṃ iti viññāṇassa samudayo, iti viññāṇassa atthaṅgamo.

[BJT Page 148] [\x 148/]

Yepi te bhikkhave, devā dīghayukā vaṇṇavanto sukhabahulā uccesu vimānesu ciraṭṭhitikā,
tepi tathāgatassa dhammadesanaṃ sutvā yebhuyyena bhayaṃ santāsaṃ saṃvegaṃ āpajjanti.
Aniccāva kira bho mayaṃ samānā niccamhāti amaññimha, addhuvāva kira bho mayaṃ
samānā dhuvambhāti amaññimha, mayaṃ'pi kira bho aniccā addhuvā asassatā
sakkāyapariyāpannāti.

Evaṃ mahiddhiko kho bhikkhave, tathāgato sadevakassa lokassa evaṃ mahesakkho evaṃ
mahānubhāvoti idamavoca bhagavā idaṃ vatvā sugato athāparaṃ etadavoca satthā:

[PTS Page 086] [\q 86/] yadā buddho abhiññāya dhammacakkaṃ pavattayi
Sadevakassa lokassa satthā appaṭipuggalo,
Sakkāyañca nirodhañca sakkāyassa ca sambhavaṃ
Ariyaṃ caṭṭhaṅgikaṃ maggaṃ dukkhūpasamagāminaṃ,

Yepi dīghāyukā devā vaṇṇavanto yasassino
Bhītā santāsamāpāduṃ sīhassevitare migā.

Avītivattā sakkāyaṃ aniccā kira bho mayaṃ
Sutvā arahato vākyaṃ vippamuttassa tādinoti.
1.2.3.7.

Khajjanīya suttaṃ

79.Sāvatthiyaṃ:

Ye hi keci bhikkhave, samaṇā vā brahmaṇā vā anekavihitaṃ pubbenivāsaṃ anussaramānā
anussaranti, sabbe te pañcupādānakkhandhe anussaranti, etesaṃ vā aññataraṃ.

"Evaṃrūpo ahosiṃ atītamaddhānanti" iti vā hi bhikkhave, anussaramāno rūpaññeva
anussarati. "Evaṃvedano ahosīṃ atītamaddhānanti" iti vā bhikkhave, anussaramāno
vedanaññe ca anussarati. Evaṃsaññī1- ahosiṃ atītamaddhānanti iti vā bhikkhave
anussaramāno saññaṃ yeva anussarati. Evaṃ saṃkhāro ahosiṃ atītamaddhānanti iti vā hi,
bhikkhave, anussaramāno saṃkhāreyeva anussarati. Evaṃ viññāṇo ahosiṃ atītamaddhānanti
iti vā hi bhikkhave, anussaramāno viññāṇameva
Anussarati.

Kiñca bhikkhave, rūpaṃ vadetha: rūppatīti kho bhikkhave, tasmā rūpanti vuccati. Kena
rūppati: sītena'pi ruppati uṇhena'pi ruppati jighacchāya'pi ruppati pipāsāya'pi ruppati
ḍaṃsamakasavātātapasiriṃsapasamphassena'pi ruppati. Ruppatīti kho bhikkhave, tasmā
rūpanti vuccati.

1. Evaṃ sañño - machasaṃ, syā.

[BJT Page 150] [\x 150/]

Kiñca bhikkhave, vedanaṃ vadetha: vediyatīti 1- kho bhikkhave, tasmā vedanāti vuccati
kiñca vediyati 1sukhampi vediyati dukkhampi vediyati [PTS Page 087] [\q 87/]
adukkhamasukhampi vediyati. Vediyatīti kho bhikkhave, tasmā vedanāti vuccati.

Kiñca bhikkhave, saññaṃ vadetha: sañjānātīti kho bhikkhave, tasmā saññāti vuccati kiñca
sañjānāti: nīlampi sañjānāti; pītakampi sañjānāti; lohitakampi sañjānāti. Odātampi sañjānāti;
sañjānātīti kho bhikkhave, tasmā saññāti vuccati.

Kiñca bhikkhave, saṃkhāre vadetha: saṃkhataṃ abhisaṃkharontīti bhikkhave, tasmā
saṃkhārāti vuccanti. Kiñca saṃkhataṃ abhisaṃkharonti: rūpaṃ rūpattāya 2- saṃkhataṃ
abhisaṃkharonti. Vedanaṃ vedanattāya saṃkhataṃ abhisaṃkharonti. Saññaṃ saññattāya
saṃkhataṃ abhisaṃkharonti. Saṃkhāre saṃkhārattāya saṃkhataṃ abhisaṃkharonti. Viññāṇaṃ
viññāṇattāya saṃkhataṃ abhisaṃkharonti. Saṃkhataṃ abhisaṃkharontīti kho bhikkhave,
tasmā saṃkhārāti vuccanti.

Kiñca bhikkhave, viññāṇaṃ vadetha: vijānātīti kho bhikkhave, tasmā viññāṇanti vuccati.
Kiñca vijānāti: ambilampi vijānāti, tittakampi vijānāti, kaṭukampi vijānāti, madhurakampi 3-
vijānāti, khārikampi vijānāti, akhārikampi vijānāti,loṇikampi vijānāti, aloṇikampi vijānāti.
Vijānātīti kho bhikkhave, tasmā viññāṇanti vuccati.
Tatra bhikkhave, sutavā ariyasāvako iti paṭisañcikkhati: ahaṃ kho etarahi rūpena khajjāmī,
atītampahaṃ addhānaṃ evameva rūpena khajjiṃ, seyyathāpi etarahi paccuppannena rūpena
khajjāmi. Ahaṃ ceva kho pana anāgataṃ rūpaṃ abhinandeyyaṃ, anagatampahaṃ addhānaṃ
evameva rūpena khajjeyyaṃ, seyyathāpi etarahi paccuppannena rūpena khajjāmīti. So iti
paṭisaṅkhāya atītasmiṃ rūpasmiṃ anapekho hoti anāgataṃ rūpaṃ nābhinandati
paccuppannassa rūpassa nibbidāya virāgāya nirodhāya paṭipanno hoti.

Ahaṃ kho etarahi vedanāya khajjāmi, atītampahaṃ addhānaṃ evameva vedanāya khajjiṃ
seyyathāpi etarahi [PTS Page 088] [\q 88/] paccuppannāya vedanāya khajjāmi. Ahaṃ
ceva kho pana anāgataṃ vedanaṃ abhinandeyyaṃ anāgatampahaṃ addhānaṃ evameva
vedanāya khajjeyyaṃ, seyyathāpi etarahi paccuppannāya vedanāya khajjāmīti. So iti
paṭisaṃkhāya atītāya vedanāya anapekho hoti, anāgataṃ vedanaṃ nābhinandati
paccuppannāya vedanāya nibbidāya virāgāya nirodhāya paṭipanno hoti.

1. Vedayatīti - machasaṃ, syā
2. Rūpatthāya - aṭṭhakathā.
3. Madhurampi - machasaṃ, syā

[BJT Page 152] [\x 152/]

Ahaṃ kho etarahi saññāya khajjāmi, atītampahaṃ addhānaṃ evameva saññāya khajjiṃ
seyyathāpi etarahi paccuppannāya saññāya khajjāmi. Ahaṃ ceva kho pana anāgataṃ saññaṃ
abhinandeyyaṃ anāgatampahaṃ addhānaṃ evameva saññāya khajjeyyaṃ, seyyathāpi etarahi
paccuppannāya vedanāya khajjāmīti. So iti paṭisaṅkhāya atītāya saññāya anapekho hoti,
anāgataṃ saññaṃ nābhinandati paccuppannāya saññāya nibbidāya virāgāya nirodhāya
paṭipanno hoti.

Ahaṃ kho etarahi saṃkhārehi khajjāmi, atītampahaṃ addhānaṃ evameva saṃkhārehi khajjiṃ
seyyathāpi etarahi paccuppannehi saṃkhārehi khajjāmi. Ahaṃ ceva kho pana anāgate
saṃkhāre abhinandeyyaṃ anāgatampahaṃ addhānaṃ evameva saṃkhārehi khajjeyyaṃ,
seyyathāpi etarahi paccuppannehi saṃkhārehi khajjāmīti. So iti paṭisaṃkhāya atītesu
saṃkhāresu anapekho hoti, anāgate saṃkhāre nābhinandati paccuppannānaṃ saṃkharānaṃ
nibbidāya virāgāya nirodhāya paṭipanno hoti.

Ahaṃ kho etarahi viññāṇena khajjāmi, atītampahaṃ addhānaṃ evameva viññāṇena khajjiṃ
seyyathāpi etarahi paccuppannena viññāṇena khajjāmi. Ahaṃ ceva kho pana anāgataṃ
viññāṇaṃ abhinandeyyaṃ anāgatampahaṃ addhānaṃ evameva viññāṇena khajjeyyaṃ,
seyyathāpi etarahi paccuppannena viññāṇena khajjāmī. So iti paṭisaṅkhāya atītasmiṃ
viññāṇasmiṃ anapekho hoti, anāgataṃ viññāṇaṃ nābhinandati paccuppannassa viññāṇassa
nibbidāya virāgāya nirodhāya paṭipanno hoti.

Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti? " Aniccaṃ bhante"
'yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? "Dukkhaṃ bhante" yampanāniccaṃ dukkhaṃ
vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ: "etaṃ mama, eso'hamasmi, eso me
attā" ti? "No hetaṃ bhante,

Taṃ kiṃ maññatha bhikkhave vedanā niccā vā aniccā vāti? "Aniccā bhante, " yampanāniccaṃ
dukkhaṃ vā taṃ sukhaṃ vā vāti? "Dukkhaṃ bhantena', yampanāniccaṃ dukkhaṃ
vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ: "etaṃ mama, eso'hamasmi, eso me
attā"ti? No hetaṃ bhante".

Taṃ kiṃ maññatha bhikkhave, saññā niccā vā aniccā vāti? " Aniccaṃ bhante" 'yampanāniccaṃ
dukkhaṃ vā taṃ sukhaṃ vāti? "Dukkhaṃ bhante" yampanāniccaṃ dukkhaṃ
vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ: "etaṃ mama, eso'hamasmi, eso me
attā" ti? "No hetaṃ bhante,


Taṃ kiṃ maññatha bhikkhave, saṅkhārā niccā vā aniccā vāti? " Aniccaṃ bhante"
'yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? "Dukkhaṃ bhante" yampanāniccaṃ dukkhaṃ
vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ: "etaṃ mama, eso'hamasmi, eso me
attā" ti? "No hetaṃ bhante,

Taṃ kiṃ maññatha bhikkhave, viññāṇaṃ niccaṃ vā aniccaṃ vāti? " Aniccaṃ bhante"
'yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? "Dukkhaṃ bhante" yampanāniccaṃ dukkhaṃ
vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ: "etaṃ mama, eso'hamasmi, eso me
attā" ti? "No hetaṃ bhante, " [PTS Page 089] [\q 89/]

Tasmātiha bhikkhave, yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā
oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ rūpaṃ "netaṃ
mama, neso'hamasmi, na me so attā"ti, evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.
Yā kāci vedanā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ
vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ vedanaṃ "netaṃ mama, neso'hamasmi,
na me so attā"ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭabbaṃ. Yā kāci saññā
atītākāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā
paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ saññaṃ "netaṃ mama, neso'hamasmi, na me so
attā"ti, evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Ye keci saṅkhārā
atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā
paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ saṅkhāraṃ netaṃ mama, neso'hamasmi, na me so
attā"ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭabbaṃ. Yaṃ kiñci viññāṇaṃ
atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā
paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ viññāṇaṃ "netaṃ mama, neso'hamasmi, na me so
attā"ti, evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.

Ayaṃ vuccati bhikkhave, ariyasāvako apacināti, no ācināti, pajahati, na upādiyati, visineti, no
ussineti 1- vidhupeti, na sandhūpeti.

1. Viseneti, no ussenoti. - Sīmu

[BJT Page 154] [\x 154/]
Kiñca apacināti, no ācināti: rūpaṃ apacināti, no ācināti. Vedanaṃ apacināti. No ācināti saññaṃ
apacināti, no ācināti. Saṃkhāre apacināti, no ācināti. Viññāṇaṃ apacināti, no ācināti.

Kiñca pajahati. Na upādiyati: rūpaṃ pajahati na upādiyati. Vedanaṃ pajahati na upādiyati.
Saññaṃ pajahati na upādiyati. Saṃkhāre pajahati na upādiyati. Viññāṇaṃ pajahati na
upādiyati.

Kiñca visineti, ussineti: rūpaṃ visineti na ussineti. Vedanaṃ visineti na ussineti. Saññaṃ
visineti na ussineti. Saṃkhāre visineti na ussineti. [PTS Page 090] [\q 90/] viññāṇaṃ
visineti na ussineti.

Kiñca vidhūpeti, na sandhūpeti: rūpaṃ vidhūpeti, na sandhūpeti. Vedanaṃ vidhūpeti, na
sandhūpeti. Saññaṃ vidhūpeti, na sandhūpeti. Saṃkhāre vidhūpeti, na sandhūpeti. Viññāṇaṃ
vidhūpeti, na sandhūpeti.

Evaṃ passaṃ bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati vedanāya'pi nibbindati,
saññāya'pi nibbindati, saṅkhāresupi nibbindati, viññāṇasmimpi nibbindati nibbindaṃ
virajjati virāgā vimuccati vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti vusitaṃ
brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti. Ayaṃ vuccati bhikkhave,
bhikkhu nevācināti na apacināti. Apacinitvā ṭhito. Neva pajahati, na upādiyati, pajahitvā
ṭhito. Neva visineti na ussineti. Visinetvā ṭhito. Neva vidhūpeti na sandhūpeti vidhūpetvā
ṭhito

Kiñca nevācināti na apacināti apacinitvā ṭhito; rūpaṃ nevācināti, na apacināti, apacinitvā
ṭhito. Vedanaṃ nevācināti, na apacināti, apacinitvā ṭhito. Saññaṃ nevācināti, na apacināti.
Apacinitvā ṭhito. Saṃkhare nevācināti, na apacināti. Apacinitvā ṭhito. Viññāṇaṃ nevācināti,
na apacināti. Apacinitvā ṭhito.

Kiñca neva pajahati na upādiyati pajahitvā ṭhito: rūpaṃ neva pajahati na upādiyati pajahitvā
ṭhito. Vedanaṃ neva pajahati na upādiyati pajahitvā ṭhito. Saññaṃ neva pajahati na
upādiyati. Pajahitvā ṭhito. Saṃkhare neva pajahati na upādiyati. Pajahitvā ṭhito. Viññāṇaṃ
neva pajahati na upādiyati. Pajahitvā ṭhito.

Kiñca neva visineti, na ussineti, visinetvā ṭhito: rūpaṃ neva visineti na ussineti visinetvā
ṭhito vedanaṃ neva visineti na ussineti visinetvā ṭhito. Saññaṃ neva visineti na ussineti
visinetvā ṭhito. Saṃkhāre neva visineti na ussineti visinetvā ṭhito. Viññāṇaṃ neva visineti na
ussineti visinetvā ṭhito.

Kiñca neva vidhūpeti na sandhūpeti vidhūpetvā ṭhito: rūpaṃ neva vidhūpeti na sandhūpeti,
vidhūpetvā ṭhito. Vedanaṃ neva vidhūpeti na sandhūpeti vidhūpetvā ṭhito. Saññaṃ neva
vidhūpeti na sandhūpeti vidhūpetvā ṭhito. Saṃkhāre neva vidhūpeti na sandhūpeti
vidhūpetvā ṭhito. Viññāṇaṃ neva vidhūpeti na sandhūpeti vidhūpetvā ṭhito.

Evaṃ vimuttacittaṃ kho bhikkhave, bhikkhuṃ saindā devā sabrahmakā sapajāpatikā ārakāva
namassanti:

[PTS Page 091] [\q 91/] "namo te purisājañña namo te purisuttama,
Yassa te nābhijānāma yampi nissāya jhāyasīti".

[BJT Page 156] [\x 156/]

1. 2. 3. 8

Piṇḍolya suttaṃ

Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme.
Atha kho bhagavā kismiñcideva pakaraṇe bhikkhusaṃghaṃ paṇāmetvā pubbaṇhasamayaṃ
nivāsetvā pattacīvaramādāya kapilavatthuṃ1piṇḍāya pāvisi. Kapilavatthusmiṃ piṇḍāya
caritvā pacchābhattaṃ piṇḍapāta paṭikkanto yena mahāvanaṃ tenupasaṅkami divāvihārāya,
mahāvanaṃ ajjhogahetvā beluvalaṭṭhikāya mūle divāvihāraṃ nisīdi.

Atha kho bhagavato rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi: 'mayā kho
bhikkhusaṃgho pavāḷho. 2Santettha bhikkhū navā acirapabbajitā adhunāgatā imaṃ
dhammavinayaṃ, tesaṃ mamaṃ apassantānaṃ siyā aññathattaṃ siyā vipariṇāmo. Seyyathāpi
nāma vacchassa taruṇassa mātaraṃ apassantassa siyā aññathattaṃ siyā vipariṇāmo.
Evamevaṃ santettha bhikkhū navā acirapabbajitā adhunāgatā imaṃ dhammavinayaṃ tesaṃ
mamaṃ apassantānaṃ siyā aññathattaṃ siyā vipariṇāmo, seyyathāpi nāma khījānaṃ
taruṇānaṃ udakaṃ alabhantānaṃ siyā aññathattaṃ, siyā vipariṇāmo. Evametaṃ santettha
bhikkhū navā acirapabbajitā adhunāgatā imaṃ dhammavinayaṃ. Tesaṃ mamaṃ alabhantānaṃ
dassanāya siyā aññathattaṃ siyā vipariṇāmo. Yannūnāhaṃ yatheva mayā pubbe
bhikkhusaṃgho anuggahito, evamevaṃ etarahi anuggaheyyaṃ bhikkhusaṅghanti.

Atha kho brahmā sahampati bhagavato cetasā cetoparivitakkamaññāya seyyathāpi nāma
balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya, evamevaṃ
brahmaloke antarahito bhagavato purato pāturahosi.

[PTS Page 092] [\q 92/] atha kho brahmā samampati ekaṃsaṃ uttarāsaṅgaṃ karitvā yena
bhagavā tenañjalimpaṇāmetvā bhagavantaṃ etadavoca: "evametaṃ bhagavā, evametaṃ
sugata, bhagavatā bhante, bhikkhusaṅgho pavāḷho. Santettha bhikkhū navā acirapabbajitā
adhunāgatā imaṃ dhammavinayaṃ, tesaṃ bhagavantaṃ apassantānaṃ siyā aññathattaṃ siyā
vipariṇāmo. Seyyathāpi nāma vacchassa taruṇassa mātaraṃ apassantassa siyā aññathattaṃ
siyā vipariṇāmo. Evameva santettha bhikkhū navā acirapabbajitā adhunāgatā imaṃ
dhammavinayaṃ, tesaṃ bhagavantaṃ apassantānaṃ siyā aññathattaṃ siyā vipariṇāmo.
Seyyathāpi nāma bījānaṃ taruṇānaṃ udakaṃ alabhantānaṃ siyā aññathattaṃ siyā
vipariṇāmo, evameva santettha bhikkhu navā acirapabbajitā adhunāgatā imaṃ
dhammavinayaṃ, tesaṃ bhagavantaṃ alabhantānaṃ dassanāya siyā aññathattaṃ siyā
vipariṇāmo.

Abhinandatu bhante, bhagavā bhikkhusaṅghaṃ abhivadatu bhante, bhagavā
bhikkhusaṅghaṃ. Yatheva bhante, bhagavatā pubbe bhikkhusaṅgho anuggahito, evamevaṃ
etarahi anuggaṇhātu bhikkhusaṅghanti.

1. Kapilavatthusmiṃ - sī. 1, 2, Syā
2. Pabāḷho - syā, machasaṃ.

[BJT Page 158] [\x 158/]

Adhivāsesi bhagavā tuṇahībhāvena. Atha kho brahmā sahampati bhagavato adhivāsanaṃ
viditvā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyi.

Atha kho bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito yena nigrodhārāmo
tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā tathārūpaṃ
iddhābhisaṃkhāraṃ abhisaṃkhāsi 1yathā te bhikkhū ekadvīhikāya sārajjamānarūpā yena
bhagavā tenupasaṅkameyyuṃ.

"Tepi bhikkhū ekadvihikāya sārajjamānurūpā yena [PTS Page 093] [\q 93/] bhagavā
tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu,
ekamantaṃ nisinno kho te bhikkhu bhagavā etadavoca: "antamidaṃ bhikkhave, jīvikānaṃ
yadidaṃ piṇḍolyaṃ. Abhisāpoyaṃ2 lokasmiṃ piṇḍolo vicarasi pattapāṇīti" taṃ ca kho evaṃ
bhikkhave kulaputtā upenti atthavasikā atthavasaṃ paṭicca, neva rājābhinītā na corābhinītā
na iṇaṭṭā na bhayaṭṭā na ājivikāpakatā. Api ca kho otiṇṇamhā jātiyā jarāmaraṇena3sokehi
paridevehi dukkhehi domanassehi upāyāsehi dukkhotiṇṇā dukkhaparetā appeva nāma
imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethā'ti.

Evaṃ pabbajito cāyaṃ bhikkhave, kulaputto so ca hoti abhijjhālū kāmesu tibbasārāgo
vyāpannacitto paduṭṭhamanasaṃkappo muṭṭhassati asampajāno asamāhito vibbhantacitto
pākatindriyo. Seyyathāpi bhikkhave, chavālātaṃ ubhato padittaṃ majjhe gūthagataṃ neva
gāme kaṭṭhatthaṃ pharati, nāraññe kaṭṭhatthaṃ pharati, tathūpamāhaṃ bhikkhave, imaṃ
puggalaṃ vadāmi gihībhogā ca parihīno sāmaññatthañca na paripūreti.

Tayo me bhikkhave, akusalavitakkā. Kāmavitakko vyāpāda vitakko vihiṃsāvitakko. Ime ca
kho bhikkhave, tayo akusala citakkā taṃ kva aparisesā nirujjhanti: catusu vā satipaṭṭhānesu
supatiṭṭhitacittassa viharato animittaṃ vā samādhiṃ bhāvayato.

Yāvañcidaṃ bhikkhave alameva animitto samādhi bhāvetuṃ animitto bhikkhave, samādhi
bhāvito bahulīkato mahapphalo hoti mahānisaṃso.

Dvemā bhikkhave, diṭṭhiyo bhavadiṭṭhi ca vibhavadiṭṭhi ca [PTS Page 094] [\q 94/]
tatra bhikkhave, sutavā ariyasāvako iti paṭisañcikkhati: "atthi nu kho taṃ kiñci lokasmiṃ
yamahaṃ upādiyamāno na vajjavā assa"nti so evaṃ pajānāti: natthi nu kho taṃ kiñci
lokasmiṃ yamahaṃ upādiyamāno na vajjavā assaṃ. Ahaṃ ca rūpaññeva upādiyamāno
upādiyeyyaṃ,

1. Abhisaṃkhāresi - syā.
2. Abhisāpeyyaṃ - sī 1, 2.
3. Jarāya maraṇena - machasaṃ, syā, [PTS]

[BJT Page 160] [\x 160/]

Vedanaññeva upādiyamāno upādiyeyyaṃ, saññaññeva upādiyamāno upādiyeyyaṃ.
Saṃkhāreyeva upādiyamāno upādiyeyyaṃ. Viññāṇaññeva upādiyamāno upādiyeyyaṃ, tassa
me assa upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ
sokaparidevadukkhadomanassupāyāsā sambhaveyyuṃ. Evametassa kevalassa
dukkhakkhandhassa samudayo assa.

Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante, yampanāniccaṃ
dukkhaṃ vā taṃ sukhaṃ vā ti? Dukkhaṃ bhante, yampanāniccaṃ dukkhaṃ
vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ "etaṃ mama eso'hamasmi eso me
attāti"? No hetaṃ bhante, vedanā niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante, yampanāniccaṃ
dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante, yampanāniccaṃ dukkhaṃ
vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ "etaṃ mama, eso'hamasmi, eso me
attā"ti? No hetaṃ bhante. Saññā niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante, yampanāniccaṃ
dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante, yampanāniccaṃ dukkhaṃ
vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ "etaṃ mama, eso'hamasmi, eso me
attā"ti? No hetaṃ bhante. Saṃkhārā niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante, yampanāniccaṃ
dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante, yampanāniccaṃ dukkhaṃ
vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ "etaṃ mama, eso'hamasmi, eso me
attā"ti? No hetaṃ bhante. Viññāṇaṃ niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante, yampanāniccaṃ
dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante, yampanāniccaṃ dukkhaṃ
vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ "etaṃ mama, eso'hamasmi, eso me
attā"ti? No hetaṃ bhante.

Tasmātiha bhikkhave, yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā
oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ rūpaṃ "netaṃ
mama, neso'hamasmi, na me so attā "ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.
Yā kāci vedanā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā olārikaṃ vā sukhumaṃ
vā hīnaṃ paṇītaṃ vā yaṃ dūre santike vā sabbaṃ vedanaṃ 'netaṃ mama, neso'hamasmi, na
me so attāti, evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Yā kāci saññā
atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā olārikaṃ vā sukhumaṃ vā hīnaṃ
paṇītaṃ vā yaṃ dūre santike vā sabbaṃ saññā 'netaṃ mama, neso'hamasmi, na me so attāti,
evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Ye keci saṃkhārā
atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā olārikaṃ vā sukhumaṃ vā hīnaṃ
paṇītaṃ vā yaṃ dūre santike vā sabbaṃ saṃkhārā 'netaṃ mama, neso'hamasmi, na me so
attāti, evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Yaṃ kiñci viññāṇaṃ
atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā olārikaṃ vā sukhumaṃ vā hīnaṃ
paṇītaṃ vā yaṃ dūre santike vā sabbaṃ viññāṇaṃ 'netaṃ mama, neso'hamasmi, na me so
attāti, evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.

Evaṃ passaṃ bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati vedanāyapi nibbindati
saññāyapi nibbindati saṃkhāresupi nibbindati viññāṇasmimpi nibbindati, nibbindaṃ virajjati.
Virāgā vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇājāti vusitaṃ brahmacariyaṃ
kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti.


1. 2. 3. 9
Pārileyyaka suttaṃ

81. Ekaṃ samayaṃ bhagavā kosambiyaṃ viharati ghositārāme. Atha kho bhagavā
pubbaṇhasamayaṃ nivāsetvā, pattacīvaramādāya kosambiyaṃ piṇḍāya pāvisi. Kosambiyaṃ
piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto sāmaṃ [PTS Page 095] [\q 95/]
senāsaṃ saṃsāmetvā pattacīvaramādāya anāmantetvā upaṭṭhāke anapaloketvā
bhikkhusaṅghaṃ eko adutiyo cārikaṃ pakkāmi.

[BJT Page 162] [\x 162/]

Atha kho aññataro bhikkhu acirapakkantassa bhagavato yenāyasmā ānando tenupasaṅkami.
Upasaṅkamitvā āyasmantaṃ ānandaṃ etadavoca: "ehā'vuso ānanda, bhagavā sāmaṃ
senāsanaṃ saṃsāmetvā pattacivaramādāya anāmantetvā upaṭṭhāke anapaloketvā
bhikkhusaṅghaṃ eko adutiyo cārikaṃ pakkantoti.

Yasmiṃ āvuso samaye bhagavā sāmaṃ senāsanaṃ saṃsāmetvā pattacīvaramādāya
anāmantetvā upaṭṭhāke anapaloketvā bhikkhusaṅghaṃ eko adutiyo cārikaṃ pakkamati
ekova bhagavā tasmiṃ samaye viharitukāmo hoti. Na bhagavā tasmiṃ samaye kenaci
anubandhitabbo hotīti.

Atha kho bhagavā anupubbena cārikaṃ caramāno yena pārileyyakaṃ1tadavasari. Tatra
sudaṃ bhagavā pārileyyake viharati bhaddasālamūle atha kho sambahulā bhikkhu yena
āyasmā ānando tenupasaṅkamiṃsu. Upasaṃkamitvā āyasmatā ānandena saddhiṃ
sammodiṃsu. Sammodanīyaṃ kathaṃ sārāṇiyaṃ vītisāretvā ekamantaṃ nisīdiṃsu.
Ekamantaṃ nisinnā kho te bhikkhū āyasmantaṃ ānandaṃ etadavocuṃ: "cirassutā kho no
āvuso ānanda bhagavato sammukhā dhammīkathā icchāma mayaṃ āvuso ānanda,
bhagavato sammukhā dhammiṃ kathaṃ sotunti"

Atha kho āyasmā ānando tehi bhikkhūhi saddhiṃ yena pārileyyakaṃ bhaddasālamūlaṃ yena
bhagavā tenupasaṅkami. Upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi,
ekamantaṃ nisinne kho te bhikkhū bhagavā dhammiyā kathāya sandassesi. Samādapesi
samuttejasi. Sampahaṃsesi.

[PTS Page 096] [\q 96/] tena kho pana samayena aññatarassa bhikkhuno evaṃ cetaso
parivitakko udapādi: "kathaṃ nu kho jānato kathaṃ passato anantarā āsavānaṃ khayo hotī"ti.

Atha kho bhagavā tassa bhikkhuno cetasā cetoparivitakkamaññāya bhikkhū āmantesi:
"vicayaso desito bhikkhave, mayā dhammo: vicayaso desitā cattāro satipaṭṭhānā. Vicayaso
desitā cattāro sammappadhānā. Vicayaso desitā cattāro iddhipādā vicayaso desitāni
pañcindriyāni. Vicayaso desitāni pañcabalāni vīcayaso desitā sattabojjhaṅgā. Vicayaso desito
ariyo aṭṭhaṅgiko maggo. Evaṃ vicayaso kho desito bhikkhave, mayā dhammo. Evaṃ
vicayaso desite kho bhikkhave, mayā dhamme atha ca panidhekaccassa bhikkhuno evaṃ
cetaso parivitakko udapādi: "kathaṃ nu kho jānato kathaṃ passato anantarā āsavānaṃ khayo
hotī"ti.

1. Pālileyyakaṃ - machasaṃ, syā.
Pārināyyanagaraṃ - aṭṭhakathā.

[BJT Page 164] [\x 164/]

Kathaṃ ca bhikkhave, jānato kathaṃ passato anantarā āsavānaṃ khayo hoti: idha bhikkhave,
assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto
sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto, rūpaṃ
attato samanupassati yā kho pana sā bhikkhave, samanupassanā, saṃkhāro so. So pana
saṃkhāro kinnidāno kiṃsamudayo kiñjātiko kimpabhavoti: avijjāsamphassajena bhikkhave,
vedayitena phuṭṭhassa assutavato puthujjanassa uppannā taṇhā tatojo so saṅkhāro.

Iti kho bhikkhave, sopi kho saṅkhāro anicco saṅkhato paṭiccasamuppanno, sāpi taṇhā aniccā
saṅkhatā paṭiccasamuppannā, sāpi vedanā aniccā saṅkhatā paṭiccasamuppannā. Sopi phasso
anicco saṅkhato paṭiccasamuppanno. Sāpi avijjā aniccā saṅkhatā paṭiccasamuppannā. [PTS
Page 097] [\q 97/] evampi kho bhikkhave, jānato evaṃ passato anantarā āsavānaṃ
khayo hoti.

Na heva kho rūpaṃ attato samanupassati api ca kho rūpavantaṃ attānaṃ samanupassati. Yā
kho pana sā bhikkhave, samanupassanā saṅkhāro so, so pana saṅkhāro kinnidāno
kiṃsamudayo kiñjātiko kimpabhavo: avijjāsamphassajena bhikkhave, vedayitena phuṭṭhassa
assutavato puthujjanassa uppannā taṇhā. Tatojo so saṅkhāro. Iti kho bhikkhave, sopi
saṅkhāro anicco saṅkhato paṭiccasamuppanno sāpi taṇhā aniccā saṅkhatā
paṭiccasamuppannā, sāpi vedanā aniccā saṅkhatā paṭiccasamuppannā, so'pi phasso anicco
saṅkhato paṭiccasamuppanno, sāpi avijjā aniccā saṃkhatā paṭiccasamuppannā. Evampi kho
bhikkhave, jānato evaṃ passato anantarā āsavānaṃ khayo hoti.

Na heva kho rūpaṃ attato samanupassati, na rūpavantaṃ attānaṃ samanupassati. Api ca kho
attani rūpaṃ samanupassati. Yā kho pana sā bhikkhave, samanupassanā saṅkhāro so. So
pana saṃkhāro kinnidāno kiṃsamudayo kiñjātiko kimpabhavo: avijjāsamphassajena
bhikkhave, vedayitena phuṭṭhassa assutavato puthujjanassa uppannā taṇhā tatojo so
saṃkhāro.

Iti kho bhikkhave, sopi kho saṃkhāro anicco saṃkhato paṭiccasamuppanno, sāpi [PTS Page
098] [\q 98/] taṇhā aniccā saṃkhatā paṭiccasamuppannā, sāpi vedanā aniccā saṃkhatā
paṭiccasamuppannā. Sopi phasso anicco saṃkhato paṭiccasamuppanno. Sāpi avijjā aniccā
saṃkhatā paṭiccasamuppannā. Evampi kho bhikkhave, jānato evaṃ passato anantarā
āsavānaṃ khayo hoti.

Na heva kho rūpaṃ attato samanupassati, na rūpavantaṃ attānaṃ samanupassati. Na attani
rūpaṃ samanupassati api ca kho rūpasmiṃ attānaṃ samanupassati. Yā kho pana bhikkhave,
samanupassanā saṃkhāro so.So pana saṃkhāro kinnidāno


[BJT Page 166 [\x 166/] -]

Kiṃsamudayo kiñjātiko kimpabhavo: avijjāsamphassajena bhikkhave, vedayitena phuṭṭhassa
assutavato puthujjanassa uppannā taṇhā. Tatojo so saṃkhāro. Iti kho bhikkhave, so'pi
saṃkhāro anicco saṃkhato paṭiccasamuppanno. Sā'pi taṇhā aniccā saṃkhatā
paṭiccasamuppannā. Sāpi vedanā aniccā saṅkhatā paṭiccasamuppannā. So'pi phasso anicco
saṃkhato paṭiccasamuppanno. Sā'pi avijjā aniccā saṃkhatā paṭiccasamuppannā. Evampi kho
bhikkhave, jānato evaṃ passato anantarā āsavānaṃ khayo hoti.

Na heva kho rūpaṃ attato samanupassati na rūpavantaṃ attānaṃ samanupassati na attani
rūpaṃ samanupassati na rūpasmiṃ attānaṃ samanupassati. Api ca kho [PTS Page 099] [\q
99/] vedanaṃ attato samanupassati api ca kho vedanāvantaṃ attānaṃ samanupassati api
ca kho attani vedanaṃ samanupassati api ca kho vedanāya attānaṃ samanupassati. Api ca
kho saññaṃ attato samanupassati api ca kho saññāvantaṃ attānaṃ samanupassati api ca kho
attani saññaṃ samanupassati api ca kho saññāya attānaṃ samanupassati. Api ca kho
saṃkhāre attato samanupassati api ca saṃkhāravantaṃ attānaṃ samanupassati api ca kho
attani saṃkhāre samanupassati na saṃkhāresu attānaṃ samanupassati, api ca kho viññāṇaṃ
attato samanupassati api ca kho viññāṇavantaṃ attānaṃ samanupassati api ca kho attani
viññāṇaṃ samanupassati.Api ca kho viññāṇasmiṃ attānaṃ samanupassati.

Yā kho pana sā bhikkhave samanupassanā,saṅkhāro so. So pana saṅkhāro kinnidāno
kiṃsamudayo kiñjātiko kimpabhavo:avijjāsamphassajena bhikkhave, vedayitena phuṭṭhassa
assutavato puthujjanassa uppannā taṇhā. Tatojo so saṅkhāro. Iti kho bhikkhave, so'pi
saṅkhāro anicco saṅkhato paṭiccasamuppanno. Sā'pi taṇhā aniccā saṅkhatā
paṭiccasamuppannā. Sāpi vedanā aniccā saṅkhatā paṭiccasamuppannā. So'pi phasso anicco
saṅkhato paṭiccasamuppanno. Sāpi avijjā aniccā saṅkhatā paṭiccasamuppannā.Evampi kho
bhikkhave, jānato passato anantarā āsavānaṃ khayo hoti.

Na heva kho rūpaṃ attato samanupassati na rūpavantaṃ attānaṃ samanupassati na attani
rūpaṃ samanupassati na rūpasmiṃ attānaṃ samanupassati. Na vedanaṃ attato samanupassati
na vedanāvantaṃ attānaṃ samanupassati na attani vedanaṃ samanupassati na vedanāya
attānaṃ samanupassati. Na saññaṃ attato samanupassati na saññāvantaṃ attānaṃ
samanupassati na attani saññaṃ samanupassati na saññāya attānaṃ samanupassa ti.Na
saṅkhāre attato samanupassati na saṅkhāravantaṃ attānaṃ samanupassati na attani saṅkhāre
samanupassati na saṅkhāresu attānaṃ samanupassati. Na viññāṇaṃ attato samanupassati na
viññāṇavantaṃ attānaṃ samanupassati na attani viññāṇaṃ samanupassati na viññāṇasmiṃ
attānaṃ samanupassati.

[BJT Page 168] [\x 168/]

Api ca kho evaṃ diṭṭhi hoti: " so attā so loko so pecca bhavissāmi nicco dhuvo sassato
avipariṇāmadhammo"ti. Yā kho pana sā bhikkhave, sassatadiṭṭhi saṃkhāro so, so pana
saṃkhāro kinnidāno kiṃsamudayo kiñjatiko kimpabhavo: avijjā samphassajena bhikkhave,
vedayitena phuṭṭhassa assutavato puthujjanassa uppannā taṇhā. Tatojo so saṃkhāro. Iti kho
bhikkhave, so'pi saṃkhāro anicco saṃkhato paṭiccasamuppanno. Sāpi taṇhā aniccā saṃkhatā
paṭiccasamuppannā. Sā'pi vedanā aniccā saṃkhatā paṭiccasamuppannā. So'pi phasso anicco
saṃkhato paṭiccasamuppanno. Sāpi avijjā aniccā saṃkhatā paṭiccasamuppannā. Evampi kho
bhikkhave, jānato evaṃ passato anantarā āsavānaṃ khayo hoti.

Na heva kho rūpaṃ attato samanupassati na rūpavantaṃ attānaṃ samanupassati na attani
rūpaṃ samanupassati na rūpasmiṃ attānaṃ samanupassati. Na vedanaṃ attato samanupassati
na vedanaṃ attato samanupassati vedanāvantaṃ attānaṃ samanupassati na attani vedanaṃ
samanupassati na vedanāya attānaṃ samanupassatī. Na saññaṃ attato samanupassati na
saññāvantaṃ attānaṃ samanupassati na attani saññaṃ samanupassati na saññāya attānaṃ
samanupassati. Na saṃkhāre attato samanupassati na saṅkhāravantaṃ attānaṃ samanupassati
na attani saṅkhare samanupassati. Na saṅkhāresu attānaṃ samanupassati. Na viññāṇaṃ
attato samanupassati na viññāṇavantaṃ attānaṃ samanupassati na attani viññāṇaṃ
samanupassati na viññāṇasmiṃ attānaṃ samanupassati. Nā'pi evaṃ diṭṭhi hoti. So attā so
loko so pecca bhavissāmi nicco dhuvo sassato avipariṇāmadhammo'ti, api ca kho evaṃ
diṭṭhi hoti. " No cassaṃ no ca me siyā na bhavissāmi' na me bhavissati"ti. Yā kho pana sā
bhikkhave, ucchedadiṭṭhi saṃkhāro so. So pana saṃkhāro kinnidāno kiṃsamudayo kiñjātiko
kimpabhavo: avijjāsamphassajena, bhikkhave, vedayitena phuṭṭhassa assutavato
puthujjanassa uppannā taṇhā tatojo so saṃkhāro. Iti kho bhikkhave, so'pi saṃkhāro anicco
saṃkhato paṭiccasampanno. Sāpi taṇhā aniccā saṅkhatā paṭiccasamuppannā. Sāpi vedanā
aniccā saṅkhatā paṭiccasamuppannā sopi phasso anicco saṅkhato paṭiccasamuppanno. Sāpi
avijjā aniccā saṃkhatā paṭiccasamuppannā. Evampi kho bhikkhave, jānato evaṃ passato
anantarā āsavānaṃ khayo hoti.

Na heva kho rūpaṃ attato samanupassati na rūpavantaṃ attānaṃ samanupassati na attani
rūpaṃ samanupassati na rūpasmiṃ attānaṃ samanupassati. Na vedanaṃ attato samanupassati
na vedanāvantaṃ attānaṃ samanupassati na attani vedanaṃ samanupassati na vedanāya
attānaṃ samanupassati. Na saññaṃ attato samanupassati na saññāvantaṃ attānaṃ
samanupassati na attani saññaṃ samanupassati. Na saññāya attānaṃ samanupassati. Na
saṃkhāre samanupassati na saṃkhāravantaṃ attānaṃ samanupassati na attani saṃkhāre
samanupassati na saṃkhāresu attānaṃ samanupassati. Na viññāṇaṃ attato samanupassati na
viññāṇavantaṃ attānaṃ samanupassati na attani viññāṇaṃ samanupassati. Na viññāṇasmiṃ
attānaṃ samanupassati.

[BJT Page 170] [\x 170/]

Nā'pi evaṃ diṭṭhi hoti. 'So attā so loko so pecca bhavissāmi nicco dhuvo sassato
avipariṇāmadhammoti. Nā'pi evaṃ diṭṭhi hoti: "no cassaṃ no ca me siyā na bhavissāmi1- na
me bhavissatī"ti. Api ca kho "kaṅkhī hoti vecikicchī aniṭṭhaṅgato saddhamme" yā kho pana
sā bhikkhave, kaṃkhitā vecikicchitā aniṭṭhaṅgatatā saddhamme, saṃkhāro so. So pana
saṃkhāro kinnidāno kiṃsamudayo kiñjātiko kimpabhavo: avijjā samphassajena bhikkhave,
vedayitena phuṭṭhassa assutavato puthujjanassa uppannā taṇhā. Tatojo so saṃkhāro iti kho
bhikkhave, so'pi saṃkhāro anicco saṃkhato paṭiccasamuppanno, sā'pi taṇhā aniccā saṃkhatā
paṭiccasamuppannā. Sā'pi vedanā aniccā saṃkhatā paṭiccasamuppannā. So'pi phasso anicco
saṃkhato paṭiccasamuppanno, sā'pi avijjā aniccā saṃkhatā paṭiccasamuppannā. Evaṃ pi kho
bhikkhave, jānato evaṃ passato anantarā āsavānaṃ khayo hotīti.

1. 2. 3. 10
Puṇṇamāsuttaṃ

82. [PTS Page 100] [\q 100/] ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme
migāramātu pāsāde mahatā bhikkhusaṃghena saddhiṃ. Tena kho pana samayena bhagavā
tadahuposathe paṇṇarase puṇṇāya puṇṇamāya rattiyā bhikkhusaṃghaparivuto ajjhokāse
nisinno hoti.

Atha kho aññataro bhikkhu uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā
tenañjaliṃ panāmetvā bhagavantaṃ etadavoca: "puccheyyāhaṃ bhante. Bhagavantaṃ
kiñcideva desaṃ. Sace me bhagavā okāsaṃ karoti pañhassa veyyākaraṇāyāti. " "Tena hi tvaṃ
bhikkhu, sake āsane nisīditvā puccha yadākaṅkhasīti. "

Evaṃ bhanteni kho so bhikkhu bhagavato paṭissutvā sake āsane nisīditvā bhagavantaṃ
etadavoca: "ime nu kho bhante, pañcupādānakkhandhā, seyyathīdaṃ: rūpūpādānakkhandho.
Vedanūpādānakkhandho saññūpādānakkhandho saṃkhārūpādānakkhandho
viññāṇūpādānakkhandhoti" "ime kho bhikkhu, pañcupādānakkhandhā seyyathīdaṃ:
rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho
saṃkhārūpādānakkhandho viññāṇūpādānakkhandhoti.

Sādhu bhanteti kho so bhikkhu bhagavato bhāsitaṃ abhinanditvā anumoditvā bhagavantaṃ
uttariṃ pañhaṃ āpucchi. "Ime kho pana bhante, pañcupādānakkhandhā kimmūlakāti? "Ime
kho bhikkhu, pañcupādānakkhandhā chandamulakā"ti. "Sādhu bhante"ti. Kho so bhikkhu

[BJT Page 172] [\x 172/]

Bhagavato bhāsitaṃ abhinanditvā anumoditvā bhagavantaṃ uttariṃ pañhaṃ āpucchi:
"taññeva nu kho bhante, upādānaṃ te pañcupādānakkhandhā udāhu aññatra
pañcupādānakkhandhehi1 upādānanti?""Na kho bhikkhu, taññeva upādānaṃ te
pañcupādānakkhandhā [PTS Page 101] [\q 101/] na'pi aññatra
pañcupādānakkhandhehi1 upādānaṃ, api ca yo tattha chandarāgo taṃ tattha upādānanti. "

Sādhu bhanteti, kho so bhikkhu bhagavato bhāsitaṃ abhinanditvā anumoditvā bhagavantaṃ
uttariṃ pañhaṃ āpucchi: "siyā pana bhante, pañcupādānakkhandhesu
chandarāgavemattatāti? "Siyā bhikkhūti" bhagavā avoca. "Idha bhikkhu ekaccassa evaṃ hoti:
evaṃrūpo siyaṃ anāgatamaddhānaṃ, evaṃvedano siyaṃ anāgatamaddhānaṃ, evaṃsañño siyaṃ
anāgatamaddhānaṃ, evaṃ saṃkhāro siyaṃ anāgatamaddhānaṃ, evaṃ viññāṇo siyaṃ
anāgatamaddhānanti. Evaṃ kho bhikkhu siyā pañcupādānakkhandhesu
chandarāgavemattatāti.

"Sādhu bhanteti, " kho2- so bhikkhu bhagavato bhāsitaṃ abhinanditvā anumoditvā
bhagavantaṃ uttariṃ pañhaṃ āpucchi: "kittāvatā nu kho bhante, khandhānaṃ
khandhādhivacana " nti? Yaṃ kiñci bhikkhu rūpaṃ atīnānāgatapaccuppannaṃ ajjhattaṃ vā
bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā ayaṃ
vuccati rūpakkhandho. Yā kāci vedanā atīnānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā
oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā ayaṃ vuccati
vedanakkhandho. Yā kāci saññā atīnānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā
oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā ayaṃ vuccati
saññākkhandho. Yā kāci saṃkhārā atīnānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā
oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā ayaṃ vuccati
saṅkhārakkhandho. Yaṃ kiñci viññāṇaṃ atīnānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā
oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā ayaṃ vuccati
viññāṇakkhandho. Ettāvatā kho bhikkhu, khandhānaṃ khandhādhivacananti"

"Sādhu bhanteti, " kho so bhikkhu bhagavato bhāsitaṃ abhinanditvā anumoditvā
bhagavantaṃ uttariṃ pañhaṃ āpucchi: "ko nu kho bhante, hetu ko paccayo rūpakkhandhassa
paññāpanāya? Ko hetu ko paccayo vedanākkhandhassa paññāpanāya? Ko hetu ko paccayo
saññākkhandhassa paññāpanāya? Ko hetu ko paccayo saṅkhārakkhandhassa paññāpanāya?
Ko hetu ko paccayo viññāṇakkhandhassa paññāpanāyā"ti? Cattāro kho bhikkhu, mahābhūtā
hetu cattāro mahābhūtā paccayo rūpakkhandhassa paññāpanāya. Phasso hetu phasso phasso
paccayo vedanākkhandhassa paññāpanāya. Phasso hetu phasso paccayo saññākkhandhassa
paññāpanāya. [PTS Page 102] [\q 102/] phasso hetu phasso paccayo
saṃkhārakkhandhassa paññāpanāya. Nāmarūpaṃ hetu nāmarūpaṃ paccayo
viññāṇakkhandhassa paññāpanāyā"ti.

"Sādhu bhanteti, " kho so bhikkhu bhagavato bhāsitaṃ abhinanditvā anumoditvā
bhagavantaṃ uttariṃ pañhaṃ āpucchi: "kathaṃ nu kho bhante, sakkāyadiṭṭhi hotīti? "Idha
bhikkhu, assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme
avinīto sappurisānaṃ adassāvī sappurisadhammassa akovido sasappurisa dhamme avinīto
Rūpaṃ attato samanupassati rūpavantaṃ vā attānaṃ.

1. Pañcahi upādānakkhandhehi - machasaṃ, syā, sīmu.
2. Kho iti ūnaṃ - katthavi.

[BJT Page 174] [\x 174/]

Samanupassati attani vā rūpaṃ samanupassati rūpasmiṃ vā attānaṃ samanupassati. Vedanaṃ
attato samanupassati vedanāvantaṃ vā attānaṃ samanupassati attani vā vedanaṃ
samanupassati vedanāya vā attānaṃ samanupassati. Saññaṃ attato samanupassati
saññāvantaṃ vā attānaṃ samanupassati attani vā saññaṃ samanupassati saññāya vā attānaṃ
samanupassati. Saṃkhāre attato samanupassati saṃkhārevantaṃ vā attānaṃ samanupassati
attani vā saṃkhāra samanupassati saṃkhārāṇasmīṃ vā attānaṃ samanupassati viññāṇaṃ
attato samanupassati viññāṇavantaṃ vā attānaṃ samanupassati attani vā viññāṇaṃ
samanupassati viññāsmiṃ vā attānaṃ samanupassati evaṃ kho bhikkhu, sakkāyadiṭṭhi
hotī"ti.

Sādhu bhante"ti, kho so bhikkhu bhagavato bhāsitaṃ abhinanditvā anumoditvā bhagavantaṃ
uttariṃ pañhaṃ āpucchi. "Kathaṃ pana bhante, sakkāyadiṭṭhi na hotī"ti? "Idha bhikkhu
sutavā ariyasāvako ariyānaṃ dassāvī ariyadhammassa kovido ariyadhamme suvinīto
sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto na rūpaṃ
attato samanupassati na rūpavantaṃ vā attānaṃ samanupassati na attani vā rūpaṃ
samanupassati na rūpasmīṃ vā attānaṃ samanupassati. Na vedanaṃ attato samanupassati na
vedanāvantaṃ vā attānaṃ samanupassati na attani vā vedanaṃ samanupassati na vedanāya
vā attānaṃ samanupassati, na saññaṃ attato samanupassati na saññāvantaṃ vā attānaṃ
samanupassati na attani vā saññaṃ samanupassati na saññāya vā attānaṃ samanupassati, na
saṃkhāre attato samanupassati na saṃkhārāvantaṃ vā attānaṃ samanupassati na attani vā
saṃkhāre samanupassati na saṃkhārasmiṃ vā attānaṃ samanupassati, na viññāṇaṃ attato
samanupassati na viññāṇavantaṃ vā attānaṃ samanupassati na attani vā viññāṇaṃ
samanupassati na viññāṇasmiṃ vā attānaṃ samanupassati, evaṃ kho bhikkhu sakkāyadiṭṭhi
na hotīti.

Sādhu bhanteni, kho so bhikkhu bhagavato bhāsitaṃ abhinanditvā anumoditvā bhagavantaṃ
uttariṃ pañhaṃ āpucchi. "Ko nu kho bhante, rūpassa assādo, ko ādīnavo, kiṃ nissaraṇaṃ, ko
vedanā assādo, ko ādīnavo, kiṃ nissaraṇaṃ ko saññāya assādo, ko ādīnavo, kiṃ nissaraṇaṃ
ko saṃkhārānaṃ assādo, ko ādīnavo, kiṃ nissaraṇaṃ ko viññāṇassa assādo, ko ādīnavo, kiṃ
nissaraṇanti"?

"Yaṃ kho bhikkhu, rūpaṃ paṭicca upajjati sukhaṃ somanassaṃ, ayaṃ rūpassa assādo. Yaṃ
rūpaṃ aniccaṃ dukkhaṃ vipariṇāmadhammaṃ, ayaṃ rūpassa ādīnavo. Yo rūpasmiṃ
chandarāgavinayo chandarāgappahānaṃ idaṃ rūpassa nissaraṇaṃ. Yaṃ vedanaṃ paṭicca
uppajjati sukhaṃ somanassaṃ ayaṃ vedanāya assādo. Yā vedanā aniccā dukkhā
vipariṇāmadhammā ayaṃ vedanāya ādīnavo. Yo vedanāya chandarāga vinayo
chandarāgappahānaṃ. Idaṃ vedanāya nissaraṇaṃ, yaṃ [PTS Page 103] [\q 103/] saññaṃ
paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ saññāya assādo. Yaṃ saññaṃ aniccaṃ dukkhaṃ
vipariṇāmadhammaṃ ayaṃ saññāya ādīnavo. Yaṃ saññāya chandarāga vinayo
chandarāgappahānaṃ. Idaṃ saññāya nissaraṇaṃ, ye saṃkhārā paṭicca uppajjati sukhaṃ
somanassaṃ ayaṃ saṃkhārānaṃ assādo. Ye saṃkhārā aniccā dukkhā vipariṇāmadhammā
ayaṃ saṃkhārānaṃ ādīnavo. Yo saṃkhāresu chandarāga vinayo chandarāgappahānaṃ. Idaṃ
saṃkhārānaṃ nissaraṇaṃ, yaṃ viññāṇaṃ paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ
viññāṇassa assādo. Yaṃ viññāṇaṃ aniccaṃ dukkhaṃ vipariṇāmadhammaṃ ayaṃ viññāṇassa
ādīnavo, yo viññāṇasmiṃ chandarāgavinayo chandarāgappahānaṃ idaṃ viññāṇassa
nissaraṇa"nti.

"Sādhu bhante"ti, kho so bhikkhu bhagavato bhāsitaṃ abhinanditvā bhagavantaṃ uttariṃ
pañhaṃ āpucchi: "kathaṃ nu kho bhante, jānato kathaṃ passato imasmiṃ ca saviññāṇake
kāye bahiddhā ca sabba nimittesu ahiṃkāramamiṃkāramānānusayā na honti. ? Yaṃ kiñci
bhikkhu rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddha vā oḷārikaṃ vā sukhumaṃ
vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ rūpaṃ

[BJT Page 176] [\x 176/]

"Netaṃ mama neso'hamasmi na me so attā"ti. Evametaṃ yathābhūtaṃ sammappaññāya
passati, yā vedanā atītānāgata paccuppannā ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ
vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ vedanaṃ netaṃ mama neso'hamasmi na
me'so attā"ti evametaṃ yathābhūtaṃ sammappaññāya passati, yā kāci saññā atītānāgata
paccuppannā ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ
dūre santike vā sabbaṃ saññaṃ netaṃ mama neso'hamasmi na me'so attā"ti evametaṃ
yathābhūtaṃ sammappaññāya passati, ye keci saṃkhārā atītānāgata paccuppannā ajjhattaṃ
vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ
saṅkhāraṃ netaṃ mama neso'hamasmi na me'so attā"ti evametaṃ yathābhūtaṃ
sammappaññāya passati, yaṃ kiñci viññāṇaṃ atītānāgata paccuppannaṃ ajjhattaṃ vā
bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ
viññāṇaṃ netaṃ mama neso'hamasmi na me'so attā"ti evametaṃ yathābhūtaṃ
sammappaññāya passati, evaṃ kho bhikkhu, jānato evaṃ passato imasmiñca saviññāṇake
kāye bahiddhā ca sabbanimittesu abhiṃkāramamiṃkāra mānānussā na hontīti.

Tena kho pana samayena aññatarassa bhikkhuno evaṃ cetaso parivitakko udapādi: "iti kira
bho rūpaṃ anattā, vedanā anattā, saññā anattā, saṃkhārā anattā, viññāṇaṃ anattā.
Anattakatāni kammāni kathamattānaṃ phusissantīti.

Atha kho bhagavā tassa bhikkhuno cetasā ceto parivitakkamaññāya bhikkhu āmantesi:
"ṭhānaṃ kho panetaṃ bhikkhave,vijjati: yaṃ idhekacco moghapuriso avidvā avijjāgato
taṇhādhigatena1 cetasā satthusāsanaṃ atidhāvitabbaṃ maññeyya: "iti kira bho rūpaṃ anattā,
vedanā anattā, saññā anattā, saṃkhārā anattā, viññāṇaṃ anattā, anattakatāni [PTS Page 104]
[\q 104/] kammāni kathamattānaṃ phusissanantī"ti. Paṭipucchāvinitā kho me tumhe
bhikkhave, tatra tatra tesu tesu dhammesu. "

"Taṃ kiṃmaññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vā"ti? Aniccaṃ bhante.

"Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā"ti? Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ: "etaṃ mama
eso 'hamasmi eso me attā"ti? No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vā"ti? Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā"ti? Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ: "etaṃ mama
eso'hamasmi eso me attāti? No hetaṃ bhante,

Saññā niccaṃ vā aniccaṃ vā"ti? Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā "ti? Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ: "etaṃ mama
eso'hamasmi eso me attāti? No hetaṃ bhante,

Saṃkhārā niccaṃ vā aniccaṃ vā"ti? Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā "ti? Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ: "etaṃ mama
eso'hamasmi eso me attātā? No hetaṃ bhante,

Viññāṇaṃ niccaṃ vā aniccaṃ vā"ti? Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ: "etaṃ mama
eso'hamasmi eso me attā"ti? No hetaṃ bhante.

1. Taṇhādhipateyyena - machasaṃ, [PTS.]

[BJT Page 178] [\x 178/]

Tasmātiha bhikkhave, yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā
oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ rūpaṃ "netaṃ
mama neso'hamasmi na me'so attā"ti. Evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.
Yā kāci vedanā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ
vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ vedanaṃ: 'netaṃ mama neso'hamasmi
na me so attā"ti, evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Yā kāci saññā
atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā
paṇītaṃ vā yaṃ dūre santike vā sabbaṃ saññāṇaṃ: 'netaṃ mama neso'hamasmi na me so
attā"ti, evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Ye keci saṃkhārā
atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā
paṇītaṃ vā yaṃ dūre santike vā sabbaṃ saṅkhārānaṃ: 'netaṃ mama neso'hamasmi na me so
attā"ti, evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Yaṃ kiñci viññāṇaṃ
atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā
paṇītaṃ vā yaṃ dūre santike vā sabbaṃ viññāṇaṃ: 'netaṃ mama neso'hamasmi na me so
attā"ti, evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.

Evaṃ passaṃ bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati vedanāyapi nibbindati
saññāyapi, nibbindati saṃkhāresupi nibbindati. Viññāṇasmimpi nibbindati. Nibbidaṃ
virajjati. Virāgā vimuccati. Vimuttasmiṃ vimuttamiti' ñāṇaṃ hoti. Khīṇā jāti. Vusitaṃ
brahmacariyaṃ. Kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti. Khajjanīya vaggo tatiyo.

Tassuddānaṃ:
Assādo dve samudayā - arahantehi apare duve
Sīho khajjana piṇḍolyaṃ pārileyyena puṇṇamāti. 1-

1. "Dve khandhā taññeva siyaṃ - adhivacanañca hetunā,
Sattā yena duve vuttā - assāda viññāṇakena ca,
Ete dasavidhā vuttā - hoti bhikkhu pucchāyātī"ti.
Dissateyaṃ gāthā machasaṃ, syā, [PTS.] Potthakesu.

[BJT Page 180] [\x 180/]

4. Theravaggo
1. 2. 4. 1
Ānanda suttaṃ

83. [PTS Page 105] [\q 105/] evaṃ me sutaṃ: ekaṃ samayaṃ āyasmā ānando sāvatthiyaṃ
viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho, āyasmā ānando bhikkhu āmantesi:
'āvuso bhikkhavoti. 'Āvusoti kho te bhikkhu āyasmato ānandassa paccassosuṃ, āyasmā
ānando etadavoca: puṇṇo nāma āvuso āyasmā mattāniputto amhākaṃ navakānaṃ sataṃ
bahūpakāro hoti. So amhe iminā ovādena ovadati:

Upādāya āvuso ānanda, 'asmi'ti hoti, no anupādāya. Kiñca upādāya'asmi'ti hoti no
anupādāya: rūpaṃ upādāya'asmi'ti hoti no anupādāya. Vedanā upādāya 'asmi'ti hoti no
anupādāya. Saññaṃ upādāya 'asmi'ti hoti no anupādāya. Saṃkhāre upādāya 'asmi'ti hoti no
anupādāya. Viññāṇaṃ upādāya 'asmi'ti hoti no anupādāya. Seyyathāpi āvuso ānanda, itthi
vā puriso vā daharo yuvā maṇaḍanajātiko 1- ādāse vā parisuddhe pariyodāte acche vā
udakapatte sakaṃ mukhanimittaṃ paccavekkhamāno upādāya passeyya, no anupādāya.
Evameva kho āvuso ānanda rūpaṃ upādāya asmīti hoti, no anupādāya, vedanaṃ upādāya
asmīti hoti , no anupādāya, saññaṃ upādāya asmīti hoti, no anupādāya, saṅkhāre upādāya
asmīti hoti, no anupādāya, viññāṇaṃ upādāya 'asmi'ti hoti, no anupādāya.

Taṃ kiṃ maññasi āvuso ānanda, rūpaṃ niccaṃ vā aniccaṃ vāti? Aniccaṃ āvuso. Yaṃ
panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ āvuso. Yaṃ panāniccaṃ dukkhaṃ
vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ "etaṃ mama, eso'hamasmi, eso me
attā"ti? No hetaṃ āvuso.

Vedanā niccaṃ vā aniccaṃ vāti? Aniccaṃ āvuso. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ
vāti? Dukkhaṃ āvuso. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ
samanupassituṃ. Etaṃ mama, esohamasmi, eso me attāti? No hetaṃ āvuso.

Saññā niccaṃ vā aniccaṃ vāti? Aniccaṃ āvuso. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
Dukkhaṃ āvuso. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ
samanupassituṃ. Etaṃ mama, esohamasmi, eso me attāti? No hetaṃ āvuso.

Saṃkhārā niccaṃ vā aniccaṃ vāti? Aniccaṃ āvuso. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ
vāti? Dukkhaṃ āvuso. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ
samanupassituṃ. Etaṃ mama, esohamasmi, eso me attāti? No hetaṃ āvuso.

Viññāṇaṃ niccaṃ vā aniccaṃ vāti? Aniccaṃ āvuso. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ
vāti? Dukkhaṃ āvuso. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ
samanupassituṃ. Etaṃ mama, esohamasmi, eso me attāti? No hetaṃ āvuso.

1. Maṇaḍanajātiyo - sīmu.

[BJT Page 182] [\x 182/]

Tasmātiha āvuso, ānanda, yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā
vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ rūpaṃ "netaṃ
mama neso'hamasmi na me'so attā"ti. Evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.
Yā kāci vedanā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ
vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ vedanaṃ: 'netaṃ mama neso'hamasmi
na me so attā"ti, evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Yā kāci saññā
atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā
paṇītaṃ vā yaṃ dūre santike vā sabbaṃ saññaṃ: 'netaṃ mama neso'hamasmi na me so attā"ti,
evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Yā kāci saṃkhārā
atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā
paṇītaṃ vā yaṃ dūre santike vā sabbaṃ saṅkhāraṃ: 'netaṃ mama neso'hamasmi na me so
attā"ti, evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Yaṃ kiñci viññāṇaṃ
atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā
paṇītaṃ vā yaṃ dūre santike vā sabbaṃ viññāṇaṃ: 'netaṃ mama neso'hamasmi na me so
attā"ti, evametaṃ yathābhūtaṃ sammapaññāya daṭṭhabbaṃ.

Evaṃ passaṃ āvuso, ānanda, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi
nibbindati, saññāyapi nibbindati, saṅkhāresupi nibbindati, viññāṇasmimpi nibbidanti.
Nibbindaṃ virajjati. Virāgā vimuccati. Vimuttasmiṃ vimuttamiti' ñāṇaṃ hoti. Khiṇā jāti
vusitaṃ buhmacariyaṃ kataṃ karaṇiyaṃ nāparaṃ itthattāyāti pajānātīti. "

Puṇṇo nāma āvuso, āyasmā mantāniputto amhākaṃ [PTS Page 106] [\q 106/]
navakānaṃ sataṃ bahūpakāro hoti, so amhe iminā ovādena ovadati. Idañca pana me
āyasmato puṇṇassa mantāniputtassa dhammadesanaṃ sutvā dhammo abhisametoti. 1-

1. 2. 4. 2
Tissa suttaṃ

84. Sāvatthiyaṃ:
Tena kho pena samayena āyasmā tisso bhagavato pitucchāputto sambahulānaṃ bhikkhūnaṃ
evamāroceti: "api me āvuso, madhurakajāto viya kāyo disāpi me na pakkhāyanti. 2-
Dhammāpi maṃ nappaṭibhanti3-. Thinamiddhañca me cittaṃ pariyādāya tiṭṭhati. Anabhirato
ca brahmacariyaṃ carāmi. Hoti ca me dhammesu vicikicchāti"

Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu. Upasaṃkamitvā
bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū
bhagavantaṃ etadavocuṃ: "āyasmā bhante, tisso bhagavato pitucchāputto sambahulānaṃ
bhikkhūnaṃ evamāroceti: 'api me āvuso, madhurakajāto viya kāyo. Disā'pi me na
pakkhāyanti. Dhammāpi maṃ nappaṭibhanti. Thīnamiddhañca me cittaṃ pariyādāya
tiṭṭhati. Anabhirato ca brahmacariyaṃ carāmi. Hoti ca me dhammesu vicikicchāti. "
1. Abhisamitoti - machasaṃ, syā
2. Pekkhāyanti - machasaṃ, syā
3. Na paṭibhantī - machasaṃ.

[BJT Page 184] [\x 184/]

Atha kho bhagavā aññataraṃ bhikkhuṃ āmantesi. Ehi tvaṃ bhikkhu, mama vacanena tissaṃ
bhikkhuṃ āmantehi: "satthā taṃ āvuso tissa āmantetī"ti. Evaṃ bhanteti, kho so bhikkhu
bhagavato paṭissutvā yenāyasmā tisso tenupasaṃkami, upasaṃkamitvā āyasmantaṃ tissaṃ
etadavoca:"satthā taṃ āvuso tissa āmantetī"ti. "Evamāvuso"ti kho āyasmā tisso tassa
bhikkhuno paṭissutvā yena bhagavā tenupasaṃkami. Upasaṃkamitvā bhagavantaṃ
abhivādetvā ekamantaṃ nīsidi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ tissaṃ bhagavā
etadavoca:

Saccaṃ kira tvaṃ tissa, sambahulānaṃ [PTS Page 107] [\q 107/] bhikkhūnaṃ evamārocesi:
api me āvuso madhurakajāto viya kāyo disāpi me na pakkhāyanti. Dhammāpi maṃ
nappaṭibhanti. Thīnamiddhañca me cittaṃ pariyādāya tiṭṭhati. Anabhirato ca
brahmacariyaṃ carāmi. Hoti ca me dhammesu vicikicchāti? Evaṃ bhante,

Taṃ kiṃ maññasi tissa, rūpe avigatarāgassa avihatachandassa avigatapemassa
avigatapipāsassa avigatapariḷāhassa avigatataṇhassa tassa rūpassa vipariṇāmaññathābhāvā
uppajjanti sokaparidevadukkhadomanassupāyāsāti? Evambhante. Sādhu sādhu tissa, evaṃ
hetaṃ tissa, hoti yathā taṃ rūpe avigatarāgassa.

Vedanāya avigatarāgassa, avigatachandassa avigatapemassa avigatapipāsassa
avigatapariḷāhassa avigatataṇhassa tassā vedanāya vipariṇāmaññathābhāvā uppajjanti
sokaparidevadukkhadomanassupāyāsāti? Evaṃ bhante. Sādhu sādhu tissa, evaṃ hetaṃ tissa,
hoti yathā taṃ vedanāya avigatarāgassa.

Saññāya avigatarāgassa, avigatachandassa avigatapemassa avigatapipāsassa
avigatapariḷāhassa avigatataṇhassa tassā saññāya vipariṇāmaññathābhāvā uppajjanti
sokaparidevadukkhadomanassupāyāsāti? Evaṃ bhante. Sādhu sādhu tissa, evaṃ hetaṃ tissa,
hoti yathā taṃ saññāya avigatarāgassa.

Saṃkhāresu avigatarāgassa, avigatachandassa avigatapemassa avigatapipāsassa
avigatapariḷāhassa avigatataṇhassa tesaṃ saṃkhārānaṃ vipariṇāmaññathābhāvā uppajjanti
sokaparidevadukkhadomanassupāyāsāti? Evaṃ bhante. Sādhu sādhu tissa, evaṃ hetaṃ tissa,
hoti yathā taṃ saṃkhāresu avigatarāgassa.

Viññāṇe avigatarāgassa, avigatachandassa avigatapemassa avigatapipāsassa
avigatapariḷāhassa avigatataṇhassa tassa viññāṇassa vipariṇāmaññathābhāvā uppajjanti
sokaparidevadukkhadomanassupāyāsāti? Evaṃ bhante. Sādhu sādhu tissa, evaṃ hetaṃ tissa,
hoti yathā taṃ viññāṇe avigatarāgassa.

Taṃ kiṃ maññasi tissa, rūpe vigatarāgassa vigatapemassa vigatapipāsassa vigatapariḷahassa
vigatataṇhassa tassa rūpassa vipariṇāmaññathābhāvā uppajjanti
sokaparidevadukkhadomanassupāyāsāti? No hetaṃ bhante. Sādhu sādhu tissa, evaṃ hetaṃ
tissa, hoti yathā taṃ rūpaṃ vigatarāgassa.

[BJT Page 186] [\x 186/]

Vedanāya vigatarāgassa, vigatachandassa vigatapemassa vigatapipāsassa vigatapariḷāhassa
vigatataṇhassa tassā vedanāya vipariṇāmaññathābhāvā uppajjanti
sokaparidevadukkhadomanassupāyāsāti? Evaṃ bhante. Sādhu sādhu tissa, evaṃ hetaṃ tissa,
hoti yathā taṃ vedanāya vigatarāgassa.

Saññāya vigatarāgassa, vigatachandassa vigatapemassa vigatapipāsassa vigatapariḷāhassa
vigatataṇhassa tassā saññāya vipariṇāmaññathābhāvā uppajjanti
sokaparidevadukkhadomanassupāyāsāti? Evaṃ bhante. Sādhu sādhu tissa, evaṃ hetaṃ tissa,
hoti yathā tassā saññāya vigatarāgassa.

Saṃkhāresu vigatarāgassa, vigatachandassa vigatapemassa vigatapipāsassa vigatapariḷāhassa
vigatataṇhassa tesaṃ saṅkhārānaṃ vipariṇāmaññathābhāvā uppajjanti
sokaparidevadukkhadomanassupāyāsāti? Evaṃ bhante. Sādhu sādhu tissa, evaṃ hetaṃ tissa,
hoti yathā taṃ saṃkhāresu vigatarāgassa.

Viññāṇe vigatarāgassa, vigatachandassa [PTS Page 108] [\q 108/] vigatapemassa
vigatapipāsassa vigatapariḷāhassa vigatataṇhassa tassa viññāṇassa vipariṇāmaññathābhāvā
uppajjanti sokaparidevadukkhadomanassupāyāsāti? Evaṃ bhante. Sādhu sādhu tissa, evaṃ
hetaṃ tissa, hoti yathā taṃ viññāṇe vigatarāgassa.

Taṃ kiṃ maññasi tissa rūpaṃ niccaṃ vā aniccaṃ vāti? Aniccaṃ vāti? Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ etaṃ mama,
eso'hamasmi, eso me attāti? No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ etaṃ mama,
eso'hamasmi, eso me attāti? No hetaṃ bhante,

Saññā niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ etaṃ mama,
eso'hamasmi, eso me attāti? No hetaṃ bhante,

Saṃkhārā niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ etaṃ mama,
eso'hamasmi, eso me attati? No hetaṃ bhante,

Viññāṇaṃ niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante.
Yaṃ panānāccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ "etaṃ mama,
eso'hamasmi, eso me attā"ti? No hetaṃ bhante,

Tasmātiha tissa, yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā
oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ rūpaṃ "netaṃ
mama neso'hamasmi na me'so attā"ti. Evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.
Yā kāci vedanā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ
vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ vedanaṃ: 'netaṃ mama neso'hamasmi
na me so attā"ti, evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Yā kāci saññā
atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā
paṇītaṃ vā yaṃ dūre santike vā sabbaṃ saññaṃ: 'netaṃ mama neso'hamasmi na me so attā"ti,
evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Ye keci saṃkhārā
atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā
paṇītaṃ vā yaṃ dūre santike vā sabbaṃ saṃkhāraṃ: 'netaṃ mama neso'hamasmi na me so
attā"ti, evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Yaṃ kiñci viññāṇaṃ
atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā
paṇītaṃ vā yaṃ dūre santike vā sabbaṃ viññāṇaṃ: 'netaṃ mama neso'hamasmi na me so
attā"ti, evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.

Evaṃ passaṃ tissa, sutavā ariyasāvako rūpasmimpi nibbandati vedanāyapi nibbandati
saññāyapi, nibbindati saṃkhāresupi nibbindati. Viññāṇasmimpi nibbindati. Nibbidaṃ
virajjati. Virāgā vimuccati. Vimuttasmiṃ vimuttamiti' ñāṇaṃ hoti. Khīṇā jāti. Vusitaṃ
brahmacariyaṃ. Kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti. "

Seyyathāpi1- tissa, dve purisā, eko puriso amaggakusalo eko puriso maggakusalo, tamenaṃ
so amaggakusalo puriso amuṃ maggakusalaṃ purisaṃ maggaṃ puccheyya, so evaṃ vadeyya:
"ambho purisa, 2- ayaṃ maggo. Tena muhuttaṃ gaccha. Tena muhuttaṃ.

1. "Seyyathāpassu" - sīmu.
2. Ehi bho purisa - machasaṃ, evaṃ ho purisa - syā.

[BJT Page 188] [\x 188/]

Gantvā dakkhissasi dvidhā pathaṃ. Tattha vāmaṃ muñcitvā dakkhiṇaṃ gaṇhāhi. Tena
muhuttaṃ gaccha, tena muhuttaṃ gantvā dakkhissasi tibbaṃ vanasaṇḍaṃ. Tena muhuttaṃ
gaccha. Tena muhuttaṃ gantvā dakkhissasi mahantaṃ ninnaṃ pallalaṃ, tena muhuttaṃ
gaccha, tena muhuttaṃ gantvā dakkhissasi sobbhaṃ papātaṃ. Tena muhuttaṃ gaccha. Tena
muhuttaṃ gantvā dakkhissasi samaṃ bhumibhāgaṃ ramaṇīyaṃ.

Upamā kho myāyaṃ tissa, katā atthassa viññāpanāya. Ayaṃ cettha attho: puriso
amaggakusaloti kho tissa, puthujjanassetaṃ adhivacanaṃ. 'Puriso maggakusaloti' kho tissa,
tathāgatassetaṃ adhivacanaṃ. Arahato sammāsambuddhassa. 'Dvidhāpathoti 1- kho tissa,
vicikicchāyetaṃ adhivacanaṃ. [PTS Page 109 [\q 109/] ']vāmomaggo'ti kho tissa,
aṭṭhaṅgikassetaṃ micchāmaggassa adhivacanaṃ seyyathīdaṃ: micchādiṭṭhiyā
micchāsaṃkappassa micchāvācāya micchākammantassa micchāājivassa vicchāvāyāmassa
vicchāsatiyā micchāsamādhissa. Dakkhiṇo maggoti kho tissa, ariyassetaṃ aṭṭhaṅgikassa
maggassa adhivacanaṃ, seyyathīdaṃ: sammādiṭṭhiyā sammāsaṃkappassa sammāvācāya
sammākammantassa sammāājivassa sammāvāyāmassa sammāsatiyā sammāsamādhissa.
'Tibbo vanasaṇḍoti? Kho tissa, avijjāyetaṃ adhivacanaṃ. 'Mahantaṃ ninnaṃ pallalanti' kho
tissa, kāmānametaṃ adhivacanaṃ.'Sobebhā papātoti' kho tissa, kodhupāyāsassetaṃ
adhivacanaṃ. 'Samo bhumibhāgo ramaṇīyoti' kho tissa, nibbānassetaṃ adhivacanaṃ.

Abhirama tissa, abhirama tissa, ahamovādena ahamanuggahena ahamanusāsanīyāti,
idamavoca bhagavā. Attamano āyasmā tisso bhagavato bhāsitaṃ abhinandīti.
1. 2. 4. 3
Yamaka suttaṃ

85. Evaṃ me sutaṃ ekaṃ samayaṃ āyasmā sāriputto sāvatthiyaṃ viharati jetavane
anāthapiṇḍikassa ārāme.

Tena kho pana samayena yamakassa nāma bhikkhuno evarūpaṃ pāpakaṃ diṭṭhigataṃ
uppannaṃ hoti tathāhaṃ bhagavatā dhammaṃ, desitaṃ ājānāmi yathā khīṇāsavo bhikkhu
kāyassa bhedā ucchijjati vinassati na hoti parammaraṇā'ti.

Assosuṃ kho sambahulā bhikkhu yamakassa kira nāma bhikkhuno evarūpaṃ pāpakaṃ
diṭṭhigataṃ uppannaṃ hoti: tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, yathā
khīṇāsavo bhikkhū kāyassa bhedā ucchijjati vinassati na hoti parammaraṇā"ti.

1. Dvedhāpathoti - machasaṃ, syā.

[BJT Page 190] [\x 190/]

Atha kho te bhikkhu yenāyasmā yamako tenupasaṃkamiṃsu. Upasaṃkamitvā āyasmatā
yamakena saddhiṃ sammodiṃsu sammodaniyaṃ kathaṃ sārāṇiyaṃ vitisāretvā ekamantaṃ
nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū āyasmantaṃ yamakaṃ etadavocuṃ: "saccaṃ
kira te āvuso yamaka, evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ "tathāhaṃ [PTS Page 110]
[\q 110/] bhagavatā dhammaṃ desitaṃ ājānāmi, yathā khīṇāsavo bhikkhu kāyassa
bhedā ucchijjati vinassati na hoti parammaraṇā, ti.

Evaṃ kho'haṃ1- āvuso bhagavatā dhammaṃ desitaṃ ājānāmi yathā khīṇāsavo bhikkhu
kāyassa bhedā ucchijjati vinassati na hoti parammaraṇā'ti.

Mā āvuso yamaka evaṃ avaca, bhagavantaṃ abbhācikkhi, na hi sādhu bhagavato
abbhakkhānaṃ, 2- na hi bhagavā evaṃ vadeyya: "khīṇāsavo bhikkhu kāyassa bhedā
ucchijjati vinassati na hoti parammaraṇā"ti.

Evampi kho āyasmā yamako tehi bhikkhūhi vuccamāno tatheva taṃ pāpakaṃ diṭṭhagataṃ
thāmasā parāmassa3abhinivissa voharati "tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi
yathā khīṇāsavo bhikkhu kāyassa bhedā ucchijjati vinassati na hoti parammaraṇāti. "

Yato kho te bhikkhū nāsakkhiṃsu. Āyasmantaṃ yamakaṃ etasmā pāpakā diṭṭhigatā
vivecetuṃ. Atha kho te bhikkhū uṭṭhāyāsanā yenāyasmā sāriputto tenupasaṅkamiṃsu,
upasaṅkamitvā āyasmantaṃ sāriputtaṃ etadavocuṃ: yamakassa nāma āvuso sāriputta,
bhikkhuno evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ: "tathā'haṃ bhagavatā dhammaṃ
desitaṃ ājānāmi yathā khīṇāsavo bhikkhu kāyassa bhedā ucchijjati vinassati na hoti
parammaraṇā'ti. Sādhāyasmā sāriputto yena yamako bhikkhu tenupasaṅkamatu anukampaṃ
upādāyā"ti. Adhivāsesi kho āyasmā sāriputto tuṇhībhāvena.

Atha kho āyasmā sāriputto sāyanhasamayaṃ paṭisallānā vuṭṭhito yenāyasmā yamako
tenupasaṅkami, upasaṅkamitvā āyasmatā yamakena saddhiṃ sammodi sammodanīyaṃ
kathaṃ sārāṇiyaṃ vītisāretvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho āyasmā sāriputto
āyasmantaṃ yamakaṃ etadavoca: saccaṃ kira te āvuso yamaka, evarūpaṃ pāpakaṃ
diṭṭhigataṃ uppannaṃ? Tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, yathā [PTS Page
111] [\q 111/] khīṇāsavo bhikkhu kāyassa bhedā ucchijjati vinassati na hoti
parammaraṇā"ti.

Evañca khohaṃ āvuso, bhagavatā dhammaṃ desitaṃ ājānāmi: "yathā khīṇāsavo bhikkhu
kāyassa bhedā ucchijjati vinassati na hoti parammaraṇā"ti.
1. Evaṃ khvāhaṃ - syā, machasaṃ
2. Abbhāvikkhanaṃ - machasaṃ.
3. Parāmāsā - machasaṃ.

[BJT Page 192] [\x 192/]

"Taṃ kiṃ maññasi? Āvuso, yamaka "rūpa niccaṃ vā aniccaṃ vā"ti aniccaṃ āvuso.

"Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā"ti? Dukkhaṃ āvuso.

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama
esohamasmi, eso me attā"ti? No hetaṃ āvuso,

Vedanā niccaṃ vā aniccaṃ vā"ti? Aniccaṃ āvuso,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ āvuso,

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama,
eso'hamasmi, eso me attāti. No hetaṃ āvuso.

Saññā niccaṃ vā aniccaṃ vā"ti? Aniccaṃ āvuso,

Yaṃ panāniccaṃ taṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ āvuso,

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama,
eso'hamasmi, eso me attāti. No hetaṃ āvuso.

Saṃkhārā niccaṃ vā aniccaṃ vā"ti? Aniccaṃ āvuso,

Yaṃ panāniccaṃ taṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ āvuso,

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama,
eso'hamasmi, eso me attāti. No hetaṃ āvuso.

Viññāṇaṃ niccaṃ vā aniccaṃ vā"ti? Aniccaṃ āvuso,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ āvuso.

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama
eso'hamasmi eso me attā"ti? No hetaṃ āvuso.

Tasmātihāvuso yamaka, yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā
oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ rūpaṃ "netaṃ
mama neso'hamasmi na me'so attā"ti. Evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.
Yā kāci vedanā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ
vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ vedanaṃ: 'netaṃ mama neso'hamasmi
na me so attā"ti, evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Yā kāci saññā
atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ hīnaṃ vā
paṇītaṃ vā yaṃ dūre santike vā sabbaṃ saññaṃ: 'netaṃ mama neso'hamasmi na me so attā"ti,
evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Ye keci saṅkhārā
atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā
paṇītaṃ vā yaṃ dūre santike vā sabbaṃ saṅkhāraṃ: 'netaṃ mama neso'hamasmi na me so
attā"ti, evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Yaṃ kiñci viññāṇaṃ
atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā
paṇītaṃ vā yaṃ dūre santike vā sabbaṃ viññāṇaṃ: 'netaṃ mama neso'hamasmi na me so
attā"ti, evametaṃyathābhūtaṃ sammappaññāya daṭṭhabbaṃ.

Evaṃ passaṃ āvuso, yamaka sutavā ariyasāvako rūpasmimpi nibbindati vedanāyapi
nibbindati saññāyapi nibbindati saṃkhāresupi nibbindati. Viññāṇasmimpi nibbindati.
Nibbindaṃ virajjati. Virāgā vimuccati. Vimuttasmiṃ vimuttamiti' ñāṇaṃ hoti. Khīṇā jāti.
Vusitaṃ brahmacariyaṃ. Kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti.

Taṃ kiṃ maññasi āvuso yamaka, 'rūpaṃ tathāgato'ti samanupassasīti? No hetaṃ āvuso.

Vedanā tathāgato'ti samanupassasīti? No hetaṃ āvuso.

Saññā tathāgato'ti samanupassasīti? No hetaṃ āvuso.

Saṃkhāre tathāgato'ti samanupassasīti? No hetaṃ āvuso.

Viññāṇaṃ tathāgato'ti samanupassasīti? No hetaṃ āvuso.

Taṃ kiṃ maññasi āvuso yamaka, rūpasmiṃ "tathāgato'ti samanupassasīti? No hetaṃ āvuso

Aññatra rūpā tathāgatoti samanupassasī'ti? No hetaṃ āvuso.

Aññatra vedanāya tathāgato'ti samanupassasīti? No hetaṃ āvuso.

Aññatra saññāya tathāgato'ti samanupassasīti? No hetaṃ āvuso.

Aññatra saṃkhāresu tathāgato'ti samanupassasīti? No hetaṃ āvuso.
Aññatra viññāṇasmiṃ tathāgato'ti samanupassasīti? No hetaṃ āvuso.

Aññatra viññāṇā tathāgati'ti samanupassasīti? No hetaṃ āvuso.
[BJT Page 194] [\x 194/]

Taṃ kiṃ maññasi āvuso yamaka, ayaṃ so arūpī avedano asaññī asaṃkhāro aviññāṇo
tathāgatoti samanupassīti. No hetaṃ āvuso.

[PTS Page 112] [\q 112/] taṃ kiṃ maññasi āvuso yamaka, rūpaṃ vedanaṃ tathāgato'ti
samanupassasīti? No hetaṃ āvuso.

Taṃ kiṃ maññasi āvuso yamaka, rūpaṃ saññaṃ tathāgato'ti samanupassasīti? No hetaṃ
āvuso.

Taṃ kiṃ maññasi āvuso yamaka, rūpaṃ saṃkhāre 1tathāgato'ti samanupassasīti? No hetaṃ
āvuso.

Taṃ kiṃ maññasi āvuso yamaka, rūpaṃ viññāṇaṃ tathāgato'ti samanupassasīti? No hetaṃ
āvuso.

Ettha ca te āvuso yamaka diṭṭheva dhamme saccato thetato2 tathāgate
anupalabbhiyamāne3- kallaṃ nu te taṃ veyyākaraṇaṃ "tathāhaṃ bhagavatā dhammaṃ
desitaṃ ājānāmi yathā khīṇāsavo bhikkhu kāyassa bhedā ucchijjati vinassati na hoti
parammaraṇāti? Ahu kho me taṃ āvuso sariputta, pubbe aviddasuno pāpakaṃ diṭṭhīgataṃ
idañaca pana me āyasmato sāriputtassa dhammadesanaṃ sutvā tañeca ca pāpakaṃ
diṭṭhigataṃ pahīnaṃ, dhammo ca me abhisametoti. 4-
Sace taṃ āvuso yamaka, evaṃ puccheyyuṃ- "yo so
Āvuso yamaka, bhikkhu arahaṃ khīṇāsavo so kāyassa bhedā parammaraṇā kiṃ hotiti evaṃ
puṭṭho tva ṃ āvuso yamaka, kinti khyākareyyasī"ti?

Sace maṃ āvuvesā evaṃ puccheyyuṃ: "yo so yamaka, bhikkhu arahaṃ khīṇāsavo so kāyassa
bhedā parammaraṇā kiṃ hoti"ti? Evaṃ puṭṭho'haṃ āvuso, evaṃ khyākareyyaṃ: rūpaṃ kho
āvuso aniccaṃ, yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ taṃ niruddhaṃ, tadatthagataṃ, vedanā
aniccaṃ yadaniccaṃ taṃ dukkhaṃ yaṃ dukkhaṃ taṃ niruddhaṃ tadatthagatanti". Evaṃ
puṭṭho'haṃ āvuso, evaṃ khyākareyyanti.

Sace maṃ āvuvesā evaṃ puccheyyuṃ: "yo so yamaka, bhikkhu arahaṃ khīṇāsavo so kāyassa
bhedā parammaraṇā kiṃ hoti"ti? Evaṃ puṭṭho'haṃ āvuso, evaṃ khyākareyyaṃ: rūpaṃ kho
āvuso aniccaṃ, yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ taṃ niruddhaṃ, tadatthagataṃ, saññā
aniccaṃ yadaniccaṃ taṃ dukkhaṃ yaṃ dukkhaṃ taṃ niruddhaṃ tadatthagatanti". Evaṃ
puṭṭho'haṃ āvuso, evaṃ khyākareyyanti.

Sace maṃ āvuvesā evaṃ puccheyyuṃ: "yo so yamaka, bhikkhu arahaṃ khīṇāsavo so kāyassa
bhedā parammaraṇā kiṃ hoti"ti? Evaṃ puṭṭho'haṃ āvuso, evaṃ khyākareyyaṃ: rūpaṃ kho
āvuso aniccaṃ, yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ taṃ niruddhaṃ, tadatthagataṃ,
saṃkhārā aniccaṃ yadaniccaṃ taṃ dukkhaṃ yaṃ dukkhaṃ taṃ niruddhaṃ tadatthagatanti".
Evaṃ puṭṭho'haṃ āvuso, evaṃ khyākareyyanti.

Sace maṃ āvuvesā evaṃ puccheyyuṃ: "yo so yamaka, bhikkhu arahaṃ khīṇāsavo so kāyassa
bhedā parammaraṇā kiṃ hoti"ti? Evaṃ puṭṭho'haṃ āvuso, evaṃ khyākareyyaṃ: rūpaṃ kho
āvuso aniccaṃ, yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ taṃ niruddhaṃ, tadatthagataṃ,
viññāṇaṃ aniccaṃ yadaniccaṃ taṃ dukkhaṃ yaṃ dukkhaṃ taṃ niruddhaṃ tadatthagatanti".
Evaṃ puṭṭho'haṃ āvuso, evaṃ khyākareyyanti.

Sādhu sādhu āvuso yamaka, tenahāvuso yamaka, upamante karissāmi etasseva atthassa
bhiyyosomattāya ñāṇāya.

Seyyathāpi āvuso yamaka, gahapati vā gahapatiputto vā aḍḍho mahaddhano mahābhogo,
so ca ārakkhasampanno tassa kocideva puriso uppajjeyya anatthakāmo ahitakāmo
ayogakkhemakāmo jīvitā voropetukāmo, tassa [PTS Page 113] [\q 113/] evamassa: "ayaṃ
kho gahapati vā gahapatiputto vā aḍḍho mahaddhano mahābhogo, so ca ārakkhasampanno
na vyāsukaro 5pasayiha jīvitā voropetuṃ, yannunāhaṃ anupakhajja jīvitā voropeyya'nti. So
taṃ gahapatiṃ vā gahapatiputtaṃ vā upasaṃkamitvā evaṃ vadeyya: "upaṭṭhaheyyaṃ taṃ
bhante"ti. Tamenaṃ so gahapati vā gahapati putto vā upaṭṭhāpeyya, so upaṭṭhaheyya,
pubbuṭṭhāyi pacchātipāti kiṃkārapaṭissāvi manāpacāri piyavādi. Tassa so gahapati vā

-----------------------
1. Vedanā - syā
2. Tathato - syā.
3. Tathāgato anupalabbhiyamāno - machasaṃ, syā
4. Abhisamito - machasaṃ, syā.
5. "Nāyaṃ sukaro - machasaṃ nahāyaṃ sukaro - syā.

[BJT Page 196] [\x 196/]

Gahapatiputto vā mittato'pi naṃ saddaheyya. Suhajjato 'pi naṃ saddaheyya tasmiṃ vissāsaṃ
āpajjeyya, yadā kho āvuso tassa purisassa evamassa: "saṃvissaṭṭho kho myāyaṃ gahapati vā
gahapatiputto vāti. " Atha naṃ rahogataṃ viditvā tiṇhena satthena jīvitā voropeyya.

Taṃ kiṃ maññasi āvuso yamaka, yadā'pi so puriso amuṃ gahapatiṃ vā gahapatiputtaṃ vā
upasaṃkamitvā evamāha: "upaṭṭhaheyyaṃ taṃ bhante, ti, tadāpi so vadhakova, vadhakañca
pana santaṃ na aññāsi. "Vadhako me"ti yadā'pi so upaṭṭhāti pubbuṭṭhāyi pacchānipāti
kiṃkārapaṭissāvī manānapacāri piyavādi. Tadā'pi so vadhakova, vadhakañca pana santaṃ na
aññāsi. "Vadhako me"ti. Yadā'pi naṃ rahogataṃ viditvā tiṇhena satthena jīvitāvoropeti.
Tadā'pi so vadhakova, vadhakañca pana santaṃ na aññāsi "vadhako me'ti. Evamāvusoti.

Evameva kho āvuso assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido
ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido
sappurisadhamme avinīto, rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ. Attani vā
rūpaṃ, rūpasmiṃ vā attānaṃ, vedanaṃ

Evameva kho āvuso assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido
ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido
sappurisadhamme avinīto, rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ. Attani vā
rūpaṃ, rūpasmiṃ vā attānaṃ, saññaṃ

Evameva kho āvuso assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido
ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido
sappurisadhamme avinīto, rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ. Attani vā
rūpaṃ, rūpasmiṃ vā attānaṃ, saṃkhāre

Evameva kho āvuso assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido
ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido
sappurisadhamme avinīto, rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ. Attani vā
rūpaṃ, rūpasmiṃ vā attānaṃ,

Viññāṇaṃ [PTS Page 114] [\q 114/] attato samanupassati viññāṇavantaṃ vā attānaṃ,
attani vā viññāṇaṃ viññāṇasmiṃ vā attānaṃ. So aniccaṃ rūpaṃ'aniccaṃ rūpanti yathābhūtaṃ
nappajānāti, aniccaṃ vedanaṃ'aniccā vedanāti yathābhūtaṃ nappajānāti, aniccaṃ saññaṃ
"aniccā saññāti yathābhūtaṃ nappajānāti, anicce saṃkhāre 'aniccā saṃkhārāti yathābhūtaṃ
nappajānāti, aniccaṃ viññāṇaṃ 'aniccaṃ viññaṇanti yathābhūtaṃ nappajānāti.

Dukkhaṃ rūpaṃ 'dukkhaṃ rūpanti yathābhūtaṃ nappajānāti, dukkhaṃ vedanaṃ'dukkhaṃ
vedanātti yathābhūtaṃ nappajānāti.

Dukkhaṃ rūpaṃ 'dukkhaṃ rūpanti yathābhūtaṃ nappajānāti, dukkhaṃ saṃññā'dukkhaṃ
saññātti yathābhūtaṃ nappajānāti.

Dukkhaṃ rūpaṃ 'dukkhaṃ rūpanti yathābhūtaṃ nappajānāti, dukkhaṃ saṃkhāre'dukkhaṃ
saṃkhāretti yathābhūtaṃ nappajānāti.

Dukkhaṃ rūpaṃ 'dukkhaṃ rūpanti yathābhūtaṃ nappajānāti, dukkhaṃ viññāṇaṃ'dukkhaṃ
viññāṇatti yathābhūtaṃ nappajānāti.

Anattaṃ rūpaṃ 'anattā1- rūpanti yathābhūtaṃ nappajānāti, anattaṃ vedanaṃ anattā vedanāti
yathābhūtaṃ nappajānāti, anattaṃ saññaṃ anattā saññāyati yathābhūtaṃ nappajānāti. Anatte
saṃkhāre anattā saṃkhārāti yathābhūtaṃ nappajānāti, anattaṃ viññāṇaṃ anattaṃ viññāṇa"nti
yathābhūtaṃ nappajānāti.

Saṃkhataṃ rūpaṃ saṃkhataṃ rūpanti yathābhūtaṃ nappajānāti, saṃkhataṃ vedanaṃ saṃkhatā
vedanāti yathābhūtaṃ nappajānāti, saṃkhataṃ saññaṃ saṃkhatā saññāyati yathābhūtaṃ
nappajānāti. Saṃkhate saṃkhāre saṃkhatā saṃkhārāti yathābhūtaṃ nappajānāti, saṃkhataṃ
viññāṇaṃ saṃkhataṃ viññāṇa"nti yathābhūtaṃ nappajānāti.

Vadhakaṃ rūpaṃ vadhakaṃ rūpanti yathābhūtaṃ nappajānāti, vadhakaṃ vedanaṃ vadhakā
vedanāti yathābhūtaṃ nappajānāti, vadhakaṃ saññaṃ vadhakā saññāyati yathābhūtaṃ
nappajānāti. Vadhake saṃkhāre saṃkhatā saṃkhārāti yathābhūtaṃ nappajānāti, vadhakaṃ
viññāṇaṃ vadhakaṃ viññāṇa"nti yathābhūtaṃ nappajānāti.

1. Anattaṃ - sīmu.

[BJT Page 198] [\x 198/]

So rūpaṃ upeti upādiyati adhiṭṭhāti 'attā me'ti, vedanaṃ upeti upādiyati adhiṭṭhāti 'attāmeti'
saññaṃ upeti upādiyati adhiṭṭhāti 'attāmeti' saṃkhāre upeti upādiyati adhiṭṭhāti 'attāmeti'
viññāṇaṃ upeti upādiyati adhiṭṭhāti 'attā me'ti, tassime pañavupādākakkhandhā upetā
upādinnā dīgharattaṃ ahitāya dukkhāya paṃvattanti.

Sutavā ca kho āvuso ariyasāvako ariyānaṃ dassāvī ariyadhammassa kovido ariyadhamme
suvinīto, sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto na
rūpaṃ attato samanupassati, na rūpavantaṃ vā attānaṃ. Na attani vā rūpaṃ, na rūpasmiṃ vā
attānaṃ, na vedanā attato samanupassati, na vedanāvantaṃ vā attānaṃ, na attani vā vedanaṃ,
na vedanāsmiṃ vā attānaṃ.

Sutavā ca kho āvuso ariyasāvako ariyānaṃ dassāvī ariyadhammassa kovido ariyadhamme
suvinīto, sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto na
rūpaṃ attato samanupassati, na rūpavantaṃ vā attānaṃ. Na attani vā rūpaṃ, na rūpasmiṃ vā
attānaṃ, na saññā attato samanupassati, na saññāṇavantaṃ vā attānaṃ, na attani vā saññaṃ,
na saññāsmiṃ vā attānaṃ.

Sutavā ca kho āvuso ariyasāvako ariyānaṃ dassāvī ariyadhammassa kovido ariyadhamme
suvinīto, sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto na
rūpaṃ attato samanupassati, na rūpavantaṃ vā attānaṃ. Na attani vā rūpaṃ, na rūpasmiṃ vā
attānaṃ, na saṃkhare attato samanupassati, na saṃkhārāvantaṃ vā attānaṃ, na attani vā
saṃkhārāṇaṃ, na saṃkhārāṇasmiṃ vā attānaṃ.

Sutavā ca kho āvuso ariyasāvako ariyānaṃ dassāvī ariyadhammassa kovido ariyadhamme
suvinīto, sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto na
rūpaṃ attato samanupassati, na rūpavantaṃ vā attānaṃ. Na attani vā rūpaṃ, na rūpasmiṃ vā
attānaṃ, na viññāṇaṃ attato samanupassati, na viññāṇavantaṃ vā attānaṃ, na attani vā
viññāṇaṃ, na viññāṇasmiṃ vā attānaṃ.

[PTS Page 115] [\q 115/] so aniccaṃ rūpaṃ aniccaṃ rūpanti yathābhūtaṃ pajānāti aniccaṃ
vedanaṃ so aniccaṃ rūpaṃ aniccaṃ rūpanti yathābhūtaṃ pajānāti aniccaṃ saṃññā so aniccaṃ
rūpaṃ aniccaṃ rūpanti yathābhūtaṃ pajānāti aniccaṃ saṃkhāre so aniccaṃ rūpaṃ aniccaṃ
rūpanti yathābhūtaṃ pajānāti aniccaṃ viññāṇaṃ aniccaṃ viññāṇanti yathābhūtaṃ pajānāti.

Dukkhaṃ rūpaṃ dukkhaṃ rūpanti yathābhūtaṃ pajānāti dukkhaṃ vedanaṃ so dukkhaṃ rūpaṃ
dukkhaṃ rūpanti yathābhūtaṃ pajānāti dukkhaṃ saṃññā so dukkhaṃ rūpaṃ dukkhaṃ rūpanti
yathābhūtaṃ pajānāti dukkhaṃ saṃkhāre so dukkhaṃ rūpaṃ dukkhaṃ rūpanti yathābhūtaṃ
pajānāti dukkhaṃ viññāṇaṃ dukkhaṃ viññāṇanti yathābhūtaṃ pajānāti.

Anattaṃ rūpaṃ anattā rūpanti yathābhūtaṃ pajānāti anattaṃ vedanaṃ so anattā rūpaṃ anattā
rūpanti yathābhūtaṃ pajānāti anattā saṃññā so anattā rūpaṃ anattā rūpanti yathābhūtaṃ
pajānāti anattaṃ saṃkhāre so anattā rūpaṃ anattā rūpanti yathābhūtaṃ pajānāti anattā
viññāṇaṃ anattaṃ viññāṇanti yathābhūtaṃ pajānāti.

Saṃkhataṃ rūpaṃ saṃkhataṃ rūpanti yathābhūtaṃ pajānāti saṃkhataṃ vedanaṃ so saṃkhataṃ
rūpaṃ saṃkhataṃ rūpanti yathābhūtaṃ pajānāti saṃkhataṃ saññā so saṃkhataṃ rūpaṃ rūpanti
yathābhūtaṃ pajānāti saṃkhate saṃkhāre so anattā rūpaṃ saṃkhataṃ rūpanti yathābhūtaṃ
pajānāti saṃkhataṃ viññāṇaṃ saṃkhataṃ viññāṇanti yathābhūtaṃ pajānāti.

Vadhakaṃ rūpaṃ vadhakaṃ rūpanti yathābhūtaṃ pajānāti vadhakaṃ vedanaṃ so vadhakaṃ
rūpaṃ vadhakaṃ rūpanti yathābhūtaṃ pajānāti vadhakaṃ saññā so vadhakaṃ rūpaṃ rūpanti
yathābhūtaṃ pajānāti vadhake saṃkhāre so vadhakaṃ rūpaṃ vadhakaṃ rūpanti yathābhūtaṃ
pajānāti vadhakaṃ viññāṇaṃ vadhakaṃ viññāṇanti yathābhūtaṃ pajānāti.

So rūpaṃ na upeti, na upādiyati, na adhiṭṭhāti attā meti. Vedanaṃ na upeti na upādiyati, na
adhiṭṭhāti attā me'ti tassime pañcupādānakkhandhā anupetā anupādinnā dīgharattaṃ hitāya
sukhāya saṃvattantīti.

So rūpaṃ na upeti, na upādiyati, na adhiṭṭhāti attā meti. Saññaṃ na upeti na upādiyati, na
adhiṭṭhāti attā me'ti tassime pañcupādānakkhandhā anupetā anupādinnā dīgharattaṃ hitāya
sukhāya saṃvattantīti.

So rūpaṃ na upeti, na upādiyati, na adhiṭṭhāti attā meti. Saṃkhāre na upeti na upādiyati, na
adhiṭṭhāti attā me'ti tassime pañcupādānakkhandhā anupetā anupādinnā dīgharattaṃ hitāya
sukhāya saṃvattantīti.

So rūpaṃ na upeti, na upādiyati, na adhiṭṭhāti attā meti. Viññāṇaṃ na upeti na upādiyati, na
adhiṭṭhāti attā me'ti tassime pañcupādānakkhandhā anupetā anupādinnā dīgharattaṃ hitāya
sukhāya saṃvattantīti.

[BJT Page 200] [\x 200/]

Evametaṃ 1- āvuso sāriputta hoti. Yesaṃ āyasmantādisā2sabrahmacārino anukampakā
atthakāmā ovādakā anusāsakā. Idañca pana me āyasmato sāriputtassa dhammadesanaṃ
sutvā anupādāya āsavehi cittaṃ vimuttanti.

Idamavoca āyasmā sāriputto. Attamano āyasmā yamako āyasmato sāriputtassa bhāsitaṃ
abhinandīti 3-

1. 2. 4. 4
Anurādha suttaṃ

[PTS Page 116] [\q 116/] evaṃ me sutaṃ 4- ekaṃ samayaṃ bhagavā vesāliyaṃ viharati
mahāvane kuṭāgārasālāyaṃ, tena kho pana samayena āyasmā anurādho bhagavato avidūre
araññakuṭikāyaṃ viharati. Atha kho sambahulā aññatitthiyā paribbājakā yenāyasmā
anurādho tenupasaṃkamiṃsu, upasaṃkamitvā āyasmatā anurādhena saddhiṃ sammodiṃsu,
sammodanīyaṃ kathaṃ sārāṇīyaṃ vitisāretvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho
te aññatitthiyā paribbājakā āyasmantaṃ anurādhaṃ etadavocuṃ:

Yo so āvuso anurādha, tathāgato uttamapuriso paramapuriso paramapattipatto, taṃ
tathāgato imesu catusu ṭhānesu paññāpayamāno paññāpeti: hoti tathāgato parammaraṇā'ti
vā na hoti tathāgato parammaraṇati vā hoti ca na ca hoti tathāgatato parammaraṇāti vā
neva hoti na na hoti tathāgato parammaraṇāti vā'ti.

Evaṃ vutte āyasmā anurādho5- te aññatitthiye paribbājake etadavoca: "ye so āvuso tathāgato
uttamapuriso paramapuriso paramapattipatto, taṃ tathāgato aññatiramehi 6catūhi ṭhānehi
paññāpayamāno paññāpeti: "hoti tathāgato parammaraṇā'ti vā, 'na hoti tathāgato
parammaraṇā'ti vā 'hoti ca na ca hoti tathāgato parammaraṇā'ti vā 'ne'va hoti na na hoti
tathāgato parammaraṇāti vā"ti.

Evaṃ vutte te7- aññatitthiyā paribbājakā āyasmantaṃ anurādhaṃ etadavocuṃ: "so cāyaṃ
bhikkhu navo bhavissati. Acirapabbajito, thero vā pana bālo avyatto"ti.

1. Evañhetaṃ - syā.
2. Āyasmantānaṃ tādisā - machasaṃ, syā.
3. Ūnoyaṃ pāṭho -machasaṃ, syā.
4. Ūnoyaṃ pāṭho - machasaṃ, syā
5. Evaṃ vutte anurādho - [PTS]
6. Aññatra imehi - machasaṃ, syā
7. Evaṃ vutte - machasaṃ.

[BJT Page 202] [\x 202/]

Atha kho te aññatitthiyā paribbājakā āyasmantaṃ anurādhaṃ navavādena ca bālavādena ca
apasādetvā uṭṭhāyāsanā pakkamiṃsu [PTS Page 117] [\q 117/] atha kho āyasmato
anurādhassa acirapakkantesu tesu aññatitthiyesu paribbājakesu etadahosi:

"Sace kho maṃ te aññatitthiyā paribbajakā uttariṃ pañhaṃ puccheyyuṃ. Kathaṃ
khyākaramāno nu kho'haṃ1- tesaṃ aññatitthiyānaṃ paribbājakānaṃ vuttavādi ceva bhagavāto
assaṃ, na ca bhagavantaṃ abhūtena abbhācikkheyyaṃ, dhammassa cānudhammaṃ
khyākareyyaṃ, na ca koci sahadhammiko vādānuvādo2gārayhaṃ ṭhānaṃ āgaccheyyā"ti.

Atha kho āyasmā anurādho yena bhagavā tenupasaṃkami upasaṃkamitvā bhagavantaṃ
abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā anurādho bhagavantaṃ
etadavoca:

"Idāhaṃ bhante. Bhagavato avidūre araññakuṭikāyaṃ viharāmi. Atha kho bhante sambahulā
aññatitthiyā paribbājakā yenāhaṃ tenupasaṃkamiṃsu, upasaṃkamitvā mama saddhiṃ
sammodiṃsu. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vitisāretvā ekamantaṃ nisīdiṃsu,
ekamantaṃ nisinnā kho bhante, te aññatitthiyā paribbājakā maṃ etadavocuṃ:

Yo so āvuso anurādha, tathāgato uttamapuriso paramapuriso paramapattipatto, taṃ
tathāgato imesu catusu ṭhānesu paññāpayamāno paññāpeti: "hoti tathāgato parammaraṇā'ti
vā na hoti tathāgato parammaraṇati vā hoti ca na ca hoti tathāgato parammaraṇāti vā "neva
hoti na na hoti tathāgato parammaraṇāti vā'ti.

Evaṃ vuttā'haṃ bhante, te aññatitthiye paribbājake etadavocaṃ: "yo so āvuso tathāgato
uttamapuriso paramapuriso paramapattipatto, taṃ tathāgato aññatiramehi catuhi ṭhānehi
paññāpayamāno paññāpeti: "hoti tathāgato parammaraṇā'ti vā, 'na hoti tathāgato
parammaraṇā'ti vā 'hoti ca na ca hoti tathāgato parammaraṇā'ti vā "neva hoti na na hoti
tathāgato parammaraṇāti vā"ti.

Evaṃ vutte bhante, te aññatitthiyā paribbājakā maṃ etadavocuṃ: "so cā'yaṃ bhikkhu navo
bhavissati. Acirapabbajito, thero vā pana bālo abyatto"ti.

Atha kho maṃ bhante, te aññatitthiyā paribbājakā navavādena ca bālavādena ca apasādetvā
uṭṭhāyāsanā pakkamiṃsu. [PTS Page 118] [\q 118/] tassa mayhaṃ bhante,
acirapakkantesu tesu aññatitthiyesu paribbājakesu etadahosi:
1. Nakhvāhaṃ - machasaṃ, syā.
2. Vādānupāto - sīmu.

[BJT Page 204] [\x 204/]

"Sace kho maṃ te aññatitthiyā paribbājakā uttariṃ pañhaṃ puccheyyuṃ. Kathaṃ
khyākaramāno nu kho'haṃ tesaṃ aññatitthiyānaṃ paribbājakānaṃ vuttavādi ceva bhagavato
assaṃ, na ca bhagavantaṃ abhūtena abbhācikkheyyaṃ, dhammassa cānudhammaṃ
khyākareyyaṃ, na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgaccheyyā"ti.

"Taṃ kiṃ maññasi anurādha, "rūpa niccaṃ vā aniccaṃ vā"ti aniccaṃ bhante.

"Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā"ti? Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama
eso'hamasmi, eso me attā"ti? No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vā"ti? Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama
eso'hamasmi eso me attāti" ? No hetaṃ bhante.

Saññā niccaṃ vā aniccaṃ vā"ti? Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama
eso'hamasmi eso me attā"ti? No hetaṃ bhante.

Saṃkhārā niccaṃ vā aniccaṃ vā"ti? Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama
eso'hamasmi eso me attā"ti? No hetaṃ bhante.

Viññāṇaṃ niccaṃ vā aniccaṃ vā"ti? Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama
eso'hamasmi eso me attā"ti? No hetaṃ bhante.

Tasmātiha anurādha, yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā
oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ rūpaṃ "netaṃ
mama neso'hamasmi na me'so attā"ti. Evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.

Tasmātiha anurādha, yā kāci vedanā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā
oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ vedanaṃ: 'netaṃ
mama neso'hamasmi na me so attā"ti, evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.

Tasmātiha anurādha, yā kāci saññā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā
oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ saññaṃ: 'netaṃ
mama neso'hamasmi na me so attā"ti, evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.

Tasmātiha anurādha, ye keci saṃkhārā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā
oḷārikaṃ sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ saṅkhāraṃ: 'netaṃ
mama neso'hamasmi na me so attā"ti, evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.

Tasmātiha anurādha, yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā
vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ viññāṇaṃ:
'netaṃ mama neso'hamasmi na me so attā"ti, evametaṃ yathābhūtaṃ sammappaññāya
daṭṭhabbaṃ. Evaṃ passaṃ ariyasāvako rūpasmimpi nibbindati nibbindaṃ virajjati, virāgā
vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ
karaṇīyaṃ, nāparaṃ itthattāyāti pajānāti.


Taṃ kiṃ maññasi anurādha, rūpasmiṃ tathāgato'ti samanupassasīti no hetaṃ bhante

Vedanaṃ tathāgato'ti samanupassasī'ti? No hetaṃ bhante.


Saññaṃ tathāgato'ti samanupassasīti? No hetaṃ bhante.

Saṃkhāre tathāgato'ti samanupassasīti? No hetaṃ bhante.

Viññāṇaṃ tathāgato'ti samanupassasīti? No hetaṃ bhante.

Taṃ kiṃ maññasi anurādha, rūpasmiṃ tathāgatoti samanupassasīti. No hetaṃ bhante.

Aññatra rūpā tathāgato'ti samanupassasīti"ti? No hetaṃ bhante.

[BJT Page 206] [\x 206/]

Aññatra viññāṇā tathāgatoti samanupassasīti? No hetaṃ bhante.

Taṃ kiṃ maññasi anurādha, rūpaṃ tathāgato'ti samanupassasīti? No hetaṃ bhante. Vedanā
tathāgato'ti samanupassasīti no hetaṃ bhante. Saññā tathāgato'ti samanupassasīti no hetaṃ
bhante. Saṃkhārā tathāgato'ti samanupassasīti no hetaṃ bhante. Viññāṇaṃ tathāgato'ti
samanupassasīti no hetaṃ bhante.

Taṃ kimmaññasi anurādha, ayaṃ so arūpī avedano asaññī asaṃkhāro aviññāṇo tathāgato'ti
samanupassasiti? No hetaṃ bhante.

Ettha ca te anurādha, diṭṭheva dhamme saccato thetato tathāgate anupalabbhiyamāne1
kallannu te taṃ vyākaraṇaṃ "yo so āvuso, tathāgato uttamapuriso paramapuriso
paramapattipatto taṃ tathāgato aññatiramehi [PTS Page 119] [\q 119/] catūhi ṭhānehi
paññāpayamāno paññāpeyya2- "hoti tathāgato parammaraṇāti vā na hoti tathāgato
parammaraṇāti vā hoti ca na ca hoti tathāgato parammaraṇā'ti vā neva hoti na na hoti
tathāgato parammaraṇāti vā"ti? No hetaṃ bhante.

Sādhu sādhu anurādha, pubbe cāhaṃ anurādha, etarahi ca dukkhañce va paññāpemi
dukkhassa ca nirodhanti.

1. 2. 4. 5
Vakkali suttaṃ

87. Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe.
Tena kho pana samayena āyasmā vakkali kumhakāranivesane viharati ābādhiko dukkhito
bāḷhagilāno.

Atha kho āyasmā vakkali upaṭṭhāke āmantesi: etha tumhe āvuso, yena bhagavā
tenupasaṃkamatha upasaṃkamitvā mama vacanena bhagavato pāde sirasā vandatha. Vakkali
bhante bhikkhu ābādhiko dukkhito bāḷhagilāno. So bhagavato pāde sirasā vandatīti evañca
vadetha 'sādhu kira bhante, bhagavā yena vakkali bhikkhu tenupasaṃkamatu anukampaṃ
upādāya"ti.

Evamāvusoti kho te bhikkhū āyasmato vakkalissa paṭissutvā yena bhagavā
tenupasaṃkamiṃsu. Upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu.
Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ: vakkali bhante, bhikkhu
ābādhiko dukkhito bāḷha gilāno. So bhagavato pāde sirasā vandati "sādhu kira bhante,
bhagavā yena vakkali bhikkhu tenupasaṃkamatu anukampaṃ upādāyā"ti. Adhivāsesi
bhagavā tuṇhībhāvena.

1. Tathāgato anupalabbhiyamāno - machasaṃ, syā.
2. Paññāpeti - machasaṃ, syā.

[BJT Page 208] [\x 208/]

Atha kho bhagavā nivāsetvā pattacīvaramādāya yenāyasmā vakkali tenupasaṃkami. [PTS
Page 120] [\q 120/] addasā kho āyasmā vakkali bhagavantaṃ duratova āgacchantaṃ
disvāna mañcena samañcosi. 1-

Atha kho bhagavā āyasmantaṃ vakkaliṃ etadavoca: "alaṃ vakkali mā tvaṃ mañcena
samañvosi10. Santimāni āsanāni paññattāni, tatthāhaṃ nisīdissāmī, ti. Nisīdi bhagavā
paññatte āsane. Nisajja kho bhagavā āyasmantaṃ vakkaliṃ etadavoca:

Kacci te vakkali, khamanīyaṃ? Kacci yāpanīyaṃ? Kacci te dukkhā vedanā paṭikkamanti no
abhikkamanti. Paṭikkamosānaṃ paññāyati no abhikkamoti.

Na me bhante, khamanīyaṃ, na yāpanīyaṃ bāḷhā me dukkhā vedanā abhikkamanti no
paṭikkamanti. Abhikkamosānaṃ paññāyati no paṭikkamoti.

Kacci te vakkali,na kiñci kukkuccaṃ na koci vippaṭisāroti? Taggha me bhante, anappakaṃ
kukkuccaṃ anappako vippaṭisāroti.

Kacci pana taṃ vakkali, attā sīlato na upavadatīti? Na kho maṃ bhante, attā sīlato
upavadatīti.

No ce kira vakkali, attā sīlato upavadati, atha kiñca2- te kukkuccaṃ ko ca vippaṭisāroti?
Cirapaṭikāhaṃ bhante, bhagavantaṃ dassanāya upasaṃkamitukāmo. Natthi ca me kāyasmīṃ
tāvatikā balamattā, yāvatāhaṃ 3- bhagavantaṃ dassanāya upasaṃkameyyanti.

Alaṃ vakkali. Kiṃ te iminā pūtikāyena diṭṭhena, yo kho vakkali, dhammaṃ passati so maṃ
passati, yo maṃ passati so dhammaṃ passati, dhammaṃ hi vakkali, passanto maṃ passati.
Maṃ passanto dhammaṃ passati. Taṃ kiṃ maññasi vakkali, "rūpaṃ niccaṃ vā aniccaṃ vāti?
[PTS Page 121] [\q 121/] aniccaṃ bhante,

Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante,

Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ "etaṃ mama.
So'hamasmi, eso me attā"ti? No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante .
Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ "etaṃ mama,
eso'hamasmi, eso me attā"ti? No hetaṃ bhante.

Saññā niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ "etaṃ mama,
eso'hamasmi, eso me attā"ti? No hetaṃ bhante.

Saṃkhārā niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ "etaṃ mama
eso'hamasmi, eso me attā"ti? No hetaṃ bhante.

Viññāṇaṃ niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā'ti? Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama
eso'hamasmi eso me attāti? No hetaṃ bhante.

1. Mañcake samadhosi - machasaṃ.
2. Kismiñca - sī 2.
3. Yāhaṃ - sīmu. Yāyāhaṃ - [PTS.]
10 [BJT] = samañvosi [PTS] = samadhosi

[BJT Page 210] [\x 210/]

Tasmātiha vakkali, yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā
oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ rūpaṃ "netaṃ
mama neso'hamasmi na me'so attā"ti. Evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.
Yā kāci vedanā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ
vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ vedanaṃ: 'netaṃ mama neso'hamasmi
na me so attā"ti, evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. . Yā kāci saññā
atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā
paṇītaṃ vā yaṃ dūre santike vā sabbaṃ saññaṃ: 'netaṃ mama neso'hamasmi na me so attā"ti,
evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Ye keci saṃkhārā
atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā
paṇītaṃ vā yaṃ dūre santike vā sabbaṃ saṅkhāraṃ: 'netaṃ mama neso'hamasmi na me so
attā"ti, evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Yaṃ kiñci viññāṇaṃ
atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā
paṇītaṃ vā yaṃ dūre santike vā sabbaṃ viññāṇaṃ: 'netaṃ mama neso'hamasmi na me so
attā"ti, evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evaṃ passaṃ ariyasāvako
rūpasmimpi nibbindati nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ
hoti, khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.

Atha kho bhagavā āyasmantaṃ vakkaliṃ iminā ovādena ovaditvā uṭṭhāyāsanā yena
gijjhakuṭo pabbato tena pakkāmi.

Atha kho āyasmā vakkali acirapakkantassa bhagavato upaṭṭhāke āmantesi: "etha maṃ āvuso
mañcakaṃ āropetvā yena isigilipassaṃ kāḷasīlā tenupasaṃkamatha. Kathaṃ hi nāma mādiso
antaraghare kālaṃ kattabbaṃ maññeyyā"ti.

Evamāvusoti kho te bhikkhū āyasmato vakkalissa paṭissutvā āyasmantaṃ vakkaliṃ
mañcakaṃ āropetvā yena isigilipassaṃ kāḷasilā tenupasaṃkamiṃsu.

Atha kho bhagavā tañca rattiṃ tañca divasāvasesaṃ gijjhakuṭe pabbate vihāsi.

Atha kho dve devatāyo abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ gijjhakūṭaṃ
obhāsetvā yena bhagavā tenupasaṃkamiṃsu. Upasaṃkamitvā bhagavantaṃ abhivādetvā
ekamantaṃ aṭṭhaṃsu, ekamantaṃ ṭhitā kho ekā devatā bhagavantaṃ etadavoca: vakkali
bhante, bhikkhu vimokkhāya cetetī'ti. Aparā devatā bhagavantaṃ etadavoca: "so hi nūna
bhante, 1- suvimutto vimuccissatī'ti, idamavocuṃ. Tā devatāyo idaṃ vatvā bhagavantaṃ
abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyiṃsu.

Atha kho bhagavā tassā rattiyā accayena bhikkhu āmantesi: 'etha tumhe bhikkhave, yena
vakkali bhikkhu tenupasaṃkamatha, upasaṃkamitvā vakkaliṃ bhikkhuṃ evaṃ vadetha:
"suṇāvuso2- vakkali, bhagavato vacanaṃ [PTS Page 122] [\q 122/] dvinnañca devatānaṃ,
imaṃ āvuso rattiṃ dve devatāyo abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ
gijjhakuṭaṃ obhāsetvā yena bhagavā tenupasaṃkamiṃsu. Upasaṃkamitvā bhagavantaṃ
abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho āvuso ekā devatā bhagavantaṃ
etadavoca: "vakkali bhante, bhikkhu vimokkhāya cetetī"ti. Aparā devatā bhagavantaṃ
etadavoca: "so hi nūna bhante2suvimutto vimuccissatī"ti, bhagavā ca taṃ āvuso vakkali,
evamāha. "Mā bhāyi vakkali, apāpakaṃ te maraṇaṃ bhavissati apāpikā kālakiriyā"ti.

Evaṃ bhanteti kho te bhikkhu bhagavato paṭissutvā yenāyasmā vakkali tenupasaṃkamiṃsu.
Upasaṃkamitvā āyasmantaṃ vakkaliṃ etadavocuṃ: "suṇāvuso vakkali, 3- bhagavato vacanaṃ
dvinnañca devatāna"nti.

1. So bhante - sī, sīmu, syā.
2. So hi nuna so bhante - sīmu, sī, 2, syā.
3. Suṇāvuso tvaṃ - machasaṃ, syā.

[BJT Page 212] [\x 212/]

Atha tho āyasmā vakkali upaṭṭhāke āmantesi: "etha maṃ āvuso, mañcakā oropetha, kathaṃ
hi nāma mādiso ucce āsane nisīditvā tassa bhagavato sāsanaṃ sotabbaṃ maññeyyā"ti.

Evamāvusoti kho te bhikkhū āyasmato vakkalissa paṭissutvā āyasmantaṃ vakkaliṃ mañcakā
oropesuṃ.

Imaṃ āvuso rattiṃ dve devatāyo abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ
gijjhakuṭaṃ obhāsetvā yena bhagavā tenupasaṃkamiṃsu, upasaṃkamitvā bhagavantaṃ
abhivādetvā ekamantaṃ aṭṭhaṃsu, ekamantaṃ ṭhītā kho āvuso ekā devatā bhagavantaṃ
etadavoca: "vakkali bhante, bhikkhu vimokkhāya cetetī"ti. Aparā devatā bhagavantaṃ
etadavoca: 'so hi nūna bhante, suvimutto vimuccissatī"ti. Bhagavā va taṃ āvuso vakkalī,
evamāha: "mā bhāsi vakkali, mā bhāyi vakkali, apāpakaṃ te maraṇaṃ bhavissati, apāpikā
kālakiriyā"ti.

Tenahāvuso mama vacanena bhagavato pāde sirasā vandatha. "Vakkali bhante, bhikkhu
ābādhiko dukkhito bāḷhagilāno, so bhagavato pāde sirasā vandati, evañca vadeti1- "rūpaṃ
aniccaṃ tāhaṃ bhante, na kaṃkhāmi "yadaniccaṃ taṃ dukkhanti na vicikicchāmi. Yadaniccaṃ
dukkhaṃ vipariṇāmadhammaṃ natthi me tattha chando vā rāgo vā pemaṃ vāti na
vicikicchāmi, [PTS Page 123] [\q 123/] vedanā aniccā tāhaṃ bhante, na kaṃkhāmi.
"Yadaniccaṃ taṃ dukkhanti na vicikicchāmi.Yadaniccaṃ dukkhaṃ vipariṇāmadhammaṃ
natthi me tattha chando vā rāgo vā pemaṃ vāti na vicikicchāmi, saññā aniccā tāhaṃ bhante,
na kaṃkhāmi. "Yadaniccaṃ taṃ dukkhanti na vicikicchāmi.Yadaniccaṃ dukkhaṃ
vipariṇāmadhammaṃ nanthi me tattha chando vā rāgo vā pemaṃ vāti na vicikicchāmi,
saṃkhārā aniccā tāhaṃ bhante, na kaṃkhāmi. "Yadaniccaṃ taṃ dukkhanti na vicikicchāmi.
Yadaniccaṃ dukkhaṃ vipariṇāmadhammaṃ nanthi me tattha chando vā rāgo vā pemaṃ vāti
na vicikicchāmi, viññāṇaṃ aniccaṃ tāhaṃ bhante, na kaṃkhāmi, yadaniccaṃ taṃ dukkhanti na
vicikicchāmi, yadaniccaṃ dukkhaṃ vipariṇāmadhammaṃ, natthi me natthi chando vā rāgo
vā pemaṃ vā"ti na vicikicchāmī"ti.

Evamāvusoti kho te bhikkhu āyasmato vakkalissa paṭissutvā pakkamiṃsu.

Atha kho āyasmā vakkali acirapakkantesu tesu bhikkhusu satthaṃ aharesi. 2-
Atha kho te bhikkhu yena bhagavā tenupasaṃkamiṃsu, upasaṃkamitvā bhagavantaṃ
abhivādetvā ekamantaṃ nisīdiṃsu, ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ
etadavocuṃ: vakkali bhante, bhikkhu ābādhiko dukkhito bāḷhagilāno. So bhagavato pāde
sirasā vandati, evañca vadeti: rūpaṃ aniccaṃ, tāhaṃ bhante, na kaṃkhāmi, yadaniccaṃ taṃ
dukkhanti na vicikicchāmi yadaniccaṃ dukkhaṃ vipariṇāmadhammaṃ natthi me tattha
chando vā rāgo vā pemaṃ vāti na vicikicchāmi. Vedanā aniccā, tāhaṃ bhante, na kaṃkhāmi,
yadaniccaṃ taṃ dukkhanti na vicikicchāmi yadaniccaṃ dukkhaṃ vipariṇāmadhammaṃ natthi
me tattha chando vā rāgo vā pemaṃ vāti na vicikicchāmi. Saññā aniccā, tāhaṃ bhante, na
kaṃkhāmi, yadaniccaṃ taṃ dukkhanti na vicikicchāmi yadaniccaṃ dukkhaṃ
vipariṇāmadhammaṃ natthi me tattha chando vā rāgo vā pemaṃ vāti na vicikicchāmi.
Saṃkhārā aniccā tāhaṃ bhante, na kaṃkhāmi, yadaniccaṃ taṃ dukkhanti na vicikicchāmi
yadaniccaṃ dukkhaṃ vipariṇāmadhammaṃ natthi me tattha chando vā rāgo vā pemaṃ vāti
na vicikicchāmi. Viññāṇaṃ aniccaṃ, tāhaṃ bhante, na kaṃkhāmi, yadaniccaṃ taṃ dukkhanti
na vicikicchāmi yadaniccaṃ dukkhaṃ vipariṇāmadhammaṃ natthi me tattha chando vā rāgo
vā pemaṃ vāti na vicikicchāmī"ti.

1. Vandatīti tvaṃ ca vadetha - machasaṃ.
2. Āhāresi - sīmu.

[BJT Page 214] [\x 214/]

Atha kho bhagavā bhikkhu āmantesi. Āyāma bhikkhave, yena isigilipassaṃ kāḷasilā
tenupasaṃkamissāma, yattha vakkalinā kula puttena satthaṃ āharitanti. "Evaṃ bhante"ti kho
te bhikkhū bhagavato paccassosuṃ.

Atha kho bhagavā sambahulehi bhikkhuhi saddhiṃ yena isigilipassaṃ kāḷasilā
tenupasaṃkami, addasā kho bhagavā āyasmantaṃ vakkaliṃ duratova mañcake
vivattakkhandhaṃ semānaṃ.

[PTS Page 124] [\q 124/] tena kho pana samayena dhumāyitattaṃ timirāyitattaṃ
gacchateva purimaṃ disaṃ, gacchati pacchimaṃ disaṃ, gacchati uttaraṃ disaṃ, gacchati
dakkhiṇaṃ disaṃ, gacchati uddhaṃ, gacchati adho, gacchati1anudisaṃ.
Atha kho bhagavā bhikkhū āmantesi: "passatha no tumhe bhikkhave, etaṃ2- dhumāyitattaṃ
timirāyitattaṃ gacchateva purimaṃ disaṃ, gacchati pacchimaṃ disaṃ, gacchati uttaraṃ disaṃ,
gacchati dakkhiṇaṃ disaṃ, gacchati uddhaṃ, gacchati adho, gacchati anudisanti? Evaṃ
bhante.

Eso kho bhikkhave, māro pāpimā vakkalissa kulaputtassa viññāṇaṃ samanvesati, kattha
vakkalissa kulaputtassa viññāṇaṃ patiṭṭhitanti.

Appatiṭṭhatena ca bhikkhave, viññāṇena vakkali kulaputto parinibbutoti.

1. 2. 4. 6
Assaji suttaṃ

88. Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandaka nivāpe. Tena kho pana
samayena āyasmā assaji kassapakārāme viharati ābādhiko dukkhito bāḷhagilāno.

Atha kho āyasmā assaji upaṭṭhāke āmantesi "etha tumhe āvuso yena bhagavā
tenupasaṃkamatha, upasaṃkamitvā mama vacanena bhagavato pāde sirasā vandatha "assaji
bhante, bhikkhu ābādhiko dukkhito bāḷhagilāno so bhagavato pāde sirasā vandatī"ti, evañca
vadetha: "sādhu kira bhante, bhagavā yena assaji bhikkhu tenupasaṃkamatu anukampaṃ
upādāyāti. Evamāvusoti kho te bhikkhu āyasmato assajissa paṭissutvā yena bhagavā
tenupasaṃkamiṃsu, upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu,
ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ: assaji bhante, bhikkhu
ābādhiko dukkhito bāḷhagilāno so bhagavato pāde sirasā vandati, evaṃ ca3vadeti sādhu kira
bhante, bhagavā yena assaji bhikkhu tenupasaṃkamatu anukampaṃ upādāyā'ti. Adhivāsesi
bhagavā tuṇhībhāvena.

1. Uddhaṃ disaṃ gacchati adho disaṃ - machasaṃ, syā
2. Evaṃ - syā
3. Evaṃ - syā

[BJT Page 216] [\x 216/]

[PTS Page 125] [\q 125/] atha kho bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito
yenāyasmā assaji tenupasaṃkami. Addasā kho āyasmā assaji bhagavantaṃ duratova
āgacchannaṃ. Disvāna mañcena samañcosi. 1-

Atha kho bhagavā āyasmantaṃ assajiṃ etadavoca: alaṃ assaji, mā tvaṃ mañcena samañcosi,
santimāni āsanāni paññattāni. Tatthāhaṃ nisīdissāmīti. Nisīdi bhagavā paññatena āsane,
nissajja kho bhagavā āyasmantaṃ assajiṃ etadavoca: "kacci te assaji khamanīyaṃ? Kacci
yāpanīyaṃ? Kacci dukkhā vedanā paṭikkamanti no abhikkamanti? Paṭikkamosānaṃ
paññāyati no abhikkamo'ti?

Na me bhante, khamanīyaṃ, na yāpanīyaṃ, bāḷhā me dukkhā vedanā, abhikkamanti no
paṭikkamanti, abhikkamosānaṃ paññāyati, no paṭikkamoti.

Kacci te assaji na kiñci kukkuccaṃ na koci vippaṭisāroti?

Taggha me bhante, anappakaṃ kukkuccaṃ anappako vippaṭisāroti.

Kacci pana taṃ assaji, attā sīlato na upavadatīti?

Na kho maṃ bhante, attā sīlato upavadatīti.

No ce kira taṃ assaji attā sīlato upavadati,
Atha kiñca te kukkuccaṃ, ko ca vippaṭisāroti?

Pubbeva khvāhaṃ bhante, gelaññe2- passambhetvā kāyasaṃkhāre viharāmi. 3Sohaṃ5-. Ṃ taṃ
samādhiṃ nappaṭilabhāmi. Tassa mayhaṃ bhante, taṃ samādhiṃ appaṭilabhato evaṃ hoti "no
ca khvāhaṃ parihāyāmī4ti.

Ye te assaji, samaṇabrāhmaṇā samādhisārakā samādhi sāmaññā tesaṃ taṃ samādhiṃ
appaṭilabhataṃ evaṃ hoti "no cassu mayaṃ parihāyāmā"ti.

Taṃ kiṃ maññasi assaji, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante "yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā"ti? Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama
eso'hamasmi, eso me attā"ti? No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vā"ti?

Aniccaṃ bhante.Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama
eso'hamasmi eso me attā"ti? No hetaṃ bhante.

Saññā niccaṃ vā aniccaṃ vā"ti?

Aniccaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama
eso'hamasmi eso me attā"ti? No hetaṃ bhante.

Saṃkhārā niccaṃ vā aniccaṃ vā"ti?

Aniccaṃ bhante. Yaṃ panāniccaṃ taṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama
eso'hamasmi eso me attā"ti? No hetaṃ bhante.

[PTS Page 126] [\q 126/] viññāṇaṃ niccaṃ vā aniccaṃ vā"ti?

Aniccaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama
eso'hamasmi eso me attā"ti? No hetaṃ bhante.

Tasmātiha assaji, yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā
oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ rūpaṃ "netaṃ
mama neso'hamasmi na me'so attā"ti. Evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.
Yā kāci vedanā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ
vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ vedanaṃ: 'netaṃ mama neso'hamasmi
na me so attā"ti, evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Yā kāci saññā
atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā
paṇītaṃ vā yaṃ dūre santike vā sabbaṃ saññaṃ: 'netaṃ mama neso'hamasmi na me so attā"ti,
evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Ye keci saṃkhārā
atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā
paṇītaṃ vā yaṃ dūre santike vā sabbaṃ saṅkhāraṃ: 'netaṃ mama neso'hamasmi na me so
attā"ti, evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Yaṃ kiñci viññāṇaṃ
atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā
paṇītaṃ vā yaṃ dūre santike vā sabbaṃ viññāṇaṃ: 'netaṃ mama neso'hamasmi na me so
attā"ti, evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evaṃ passaṃ ariyasāvako
rūpasmimpi nibbindati nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ
hoti, khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.

1. Mañcake samadhosi - machasaṃ.
2. Gelaññaṃ - sīmu.
3. Vippaṭisārī viharāmi - sīmu.
4. Sotaṃ - [PTS]

[BJT Page 218] [\x 218/]

So sukhaṃ ce vedanaṃ vediyati sā aniccāti pajānāti. Anajjhositāni pajānāti anabhinanditāni
pajānāti, dukkhaṃ ce vedanaṃ vediyati sā aniccāti pajānāti anajjhositāni pajānāti
anabhinanditāni pajānāti. Adukkhamasukhaṃ ce vedanaṃ vediyati sā aniccāti pajānāti
anajjhositāni pajānāti, anabhinanditāni pajānāti.

So sukhaṃ ce vedanaṃ vediyati visaññunto naṃ vediyati. Dukkhañce vedanaṃ vediyati
visaññutto naṃ vediyati, adukkhama sukhañce vedanaṃ vediyati visaññutto naṃ vediyati, so
kāya sukhañce vedanaṃ vediyati visaññutto naṃ vediyati, so kāya pariyantikañce vedanaṃ
vediyamāno kāyapariyantikaṃ vedanaṃ vediyāmīti pajānāti, jivitapariyantikañce vedanaṃ
vediyamāno jivitapariyantikaṃ vedanaṃ vediyāmiti pajānāti. Kāyassa bhedā uddhaṃ
jīvitapariyādānā idheva sabbavedayitāni anabhinanditāni sītibhavissantīti pajānāti.

Seyyathāpi assaji, telañca paṭicca vaṭṭiñca paṭicca telappadīpo jhāyeyya. Tasseva telassa ca
vaṭṭiyā ca pariyādānā anāhāro nibbāyeyya, evameva kho assaji bhikkhū kāyapariyantikaṃ
vedanaṃ vediyamāno kāyapariyantikaṃ vedanaṃ vediyāmīti pajānāti, jivitapariyantikaṃ
vedanaṃ vediyamāno jivitapariyantikaṃ vedanaṃ vediyāmī'ti pajānāti, kāyassa bhedā
uddhaṃ jīvitapariyādānā idheva sabbavedayitāni anabhinanditāni sītibhavissantīti
pajānātīti.

1. 2. 4. 7
Khemaka suttaṃ

89. Ekaṃ samayaṃ sambahulā therā bhikkhū kosambiyaṃ viharanti ghositārāme. Tena kho
pana samayena āyasmā khemako badarikārāme viharati ābādhiko dukkhito bāḷhagilāno.

[PTS Page 127] [\q 127/] atha kho therā bhikkhū sāyanhasamayaṃ paṭisallānā vuṭṭhitā
āyasmantaṃ dāsakaṃ āmantesuṃ: "ehi tvaṃ āvuso dāsaka, yena khemako bhikkhu
tenupasaṃkama, upasaṃkamitvā khemakaṃ bhikkhuṃ evaṃ vadehi: therā taṃ āvuso
khemaka, evamāhaṃsu: "kacci te āvuso khamanīyaṃ? Kacci yāpanīyaṃ? Kacci dukkhā
vedanā paṭikkamanti no abhikkamanti? Paṭikkamosānaṃ paññāyati no abhikkamoti?

"Evamāvusoti kho āyasmā dāsako therānaṃ bhikkhūnaṃ paṭissutvā yenāyasmā khemako
tenupasaṃkami, upasaṃkamitvā āyasmantaṃ khemakaṃ etadacoca: "therā taṃ āvuso
khemaka, evamāhaṃsu: kacci te āvuso khamanīyaṃ? Kacci yāpanīyaṃ? Kacci dukkhā vedanā
paṭikkamanti no abhikkamanti? Paṭikkamosānaṃ paññāyati no abhikkamoti?

[BJT Page 220] [\x 220/]

Na me āvuso khamanīyaṃ na yāpanīyaṃ, bāḷhā me dukkhā vedanā abhikkamaniti no
paṭikkamanti, abhikkamosānaṃ paññāyati no paṭikkamoti.

Atha kho āyasmā dāsako yena therā bhikkhu tenupasaṃkami upasaṃkamitvā there bhikkhū
etadavoca: khemako āvuso, bhikkhū evamāha: "na me āvuso khamanīyaṃ na yāpanīyaṃ
bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti, abhikkamosānaṃ paññāyati no
paṭikkamoti.

Ehi tvaṃ āvuso dāsaka, yena khemako bhikkhu tenupasaṃkama. Upasaṃkamitvā khemakaṃ
bhikkhuṃ evaṃ vadehi "therā taṃ āvuso khemaka, evamāhaṃsu: "pañcime āvuso
upādānakkhandhā vuttā bhagavatā seyyathīdaṃ: rūpūpādānakkhandho
vedanūpādānakkhandho saññūpādānakkhandho saṃkhārūpādānakkhandho
viññāṇūpādānakkhandho imesu āyasmā khemako pañcasupādānakkhandhesu kiñci
attānaṃ1- vā attaniyaṃ vā samanupassatīti?

Evamāvusoti kho āyasmā dāsako therānaṃ bhikkhūnaṃ paṭissutvā yenāyasmā khemako
tenupasaṃkami upasaṃkamitvā āyasmantaṃ khemakaṃ etadavoca: "therā taṃ āvuso
khemaka, evamāhaṃsu: "pañcime āvuso upādānakkhandhā vuttā bhagavatā seyyathīdaṃ:
rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho
saṃkhārūpādānakkhandho viññāṇūpādānakkhandho imesu āyasmā khemako
pañcasupādānakkhandhesu kiñci attānaṃ1- vā attaniyaṃ vā samanupassatīti?

[PTS Page 128] [\q 128/] pañcime āvuso upādānakkhandhā vuttā bhagavatā
seyyathīdaṃ: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho
saṃkhārūpādānakkhandho viññāṇūpādānakkhandho imesu khohaṃ āvuso
pañcasupādānakkhandhesu na kiñci attānaṃ vā attanīyaṃ vā samanupassāmīti.

Atha kho āyasmā dāsako yena therā bhikkhū tenupasaṃkami. Upasaṃkamitvā there bhikkhū
etadavoca: khemako āvuso bhikkhu evamāha: "pañcime āvuso upādānakkhandhā vuttā
bhagavatā, seyyathīdaṃ: rūpūpādānakkhandho vedanūpādānakkhandho
saññūpādānakkhandho saṃkhārūpādānakkhandho viññāṇūpādānakkhandho imesu khohaṃ
āvuso pañcasupādānakkhandhesu na kiñci attānaṃ vā attanīyaṃ vā samanupassāmīti.

Ehi tvaṃ āvuso dāsaka, yena khemako bhikkhu tenupasaṃkama, upasaṃkamitvā khemakaṃ
bhikkhuṃ evaṃ vadehi: therā taṃ āvuso khemaka, evamāhaṃsu: " pañcime āvuso
upādānakkhandhā vuttā bhagavatā, seyyathīdaṃ: rūpūpādānakkhandho
vedanūpādānakkhandho saññūpādānakkhandho saṃkhārūpādānakkhandho
viññāṇūpādānakkhandho no ce kirāyasmā khemako imesu pañcasupādānakkhandhesu kiñci
attānaṃ vā attanīyaṃ vā samanupassati, tena'hāyasmā khemako arahaṃ khīṇāsavoti.
1. Attaṃ - machasaṃ
2. Khvāhaṃ - machasaṃ, syā.

[BJT Page 222] [\x 222/]

Evamāvusoti kho āyasmā dāsako therānaṃ bhikkhūnaṃ paṭissutvā yenāyasmā khemako
tenupasaṃkami. Upasaṃkamitvā āyasmantaṃ khemakaṃ etadavoca: therā taṃ āvuso
khemaka, evamāhaṃsu: pañcime āvuso upādānakkhandhā vuttā bhagavatā, seyyathīdaṃ:
rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho
saṃkhārūpādānakkhandho viññāṇūpādānakkhandho no ce kirāyasmā khemako imesu
pañcasupādānakkhandhesu kiñci attānaṃ vā attanīyaṃ vā samanupassati. Tena'hāyasmā
khemako arahaṃ khīṇāsavoti.

Pañcime āvuso upādānakkhandhā vuttā bhagavatā seyyathīdaṃ: rūpūpādānakkhandho
vedanūpādānakkhandho saññūpādānakkhandho saṃkhārūpādānakkhandho
viññāṇūpādānakkhandho imesu khohaṃ āvuso pañcasupādānakkhandhesu na kiñci attānaṃ
vā attanīyaṃ vā samanupassāmi. Nacamhi1- arahaṃ khīṇāsavo, api ca me āvuso,
pañcasupādānakkhandhesu 'asmī'ti adhigataṃ. "Ayamahamasmī"ti ca na samanupassāmīti.

[PTS Page 129] [\q 129/] atha kho āyasmā dāsako yena therā bhikkhū tenupasaṃkami.
Upasaṃkamitvā there bhikkhū etadavoca: "khemako āvuso: bhikkhu evamāhaṃ "pañcime
āvuso upādānakkhandhā vuttā bhagavatā, seyyathīdaṃ: rūpūpādānakkhandho
vedanūpādānakkhandho saññūpādānakkhandho saṃkhārūpādānakkhandho
viññāṇūpādānakkhandho imesu kho'haṃ āvuso pañcasupādānakkhandhesu na kiñci attānaṃ
vā attanīyaṃ vā samanupassāmi. Na camhi arahaṃ khīṇāsavo, api ca me āvuso
pañcasupādānakkhandhesu asamī'ti 'adhigataṃ, ayamahamasmīti ca na samanupassāmī"ti.

Ehi tvaṃ āvuso dāsaka, yena khemako bhikkhu tenupasaṃkama, upasaṃkamitvā khemakaṃ
bhikkhuṃ evaṃ vadehi: therā taṃ āvuso khemaka, evamāhaṃsu: " yametaṃ āvuso khemaka,
'asmī'ti vadesi, kimetaṃ 'asmīti' vadesi? Rūpaṃ 'asmī'ti vadesi? Aññatra rūpā 'asmī'ti
vadesi? Vedanaṃ 'asmīti' vadesi aññatra vedanāya 'asmī'ti vadesi? Saññaṃ 'asmīti'vadesi
aññatra saññāya 'asmī'ti vadesi? Saṃkhāre 'asmīti' vadesi aññatra saṃkhārehi 'asmī'ti
vadesi? Viññāṇaṃ 'asmīti' vadesi? Aññatra viññāṇā 'asmī'ti vadesi? Yametaṃ āvuso
khemaka, 'asmī'ti vadesi kimetaṃ 'asmī'ti vadesī'ti?

Evamāvusoti kho āyasmā dāsako, therānaṃ bhikkhūnaṃ paṭissutvā yenāyasmā khemako
tenupasaṃkami, upasaṃkamitvā āyasmantaṃ khemakaṃ etadavoca: therā taṃ āvuso khemaka,
evamāhaṃsu: " yametaṃ āvuso khemaka, 'asmī'ti vadesi, kimetaṃ 'asmīti' vadesi? Rūpaṃ
'asmi'ti vadesi? Aññatra rūpā 'asmī'ti vadesi? Vedanaṃ 'asmīti' vadesi aññatra vedanāya
'asmī'ti vadesi? Saññaṃ 'asmīti'vadesi aññatra saññāya 'asmi'ti vadesi? Saṃkhāre 'asmīti'
vadesi aññatra saṃkhārehi 'asmī'ti vadesi? Viññāṇaṃ 'asmīti' vadesi? Aññatra viññāṇā
'asmī'ti vadesi? Yametaṃ āvuso khemaka, 'asmī'ti vadesi kimetaṃ 'asmī'ti vadesī'ti?

Alaṃ āvuso dāsaka, kiṃ imāya sandhāvanikāya, āharāvuso daṇḍaṃ ahameva yena therā
bhikkhū tenupasaṃkamissāmīti.

1. Na ca - machasaṃ.

[BJT Page 224] [\x 224/]

Atha kho āyasmā khemako, daṇḍamolubbha yena therā bhikkhū tenupasaṃkami,
upasaṃkamitvā therehi bhikkhūhi saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ
visāretvā ekamantaṃ nisīdi. [PTS Page 130] [\q 130/] ekamantaṃ nisinnaṃ kho
āyasmantaṃ khemakaṃ therā bhikkhū etadavocuṃ: " yametaṃ āvuso khemaka, 'asmī'ti
vadesi, kimetaṃ 'asmīti' vadesi? Rūpaṃ 'asmi'ti vadesi? Aññatra rūpā 'asmī'ti vadesi?
Vedanāya 'asmīti' vadesi aññatra vedanaṃ 'asmi'ti vadesi? Saññāya ' asmīti'vadesi aññatra
saññaṃ 'asmi'ti vadesi? Saṃkhāre 'asmīti' vadesi aññatra saṃkhārehi ' asmi'ti vadesi?
Viññāṇaṃ 'asmīti' vadesi? Aññatra viññāṇaṃ 'asmi'ti vadesi? Yametaṃ āvuso khemaka,
'asmi'ti vadesi kimetaṃ 'asmi'ti vadesī'ti?

Na kho'haṃ āvuso rūpaṃ 'asmi'ti vadāmi aññatra rūpaṃ 'asmi'ti vadāmi. Na vedanaṃ 'asmi'ti
vadāmi napi aññatra vedanāya 'asmi'ti vadāmi. Na saññaṃ 'asmi'ti vadāmi napi aññatra
saññāya 'asmi'ti vadāmi. Na saṃkhāre 'asmi'ti vadāmi napi aññatra saṃkhārehi 'asmi'ti
vadāmi. Na viññāṇaṃ 'asmi'ti vadāmi napi aññatra viññāṇā 'asmi'ti vadāmi. Api ca me
āvuso pañcasupādānakkhandhesu 'asamī'ti adhigataṃ "ayamahamasmi"ti na ca
samanupassāmi.

Seyyathāpi āvuso, uppalassa vā padumassa vā puṇḍarīkassa vā gandho yo nu kho evaṃ
vadeyya: "pattassa gandhoti vā vaṇṇassa gandhoti vā kiñjakkhassa gandhoti vā sammā nu
kho so vadamāno vadeyyā'ti?

No hetaṃ āvuso,

Yathā kathampanāvuso, sammā khyākaramāno khyākareyyāti?

Pupphassa gandhoti kho āvuso, sammā khyākaramāno khyākareyyāti.

Evameva khohaṃ āvuso, na rūpaṃ 'asmī'ti vadāmi napi aññatra rūpaṃ 'asmī'ti vadāmi. Na
vedanaṃ 'asmī'ti vadāmi napi aññatra vedanāya 'asmi'ti vadāmi. Na saññaṃ 'asmī'ti vadāmi
napi aññatra saññā 'asmī'ti vadāmi. Na saṃkhāre 'asmī'ti vadāmi napi aññatra saṃkhārehi
'asmī'ti vadāmi. Na viññāṇaṃ 'asmī'ti vadāmi napi aññatra viññāṇā'asmi'ti vadāmi. Api ca
me āvuso pañcasupādānakkhandhesu 'asmi'ti adhigataṃ "ayamahamasmī"ti na ca
samanupassāmi.

Kiñcāpi āvuso, ariyasāvakassa pañcorambhāgiyāni saññojanāni pahīnāni bhavanti atha
khvassa hotiyeva pañcasupādānakkhandhesu aṇusahagato 'asmi'ti māno 'asmi'ti chando
'asmi'ti anusayo asamūhato, so aparena samayena pañcasupādānakkhandhesu
udayabbayānupassī viharati "iti rūpaṃ iti rūpassa samudayo, iti [PTS Page 131] [\q 131/]
rūpassa atthagamo, iti vedanā iti vedanāya samudayo, iti vedanāya atthagamo, iti saññā,
iti saññāya samudayo,iti sa ññāya atthagamo, iti saṃkhārā iti saṃkhāre samudayo, iti
saṃkhāre atthagamo, iti viññāṇaṃ iti viññāṇassa samudayo, iti viññāṇassa atthagamoti,
tassa imesu pañcasupādānakkhandhesu udayabbayānupassino viharato yopissa hoti
pañcasupādānakkhandhesu aṇusahagato 'asmi'ti māno 'asmī'ti chando 'asmi'ti anusayo
asamūhato, so'pi samugghātaṃ gacchati.

[BJT Page 226] [\x 226/]

Seyyathāpi āvuso, vatthaṃ saṃkiliṭṭhaṃ malaggahitaṃ. Tamenaṃ sāmikā rajakassa
anuppadajjuṃ, tamenaṃ rajako ūse vā khāre vā gomaye vā sammadditvā acche udake
vikkhāleti kiñcā'pi taṃ hoti vatthaṃ parisuddhaṃ pariyodātaṃ. Atha khvassa hoteva1
aṇusahagato ūsagandho vā khāragandho vā gomayagandho vā asamūhato, tamenaṃ rajako
sāmikānaṃ deti. Tamenaṃ sāmikā gandhaparibhāvite karaṇḍake nikkhipanti. Yo'pissa hoti
aṇusahagato ūsagandho vā khāragandho vā gomayagandho vā asamuhato. So'pi
samugghātaṃ gacchati.

Evameva kho āvuso, kiñcāpi ariyasāvakassa pañcorambhāgiyāni saññojanāti pahīnāni
bhavanti atha khvassa hotiyeva pañcasupādānakkhandhesu aṇusahagato 'asmī'ti māno
'asmī'ti chando 'asmī'ti anusayo asamūhato, so aparena samayena
pañcasupādānakkhandhesu udayabbayānupassi viharati "iti rūpaṃ iti rūpassa samudayo, iti
rūpassa atthagamo, iti vedanā iti vedanāya samudayo, iti vedanāya atthagamo,iti saññā, iti
saññassa samudayo, iti saññassa atthagamo, iti saṃkhārā iti saṃkhāre samudayo, iti saṃkhāre
atthagamo, iti viññāṇaṃ iti viññāṇassa samudayo, iti viññāṇassa atthagamoti, tassa imesu
pañcasupādānakkhandhesu udayabbayānupassino viharato yo'pissa hoti
pañcasupādānakkhandhesu aṇusahagato 'asmi'ti māno 'asmī'ti chando 'asmi'ti anusayo
asamūhato, so'pi samugghātaṃ gacchati.

Evaṃ vutte therā bhikkhū āyasmantaṃ khemakaṃ etadavocuṃ: "na kho mayaṃ āyasmantaṃ
khemakaṃ [PTS Page 132] [\q 132/] vihesāpekhā āpucchimhā2- api cāyasmā khemako
pahoti tassa bhagavato sāsanaṃ vitthārena ācikkhituṃ desetuṃ paññapetuṃ3- paṭṭhapetuṃ
vivarituṃ vibhajituṃ uttānīkātuṃ, tayidaṃ āyasmatā khemakena tassa bhagavato sāsanaṃ
vitthārena ācikkhitaṃ desitaṃ paññapitaṃ paṭṭhapitaṃ vivaritaṃ vibhajitaṃ uttānīkatanti.

Idamavoca āyasmā khemako, attamanā therā bhikkhū āyasmato khemakassa bhāsitaṃ
abhinanduṃ.
Imasmiñca pana veyyākaraṇasmiṃ bhaññamāne saṭṭhimattānaṃ therānaṃ bhikkhūnaṃ
anupādāya āsavehi cittāni vimucciṃsu āyasmato ca khemakassāti.

1. 2. 4. 8
Channa suttaṃ

90. Ekaṃ samayaṃ sambahulā therā bhikkhū bārāṇasiyaṃ viharanti. Isipatane migadāye.
Atha kho āyasmā channo sāyanhasamayaṃ paṭisallānā vuṭṭhito avāpūraṇaṃ4- ādāya
vihārena vihāraṃ

1. Hoti yo - sīmu.
2. Pucchimha - machasaṃ.
3. Paññāpetuṃ machasaṃ.
4. Apāpūraṇaṃ - sīmu, syā.

[BJT Page 228] [\x 228/]

Upasaṃkamitvā there bhikkhū etadavoca: "ovadantu maṃ āyasmanto. 1- Therā anusāsantu
maṃ āyasmanto therā. Karontu me āyasmanto therā dhammiṃ kathaṃ yathāhaṃ dhammaṃ
passeyyanti.

Evaṃ vutte āyasmantaṃ channaṃ therā bhikkhū etadavocuṃ: "rūpaṃ kho āvuso channa,
aniccaṃ, vedanā aniccā, saññā aniccā, saṃkhārā aniccā, viññāṇaṃ aniccaṃ, rūpaṃ anantā,
vedanā anattā, saññā anattā, saṃkhārā anattā, viññāṇaṃ anattā, sabbe saṃkhārā aniccā, sabbe
dhammā anattā"ti.

Atha kho āyasmato channassa etadahosi: mayhampi kho etaṃ evaṃ hoti: "rūpaṃ aniccaṃ,
vedanā aniccā, saññā aniccā, saṃkhārā aniccā, viññāṇaṃ aniccaṃ, rūpaṃ anantā, [PTS Page
133] [\q 133/] vedanā anattā, saññā anattā, saṃkhārā anattā, viññāṇaṃ anattā, sabbe
saṃkhārā aniccā, sabbe dhammā anattāti. Atha ca pana me sabbasaṃkhāra samathe
sabbūpadhipaṭinissagge taṇhakkhaye virāge nirodhe nibbāne cittaṃ na pakkhandati
nappasīdati na santiṭṭhati nādhimuccati2paritassanā upādānaṃ uppajjati, paccudāvattati
mānasaṃ, atha kho carahi me attāti, na kho panevaṃ3- dhammaṃ passato hoti "ko nu kho
me tathā dhammaṃ deseyya yathāhaṃ dhammaṃ passeyya"nti.

Atha kho āyasmato channassa etadahosi. "Ayaṃ kho āyamā ānando kosambiyaṃ viharati
ghositārāme. Satthu ceva saṃvaṇṇito sambhāvito ca viññūṇaṃ sabrahmacārīnaṃ pahoti ca
me āyasmā ānando tathā dhammaṃ desetaṃ yathāhaṃ dhammaṃ passeyyaṃ, atthi ca me
āyasmante ānande tāvatikā vissaṭṭhi,ya nnūnāhaṃ yenāyasmā ānando
tenupasaṅkameyya"nti.

Atha kho āyasmā channo senāsanaṃ saṃsāmetvā pattacīvaramādāya yena kosambi
ghositārāmo, yenāyasmā ānando tenupasaṃkami. Upasaṃkamitvā āyasmatā ānandena
saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ visāretvā ekamantaṃ nisīdi.
Ekamanataṃ nisinno kho āyasmā channo āyasmantaṃ ānandaṃ etadavoca: "ekamidāhaṃ
āvuso ānanda, samayaṃ bārāṇasiyaṃ viharāmi isipatane migadāye, atha kho ahaṃ āvuso
sāyanhasamayaṃ paṭisallānā vuṭṭhito avāpūraṇaṃ ādāya vihārena vihāraṃ upasaṃkamiṃ.
Upasaṃkamitvā there bhikkhū etadavocuṃ: "ovadantu maṃ āyasmanto therā anusāsantu maṃ
āyasmanto therā, karontu me āyasmanto therā dhammiṃ kathaṃ yathāhaṃ dhammaṃ
passeyya"nti.

Evaṃ vutte maṃ āvuso, therā bhikkhū etadavocuṃ: rūpaṃ kho āvuso channa, aniccaṃ, vedanā
aniccā, saññā aniccā, saṃkhārā aniccā, viññāṇaṃ aniccaṃ, rūpaṃ anantā, vedanā anattā, saññā
anattā, saṃkhārā anattā, viññāṇaṃ anattā, sabbe saṃkhārā aniccā, sabbe dhammā anattāti.

1. Āyasmantā - sīmu, sī 2.
2. Na vimuccati - sīmu.
3. Nakhopanetaṃ - sīmu.

[BJT Page 230] [\x 230/]

Tassa mayhaṃ āvuso, etadahosi: "mayhampi kho [PTS Page 134] [\q 134/] etaṃ evaṃ
hoti: rūpaṃ aniccaṃ, vedanā aniccā, saññā aniccā, saṃkhārā aniccā, viññāṇaṃ aniccaṃ, rūpaṃ
anantā, vedanā anattā, saññā anattā, saṃkhārā anattā, viññāṇaṃ anattā, sabbe saṃkhārā
aniccā, sabbe dhammā anattāti.

Atha ca pana me sabbasaṃkhārasamathe sabbūpadhipaṭinissagge taṇhakkhaye virāge
nirodhe nibbāne cittaṃ na pakkhandati nappasīdati na santiṭṭhati nādhimuccati. Paritassanā
upādānaṃ uppajjati. Paccudāvattati mānasaṃ. Atha kho carahi me attāti. Na kho panetaṃ
dhammaṃ passato hoti, ko nu kho me tathā dhammaṃ deyeyya yathāhaṃ dhammaṃ
passeyya'nti.

Tassa mayhaṃ āvuso, etadahosi: "ayaṃ kho āyasmā ānando kosambiyaṃ viharati ghositārāme
satthu ceva saṃvaṇṇito sambhāvito ca viññūnaṃ sabrahmacārinaṃ. Pahoti ca me āyasmā
ānando tathā dhammaṃ desetuṃ, yathāhaṃ dhammaṃ passeyyaṃ. Atthi ca me āyasmante
ānande tāvatikā vissaṭṭhi, yannūnāhaṃ yenāyasmā ānando tenupasaṃkameyya'nti. Ovadatu
maṃ āyasmā ānando, anusāsatu maṃ āyasmā ānando, karotu me āyasmā ānando dhammiṃ
kathaṃ, yathāhaṃ dhammaṃ passeyyanti.

Ettakenapi mayaṃ āyasmato channassa attamanā abhiraddhā, taṃ1āyasmā channo āvīakāsi.
Khilaṃ pabhindi, 2- odahāvuso channa sotaṃ. Bhabbo'si dhammaṃ viññātunti. Atha kho
āyasmato channassa tāvatakeneva3- uḷāraṃ pītipāmojjaṃ uppajji bhabbo kirasmi dhammaṃ
viññātu"nti.

Sammukhā me taṃ āvuso channa, bhagavato sutaṃ sammukhā ca paṭiggahitaṃ
kaccānagottaṃ bhikkhuṃ ovadantassa "dvayanissito khoyaṃ kaccāna, loko [PTS Page 135] [\q
135/] yebhuyyena atthitañce va natthitañca, lokasamudayaṃ kho kaccāna yathābhūtaṃ
sammappaññāya passato yā loke natthitā sā na hoti. Lokanirodhaṃ kho kaccāna yathābhūtaṃ
sammappaññāya passato yā loke atthitā sā na hoti. Upayūpādānābhinivesavinibandho
kho'yaṃ kaccāna, loko yebhuyyena, tañcāyaṃ upayūpādānaṃ cetaso
adhiṭṭhānābhinivesānusayaṃ na upeti. Na upādiyati na adhiṭṭhāti 'attā me'ti dukkhameva
uppajjamānaṃ uppajjati. Dukkhaṃ nirujjhamānaṃ nirujjhatī"ti. Na kaṅkhati na vicikicchati.
Aparapaccayā ñāṇamevassa ettha hoti. Ettavatā kho kaccāna sammādiṭṭhi hoti.
-------------------------
1. Attamanā apināma taṃ - machasaṃ,
2. Khīlaṃ chandi - machasaṃ.
3. Tāvadeva - sīmu.

[BJT Page 232] [\x 232/]

"Sabbamatthi"ti kho kaccāna, ayameko anto, "sabbaṃ natthi"ti kho ayaṃ dutiyo anto, ete te
kaccāna, ubho ante anupagamma majjhena tathāgato dhammaṃ deseti: "avijjāpaccayā
saṃkhārā, saṃkhārāpaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ nāmarūpa paccayā
saḷāyatanaṃ. Saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā,
taṇhāpaccayā upādānaṃ, upadānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ
sokaparidevadukkhadomanassupāyāsā sambhavanti, evametassa kevalassa
dukkhakkhandhassa samudayo hoti.

Avijjāyatveva asesavirāganirodhā saṃkhāranirodho saṃkhāranirodhā viññāṇanirodho,
viññāṇanirodhā nāmarūpanirodho, nāmarūpanirodhā saḷāyatananirodho, saḷāyatanirodhā
phassanirodho phassanirodhā vedanānirodho, vedanānirodhā taṇhānirodho taṇhānirodhā
upādānanirodho upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā
jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa
dukkhakkhandhassa nirodho hotī"ti.

Evametaṃ 1- āvuso ānanda hohi, yesaṃ āyasmantānaṃ tādisā sabrahmacārayo anukampakā
attakāmā ovādakā anusāsakā. Idañca pana me āyasmato ānandassa dhammadesanaṃ sutvā
dhammo abhisametoti.

1. 2. 4. 9
Paṭhama rāhula suttaṃ

91. Sāvatthiyaṃ:
Atha kho āyasmā rāhulo yena bhagavā tenupasaṃkami. Upasaṃkamitvā bhagavantaṃ
abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā rāhulo bhagavantaṃ [PTS
Page 136] [\q 136/] etadavoca

Kathaṃnu kho bhante, jānato kathaṃ passato imasmiñca saviññāṇake kāye bahiddhā ca
sabbanimittesu abhiṃkāramamiṃkāramānānusayā2- na hontīti?

Yaṃ kiñci rāhula, rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā
sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ rūpaṃ "netaṃ mama
nesohamasmi na meso attā"ti evametaṃ yathābhūtaṃ sammappaññāya passati. Yā kāci
vedanā

1. Ecañca te - sīmu.
2. "Ahaṃkāramamaṃkāramānānusayā - machasaṃ, syā, [PTS]

[BJT Page 234] [\x 234/]


Atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā
paṇītaṃ vā yaṃ dūre santike vā sabbaṃ vedanaṃ "netaṃ mama nesohamasmi na me so attā"ti
evametaṃ yathābhūtaṃ sammappaññāya passati. Yā kāci saññā atītānāgatapaccuppannaṃ
ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike
vā sabbaṃ rūpaṃ "netaṃ mama nesohamasmi na me so attā"ti evametaṃ yathābhūtaṃ
sammappaññāya passati. Ye keci saṃkhārā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā
vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ saṅkhāraṃ
"netaṃ mama nesohamasmi na meso attā"ti evametaṃ yathābhūtaṃ sammappaññāya passati.
Yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā
sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ viññāṇaṃ "netaṃ mama
nesohamasmi na moso attā"ti evametaṃ yathābhūtaṃ sammappaññāya passati.

Evaṃ kho rāhula, jānato evaṃ passato imasmiñca saviññāṇake kāye bahiddhā ca
sabbanimittesu ahiṃkāramamiṃkāramānānusayā na hontī"ti.

1. 2. 4. 10
Dutiya rāhula suttaṃ

92. Sāvatthiyaṃ:
Ekamantaṃ nisinno kho āyasmā rāhulo bhagavantaṃ etadavoca:
Kathaṃnu kho bhante, jānato kathaṃ passato imasmiñca saviññāṇake kāye bahiddhā ca
sabbanimittesu ahiṃkāramamiṃkāramānāpagataṃ mānasaṃ hoti vidhāsamatikkantaṃ santaṃ
suvimuttanti?

Yaṃ kiñci rāhula, rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā
sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ rūpaṃ "netaṃ mama
nesohamasmi na me so attā"ti evametaṃ yathābhūtaṃ sammappaññāya disvā
anupādavimutto hoti.

Yā kāci vedanā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ
vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ vedanaṃ "netaṃ mama nesohamasmi na
me so attā"ti evametaṃ yathābhūtaṃ sammappaññāya disvā anupādā vimutto hoti.

Yā kāci saññā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā
hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ saññaṃ "netaṃ mama nesohamasmi na me
so attā"ti evametaṃ yathābhūtaṃ sammappaññāya disvā anupādā vimutto hoti.

Ye keci saṃkhārā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ
vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ saṅkhāraṃ "netaṃ mama nesohamasmi
na me so attā"ti evametaṃ yathābhūtaṃ sammappaññāya disvā anupādā vimutto hoti.

Yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā
sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ viññāṇaṃ "netaṃ mama
nesohamasmi na meso attā"ti evametaṃ [PTS Page 137] [\q 137/] yathābhūtaṃ
sammappaññāya disvā anupādā vimutto hoti.

Evaṃ kho rāhula, jānato evaṃ passato imasmiñca saviññāṇake kāye bahiddhā ca
sabbanimittesu ahiṃkāramamiṃkāramānāpagataṃ mānasaṃ hoti vidhāsamatikkantaṃ santaṃ
suvimuttanti.

Theravaggo catuttho.

Tatruddānaṃ:
Ānando tisso yamako anurādho ca vakkali assaji khemako channo rāhulā apare duveti.

[BJT Page 236] [\x 236/]

5. Pupphavaggo
1. 2. 5. 1

93. Sāvatthiyaṃ:
Seyyathāpi bhikkhave, nadi pabbateyyā ohārinī duraṃgamā sīghasotā, tassā ubhosu tīresu1-
kāsā cepi jātā assu. Te naṃ ajjholambeyyuṃ, kusā cepi jātā assu. Te naṃ ajjholambeyyuṃ.
Babbajā cepi jātā assu. Te naṃ ajjholambeyyuṃ. Bīraṇā cepi jātā assu. Te naṃ
ajjholambeyyuṃ. Rukkhā cepi jātā assu. Te naṃ ajjholambeyyuṃ.

Tassā puriso sotena vuyhamāno kāse cepi gaṇheyya, te palujjeyyuṃ. So tato nidānaṃ
anayavyasanaṃ āpajjeyya. Kuse cepi gaṇheyya te palujjeyyuṃ. So tato nidānaṃ
anayavyasanaṃ āpajjeyya babbaje cepi gaṇheyya te palujjeyyuṃ. So tato nidānaṃ
anayavyasanaṃ āpajjeyya bīraṇe cepi gaṇheyya te palujjeyyuṃ. So tato nidānaṃ
anayavyasanaṃ āpajjeyya rukkhe cepi gaṇheyya te [PTS Page 138] [\q 138/]
palujjeyyuṃ. So tato nidānaṃ anayavyasanaṃ āpajjeyya

Evameva kho bhikkhave, assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido
ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido
sappurisadhamme avinīto rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ, attani vā
rūpaṃ, rūpasmiṃ vā attānaṃ, tassa taṃ rūpaṃ palujjati. So tato nidānaṃ anayavyasanaṃ
āpajjati.

Vedanaṃ attato samanussati vedanāya vā attānaṃ. Attani vā vedanaṃ tassa sā vedanā
palujjati. So tato nidānaṃ anayavyasanaṃ āpajjati. Saññaṃ attato samanupassati saññāya vā
attānaṃ. Attani vā saññaṃ tassa sā saññā palujjati. So tato nidānaṃ anayavyasanaṃ āpajjati.
Saṃkhāre attato samanupassati saṃkhāravantaṃ vā attānaṃ. Attani vā saṃkhāre saṃkhāresu
vā attānaṃ, tassa te saṃkhārā palujjanti. So tato nidānaṃ anayavyasanaṃ āpajjati. Viññāṇaṃ
attato samanupassati viññāṇavantaṃ vā attānaṃ. Attani vā viññāṇaṃ viññāṇasmiṃ vā
attānaṃ. Tassa taṃ viññāṇaṃ palujjati. So tato nidānaṃ anayavyasanaṃ āpajjati.

Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

1. Ubhato tīre - sīmu. Ubhato tīrosu - syā.

[BJT Page 238] [\x 238/]

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ "etaṃ mama
eso'hamasmi, eso me attā"ti?

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vā"ti? Aniccaṃ bhante,
Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ: "etaṃ mama
eso'hamasmi, eso me attāti"? No hetaṃ bhante.

Saññā niccaṃ vā aniccaṃ vā"ti? Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ: "etaṃ mama
eso'hamasmi, eso me attāti"? No hetaṃ bhante.

Saṃkhārā niccaṃ vā aniccaṃ vā"ti? Aniccaṃ bhante,
Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ: "etaṃ mama
eso'hamasmi,eso me attāti"? No hetaṃ bhante.

Viññāṇaṃ niccaṃ vā aniccaṃ vā"ti? Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama
eso'hamasmi eso me attā"ti? No hetaṃ bhante.
Tasmātiha bhikkhave, yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā
oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ rūpaṃ "netaṃ
mama neso'hamasmi na me'so attā"ti. Evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.
Yā kāci vedanāatītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā sabbaṃ sukhumaṃ vā
hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ vedanaṃ: 'netaṃ mama neso'hamasmi na
me so attā"ti, evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Yā kāci saññā
atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā sabbaṃ sukhumaṃ vā hīnaṃ vā paṇītaṃ
vā yaṃ dūre santike vā sabbaṃ saññaṃ 'netaṃ mama neso'hamasmi na me so attā"ti,
evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Yā kāci saṃkhārā
atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā sabbaṃ sukhumaṃ vā hīnaṃ vā paṇītaṃ
vā yaṃ dūre santike vā sabbaṃ saṃkhāraṃ: 'netaṃ mama neso'hamasmi na me so attā"ti,
evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Yaṃ kiñci viññāṇaṃ
atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā sabbaṃ sukhumaṃ vā hīnaṃ vā paṇītaṃ
vā yaṃ dūre santike vā sabbaṃ viññāṇaṃ: 'netaṃ mama neso'hamasmi na me so attā"ti,
evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evaṃ passaṃ ariyasāvako rūpasmimpi
nibbindati nibbidaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā
jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāti.

1. 2. 5. 2
Puppha suttaṃ

94. Sāvatthiyaṃ:
Nāhaṃ bhikkhave, lokena vivadāmi. Loko ca1- kho bhikkhave, mayā vivadati. Na
bhikkhave, dhammavādi kenaci lokasmiṃ vivadati.

Yaṃ bhikkhave, natthisammataṃ loke paṇḍitānaṃ ahampi taṃ natthīti vadāmi. 2- Yaṃ
bhikkhave, atthisammataṃ loke paṇḍitānaṃ ahampi taṃ atthīti vadāmi.

Kiñca bhikkhave, natthisammataṃ loke paṇḍitānaṃ yamahaṃ natthiti vadāmi.

[PTS Page 139] [\q 139/] rūpaṃ bhikkhave, niccaṃ dhuvaṃ sassataṃ
aviparināmadhammaṃ natthi sammataṃ loke paṇḍitānaṃ ahampi taṃ natthiti vadāmi.
Vedanā niccā dhuvā sassatā aviparināmadhammā natthisammatā loke paṇḍitānaṃ ahampi
taṃ natthiti vadāmi. Saññā niccā dhuvā sassatā aviparināmadhammā natthisammatā loke
paṇḍitānaṃ ahampi taṃ natthiti vadāmi. Saṃkhārā niccā dhuvā sassatā aviparināmadhammā
natthisammatā loke paṇḍitānaṃ ahampi taṃ natthiti vadāmi. Viññāṇaṃ niccaṃ dhuvaṃ
sassataṃ aviparināmadhammaṃ natthisammataṃ loke paṇḍitānaṃ ahampi taṃ natthiti
vadāmi. Idaṃ kho bhikkhave, natthisammataṃ loke paṇḍītānaṃ yamahaṃ natthiti vadāmi2-

Kiñca bhikkhave, atthisammataṃ loke paṇḍitānaṃ yamahaṃ atthīti vadāmi.

Rūpaṃ bhikkhave, aniccaṃ dukkhaṃ viparināmadhammaṃ atthisammataṃ loke paṇḍitānaṃ
ahampi taṃ atthīti vadāmi. Vedanā aniccā dukkhā viparināmadhammā atthisammatā loke
paṇḍitānaṃ ahampi taṃ atthīti vadāmi. Saññā aniccā dukkhā viparināmadhammā
atthisammatā loke paṇḍitānaṃ ahampi taṃ atthīti vadāmi. Saṃkhārā aniccā dukkhā
viparināmadhammā atthisammatā loke paṇḍitānaṃ ahampi taṃ atthīti vadāmi. Viññāṇaṃ
aniccaṃ dukkhaṃ viparināmadhammaṃ atthisammataṃ loke paṇḍitānaṃ ahampi kaṃ atthīti
vadāmi.
------------------------
1. Lokova - machasaṃ.
2. Natthi vadāmi - machasaṃ.

[BJT Page 240] [\x 240/]

Idaṃ kho bhikkhave, atthisammataṃ loke paṇḍitānaṃ yamahaṃ atthīti vadāmi.

Atthi bhikkhave, loke lokadhammo yaṃ1- tathāgato abhisambujjhati abhisameti
abhisambujjhitvā abhisametvā ācikkhati deseti paññapeti paṭṭhapeti vivarati vibhajati
uttānīkaroti. Kiñca bhikkhave, loke lokadhammo yaṃ tathāgato abhisambujjhati, abhisameti.
Abhisambujjhitvā abhisametvā ācikkhati deseti, paññapeti paṭṭhapeti vivarati vibhajati
uttānīkaroti?

Rūpaṃ bhikkhave, loke lokadhammo, taṃ tathāgato abhisambujjhati abhisameti,
abhisambujjhitvā abhisametvā ācikkhati deseti paññapeti paṭṭhapeti vivarati vibhajati
uttānīkaroti. Yo bhikkhave, tathāgatena evaṃ ācikkhiyamāne desiyamāne paññāpiyamāne
paṭṭhapiyamāne vivariyamāne [PTS Page 140] [\q 140/] vibhajiyamāne
uttānīkayiramāne na jānāti na passati tamahaṃ bhikkhave, bālaṃ puthujjanaṃ andhaṃ
acakkhukaṃ ajānantaṃ apassantaṃ kinti karomī.

Vedanā bhikkhave, loke lokadhammo, taṃ tathāgato abhisambujjhati abhisameti,
abhisambujjhitvā abhisametvā ācikkhati deseti paññapeti paṭṭhapeti vivarati vibhajati
uttānīkaroti. Yo bhikkhave, tathāgatena evaṃ ācikkhiyamāne desiyamāne paññāpiyamāne
paṭṭhapiyamāne vivariyamāne vibhajiyamāne uttānīkayiramāne na jānāti na passati
tamahaṃ bhikkhave, bālaṃ puthujjanaṃ andhaṃ acakkhukaṃ ajānantaṃ apassantaṃ kinti
karomī.

Saññā bhikkhave, loke lokadhammo, taṃ tathāgato abhisambujjhati abhisameti,
abhisambujjhitvā abhisametvā ācikkhati deseti paññapeti paṭṭhapeti vivarati vibhajati
uttānīkaroti. Yo bhikkhave, tathāgatena evaṃ ācikkhiyamāne desiyamāne paññāpiyamāne
paṭṭhapiyamāne vivariyamāne vibhajiyamāne uttānīkayiramāne na jānāti na passati
tamahaṃ bhikkhave, bālaṃ puthujjanaṃ andhaṃ acakkhukaṃ ajānantaṃ apassantaṃ kinti
karomī.

Saṃkhārā bhikkhave, loke lokadhammo, taṃ tathāgato abhisambujjhati abhisameti,
abhisambujjhitvā abhisametvā ācikkhati deseti paññapeti paṭṭhapeti vivarati vibhajati
uttānīkaroti. Yo bhikkhave, tathāgatena evaṃ ācikkhiyamāne desiyamāne paññāpiyamāne
paṭṭhapiyamāne vivariyamāne vibhajiyamāne uttānīkayiramāne na jānāti na passati
tamahaṃ bhikkhave, bālaṃ puthujjanaṃ andhaṃ acakkhukaṃ ajānantaṃ apassantaṃ kinti
karomī.

Viññāṇaṃ bhikkhave, loke lokadhammo, taṃ tathāgato abhisambujjhati abhisameti,
abhisambujjhitvā abhisametvā ācikkhati deseti paññapeti paṭṭhapeti vivarati vibhajati
uttānīkaroti. Yo bhikkhave, tathāgatena evaṃ ācikkhiyamāne desiyamāne paññāpiyamāne
paṭṭhapiyamāne vivariyamāne vibhajiyamāne uttānīkayiramāne na jānāti na passati
tamahaṃ bhikkhave, bālaṃ puthujjanaṃ andhaṃ acakkhukaṃ ajānantaṃ apassantaṃ kinti
karomī.

Seyyathāpi bhikkhave, uppalaṃ vā padumaṃ vā puṇḍarīkaṃ vā udake jātaṃ udake
saṃvaddhaṃ2- udakā accuggamma ṭhāti. Anupalittaṃ udakena, evameva kho bhikkhave,
tathāgato loke jāto loke saṃvaddho lokaṃ abhibhuyya viharati anupalitto lokenāti.

1. 2. 5. 3
Pheṇapiṇḍūpama suttaṃ

95. Sāvatthiyaṃ:
Ekaṃ samayaṃ bhagavā ayujjhāyaṃ3- viharati gaṃgāya nadiyā tīre. Tatra kho bhagavā
bhikkhū āmantesi: 'bhikkhavoti, bhadante'ti te bhikkhū bhagavato paccassosuṃ. Bhagavā
etadavoca:

1. Taṃ - machasaṃ, syā
2. Aṃvaṭṭaṃ - sī, syā
3. Ayojjhāyaṃ - sī 2.
[BJT Page 242] [\x 242/]

Seyyathāpi bhikkhave, ayaṃ gaṃgānadī mahantaṃ pheṇapiṇḍaṃ āvaheyya tamenaṃ
cakkhumā puriso passeyya nijjhāyeyya yoniso upa parikkheyya, tassa taṃ passato nijjhāyato
yoniso upaparikkhato rittakaññeva khāyeyya kucchakaññe va, khāyeyya, asārakaññeva,
khāyeyya kiṃ hi siyā bhikkhave, pheṇapiṇḍe1sāro?

Evameva kho bhikkhave, yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā
vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, taṃ [PTS Page 141]
[\q 141/] bhikkhu passati nijjhāyati yoniso upaparikkhati, tassa taṃ passato nijjhāyato
yoniso upaparikkhato rittakaññeva khāyati tucchakaññeva khāyati asārakaññeva khāyati kiṃ
hi siyā bhikkhave, rūpe sāro?

Seyyathāpi bhikkhave, saradasamaye thullaphusitake deve vassante udake
udakabubbuḷaṃ1uppajjati ceva nirujjhati ca. Tamenaṃ cakkhumā puriso passeyya
nijjhāyeyya yoniso upaparikkheyya, tassa taṃ passato nijjhāyato yoniso upaparikkhato
rittakaññeva khāyeyya tucchakaññeva khāyeyya asārakaññeva khāyeyya kiṃ hi siyā
bhikkhave, udakabubbuḷe sāro?

Evameva kho bhikkhave, yā kāci vedanā atītānāgatapaccuppannā ajjhattaṃ vā bahiddhā vā
oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, taṃ bhikkhu passati
nijjhāyati yoniso upaparikkhati, tassa taṃ passato nijjhāyato yoniso upaparikkhato
rittakaññeva khāyati tucchakaññeva khāyati asārakaññeva khāyati kiṃ hi siyā bhikkhave,
vedanāya sāro?

Seyyathāpi bhikkhave, gimhānaṃ pacchime māse ṭhite majjhantike kāle marici phandati,
tamenaṃ cakkhumā puriso passeyya nijjhāyeyya yoniso upaparikkheyya, tassa taṃ passato
nijjhāyato yoniso upaparikkhato rittakaññeva khāyeyya tucchakaññeva khāyeyya
asārakaññeva khāyeyya kiṃ hi siyā bhikkhave, marīcikāya sāro?

Evameva kho bhikkhave, yā kāci saññā atītānāgatapaccuppannā ajjhattaṃ vā bahiddhā vā
oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, taṃ bhikkhu passati
nijjhāyati yoniso upaparikkhati, tassa taṃ passato nijjhāyato yoniso upaparikkhato
rittakaññeva khāyati tucchakaññeva khāyati asārakaññeva khāyati kiṃ hi siyā bhikkhave,
saññāya sāro?

1. Pheṇapiṇḍassa - sīmu.
2. Udakapubbuḷhaṃ - machasaṃ, udake bubbulaṃ [PTS.]

[BJT Page 244] [\x 244/]

Seyyathāpi bhikkhave, puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno tiṇhaṃ
kuṭhāriṃ ādāya vanaṃ paviseyya, so tattha passeyya mahantaṃ kadalikkhandhaṃ ujuṃ
navaṃ akukkukajātaṃ1- tamenaṃ mūle chindeyya, mūle chetvā agge chindeyya, agge chetvā
pattavaṭṭiṃ vinibbhujeyya, so tattha pattavaṭṭiṃ vinibbhujanto pheggumpi nādhigaccheyya.
Kuto sāraṃ? Manaṃ cakkhumā puriso passeyya nijjhāyeyya yoniso upaparikkheyya, tassa
taṃ passato nijjhāyato yoniso [PTS Page 142] [\q 142/] upaparikkhato rittakaññeva
khāyeyya tucchakaññeva khāyeyya asārakaññeva khāyeyya. Kiṃ hi siyā bhikkhave,
kadalikkhandhe sāro?

Evameva kho bhikkhave, ye keci saṃkhārā atītānāgatapaccuppannā ajjhattaṃ vā bahiddhā vā
oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, taṃ bhikkhu passati
nijjhāyati yoniso upaparikkhati, tassa taṃ passato nijjhāyato yoniso upaparikkhato
rittakaññeva khāyati tucchakaññeva khāyati asārakaññeva khāyati kiṃ hi siyā bhikkhave,
saṃkhāresu sāro?

Seyyathāpi bhikkhave, māyākāro vā māyākārantevāsī vā catummahāpathe2māyāṃ
vidaṃseyya, tamenaṃ cakkhumā puriso passeyya nijjhāyeyya yoniso upaparikkheyya, tassa
taṃ passato nijjhāyato yoniso upaparikkhato rittakaññeva khāyeyya tucchakaññeva khāyeyya
asārakaññeva khāyeyya kiṃ hi siyā bhikkhave, māyāya sāro?

Evameva kho bhikkhave, yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā
bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, taṃ
bhikkhu passati nijjhāyati yoniso upaparikkhati, tassa taṃ passato nijjhāyato yoniso
upaparikkhato rittakaññeva khāyati tucchakaññeva khāyati asārakaññeva khāyati kiṃ hi siyā
bhikkhave, viññāṇe sāro?

Evaṃ passaṃ bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati vedanāyapi nibbindati
saññāyapi nibbindati saṃkhāresu nibbindati viññāṇasmimpi nibbindati nibbindaṃ virajjati
virāgā vimuccati vimuttasmiṃ 'vimuttamiti ñāṇaṃ hoti. Khīṇā jāti vusitaṃ brahmacariyaṃ
kataṃ karaṇīyaṃ nāparaṃ itthattāyā'ti pajānātīti.
Idamavoca bhagavā. Idaṃ vatvā sugato athāparaṃ etadavoca satthā:

1.Pheṇapiṇḍūpamaṃ rūpaṃ vedanā bubbuḷupamā
Maricikupamā saññā saṃkhārā kadalūpamā,

Māyūpamañca viññāṇaṃ dīpitā 3diccabandhunā.

-------------------------
1. Akkusajātaṃ - sīmu. Akukkujakajātaṃ - syā.
2. Catumahāpathe - machasaṃ.
3. Desitā - machasaṃ, syā.

[BJT Page 246] [\x 246/]

2. Yathā yathā naṃ1- nijjhāyati2- yoniso upaparikkhati,
Rittakaṃ tucchakaṃ hoti yo naṃ passati yoniso

3. Yo [PTS Page 143] [\q 143/] imaṃ kāyaṃ gārayhaṃ3- bhuripaññena desitaṃ,
Pahānaṃ tiṇṇaṃ dhammānaṃ rūpaṃ passetha4- chaḍḍhitaṃ.

4. Āyu usmā ca viññāṇaṃ yadā kāyaṃ jahantimaṃ
Apaviddho tadā seti parabhattaṃ acetanaṃ.

5. Etādisāyaṃ santāno māyāyaṃ bālalāpinī,
Vadhako eso akkhāto sāro ettha na vijjati.

6. Evaṃ khandhe avekkheyya bhikkhu āraddhavīriyo,
Divā vā yadi vā ratti sampajāno patissato.

7. Pajahe6- sabbasaṃyogaṃ kareyya saraṇattano,
Careyyādittasīsova patthayaṃ accutaṃ padanti.

1. 2. 5. 4
Gomaya piṇḍupama suttaṃ

96. Sāvatthiyaṃ:
Atha kho aññataro bhikkhu yena bhagavā tenupasaṃkami. Upasaṃkamitvā bhagavantaṃ
abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca:

Atthi nu kho bhante, kiñci rūpaṃ yaṃ rūpaṃ niccaṃ dhuvaṃ sassataṃ, aviparināmadhammaṃ
sassatisamaṃ tatheva ṭhassati? Atthi nu kho bhante, kāci vedanā yā vedanā niccā dhuvā
sassatā aviparināmadhammā sassatisamaṃ tatheva ṭhassati? Atthi nu kho bhante, kāci saññā
niccā dhuvā sassatā aviparināmadhammā sassatisamaṃ tatheva ṭhassati? Atthi nu kho
bhante, keci saṃkhārā ye saṃkhārā niccā dhuvā sassatā aviparināmadhammā sassatisamaṃ
tatheva ṭhassati? Atthi nu kho bhante, kiñci viññāṇaṃ, yaṃ viññāṇaṃ niccā dhuvā sassatā
aviparināmadhammā sassatisamaṃ tatheva ṭhassati?

Natthi kho bhikkhu, kiñci rūpaṃ yaṃ rūpaṃ niccaṃ dhuvaṃ sassataṃ, aviparināmadhammaṃ
sassatisamaṃ tatheva ṭhassati natthi kho bhikkhu, kāci vedanā yā vedanā niccā dhuvā
sassatā aviparināmadhammā sassatisamaṃ tatheva ṭhassati? Natthi kho bhikkhu, kāci saññā
niccā dhuvā sassatā aviparināmadhammā sassatisamaṃ tatheva ṭhassati? Natthi kho
bhikkhu, keci saṃkhārā ye saṃkhārā niccā dhuvā sassatā aviparināmadhammā sassatisamaṃ
tatheva ṭhassati? Natthi kho bhikkhu, kiñci viññāṇaṃ, yaṃ viññāṇaṃ [PTS Page 144] [\q
144/] niccaṃ dhuvaṃ sassataṃ aviparināmadhammaṃ sassatisamaṃ tatheva ṭhassati?

1. 'Naṃ' ūnaṃ - machasaṃ, syā, [PTS]
2. Nijjhāti - sī 2
3. Imañca kāyaṃ ārabbha - machasaṃ, syā, [PTS]
4. Passatha - machasaṃ
5. Paṭissato - machasaṃ, syā
6. Jaheyya - machasaṃ.

[BJT Page 248] [\x 248/]

Atha kho bhagavā parittaṃ gomayapiṇḍaṃ pāṇinā gahetvā taṃ bhikkhuṃ etadavoca:
ettakopi kho bhikkhu, attabhāvapaṭilābho natthi nicco dhuvo sassato aviparināmadhammo,
ettako cepi bhikkhu, attabhāvapaṭilābho abhavissa nicco dhuvo sassato
aviparināmadhammo nayidaṃ brahmacariyavāso paññāyetha sammā dukkhakkhayāya,
yasmā ca kho bhikkhu, ettakopi attabhāvapaṭilābho natthi nicco dhuvo sassato
aviparināmadhammo. Tasmā brahmacariyavāso paññāyati sammā dukkhakkhayāya.

"Bhutapubbāhaṃ bhikkhu, rājā ahosiṃ khattiyo muddhāvasitto. Tassa mayhaṃ bhikkhu,
rañño sato khattiyassa muddhāvasittassa caturāsīti nagarasahassāni ahesuṃ
kusāvatīrājadhānippamukhāni.

Tassa mayhaṃ bhikkhu, rañño sato khattiyassa muddhāvasittassa caturāsīti pāsādasahassāni
ahesuṃ dhammapāsādappamukhāni.

Tassa mayhaṃ bhikkhu, rañño sato khattiyassa muddhāvasittassa
caturāsītikuṭāgārasahassati ahesuṃ mahābyūhakuṭāgārappamukhāni.

Tassa mayhaṃ bhikkhu, rañño sato khattiyassa muddhāvasittassa
caturāsītipallaṃkasahassāni ahesuṃ dantamayāni sāramayāni sovaṇṇamayāni rūpiyamayāni
gonakatthatāni 1paṭikatthatāni paṭalikatthatāni kādalimigapavarapaccattharaṇāni [PTS Page
145] [\q 145/] sauttaracchadāni2ubhatolohitakupadhānāni.

Tassa mayhaṃ bhikkhu, rañño sato khattiyassa muddhāvasittassa
caturāsītipallaṃkasahassāni ahesuṃ sovaṇṇālaṃkārāni sovaṇṇaddhajāni
hemajālapaṭicchannāni uposathanāgarājappamukhāni.

Tassa mayhaṃ bhikkhu, rañño sato khattiyassa muddhāvasittassa
caturāsītipallaṃkasahassāni ahesuṃ sovaṇṇālaṃkārāni sovaṇṇaddhajāni
hemajālapaṭicchantāni valāhakaassarājappamukhāni.

Tassa mayhaṃ bhikkhu, rañño sato khattiyassa muddhāvasittassa
caturāsītipallaṃkasahassāni ahesuṃ sovaṇṇālaṃkārāni sovaṇṇaddhajāni
hemajālapaṭacchantāni vejayantarathappamukhāni.

Tassa mayhaṃ bhikkhu, rañño sato khattiyassa muddhāvasittassa caturāsīti maṇisahassāni
ahesuṃ maṇiratanappamukhāni.

Tassa mayhaṃ bhikkhu, rañño sato khattiyassa muddhāvasittassa caturāsīti itthisahassāni
ahesuṃ subhaddādevippamukhāni.

Tassa mayhaṃ bhikkhu, rañño sato khattiyassa muddhāvasittassa caturāsīti
khattiyasahassāni ahesuṃ anuyuttāni 3parināyakaratanappamukhāni.

1. Sovaṇṇamayābhi gonakatthakatāni - machasaṃ
2. Sauttaracchādanāni, - [PTS,] sī 2.
3. Anuyantāni - machasaṃ, syā.

[BJT Page 250] [\x 250/]

Tassa mayhaṃ bhikkhu, rañño sato khattiyassa muddhāvasittassa caturāsītidhenusahassāni
ahesuṃ dukūlasandanāni 2kaṃsupadhāraṇāni.

Tassa mayhaṃ bhikkhu, rañño sato khattiyassa muddhāvasittassa
caturāsītivatthakoṭisahassāni ahesuṃ: khomasukhumāni koseyyasukhumāni
kambalasukhumāni kappāsikasukhumāni.

Tassa mayhaṃ bhikkhu, rañño sato khattiyassa muddhāvasittassa
caturāsītithālipākasahassāni ahesuṃ sāyaṃ pātaṃ bhattābhihāro abhiharittha.

Tesaṃ kho pana bhikkhu, caturāsītiyā nagarasahassānaṃ ekaññeva taṃ nagaraṃ hoti
yamahaṃ tena samayena ajjhāvasāmi kusāvatī rājadhāni.

Tesaṃ kho pana bhikkhu, caturāsītiyā pasādasahassānaṃ [PTS Page 146] [\q 146/]
ekoyeva pāsādo hoti yamahaṃ tena samayena ajjhāvasāmi dhammapāsādo.

Tesaṃ kho pana bhikkhu, caturāsītiyā kuṭāgārasahassānaṃ ekaññeva taṃ kuṭāgāraṃ hoti
yamahaṃ tena samayena ajjhāvasāmi mahākhyuhaṃ kuṭāgāraṃ.

Tesaṃ kho pana bhikkhu, caturāsītiyā pallaṃkasahassānaṃ ekoyeva so pallaṃko hoti
yamahaṃ tena samayena paribhuñjāmi dantamayo vā sāramayo vā sovaṇṇamayo vā
rūpiyamayo vā.

Tesaṃ kho pana bhikkhu, caturāsītiyā nagarasahassānaṃ ekoyeva so nāgo hoti yamahaṃ tena
samayena abhiruhāmi uposatho nāgarājā.

Tesaṃ kho pana bhikkhu, caturāsītiyā assasahassānaṃ ekoyeva so asso hoti yamahaṃ tena
samayena abhiruhāmi valāhako assarājā.

Tesaṃ kho pana bhikkhu, caturāsītiyā rathasahassānaṃ ekoyeva so ratho hoti yamahaṃ tena
samayena abhiruhāmi vejayanto ratho.

Tesaṃ kho pana bhikkhu, caturāsītiyā itthisahassānaṃ ekoyeva sā itthi hoti yā maṃ tena
samayena paccupaṭṭhāti khattiyā vā velāmikā vā.

Tesaṃ kho pana bhikkhu, caturāsītiyā vatthakoṭisahassānaṃ ekaññeva taṃ vatthayugaṃ hoti
yamahaṃ tena samayena paridahāmi khomasukhumaṃ vā koseyyasukhumaṃ vā
kambalasukhumaṃ vā kappāsikasukhumaṃ vā.
1. Dukulasandānāni - machasaṃ, sī 2.

[BJT Page 252] [\x 252/]

Tesaṃ kho pana bhikkhu, caturāsītiyā thālipākasahassānaṃ ekoyeva so thālipāko hoti yato
nāḷikodanaparamaṃ bhuñjāmi tadupiyañca supeyyaṃ.

Iti kho bhikkhū, sabbe te saṃkhārā atītā niruddhā, viparinatā. Evaṃ aniccā kho bhikkhu,
saṃkhārā, evaṃ addhuvā kho bhikkhu saṃkhārā, evaṃ anassāsikā kho bhikkhu saṃkhārā,
[PTS Page 147] [\q 147/] yāvañcidaṃ bhikkhu, alameva sabbasaṃkhāresu nibbindituṃ
alaṃ virajjituṃ alaṃ vimuccitunti.

1. 2. 5. 5
Nakhasikhopama suttaṃ

97. Sāvatthiyaṃ:
Ekamantaṃ nisinno kho so bhikkhu, bhagavantaṃ etadavoca:

Atthi nu kho bhante, kiñci rūpaṃ yaṃ rūpaṃ niccaṃ dhuvaṃ sassataṃ, aviparināmadhammaṃ
sassatisamaṃ tatheva ṭhassati? Atthi nu kho bhante, kāci vedanā yā vedanā niccā dhuvā
sassatā aviparināmadhammā sassatisamaṃ tatheva ṭhassati? Atthi nu kho bhante,kāci saññā
niccā dhuvā sassatā aviparināmadhammā sassatisamaṃ tatheva ṭhassati? Atthi nu kho
bhante, keci saṃkhārā ye saṃkhārā niccā dhuvā sassatā aviparināmadhammā sassatisamaṃ
tatheva ṭhassati? Atthi nu kho bhante, kiñci viññāṇaṃ, yaṃ viññāṇaṃ niccaṃ dhuvaṃ
sassataṃ aviparināmadhammaṃ sassatisamaṃ tatheva ṭhassati?

Natthi kho bhikkhu, kiñci rūpaṃ yaṃ rūpaṃ niccaṃ dhuvaṃ sassataṃ, aviparināmadhammaṃ
sassatisamaṃ tatheva ṭhassati natthi kho bhikkhu, kāci vedanā yā vedanā niccā dhuvā
sassatā aviparināmadhammā sassatisamaṃ tatheva ṭhassati? Natthi kho bhikkhu, kāci saññā
niccā dhuvā sassatā aviparināmadhammā sassatisamaṃ tatheva ṭhassati? Natthi kho
bhikkhu, keci saṃkhārā ye saṃkhārā niccā dhuvā sassatā aviparināmadhammā sassatisamaṃ
tatheva ṭhassati? Natthi kho bhikkhu, kiñci viññāṇaṃ, yaṃ viññāṇaṃ niccaṃ dhuvaṃ
sassataṃ aviparināmadhammaṃ sassatisamaṃ tatheva ṭhassati?

Atha kho bhagavā parittaṃ nakhasikhāyaṃ paṃsuṃ āropetvā taṃ bhikkhuṃ etadavoca:
"ettakopi kho bhikkhu, rūpaṃ natthī niccaṃ dhuvaṃ sassataṃ aviparināmadhammaṃ,
sassatisamaṃ tatheva ṭhassati. Ettakampi ce bhikkhu, rūpaṃ abhavissa niccaṃ dhuvaṃ
sassataṃ aviparināmadhammaṃ nayidaṃ brahmacariyavāso paññāyetha sammā
dukkhakkhayāya, yasmā ca kho bhikkhu, ettakampi rūpaṃ natthi niccaṃ dhuvaṃ sassataṃ
aviparināmadhammaṃ. Tasmā brahmacariyavāso paññāyati sammā dukkhakkhayāya, [PTS
Page 148] [\q 148/] ettikāpi1kho bhikkhu, vedanā natthi niccā dhuvā sassatā
aviparināmadhammā sassatisamaṃ tatheva ṭhassati ettikāpi ce bhikkhu, vedanā abhavissa
niccā dhuvā sassatā aviparināmadhammā nayidaṃ brahmacariyavāso paññāyetha sammā
dukkhakkhayāya, yasmā ca kho bhikkhu, ettikāpi vedanā natthi niccā dhuvā sassatā
aviparināmadhammā tasmā brahmacariyavāso paññāyati sammā dukkhakkhayāya, ettikāpi
kho bhikkhu, saññā natthi niccā dhuvā sassatā aviparināmadhammā tasmā
brahmacariyavāso paññāyati sammā dukkhakkhayāya, ettikāpi kho bhikkhu, saṃkhārā natthi
niccā dhuvā sassatā aviparināmadhammā sasastisamaṃ tatheva ṭhassanti, ettakāpi bhikkhu,
saṃkhārā abhavissaṃsu niccā dhuvā sassatā aviparināmadhammā nayidaṃ brahmacariyavāso
paññāyetha sammā dukkhakkhayāya, yasmā ca

1. Ettakāpi bhikkhu - syā.

[BJT Page 254] [\x 254/]
Kho bhikkhu,ettakāpi saṃkhārā natthi niccā dhuvā sassatā aviparināmadhammā tasmā
brahmacariyavāso paññāyati sammā dukkhakkhayāya, ettakampi kho bhikkhu, viññāṇaṃ
natthi niccaṃ dhuvaṃ sassataṃ aviparināmadhammaṃ sassatisamaṃ tatheva ṭhassati, ettampi
ce bhikkhu, viññāṇaṃ abhavissa niccaṃ dhuvaṃ sassataṃ aviparināmadhammaṃ nayidaṃ
brahmacariyavāso paññāyetha sammā dukkhakkhayāya, yasmā ca kho bhikkhu, ettakampi
viññāṇaṃ natthi niccaṃ dhuvaṃ sassataṃ avipariṇāma dhammaṃ tasmā brahmacariyavāso
paññāyati sammā dukkhakkhayāya.

Taṃ kiṃ maññasi bhikkhu, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante "yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā"ti? Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama
eso'hamasmi, eso me attā"ti? No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vā"ti?

Aniccaṃ bhante,yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante,
Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama
eso'hamasmi, eso me attā"ti? No hetaṃ bhante.

Saññā niccaṃ vā aniccaṃ vā"ti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama
eso'hamasmi,eso me attāti"? No hetaṃ bhante.

Saṃkhārā niccaṃ vā aniccaṃ vā"ti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama
eso'hamasmi, eso me attā"ti? No hetaṃ bhante.

Viññāṇaṃ niccaṃ vā aniccaṃ vā"ti? Aniccaṃ bhante,
Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? [PTS Page 149] [\q 149/] dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ:" etaṃ mama
eso'hamasmi, eso me attā"ti? No hetaṃ bhante.

Tasmātiha bhikkhu, yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā
oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ rūpaṃ "netaṃ
mama neso'hamasmi na me'so attā"ti. Evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.
Yā kāci vedanā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ
vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ vedanaṃ: 'netaṃ mama neso'hamasmi
na me so attā"ti, evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Yā kāci saññā
atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā
paṇītaṃ vā yaṃ dūre santike vā sabbaṃ saññaṃ 'netaṃ mama neso'hamasmi na me so attā"ti,
evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Ye keci saṃkhārā
atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ sukhumaṃ vā hīnaṃ vā
paṇītaṃ vā yaṃ dūre santike vā sabbaṃ saṅkhāraṃ: 'netaṃ mama neso'hamasmi na me so
attā"ti, evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Yaṃ kiñci viññāṇaṃ
atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ sukhumaṃ vā hīnaṃ vā
paṇītaṃ vā yaṃ dūre santike vā sabbaṃ viññāṇaṃ: 'netaṃ mama neso'hamasmi na me so
attā"ti, evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evaṃ passaṃ ariyasāvako
rūpasmipi nibbadanti nibbidaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ
hoti, khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.

1. 2. 5. 6
Suddhika suttaṃ

98. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu, bhagavantaṃ etadavoca:

Atthi nu kho bhante, kiñci rūpaṃ yaṃ rūpaṃ niccaṃ dhuvaṃ sassataṃ, aviparināmadhammaṃ
sassatisamaṃ tatheva ṭhassati? Atthi nu kho bhante, kāci vedanā yā vedanā niccā dhuvā
sassatā aviparināmadhammā sassatisamaṃ tatheva ṭhassati? Atthi nu kho bhante, kāci saññā
niccā dhuvā sassatā aviparināmadhammā sassatisamaṃ tatheva ṭhassati? Atthi nu kho
bhante, keci saṃkhārā ye saṃkhārā niccā dhuvā sassatā aviparināmadhammā sassatisamaṃ
tatheva ṭhassati? Atthi nu kho bhante, kiñci viññāṇaṃ, yaṃ viññāṇaṃ niccaṃ dhuvaṃ
sassataṃ aviparināmadhammaṃ sassatisamaṃ tatheva ṭhassati?

Natthi kho bhikkhu, kiñci rūpaṃ yaṃ rūpaṃ niccaṃ dhuvaṃ sassataṃ, aviparināmadhammaṃ
sassatisamaṃ tatheva ṭhassati?

Natthi kho bhikkhu, kāci vedanā yā vedanā niccā dhuvā sassatā aviparināmadhammā
sassatisamaṃ tatheva ṭhassati? Natthi kho bhikkhu, kāci saññā niccā dhuvā sassatā
aviparināmadhammā sassatisamaṃ tatheva ṭhassati? Natthi kho bhikkhu, keci saṃkhārā ye
saṃkhārā niccā dhuvā sassatā aviparināmadhammā sassatisamaṃ tatheva ṭhassati? Natthi
kho bhikkhu, kiñci viññāṇaṃ, yaṃ viññāṇaṃ niccaṃ dhuvaṃ sassataṃ aviparināmadhammaṃ
sassatisamaṃ tatheva ṭhassati?

[BJT Page 256] [\x 256/]

1. 2. 5. 7
Gaddulabaddha suttaṃ

99. Sāvatthiyaṃ:
Anamataggoyaṃ bhikkhave saṃsāro. Pubbākoṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ
taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ.

Hoti kho so1- bhikkhave, samayo yaṃ mahāsamuddo ussussati visussati na bhavani, na
tvevāhaṃ bhikkhave, avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ
saṃsarataṃ dukkhassa antakiriyaṃ vadāmi.

Hoti kho so bhikkhave, samayo yaṃ sinerupabbatarājā uḍḍayhati2- vinassati na bhavani, na
tvevāhaṃ bhikkhave, [PTS Page 150] [\q 150/] avijjānīvaraṇānaṃ sattānaṃ
taṇhāsaṃyojanānaṃ sandhāvitaṃ saṃsarataṃ dukkhassa antakiriyaṃ vadāmi.

Hoti kho so bhikkhave, samayo yaṃ mahāpaṭhavi uḍḍayhati vinassati na bhavani, na
tvevāhaṃ bhikkhave, avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ
saṃsarataṃ dukkhassa antakiriyaṃ vadāmi.

Seyyathāpi bhikkhave sā gaddulabaddho daḷhe khīle vā thambhe vā upanibaddho tameva
khīlaṃ vā thambhaṃ vā anuparidhāvati, anuparivattati evameva kho bhikkhave assutavā
puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṃ
adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṃ attato
samanupassati. Rūpavantaṃ vā attānaṃ, attani vā rūpaṃ rūpassamiṃ vā attānaṃ.


Seyyathāpi bhikkhave sā gaddulabaddho daḷhe khīle vā thambhe vā upanibaddho tameva
khīlaṃ vā thambhaṃ vā anuparidhāvati, anuparivattati evameva kho bhikkhave assutavā
puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṃ
adassāvī sappurisadhammassa akovido sappurisadhamme avinīto vedanaṃ attato
samanupassati. Vedanāvantaṃ vā attānaṃ, attani vā vedanā vedanāssamiṃ vā attānaṃ.

Seyyathāpi bhikkhave sā gaddulabaddho daḷhe khīle vā thambhe vā upanibaddho tameva
khīlaṃ vā thambhaṃ vā anuparidhāvati, anuparivattati evameva kho bhikkhave assutavā
puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṃ
adassāvī sappurisadhammassa akovido sappurisadhamme avinīto saññaṃ attato
samanupassati. Saññāvantaṃ vā attānaṃ, attani vā saññaṃ saññasmiṃ vā attānaṃ.

Seyyathāpi bhikkhave sā gaddulabaddho daḷhe khīle vā thambhe vā upanibaddho tameva
khīlaṃ vā thambhaṃ vā anuparidhāvati, anuparivattati evameva kho bhikkhave assutavā
puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṃ
adassāvī sappurisadhammassa akovido sappurisadhamme avinīto saṃkhāre attato
samanupassati. Saṃkhārāvantaṃ vā attānaṃ, attani vā saṃkhāraṃ saṅkhārasmiṃ vā attānaṃ.

Seyyathāpi bhikkhave sā gaddulabaddho daḷhe khīle vā thambhe vā upanibaddho tameva
khīlaṃ vā thambhaṃ vā anuparidhāvati, anuparivattati evameva kho bhikkhave assutavā
puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṃ
adassāvī sappurisadhammassa akovido sappurisadhamme avinīto viññāṇaṃ attato
samanupassati. Viññāṇavantaṃ vā attānaṃ, attani vā viññāṇasmiṃ vā attānaṃ. So rūpaññeva
anuparidhāvati anuparivattati. Vedanaññeva anuparidhāvati anuparivattati, saññaññeva
anuparidhāvati anuparivattati, saṃkhāreyeva anuparidhāvati anuparivattati. Viññaṇaññeva
anuparidhāvati, anuparivattati.

So rūpaṃ anuparidhāvaṃ anuparivattaṃ. Na parimuccati rūpamhā na parimuccati vedanāya
na parimuccati saññāya na parimuccati saṃkhārehi na pirimuccati viññāṇamhā na
parimuccati jātiyā jarā maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi na
parimuccati dukkhasmāti vadāmi. So vedanaṃ anuparidhāvaṃ anuparivattaṃ na parimuccati
rūpamhā na parimuccati vedanāya na parimuccati saññāya na parimuccati saṃkhārehi na
parimuccati viññāṇamhā na parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi
domanassehi upāyāsehi na parimuccati dukkhasmāti vadāmi. So saññaṃ anuparidhāvaṃ
anuparivattaṃ, na parimuccati rūpamhā na parimuccati vedanāya na parimuccati saññāya na
parimuccati saṃkhārehi na parimuccati viññāṇamhā na parimuccati jātiyā jarāmaraṇena
sokehi paridevehi dukkhehi domanassehi upāyāsehi na parimuccati dukkhasmāti vadāmi.
So saṃkhāre anuparidhāvaṃ anuparivattaṃ, na parimuccati rūpamhā na parimuccati
vedanāya na parimuccati saññā ya na parimuccati saṃkhārehi na parimuccati viññāṇamhā
na parimuccati jātiyā jarāmaraṇena sokehi parideve hi dukkhehi domanassehi upāyāsehi na
parimuccati dukkhasmāti vadāmi. So viññāṇaṃ anuparidhāvaṃ anuparivattaṃ, na
parimuccati rūpamhā na parimuccati vedanāya na parimuccati saññāya na parimuccati
saṃkhārehi na parimuccati viññāṇamhā na parimuccati jātiyā jarāmaraṇena sokehi
paridevehi dukkhehi domanassehi upāyāsehi na parimuccati dukkhasmāti vadāmi.

1. Hoti so - machasaṃ, syā
2. Ḍayhati - machasaṃ, syā, [PTS.]

[BJT Page 258] [\x 258/]

Sutavā ca kho bhikkhave, ariyasāvako ariyānaṃ dassāvi ariyadhammassa kovido
ariyadhamme suvinīko sappurisānaṃ dassāvī sappurisadhammassa kovido
sappurisadhamme suvinīto na rūpaṃ attato samanupassati na rūpavantaṃ vā attānaṃ na
attani vā rūpaṃ na rūpasmiṃ vā attānaṃ, na vedanā attato samanupassati na vedanā vantaṃ
vā attānaṃ na attani vā vedanaṃ na vedanasmiṃ vā attānaṃ. Na saññaṃ attato samanupassati
na saññā vantaṃ vā attānaṃ na attani vā sañña na saññasmiṃ vā attānaṃ. Na saṃkhāre attato
samanupassati na saṃkhāra vantaṃ vā attānaṃ na attani vā saṃkhāraṃ na saṃkhārasmiṃ vā
attānaṃ. Na viññāṇaṃ attato samanupassati na viññāṇa vantaṃ vā attānaṃ na attani vā
viññāṇaṃ na viññāṇasmiṃ vā attānaṃ.

So rūpaṃ nānuparidhāvati nānuparivattati. Vedanaṃ nānuparidhāvati nānuparivattati saññaṃ
nānuparidhāvati nānuparivattati saṃkhāre nānuparidhāvati nānuparivattati viññāṇaṃ
nānuparidhāvati nānuparivattati .
So rūpaṃ ananuparidhāvaṃ ananuparivattataṃ. Parimuccati rūpamhā parimuccati vedanāya
parimuccati saññāya parimu ccati saṃkhārehi parimuccati viññāṇamhā parimuccati jātiyā
jarāmaraṇena sokehi paridevehi dukkhehi doma nassehi upāyāsehi parimuccati
dukkhasmāti vadāmi.

So vedanaṃ ananuparidhāvaṃ ananuparivattaṃ parimuccati vedanāya, parimuccati saññāya,
parimuccati saṃkhārehi parimuccati viññāṇamhā, parimuccati jātiyā jarāmaraṇena sokehi
paridevehi dukkhehi domanassehi upāyāsehi parimuccati dukkhasmāti vadāmi.

So saññaṃ ananuparidhāvaṃ ananuparivattataṃ parimuccati rūpamhā parimuccati vedanāya,
parimuccati saññāya, parimuccati saṃkhārehi parimuccati viññāṇamhā, parimuccati jātiyā
jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi parimuccati dukkhasmāti
vadāmi.

So saṃkhāre ananuparidhāvaṃ ananuparivattataṃ parimuccati rūpamhā parimuccati
vedanāya, parimuccati saññāya, parimuccati saṃkhārehi parimuccati viññāṇamhā,
parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi
parimuccati dukkhasmāti vadāmi.

So viññāṇaṃ ananuparidhāvaṃ ananuparivattataṃ parimuccati rūpamhā parimuccati
vedanāya, parimuccati saññāya, parimuccati saṃkhārehi parimuccati viññāṇamhā,
parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi
parimuccati dukkhasmāti vadāmi.

1. 2. 5. 8
Dutiya gaddulabaddha suttaṃ

100. [PTS Page 151] [\q 151/] sāvatthiyaṃ:
Anamataggo'yaṃ bhikkhave, saṃsāro pubbā koṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ
taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ. Seyyathāpi bhikkhave, sā gaddulabaddho
daḷhe khīle vā thambhe vā upanibaddho so gacchati cepi tameva khīlaṃ vā thambhaṃ vā
upatiṭṭhati, nisīdati ce'pi tameva khīlaṃ vā thambhaṃ vā upanisīdati, nipajjati. Cepi tameva
khīlaṃ vā thambhaṃ vā upanipajjati.

"Evameva kho bhikkhave, assutavā puthujjano rūpaṃ "etaṃ mama, eso'hamasmi, eso me
attā"ti samanupassati vedanaṃ "etaṃ mama, eso'hamasmi eso me attā"ti samanupassati.
Saññaṃ "etaṃ mama, eso'hamasmi, eso me attā"ti samanupassati saṃkhāre "etaṃ mama,
eso'hamasmi eso me attā"ti samanupassati. Viññāṇaṃ "etaṃ mama eso'hamasmi, eso me
attā"ti samanupassati.So gacchati, ce'pi imeva pañcupādānakkhandhe upagacchati. Tiṭṭhati
ce'pi imeva pañcupādānakkhandhe upatiṭṭhati, nisīdati cepi imeva pañcupādānakkhandhe
upanisīdati. Nipajjati cepi imeva pañcupādānakkhandhe upanipajjati.

1. Upanigacchati - sīmu, sī 2.

[BJT Page 260] [\x 260/]

Tasmātiha bhikkhave, bhikkhunā abhikkhaṇaṃ1- sakaṃ cittaṃ paccavekkhitabbaṃ
dīgharattamidaṃ cittaṃ saṃkiliṭṭhaṃ. Rāgena dosena mohenāti. Cittasaṃkilesā bhikkhave,
sattā saṃkilissanti. Cittavodānā sattā visujjhanti, diṭṭhaṃ vo bhikkhave, caraṇaṃ nāma
cittanti?

Evambhante,

Tampi kho bhikkhave, caraṇaṃ2- cittaṃ citteneva cittitaṃ tena'pi kho bhikkhave, caraṇena
cittena cittana cittaññeva cittataraṃ. Tasmātiha bhikkhave, bhikkhunā abhikkhaṇaṃ sakaṃ
cittaṃ paccavekkhitabbaṃ "digharattamidaṃ cittaṃ saṃkiliṭṭhaṃ rāgena dosena mohenā"ti.
Cittasaṃkilesā bhikkhave, sattā saṃkilissanti. Cittavodānā sattā visujjhanti.

[PTS Page 152] [\q 152/] nāhaṃ bhikkhave, aññaṃ ekanikāyampi samanupassāmi, evaṃ
cittaṃ yathayidaṃ bhikkhave, tiracchānagatā pāṇā. Te'pi kho bhikkhave, tiracchānagatā pāṇā
citteneva cittitā, 3- tehi'pi kho bhikkhave, tiracchānagatehi pāṇehi cittaññeva cittataraṃ.
Tasmātiha bhikkhave, bhikkhunā abhikkhaṇaṃ3sakaṃ cittaṃ paccavekkhitabbaṃ
"dīgharattamidaṃ cittaṃ saṃkiliṭṭhaṃ rāgena dosena mohenā"ti. Cittasaṃkilesā bhikkhave,
sattā saṃkilissanti. Cittavodānā sattā visujjhanti.

Seyyathāpi bhikkhave, rajako vā cittakārako vā sati rajanāya vā lākhāya vā haliddiyā vā
nīlāya vā5- mañjeṭṭhāya vā suparimaṭṭe7- vā phalake bhittiyā vā dussapaṭe vā itthirūpaṃ
vā purisarūpaṃ vā abhinimmineyya sabbaṃgapaccaṃgaṃ. Evameva kho bhikkhave, assutavā
puthujjano rūpaññeva abhinibbattento abhinibbatteti. Vedanaññeva abhinibbattento
abhinibbatteti. Saññaññeva abhinibbattento abhinibbatteti. Saṃkhāreyeva abhinibbattento
abhinibbatteti. Viññāṇaṃyeva abhinibbattento abhinibbatteti.

Taṃ kimaññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante

"Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā"ti? Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama
eso'hamasmi, eso me attā"ti? No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama
eso'hamasmi, eso me attāti? No hetaṃ bhante.

Saññā niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante,

Yaṃ panāniccaṃ taṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ" etaṃ mama
eso'hamasmi, eso so me attāti? No hetaṃ bhante.

Saṃkhārā niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ "etaṃ mama
eso'hamasmi, eso me attāti? No hetaṃ bhante.

Viññāṇaṃ niccaṃ vā aniccā vāti? Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ etaṃ mama
eso'hamasmi, eso so attāti? No hetaṃ bhante.

Tasmātiha bhikkhu, yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā
oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ rūpaṃ "netaṃ
mama neso'hamasmi na me'so attā"ti. Evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.
Yā kāci vedanā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ
vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ vedanaṃ 'netaṃ mama neso'hamasmi na
me so attā"ti, evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Yā kāci saññā
atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā
paṇītaṃ vā yaṃ dūre santike vā sabbaṃ saññaṃ 'netaṃ mama neso'hamasmi na me so attā"ti,
evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Ye keci saṃkhārā
atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ sukhumaṃ vā hīnaṃ vā
paṇītaṃ vā yaṃ dūre santike vā sabbaṃ saṃkhāraṃ 'netaṃ mama neso'hamasmi na me so
attā"ti, evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Yaṃ kiñci viññāṇaṃ
atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā
paṇītaṃ vā yaṃ dūre santike vā sabbaṃ viññāṇaṃ: 'netaṃ mama neso'hamasmi na me so
attā"ti, evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evaṃ passaṃ ariyasāvako
rūpasmimpi nibbadanti nibbidaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ
hoti, khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.

------------------------
1. Bhikkhave abhikkhaṇaṃ - machasaṃ, syā, sī 2.
2. Caraṇaṃ nāma, machasaṃ, syā [PTS]
3. Cittatā - sī. 2. [PTS]
4. Bhikkhave abhikkhaṇaṃ - machasaṃ, syā.
5. Panīliyā vā - machasaṃ, sī 2.
6. Mañjiṭṭhāya - machasaṃ, mañjeṭṭhiyā - [PTS]
7. Suparimaṭṭhe - machasaṃ, [PTS]

[BJT Page 262] [\x 262/]

1. 2. 5. 9
Vāsijaṭopama suttaṃ

101. Sāvatthiyaṃ:
Jānato'haṃ bhikkhave, passato āsavānaṃ khayaṃ vadāmi. No ajānato no apassato.
Kiñca bhikkhave, jānato kiṃ passato āsavānaṃ khayo hoti:

Iti rūpaṃ iti rūpassa samudayo iti rūpassa atthagamo,evaṃ kho bhikkhave, jānato evaṃ
passato āsavānaṃ khayo hoti.

Iti vedanā iti vedanāya samudayo iti vedanāya atthagamo, evaṃ kho bhikkhave, jānato evaṃ
passato āsavānaṃ khayo hoti.

Iti saññā iti saññassa samudayo iti saññassa atthagamo, evaṃ kho bhikkhave, jānato evaṃ
passato āsavānaṃ khayo hoti.

Iti saṃkhārā iti saṃkhārassa samudayo iti saṃkhārassa atthagamo, evaṃ kho bhikkhave,
jānato evaṃ passato āsavānaṃ khayo hoti.

Iti viññāṇaṃ, iti viññāṇassa samudayo iti viññāṇassa [PTS Page 153] [\q 153/]
atthagamoti. Evaṃ kho bhikkhave, jānato evaṃ passato āsavānaṃ khayo hoti.

Bhāvanānuyogamananuyuttassa bhikkhave, bhikkhuno viharato kiñcā'pi evaṃ icchā
uppajjeyya: "aho vata me anupādāya āsavehi cittaṃ vimucceyyā"ti, atha khvassa neva
anupādāya āsavehi cittaṃ vimuccati.

Taṃ kissa hetu,

Kīssa abhāvitattā?

Abhāvitattā tissa vacanīyaṃ.

Abhāvitattā catunnaṃ satipaṭṭhānānaṃ, abhāvitattā catunnaṃ sammappadhānānaṃ,
abhāvitattā catunnaṃ iddhīpādānaṃ, abhāvitattā pañcannaṃ indriyānaṃ, abhāvitattā
pañcannaṃ balānaṃ, abhāvitattā sattannaṃ bojjhaṃgānaṃ, abhāvitattā ariyassa aṭṭhaṅgikassa
maggassa.

Seyyathāpi bhikkhave, kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dvādasa vā tānassu kukkuṭiyā
na sammā adhisayitāni na sammā pariseditāni na sammā paribhāvitāni. Kiñavā'pi tassā
kukkuṭiyā evaṃ icchā uppajjeyya: "aho vata me kukkuṭapotakā pādanakhasikhāya vā
mukhatuṇḍakena vā aṇḍakosaṃ padāletvā sotthinā abhinibbhijjeyyu"nti. Atha kho
abhabbā'va te kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṃ
padāletvā sotthinā abhinibbhijjituṃ.

Taṃ kisasa hetu?

Tathā hi pana bhikkhave, kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dvādasa vā tāni kukkuṭiyā
na sammā adhisayitāni na sammā pariseditāni na sammā paribhāvitāni.

Evameva kho bhikkhave, bhāvanānuyogamananuyuttassa bhikkhuno viharato kiñcāpi evaṃ
icchā uppajjeyya: "aho vata me anupādāya āsavehi cittaṃ vimucceyyāti. Atha khvassa neva
anupādāya āsavehi cittaṃ vimuccati.

[BJT Page 264] [\x 264/]

Taṃ kissa hetu,

Abhāvitattātissa vacanīyaṃ.

Kissa abhāvitattā:
Abhāvitattā catunnaṃ satipaṭṭhānānaṃ, abhāvitattā catunnaṃ sammappadhānānaṃ,
abhāvitattā catunnaṃ iddhipādānaṃ, abhāvitattā pañcannaṃ indriyānaṃ, abhāvitattā
pañcannaṃ balānaṃ, abhāvitattā sattannaṃ bojjhaṃgānaṃ, abhāvitattā ariyassa aṭṭhaṅgikassa
maggassa.

Bhāvanānuyogamananuyuttassa bhikkhave, bhikkhuno [PTS Page 154] [\q 154/]
viharato. Kiñcāpi evaṃ icchā uppajjeyya, 'aho vata me anupādāya āsavehi cittaṃ
vimucceyyāti, atha khvassa anupādāya āsavehi cittaṃ vimuccati.

Taṃ kissa hetu,

Bhāvitattātissa vacanīyaṃ.

Kissa bhāvitattā:

Bhāvitattā catunnaṃ satipaṭṭhānānaṃ, bhāvitattā catunnaṃ sammappadhānānaṃ, bhāvitattā
catunnaṃ iddhipādānaṃ, bhāvitattā pañcannaṃ indriyānaṃ, bhāvitattā pañcannaṃ balānaṃ,
bhāvitattā sattannaṃ bojjhaṅgānaṃ, bhāvitattā ariyassa aṭṭhaṅgikassa maggassa.

Seyyathāpi bhikkhave, kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dvādasa vā tānassu kukkuṭiyā
sammā adhisayitāni, sammā pariseditāni sammā paribhāvitāni. Kiñavā'pi tassā kukkuṭiyā na
evaṃ icchā uppajjeyya: "aho vata me kukkuṭapotakā pādanakhasikhāya vā
mukhatuṇḍakena vā aṇḍakosaṃ padāletvā sotthinā abhinibbhijjeyyu"nti. Atha kho
bhabbā'va te kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṃ
padāletvā sotthinā abhinibbhijjituṃ.

Taṃ kisasa hetu?

Tathā hi pana bhikkhave, kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dvādasa vā tāni kukkuṭiyā
sammā adhisayitāni sammā pariseditāni sammā paribhāvitāni.

Evameva kho bhikkhave, bhāvanānuyogamananuyuttassa bhikkhuno viharato kiñcāpi evaṃ
icchā uppajjeyya: "aho vata me anupādāya āsavehi cittaṃ vimucceyyāti. Atha khvassa neva
anupādāya āsavehi cittaṃ vimuccati.

Taṃ kissa hetu?

Bhāvitattātissa vacanīyaṃ.

[BJT Page 266] [\x 266/]

Kissa bhāvitattā?

Bhāvitattā catunnaṃ satipaṭṭhānānaṃ, bhāvitattā catunnaṃ sammappadhānānaṃ, bhāvitattā
catunnaṃ iddhipādānaṃ, bhāvitattā pañcannaṃ indriyānaṃ, bhāvitattā pañcannaṃ balānaṃ,
bhāvitattā sattannaṃ bojjhaṅgānaṃ, bhāvitattā ariyassa aṭṭhaṅgikassa maggassa.

Seyyathāpi bhikkhave, palagaṇḍassa vā palagaṇḍantevāsissa vā vāsijaṭe dissante vā
aṃgulipadāni1dissanti aṃguṭṭhapadā2- no ca khvassa evaṃ ñāṇaṃ hoti: "ettakaṃ vata3- me
ajja vāsijaṭaṃ khīṇaṃ ettakaṃ hiyyo, ettakaṃ pare"ti.* *Atha khvassa khīṇe khīṇaṃtveva
ñāṇaṃ hoti.

Evameva kho bhikkhave, bhāvanānuyogamananuyuttassa [PTS Page 155] [\q 155/]
bhikkhuno viharato kiñcāpi evaṃ ñāṇaṃ hoti "ettakaṃ vata me ajja āsavānaṃ khīṇaṃ,
ettakaṃ hiyyo, ettakaṃ pare" ti. Atha khvassa khīṇe khīṇaṃtveva ñāṇaṃ hoti
Seyyathāpi bhikkhave, sāmuddikāya nāvāya vettabandhanakhaddhāya chammāsāni 4- udake
pariyādāya5hemantikena6- thalaṃ ukkhittāya vātātapaparetāni khandhanāni, tāni
pāvussakena meghena abhippavuṭṭhāni7appakasirena paṭippassambhanti putikāni
bhavanti.

Evameva kho bhikkhave, bhāvanānuyogamanuyuttassa bhikkhuno viharato appakasireneva
saññojanāni paṭippassambhanti, putikāni bhavantīti.

1. 2. 5. 10
Aniccasaññā suttaṃ

102. Sāvatthiyaṃ:
Aniccasaññā bhikkhave, bhāvitā bahulīkatā sabbaṃ kāmarāgaṃ pariyādiyati. Sabbaṃ
rūparāgaṃ pariyādiyati. Sabbaṃ bhavarāgaṃ pariyādiyati. Sabbaṃ avijjaṃ pariyādiyati. Sabbaṃ
asmimānaṃ pariyādiyati, samūhanti8-

1. Aṃguṭṭhapādāni - sīmu.
2. Aṃguṭṭhapadaṃ - sachasaṃ,
3. Ettakaṃ vā - simu, syā
. Ayaṃ pāṭho 'machasaṃ' potthake na dissate
4. Vassamāsāni - machasaṃ
5. Pariyodātāya - sī 2
6. Hemantike - machasaṃ
7. Abhippavaṭṭā - sī 2
8. Asmimānaṃ samuhanti - machasaṃ.

[BJT Page 268] [\x 268/]

Seyyathāpi bhikkhave, saradasamaye kassako mahānaṃgalena kasanto sabbāni
mūlasantānakāni sampadālento kasati. Evameva kho bhikkhave, aniccasaññā bhāvitā
bahulīkatā sabbaṃ kāmarāgaṃ pariyādiyati. Sabbaṃ rūparāgaṃ pariyādiyati. Sabbaṃ
bhavarāgaṃ pariyādiyati. Sabbaṃ avijjaṃ pariyādiyati. Sabbaṃ asmimānaṃ pariyādiyati,
samūhanti.

Seyyathāpi bhikkhave, babbajalāyako babbajaṃ lāyitvā agge gahetvā odhunāti niddhunāti
nipphoṭeti, evameva kho bhikkhave, aniccasaññā bhāvitā bahulīkatā sabbaṃ kāmarāgaṃ
pariyādiyati. Sabbaṃ rūparāgaṃ pariyādiyati. Sabbaṃ bhavarāgaṃ pariyā diyati. Sabbaṃ
avijjaṃ pariyādiyati. Sabbaṃ asmimānaṃ pariyādiyati samūhanti.

Seyyathāpi bhikkhave, ambapiṇḍiyā vaṇaṭacchinnāya [PTS Page 156] [\q 156/] yāni
tatra ambāni vaṇaṭupanibaddhāni1sabbāni tāni tadanvayāni2 bhavanti. Evameva kho
bhikkhave, aniccasaññā bhāvitā bahulīkatā sabbaṃ kāmarāgaṃ pariyādiyati. Sabbaṃ
rūparāgaṃ pariyādiyati. Sabbaṃ bhavarāgaṃ pariyādiyati. Sabbaṃ avijjaṃ pariyādiyati. Sabbaṃ
asmimānaṃ pariyādiyati samūhanti.

Seyyathāpi bhikkhave, kuṭāgārassa yā kāci gopānasiyo sabbā tā kūṭaṃgamā kūṭaninnā
kūṭasamosaraṇā, kūṭaṃ tāsaṃ aggamakkhāyati. Evameva kho bhikkhave, aniccasaññā
bhāvitā bahulikatā sabbaṃ kāmarāgaṃ pariyādiyati. Sabbaṃ rūparāgaṃ pariyādiyati. Sabbaṃ
bhavarāgaṃ pariyādiyati. Sabbaṃ avijjaṃ pariyādiyati. Sabbaṃ asmimānaṃ pariyādiyati
samūhanti.

Seyyapi bhikkhave, ye keci mūlagandhā kālānusārī. 3- Tesaṃ aggamakkhāyati, evameva kho
bhikkhave, aniccasaññā bhāvitā bahulikatā sabbaṃ kāmarāgaṃ pariyādiyati. Sabbaṃ
rūparāgaṃ pariyādiyati. Sabbaṃ bhavarāgaṃ pariyādiyati. Sabbaṃ avijjaṃ pariyādiyati. Sabbaṃ
asmimānaṃ pariyādiyati samūhanti.

Seyyathāpi bhikkhave, ye keci sāragandhā lohitacandanaṃ tesaṃ aggamakkhāyati, evameva
kho bhikkhave,ani ccasaññā bhāvitā bahulīkatā sabbaṃ kāmarāgaṃ pariyādiyati. Sabbaṃ
rūparāgaṃ pariyādiyati. Sabbaṃ bhavarāgaṃ pariyādiyati. Sabbaṃ avijjaṃ pariyādiyati. Sabbaṃ
asmimānaṃ pariyādiyati, samūhanti.

Seyyathāpi bhikkhave, ye keci pupphagandhā vassikaṃ tesaṃ aggamakkhāyati, evameva kho
bhikkhave, aniccasaññā bhāvitā bahulīkatā sabbaṃ kāmarāgaṃ pariyādiyati. Sabbaṃ
rūparāgaṃ pariyādiyati. Sabbaṃ bhavarāgaṃ pariyādiyati. Sabbaṃ avijjaṃ pariyādiyati sabbaṃ
asmimānaṃ pariyādiyati samūhanti.

Seyyathāpi bhikkhave, ye keci kuḍḍarājāno4- sabbe te rañño cakkavattissa anuyuttā
bhavanti. Rājā tesaṃ cakkavatti aggamakkhāyati, evameva kho bhikkhave, aniccasaññā
bhāvitā bahulīkatā sabbaṃ kāmarāgaṃ pariyādiyati. Sabbaṃ rūparāgaṃ pariyādiyati. Sabbaṃ
bhavarāgaṃ pariyādiyati, sabbaṃ avijjaṃ pariyādiyati. Sabbaṃ asmimānaṃ pariyādiyati
samūhanti.

Seyyathāpi bhikkhave, ye keci tārakarūpānaṃ pabhā sabbā tā candimappabhāya kalaṃ
nāgghanti soḷasiṃ, candappabhā tāsaṃ aggamakkhāyati. Evameva kho bhikkhave,
aniccasaññā bhāvitā bahulīkatā sabbaṃ kāmarāgaṃ pariyādiyati. Sabbaṃ rūparāgaṃ
pariyādiyati, sabbaṃ bhavarāgaṃ pariyādiyati. Sabbaṃ avijjaṃ pariyādiyati. Sabbaṃ
asmimānaṃ pariyādiyati samūhanti.

1. Vaṇaṭappaṭibaddhāni - syā.
2. Tatvayāni - syā.
3. Kālānusārī gandho - machasaṃ.
4. Kuṭṭharājāno - syā.

[BJT Page 270] [\x 270/]

Seyyathāpi bhikkhave, saradasamaye vīddhe vigatavalāhake deve ādicco nabhaṃ
abbhussukkamāno1- sabbaṃ ākāsagataṃ tamagataṃ abhivihacca bhāsate ca, tapate ca,
virocate2- ca. Evameva kho bhikkhave, aniccasaññā bhāvitā bahulikatā sabbaṃ kāmarāgaṃ
pariyādiyati, sabbaṃ rūparāgaṃ pariyādiyati, sabbaṃ bhavarāgaṃ pariyādiyati. Sabbaṃ avijjaṃ
pariyādiyati. Sabbaṃ asmimānaṃ pariyādiyati samūhanti.

Kathaṃ bhāvitā ca bhikkhave, aniccasaññā kataṃ [PTS Page 157] [\q 157/] bahulikatā
sabbaṃ kāmarāgaṃ pariyādiyati. Sabbaṃ rūparāgaṃ pariyādiyati, sabbaṃ bhavarāgaṃ
pariyādiyati, sabbaṃ avijjaṃ pariyādiyati. Sabbaṃ asmimānaṃ pariyādiyati samūhanti.

Iti rūpaṃ iti rūpassa samudayo iti rūpassa atthagamo, iti vedanā iti vedanāya samudayo iti
veda nāya atthagamo iti saññā iti saññassa samudayo iti saññassa atthagamo
Iti saṃkhārā iti saṃkhārassa samudayo iti saṃkhārassa atthagamo, iti viññāṇaṃ iti
viññāṇassa samudayo iti viññāṇassa atthagamoti. Evaṃ bhāvitā kho bhikkhave, aniccasaññā
evaṃ bahulikatā sabbaṃ kāmarāgaṃ pariyādiyatā, sabbaṃ rūparāgaṃ pariyādiyati, sabbaṃ
bhavarāgaṃ pariyādiyati, sabbaṃ avijjaṃ pariyādiyati, sabbaṃ asmimānaṃ pariyādiyati,
samūhantīti.

Pupphavaggo pañcamo.
Tatruddānaṃ:

Nadī pupphañca pheṇañca gomayañca nakhasikhaṃ
Suddhiṃ dve ca gaddulā vāsijaṭaṃ aniccatātī.

Majjhimapaṇṇāsakaṃ samattaṃ

Tassa majjhimapaṇṇāsakassa vagguddānaṃ:

Upayo arahanto ca khajjanīyo therasavhayo
Pupphavaggena paṇṇāso dutiyo tena vuccati.

1. Abbhussakkamāno - machasaṃ, syā. Abbhussukamāno - sīmu.
2. Virocati - sīmu. Sī 2.

[BJT Page 272] [\x 272/]

3. Uparipaṇṇāsakaṃ

1. 3. 1. 1
Anta suttaṃ

103. Sāvatthiyaṃ:
Cattāro me bhikkhave, antā. Katame cattāro:

[PTS Page 158] [\q 158/] sakkāyanto sakkāyasamudayanto sakkāyanirodhanto
sakkāyanirodhagāminipaṭipadanto.
Katamo ca bhikkhave, sakkāyanto:

Pañcupādānakkhandhātissa vacanīyaṃ,

Katame pañca,

Seyyathīdaṃ: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhanadho
saṃkhārūpādānakkhandho viññāṇūpādānakkhandho. Ayaṃ vuccati bhikkhave, sakkāyanto.

Katamo ca bhikkhave, sakkāyasamudayanto,

Yāyaṃ taṇhā ponobhavikā nandirāgasahagatā tatratatrābhinandinī, seyyathīdaṃ: kāmataṇhā
bhavataṇhā vibhavataṇhā, ayaṃ vuccati bhikkhave, sakkāyasamudayanto.

Katamo ca bhikkhave, sakkāyanirodhanto,

Yo tassā yeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo. Ayaṃ vuccati
bhikkhave, sakkāyanirodhanto.

Katamo ca bhikkhave, sakkāyanirodhagāminipaṭipadanto.

Ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaṃ: sammādiṭṭhi sammāsaṃkappo sammāvācā
sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ vuccati
bhikkhave, sakkāyanirodhagāminipaṭipadanto. Ime kho bhikkhave, cattāro antāti.

[BJT Page 274] [\x 274/]

1. 3. 1. 2
Dukkha suttaṃ

104. Sāvatthiyaṃ:

Dukkhañca vo bhikkhave, desissāmi. Dukkhasamudayañca
Dukkhanirodhañca dukkhanirodhagāminiñca paṭipadaṃ taṃ sunātha:

Katamañca bhikkhave, dukkhaṃ:

Pañcupādānakkhandhātissa vacanīyaṃ,

Katame pañca,

Seyyathīdaṃ: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho
saṃkhārūpādānakkhandho viññāṇūpādānakkhandho. Ayaṃ vuccati bhikkhave, dukkhaṃ.

Katamo ca bhikkhave, dukkhasamudayo:

Yāyaṃ taṇhā ponobhavikā nandirāgasahagatā tatratatrābhinandinī, seyyathidaṃ: kāmataṇhā
bhavataṇhā vibhavataṇhā, ayaṃ vuccati bhikkhave, dukkhasamudayo.

Katamo ca bhikkhave, dukkhanirodho,

Yo tassāyeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo. Ayaṃ vuccati
bhikkhave, dukkhanirodho.

[PTS Page 159] [\q 159/] katamo ca bhikkhave, dukkhanirodhagāminipaṭipadā:

Ayame va ariyo aṭṭhaṃgiko maggo. Seyyathīdaṃ: sammādiṭṭhi sammāsaṃkappo
sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ
vuccati bhikkhave, dukkhanirodhagāminipaṭipadāti.

1. 3. 1. 3
Sakkāya suttaṃ

105. Sāvatthiyaṃ:

Sakkāyañca vo bhikkhave, desissāmi. Sakkāyasamudayañca sakkāyanirodhañca
sakkāyanirodhagāminiñca paṭipadaṃ taṃ suṇātha:

Katamañca bhikkhave, sakkāyo:

Pañcupādānakkhandhātissa vacanīyaṃ,

Katame pañca,

Seyyathīdaṃ: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho
saṃkhārūpādānakkhandho viññāṇūpādānakkhandho. Ayaṃ vuccati bhikkhave, sakkāyo.

[BJT Page 276] [\x 276/]

Katamo ca bhikkhave, sakkāyasamudayo:

Yāyaṃ taṇhā ponobhavikā nandirāgasahagatā tatratatrābhinandinī, seyyathidaṃ: kāmataṇhā
bhavataṇhā vibhavataṇhā, ayaṃ vuccati bhikkhave, sakkāyasamudayo.

Katamo ca bhikkhave, sakkāyanirodho,

Yo tassāyeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo. Ayaṃ vuccati
bhikkhave, sakkāyanirodho.

Katamo ca bhikkhave, sakkāyanirodhagāminipaṭipadā:

Ayame va ariyo aṭṭhaṅgiko maggo. Seyyathīdaṃ: sammādiṭṭhi sammāsaṃkappo sammāvācā
sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ vuccati
bhikkhave, sakkāyanirodhagāminipaṭipadāti.

1. 3. 1. 4
Pariññeyya suttaṃ

106. Sāvatthiyaṃ:

Pariññeyye ca bhikkhave, dhamme desissāmi. Pariññañca pariññātāviñca puggalaṃ. Taṃ
suṇātha:
Katamañca ca bhikkhave, pariññeyyā dhammā:

Rūpaṃ bhikkhave, pariññeyyo dhammo, vedanā pariññeyyo dhammo. Rūpaṃ bhikkhave,
pariññeyyo dhammo, vedanā pariññeyyo dhammo saññā pariññeyyo dhammo saṃkhārā
pariññeyyo dhammoviññāṇaṃ pariññeyyo dhammo, ime vuccanti bhikkhave, pariññeyyā
dhammā.

[PTS Page 160] [\q 160/] katamā ca bhikkhave, pariññā:

Yo bhikkhave, rāgakkhayo1- dosakkhayo mohakkhayo, ayaṃ vuccati bhikkhave, pariññā.

Katamo ca bhikkhave, pariññātāvi puggalo:

Arahā'tissa vacanīyaṃ. Yo'yaṃ āyasmā evaṃnāmo evaṃgotto. Ayaṃ vuccati bhikkhave,
pariññātāvi puggaloti.

1. Pariññā rāgakkhayo - machasaṃ, syā.

[BJT Page 278] [\x 278/]

1. 3. 1. 5
Samaṇa suttaṃ

107. Sāvatthiyaṃ:
Pañcime bhikkhave, upādānakkhandhā, katame pañca, seyyathidaṃ: rūpupādānakkhandho
vedanupādānakkhandho saññupādānakkhandho saṃkhārūpādānakkhandho
viññāṇapādānakkhandho

Ye hi keci bhikkhave, samaṇā vā brahmaṇā vā imesaṃ pañcannaṃ upadānakkhandhānaṃ
assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānanti. Na me te bhikkhave,
samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā brāhmaṇesu ca
brāhmaṇasammatā, na ca pana te āyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva
dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatti.

Ye hi keci bhikkhave, samaṇā vā brahmaṇā vā imesaṃ pañcannaṃ upadānakkhandhānaṃ
assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānanti. Te kho bhikkhave, samaṇā
vā brāhmaṇā vā samaṇesu ceva samaṇasammatā brāhmaṇesu ca brāhmaṇasammatā, te ca
panāyasamanto sāmaññatthañaca brahmaññatthañaca diṭṭheva dhamme sayaṃ abhiññā
sacchikatvā upasampajja viharatti.

1. 3. 1. 6
Dutiya samaṇa suttaṃ

108. Sāvatthiyaṃ:

Pañcime bhikkhave, upādānakkhandhā, katame pañca, seyyathidaṃ: rūpupādānakkhandho
vedanupādānakkhandho saññupādānakkhandho saṃkhārūpādānakkhandho
viññāṇapādānakkhandho

Ye hi keci bhikkhave, samaṇā vā brahmaṇā vā imesaṃ pañcannaṃ upadānakkhandhānaṃ
samudayañca atthagamañaca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānanti.
Na me te bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā
brāhmaṇesu ca brāhmaṇasammatā, na ca pana te āyasmanto sāmaññatthaṃ vā
brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatti.

1. 3. 1. 7
Sotāpanta suttaṃ

109. Sāvatthiyaṃ:

Pañcime bhikkhave, upādānakkhandhā, katame pañca, seyyathidaṃ: rūpupādānakkhandho
vedanupādānakkhandho saññupādānakkhandho saṃkhārūpādānakkhandho
viññāṇapādānakkhandho

Yato kho bhikkhave, ariyasāvako imesaṃ pañcannaṃ upadānakkhandhānaṃ samudayañca
atthagamañaca [PTS Page 161] [\q 161/] assādañca ādīnavañca nissaraṇañca
yathābhūtaṃ pajānanti. Ayaṃ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo
niyato sambodhiparāyaṇoti.
[BJT Page 280] [\x 280/]

1. 3. 1. 8
Arahanta suttaṃ

110. Sāvatthiyaṃ:

Pañcime bhikkhave, upādānakkhandhā, katame pañca, seyyathidaṃ: rūpupādānakkhandho
vedanupādānakkhandho saññupādānakkhandho saṃkhārūpādānakkhandho
viññāṇapādānakkhandho

Yato kho bhikkhave, bhikkhu imesaṃ pañcannaṃ upadānakkhandhānaṃ samudayañca
atthagamañaca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ
Viditvā anupādo vimutto hoti. Ayaṃ vuccati bhikkhave, bhikkhu arahaṃ khīṇāsavo vusito
katakaraṇīyo mbahitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano
sammadaññāvimuttoti.

1. 3. 1. 9
Paṭhama chandarāga suttaṃ

111. Sāvatthiyaṃ:
Rūpe bhikkhave, yo chando yo rāgo yā nandi yā taṇhā taṃ pajahatha, evaṃ taṃ rūpaṃ
pahītaṃ bhavissati ucchinnamulaṃ tālāvatthukataṃ anabhāvakataṃ āyatiṃ
anunappādadhammaṃ.

Vedanā yo chando yo rāgo yā nandi yā taṇhā taṃ pajahatha. Evaṃ sā vedanā pahīnā
bhavissati ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā.

Saññāya yo chando yo rāgo yā nandi yā taṇhā taṃ pajahatha. Evaṃ sā saññāya pahīnā
bhavissati ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā.
Saṃkhāresu yo chando yo rāgo yā nandi yā taṇhā taṃ pajahatha. Evaṃ sā saṃkhārā pahīnā
bhavissanti ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā.

Viññāṇe yo chando yo rāgo yā nandi yā taṇhā taṃ pajahatha. Evaṃ taṃ viññāṇaṃ pahinaṃ
bhavissati ucchinnamulaṃ tālāvatthukataṃ anabhāvakataṃ āyatiṃ anuppādadhammanti

1. 3. 1. 10
Dutiya chandarāga suttaṃ

112. Sāvatthiyaṃ:

Rūpe kho bhikkhave, yo chando yo rāgo yā nandi yā taṇhā ye upayupādānā cetaso
adhiṭṭhānāhinivesānusayā te [PTS Page 162] [\q 162/] pajahatha evaṃ taṃ rūpaṃ pahīnaṃ
bhavissati ucchannamūlaṃ tālājatthukanaṃ anabhāvakataṃ āyatiṃ anuppādadhammaṃ.

[BJT Page 282] [\x 282/]

Vedanā yo chando yo rāgo yā nandi yā taṇhā ye upayupādānā cetaso
adhiṭṭhānābhinivesānusayā te pajahatha, evaṃ sā vedanā pahīnā bhavissati ucchinnamūlā
tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā.

Saññāya yo chando yo rāgo yā nandi yā taṇhā ye upayupādānā cetaso
adhiṭṭhānābhinivesānusayā te pajahatha, evaṃ sā saññāya pahīnā bhavissati ucchinnamūlā
tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā.

Saṃkhāresu yo chando yo rāgo yā nandi yā taṇhā ye upayupādānā cetaso
adhiṭṭhānābhinivesānusayā te pajahatha, evaṃ sā saṃkhāresu pahīnā bhavissati
ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā.

Viññāṇe yo chando yo rāgo yā nandi yā taṇhā ye upayupādānā cetaso
adhiṭṭhānābhinivesānusayā te pajahatha, evaṃ sā viññāṇaṃ pahīnā bhavissati ucchinnamūlā
tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā.

Antavaggo paṭhamo.

Tatruddānaṃ:
Anto dukkhañaca sakkāyo pariññeyyā samaṇā duve,
Sotāpanno arahā ca duve chandarāgiyāni

[BJT Page 284] [\x 284/]
2. Dhammakathikavaggo
1. 3. 2. 1
Avijjā suttaṃ

113. Sāvatthiyaṃ:
Atha kho aññataro bhikkhu yena bhagavā tenupasaṃkami. Upasaṃkamitvā bhagavantaṃ
abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca:
"avijjā avijjā"ti. Bhante vuccati. Katamā nu kho bhante, avijjā nittāvatā ca avijjāgato honīti.

Idha bhikkhu assutavā puthujjano rūpaṃ nappajānāti, rūpasamudayaṃ nappajānāti,
rūpanirodhaṃ nappajānāti, rupanirodhagāminiṃ paṭipadaṃ nappajānāti, vedanaṃ nappajānāti
vedanā samudayaṃ nappajānāti, vedanānirodhaṃ nappajānāti, vedanānirodhagāminiṃ
paṭipadaṃ nappajānāti. Ayaṃ vuccati bhikkhave, avijjā ettāvatā ca avijjāgato hotīti.

Idha bhikkhu assutavā puthujjano rūpaṃ nappajānāti, rūpasamudayaṃ nappajānāti,
rūpanirodhaṃ nappajānāti, rupanirodhagāminiṃ paṭipadaṃ nappajānāti, saññaṃ nappajānāti
saññā samudayaṃ nappajānāti, saññānirodhaṃ nappajānāti, saññānirodhagāminiṃ paṭipadaṃ
nappajānāti. Ayaṃ vuccati bhikkhave, avijjā ettāvatā ca avijjāgato hotīti.

Idha bhikkhu assutavā puthujjano rūpaṃ nappajānāti, rūpasamudayaṃ nappajānāti,
rūpanirodhaṃ nappajānāti, rupanirodhagāminiṃ paṭipadaṃ nappajānāti, saṃkhāre
nappajānāti saṃkhāre samudayaṃ nappajānāti, vedanānirodhaṃ nappajānāti,
saṃkhāranirodhagāminiṃ paṭipadaṃ nappajānāti. Ayaṃ vuccati bhikkhave, avijjā ettāvatā ca
avijjāgato hotīti.

Idha bhikkhu assutavā puthujjano rūpaṃ nappajānāti, rūpasamudayaṃ nappajānāti,
rūpanirodhaṃ nappajānāti, rupanirodhagāminiṃ paṭipadaṃ nappajānāti, viññāṇaṃ
nappajānāti viññāṇa samudayaṃ nappajānāti, viññāṇanirodhaṃ nappajānāti,
viññāṇanirodhagāminiṃ paṭipadaṃ nappajānāti. [PTS Page 163] [\q 163/] ayaṃ vuccati
bhikkhave, avijjā ettāvatā ca avijjāgato hotīti.

1. 3. 2. 2
Vijjā suttaṃ

114. Sāvatthiyaṃ
Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: "vijjā vijjā"ti bhante, vuccati.
Katamā nu kho bhante, vijjā nittāvatā ca vijjāgato hotīti.

Idha bhikkhu sutavā āriyasāvako rūpaṃ pajānāti, rūpasamudayaṃ pajānāti, rūpanirodhaṃ
pajānāti, rupanirodhagāminiṃ paṭipadaṃ pajānāti, vedanaṃ pajānāti vedāna samudayaṃ
pajānāti, vedanānirodhaṃ pajānāti, vedanānirodhagāminiṃ paṭipadaṃ pajānāti. Ayaṃ vuccati
bhikkhave, vijjā ettāvatā ca vijjāgato hotīti.

Idha bhikkhu sutavā āriyasāvako rūpaṃ pajānāti, rūpasamudayaṃ pajānāti, rūpanirodhaṃ
pajānāti, rupanirodhagāminiṃ paṭipadaṃ pajānāti, saññā pajānāti saññā samudayaṃ pajānāti,
saññānirodhaṃ pajānāti, saññānirodhagāminiṃ paṭipadaṃ pajānāti. Ayaṃ vuccati bhikkhave,
vijjā ettāvatā ca vijjāgato hotīti.

Idha bhikkhu sutavā āriyasāvako rūpaṃ pajānāti, rūpasamudayaṃ pajānāti, rūpanirodhaṃ
pajānāti, rupanirodhagāminiṃ paṭipadaṃ pajānāti, saṃkhāre pajānāti viññāṇa samudayaṃ
pajānāti, saṃkhārenirodhaṃ pajānāti, saṃkhārenirodhagāminiṃ paṭipadaṃ pajānāti. Ayaṃ
vuccati bhikkhave, vijjā ettāvatā ca vijjāgato hotīti.

Idha bhikkhu sutavā āriyasāvako rūpaṃ pajānāti, rūpasamudayaṃ pajānāti, rūpanirodhaṃ
pajānāti, rupanirodhagāminiṃ paṭipadaṃ pajānāti, viññāṇaṃ pajānāti viññāṇa samudayaṃ
pajānāti, viññāṇanirodhaṃ pajānāti, viññāṇanirodhagāminiṃ paṭipadaṃ pajānāti. Ayaṃ
vuccati bhikkhave, vijjā ettāvatā ca vijjāgato hotīti.

1. 3. 2. 3
Paṭhama dhammakathika suttaṃ

115. Sāvatthiyaṃ
Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: "dhammakathiko
dhammakathiko"ti bhante, vuccati. Kittāvatā nu kho bhante, dhammakathiko hotīti.

[BJT Page 286] [\x 286/]

Rūpassa ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti, "dhammakathiko
bhikkhu"ti alaṃ vacanāya. Rūpassa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti,
"dhammānudhammapaṭipanno bhikkhu"ni alaṃ vacanāya, rūpassa ce bhikkhu nibbidā
virāgā nirodhā anupādā vimutto hoti, "diṭṭhadhammanibbānappatto bhikkhu"ti alaṃ
vacanāya.
Vedanāya ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti, "dhammakathiko
bhikkhu"ti alaṃ vacanāya. Vedanāssa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno
hoti, "dhammānudhammapaṭipanno bhikkhu"ni alaṃ vacanāya, vedanāssa ce bhikkhu
nibbidā virāgā nirodhā anupādā vimutto hoti, "diṭṭhadhammanibbānappatto bhikkhu"ti alaṃ
vacanāyāti.

Saññāya ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti, "dhammakathiko
bhikkhu"ti alaṃ vacanāya. Saññāssa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno
hoti, "dhammānudhammapaṭipanno bhikkhu"ni alaṃ vacanāya, saññāssa ce bhikkhu nibbidā
virāgā nirodhā anupādā vimutto hoti, "diṭṭhadhammanibbānappatto bhikkhu"ti alaṃ
vacanāyāti.

Saṃkhārānaṃ ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti, "dhammakathiko
bhikkhu"ti alaṃ vacanāya. Saṃkhārassa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno
hoti, "dhammānudhammapaṭipanno bhikkhu"ni alaṃ vacanāya, saṃkhārassa ce bhikkhu
nibbidā virāgā nirodhā anupādā vimutto hoti, "diṭṭhadhammanibbānappatto bhikkhu"ti alaṃ
vacanāyāti.

Viññāṇassa ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti, "dhammakathiko
bhikkhu"ti alaṃ vacanāya. Viññāṇassa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno
hoti, "dhammānudhammapaṭipanno bhikkhu"ni alaṃ vacanāya, viññāṇassa ce bhikkhu
nibbidā [PTS Page 164] [\q 164/] virāgā nirodhā anupādā vimutto hoti,
"diṭṭhadhammanibbānappatto bhikkhu"ti alaṃ vacanāyāti.

1. 3. 2. 4
116. Sāvatthiyaṃ
Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: "dhammakathiko
dhammakathiko"ti bhante, vuccati. Kittāvatā nu kho bhante, dhammakathiko hotī? Kittāvatā
dhammānudhammapaṭipanno hoti? Kittāvatā diṭṭhadhammanibbānappatto hotī"ti?

Rūpassa ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti, "dhammakathiko
bhikkhu"ti alaṃ vacanāya. Rūpassa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti,
"dhammānudhammapaṭipanno bhikkhu"ni alaṃ vacanāya, rūpassa ce bhikkhu nibbidā
virāgā nirodhā anupādā vimutto hoti, "diṭṭhadhammanibbānappatto bhikkhu"ti alaṃ
vacanāya.
Vedanāya ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti, "dhammakathiko
bhikkhu"ti alaṃ vacanāya. Vedanāssa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno
hoti, "dhammānudhammapaṭipanno bhikkhu"ni alaṃ vacanāya, vedanāssa ce bhikkhu
nibbidā virāgā nirodhā anupādā vimutto hoti, "diṭṭhadhammanibbānappatto bhikkhu"ti alaṃ
vacanāyāti.

Saññāya ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti, "dhammakathiko
bhikkhu"ti alaṃ vacanāya. Saññāssa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno
hoti, "dhammānudhammapaṭipanno bhikkhu"ni alaṃ vacanāya, saññāssa ce bhikkhu nibbidā
virāgā nirodhā anupādā vimutto hoti, "diṭṭhadhammanibbānappatto bhikkhu"ti alaṃ
vacanāyāti.

Saṃkhārānaṃ ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti, "dhammakathiko
bhikkhu"ti alaṃ vacanāya. Saṃkhārassa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno
hoti, "dhammānudhammapaṭipanno bhikkhu"ni alaṃ vacanāya, saṃkhārassa ce bhikkhu
nibbidā virāgā nirodhā anupādā vimutto hoti, "diṭṭhadhammanibbānappatto bhikkhu"ti alaṃ
vacanāyāti.

Viññāṇassa ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti, "dhammakathiko
bhikkhu"ti alaṃ vacanāya. Viññāṇassa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno
hoti, "dhammānudhammapaṭipanno bhikkhu"ni alaṃ vacanāya, viññāṇassa ce bhikkhu
nibbidā virāgā nirodhā anupādā vimutto hoti, "diṭṭhadhammanibbānappatto bhikkhu"ti alaṃ
vacanāyāti.

[BJT Page 288] [\x 288/]

1. 3. 2. 5
Bandhana suttaṃ

117. Sāvatthiyaṃ:
Assutavā bhikkhave, puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme
avinīto sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto
rūpaṃ attato samanupassati. Rūpavantaṃ vā attānaṃ attani vā rūpaṃ rūpasmiṃ vā attānaṃ,
ayaṃ vuccati bhikkhave, assutavā puthujjano rūpabandhanabaddho
santarabāhirabandhanabadadho atīradassi apāradassī, baddho jāyati, 2- baddho mīyati,
3baddho asmā lokā paraṃ lokaṃ gacchati.

[PTS Page 165] [\q 165/] vedanaṃ attato samanupassati. Vedanāvantaṃ vā attānaṃ attani
vā vedanāyasmiṃ vā attānaṃ, ayaṃ vuccati bhikkhave, assutavā puthujjano vedanābaddho
santarabāhirabandhanabadadho atīradassi apāradassī, baddho jāyati, 2- baddho mīyati,
3baddho asmā lokā paraṃ lokaṃ gacchati.

Saññaṃ attato samanupassati. Saññāvantaṃ vā attānaṃ attani vā saññānasmiṃ vā attānaṃ,
ayaṃ vuccati bhikkhave, assutavā puthujjano saññābandhanabaddho
santarabāhirabandhanabadadho atīradassi apāradassī, baddho jāyati, 2- baddho mīyati,
3baddho asmā lokā paraṃ lokaṃ gacchati.

Saṃkhāre attato samanupassati. Saṃkhāravantaṃ vā attānaṃ attani vā saṃkhārasmiṃ vā
attānaṃ, ayaṃ vuccati bhikkhave, assutavā puthujjano saṃkhārabandhanabaddho
santarabāhirabandhanabadadho atīradassi apāradassī, baddho jāyati, 2- baddho mīyati,
3baddho asmā lokā paraṃ lokaṃ gacchati.

Viññāṇaṃ attato samanupassati. Viññāṇavantaṃ vā attānaṃ attani vā viññāṇaṃ
viññāṇasmiṃ vā attānaṃ, ayaṃ vuccati bhikkhave, assutavā puthujjano
viññāṇabandhanabaddho santarabāhirabandhanabadadho atīradassi apāradassī, baddho
jāyati, baddho mīyati, baddho asmā lokā paraṃ lokaṃ gacchati.

Sutvā bhikkhave, ariyasāvako ariyānaṃ dassāvī ariyadhammassa kovido ariyadhamme
suvinīto sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto na
rūpaṃ attato samanupassati, na rūpavantaṃ vā attānaṃ, na attani vā rūpaṃ, na rūpasmiṃ vā
attānaṃ, ayaṃ vuccati bhikkhave, sutavā ariyasāvako na rūpabandhanabaddho na
santarabāhirabandhanabadadho tīradassi pāradassī, parimutto so dukkhasmāti vadāmi.
Na vedanaṃ attato samanupassati. Na vedanāvantaṃ vā attānaṃ attani vā vedanāyasmiṃ vā
attānaṃ, ayaṃ vuccati bhikkhave, sutavā ariyasāvako na vedanābandhanabaddho
santarabāhirabandhanabadadho tīradassi pāradassī, parimutto so dukkhasmāti vadāmi.

1. Idha bhikkhave assutavā - machasaṃ, syā, [PTS]
4. Jiyati - machasaṃ, jiyyati - syā
3. Mīyyati - syā.

[BJT Page 290] [\x 290/]

Na saññaṃ attato samanupassati. Na saññāvantaṃ vā attānaṃ attani vā saññānasmiṃ vā
attānaṃ, ayaṃ vuccati bhikkhave, sutavā ariyasāvako na saññābandhanabaddho na
santarabāhirabandhanabadadho tīradassi pāradassī, parimutto so dukkhasmāti vadāmi.
Na saṃkhāre attato samanupassati. Na saṃkhāravantaṃ vā attānaṃ attani vā na
saṃkhārasmiṃ vā attānaṃ, ayaṃ vuccati bhikkhave, sutavā ariyasāvako na
saṃkhārabandhanabaddho santarabāhirabandhanabadadho tīradassi pāradassī, parimutto so
dukkhasmāti vadāmi.

Na viññāṇaṃ attato samanupassati, na viññāṇavantaṃ vā attānaṃ attani vā viññāṇaṃ na
viññāṇasmiṃ vā attānaṃ, ayaṃ vuccati bhikkhave, sutavā ariyasāvako na
viññāṇabandhanabaddho tīradassi pāradassī, parimutto so dukkhasmāti vadāmīti.

1. 3. 2. 6
Paṭhama paripucchika suttaṃ

118. Sāvatthiyaṃ:
Taṃ kiṃ maññatha bhikkhave, rūpaṃ "etaṃ mama esohamasmi, eso me attā"ti
samanupassathāti? No hetaṃ bhante, sādhu bhikkhave, rūpaṃ bhikkhave "netaṃ mama
nesohamasmi, na me so attā"ti. Evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ,
vedanaṃ "etaṃ mama esohamasmi, eso me attā"ti samanupassathāti? No hetaṃ bhante, sādhu
bhikkhave, vedanaṃ bhikkhave "netaṃ mama nesohamasmi, na me so attā"ti evametaṃ
yathābhūtaṃ sammappaññāya daṭṭhabbaṃ, saññaṃ "etaṃ mama esohamasmi, eso me attā"ti
samanupassathāti? No hetaṃ bhante, sādhu bhikkhave, saññaṃ bhikkhave "netaṃ mama
nesohamasmi, na me so attā"ti. Evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ,
saṃkhāre "etaṃ mama esohamasmi, eso me attā"ti samanupassathāti? No hetaṃ bhante,
sādhu bhikkhave, saṃkhāre bhikkhave "netaṃ mama nesohamasmi, na me so attā"ti.
Evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ, [PTS Page 166] [\q 166/]
viññāṇaṃ "etaṃ mama esohamasmi, eso me attā"ti samanupassathāti? No hetaṃ bhante,
sādhu bhikkhave, viññāṇaṃ bhikkhave "netaṃ mama nesohamasmi, na me so attā"ti.
Evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ,

Evaṃ passaṃ bhikkhave, sutavā, ariyasāvako rūpasmimpi nibbidanti vedanāpi nibbidati
saññāyapi, nibbindati saṃkhāresupi nibbidanti. Viññāṇasmimpi nibbindati. Nibbindaṃ
virajjati. Virāgā vimuccati. Vimuttasmiṃ vimuttamiti' ñāṇaṃ hoti. Khīṇaṃ jāti vusitaṃ
brahmacariyaṃ. Kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti. "

1. 3. 2. 7
Dutiya paripucchika suttaṃ

119. Sāvatthiyaṃ:
Taṃ kimmaññatha bhikkhave, rūpaṃ "netaṃ mama nesohamasmi na me so attā"ti
samanupassathāti? Evaṃ bhante.

Sādhu bhikkhave, rūpaṃ bhikkhave, "netaṃ mama nesohamasmi na meso attā"ti evametaṃ
yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Vedanaṃ "netaṃ mama nesuhamasmi na me so
attā"ti samanupassathāti? "Netaṃ mama nesohamasmi na me so attā"ti evametaṃ
yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Saññaṃ "netaṃ mama nesuhamasmi na me so
attā"ti samanupassathāti? "Netaṃ mama nesohamasmi na me so attā"ti evametaṃ
yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Saṃkhāre "netaṃ mama nesuhamasmi na meso
attā"ti samanupassathāti?"Netaṃ mama nesohamasmi na meso attā"ti evametaṃ yathābhūtaṃ
sammappaññāya daṭṭhabbaṃ. Viññāṇaṃ "netaṃ mama nesuhamasmi na me so attā"ti
samanupassathāti?

[BJT Page 292] [\x 292/]

Evaṃ bhante, sādhu bhikkhave, viññāṇaṃ bhikkhave, "netaṃ mama nesohamasmi na mose
attā'ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.

Evaṃ passaṃ bhikkhave, sutavā, ariyasāvako rūpasmimpi nibbidanti vedanāpi nibbidati
saññāyapi, nibbindati saṃkhāresupi nibbidanti. Viññāṇasmimpi nibbindati. Nibbindaṃ
virajjati. Virāgā vimuccati. Vimuttasmiṃ vimuttamiti' ñāṇaṃ hoti. Khīṇaṃ jāti vusitaṃ
brahmacariyaṃ. Kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti. "

1. 3. 2. 8
Saññojaniya suttaṃ

120. Sāvatthiyaṃ:

Saññojaniye ca bhikkhave, dhamme desissāmi saññojanañaca, taṃ suṇātha.

Katame ca bhikkhave, saññojaniyā dhammā, katamaṃ saññojanaṃ:

Rūpaṃ bhikkhave, saññojaniyo dhammo. Yo tattha chandarāgo taṃ tattha saññojanaṃ.
Vedanaṃ saññojaniyo dhammo, yo tattha chandarāgo, taṃ tattha saññojanaṃ. Saññā
saññojaniyo dhammo, yo tattha chandarāgo, taṃ tattha saññojanaṃ. Saṃkhārā saññojaniyo
dhammo, yo tattha chandarāgo, taṃ tattha saññojanaṃ. [PTS Page 167] [\q 167/]
viññāṇaṃ saññojaniyo dhammo, yo tattha chandarāgo, taṃ tattha saññojanaṃ. Ime vuccanti
bhikkhave, saññojaniyā dhammā, idaṃ saññojanaṃ.
1. 3. 2. 9
Upādāniya suttaṃ

121. Sāvatthiyaṃ:
Upādāniye ca bhikkhave, dhamme desissāmi upādānañaca, taṃ suṇātha.

Katame ca bhikkhave, upādāniyā dhamma, katamaṃ upādānaṃ:

Rūpaṃ bhikkhave, upādāniyo dhammo, yo tattha chandarāgo taṃ tattha upādānaṃ. Vedanā
upadāniyo dhammo, yo tattha chandarāgo taṃ tattha upādānaṃ. Saññā upādāniyo dhammo,
yo tattha chandarāgo taṃ tattha upādānaṃ. Saṃkhārā upadāniyo dhammo, yo tattha
chandarāgo taṃ tattha upādānaṃ. Viññāṇaṃ upādāniyo dhammo yo tattha chandarāgo taṃ
tattha upādānaṃ. Ime vuccanti bhikkhave, upādāniyā dhammā, idaṃ upādānanti.

[BJT Page 294] [\x 294/]

1. 3. 2. 10
Sīla suttaṃ

122.
Ekaṃ samayaṃ āyasmā sāriputto āyasmā ca mahākoṭṭhato, 1bārāṇasiyaṃ viharanti isipatane
migadāye. Atha kho āyasmā mahākoṭṭhito1- sāyanhasamayaṃ paṭisallānā vuṭṭhito
yenāyasmā sāriputto tenupasaṃkami, upasaṃkamitvā āyasmatā sāriputtena saddhiṃ
sammodi, sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ
nisinno kho āyasmā mahākoṭṭhato āyasmantaṃ sāriputtaṃ etadavoca: "sīlavatā āvuso
sāriputta, bhikkhunā katame dhammā yoniso manasikātabbā"ti.

Sīlavatāvuso koṭṭhata, bhikkhunā sañacupādānakkhandhā aniccato dukkhato rogato
gaṇḍato sallato aghato ābādhato parato palokato suññato anattato yoniso manasikātabbā.
Katame pañca, seyyathīdaṃ: rūpupādānakkhandho vedanupādānakkhandho
saññupādānakkhandho saṃkhārūpādānakkhandho viññāṇapādānakkhandho sīlavatāvuso
koṭṭhita, bhikkhunā ime pañcupādānakkhandhā aniccato dukkhato yoniso manasi karonto
sotapattiphalaṃ sacchikareyyāti. Anattato yeniso manasi karonto sotāpattiphalaṃ
sacchikareyyāti ṭhānaṃ kho panetaṃ āvuso, vijjati yaṃ sīlaṃ bhikkhu ime
pañcupādānakkhandhe aniccato dukkhato yoniso manasi karonto sotāpattiphalaṃ
sacchikareyyāti anattato yoniso mananasi karonto sotāpatiphalaṃ sacchikareyyāti.

Sotāpannena panāvuso sāriputta, bhikkhunā katame dhammā yoniso manasikātabbāti.
Sotaṃpannena'pi kho āvuso koṭṭhita, bhikkhunā ime pañcupādānakkhandhā aniccato
dukkhato yoniso manasi karonto sotapattiphalaṃ sacchikareyyāti. Anattato yeniso
manasikātabbo, ṭhānaṃ kho panetaṃ āvuso, vijjati yaṃ sotāpanno [PTS Page 168] [\q 168/]
bhikkhu ime pañcupādānakkhandhe aniccato dukkhato yoniso manasi karonto
sotāpattiphalaṃ sacchikareyyāti anattato yoniso mananasi karonto sakadāgāmīphalaṃ
sacchikareyyāti.

Sakadāgāminā panāvuso sāriputta, bhikkhunā katame dhammā yoniso manasikātabbāti.
Sakadāgāmināpi kho āvuso koṭṭhita, bhikkhunā ime pañcupādānakkhandhā aniccato
dukkhato yoniso manasi karonto sotapattiphalaṃ sacchikareyyāti. Anattato yeniso
manasikātabbo, ṭhānaṃ kho panetaṃ āvuso, vijjati yaṃ sakadāgāmi bhikkhu ime
pañcupādānakkhandhe aniccato dukkhato yoniso manasi karonto sotāpattiphalaṃ
sacchikareyyāti anattato yoniso mananasi karonto anāgāmiphalaṃ sacchikareyyāti.

------------------------
1. Mahā koṭṭhīko - machasaṃ.


[BJT Page 296] [\x 296/]

Anāgāminā panāvuso sāriputta, bhikkhunā katame dhammā yoniso manasikātabbāti?
Anāgāmināpi kho āvuso koṭṭhita, bhikkhunā ime pañcupādānakkhandhā aniccato dukkhato
yoniso manasi karonto sotapattiphalaṃ sacchikareyyāti. Anattato yeniso manasikātabbo,
ṭhānaṃ kho panetaṃ āvuso, vijjati yaṃ anāgāmī bhikkhu ime pañcupādānakkhandhe
aniccato dukkhato yoniso manasi karonto sotāpattiphalaṃ sacchikareyyāti anattato yoniso
mananasi karonto arahattaphalaṃ1sacchikareyyāti.

Arahatā panāvuso sāriputta, katame dhammā yoniso manasikātabbāti.

Arahatā'pi kho āvuso koṭṭhita, bhikkhunā ime pañcupādānakkhandhā aniccato dukkhato
rogāto ghaṇaḍato sallato aghato ābādhato parato palokato suññato anattato yoniso
manasikātabbo, natthi kho āvuso, arahato uttariṃ karaṇīyaṃ, katassasa vā [PTS Page 169]
[\q 169/] paticayo2api ca ime dhammā bhāvitā bahulīkatā diṭṭhadhammasukhavihāraya
ceva saṃvattanti satisampajaññāya cāti.

1. 3. 2. 11
Sutavanta suttaṃ

123. Bārāṇasiyaṃ:
Ekamantaṃ nisinno kho āyasmā mahākoṭṭhito āyasmantaṃ sāriputtaṃ etadavoca:
sutavatāvuso sāriputta, bhikkhunā katame dhammā yoniso manasikātabbāti.

Sutavatāvuso koṭṭhita, bhikkhunā pañcupādānakkhandhā aniccato dukkhato rogato
gaṇḍato sallato aghato ābādhato parato palokato suññato anattato yoniso manasikātabbā.

Katame pañca, seyyathīdaṃ: rūpupādānakkhandho vedanupādānakkhandho
saññupādānakkhandho saṃkhārūpādānakkhandho viññāṇupādānakkhandho sutavatāvuso
koṭṭhita, bhikkhunā ime pañcupādānakkhandhā aniccato dukkhato yoniso manasi karonto
sotapattiphalaṃ sacchikareyyāti. Anattato yeniso manasitabbā.

hānaṃ kho panetaṃ āvuso, vijjati yaṃ sutavā bhikkhu ime pañcupādānakkhandhe aniccato
dukkhato yoniso manasi karonto sotāpattiphalaṃ sacchikareyyāti anattato yoniso mananasi
karonto sotāpatiphalaṃ sacchikareyyāti.

hānaṃ kho panetaṃ āvuso, vijjati yaṃ sutavā bhikkhu ime pañcupādānakkhandhe aniccato
dukkhato yoniso manasi karonto sakadāgāmiphalaṃ sacchikareyyāti anattato yoniso
mananasi karonto sakadāgāmiphalaṃ sacchikareyyāti.

hānaṃ kho panetaṃ āvuso, vijjati yaṃ sutavā bhikkhu ime pañcupādānakkhandhe aniccato
dukkhato yoniso manasi karonto anāgāmiphalaṃ sacchikareyyāti anattato yoniso mananasi
karonto anāgāmiphalaṃ sacchikareyyāti.

hānaṃ kho panetaṃ āvuso, vijjati yaṃ sutavā bhikkhu ime pañcupādānakkhandhe aniccato
dukkhato yoniso manasi karonto arahattaphalaṃ sacchikareyyāti anattato yoniso mananasi
karonto arahattaphalaṃ sacchikareyyāti.

1. Arahattaṃ - machasaṃ, syā
2. Paṭiccayo - syā, [PTS]

[BJT Page 298] [\x 298/]

Arahatā panāvuso sāriputta, katame dhammā yoniso manasikātabbāti arahatāpi kho āvuso
koṭṭhita, bhikkhunā ime pañcupādānakkhandhā aniccato dukkhato rogato gaṇḍato sallato
aghato ābādhato parato palokato suññato anattato yeniso manasikātabbo, natthi kho āvuso,
arahato uttariṃ karaṇīyaṃ, kassaca vā panicayo, api ca ime dhammā bhāvitā bahulīkatā
diṭṭhidhammasukhavihārāya ceva saṃvattanti satisampajaññāya cāti.

1. 3. 2. 12
Paṭhama kappa suttaṃ

124. Sāvatthiyaṃ:
Atha kho āyasmā kappo yena bhagavā tenupasaṃkami. Upasaṃkamitvā bhagavantaṃ
abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā kappo bhagavantaṃ
etadavoca:

Kathannu kho bhante, jānato kathaṃ passato imasmiñca saviññāṇake kāye bahiddhā ca
sabbanimittesu abhiṃkāramamiṃkāramānānusayā na hontīti.

Yaṃ kiñci kappa, rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā mbaḷārikaṃ vā
sukhumaṃ vā hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā, sabbaṃ rūpaṃ "netaṃ mama,
nesohamasmi, na me'so attā"ti evametaṃ yathābhūtaṃ sammappaññāya passati. Yā

Yā kāci vedanā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā mbaḷārikaṃ vā
Sukhumaṃ vā hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā, sabbaṃ rūpaṃ "netaṃ mama,
nesohamasmi, na me'so attā"ti evametaṃ yathābhūtaṃ sammappaññāya passati. Yā
Yā kāci saññā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā mbaḷārikaṃ vā
Sukhumaṃ vā hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā, sabbaṃ rūpaṃ "netaṃ mama,
nesohamasmi, na me'so attā"ti evametaṃ yathābhūtaṃ sammappaññāya passati. Yā
Ye keci saṃkhārā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā mbaḷārikaṃ vā sukhumaṃ
vā hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā, sabbaṃ rūpaṃ "netaṃ mama, nesohamasmi, na
me'so attā"ti evametaṃ yathābhūtaṃ sammappaññāya passati. Yā
Yaṃ kiṃci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā mbaḷārikaṃ vā
sukhumaṃ vā hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā, sabbaṃ rūpaṃ "netaṃ mama,
nesohamasmi, na me'so attā"ti evametaṃ yathābhūtaṃ sammappaññāya passati. Yā
Evaṃ kho kappa, jānato evaṃ passato imasmiñca saviññāṇake kāye bahiddhā ca
sabbanimittesu abhiṃkāramamiṃkāramānānusayā na hontīti.

1. 3. 2. 13
Dutiya kappa suttaṃ

125. [PTS Page 170] [\q 170/] sāvatthiyaṃ:
Ekamantaṃ nisinno kho āyasmā kappo bhagavantaṃ etadavoca: kathannu kho bhante, jānato
kathaṃ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu
abhiṃkāramamiṃkāramānāpagataṃ mānasaṃ hoti vidhā samatikkantaṃ santaṃ suvimuttanti.

[BJT Page 300] [\x 300/]

Yaṃ kiñci kappa, rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā
sukhumaṃ vā hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā, sabbaṃ rūpaṃ "netaṃ mama,
nesohamasmi, na me'so attā"ti evametaṃ yathābhūtaṃ sammappaññāya disvā anupādā
vimutto hoti.

Yā kāci vedanā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ
vā hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā, sabbaṃ vedanaṃ "netaṃ mama, nesohamasmi,
na me'so attā"ti evametaṃ yathābhūtaṃ sammappaññāya disvā anupādā vimutto hoti.

Yā kāci saññā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā
hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā, sabbaṃ saññaṃ "netaṃ mama, nesohamasmi, na
me'so attā"ti evametaṃ yathābhūtaṃ sammappaññāya disvā anupādā vimutto hoti.

Ye keci saṃkhārā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ
vā hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā, sabbaṃ saṅkhāraṃ "netaṃ mama,
nesohamasmi, na me'so attā"ti evametaṃ yathābhūtaṃ sammappaññāya dismā anupādā
vimutto hoti.

Yaṃ kiṃci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā
sukhumaṃ vā hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā, sabbaṃ viññāṇaṃ "netaṃ mama,
nesohamasmi, na me'so attā"ti evametaṃ yathābhūtaṃ sammappaññāya disvā anupādā
vimutto hoti.

Evaṃ kho kappa, jānato evaṃ passato imasmiñca saviññāṇake kāye bahiddhā ca
sabbanimittesu abhiṃkāramamiṃkāramānāpagataṃ mānasaṃ hoti, vidhā samatikkantaṃ sattaṃ
suvimuttanti.

Dhammakathikavaggo dutiyo.

Tatruddānaṃ:
Avijjā vijjā dve kathikā bandhanā paripucchitā duve,
Saññojanaṃ upādānaṃ sīlaṃ sutavā dve ca kappenāti.

[BJT Page 302] [\x 302/]

3. Avijjāvaggo
1. 3. 3. 1
Paṭhama samudayadhamma suttaṃ

126. Sāvatthiyaṃ:
[PTS Page 171] [\q 171/] atha kho aññataro bhikkhu yena bhagavā tenupasaṃkami.
Upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so
bhikkhu bhagavantaṃ etadavoca: "avijjā, avijjā"ti bhantena, vuccati. Katamā nu kho bhante,
avijjā? Kittāvatā ca avijjāgato hotiti.

Idha bhikkhu, assutavā puthujjano samudayadhammaṃ rūpaṃ samudayadhammaṃ rūpanti
yathābhūtaṃ nappajānāti. Vayadhammaṃ rūpaṃ vayadhammaṃ rūpanti yathābhūtaṃ
nappajānāti. Samudayavayadhammaṃ rūpaṃ samudayavayadhammaṃ rūpanti yathābhūtaṃ
nappajānāti. Samudayadhammaṃ vedanaṃ, 'samudayadhammaṃ vedanāti' yathābhūtaṃ
nappajānāti 'vayadhammaṃ vedanaṃ vayadhammaṃ vedanāti' yathābhūtaṃ nappajānāti.
Samudayavayadhammaṃ vedanaṃ, samudayavayadhammā vedanāti, yathābhūtaṃ
nappajānāti. Samudayadhammaṃ saññaṃ samudayadhammaṃ saññāti' yathābhūtaṃ
nappajānāti 'vayadhammaṃ saññaṃ vayadhammaṃ saññāti' yathābhūtaṃ nappajānāti.
Samudayavayadhammaṃ saññaṃ, samudayavayadhammā saññāti, yathābhūtaṃ nappajānāti.
Samudayadhammaṃ saṃkhāre samudayadhammaṃ saṃkhārāti' yathābhūtaṃ nappajānāti
'vayadhamme saṃkhāre vayadhammā saṃkhārāti'yathābhūtaṃ nappajānāti.
Samudayavayadhamme saṃkhāre, samudayavayadhammā saṃkhārāti, yathābhūtaṃ
nappajānāti. Samudayadhammaṃ viññāṇaṃ samudayadhammaṃ viññāṇanti yathābhūtaṃ
nappajānāti 'vayadhammaṃ viññāṇaṃ vayadhammaṃ viññāṇanti' yathābhūtaṃ nappajānāti.
Ayaṃ vuccati bhikkhu, avijjā. Ettāvatā ca avijjāgato hotīti.

Evaṃ vutte so bhikkhu bhagavantaṃ etadavoca: "vijjā vijjā"ti bhante vuccati. Katamā nu kho
bhante, vijjā? Kittāvatā ca vijjāgato hoti?

Idha bhikkhu, sutavā ariyasāvako samudayadhammaṃ rūpaṃ samudayadhammaṃ rūpanti
yathābhūtaṃ pajānāti. Vayadhammaṃ rūpaṃ vayadhammaṃ rūpanti yathābhūtaṃ [PTS Page
172] [\q 172/] pajānāti. Samudayavayadhammaṃ rūpaṃ samudayavayadhammaṃ rūpanti
yathābhūtaṃ pajānāti. Samudayadhammaṃ vedanaṃ, 'samudayadhammaṃ vedanāti'
yathābhūtaṃ pajānāti 'vayadhammaṃ vedanaṃ vayadhammaṃ vedanāti' yathābhūtaṃ pajānāti.
Samudayavayadhammaṃ vedanaṃ, samudayavayadhammā vedanāti, yathābhūtaṃ pajānāti.
Samudayadhammaṃ saññaṃ samudayadhammaṃ saññāti' yathābhūtaṃ pajānāti
'vayadhammaṃ saññaṃ vayadhammaṃ saññāti' yathābhūtaṃ pajānāti.
Samudayavayadhammaṃ saññaṃ, samudayavayadhammā saññāti, yathābhūtaṃ pajānāti.
Samudayadhammaṃ saṃkhāre samudayadhammaṃ saṃkhārāti' yathābhūtaṃ pajānāti
'vayadhammaṃ saṃkhāre vayadhammā saṃkhārāti'yathābhūtaṃ pajānāti.
Samudayavayadhammaṃ saṃkhāre, samudayavayadhammā saṃkhārāti, yathābhūtaṃ
pajānāti. Samudayavayadhammaṃ viññāṇaṃ, samudayavayadhammaṃ viññāṇanti,
yathābhūtaṃ pajānāti. Vayadhammaṃ viññāṇaṃ vayadhammaṃ viññāṇanti yathābhūtaṃ
pajānāti. Samudayavayadhammaṃ viññāṇaṃ samudayavayadhammaṃ viññāṇanti
yathābhūtaṃ pajānāti. Ayaṃ vuccati bhikkhu, vijjā. Ettāvatā ca vijjāgato hotīti.

[BJT Page 304] [\x 304/]

1. 3. 3. 2
Dutiya samudayadhamma suttaṃ

127. Bārāṇasiyaṃ:
Ekaṃ samayaṃ āyasmā ca sāriputto āyasmā ca mahākoṭṭhito bārāṇasiyaṃ viharanti isipatane
migadāye. Atha kho āyasmā mahākoṭṭhito sāyanhasamayaṃ paṭisallānā vuṭṭhito
yenāyasmā sāriputto tenupasaṃkami. Upasaṃkamitvā āyasmatā sāriputtena saddhiṃ
sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ
nisinno kho āyasmā mahākoṭṭhito āyasmantaṃ sāriputtaṃ etadavoca: "avijjā avijjā"ti āvuso
sāriputta, vuccati. Katamā nu kho āvuso, avijjā? Kittāvatā ca avijjāgato hotī"ti?

Idhāvuso assutavā puthujjano samudayadhammaṃ rūpaṃ samudayadhammaṃ rūpanti
yathābhūtaṃ nappajānāti. Vayadhammaṃ rūpaṃ vayadhammaṃ rūpanti yathābhūtaṃ
nappajānāti. Samudayavayadhammaṃ rūpaṃ samudayavayadhammaṃ rūpanti yathābhūtaṃ
nappajānāti. Samudayadhammaṃ vedanaṃ, 'samudayadhammā vedanāti' yathābhūtaṃ
nappajānāti 'vayadhammaṃ vedanaṃ vayadhammaṃ vedanāti' yathābhūtaṃ nappajānāti.
Samudayavayadhammaṃ vedanaṃ, samudayavayadhammā vedanāti, yathābhūtaṃ
nappajānāti. Samudayadhammaṃ saññaṃ samudayadhammaṃ saññāti' yathābhūtaṃ
nappajānāti 'vayadhammaṃ saññaṃ vayadhammaṃ saññāti' yathābhūtaṃ nappajānāti.
Samudayavayadhammaṃ saññaṃ, samudayavayadhammā saññāti, yathābhūtaṃ nappajānāti.
Samudayadhamme saṃkhāre samudayadhammā saṃkhārāti' yathābhūtaṃ nappajānāti
'vayadhamme saṃkhāre vayadhammā saṃkhārāti'yathābhūtaṃ nappajānāti.
Samudayavayadhamme saṃkhāre, samudayavayadhammā saṃkhārāti, yathābhūtaṃ
nappajānāti. Samudayadhammaṃ viññāṇaṃ samudayadhammaṃ viññāṇanti yathābhūtaṃ
nappajānāti 'vayadhammaṃ viññāṇaṃ vayadhammaṃ viññāṇanti' yathābhūtaṃ nappajānāti.
Samudayavayadhammaṃ viññāṇaṃ, samudayavayadhammaṃ viññāṇanti, yathābhūtaṃ
nappajānāti. Ayaṃ vuccati bhikkhu, avijjā. Ettāvatā ca avijjāgato hotīti.

1. 3. 3. 3
Tatiya samudayadhamma suttaṃ

128. [PTS Page 178] [\q 178/] bārāṇasiyaṃ:
Ekamantaṃ nisinno kho āyasmā mahākoṭṭhito āyasmantaṃ sāriputtaṃ etadavoca: "vijjā
vijjā"ti kho āvuso sāriputta vuccati. Katamā nu kho āvuso vijjā? Kittāvatā ca vijjāgato hotīti?

Idhāvuso sutavā ariyasāvako samudayadhammaṃ rūpaṃ samudayadhammaṃ rūpanti
yathābhūtaṃ pajānāti. Vayadhammaṃ rūpaṃ vayadhammaṃ rūpanti yathābhūtaṃ pajānāti.
Samudayavayadhammaṃ rūpaṃ samudayavayadhammaṃ rūpanti yathābhūtaṃ pajānāti.
Samudayadhammaṃ vedanaṃ, 'samudayadhammā vedanāti' yathābhūtaṃ pajānāti
'vayadhammaṃ vedanaṃ vayadhammaṃ vedanāti' yathābhūtaṃ pajānāti.
Samudayavayadhammaṃ vedanaṃ, samudayavayadhammā vedanāti, yathābhūtaṃ pajānāti.
Samudayadhammaṃ saññaṃ samudayadhammā saññāti' yathābhūtaṃ pajānāti.
Vayadhammaṃ saññaṃ vayadhammā saññāti' yathābhūtaṃ pajānāti.
Samudayavayadhammaṃ saññaṃ, samudayavayadhammā saññāti, yathābhūtaṃ pajānāti.
Samudayadhamme saṃkhāre samudayadhammā saṃkhārāti' yathābhūtaṃ pajānāti
'vayadhamme saṃkhāre vayadhammā saṃkhārāti'yathābhūtaṃ pajānāti.
Samudayavayadhamme saṃkhāre, samudayavayadhammā saṃkhārāti, yathābhūtaṃ pajānāti.
Samudayadhammaṃ viññāṇaṃ samudayadhammaṃ viññāṇanti ' yathābhūtaṃ pajānāti
'vayadhammaṃ viññāṇaṃ vayadhammaṃ viññāṇanti' yathābhūtaṃ pajānāti.
Samudayavayadhammaṃ viññāṇaṃ, samudayavayadhammaṃ viññāṇanti, yathābhūtaṃ
pajānāti. Ayaṃ vuccati bhikkhu, vijjā. Ettāvatā ca vijjāgato hotīti.

[BJT Page 306] [\x 306/]

1. 3. 3. 4
Paṭhama assāda suttaṃ

129. Bārāṇasiyaṃ:
Ekamantaṃ nisinno kho āyasmā mahākoṭṭhito āyasmantaṃ sāriputtaṃ etadavoca: "avijjā
avijjā"ti kho āvuso sāriputta vuccati. Katamā nu kho āvuso avijjā? Kittāvatā ca avijjāgato
hotīti?

Idhāvuso assutavā puthujjano rūpassa assādañca, ādīnavañca, nissaraṇañca yathābhūtaṃ
nappajānāti. Vedanāya assādañca, ādīnavañca, nissaraṇañca yathābhūtaṃ nappajānāti.
Saññāya assādañca, ādīnavañca, nissaraṇañca yathābhūtaṃ nappajānāti. Saṃkhārānaṃ
assādañca, ādīnavañca, nissaraṇañca yathābhūtaṃ nappajānāti. Viññāṇassa assādañca,
ādīnavañca, nissaraṇañca yathābhūtaṃ nappajānāti. Ayaṃ vuccatāvuso avijjā, ettavatā ca
avijjāgato hotīti.

1. 3. 3. 5
Dutiya assāda suttaṃ

130. Bārāṇasiyaṃ:
Ekamantaṃ nisinno kho āyasmā mahākoṭṭhito āyasmantaṃ sāriputtaṃ etadavoca: [PTS Page
174] [\q 174/] "vijjā vijjā"ti kho āvuso sāriputta vuccati. Katamā nu kho āvuso vijjā?
Kittāvatā ca vijjāgato hotīti?

Idhāvuso sutavā ariyasāvako rūpassa assādañca, ādīnavañca, nissaraṇañca yathābhūtaṃ
pajānāti. Vedanāya assādañca, ādīnavañca, nissaraṇañca yathābhūtaṃ pajānāti. Saññāya
assādañca, ādīnavañca, nissaraṇañca yathābhūtaṃ pajānāti. Saṃkhārānaṃ assādañca,
ādīnavañca, nissaraṇañca yathābhūtaṃ pajānāti. Viññāṇassa assādañca, ādīnavañca,
nissaraṇañca yathābhūtaṃ pajānāti. Ayaṃ vuccatāvuso vijjā, ettavatā ca vijjāgato hotīti.

1. 3. 3. 6
Paṭhama samudaya suttaṃ

131. Bārāṇasiyaṃ:
Ekamantaṃ nisinno kho āyasmā mahākoṭṭhito āyasmantaṃ sāriputtaṃ etadavoca: "avijjā
avijjā"ti āvuso sāriputta vuccati. Katamā nu kho āvuso avijjā? Kittāvatā ca avijjāgato hotīti?

Idhāvuso assutavā puthujjano rūpassa samudayañca, atthagamañca, assādañca, ādīnavañca,
nissaraṇañca yathābhūtaṃ nappajānāti. Vedanāya samudayañca atthagamañca assādañca
ādīnavañca nissaraṇañca yathābhuthaṃ nappajānāti. Saññāya samudayañca atthagamañca
assādañca ādīnavañca nissaraṇañca yathābhutaṃ nappajānāti. Saṃkhārānaṃ samudayañca
atthagamañca assādañca ādīnavañca nissaraṇañca yathābhuthaṃ nappajānāti. Viññāṇassa
samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhutaṃ nappajānāti.
Ayaṃ vuccatāvuso, avijjā, ettāvatā ca avijjāgato hotīti.

[BJT Page 308] [\x 308/]
1. 3. 3. 7
Dutiya samudaya suttaṃ

132. Bārāṇasiyaṃ:
Ekamantaṃ nisinno kho āyasmā mahākoṭṭhito āyasmantaṃ sāriputtaṃ etadavoca: "vijjā
vijjā"ti kho āvuso sāriputta vuccati. Katamā nu kho āvuso vijjā? Kittāvatā ca vijjāgato hotīti?

"Idhāvuso sutavā ariyasāvako rūpassa samudayañca, atthagamañca, assādañca ādīnavañca,
nissaraṇañca yathābhūtaṃ pajānāti. Vedanāya samudayañca atthagamañca assādañca
ādīnavañca nissaraṇañca yathābhutaṃ pajānāti. Saññāya samudayañca atthagamañca
assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti. Saṃkhārānaṃ samudayañca
atthagamañca assādañca ādīnavañca nissaraṇañca yathābhutaṃ pajānāti. Viññāṇaṃ
samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhutaṃ pajānāti. Ayaṃ
vuccatāvuso, vijjā, ettāvatā ca vijjāgato hotīti.
1. 3. 3. 8
Koṭṭhita suttaṃ

[PTS Page 175] [\q 175/]
133. Bārāṇasiyaṃ:
Ekaṃ samayaṃ āyasmā ca sāriputto āyasmā ca mahākoṭṭhito bārāṇasiyaṃ viharanti isipatane
migadāye. Atha kho āyasmā sāriputto sāyanhasamayaṃ paṭisallānā vuṭṭhito yenāyasmā
mahākoṭṭhito tenupasaṃkami. Upasaṃkamitvā āyasmatā mahākoṭṭhitena saddhiṃ sammodi.
Sammodanīyaṃ kathaṃ sārāṇiyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho
āyasmā sāriputto āyasmantaṃ mahākoṭṭhitaṃ etadavoca: "avijjā avijjā"ti, āvuso koṭṭhita,
vuccati katamā nu kho āvuso avijjā? Kittāvatā ca avijjāgato hotīti?

"Idhāvuso assutavā puthujjano rūpassa assādañca, ādīnavañca, nissaraṇañca yathābhūtaṃ
nappajānāti. Vedanāya assādañca ādīnavañca nissaraṇañca yathābhutaṃ nappajānāti.
Saññāya assādañca ādīnavañca nissaraṇañca yathābhutaṃ nappajānāti. Saṃkhārānaṃ
assādañca ādīnavañca nissaraṇañca yathābhutaṃ nappajānāti. Viññāṇassa assādañca
ādīnavañca nissaraṇañca yathābhutaṃ nappajānāti. Ayaṃ vuccatāvuso, avijjā, ettāvatā ca
avijjāgato hotīti.

Evaṃ vutte āyasmā sāriputto āyasmantaṃ mahākoṭṭhitaṃ etadavoca: vijjā vijjāti āvuso
koṭṭhita, vuccati katamā nu kho āvuso vijjā? Kittāvatā ca vijjāgato hotīti?

Idhāvuso sutavā ariyasāvako rūpassa assādañca, ādīnavañca, nissaraṇañca yathābhūtaṃ
pajānāti. Vedanāya assādañca ādīnavañca nissaraṇañca yathābhutaṃ pajānāti. Saññāya
assādañca ādīnavañca nissaraṇañca yathābhutaṃ pajānāti. Saṃkhārānaṃ assādañca
ādīnavañca nissaraṇañca yathābhutaṃ pajānāti. Viññāṇassa assādañca ādīnavañca
nissaraṇañca yathābhutaṃ pajānāti. Ayaṃ vuccatāvuso, vijjā, ettāvatā ca vijjāgato hotīti.

[BJT Page 310] [\x 310/]

1. 3. 3. 9
Dutiya koṭṭhita suttaṃ

134. Bārāṇasiyaṃ:
Ekamantaṃ nisinno kho āyasmā sāriputto āyasmantaṃ mahākoṭṭhitaṃ etadavoca: "avijjā
avijjā"ti āvuso koṭṭhita vuccati katamā nu kho āvuso avijjā? Kittāvatā ca avijjāgato hotīti?

"Idhāvuso assutavā puthujjano rūpassa samudayañca, atthagamañca assādañca ādīnavañca,
nissaraṇañca yathābhūtaṃ nappajānāti. Vedanāya samudayañca atthagamañca assādañca
ādīnavañca nissaraṇañca yathābhutaṃ nappajānāti. Saññāya samudayañca atthagamañca
assādañca ādīnavañca nissaraṇañca yathābhutaṃ nappajānāti. Saṃkhārānaṃ samudayañca
atthagamañca assādañca ādīnavañca nissaraṇañca yathābhutaṃ nappajānāti. [PTS Page 176]
[\q 176/] viññāṇassa samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca
yathābhutaṃ nappajānāti. Ayaṃ vuccatāvuso, avijjā, ettāvatā ca avijjāgato hotīti.

Evaṃ vutte āyasmā sāriputto āyasntaṃ mahākoṭṭhitaṃ etadavoca: 'vijjā vijjāti' āvuso
koṭṭhīta, vuccati katamā nu kho āvuso vijjā kittāvatā ca vijjāgato hotīti

"Idhāvuso sutavā puthujjano rūpassa samudayañca, atthagamañca assādañca ādīnavañca,
nissaraṇañca yathābhūtaṃ nappajānāti. Vedanāya samudayañca atthagamañca assādañca
ādīnavañca nissaraṇañca yathābhutaṃ pajānāti. Saññāya samudayañca atthagamañca
assādañca ādīnavañca nissaraṇañca yathābhutaṃ pajānāti. Saṃkhārānaṃ samudayañca
atthagamañca assādañca ādīnavañca nissaraṇañca yathābhutaṃ pajānāti. [PTS Page 176] [\q
176/] viññāṇassa samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca
yathābhutaṃ pajānāti. Ayaṃ vuccatāvuso, vijjā, ettāvatā ca vijjāgato hotīti.

1. 3. 3. 10
Tatiya koṭṭhita suttaṃ

135. Bārāṇasiyaṃ:
Ekamantaṃ nisinno kho āyasmā sāriputto āyasmantaṃ mahākoṭṭhitaṃ etadavoca: "avijjā
avijjā"ti āvuso koṭṭhita vuccati katamā nu kho āvuso avijjā? Kittāvatā ca avijjāgato hotīti?

Idhāvuso assutavā puthujjano rūpaṃ nappajānāti. Rūpasumadayaṃ nappajānāti.
Rūpanirodhaṃ nappajānāti. Rūpanirodhagāminiṃ paṭipadaṃ nappajānāti.

Vedanaṃ nappajānāti vedanā samudayaṃ nappajānāti. Vedanā nirodhaṃ nappajānāti.
Vedanānirodhagāminiṃ paṭipadaṃ nappajānāti. Saññaṃ nappajānāti. Saññāsamudayaṃ
nappajānāti. Saññānirodhaṃ nappajānāti. Saññānirodhagāminiṃ paṭipadaṃ nappajānāti.
Saṃkhāre nappajānāti saṃkhārasamudayaṃ nappajānāti. Saṃkhāranirodhaṃ nappajānāti .
Saṃkhāranirodhagāminiṃ paṭipadaṃ nappajānāti. Viññāṇaṃ nappajānāti viññāṇasamudayaṃ
nappajānāti. Viññāṇanirodhaṃ nappajānāti viññāṇanirodhagāminiṃ paṭipadaṃ nappajānāti.
Ayaṃ vuccatāvuso avijjā ettāvatā ca avijjāgato hotīti.
[BJT Page 312] [\x 312/]

Evaṃ vutte āyasmā sāriputto āyasmantaṃ mahākoṭṭhitaṃ etadavoca: 'vijjā vijjāti' āvuso
koṭṭhita, vuccati katamā nu kho āvuso vijjā kittāvatā ca vijjāgato hotīti?

Idhāvuso sutavā ariyasāvako rūpaṃ pajānāti. Rūpasamudayaṃ [PTS Page 177] [\q 177/]
pajānāti. Rūpanirodhaṃ pajānāti. Rūpanirodhagāminiṃ paṭipadaṃ pajānāti. Vedanaṃ pajānāti.
Vedanāsamudayaṃ pajānāti vedanānirodhaṃ pajānāti vedanānirodhagāminiṃ paṭipadaṃ
pajānāti. Saññaṃ pajānāti. Saññāsamudayaṃ pajānāti saññānirodhaṃ pajānāti
saññānirodhagāminiṃ paṭipadaṃ pajānāti. Saṃkhāre pajānāti saṃkhārāsamudayaṃ pajānāti
saṃkhārānirodhaṃ pajānāti saṃkhāranirodhagāminiṃ paṭipadaṃ pajānāti. Viññāṇaṃ pajānāti
viññāṇasamudayaṃ pajānāti viññāṇanirodhaṃ pajānāti viññāṇanirodhagāminiṃ paṭipadaṃ
pajānāti. Ayaṃ vuccatāvuso, vijjā, ettāvatā ca vijjāgato hotīti.

Avijjāvaggo tatiyo

Tatruddānaṃ:

Samudayadhammena tīṇī assādā apare duve
Samudayena dve vuttā koṭṭhitena pare tayoti.

[BJT Page 314] [\x 314/]

4. Kukkuḷavaggo
1. 3. 4. 1
Kukkuḷa suttaṃ

136. Sāvatthiyaṃ:
Rūpaṃ bhikkhave kukkulaṃ, vedanā kukkulā, saññā kukkulā, saṃkhārā kukkulā, viññāṇaṃ
kukkulaṃ. Evaṃ passaṃ bhikkhave sutavā ariyasāvako rūpasmiṃ nibbindati, vedanāyapi
nibbindati, saññāyapi nibbindati, saṃkhāresupi nibbindati, viññāṇasmimpi nibbindati.
Nibbindaṃ virajjati virāgā vimuccati. Vimuttasmiṃ vimuttamiti' ñāṇaṃ hoti. Khīṇā jāti
vusitaṃ brahmacariyaṃ. Kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti.
1. 3. 4. 2
Paṭhama anicca suttaṃ

137. Sāvatthiyaṃ:

Yaṃ hi bhikkhave aniccaṃ, tatra vo chando pahātabbo. Kiñca bhikkhave aniccaṃ.

[PTS Page 178] [\q 178/] rūpaṃ bhikkhave aniccaṃ, tatra vo chando pahātabbo. Vedanā
aniccā tatra vo chando pahātabbo. Saññā aniccā tatra vo chando pahātabbo. Saṃkhārā
aniccā,tatra vo chando pahātabbo. Viññāṇaṃ aniccaṃ, tatra vo chando pahātabbo. Yaṃ hi
bhikkhave aniccaṃ tatra vo chando pahātabboti.

1. 3. 4. 3
Dutiya anicca suttaṃ

138. Sāvatthiyaṃ:

Yaṃ hi bhikkhave aniccaṃ, tatra vo rāgo pahātabbo. Kiñca bhikkhave aniccaṃ.

Rūpaṃ bhikkhave aniccaṃ, tatra vo rāgo pahātabbo. Vedanā aniccā tatra vo rāgo pahātabbo.
Saññā aniccā tatra vo rāgo pahātabbo. Saṃkhārā aniccā, tatra vo rāgo pahātabbo. Viññāṇaṃ
aniccaṃ, tatra vo rāgo pahātabbo. Yaṃ hi bhikkhave aniccaṃ tatra vo rāgo pahātabboti.

[BJT Page 316] [\x 316/]

1. 3. 4. 4
Tatiya anicca suttaṃ

139. Sāvatthiyaṃ:

Yaṃ hi bhikkhave aniccaṃ, tatra vo chandarāgo pahātabbo. Kiñca bhikkhave aniccaṃ.

Rūpaṃ bhikkhave aniccaṃ, tatra vo chandarāgo pahātabbo. Vedanā aniccā tatra vo
chandarāgo pahātabbo. Saññā aniccā tatra vo chandarāgo pahātabbo. Saṃkhārā aniccā, tatra
vo chandarāgo pahātabbo. Viññāṇaṃ aniccaṃ, tatra vo chandarāgo pahātabbo. Yaṃ hi
bhikkhave aniccaṃ tatra vo chandarāgo pahātabboti.

1. 3. 4. 5
Paṭhama dukkha suttaṃ

140. Sāvatthiyaṃ:

Yaṃ hi bhikkhave, dukkhaṃ, tatra vo chando pahātabbo. Kiñca bhikkhave dukkhaṃ.

Rūpaṃ bhikkhave dukkhaṃ, tatra vo chando pahātabbo. Vedanā dukkhā tatra vo chando
pahātabbo. Saññā dukkhā tatra vo chando pahātabbo. Saṃkhārā dukkhā, tatra vo chando
pahātabbo. Viññāṇaṃ dukkhaṃ, tatra vo chando pahātabbo. Yaṃ hi bhikkhave, dukkhaṃ
tatra vo chando pahātabboti.

1. 3. 4. 6
Dutiya dukkha suttaṃ

141. Sāvatthiyaṃ:

Yaṃ hi bhikkhave dukkhaṃ, tatra vo rāgo pahātabbo. Kiñca bhikkhave, dukkhaṃ.

Rūpaṃ bhikkhave, dukkhaṃ, tatra vo rāgo pahātabbo. Vedanā dukkhā tatra vo rāgo
pahātabbo. Saññā dukkhā tatra vo rāgo pahātabbo. Saṃkhārā dukkhā, tatra vo rāgo
pahātabbo. Viññāṇaṃ dukkhaṃ, tatra vo rāgo pahātabbo. Yaṃ hi bhikkhave, dukkhaṃ tatra
vo rāgo pahātabboti.
1. 3. 4. 7
Tatiya dukkha suttaṃ

142. Sāvatthiyaṃ:

Yaṃ hi bhikkhave dukkhaṃ, tatra vo chandarāgo pahātabbo. Kiñca bhikkhave dukkhaṃ.
Rūpaṃ bhikkhave dukkhaṃ, tatra vo chandarāgo pahātabbo. Vedanā dukkhā, tatra vo
chandarāgo pahātabbo.Saññā dukkhā tatra vo chandarago pahātabbo. Saṃkhārā dukkhā,
tatra vo chandarāgo pahātabbo. Viññāṇaṃ dukkhaṃ, tatra vo chandarāgo pahātabbo. Yaṃ hi
bhikkhave, dukkhaṃ ,tatra vo chandarāgo pahātabboti.

[BJT Page 318] [\x 318/]

1. 3. 4. 8
Anatta suttaṃ

143. Sāvatthiyaṃ:

Yo hi bhikkhave, anattā, tatra vo chando pahātabbo. Ko ca bhikkhave anattā:

Rūpaṃ bhikkhave anattā, tatra vo chando pahātabbo. Vedanā anattā tatra vo chando
pahātabbo. Saññā anattā tatra vo chando pahātabbo. Saṃkhārā anattā, tatra vo chando
pahātabbo. Viññāṇaṃ anattā, tatra vo chando pahātabbo. Yo hi bhikkhave ,anattā tatra vo
chando pahātabboti.

1. 3. 4. 9
Dutiya anatta suttaṃ

144. Sāvatthiyaṃ:

Yo hi bhikkhave, anattā, tatra vo rāgo pahātabbo. Ko ca bhikkhave anatto:

Rūpaṃ bhikkhave anattā, tatra vo rāgo pahātabbo. Vedanā anattā tatra vo rāgo pahātabbo.
Saññā anattā tatra vo rāgo pahātabbo. Saṃkhārā anattā, tatra vo rāgo pahātabbo. Viññāṇaṃ
anattā, tatra vo rāgo pahātabbo. Yaṃ hi bhikkhave anattā tatra vo rāgo pahātabboti.

1. 3. 4. 10
Tatiya anatta suttaṃ

145. Sāvatthiyaṃ:

Yo hi bhikkhave anattā tatra vo chandarāgo [PTS Page 179] [\q 179/] pahātabbo. Ko ca
bhikkhave anattā:

Rūpaṃ bhikkhave anattā, tatra vo chandarāgo pahātabbo. Vedanā anattā tatra vo chandarāgo
pahātabbo. Saññā anattā tatra vo chandarāgo pahātabbo. Saṃkhārā anattā, tatra vo
chandarāgo pahātabbo. Viññāṇaṃ anattā, tatra vo chandarāgo pahātabbo. Yaṃ hi bhikkhave
anattā tatra vo chandarāgo pahātabboti.

[BJT Page 320] [\x 320/]

1. 3. 4. 11
Nibbidābahula suttaṃ

146. Sāvatthiyaṃ:

Saddhāpabbajitassa bhikkhave, kulaputtassa ayamanudhammo hoti: yaṃ rūpaṃ
nibbidābahulaṃ1 vihareyya, vedanāya nibbidābahulaṃ vihareyya. Saññāya nibbidābahulaṃ
vihareyya. Saṃkhāresu nibbidābahulaṃ vihareyya. Viññāṇe nibbidābahulaṃ vihareyya.
So rūpe nibbidābahulaṃ viharanto, vedanāya nibbidābahulaṃ viharanto, saññāya
nibbidābahulaṃ viharanto, saṃkhāresu nibbidābahulaṃ viharanto, viññāṇe nibbidābahulaṃ
viharanto, rūpaṃ parijānāti vedanaṃ parijānāti saññaṃ parijānāti saṃkhāre parijanāti
viññāṇaṃ parijanāti. So rūpaṃ parijānaṃ vedanaṃ parijānaṃ saññaṃ paripānaṃ, saṃkhāre
parijānaṃ, viññāṇaṃ parijānaṃ, parimuccati rūpamhā parimuccati vedanāya parimuccati
saññāya parimuccati saṃkhārehi parimuccati viññāṇamhā. Parimuccati jātiyā jarāmaraṇena
sokehi paridevehi dukkhehi domanassehi upāyāsehi. Parimuccati dukkhasmāti vadāmīti.

1. 3. 4. 12
Aniccānupassanā suttaṃ

147. Sāvatthiyaṃ:

Saddhāpabbajitassa bhikkhave, kulaputtassa ayamanudhammo hoti: yaṃ rūpe aniccānupassī
vihareyya, vedanāya aniccānupassī vihareyya. Saññāya aniccānupassī vihareyya.
Saṃkhāresu aniccānupassī vihareyya. Viññāṇe aniccānupassī vihareyya.

So rūpe aniccānupassī viharanto, vedanāya aniccānupassī viharanto, saññāya aniccānupassī
viharanto, saṃkhāresu aniccānupassī viharanto, viññāṇe aniccānupassī viharanto, rūpaṃ
parijānāti vedanaṃ parijānāti saññaṃ parijānāti saṃkhāre parijanāti viññāṇaṃ parijanāti. So
rūpaṃ parijānaṃ vedanaṃ parijānaṃ saññaṃ paripānaṃ, saṃkhāre parijānaṃ, viññāṇaṃ
parijānaṃ, parimuccati rūpamhā parimuccati vedanāya parimuccati saññāya parimuccati
saṃkhārehi parimuccati viññāṇamhā. Parimuccati jātiyā jarāmaraṇena sokehi paridevehi
dukkhehi domanassehi upāyāsehi. [PTS Page 180] [\q 180/] parimuccati dukkhasmāti
vadāmīti.

1. 3. 4. 13
Dukkhānupassanā suttaṃ

148. Sāvatthiyaṃ:
Saddhāpabbajitassa bhikkhave, kulaputtassa ayamanudhammo hoti: yaṃ rūpe aniccānupassī
vihareyya, vedanāya dukkhānupassī vihareyya. Saññāya dukkhānupassī vihareyya.
Saṃkhāresu dukkhānupassī vihareyya. Viññāṇe dukkhānupassī vihareyya.
------------------------------
1. Nibbidābahuleṃ - machasaṃ

[BJT Page 322] [\x 322/]

So rūpe dukkhānupassī viharanto vedanāya dukkhānupassī viharanto saññāya
dukkhānupassī viharanto saṅkhāresu dukkhānupasassī viharanto , viññāṇe dukkhānupassī
viharanto, rūpaṃ parijānāti. Vedanaṃ parijānāti saññaṃ parijānāti saṃkhāre parijānāti
viññāṇaṃ parijānāti.
So rūpaṃ parijānaṃ vedanaṃ parijānaṃ saññaṃ parijānaṃ saṃkhāre parijānaṃ viññāṇaṃ
parijānaṃ parimuccati rūpamhā parimuccati vedanāya parimuccati saññāya parimuccati
saṃkhārehi parimuccati viññāṇamhā, parimuccati jātiyā jarāmaraṇena sokehi paridevehi
dukkhehi domanassehi upāyāyehi, parimuccati dukkhasmāti vadāmīti.

1. 3. 4. 14
Anattānupassanā suttaṃ

149. Sāvatthiyaṃ:

Saddhāpabbajitassa bhikkhave, kulaputtassa ayamanudhammo hoti: yaṃ rūpe anattānupassī
vihareyya, vedanāya anattānupassī vihareyya. Saññāya anattānupassī vihareyya saṃkhāresu
anattānupassī vihareyya. Viññāṇe anattānupassī vihareyya.

So rūpe anattānupassī viharanto vedanāya anattānupassī viharanto saññāya anattānupassī
viharanto,saṃkhāresu anattānupassī viharanto, viññāṇe anattānupassī viharanto, rūpaṃ
parijānāti. Vedanaṃ parijānāti. Saññaṃ parijānāti. Saṃkhāre parijānāti. Viññāṇaṃ parijānāti.
So rūpaṃ parijānaṃ vedanaṃ parijānaṃ saññaṃ parijānaṃ saṃkhāre parijānaṃ viññāṇaṃ
parijānaṃ parimuccati rūpamhā parimuccati vedanāya parimuccati saññāya parimuccati
saṃkhārehi parimuccati viññāṇamhā, parimuccati jātiyā jarāmaraṇena sokehi paridevehi
dukkhehi domanassehi upāyāyehi, parimuccati dukkhasmāti vadāmīti.

Kukkulavaggo catuttho.

Tatruddānaṃ:

Kukkulo tayo aniccena - dukkhena apare tayo
Anattena tayo vuttā - kulaputtena dve dukāti.

[BJT Page 324] [\x 324/]
5. Diṭṭhi vaggo
1. 3. 5. 1
Ajjhatta suttaṃ

150. Sāvatthiyaṃ:
Kismiṃ nu kho bhikkhave, sati kiṃ upādāya uppajjati ajjhattaṃ sukhadukkhanti?

[PTS Page 181] [\q 181/] bhagavaṃmulakā no bhante, dhammā bhagavaṃnettikā
bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa
attho, bhagavato sutvā bhikkhu dhāressanti.
Rūpe kho bhikkhave, sati rūpaṃ upādāya uppajjati ajjhattaṃ sukhadukkhaṃ. Vedanāya sati
vedanaṃ upādāya uppajjati ajjhattaṃ sukhadukkhaṃ. Saññāya sati upādāya uppajjati ajjhatta
sukhadukkhaṃ. Saṃkhāresu sati saṅkhāre upādāya uppajjati ajjhattaṃ sukhadukkhaṃ.
Viññāṇe sati viññāṇaṃ upādāya uppajjati ajjhattaṃ sukhadukkhaṃ. Taṃ kiṃ maññatha
bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante,

Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante,

Yampanāniccaṃ dukkhaṃ viparināmadhammaṃ, api nu taṃ anupādāya uppajjeyya ajjhattaṃ
sukhadukkhanti? No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante,

Saññā niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante,
Saṃkhārā niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante,

Viññāṇaṃ niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante,

Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante,

Yampināniccaṃ dukkhaṃ viparināmadhammaṃ, api nu taṃ anupādāya uppajjeyya ajjhattaṃ
sukhadukkhanti? No hetaṃ bhante,

Evaṃ passaṃ bhikkhave, sutavā, ariyasāvako rūpasmimpi nibbindati. Vedanāpi nibbindati
saññāyapi, nibbindati saṃkhāresupi nibbindati. Viññāṇasmimpi nibbindati. Nibbindaṃ
virajjati. Virāgā vimuccati. Vimuttasmiṃ vimuttamiti' ñāṇaṃ hoti. Khīṇā jāti vusitaṃ
brahmacariyaṃ. Kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti. "

1. 3. 5. 2
Etaṃ mama suttaṃ

151. Sāvatthiyaṃ:
Kismiṃ nu kho bhikkhave, sati kiṃ upādāya kiṃ abhinivissa "etaṃ mama, eso'hamasmi, eso
me attā"ti samanupassati.

Bhagavaṃmūlakā no bhante, dhammā dhammā bhagavaṃnettikā bhagavampaṭisaraṇā.
Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā
dhāressanti.
[BJT Page 326] [\x 326/]

Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ [PTS Page 182] [\q 182/] abhinivissa
etaṃ mama, eso'hamasmi, eso me atta"ti samanupassati. Vedanāya sati vedanaṃ upādāya
vedanā abhinivissa "etaṃ mama, ese'hamasmi, eso me attā"ti samanupassati. Saññāya sati
saññaṃ upādāya saññā abhinivissa "etaṃ mama eso'hamasmi, eso me attā"ti samanupassati
saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa " etaṃ mama eso'masmi, eso me
attā'ti samanupassati. Viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa "etaṃ mama,
eso'hamasmi, eso me attā"ti samanupassati.

Taṃ kimamaññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante,

Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante,

Yampanāniccaṃ dukkhaṃ viparināmadhammaṃ, api nu taṃ anupādāya "etaṃ mama,
eso'hamasmi eso me attāti samanupassati? No no hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante,

Saññā niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante,

Saṃkhārā niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante,

Viññāṇaṃ niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante,

Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante,

Yampanāniccaṃ dukkhaṃ viparināmadhammaṃ, api nu taṃ anupādāya "etaṃ mama,
eso'hamasmi, eso me attā"ti samanupasseyyāti? No hetaṃ bhante,

Evaṃ passaṃ bhikkhave, sutavā, ariyasāvako rūpasmimpi nibbindati vedanāpi nibbindati
saññāyapi, nibbindati saṃkhāresupi nibbindati. Viññāṇasmimpi nibbindati. Nibbindaṃ
virajjati. Virāgā vimuccati. Vimuttasmiṃ vimuttamiti' ñāṇaṃ hoti. Khīṇā jāti vusitaṃ
brahmacariyaṃ. Kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti. "

1. 3. 5. 3
So attā suttaṃ

152. Sāvatthiyaṃ:
Kismiṃ nu kho bhikkhave, sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati "so attā, so
loko, so pecca bhavissāmi nicco dhuvo sassato aviparināmadhammo"ti

Bhagavaṃmūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata
bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavatato sutthā bhikkhu
dhāressantīti.

Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati "so attā, so
loko, so pecca bhavissāmi, nicco, dhuvo, sassato, aviparināmadhammo"ti vedanāya sati
vedanaṃ upādāya vedanā abhinivissa "evaṃ diṭṭhi uppajjati "so attā, so loko, so pecca
bhavissāmi. Nicco, dhuvo, sassato aviparināmadhammoti "ti. Saññāya sati saññāya upādāya
saññā abhinivissa evaṃ diṭṭhi uppajjati. "So attā, so loko, so pecca bhavissāmi, nicco dhuvo
sassato aviparināmadhammoti. Saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ
diṭṭhi uppajjati. "So attā so loko so pecca bhavissāmi, nicco dhuvo sassato
aviparināmadhammo "ti. Viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa "evaṃ
diṭṭhi [PTS Page 183] [\q 183/] uppajjati "so attā, so loko so pecca bhavissāmi, nicco
dhuvo, sassato aviparināmadhammo"ti.

Taṃ kimamaññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante, yaṃ
panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante, yaṃ panāniccaṃ dukkhaṃ
viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya "so attā, so loko, so
pecca bhavissāmi, nicco dhuvo sassato aviparināmadhammo"ti, no hetaṃ bhante,

[BJT Page 328] [\x 328/]
Vedanā niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante,

Saññā niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante,

Saṃkhārā niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante,

Viññāṇaṃ niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante,

Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante,

Yampanāniccaṃ dukkhaṃ viparināmadhammaṃ, api nu taṃ anupādāya "evaṃ diṭṭhi
uppajjeyya "so attā, so loko, so pecca bhavissāmi, nicco dhuvo sassato
aviparināmadhammo"ti no hetaṃ bhante,

Evaṃ passaṃ bhikkhave, sutavā, ariyasāvako rūpasmimpi nibbindati vedanāpi nibbindati
saññāyapi, nibbindati saṃkhāresupi nibbindati. Viññāṇasmimpi nibbindati. Nibbindaṃ
virajjati. Virāgā vimuccati. Vimuttasmiṃ vimuttamiti' ñāṇaṃ hoti. Khīṇā jāti vusitaṃ
brahmacariyaṃ. Kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti. "


1. 3. 5. 4
No ca me siyā sittaṃ

153. Sāvatthiyaṃ:
Kismiṃ nu kho bhikkhave, sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "No
cassaṃ no ca me siyā, na bhavissāmi, na me bhavissati"ti3-

Bhagavaṃmūlakā no bhante, dhammā dhammā bhagavaṃnettikā bhagavampaṭisaraṇā.
Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā
dhāressanti.
Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ
Diṭṭhi uppajjati? "No cassaṃ, no ca me siyā, na bhavissāmi na me bhavissati"ti.

Vedanāya sati vedanaṃ upādāya vedanā abhinivissa "etaṃ mama, eso'hamasmi, eso me
attā"ti samanupassati. Saññāya sati saññāya upādāya saññā abhanivissa saṃkhāresu sati
saṃkhāre upādāya saṃkhāre abhinivissa [PTS Page 184] [\q 184/] viññāṇe sati viññāṇaṃ
upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati "no cassaṃ, no ca me siyā, na
bhavissāmi, "na me bhavissatīti.

Taṃ kiṃmaññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ, api nu taṃ anupādāya "evaṃ diṭṭhi
uppajjeyya "no ca me siyā, na bhavissāmi, na me bhavissāti"ti? Hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante,

Saññā niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante,

Saṃkhārā niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante,

Viññāṇaṃ niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ, api nu taṃ anupādāya "evaṃ diṭṭhi
uppajajeyya "no cassaṃ, ca me siyā, na bhavissāmi, na me bhavissatīti?
. 3
No hetaṃ bhante, evaṃ passaṃ bhikkhave, sutavā, ariyasāvako rūpasmimpi nibbindati
vedanāpi nibbindati saññāyapi, nibbindati saṃkhāresupi nibbindati. Viññāṇasmimpi
nibbindati. Nibbindaṃ virajjati. Virāgā vimuccati. Vimuttasmiṃ vimuttamiti' ñāṇaṃ hoti.
Khīṇā jāti vusitaṃ brahmacariyaṃ. Kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti. "

1. Na bhavissati - syā.
2. Na bhavissaṃ na me bhavissatīti - machasaṃ.

[BJT Page 330] [\x 330/]

1. 3. 5. 5
Micchādiṭṭhi suttaṃ

154. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave, sati kiṃ upādāya abhinivissa micchādiṭṭhi uppajjatiti?

Bhagavaṃmūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata
bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho bhagavato sutvā bhikkhu
dhāressanti.

Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa micchādiṭṭhi uppajjati vedanāya
sati vedanaṃ upādāya vedanaṃ abhinivissa micchādiṭṭhi uppajjati. Saññāya sati saññaṃ
upādāya saññaṃ abhinivissa micchādiṭṭhi uppajjati.Saṃkhāre sati saṃkhāre upādāya
saṃkhāre abhinivissa micchādiṭṭhi uppajjati. Viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ
abhinivissa micchādiṭṭhi uppajjati.

Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ, viparināmadhammaṃ api nu taṃ anupādāya micchādiṭṭhi
uppajjeyyāti? No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante,

Saññā niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante,

Saṃkhārā niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante,

Viññāṇaṃ niccaṃ vā aniccaṃ vāti? [PTS Page 185] [\q 185/] aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ, api nu taṃ anupādāya micchādiṭṭhi
uppajjeyyāti? No hetaṃ bhante,

Evaṃ passaṃ bhikkhave, sutavā, ariyasāvako rūpasmimpi nibbindati vedanāpi nibbindati
saññāyapi, nibbindati saṃkhāresupi nibbindati. Viññāṇasmimpi nibbindati. Nibbindaṃ
virajjati. Virāgā vimuccati. Vimuttasmiṃ vimuttamiti' ñāṇaṃ hoti. Khīṇā jāti vusitaṃ
brahmacariyaṃ. Kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti. "

1. 3. 5. 6
Sakkāyadiṭṭhi suttaṃ

155. Sāvatthiyaṃ:
Kismiṃ nu kho bhikkhave, sati kiṃ upādāya kiṃ abhinivissa sakkāyadiṭṭhi uppajjatīti?
Bhagavaṃmūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata
bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā dhāressanti.

Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa sakkādiṭṭhi uppajjati. Vedanāya
sati vedanaṃ upādāya vedanaṃ abhinivissa sakkāyadiṭṭhi uppajjati saññāya sati saññāya
upādāya saññaṃ abhinivissa sakkāyadiṭṭhi uppajjati saṃkhāresu sati saṃkhāre upādāya
saṃkhāre abhinivissa sakkāyadiṭṭhi uppajjati viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ
abhinivissa sakkāyadiṭṭhi uppajjati.

Taṃ kaṃ maññatha bhikkhave, rūpaṃ niccaṃ vaṃ aniccaṃ vāti? Aniccaṃ bhante,

[BJT Page 332] [\x 332/]

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ, api nu taṃ anupādāya sakkāyadiṭṭhi
uppajjeyyāti? No no hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante,

Saññā niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante,

Saṃkhārā niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante,


Viññāṇaṃ niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ, api nu taṃ anupādāya sakkāyadiṭṭhi
uppajjeyyāti? No hetaṃ bhante,

Evaṃ passaṃ bhikkhave, sutavā, ariyasāvako rūpasmimpi nibbindati vedanāpi nibbindati
saññāyapi, nibbindati saṃkhāresupi nibbindati. Viññāṇasmimpi nibbindati. Nibbindaṃ
virajjati. Virāgā vimuccati. Vimuttasmiṃ vimuttamiti' ñāṇaṃ hoti. Khīṇaṃ jāti vusitaṃ
brahmacariyaṃ. Kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti. "

1. 3. 5. 7
Attānudiṭṭhi suttaṃ

156. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave, sati kiṃ upādāya rūpaṃ abhinivissa attānudiṭṭhi uppajjatiti?
Bhagavaṃmūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata
bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavatato sutvā bhikkhu
dhāressantīti.
Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa attānudiṭhi uppajjati [PTS Page
186] [\q 186/] vedanāya sati vedanaṃ upādāya vedanā abhinivissa attānudiṭṭhi
uppajjati. Saññāya sati saññāya upādāya saññaṃ abhinivissa attānudiṭṭhi uppajjati.
Saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa attānudiṭṭhi uppajjati viññāṇe sati
viññāṇaṃ upādāya viññāṇaṃ abhinivissa attānudiṭṭhi uppajjati

Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya attānudiṭṭhi
uppajjeyyāti? No hetaṃ bhante

Vedanā niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante,

Saññā niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante,

Saṃkhārā niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante,
Viññāṇaṃ niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ, api nu taṃ anupādāya attānudiṭṭhi
uppajjeyyāti? No hetaṃ bhante,

Evaṃ passaṃ bhikkhave, sutavā, ariyasāvako rūpasmimpi nibbindati vedanāpi nibbindati
saññāyapi, nibbindati saṃkhāresupi nibbindati. Viññāṇasmimpi nibbindati. Nibbindaṃ
virajjati. Virāgā vimuccati. Vimuttasmiṃ vimuttamiti' ñāṇaṃ hoti. Khīṇā jāti vusitaṃ
brahmacariyaṃ. Kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti. "

[BJT Page 334] [\x 334/]

1. 3. 5. 8
Paṭhama abhinivesa suttaṃ

157. [PTS Page 187] [\q 187/] sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave, sati kiṃ upādāya kiṃ abhinivissa uppajjanti
saññojanābhinivesavinibandhāti?

Bhagavaṃmūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata
bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā dhāressanti.

Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa uppajjanti
saññojanābhinivesavinibandhā, vedanāya sati vedanaṃ upādāya vedanā abhinivissa
uppajjanti saññojanābhinivesavinibandhā, saññāya sati saññāya upādāya saññā abhinivissa
uppajjanti saññojanābhinivesavinibandhā, saṃkhāresu sati saṃkhāre upādāya saṃkhāre
abhinivissa uppajjanti saññojanābhinivesavinibandhā viññāṇe sati viññāṇaṃ upādāya
viññāṇaṃ abhinivissa uppajjanti saññojanābhinivesavinibandhā.

Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ, api nu taṃ anupādāya uppajjeyyuṃ
saññojanābhinivesavinibandhāti? No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante,

Saññā niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante,

Saṃkhārā niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante,

Viññāṇaṃ niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhanetata,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ, api nu taṃ anupādāya uppajjeyyuṃ
saññojanābhinivesavinibandhāti. No hetaṃ bhante,

Evaṃ passaṃ bhikkhave, sutavā, ariyasāvako rūpasmimpi nibbindati vedanāpi nibbindati
saññāyapi nibbindati saṃkhāresupi nibbindati. Viññāṇasmimpi nibbindati. Nibbindaṃ
virajjati. Virāgā vimuccati. Vimuttasmiṃ vimuttamiti' ñāṇaṃ hoti. Khīṇā jāti vusitaṃ
brahmacariyaṃ. Kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti. "

1. 3. 5. 9
Dutiya abhinivesa suttaṃ

158. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave, sati kiṃ upādāya kiṃ abhinivissa uppajjanti
saññojanābhinivesavinibandhājjhosānāti?

Bhagavaṃmūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata
bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā dhāressanti.

Rūpe kho bhikkhave, sati ra paṃ upādāya rūpaṃ abhinivissa uppajjanti
saññojanābhinivesavinibandhājjhosānā. Vedanāya sati vedanaṃ upādāya vedanā abhinivissa
uppajjanti saññojanābhinivesavinibandhājajhosānā. Saññāya sati saññāya upādāya saññā
abhinivissa uppajjanti saññojanābhinivesavinibandhājjhosānā. Saṃkhāresu sati saṃkhāre
upādāya saṃkhāre abhinivissa uppajjanti saññojanābhinivesavinibandhājjhosānā. Viññāṇe
sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa uppajjanti
saññojanābhinivesavinibandhājjhosānā.

---------------------------------------
1. Saññojanavinivesavinibaddhāti - sīmu, sī 1, 2.

[BJT Page 336] [\x 336/]

Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ, api nu taṃ anupādāya uppajjeyyuṃ
saññojanābhinivesavinibandhājjhosānāti? No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante,

Saññā niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante,

Saṃkhārā niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante,

Viññāṇaṃ niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ, api nu taṃ anupādāya uppajjeyyuṃ
saññojanābhinivesavinibandhājjhosānāti. No hetaṃ bhante,

[PTS Page 188] [\q 188/] evaṃ passaṃ bhikkhave, sutavā, ariyasāvako rūpasmimpi
nibbindati vedanāpi nibbindati saññāyapi nibbindati saṃkhāresupi nibbindati.
Viññāṇasmimpi nibbindati. Nibbindaṃ virajjati. Virāgā vimuccati. Vimuttasmiṃ vimuttamiti'
ñāṇaṃ hoti. Khīṇā jāti vusitaṃ brahmacariyaṃ. Kataṃ karaṇīyaṃ nāparaṃ itthattāyāti
pajānātīti. "

1. 3. 5. 10
Ānandā suttaṃ

159. Sāvatthīyaṃ:

Atha kho āyasmā ānando yena bhagavā tenupasaṃkami, [PTS Page 189] [\q 189/]
upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho āyasmā
ānando bhagavantaṃ etadavoca: sādhu me bhante, bhagavā saṃkhittena dhammaṃ desetu
yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpi pahitatto
vihareyya"nti.

Taṃ kiṃ maññasi ānanda, rūpaṃ niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante.
Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ, kallannu taṃ samanupassituṃ "etaṃ mama,
eso hamasmi, eso me attā"ti no hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante,

Saññā niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante,

Saṃkhārā niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante,

Viññāṇaṃ niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ, kallannu taṃ samanupassituṃ "etaṃ mama,
eso hamasmi, eso me attā"ti no hetaṃ bhante.

[BJT Page 338] [\x 338/]

Tasmātiha ānanda, yaṃ kiñci rūpaṃ atītanāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā
oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ rūpaṃ "netana
mama, nesāhamasmi, na me so attā"ti. Evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.
Yā kāci vedanā atītanāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ
vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ vedanā "netaṃ mama nosāhamasmi na
me so attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.

Yā kāci saññā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā
hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ saññaṃ "netaṃ mama nesohamasmi na me
so attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.

Ye keci saṃkhārā atītanāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ
vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ saṃkhāraṃ "netaṃ mama nesohamasmi,
na me so attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.

Yaṃ kiṃci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā
sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ viññāṇaṃ "netaṃ mama
nesohamasmi na me so attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.

Evaṃ passaṃ ānanda, sutavā, ariyasāvako rūpasmimpi nibbindati vedanāpi nibbindati
saññāyapi nibbindati saṃkhāresupi nibbindati. Viññāṇasmimpi nibbindati. Nibbindaṃ
virajjati. Virāgā vimuccati. Vimuttasmiṃ vimuttamiti' ñāṇaṃ hoti. Khīṇā jāti vusitaṃ
brahmacariyaṃ. Kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti. "
Diṭṭhivaggo pañcamo.

Tatruddānaṃ:

Ajjhattikaṃ etaṃ mama so attā no ca me siyā,
Micchā sakkāya attānudvebhinivesā ānandenāti.

Uparipaṇṇāsako samatto.

Tatra vagaguddānaṃ:
Anto dhammakathīkāvijjā kukkulo diṭṭhipañcamaṃ,
Tatiyo paṇṇāsako vutto nipāto tena vuccatīti

Khandhakavaggassa nipātake tipaṇṇāsakaṃ samattaṃ.

Khandhasaṃyuttaṃ niṭṭhitaṃ.

[BJT Page 340] [\x 340/]

2. Rādhasaṃyuttaṃ
1. Paṭhama māravaggo
2. 1. 1
Māra suttaṃ

160. Sāvatthīyaṃ:

Atha kho āyasmā rādho yena bhagavā tenupasaṃkami, upasaṃkamitvā bhagavantaṃ
abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho āyasmā rādho bhagavantaṃ
etadavoca: māro māroti bhante, vuccati kittāvatā nu kho bhante, mārotī1-

Rūpe kho rādha, sati māro vā assa māretā vā so vā pana miyati. 2- Tasmā tihatvaṃ rādha
rūpaṃ māroti passa, māretāti passa, miyatīti passa, rogoti passa, gaṇḍoti passa, sallanti
passa, aghanti passa, aghabhūtanti passa, ye naṃ evaṃ passanti te sammā passanti. Vedanāya
sati māro vā assa māretā vā yo vā pana mīyati2tasmātiha tvaṃ rādha, vedanaṃ māroti passa,
māretāti passa, miyatiti passa, rogoti passa, gaṇḍoti passa, sallanti passa, aghanti passa,
aghabhūtanti passa, ye naṃ evaṃ passanti te sammā passanti. Saññāya sati māro vā assa
māretā vā so vā pana mīyati2- tasmātiha tvaṃ rādha, saññaṃ māroti passa, māretāti passa,
miyatiti passa, rogoti passa, gaṇḍoti passa, sallanti passa, aghanti passa, aghabhūtanti passa,
ye naṃ evaṃ passanti te sammā passanti. Saṃkhāresu sati māro vā assa māretā vā yo vā pana
mīyati. Tasmātiha tvaṃ rādha, saṃkhāre māro'ti passa maretāti passa miyatīti passa, rogoti
passa, gaṇḍoti passa, sallanti passa, aghanti passa, aghabhūtanti passa, ye naṃ evaṃ passanti
te sammā passanti. Viññāṇe sati māro vā assa māretā vā yo vā pana mīyati tasmātiha tvaṃ
rādha, viññāṇaṃ māroti passa māretāti passa, miyatīti passa, rogoti passa, gaṇḍoti passa,
sallanti passa, aghanti passa, aghabhūtanti passa, ye naṃ evaṃ passanti te te sammā
passanti. Te sammā passantīti.

Sammādassanaṃ pana bhante, kimatthiyanti?

Sammādassakaṃ kho rādha, nibbidatthaṃ.

Nibbidā pana bhante, kimatthiyāti?

Nibbidā kho rādha, virāgatthā.

Virāgo pana bhante kimatthiyoti?

Virāgo kho rādha, vimuttattho.
-------------------------------
1. Māroti vuccati - sīmu, sī 2.
2. Mīyyati - syā.

[BJT Page 342] [\x 342/]

Vimutti pana bhante, kimatthiyā'ti?

Vimutti kho rādha, nibbānatthā.

Nibbānaṃ pana bhante, kimatthiyanti?

Accasarā1- rādha, pañhaṃ. Nāsakkhi pañhassa pariyantaṃ gahetuṃ. Nibbānogadhaṃ hi
rādha, brahmacariyaṃ vussati nibbānaparāyanaṃ nibbānapariyosānanti.

2. 1. 2
Satta suttaṃ

161. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho āyasmā rādho bhagavantaṃ [PTS Page 190] [\q 190/] etadavoca:
satto sattoti bhante, vuccati kittāvatā nu kho bhante, sattoti vuccati?

Rūpe kho rādha, yo chando yo rāgo yā nandi yā taṇhā. Tatra satto tatra visatto tasmā sattoti
vuccati. Vedanāya yo chando yo rāgo yā nandi yā taṇhā tatra satto tatra visatto tasmā
sattoti vuccati.
Saññāya yo chando yo rāgo yā nandi yā taṇhā tatra satto tatra visatto tasmā sattoti vuccati.
Saṃkhāresu yo chando yo rāgo yā nandi yā taṇhā tatra satto tatra visatto tasmā sattoti
vuccati. Viññāṇe yo chando yo rāgo yā nandi yā taṇhā tatra satto tatra visatto tasmā sattoti
vuccati.

Seyyathā'pi rādha, kumārakā vā kumārikāyo2- vā paṃsvāgārakehi kīḷanti3 yāvakivañca tesu
paṃsvāgārakesu avigata4rāgā honti avigata5- cchandā avigata4pemā avigata4pipāsā
avigata4- pariḷāhā avigata4-taṇahā tāva tāni paṃsvāgārakāni allīyanti kelāyanti dhanāyanti.
5- Mamāyanti.

Yato ca kho rādha, kumārakā vā kumārikāyo vā tesu saṃsmāgārakesu vigatarāgā honti
vigatachandā vigatapemā vigatapipāsā vigatapariḷāhā vigatataṇhā, atha kho tāni
paṃsvāgārakāni hatthehi ca pādehi ca vikiranti vidhamanti viddhaṃsenti vikīḷanikaṃ. 6-
Karonti.

Evameva kho rādha, tumbhepi rūpaṃ vikiratha vidhamatha viddhaṃsetha, vikiḷanikaṃ
karotha. Taṇhakkhayāya paṭipajjatha. Vedanaṃ vikiratha vidhamatha viddhaṃsetha
vikiḷanikaṃ karotha taṇhakkhayāya paṭipajjatha. Saññaṃ vikiratha vidhamatha
viddhaṃsetha vikiḷanikaṃ karotha taṇhakkhayāya paṭipajjatha. Saṃkhāre vikiratha
vidhamatha viddhaṃsetha vikiḷanikaṃ karotha taṇhakkhayāya paṭipajjatha. Viññāṇaṃ
vikiratha vidhamatha viddhaṃsetha vikiḷanikaṃ karotha taṇhakkhayāya paṭipajjatha.
Taṇhakkhayo hi rādha, nibbānanti.
--------------------------------------------
1. Accagārādha - machasaṃ.
2. Kumāriyo vā - sīmu, sī 1.
3. Paṃsvāgārakesukīḷantā - sīmu, sī 1. 2.
4. Avīta - syā.
5. Manāyanti - sīmu. [PTS.]
6. Vikiḷaniyaṃ - machasaṃ.
[BJT Page 344] [\x 344/]

2. 1. 3
Bhavanetti suttaṃ

162. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho āyasmā rādho bhagavantaṃ etadavoca: bhavanetti bhavanettiti1-
bhante, vuccati. Katamā nu kho bhante, bhavanetti. Katamo bhavanettinirodhoti?

[PTS Page 191] [\q 191/] rūpe kho rādha, yo chando yo rāgo yā nandi yā taṇhā. Ye
upayūpādānā cetaso adhiṭṭhānābhinivesānusayā, ayaṃ vuccati bhavanetti. Tesaṃ nirodhā2-
bhavanettinirodho. Vedanāya yo chando yo rāgo yā nandi yā taṇhā ye upayūpādānā cetaso
adhiṭṭhānābhinivesānusayā ayaṃ vuccati bhavanetti. Tesaṃ nirodhā3- bhavanettinirodhoti.
Saññāya yo chando yo rāgo yā nandi yā taṇhā ye upayūpādānā cetaso
adhiṭṭhānābhinivesānusayā ayaṃ vuccati bhavanetti. Tesaṃ nirodhā3- bhavanettinirodhoti.
Saṃkhāresu yo chando yo rāgo yā nandi yā taṇhā ye upayūpādānā cetaso
adhiṭṭhānābhinivesānusayā ayaṃ vuccati bhavanetti. Tesaṃ nirodhā3- bhavanettinirodhoti.
Viññāṇe yo chando yo rāgo yā nandi yā taṇhā ye upayūpādānā cetaso
adhiṭṭhānābhinivesānusayā ayaṃ vuccati bhavanetti. Tesaṃ nirodhā3- bhavanettinirodhoti.

2. 1. 4
Pariññeyya suttaṃ

163. Sāvatthiyaṃ:

Ekamantaṃ nisinnaṃ kho āyasmantaṃ rādhaṃ bhagavā etadavoca: pariññeyye ca rādha
dhamme desessāmi. Pariññañca pariññātāviñca puggalaṃ taṃ suṇāhi : sādhukaṃ manasi
karohi bhāsissāmīti. Evaṃ bhanteti kho te bhikkhu bhagavato paccassosi: bhagavā
edacavoca.

Katame ca rādha, pariññeyyā dhammā: rūpaṃ kho rādha, pariññeyyo dhammo. Vedanā
pariññeyyo dhammo, saññā pariññeyyo dhammo saṅkhārā pariññeyyo dhammo, viññāṇaṃ
pariññeyyo dhammo, ime vuccati rādha, pariññeyyā dhammā.

Katamā ca rādha, pariññā: yo kho rādha, rāgakkhayo dosakkhayo mohakkhayo ayaṃ vuccati
rādha, pariññā.

Katamo ca rādha, pariññātāvī puggalo?

Arahātissa vacanīyaṃ yoyaṃ3- āyasmā evaṃnāmo evaṃgotto. Ayaṃ vuccati rādha,
pariññātāvī puggaloti.
----------------------------------------------- -
1. "Bhavanettinirodho bhavanentinirodhoti - machasaṃ.
"Bhavanettibhavanettinirodhoti. [PTS]
2.Nīrodho - machasaṃ.
3. Yvāyaṃ - machasaṃ.

[BJT Page 346. [\x 346/] ]

2. 1. 5
Samaṇa suttaṃ
164. Sāvatthiyaṃ:

Ekamantaṃ nisinnaṃ kho āyasmantaṃ rādhaṃ bhagavā etadavoca: pañcime rādha,
upādānakkhandhā. Katame pañca, seyyathīdaṃ: rūpūpādānakkhandho
vedanūpādānakkhandho saññūpādānakkhandho saṃkhārūpādānakkhandho
viññāṇūpādānakkhandho, ye hi keci rādha, samaṇā vā brahmaṇā vā imesaṃ [PTS Page 192]
[\q 192/] pañcannaṃ upādānakkhandhānaṃ assādaṃ ca ādinavaṃ ca nissaraṇaṃ ca
yathābhūtaṃ nappajānanti namete rādha, samaṇā vā brāhmaṇā vā samaṇesu vā
samaṇasammatā brāhmaṇesu vā brahmaṇasammatā. Na ca pana te āyasmanto
sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭhevadhamme sayaṃ abhiññā sacchikatvā
upasampajja viharanti.

Ye ca kho keci rādha, samaṇā vā brāhmaṇā vā imesaṃ pañcannaṃ upādānakkhandhānaṃ
assādaṃ ca ādinavaṃ ca nissaraṇaṃ ca yathābhūtaṃ pajānanti te kho te rādha, samaṇā vā
brāhmaṇā vā samaṇesu ceva samaṇasammatā, brāhmaṇesu ca brāhmaṇasammatā te ca
panāyasmanto sāmaññatthaṃ ca brāhmaññatthaṃ ca diṭṭhevadhamme sayaṃ abhiññā
sacchikatvā upasampajja viharantīti.

2. 1. 6
Dutiya samaṇa suttaṃ

165. Sāvatthiyaṃ:

Ekamantaṃ nisinnaṃ kho āyasmantaṃ rādhaṃ bhagavā etadavoca: pañcime rādha,
upādānakkhandhā. Katame pañca, seyyathīdaṃ: rūpūpādānakkhandho
vedanūpādānakkhandho saññūpādānakkhandho saṃkhārūpādānakkhandho
viññāṇūpādānakkhandho, ye hi keci rādha, samaṇā vā brāhmaṇā vā imesaṃ pañcannaṃ
upādānakkhandhānaṃ samudayaṃ ca atthaṃgamañca assadaṃ ca ādīnavaṃ ca nissaraṇaṃ ca
yathābhūtaṃ nappajānanti namete rādha, samaṇā vā brāhmaṇā vā samaṇesu vā
samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā. Naca pana te āyasmanto
sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭhevadhamme sayaṃ abhiññā sacchikatvā
upasampajja viharanti.

Ye ca kho keci rādha, samaṇā vā brāhmaṇā vā imesaṃ pañcannaṃ upādānakkhandhānaṃ
assādaṃ ca ādinavaṃ ca nissaraṇaṃ ca yathābhūtaṃ pajānāti te kho te rādha, samaṇā vā
brahmaṇā vā samaṇesu ceva samaṇasammatā, brāhmaṇesu ca brāhmaṇasammatā te ca
panāyasmanto sāmaññatthaṃ ca brāhmaññatthaṃ ca diṭṭhevadhamme sayaṃ abhiññā
sacchikatvā upasampajja viharantīti.

2. 1. 7
Sotāpanna suttaṃ

166. Sāvatthiyaṃ:

Ekamantaṃ nisinnaṃ kho āyasmantaṃ rādhaṃ bhagavā etadavoca: pañcime rādha,
upādānakkhandhā. Katame pañca, seyyathīdaṃ: rūpūpādānakkhandho
vedanūpādānakkhandho saññūpādānakkhandho saṃkhārūpādānakkhandho
viññāṇūpādānakkhandho,

[PTS Page 198] [\q 198/] yato kho rādha, ariyasāvako imesaṃ pañcannaṃ
upādānakkhandhānaṃ samudayaṃ ca atthaṃgamañca assadaṃ ca ādīnavaṃ ca nissaraṇaṃ ca
yathābhūtaṃ pajānāti ayaṃ vuccati rādha, ariyasāvako sotāpanno avinipātadhammo niyato
sambodhiparāyanoti.

[BJT Page 348] [\x 348/]
2. 1. 8
Arahanta suttaṃ

167. Sāvatthiyaṃ:

Ekamantaṃ nisinnaṃ kho āyasmantaṃ rādhaṃ bhagavā etadavoca: pañcime rādha,
upādānakkhandhā. Katame pañca, seyyathīdaṃ: rūpūpādānakkhandho
vedanūpādānakkhandho saññūpādānakkhandho saṃkhārūpādānakkhandho
viññāṇūpādānakkhandho,

Yato kho rādha, bhikkhu imesaṃ pañcannaṃ upādānakkhandhānaṃ samudayaṃ ca
atthaṃgamañca assādaṃ ca ādīnavaṃ ca nissaraṇaṃ ca yathābhūtaṃ viditvā anupādā
mimutto hoti, ayaṃ vuccati rādha, bhikkhu arahaṃ khīṇāsavo vusitvā katakaraṇīyo
ohitabhāro anuppattasadattho parikkhiṇabhavasaññojano sammadaññā vimuttoti.

2. 1. 9
Chandarāga suttaṃ

168. Sāvatthiyaṃ:
Ekamantaṃ nisinnaṃ kho āyasmantaṃ rādhaṃ bhagavā etacavoca:

Rūpe kho rādha, yo chando yo rāgo yā nandi yā taṇhā taṃ pajahatha. Evaṃ taṃ rūpaṃ
pahīnaṃ bhavissati ucchinnamūlaṃ tālāvatthukataṃ anabhāvakataṃ āyatiṃ
anuppādadhammaṃ. Vedanāya yo chando yo rāgo yā nandi yā taṇhā taṃ pajahatha. Evaṃ
sā vedanā pahīnā bhavissati ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ
anuppādadhammā. Saññāya yo chando yo rāgo yā nandi yā taṇhā taṃ pajahatha. Evaṃ sā
saññā pahīnā bhavissati ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ
anuppādadhammā. Saṃkhāresu yo chando yo rāgo yā nandi yā taṇhā taṃ pajahatha. Evaṃ
te saṃkhārā pahīnā bhavissanti ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ
anuppādadhammā. [PTS Page 194] [\q 194/] viññāṇe yo chando yo rāgo yā nandi yā
taṇhā taṃ pajahatha. Evaṃ taṃ viññāṇaṃ pahīnaṃ bhavissati ucchinnamulaṃ tālāvatthukataṃ
anabhāvakataṃ āyatiṃ anuppādadhammanti.

2. 1. 10
Dutiya chandarāga suttaṃ

169. Sāvatthiyaṃ:
Ekamantaṃ nisinnaṃ kho āyasmantaṃ rādhaṃ bhagavā etadavoca:

Rūpe kho rādha, yo chando yo rāgo yā nandi yā taṇhā ye upayūpādānā1- cetaso
adhiṭṭhānābhinivesānusayā te pajahatha. Evaṃ taṃ rūpaṃ pahīnaṃ bhavissati ucchinnamūlaṃ
tālāvatthukataṃ

1. Upayūpādānā - sīmu.

[BJT Page 350] [\x 350/]

Anabhāvakataṃ āyatiṃ anuppādadhammaṃ. Vedanāya yo chando yo rāgo yā nandi yā taṇhā
ye upayūpādānā cetaso adhiṭṭhānābhinivesānusayā te pajahatha. Evaṃ sā vedanā pahīnā
bhavissati ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. Saññāya yo
chando yo rāgo yā nandi yā taṇhā ye upayūpādānā cetaso adhiṭṭhānābhinivesānusayā te
pajahatha. Evaṃ sā saññā pahīnā bhavissati ucchinnamūlā tālāvatthukatā anabhāvakatā
āyatiṃ anuppādadhammā. Saṃkhāresu yo chando yo rāgo yā nandi yā taṇhā ye
upayūpādānā cetaso adhiṭṭhānābhinivesānusayā te pajahatha. Evaṃ te saṃkhārā pahīnā
bhavissati ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. Viññāṇe yo
chando yo rāgo yā nandi yā taṇhā ye upayūpādānā1- cetaso adhiṭṭhānābhinivesānusayā te
pajahatha. Evaṃ taṃ viññāṇaṃ pahīnaṃ bhavissati ucchinnamūlaṃ tālāvatthukataṃ
anabhāvakataṃ āyatiṃ anuppādadhammanti.

Māravaggo paṭhamo.

Tatruddānaṃ:

Māro satto bhavanetti - pariññeyyo samaṇā duve,
Sotāpanno arahā ca - duve ca chandarāgiyāti.
---------------------------------------
1. Upāyupādānā - sīmu.

[BJT Page 352] [\x 352/]

2. Dutiya māravaggo
2. 2. 1
Māra suttaṃ

170. [PTS Page 195] [\q 195/] sāvatthiyaṃ:
Ekamantaṃ nisinno kho āyasmā rādho bhagavantaṃ etadavoca: 'māro māro'ti bhante,
vuccati, katamo nu kho bhante mārotī?

Rūpaṃ kho rādha māro, vedanā māro, saññā māro, saṃkhārā māro viññāṇaṃ māro. Evaṃ
passaṃ rādha sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi
nibbindati, saṃkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ virajjati, virāgā
vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ
karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti.

2. 2. 2
Māradhamma suttaṃ

171. Sāvatthiyaṃ:
Ekamantaṃ nisinno kho āyasmā rādho bhagavantaṃ etadavoca: 'māradhammo
māradhammo"ti bhante, vuccati, katamo nu kho bhante māradhammotī?

Rūpaṃ kho rādha māradhammo, vedanā māradhammo, saññā māradhammo, saṃkhārā
māradhammo viññāṇaṃ māradhammo. Evaṃ passaṃ rādha sutavā ariyasāvako rūpasmimpi
nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, saṃkhāresupi nibbindati,
viññāṇasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti
ñāṇaṃ hoti khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti
pajānātīti.
2. 2. 3
Anicca suttaṃ

172. Sāvatthiyaṃ:
Ekamantaṃ nisinno kho āyasmā rādho bhagavantaṃ etadavoca: "aniccaṃ aniccanti" bhante,
vuccati, katamannu kho bhante aniccantī?

Rūpaṃ kho rādha aniccaṃ, vedanā aniccā, saññā aniccā, saṃkhārā aniccā viññāṇaṃ aniccaṃ.
Evaṃ passaṃ rādha sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati,
saññāyapi nibbindati, saṃkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ
virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti khīṇā jāti vusitaṃ
brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti.

[BJT Page 354] [\x 354/]

2. 2. 4
Aniccadhamma suttaṃ

173. Sāvatthiyaṃ:
Ekamantaṃ nisinno kho āyasmā rādho bhagavantaṃ etadavoca: "aniccadhammo
aniccadhammoti" bhante, vuccati, katamo nu kho bhante aniccadhammoti?

Rūpaṃ kho rādha aniccadhammo, vedanā aniccadhammo, [PTS Page 196] [\q 196/]
saññā aniccadhammo, saṃkhārā aniccadhammo viññāṇaṃ aniccadhammo. Evaṃ passaṃ
rādha sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi
nibbindati, saṃkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ virajjati, virāgā
vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ
karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti.
2. 2. 5
Dukkhaṃ suttaṃ

174. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho āyasmā rādho bhagavantaṃ etadavoca: "dukkhaṃ dukkha"nti
bhante, vuccati, katamannu kho bhante dukkhanti?

Rūpaṃ kho rādha dukkhaṃ, vedanā dukkhā, saññā dukkhā, saṃkhārā dukkhā viññāṇaṃ
dukkhaṃ. Evaṃ passaṃ rādha sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi
nibbindati, saññāyapi nibbindati, saṃkhāresupi nibbindati, viññāṇasmimpi nibbindati.
Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti khīṇā jāti
vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti.

2. 2. 6
Dukkhadhamma suttaṃ
175. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho āyasmā rādho bhagavantaṃ etadavoca: "dukkhadhammo
dukkhadhammoti" bhante, vuccati, katamo nu kho bhante dukkhadhammoti?
Rūpaṃ kho rādha dukkhadhammo, vedanā dukkhadhammo, saññā dukkhadhammo,
saṃkhārā dukkhadhammo viññāṇaṃ dukkhadhammo. Evaṃ passaṃ rādha sutavā
ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati,
saṃkhāresupinibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati,
vimuttasmiṃ vimuttamiti ñāṇaṃ hoti khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ
nāparaṃ itthattāyāti pajānātīti.
[BJT Page 356] [\x 356/]

2. 2. 7
Anatta suttaṃ

176. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho āyasmā rādho bhagavantaṃ etadavoca: "anattā anattā"ti bhante,
vuccati, katamo nu kho bhante anattāti?
Rūpaṃ kho rādha, anattā, vedanā anattā, saññā anattā, saṃkhārā anattā viññāṇaṃ anattā.
Evaṃ passaṃ rādha sutavā ariyasāvako rūpasmimpi nibbindati,
Vedanāyapi nibbindati, saññāyapi nibbindati, saṃkhāresupi nibbindati, viññāṇasmimpi
nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti
khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti.

2. 2. 8
Anattadhamma suttaṃ

177. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho āyasmā rādho bhagavantaṃ etadavoca: "anattadhammo
anattadhammo"ti bhante, vuccati, katamo nu kho bhante anattadhammoti?
Rūpaṃ kho rādha anattadhammo, vedanā anattadhammo, [PTS Page 196] [\q 196/]
saññā anattadhammo, saṃkhārā anattadhammo viññāṇaṃ anattadhammo evaṃ passaṃ rādha
sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati,
saṃkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati,
vimuttasmiṃ vimuttamiti ñāṇaṃ hoti khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ
nāparaṃ itthattāyāti
Pajānātīti.

2. 2. 9
Khayadhamma suttaṃ

178. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho āyasmā rādho bhagavantaṃ etadavoca: "khayadhammo
khayadhammo"ti bhante, vuccati, katamo nu kho bhante khayadhammoti?

Rūpaṃ kho rādha khayadhammo, vedanā khayadhammo, saññā khayadhammo, saṃkhārā
khayadhammo viññāṇaṃ khayadhammo. Evaṃ passaṃ rādha sutavā ariyasāvako
rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, saṃkhāresupi
nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ
vimuttamiti ñāṇaṃ hoti khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ
itthattāyāti pajānātīti.
[BJT Page 358] [\x 358/]

2. 2. 10
Vayadhamma suttaṃ

179. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho āyasmā rādho bhagavantaṃ etadavoca: "vayadhammo
vayadhammo"ti bhante, vuccati, katamo nu kho bhante vayadhammoti?

Rūpaṃ kho rādha, vayadhammo, vedanā vayadhammo, saññā vayadhammo, saṃkhārā
vayadhammo viññāṇaṃ vayadhammo. Evaṃ passaṃ rādha sutavā ariyasāvako rūpasmimpi
nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, saṃkhāresupi nibbindati,
viññāṇasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti
ñāṇaṃ hoti khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti
pajānātīti.

2. 2. 11

Samudayadhamma suttaṃ

180. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho āyasmā rādho bhagavantaṃ etadavoca: "samudayadhammo
samudayadhammo"ti bhante, vuccati, katamo nu kho bhante samudayadhammoti?
Rūpaṃ kho rādha samudayadhammo, vedanā samudayadhammo, saññā samudayadhammo,
saṃkhārā samudayadhammo viññāṇaṃ samudayadhammo evaṃ passaṃ rādha sutavā
ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati,
saṃkhāresupi nibbindati,
Viññāṇasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti
ñāṇaṃ hoti khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti
Pajānātīti.

2. 2. 12
Nirodhadhamma suttaṃ

181. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho āyasmā rādho bhagavantaṃ etadavoca: "nirodhadhammo [PTS Page
198] [\q 198/] nirodhadhammo"ti bhante, vuccati, katamo nu kho bhante
nirodhadhammoti?

Rūpaṃ kho rādha nirodhadhammo, vedanā nirodhadhammo, saññā nirodhadhammo,
saṃkhārā nirodhadhammo viññāṇaṃ nirodhadhammo. Evaṃ passaṃ rādha sutavā
ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati,
saṃkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati,
vimuttasmiṃ vimuttamiti ñāṇaṃ hoti khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ
nāparaṃ itthattāyāti pajānātīti.

Dutiya māravaggo

Tatruddānaṃ:

Māro ca māradhammo ca aniccena pare duve,
Dukkhena ca duve vuttā anattena tatheva ca
Khayavayasamudayadhammā nirodhadhammena dvādasāti.

[BJT Page 360] [\x 360/]

3. Āyācanavaggo

2. 3. 1

Mārasuttaṃ

182. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho āyasmā rādho bhagavantaṃ etadavoca: sādhu me bhante, bhagavā
saṃkhittena dhammaṃ desetu yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho
appamatto ātāpi pahitatto vihareyyanti.

Yo kho rādha, māro tatra te chando pahātabbo, rāgo1pahātabbo, chandarāgo2- pahātabbo.
Ko ca rādha, māro:

Rūpaṃ kho rādha, māro tatra te chando pahātabbo, rāgo1- pahātabbo, chandarāgo2-
pahātabbo vedanā māro tatra te chando pahātabbo, rāgo1pahātabbo, chandarāgo2pahātabbo
saññā māro tatra te chando pahātabbo, rāgo1- pahātabbo, chandarāgo pahātabbo saṃkhārā
māro tatra te chando pahātabbo, rāgo1pahātabbo, chandarāgo2pahātabbo viññāṇaṃ māro
tatra te chando pahātabbo, rāgo1- pahātabbo, chandarāgo2- pahātabbo yo kho rādha, māro
tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti.

2. 3. 2
Māradhamma suttaṃ

183. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho āyasmā rādho bhagavantaṃ etadavoca: sādhu me bhante, bhagavā
saṃkhittena dhammaṃ desetu yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho
appamatto ātāpi pahitatto vihareyyanti.

Yo kho rādha, māradhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo
pahātabbo. Ko ca rādha, maradhammo:

Rūpaṃ kho rādha, māradhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo
pahātabbo vedanā māradhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo
pahātabbo saññā māradhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo
pahātabbo saṃkhārā māradhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo
pahātabbo viññāṇaṃ māradhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo
pahātabbo yo kho rādha, māradhammo tatra te chando pahātabbo, rāgo pahātabbo,
chandarāgo pahātabboti.
-----------------------------
1. Tatra te rāgo - sīmu.
2. Tatra te chandarāgo - sīmu.

[BJT Page 362] [\x 362/]

2. 3. 3
Anicca suttaṃ

184. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho āyasmā rādho bhagavantaṃ etadavoca: sādhu me bhante, bhagavā
saṃkhittena dhammaṃ desetu yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho
appamatto ātāpi pahitatto vihareyyanti.

[PTS Page 199] [\q 199/] yaṃ kho rādha, aniccaṃ tatra te chando pahātabbo, rāgo
pahātabbo, chandarāgo pahātabbo, kiñci rādha, aniccaṃ? Rūpaṃ kho rādha, aniccaṃ, tatra te
chando pahātabbo, rāgo pahātabbo chandarāgo pahātabbo vedanā aniccā tatra te chando
pahātabbo rāgo pahātabbo, chandarāgo pahātabbo yaṃ kho rādha aniccaṃ tatra te chando
pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti saññā aniccā tatra te chando pahātabbo,
rāgo pahātabbo, chandarāgo pahātabboti saṃkhārā aniccā tatra te chando pahātabbo, rāgo
pahātabbo, chandarāgo pahātabboti. Viññāṇaṃ aniccaṃ tatra te chando pahātabbo, rāgo
pahātabbo, chandarāgo pahātabboti. Yaṃ kho rādha, aniccaṃ, tatra te chando pahātabbo,
rāgo pahātabbo, chandarāgo pahātabboti.

2. 3. 4

Aniccadhamma suttaṃ
185. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho āyasmā rādho bhagavantaṃ etadavoca: sādhu me bhante, bhagavā
saṃkhittena dhammaṃ desetu yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho
appamatto ātāpi pahitatto vihareyyanti.

Yo kho rādha, aniccadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo
pahātabbo.

Ko ca rādha, aniccadhammo: rūpaṃ kho rādha, aniccadhammo, tatra te chando pahātabbo,
rāgo pahātabbo chandarāgo pahātabbo vedanā aniccadhammo tatra te chando pahātabbo
rāgo pahātabbo, chandarāgo pahātabbo saññā aniccadhammo tatra te chando pahātabbo,
rāgo pahātabbo, chandarāgo pahātabboti saṃkhārā aniccadhammo tatra te chando
pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti. Viññāṇaṃ aniccadhammo tatra te
chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti. Yaṃ kho rādha, aniccadhammo
, tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti.

2. 3. 5

Dukkha suttaṃ

186. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho āyasmā rādho bhagavantaṃ etadavoca: sādhu me bhante, bhagavā
saṃkhittena dhammaṃ desetu yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho
appamatto ātāpi pahitatto vihareyyanti.

[BJT Page 364] [\x 364/]

Yaṃ kho rādha, dukkhaṃ tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo,
kiṃ ca rādha, dukkhaṃ: rūpaṃ kho rādha, dukkhaṃ, tatra te chando pahātabbo, rāgo
pahātabbo chandarāgo pahātabbo vedanā dukkhā tatra te chando pahātabbo rāgo pahātabbo,
chandarāgo pahātabbo, saññā dukkhā tatra te chando pahātabbo, rāgo pahātabbo,
chandarāgo pahātabbo, saṃkhārā dukkhā tatra te chando pahātabbo, rāgo pahātabbo,
chandarāgo pahātabbo, viññāṇaṃ dukkhaṃ tatra te chando pahātabbo, rāgo pahātabbo,
chandarāgo pahātabbo, yaṃ kho rādha, dukkhaṃ , tatra te chando pahātabbo, rāgo
pahātabbo, chandarāgo pahātabboti.
2. 3. 6
Dukkhadhamma suttaṃ

187. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho āyasmā rādho bhagavantaṃ etadavoca: sādhu me bhante, bhagavā
saṃkhittena dhammaṃ desetu yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho
appamatto ātāpi pahitatto vihareyyanti.

Yo kho rādha, dukkhadhammo tatra chando pahātabbo, rāgo pahātabbo, chandarāgo
pahātabbo, ko ca rādha, dukkhadhammo: rūpaṃ kho rādha, dukkhadhammo, tatra te chando
pahātabbo, rāgo pahātabbo chandarāgo pahātabbo vedanā dukkhadhammo tatra te chando
pahātabbo rāgo pahātabbo, chandarāgo pahātabbo, saññā dukkhadhammo tatra te chando
pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo, saṃkhārā dukkhadhammo tatra te
chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo, viññāṇaṃ dukkhadhammo tatra
te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti. Yo kho rādha,
dukkhadhammo , tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti.
2. 3. 7
Anatta suttaṃ

188. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho āyasmā rādho bhagavantaṃ etadavoca: sādhu me bhante, bhagavā
saṃkhittena dhammaṃ desetu yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho
appamatto ātāpi pahitatto vihareyyanti.

Yo kho rādha, anattā tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo, ko
ca rādha, anattā: rūpaṃ kho rādha, anattā, tatra te chando pahātabbo, rāgo pahātabbo
chandarāgo pahātabbo vedanā anattā tatra te chando pahātabbo rāgo pahātabbo, chandarāgo
pahātabbe saññā anattā tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo,
saṃkhārā anattā tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo,
viññāṇaṃ anattā tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti. Yo
kho rādha, anattā , tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti.

[BJT Page 366] [\x 366/]

2. 3. 8

Anattadhamma suttaṃ

189. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho āyasmā rādho bhagavantaṃ etadavoca: sādhu me bhante, bhagavā
saṃkhittena dhammaṃ desetu yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho
appamatto ātāpi pahitatto vihareyyanti.

Yo kho rādha, anattadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo
pahātabbo, ko ca rādha, anattadhammo: rūpaṃ kho rādha, anattadhammo, tatra te chando
pahātabbo, rāgo pahātabbo chandarāgo pahātabbo vedanā anattadhammo tatra te chando
pahātabbo rāgo pahātabbo, chandarāgo pahātabbe saññā anattadhammo tatra te chando
pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo, saṃkhārā anattadhammo tatra te chando
pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo, viññāṇaṃ anattadhammo tatra te chando
pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo, yo kho rādha, anattadhammo , tatra te
chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti.
2. 3. 9
Khayadhamma suttaṃ

190. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho āyasmā rādho bhagavantaṃ etadavoca: sādhu me bhante, bhagavā
saṃkhittena dhammaṃ desetu yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho
appamatto ātāpi pahitatto vihareyyanti.

Yo kho rādha, khayadhammo tatra chando pahātabbo, rāgo pahātabbo, chandarāgo
pahātabbo, ko ca rādha, khayadhammo: rūpaṃ kho rādha, dukkhaṃ, tatra te chando
pahātabbo, rāgo pahātabbo chandarāgo pahātabbo, vedanā khayadhammo tatra te chando
pahātabbo rāgo pahātabbo, chandarāgo pahātabbo saññā khayadhammo tatra te chando
pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo, saṃkhārā khayadhammo tatra te chando
pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo, viññāṇaṃ khayadhammo tatra te chando
pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo, yo kho rādha, khayadhammo , tatra te
chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti.
2. 3. 10
Vayadhamma suttaṃ

191. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho āyasmā rādho bhagavantaṃ etadavoca: sādhu me bhante, bhagavā
saṃkhittena dhammaṃ desetu yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho
appamatto ātāpi pahitatto vihareyyanti.

[BJT Page 368] [\x 368/]

Yo kho rādha, vayadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo
pahātabbo,

Ko ca rādha, vayadhammo:

Rūpaṃ kho rādha, vayadhammo, tatra te chando pahātabbo, rāgo pahātabbo chandarāgo
pahātabbo vedanā vayadhammo tatra te chando pahātabbo rāgo pahātabbo, chandarāgo
pahātabbo, saññā vayadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo
pahātabbo, saṃkhārā vayadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo
pahātabbo, viññāṇaṃ vayadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo
pahātabboti, yo kho rādha, vayadhammo , tatra te chando pahātabbo, rāgo pahātabbo,
chandarāgo pahātabboti.
2. 3. 11
Samudaya dhamma suttaṃ

192. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho āyasmā rādho bhagavantaṃ etadavoca: sādhu me bhante, bhagavā
saṃkhittena dhammaṃ desetu yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho
appamatto ātāpi pahitatto vihareyyanti.

Yo kho rādha, samudayadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāho
pahātabbo,
Ko ca rādha, samudayadhammo: rūpaṃ kho rādha, samudayadhammo, tatra te chando
pahātabbo, rāgo pahātabbo chandarāgo pahātabbo vedanā samudayadhammo tatra te
chando pahātabbo rāgo pahātabbo, chandarāgo pahātabbo saññā samudayadhammo tatra te
chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo, saṃkhārā samudayadhammo
tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo, viññāṇaṃ
samudayadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo, yo
kho rādha, samudayadhammo , tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo
pahātabboti.
2. 3. 12
Nirodha dhamma suttaṃ

193. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho āyasmā rādho bhagavantaṃ etadavoca: sādhu me bhante, bhagavā
saṃkhittena dhammaṃ desetu yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho
appamatto ātāpi pahitatto vihareyyanti.

[BJT Page 370] [\x 370/]

Yo kho rādha, nirodhadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo
pahātabbo, ko ca rādha, nirodhadhammo: rūpaṃ kho rādha, nirodhadhammo, tatra te
chando pahātabbo, rāgo pahātabbo chandarāgo pahātabbo vedanā nirodhadhammā tatra te
chando pahātabbo rāgo pahātabbo, chandarāgo pahātabbo, saññā nirodhadhammo tatra te
chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo, saṃkhārā nirodhadhammo tatra
te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo, viññāṇaṃ nirodhadhammo
tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti, yo kho rādha,
nirodhadhammo , tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti.
Āyācanavaggo tatiyo.

Tatruddānaṃ:

[PTS Page 200] [\q 200/] māro ca māradhammo ca aniccena pare duve,
Dukkhena ca duve vuttā anattena tatheva ca,
Khayavayasamudayadhammā nirodhammena dvādasāti

[BJT Page 372] [\x 372/]

4. Upanisinnavaggo
2. 4. 1
Māra suttaṃ

194. Sāvatthiyaṃ:

Atha kho āyasmā rādho yena bhagavā tenupasaṃkami. Upasaṃkamitvā bhagavantaṃ
abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ rādhaṃ bhagavā
etadavoca: yo kho rādha, māro tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo
pahātabbo.

Ko ca rādha, māro: rūpaṃ kho rādha, māro, tatra te chando pahātabbo, rāgo pahātabbo,
chandarāgo pahātabbo. Vedanā māro tatra te chando pahātabbo, rāgo pahātabbo,
chandarāgo pahātabbo. Saññā māro tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo
pahātabbo. Saṃkhārā māro tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo
pahātabbo. Viññāṇaṃ māro tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo
pahātabbo. Yo kho rādha, māro, tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo
pahātabboti.

2. 4. 2
Māradhamma suttaṃ

195. Sāvatthiyaṃ:

Ekamantaṃ nisinnaṃ kho āyasmantaṃ rādhaṃ bhagavā etadavoca: yo kho rādha,
māradhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo.

Ko ca rādha, māradhammo: rūpaṃ kho rādha, māradhammo, tatra te chando pahātabbo,
rāgo pahātabbo, chandarāgo pahātabbo. Vedanā māradhammo tatra te chando pahātabbo,
rāgo pahātabbo, chandarāgo pahātabbo. Saññā māradhammo tatra te chando pahātabbo,
rāgo pahātabbo, chandarāgo pahātabbo. Saṃkhārā māradhammo tatra te chando pahātabbo,
rāgo pahātabbo, chandarāgo pahātabbo. Viññāṇaṃ māradhammo tatra te chando pahātabbo,
rāgo pahātabbo, chandarāgo pahātabbo. Yo kho rādha, māro, tatra te chando pahātabbo,
rāgo pahātabbo, chandarāgo pahātabboti.

2. 4. 3
Anicca suttaṃ

196. Sāvatthiyaṃ:

Ekamantaṃ nisinnaṃ kho āyasmantaṃ rādhaṃ bhagavā etadavoca: yaṃ kho rādha, aniccaṃ
tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo.

Ko ca rādha, aniccaṃ: tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo.
Vedanā aniccā tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Saññā
aniccā tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Saṃkhārā aniccā
tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Viññāṇaṃ aniccaṃ tatra
te chando pahātabbo rāgo pahātabbo, chandarāgo pahātabbo. Yo kho rādha,aniccaṃ, tatra te
chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti.

[BJT Page 374] [\x 374/]

. 92. 4. 4
Aniccadhamma suttaṃ

197. Sāvatthiyaṃ:

Ekamantaṃ nisinnaṃ kho āyasmantaṃ rādhaṃ bhagavā etadavoca: yo kho rādha,
aniccadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Vedanā
aniccadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Saññā
aniccadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Saṃkhārā
aniccadhammo, tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo,
viññāṇaṃ aniccadhammo tatra te chando pahātabbo rāgo pahātabbo, chandarāgo pahātabbo.
Yo kho rādha, aniccadhammo, tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo
pahātabboti.

. 02. 4. 5
Dukkha suttaṃ

198. Sāvatthiyaṃ:

Ekamantaṃ nisinnaṃ kho āyasmantaṃ rādhaṃ bhagavā etadavoca: [PTS Page 201] [\q 201/]
yaṃ kho rādha, dukkhaṃ tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo
pahātabbo.
Ko ca rādha, dukkhaṃ: tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo.
Vedanā dukkhā tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Saññā
dukkhā tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Saṃkhārā
dukkhā tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Viññāṇaṃ
dukkhaṃ tatra te chando pahātabbo rāgo pahātabbo, chandarāgo pahātabbo. Yo kho rādha,
dukkhaṃ, tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti.

2. 4. 6
Dukkhadhamma suttaṃ

199. Sāvatthiyaṃ:

Ekamantaṃ nisinnaṃ kho āyasmantaṃ rādhaṃ bhagavā etadavoca: yo kho rādha,
dukkhadhammo: tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Rūpaṃ
kho rādha dukkhadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo
pahātabbo, vedanā dukkhadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo
pahātabbo. Saññā dukkhadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo
pahātabbo. Saṃkhārā dukkhadhammo tatra te chando pahātabbo, rāgo pahātabbo,
chandarāgo pahātabbo. Viññāṇaṃ dukkhadhammo tatra te chando pahātabbo rāgo
pahātabbo, chandarāgo pahātabbo. Yo kho rādha, dukkhadhammo, tatra te chando
pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti.

2. 4. 7
Anatta suttaṃ

200. Sāvatthiyaṃ:

Ekamantaṃ nisinnaṃ kho āyasmantaṃ rādhaṃ bhagavā etadavoca: yo kho rādha, anattā tatra
te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo.
Rūpaṃ kho rādha anattā, tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo
vedanā anattā tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Saññā
anattā tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Saṃkhārā anattā
tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Viññāṇaṃ anattā tatra te
chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Yo kho rādha, anattā, tatra te
chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti.

2. 4. 8
Anattadhamma suttaṃ

201 Sāvatthiyaṃ:

Ekamantaṃ nisinnaṃ kho āyasmantaṃ rādhaṃ bhagavā etadavoca: yo kho rādha,
anattadhammo, tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Rūpaṃ
kho rādha anattadhammo tatra te chando pahātabbo rāgo pahātabebā chandarāgo
pahātabbo. Vedanā anattadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo
pahātabbo. Saññā anattadhammo tatra te chando pahātabbo, rāgo pahātabbo, saṅkhārā
anattadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo.
Viññāṇaṃ anattadhammo, tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo
pahātabboti. Yo kho rādha, anattadhammo, tatra te chando pahātabbo, rāgo pahātabbo,
chandarāgo pahātabboti.

2. 4. 9
Khayadhamma suttaṃ

202. Sāvatthiyaṃ:

Ekamantaṃ nisinnaṃ kho āyasmantaṃ rādhaṃ bhagavā etadavoca: yo kho rādha,
khayadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Rūpaṃ
kho rādha khayadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarago
pahātabbo, vedanā khayadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo
pahātabbo. Saññā khayadhammo, tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo
pahātabbo. Saṃkhārā khayadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo
pahātabbo. Viññāṇaṃ khayadhammo tatra te chando pahātabbo rāgo pahātabbo, chandarāgo
pahātabbo. Yo kho rādha, khayadhammo, tatra te chando pahātabbo, rāgo pahātabbo,
chandarāgo pahātabboti.

[BJT Page 376] [\x 376/]

2. 4. 10
Vayadhamma suttaṃ

203. Sāvatthiyaṃ:
Ekamantaṃ nisinnaṃ kho āyasmantaṃ rādhaṃ bhagavā etadavoca: yo kho rādha,
vayadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo.
Rūpaṃ kho rādha vayadhammo, tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo
pahātabbo vedanā vayadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo
pahātabbo. Saññā vayadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo
pahātabbo. Saṃkhārā vayadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo
pahātabbo. Viññāṇaṃ vayadhammo tatra te chando pahātabbo rāgo pahātabbo, chandarāgo
pahātabbo. Yo kho rādha, vayadhammo, tatra te chando pahātabbo, rāgo pahātabbo,
chandarāgo pahātabboti.

2. 4. 11
Samudayadhamma suttaṃ

204. Sāvatthiyaṃ:

Ekamantaṃ nisinnaṃ kho āyasmantaṃ rādhaṃ bhagavā etadavoca: yo kho rādha,
samudayadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo.
Rūpaṃ kho rādha samudayadhammo, tatra te chando pahātabbo rāgo pahātabbo, chandarāgo
pahātabbo, vedanā samudayadhammo tatra te chando pahātabbo, rāgo pahātabbo,
chandarāgo pahātabbo. Saññā samudayadhammo tatra te chando pahātabbo, rāgo
pahātabbo, chandarāgo pahātabbo. Saṃkhārā samudayadhammo tatra te chando pahātabbo,
rāgo pahātabbo, chandarāgo pahātabbo. Viññāṇaṃ samudayadhammo tatra te chando
pahātabbo rāgo pahātabbo, chandarāgo pahātabbo. Yo kho rādha, samudayadhammo, tatra
te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti.

2. 4. 12
Nirodhadhamma suttaṃ

205. Sāvatthiyaṃ:

Ekamantaṃ nisinnaṃ kho āyasmantaṃ rādhaṃ bhagavā etadavoca: yo kho rādha,
nirodhadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo.
Ko ca rādha, nirodhadhammo: rūpaṃ kho rādha, nirodhadhammo, tatra te chando
pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Vedanā nirodhadhammo tatra te chando
pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Saññā nirodhadhammo tatra te chando
pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Saṃkhārā nirodhadhammo tatra te
chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Viññāṇaṃ nirodhadhammo tatra
te chando pahātabbo rāgo pahātabbo, chandarāgo pahātabbo. Yo kho rādha,
nirodhadhammo, tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti.

Upanisinnavaggo catuttho

Tatruddānaṃ:

Māro ca māradhammo ca aniccenapare duve,
Dukkhena ca duve vuttā anattena tatheva ca,
Khayavayasamudayadhammā nirodhammena dvādasāti.

(Evaṃ mārasuttāni vitthāretabbāti, evaṃ nirodhadhammena jattiṃsaveyyākaraṇāni.
Vitthāretabbāni. Evaṃ rādhasaṃyutte piṇḍite catunavuti veyyākaraṇāni honti. )
Rādhasaṃyuttaṃ niṭṭhitaṃ.

[BJT Page 378] [\x 378/]
3. Diṭṭhisaṃyuttaṃ
1. Sotāpattivaggo
3. 1. 1
Vāta suttaṃ

206. [PTS Page 202] [\q 202/] sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave, sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati: "na vātā
vāyanti, na najjo sandanti, na gabbhiniyo vijāyanti, na candimasuriyā udenti vā apenti vā
esikaṭṭhāyiṭṭhitāti?

Bhagavaṃmūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata
bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū
dhāressantīti.

Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "na vātā
vāyanni, na najjo sandanti, na gabbhiniyo vijāyanti, na candimasuriyā udenti vā apenti vā
esikaṭṭhāyiṭṭhitā"ti vedanāya sati vedanaṃ upādāya vedanā abhinivissa evaṃ diṭṭhi upajjati:
"na vātā vāyanti, na najjo sandanti, na gabbhiniyo vijāyanti, na candimasuriyā udenti vā
apenti vā esikaṭṭhāyiṭṭhitā"ti. Sati saññāya upādāya saññā abhinivissa evaṃ diṭṭhi upajjati:
"na vātā vāyanti, na najjo sandanti, na gabbhiniyo vijāyanti, na candimasuriyā udenti vā
apenti vā esikaṭṭhāyiṭṭhitā"ti. Sati saṃkhāresu upādāya saṃkhāresu abhinivissa evaṃ diṭṭhi
upajjati: "na vātā vāyanti, na najjo sandanti, na gabbhiniyo vijāyanti, na candimasuriyā
udenti vā apenti vā esikaṭṭhāyiṭṭhitā"ti. Sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ
diṭṭhi upajjati: "na vātā vāyanti, na najjo sandanti, na gabbhiniyo vijāyanti, na
candimasuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitā"ti.

Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ, api nu taṃ anupādāya "evaṃ diṭṭhi
uppajjeyya"na vātā vāyanti, na najjo sandanti,na gabbhiniyo vijāyanti, na candimasuriyā
udanti vā apenti vā esikaṭṭhāsiṭṭhitā"ti?
No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante,

Saññā niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante,

Saṃkhārā niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante,

Viññāṇaṃ niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante,

[BJT Page 380] [\x 380/]

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ, api nu taṃ anupādāya "evaṃ diṭṭhi
uppajajeyya "na vātā vāyanti, na najjo sandanti, na gabbhiniyo vijāyanti, na candimasuriyā
udenti vā apenti vā esikaṭṭhāyiṭṭhitā"ti ?

No hetaṃ bhante,

Yampidaṃ diṭṭhaṃ, sutaṃ, mutaṃ, viññātaṃ, pattaṃ, pariyesitaṃ,anuvicaritaṃ manasā tampi
niccaṃ vā aniccaṃ vāti?
Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,
Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya "na vātā vāyanti, na najjo sandanti, na gabbhiniyo vijāyanti, na candimasuriyā
udenti vā apenti vā esikaṭṭhāyiṭṭhitā"ti?

No hetaṃ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu1 chasu ṭhānesu kaṅkhā pahīnā hoti,
dukkhe'pissa kaṅkhā pahīnā hoti,dukkhasamudaye'pissa kaṅkhā pahīnā hoti,
dukkhanirodhe'pissa kaṅkhā pahīnā hoti, dukkhanirodhagāminiyāpaṭipadāya'pissa kaṅkhā
pahīnā hoti. Ayaṃ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato
sambodhiparāyano"ti.

3. 1. 2
Etaṃmama suttaṃ

207 Sāvatthiyaṃ:
Kismiṃ nu kho bhikkhave, sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati: "etaṃ
mama, eso'hamasmi, eso me attā"ti.

Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇa. Sādhu vata
bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū
dhāressanti.
[PTS Page 204] [\q 204/] rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa
evaṃ diṭṭhi uppajjati: "etaṃ mama, eso'hamasmi, eso me attā'ti vedanāya sati vedanāya
upādāya vedanāya abhinivissa evaṃ diṭṭhi uppajjati: "etaṃ mama, eso'hamasmi, eso me
attā'ti saññāya sati saññāya upādāya saññāya abhinivissa evaṃ diṭṭhi uppajjati: "etaṃ mama,
eso'hamasmi, eso me attā'ti saṃkhāresu sati saṅkhāresu upādāya saṃkhāresu abhinivissa
evaṃ diṭṭhi uppajjati:"etaṃ mama, eso'hamasmi, eso me attā'ti viññāṇaṃ sati viññāṇaṃ
upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati:"etaṃ mama, eso'hamasmi, eso me
attā'ti

1. "Imesuca" - machasaṃ.

[BJT Page 382] [\x 382/]

Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: "etaṃ mama, esohamasmi, eso me attā"ti?

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: "etaṃ mama, esohamasmi, eso me attā"ti?

No hetaṃ bhante,

Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi
niccaṃ vā aniccaṃ vā'ti?

Aniccaṃ bhante,
Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: "etaṃ mama, esohamasmi, eso me attā"ti?

No hetaṃ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa
kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa
kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ
vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 1. 3
Soattā suttaṃ

208 Sāvatthiyaṃ:
Kismiṃ nu kho bhikkhave, sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati: "so attā so
loko so pecca bhavissāmi, nicco dhuvo sassato aviparināmadhammo"ti.

[BJT Page 384] [\x 384/]

[PTS Page 205] [\q 205/] bhagavammūlakā no bhante, dhammā bhagavaṃnettikā
bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa
attho, bhagavato sutvā bhikkhū dhāressantīti.
Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: " so attā
so loko so pecca bhavissāmi. Nicco dhuvo sassato aviparināmadhammo"ti vedanāya sati
vedanāya upādāya vedanāya abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññāya
upādāya saññāya abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṅkhāresu upādāya
saṃkhāresu abhinivissa evaṃ diṭṭhi uppajjati: viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ
abhinivissa evaṃ diṭṭhi uppajjati:"so attā so loko so pecca bhavissāmi, nicco dhuvo sasasto
aviparināmadhammo"ti.

Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: "so attā so loko so pecca bhavissāmi, nicco dhuvo sassato
aviparināmadhammo"ti?

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: "so attā so loko so pecca bhavissāmi, niccā dhuvo sassato
aviparināmadhammo"ti?

No hetaṃ bhante,

Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi
niccaṃ vā aniccaṃ vā'ti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: "so attā so loko so pecca bhavissāmi, nicco dhuvo sassato
aviparināmadhammo"ti?

No hetaṃ bhante,

[BJT Page 386] [\x 386/]

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa
kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa
kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ
vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 1. 4
Nocamesiyā suttaṃ

209 Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave, sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati: no cassaṃ
no ca me siyā na bhavissāmi na me bhavissatī, 'ti.

Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata
bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū
dhāressanti.
Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa [PTS Page 206] [\q 206/]
evaṃ diṭṭhi uppajjati: no cassaṃ no va me siyā na bhavissāmi na me bhavissatīti. Vedanayā
sati vedanāya upādāya vedanāya abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññāya
upādāya saññāya abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāresu upādāya
saṃkhāresu abhinivissa evaṃ diṭṭhi uppajjati: viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ
abhinivissa evaṃ diṭṭhi uppajjati: no cassaṃ no ca me siyā na bhavissāmi na me bhavissatīti.

Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: no cassaṃ no ca me siyā na bhavissāmī, na me bhavissatīti?

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,
Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: no cassaṃ no ca me siyā, na bhavissāmi na me bhavissatīti?

[BJT Page 388] [\x 388/]

No hetaṃ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhepissa
kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa
kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ
vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 1. 5
Natthidinna suttaṃ

210 Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave, sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati: "natthi
dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko,
natthi ayaṃ loko, natthi paroloko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthī loke
samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ
abhiññā sacchikatvā pavedenti. Cātummahābhutiko ayaṃ puriso, [PTS Page 207] [\q 207/]
yadā kālaṃ karoti, paṭhavi paṭhavikāyaṃ anupeti, anupagacchati, āpo āpokāyaṃ anupeti
anupagacchati, tejo tejokāyaṃ anupeti anupagacchati, vāyo vāyokāyaṃ anupeti
anupagacchati, ākāsaṃ indriyāni saṃkamanti, āsandipañcamā puriso mataṃ ādāya gacchanti,
yāva āḷāhanā padāni paññāyanti, kāpotakāni aṭṭhini bhavanti, bhasmantā1āhutiyo,
dattūpaññattamidaṃ dānaṃ nāma tesaṃ kucchaṃ musā vippalāpo, ye keci atthikavādaṃ
vadanti bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti, na honti parammaraṇā"ti.

Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata
bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū
dhāressanti.
Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "natthi
dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko,
natthi ayaṃ loko, natthi paroloko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthī loke
samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ
abhiññā sacchikatvā pavedenti. Cātummahābhutiko ayaṃ puriso, yadā kālaṃ karoti, paṭhavi
paṭhavikāyaṃ anupeti, anupagacchati, āpo āpokāyaṃ anupeti anupagacchati, tejo tejokāyaṃ
anupeti anupagacchati, vāyo vāyokāyaṃ anupeti anupagacchati, ākāsaṃ indriyāni
saṃkamanti, āsandipañcamā puriso mataṃ ādāya gacchanti, yāva āḷāhanā padāni
paññāyanti, kāpotakāni aṭṭhini bhavanti, bhasmantā1 āhutiyo, dattūpaññattamidaṃ dānaṃ
nāma tesaṃ kucchaṃ musā vippalāpo, ye keci atthikavādaṃ vadanti bāle ca paṇḍite ca
kāyassa bhedā ucchijjanti vinassanti, na honti parammaraṇā"ti. Vedanāya sati vedanāya
upādāya vedanāya abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññāya upādāya saññāya
abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāresu upādāya saṃkhāresu
abhinivissa evaṃ diṭṭhi uppajjati: viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa
evaṃ diṭṭhi uppajjati: "natthi dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukaṭadukkaṭānaṃ
kammānaṃ phalaṃ vipāko, natthi ayaṃ loko, natthi paroloko, natthi mātā, natthi pitā, natthi
sattā opapātikā, natthī loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca
lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedenti. Cātummahābhutiko ayaṃ puriso,
yadā kālaṃ karoti, paṭhavi paṭhavikāyaṃ anupeti, anupagacchati, āpo āpokāyaṃ anupeti
anupagacchati, tejo tejokāyaṃ anupeti anupagacchati, vāyo vāyokāyaṃ anupeti
anupagacchati, ākāsaṃ indriyāni saṃkamanti, āsandipañcamā puriso mataṃ ādāya gacchanti,
yāva āḷāhanā padāni paññāyanti, kāpotakāni aṭṭhini bhavanti, bhasmantā1- āhutiyo,
dattūpaññattamidaṃ dānaṃ nāma tesaṃ kucchaṃ musā vippalāpo, ye keci atthikavādaṃ
vadanti bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti, na honti parammaraṇā"ti.

Taṃ kiṃ maññatha bhikkhave rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: "natthi dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukaṭadukkaṭānaṃ
kammānaṃ phalaṃ vipāko, natthi ayaṃ loko, natthi paroloko, natthi mātā, natthi pitā, natthi
sattā opapātikā, natthī loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca
lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedenti. Cātummahābhutiko ayaṃ puriso,
yadā kālaṃ karoti, paṭhavi paṭhavikāyaṃ anupeti, anupagacchati, āpo āpokāyaṃ anupeti
anupagacchati, tejo tejokāyaṃ anupeti anupagacchati, vāyo vāyokāyaṃ anupeti
anupagacchati, ākāsaṃ indriyāni saṃkamanti, āsandipañcamā puriso mataṃ ādāya gacchanti,
yāva āḷāhanā padāni paññāyanti, kāpotakāni aṭṭhini bhavanti, bhasmantā1ahutiyo,
dattūpaññattamidaṃ dānaṃ nāma tesaṃ kucchaṃ musā vippalāpo, ye keci atthikavādaṃ
vadanti bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti, na honti parammaraṇā"ti.

1. Bhassantā āhutiyo - machasaṃ. Syā

[BJT Page 390] [\x 390/]

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

"Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: "natthi dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukaṭadukkaṭānaṃ
kammānaṃ phalaṃ vipāko, natthi ayaṃ loko, natthi paroloko, natthi mātā, natthi pitā, natthi
sattā mbapapātikā, natthī loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca
lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedenti. Cātummahābhutiko ayaṃ puriso,
yadā kālaṃ karoti, paṭhavi paṭhavikāyaṃ anupeti, anupagacchati, āpo āpokāyaṃ anupeti
anupagacchati, tejo tejokāyaṃ anupeti anupagacchati, vāyo vāyokāyaṃ anupeti
anupagacchati, ākāsaṃ indriyāni saṃkamanti, āsandipañcamā puriso mataṃ ādāya gacchanti,
yāva āḷāhanā padāni naññāyanti, kāpotakāni aṭṭhini bhavanti, bhasmantā1āhutiyo,
dattūpaññattamidaṃ dānaṃ nāmatucchaṃ tesaṃ tucchaṃ musā vippalāpo, ye keci
atthikavādaṃ vadanti bāle ca paṇḍite ca [PTS Page 208] [\q 208/] kāyassa bhedā
ucchijjanti vinassanti, na honti parammaraṇā"ti.

No hetaṃ bhante,

Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi
niccaṃ vā aniccaṃ vā'ti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya:
"Natthi dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ
vipāko, natthi ayaṃ loko, natthi paroloko, natthi mātā, natthi pitā, natthi sattā opapātikā,
natthī loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ
sayaṃ abhiññā sacchikatvā pavedenti. Cātummahābhutiko ayaṃ puriso, yadā kālaṃ karoti,
paṭhavi paṭhavikāyaṃ anupeti, anupagacchati, āpo āpokāyaṃ anupeti anupagacchati, tejo
tejokāyaṃ anupeti anupagacchati, vāyo vāyokāyaṃ anupeti anupagacchati, ākāsaṃ indriyāni
saṃkamanti, āsandipañcamā puriso mataṃ ādāya gacchanti, yāva āḷāhanā padāni
paññāyanti, kāpotakāni aṭṭhini bhavanti, bhasmantā āhutiyo, dattūpaññattamidaṃ dānaṃ
nāma tesaṃ tucchaṃ musā vippalāpo, ye keci atthikavādaṃ vadanti bāle ca paṇḍite ca
kāyassa bhedā ucchijjanti vinassanti, na honti parammaraṇāti?.

No hetaṃ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa
kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa
kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ
vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

[BJT Page 392] [\x 392/]

3. 1. 6
Karato suttaṃ
211 Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave, sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati: "karato
kārayato1- chindato chedāpayato2- pacato pācayato3- socato4 socāpayato kilamato5
kilamāpayato phandato phandāpayoto6 pāṇamatipātayato6 adinnaṃ ādiyato sandhiṃ
chindato nillopaṃ harato ekāgārikaṃ karoto paripatthe tiṭṭhato. Paradāraṃ gacchato musā
bhaṇato karato na karīyati pāpaṃ7, khurapariyantena ce'pi cakkena yo imissā paṭhaviyā
pāṇe ekamaṃsakhalaṃ ekamaṃsapuñjaṃ kareyya, natthi tato nidānaṃ pāpaṃ. Natthi pāpassa
āgamo, dakkhiṇañce'pi gaṃgāya tīraṃ8 gaccheyya [PTS Page 209] [\q 209/] hananto
ghātento chindanto chedāpento pacento, pācento natthi tato nidānaṃ pāpaṃ natthi pāpassa
āgamo, uttarañce'pi gaṃgāya tīraṃ2gaccheyya dadanto dāpento yajanto yājento, 9natthi tato
nidānaṃ puññaṃ natthi puññassa āgamo, dānena damena saṃyamena saccavajjena10natthi
puññaṃ natthi puññassa āgamo"ti.

Bhagavammulakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata
bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū
dhāressanti.
Rūpaṃ kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "karato
kārayato chindato chedāpayato pacato pācayato3- socato ka socāpayato kilamato
kilamāpayato phandato phandāpayato6pāṇamatipātayato6adinnaṃ ādiyato sandhiṃ chindato
nillopaṃ harato ekāgārikaṃ karoto paripatthe tiṭṭhato. Paradāraṃ gacchato musā bhaṇato
karato na karīyati pāpaṃ, 7khurapariyantena ce'pi cakkena yo imissā paṭhaviyā paṇe
ekamaṃsakhalaṃ ekamaṃsapuñjaṃ kareyya, natthi tato nidānaṃ pāpaṃ. Natthi pāpassa
āgamo, dakkhiṇañce'pi gaṃgāya tīraṃ8- gaccheyya hananto ghātento chindanto chedāpento
pacento, pācento natthi tato nidānaṃ pāpaṃ natthi pāpassa āgamo, uttarañeca'pi gaṃgāya
tīraṃ2gaccheyya dadanto dāpento yajanto yājento, 9natthi tato nidānaṃ puññaṃ natthi
puññassa āgamo, dānena damena saṃyamena saccavajjena10natthi puññaṃ natthi puññassa
āgamo"ti.
Vedanāya sati vedanāya upādāya vedanāya abhinivissa evaṃ diṭṭhi uppajjati. Saññāya sati
saññāya upādāya saññāya abhinivissa evaṃ diṭṭhi uppajjati. Saṃkhāresu sati saṃkharesu
upādāya saṃkharesu abhinivissa evaṃ diṭṭhi uppajjati. Viññāṇe sati viññāṇaṃ upādāya
abhinivissa evaṃ diṭṭhi uppajjati. "Karato kārayato chindato chedāpayato pacato
pācayato3socato socāpayato kilamato kilamāpayato phandato phandāpayato6
pāṇamatipātayato6- adinnaṃ ādiyato sandhiṃ chindato nillopaṃ harato ekāgārikaṃ karoto
paripatthe tiṭṭhato. Paradāraṃ gacchato musā bhaṇato karato na karīyati pāpaṃ,
7khurapariyantena ce'pi cakkena yo imissā paṭhaviyā paṇe ekamaṃsakhalaṃ
ekamaṃsapuñjaṃ kareyya, natthi tato nidānaṃ pāpaṃ. Natthi pāpassa āgamo, dakkhiṇañce'pi
gaṃgāya tīraṃ8gaccheyya hananto ghātento chindanto chedāpento pacento, pācento natthi
tato nidānaṃ pāpaṃ natthi pāpassa āgamo, uttarañce'pi gaṃgāya tīraṃ2- gaccheyya dadanto
dāpento yajanto yājento, 9- natthi tato nidānaṃ puññaṃ natthi puññassa āgamo, dānena
damena saṃyamena saccavajjena10natthi puññaṃ natthi puññassa āgamo"ti.

. 4"Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

"Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yampanāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya,
"Karato kārayato chindato chedāpayato pacato pācayato3socato socāpayato kilamato
kilamāpayato phandato phandāpayato6 pāṇamatipātayato6- adinnaṃ ādiyato sandhiṃ
chindato nillopaṃ harato ekāgārikaṃ karoto paripatthe tiṭṭhato. Paradāraṃ gacchato musā
bhaṇato karato na karīyati pāpaṃ, 7khurapariyantena ce'pi cakkena yo imissā paṭhaviyā
paṇe ekamaṃsakhalaṃ ekamaṃsapuñjaṃ kareyya, natthi tato nidānaṃ pāpaṃ. Natthi pāpassa
āgamo, dakkhiṇañce'pi gaṃgāya tīraṃ8gaccheyya hananto ghātento chindanto chedāpento
pacento, pācento natthi tato nidānaṃ pāpaṃ natthi pāpassa āgamo, uttarañce'pi gaṃgāya
tīraṃ2- gaccheyya dadanto dāpento yajanto yājento, 9natthi tato nidānaṃ puññaṃ natthi
puññassa āgamo, dānena damena saṃyamena saccavajjena10natthi puññaṃ natthi puññassa
āgamo"ti.

1. Karoto kārayato - machasaṃ.
2. Vadato vadāpayato taṃ sahitaṃ. [PTS]
3. Pacāpayato - machasaṃ.
4. Socayato - sīmu.
5. Kilamayato - simu.
6. Khandhato khandhāpayato - sīmu.
7. Karato na karisyātipāpaṃ sīmu, 1. - 2,
Karoto nakamīyatī pāpaṃ machasaṃ.
8. Gaṃgātīraṃ - sī 1.
9.Yajāpento-machasaṃ, syā. 10. Saccavācena - sīmu.
[BJT Page 394] [\x 394/]

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,



Yampanāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya,
"Karato kārayato chindato chedāpayato pacato pācayato3socato socāpayato kilamato
kilamāpayato phandato phandāpayato6 pāṇamatipātayato6- adinnaṃ ādiyato sandhiṃ
chindato nillopaṃ harato ekāgārikaṃ karoto paripatthe tiṭṭhato. Paradāraṃ gacchato musā
bhaṇato karato na karīyati pāpaṃ, 7khurapariyantena ce'pi cakkena yo imissā paṭhaviyā
paṇe ekamaṃsakhalaṃ ekamaṃsapuñjaṃ kareyya, natthi tato nidānaṃ pāpaṃ. Natthi pāpassa
āgamo, dakkhiṇañce'pi gaṃgāya tīraṃ8gaccheyya hananto ghātento chindanto chedāpento
pacento, pācento natthi tato nidānaṃ pāpaṃ natthi pāpassa āgamo, uttarañce'pi gaṃgāya
tīraṃ2- gaccheyya dadanto dāpento yajanto yājento, 9natthi tato nidānaṃ puññaṃ natthi
puññassa āgamo, dānena damena saṃyamena saccavajjena10natthi puññaṃ natthi puññassa
āgamo"ti.


No hetaṃ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu jasu ṭhānesu kaṃkhā pahīnā hoti, dukkhepissa
kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti. Dukkhanirodhepissa
kaṃkhā pahīnā hoti. Dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ
vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 1. 7
Hetu suttaṃ

212. Sāvatthiyaṃ: [PTS Page 210] [\q 210/]

Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? Natthi
hetu natthi paccayo sattānaṃ saṃkililesāya, ahetu appaccayā sattā saṃkilissanti, natthi hetu
natthi paccayo sattānaṃ visuddhiyā, ahetu appaccayā sattā visujjhanti, natthi sattā sabbe
pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā, 2- niyati saṃgatibhāvaparinatā
chasvevābhijātisu sukhadukkhaṃ paṭisaṃvedentī"ti?

Bhagavammulakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata
bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū
dhāressanti.
1. Vīriyaṃ - machasaṃ
2. Avīrāyā - machasaṃ

[BJT Page 396] [\x 396/]

Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "natthi
hetu natthi paccayo sattānaṃ saṃkilesāya ahetu appaccayā sattā saṃkilissanti, natthi hetu
natthi paccayo sattānaṃ visuddhiyā ahetu paccayā sattā visujjhanati natthi balaṃ natthi
viriyaṃ natthi purisathāmo natthi purisaparakkamo sabbe sattā sabbe pāṇā sabbe bhūtā
sabbe jīvā avasā abalā aviriyā, niyati saṃgatibhāvaparinatā chasvevābhijātisu sukha dukkhaṃ
paṭisaṃvedentī" vedanāya sati vedanāya upādāya vedanāya abhinivissa evaṃ diṭṭhi
uppajjati: saññāya sati saññāya upādāya saññāya abhinivissa evaṃ diṭṭhi uppajjati:
saṃkhāresu sati saṃkhāresu upādāya saṃkhāresu abhinivissa evaṃ diṭṭhi uppajjati:" viññāṇe
sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati:"natthi hetu natthi
paccayo sattānaṃ saṃkilesāya ahetu appaccayā sattā saṃkilissanti, natthi hetu natthi paccayo
sattānaṃ visuddhiyā ahetu paccayā sattā visujjhanati natthi balaṃ natthi viriyaṃ natthi
purisathāmo natthi purisaparakkamo sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā
abalā aviriyā, niyati saṃgatibhāvaparinatā chasvevābhijātisu sukha dukkhaṃ paṭisaṃvedentī"

Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: natthi hetu natthi paccayo sattānaṃsaṃkilesāya ahetu appaccayā sattā
saṃkilissanti, natthi hetu natthi paccayo sattānaṃ visuddhiyā ahetu paccayā sattā visujjhanati
natthi balaṃ natthi viriyaṃ natthi purisathāmo natthi purisaparakkamo sabbe sattā sabbe
pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā, niyati saṃgatibhāvaparinatā
chasvevābhijātisu sukha dukkhaṃ paṭisaṃvedentī"

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi
niccaṃ vā aniccaṃ vā'ti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: natthi hetu natthi paccayo sattānaṃ saṃkilesāya ahetu appaccayā sattā
saṃkilissanti, natthi hetu natthi paccayo sattānaṃ visuddhiyā ahetu paccayā sattā visujjhanati
natthi balaṃ natthi viriyaṃ natthi purisathāmo natthi purisaparakkamo sabbe sattā sabbe
pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā, niyati saṃgatibhāvaparinatā
chasvevābhijātisu sukha dukkhaṃ paṭisaṃvedentī"ti?

No hetaṃ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa
kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa
kaṃkhā pahīnā [PTS Page 211] [\q 211/] hoti, dukkhanirodhagāminiyā paṭipadāyapissa
kaṃkhā pahīnā hoti. Ayaṃ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo
niyato sambodhiparāyanoti.

3. 1. 8
Mahādiṭṭhi suttaṃ

213. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? Sattime
kāyā akaṭā akaṭavidhā animmitā animmātā1vañjhā kūṭaṭṭhā phasikaṭṭāyiṭṭhitā, te na
iñjanti na viparinamanti na aññamaññaṃ khyākhādhenti, nālaṃ aññamaññassa sukhāya vā
dukkhāya vā, sukhadukkhāya vā:

1. "Animmitavidhā" - syā. "Animmitabbā tipipāṭho2-" saṃ - a:

[BJT Page 398] [\x 398/]

Katame satta: paṭhavikāyo āpokāyo tejokāyo vāyokāyo sukhe dukkhe jīve. Sattime kāyā
akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti na
viparinamanti na aññamaññaṃ khyābādhenti1nālaṃ aññamaññassa sukhāya vā dukkhāya vā
sukhadukkhāya vā. Yo'pi tiṇhena satthena sīsaṃ jindati na koci kañci jīvitā voropeti.
Sattannaṃ tveva kāyānamantarena satthaṃ vivaramanupavisati.

Cuddasa kho pana imāni yonippamukhasatasahassāni saṭṭhi ca satāni cha ca satāni pañca
ca kammuno satāni ca pañca ca kammāni, tīṇi ca kammāni, kamme ca aḍḍhakamme ca
dvaṭṭhipaṭipadā dvaṭṭhantarakappā, chaḷabhijātiyo aṭṭha purisabhumiyo ekūnapaññāsa
ājivasate ekūnapaññāsa paribbājakasate ekūnapaññāsa nāgāvāsasate2- vīse indriyasate tiṃse
nirayasate chattiṃsa rajodhātuyo satta saññigabbhā satta asaññīgabbhā sattanigaṇḍhigabbhā
satta [PTS Page 212] [\q 212/] dibbā satta mānusā satta pisācā3 satta sarā satta
pavudhā4 satta ca pavudhasatāni satta papātā satta ca papātasatāni satta supinā satta ca
supinasatāni cullāsīti mahākappuno5satasahassāni yāni6 bāle ca paṇḍite ca sandhāvitvā
saṃsaritvā dukkhassantaṃ karissanti.

Tattha natthi: "imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā aparipakkaṃ vā
kammaṃ paripācessāmi paripakkaṃ vā kammaṃ phussa phussa khyantīkarissāmī"ti hevaṃ
natthi doṇamite sukhadukkhe. Pariyantakaṭe 7saṃsāre. Natthi hāyanavaḍḍhane. Natthi
ukkaṃsāvakaṃse. Seyyathāpi nāma suttaguḷe khitte nibabeṭhiyamānameva paleti, evameva
bāle ca paṇḍite ca nibbeṭhiyamānā sukhadukkhaṃ palentīti.

Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata
bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū
dhāressanti.
Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "sattime
kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti
na viparinamanti na aññamaññaṃ khyābādhenti1- nālaṃ aññamaññassa sukhāya vā
dukkhāya vā sukhadukkhaṃ palentīti. Vedanayā sati vedanāya upādāya vedanāya
abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññāya upādāya saññāya abhinivissa evaṃ
diṭṭhi uppajjati: saṃkhāresu sati saṃkhāresu upādāya saṃkhāresu abhinivissa evaṃ diṭṭhi
uppajjati:" viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi
uppajjati:"sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā
esikaṭṭhāyiṭṭhitā, te na iñjanti na viparinamanti na aññamaññaṃ khyābādhenti1- nālaṃ
aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāṃ palentīti.

Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: "sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā
esikaṭṭhāyiṭṭhitā, te na iñjanti na viparinamanti na aññamaññaṃ khyābādhenti1- nālaṃ
aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāṃ palentīti.

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi
niccaṃ vā aniccaṃ vā'ti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

1. "Khyādhentī" - syā.
2. "Nāgavāsasate" - machasaṃ. Syā
3. Pesāvā - sīmu, machasaṃ
4. Pavuṭā - machasaṃ, syā
Pamuṭā - sīmu. Si 1. Pabuṭā - dīghanikāya
5. "Mahākappino" - syā, machasaṃ.
6. "Yāni" ūnaṃ - sī 1, 2.
7. "Kate" - syā, machasaṃ.

[BJT Page 400] [\x 400/]
Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: "sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā
esikaṭṭhāyiṭṭhitā, te na iñjanti na viparinamanti na aññamaññaṃ khyābādhenti1- nālaṃ
aññamaññassa sukhāya vā dukkhāya vā sukhadukkhā vā, katame satta: paṭhavikāyo
āpokāyo tejokāyo vāyokāyo sukhe dukkhe jive sattime kāyā akaṭā akaṭavidhā animmitā
animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti, na viparinamanti, na
aññamaññaṃ khyābādhenti, nālaṃ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya
vā. Yopi tiṇhena satthena sīsaṃ jindati, na koci kañci jīvitā voropeti, sattannaṃtveva
kāyānamantarena satthaṃ vivaramanupavisati.

Cuddasa kho panimāni yonippamukhasatasahassāni saṭṭhi ca satāni cha ca satāni pañca ca
kammuno satāni ca pañca ca kammāni, tīṇi ca kammāni, kamme ca aḍḍhakamme ca
dvaṭṭhipaṭipadā dvaṭṭhantarakappā, chaḷabhijātiyo aṭṭha purisabhumiyo, ekūnapaññāsa
ājīvasate , paribbājakasate, ekūnapaññāsa nāgāvāsasate vīse indriyasate tiṃse nirayasate
chattiṃsa rajodhātuyo sattasaññīgabbhā satta asaññīgabbhā satta nigaṇḍhigabbhā satta
dibbā satta mānusā, satta pisācā, satta sarā, satta pavudhā, satta ca pavudhasatāni, satta
papātā satta ca papātasatāni, satta supinā, satta ca supinasatāni cullāsīti mahākappuno
satasahassāni. Yāni bāle ca paṇḍite ca sandhāvitvā dukkhassantaṃ karissanti. Tattha natthi:
"imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā aparipakkaṃ vā kammaṃ
paripācessāmi, paripakkaṃ vā kammaṃ phussa phussa khyantīkarissāmī"ti hevaṃ natthi
doṇamite sukhadukkhe pariyantakaṭe saṃsāre natthi hāyanavaḍḍhane natthi
ukkaṃsāvakaṃse, seyyathā'pi nāma suttaguḷe khitte nibbeṭhiyamānameva paleti, evameva
bāle ca paṇḍite ca nibbeṭhiyamānā sukhadukkhaṃ palentī"ti.

[PTS Page 213] [\q 213/]
No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi
niccaṃ vā aniccaṃ vā'ti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "satti'me kāyā
akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti, na
viparinamanti, na aññamaññaṃ khyābādhenti, nālaṃ aññamaññassa sukhāya vā dukkhāya
vā sukhadukkhāya vā, katame satta: paṭhavikāyo āpokāyo tejokāyo vāyokāyo sukhe dukkhe
jive. Satti'me kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā

[BJT Page 402] [\x 402/]

Kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti, na viparinamanti, na aññamaññaṃ khyābādhenti,
nālaṃ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā yo'pi tiṇhena satthena
sīsaṃ jindati, na koci kañci jīvitā voropeti. Sattannaṃtveva kāyānamantarena satthaṃ
vivaramanupavisati.

Cuddasa kho pana imāni yonippamukhasatasahassāni saṭṭhi ca satāni cha ca satāni pañca
ca kammuno satāni pañca ca kammāni, tīṇi ca kammāni, kamme ca aḍḍhakamme ca
dvaṭṭhipaṭipadā dvaṭṭhantarakappā, chaḷabhijātiyo aṭṭha purisabhumiyo ekūnapaññāsa
ājivasate ekūnapaññāsa paribbājakasate, ekūnapaññāsa nāgāvāsasate vīse indriya sate tiṃse
nirayasate chattiṃsa rajodhātuyo satta saññigabbhā satta asaññigabbhā satta nigaṇḍhigabbhā
satta dibbā satta mānusā, satta pisācā. Satta sarā satta pavudhā, satta ca pavudhasatāni satta
papātā satta ca papātasatāni satta supinā satta ca supinasatāni cullāsīti mahākappuno
satasahassāni yāni bāle ca paṇḍite ca sandhāvitvā dukkhassantaṃ karissanti.

Tattha natthi: "imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā aparipakkaṃ vā
kammaṃ paripācessāmi, paripakkaṃ vā kammaṃ phussa phussa khyantīkarissāmī"ti hevaṃ
natthi doṇamite sukhadukkhe pariyantakaṭe saṃsāre natthi hāyanavaḍḍhane natthi
ukkaṃsāvakaṃse, seyyathā'pi nāma suttaguḷe khitte nibabeṭhiyamānameva paleti, evameva
bāle ca paṇḍite ca nibbeṭhiyamānā sukhadukkhaṃ palentīti?

No hetaṃ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa
kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa
kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ
vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 1. 9.
Sassatalokasuttaṃ

214. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? Sassato
loko"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata
bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū
dhāressanti.
Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "sassato
loko"ti vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya
sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre
upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṃ upādāya
viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "sassato loko"ti.

[BJT Page 404] [\x 404/]

Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
Dukkhaṃ bhante,

Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: sassato
loko"ti

No hetaṃ bhante,
Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi
niccaṃ vā aniccaṃ vā'ti aniccaṃ bhante,
[PTS Page 214] [\q 214/]
Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: "sassato loko"ti?

No hetaṃ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa
kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa
kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ
vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 1.10.
Asassatalokasuttaṃ

215. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? Asassato
loko"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata
bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū
dhāressanti.
Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "asassato
loko"ti vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya
sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre
upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṃ upādāya
viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "asassato loko"ti.

Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
Dukkhaṃ bhante,
----------------------------------
1.Imesu ca ṭhānesu - machasaṃ

[BJT Page 406] [\x 406/]

Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: asassato
loko"ti

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi
niccaṃ vā aniccaṃ vā'ti aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: "asassato loko"ti?

No hetaṃ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa
kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa
kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ
vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 1.11.
Antavāsuttaṃ

216. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? Antavā
loko"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata
bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū
dhāressanti.
Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "antavā
loko"ti vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya
sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre
upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṃ upādāya
viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "antavā loko"ti.

Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
Dukkhaṃ bhante,

Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: antavā loko"ti

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi
niccaṃ vā aniccaṃ vā'ti aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: "antavā loko"ti?

No hetaṃ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa
kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa
kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ
vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

[PTS Page 215] [\q 215/]
[BJT Page 408] [\x 408/]

3. 1.12.
Anantavāsuttaṃ

217. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? Anantavā
loko"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata
bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū
dhāressanti.
Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "anantavā
loko"ti vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya
sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre
upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṃ upādāya
viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "anantavā loko"ti.

Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
Dukkhaṃ bhante,

Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: anantavā
loko"ti

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi
niccaṃ vā aniccaṃ vā'ti aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: "anantavā loko"ti?

No hetaṃ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa
kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa
kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ
vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 1. 13
Taṃ jivaṃ taṃ sarira suttaṃ

218. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "Taṃ jīvaṃ
taṃ sarīra"nti ?

Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata
bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū
dhāressanti.
Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "taṃ jīvaṃ
taṃ sarīra"nti. Vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati:
saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati
saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṃ
upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "taṃ jīvaṃ taṃ sarīra"nti.
[BJT Page 410] [\x 410/]

Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,
Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
Dukkhaṃ bhante,

Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "taṃ jīvaṃ taṃ
sarīra"nti

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi
niccaṃ vā aniccaṃ vā'ti aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: "taṃ jīvaṃ taṃ sarīra"nti?

No hetaṃ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa
kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa
kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ
vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.


3. 1. 14
Aññaṃ jīvaṃ aññaṃ sarīra suttaṃ

219. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "Aññaṃ
jīvaṃ aññaṃ sarīra"nti?

Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata
bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū
dhāressanti.
Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "aññaṃ
jīvaṃ aññaṃ sarīra"nti. Vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi
uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu
sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṃ
upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "aññaṃ jīvaṃ aññaṃ sarīra"nti.

Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
Dukkhaṃ bhante,

Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "aññaṃ jīvaṃ
aññaṃ sarīra"nti

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi
niccaṃ vā aniccaṃ vā'ti aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: "aññaṃ jīvaṃ aññaṃ sarīra"nti?

No hetaṃ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa
kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa
kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ
vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

[BJT Page 412] [\x 412/]

3. 1. 15
Hoti tathāgata suttaṃ

220. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "Hoti
tathāgato paraṃ maraṇā"ti?
Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata
bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū
dhāressanti.
Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "hoti
tathāgato paraṃ maraṇā"ti vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi
uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu
sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṃ
upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "hoti tathāgato paraṃ maraṇā"ti.
Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
Dukkhaṃ bhante,

Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "hoti
tathāgato paraṃ maraṇā"ti

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi
niccaṃ vā aniccaṃ vā'ti aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: "hoti tathagato paraṃ maraṇā"ti?

No hetaṃ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa
kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa
kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ
vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 1. 16
Na hoti tathāgata suttaṃ

221. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "Na hoti
tathāgato paraṃ maraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata
bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū
dhāressanti.
Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "na hoti
tathāgato paraṃ maraṇā"ti vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi
uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu
sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṃ
upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "na hoti tathāgato paraṃ maraṇā"ti.
[BJT Page 414] [\x 414/]

Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
Dukkhaṃ bhante,

Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: na hoti
tathāgato paraṃ maraṇā"ti

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi
niccaṃ vā aniccaṃ vā'ti aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: "na hoti tathāgato paraṃ maraṇā"ti?

No hetaṃ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa
kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa
kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ
vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.


3. 1. 17
Hoti ca na ca hoti tathāgata suttaṃ

222. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ [PTS Page 216] [\q 216/] upādāya kiṃ abhinivissa
evaṃ diṭṭhi uppajjati? "Hoti ca na ca hoti tathāgato paraṃ maraṇā"ti?
Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata
bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū
dhāressanti.
Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "hoti ca na
ca hoti tathāgato paraṃ maraṇā"ti vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa
evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi
uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi
uppajjati:"viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "hoti
ca na ca hoti tathāgato paraṃ maraṇā"ti.
Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
Dukkhaṃ bhante,

Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "hoti ca na ca
hoti tathāgato paraṃ maraṇā"ti

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi
niccaṃ vā aniccaṃ vā'ti aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: "hoti ca na ca hoti tathāgato paraṃ maraṇā"ti?

No hetaṃ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa
kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa
kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ
vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.
[BJT Page 416] [\x 416/]

3. 1. 18
Neva hoti na nahoti tathāgata suttaṃ

223. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati: "neva hoti
na nahoti tathāgato parammaraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata
bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū
dhāressanti.
Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: neva hoti
na nahoti tathāgato parammaraṇā"ti vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa
evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi
uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:
"viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "neva hoti na
nahoti tathāgato parammaraṇā"ti.

Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "neva hoti na
nahoti tathāgato parammaraṇā"ti?

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi
niccaṃ vā aniccaṃ vā'ti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: "neva hoti na nahoti tathāgato parammaraṇā"ti?

No hetaṃ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa
kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa
kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ
vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

[PTS Page 217] [\q 217/]
Sotāpatanivaggo paṭhamo

Tatruddānaṃ:

Vātaṃ etaṃ mama so attā no ca me siyā
Natthi karoto hetu ca mahādiṭṭhena cā'ṭṭhamaṃ
Sassato loko aparo asassato ca antavā
Anantavā ca taṃ vuttaṃ taṃ jivaṃ taṃ sarīranti
Aññaṃ jīvamaññaṃ sarīraṃ hoti tathāgatādi ca
Na hoti tathāgatādi parammaraṇasuttena
Neva hoti na na hoti tathāgato parammaraṇāti.

[BJT Page 418] [\x 418/]

2.Gamana vaggo

3. 2. 1
Vāta suttaṃ

224. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "Na vātā
vāyanti, na najjo sandanti, na gabbhiniyo vijāyanti, na candimusuriyā udenti vā apenti vā
esikaṭṭhāyiṭṭhitā"ti?

Bhagavammulakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata
bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū
dhāressantīti. Tena hi bhikkhave suṇātha sādhukaṃ manasikarotha bhāsissāmi. Evaṃ
bhanteti kho te bhikkhū bhagavato paccassosuṃ bhagavā etadavoca:

Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "na vātā
vāyanti na najjo sandanti, na gabbhaniyo vijāyanti, na candimasuriyā udenti vā apenti vā
esikaṭṭhāyiṭṭhitā"ti. Vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi
uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu
sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṃ
upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: na vātā vāyanti na najjo sandanti, na
gabbhiniyo vijāyanti, na candimasuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitā"ti.

Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ taṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: na vātā vāyanti na najjo sandanti, na gabbhiniyo vijāyanti, na candimasuriyā
udenti vā apenti vā esikaṭṭhāyiṭṭhitā"ti?

No hetaṃ bhante,

Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjati:
na vātā vāyanti na najjo sandanti, na gabbhiniyo vijāyanti na candimasuriyā udenti vā
apenti vā esikaṭṭhāyiṭṭhitāti.

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?
Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

[PTS Page 218] [\q 218/]
Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "na vātā vāyanti na
najjo sandanti, na gabbhiniyo vijāyanti, na candimasuriyā udenti vā apenti vā
esikaṭṭhāyiṭṭhiti"ti?

No hetaṃ bhante,

Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi
uppajjeyya: "na vātā vāyanti, na najjo sandanti, na gabbhiniyo vijāyanti, na candimasuriyā
udenti vā apenti vā esikaṭṭhāyiṭṭhitā"ti.

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa
kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa
kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ
vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

[BJT Page 420] [\x 420/]

3. 2. 2
Etaṃ mamasuttaṃ

225. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "Etaṃ
mama eso hamasmi, eso me attā"ti?

Bhagavammulakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata
bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū
dhāressanti.
Tena hi bhikkhave suṇātha sādhukaṃ manasikarotha bhāsissāmi evaṃ bhanteti kho te
bhikkhū bhagavato paccassosuṃ bhagavā etadavoca:

Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "etaṃ
mama, eso hamasmi, eso me attā"ti vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa
evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi
uppajjati:saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi
uppajjati:"viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: etaṃ
mama, eso hamasmi, eso me attāti.

Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: etaṃ mama, eso hamasmi, eso me attāti.

No hetaṃ bhante,

Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjati:
etaṃ mama, eso hamasmi, eso me attāti.

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "etaṃ mama, eso
hamasmi, eso me attāti

No hetaṃ bhante,

Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi
uppajjeyya: "etaṃ mama, eso hamasmi, eso me attā"ti.

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa
kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa
kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ
vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.
3. 2. 3
So attāsuttaṃ

226. Sāvatthiyaṃ:
Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "So attā,
so loko, so pecca bhavissāmi, nicco dhuvo sassato aviparināmadhammo"ti?

Bhagavammulakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata
bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū
dhāressanti.
Tena hi bhikkhave suṇātha sādhukaṃ manasikarotha bhāsissāmi evaṃ bhanteti kho te
bhikkhū bhagavato paccassosuṃ bhagavā etadavoca:

Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "so attā so
loko so pecca bhavissāmi nicco dhuvo sassato aviparināmadhammo"ti vedanāya sati
vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya
saññaṃ abhinivissa evaṃ diṭṭhi uppajjati:saṃkhāresu sati saṃkhāre upādāya saṃkhāre
abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa
evaṃ diṭṭhi uppajjati: "so attā so loko so pecca bhavissāmi nicco dhuvo sassato
aviparināmadhammo"ti

Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: so attā so loko so pecca bhavissāmi nicco dhuvo sassato aviparināmadhammo"ti.

No hetaṃ bhante,

Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjati:
so attā so loko so pecca bhavissāmi nicco dhuvo sassato aviparināmadhammo"ti.

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "so attā so loko so
pecca bhavissāmi nicco dhuvo sassato aviparināmadhammo"ti.
No hetaṃ bhante,

Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi
uppajjeyya: "so attā so loko so pecca bhavissāmi nicco dhuvo sassato
aviparināmadhammo"ti.
Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa
kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa
kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ
vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.


3. 2. 4
Noca me siyāsuttaṃ

227. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "No
cassaṃ, no ca me siyā, na bhavissāmi, na me bhavissati"ti
Bhagavammulakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata
bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū
dhāressanti. Tena hi bhikkhave suṇātha sādhukaṃ manasikarotha bhāsissāmi evaṃ bhanteti
kho te bhikkhū bhagavato paccassosuṃ bhagavā etadavoca:

Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati:"no cassaṃ,
no ca me siyā na bhavissāmi na me bhavissatī"ti. Vedanāya sati vedanaṃ upādāya vedanaṃ
abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ
diṭṭhi uppajjati:saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi
uppajjati:"viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "no
cassaṃ, so ca me siyā, na bhavissāmi na me bhavissatī"ti.
Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: "no cassaṃ, no ca me siyā na bhavissāmi na me bhavissatī"ti.
No hetaṃ bhante,

Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjati:
no cassaṃ no ca me siyā na bhavissāmi na me bhavissatī"ti.
Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "no cassaṃ no ca me
siyā na bhavissāmi na me bhavissatī"ti.
No hetaṃ bhante,

Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi
uppajjeyya: "no cassaṃ no ca me siyā na bhavissāmi na me bhavissatī"ti.
Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa
kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa
kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ
vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 2. 5

Natthi dinnasuttaṃ
228. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "Natthi
dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko,
natthi ayaṃ loko, natthi paroloko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthī loke
samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ
abhiññā sacchikatvā pavedenti. Cātummahābhutiko ayaṃ puriso, yadā kālaṃ karoti, paṭhavi
paṭhavikāyaṃ anupeti, anupagacchati, āpo āpokāyaṃ anupeti anupagacchati, tejo tejokāyaṃ
anupeti anupagacchati, vāyo vāyokāyaṃ anupeti anupagacchati, ākāsaṃ indriyāni
saṃkamanti, āsandipañcamā purisā mataṃ ādāya gacchanti, yāva āḷāhanā padāni paññāyanti,
kāpotakāni aṭṭhīni bhavanti, bhasmantā1 āhutiyo, dattūpaññattamidaṃ dānaṃ nāma tesaṃ
tucchaṃ musā vippalāpo, ye keci atthikavādaṃ vadanti bāle ca paṇḍite ca kāyassa bhedā
ucchijjanti vinassanti, na honti parammaraṇā"ti.

Bhagavammulakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā sādhu vata
bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū
dhāressanti.
Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "natthi
dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko,
natthi ayaṃ loko, natthi paroloko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthi loke
samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ
abhiññā sacchikatvā pavedenti. Cātummahābhutiko ayaṃ puriso, yadā kālaṃ karoti, paṭhavi
paṭhavikāyaṃ anupeti, anupagacchati, āpo āpokāyaṃ anupeti anupagacchati, tejo tejokāyaṃ
anupeti anupagacchati, vāyo vāyokāyaṃ anupeti anupagacchati, ākāsaṃ indriyāni
saṃkamanti, āsandipañcamā puriso mataṃ ādāya gacchanti, yāva āḷāhanā padāni
paññāyanti, kāpotakāni aṭṭhini bhavanti, bhasmantā1āhutiyo, dattūpaññattamidaṃ dānaṃ
nāma tesaṃ kucchaṃ musā vippalāpo, ye keci atthikavādaṃ vadanti bāle ca paṇḍite ca
kāyassa bhedā ucchijjanti vinassanti, na honti parammaraṇā"ti. Vedanāya sati vedanaṃ
upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ
abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa
evaṃ diṭṭhi uppajjati: viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi
uppajjati: "natthi dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukaṭadukkaṭānaṃ kammānaṃ
phalaṃ vipāko, natthi ayaṃ loko, natthi paroloko, natthi mātā, natthi pitā, natthi sattā
opapātikā, natthī loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ
parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedenti. Cātummahābhutiko ayaṃ puriso, yadā
kālaṃ karoti, paṭhavi paṭhavikāyaṃ anupeti, anupagacchati, āpo āpokāyaṃ anupeti
anupagacchati, tejo tejokāyaṃ anupeti anupagacchati, vāyo vāyokāyaṃ anupeti
anupagacchati, ākāsaṃ indriyāni saṃkamanti, āsandipañcamā puriso mataṃ ādāya gacchanti,
yāva āḷāhanā padāni paññāyanti, kāpotakāni aṭṭhini bhavanti, bhasmantā1- āhutiyo,
dattūpaññattamidaṃ dānaṃ nāma tesaṃ kucchaṃ musā vippalāpo, ye keci atthikavādaṃ
vadanti bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti, na honti parammaraṇā"ti.

Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: "natthi dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukaṭadukkaṭānaṃ
kammānaṃ phalaṃ vipāko, natthi ayaṃ loko, natthi paroloko, natthi mātā, natthi pitā, natthi
sattā opapātikā, natthī loke samaṇabuhmaṇā sammaggatā sammāpaṭipannā ye imañca
lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedenti. Cātummahābhūtiko ayaṃ puriso,
yadā kālaṃ karoti, paṭhavi paṭhavikāyaṃ anupeti, anupagacchati, āpo āpokāyaṃ anupeti
anupagacchati, tejo tejokāyaṃ anupeti anupagacchati, vāyo vāyokāyaṃ anupeti
anupagacchati, ākāsaṃ indriyāni saṃkamanti, āsandipañcamā puriso mataṃ ādāya gacchanti,
yāva āḷāhanā padāni paññāyanti, kāpotakāni aṭṭhini bhavanti, bhasmantā1āhutiyo,
dattūpaññattamidaṃ dānaṃ nāma tesaṃ kucchaṃ musā vippalāpo, ye keci atthikavādaṃ
vadanti bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti, na honti parammaraṇā"ti.

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

"Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: "natthi dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukaṭadukkaṭānaṃ
kammānaṃ phalaṃ vipāko, natthi ayaṃ loko, natthi paroloko, natthi mātā, natthi pitā, natthi
sattā opapātikā, natthī loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca
lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedenti. Cātummahābhutiko ayaṃ puriso,
yadā kālaṃ karoti, paṭhavi paṭhavikāyaṃ anupeti, anupagacchati, āpo āpokāyaṃ anupeti
anupagacchati, tejo tejokāyaṃ anupeti anupagacchati, vāyo vāyokāyaṃ anupeti
anupagacchati, ākāsaṃ indriyāni saṃkamanti, āsandipañcamā puriso mataṃ ādāya gacchanti,
yāva āḷāhanā padāni paññāyanti, kāpotakāni aṭṭhini bhavanti, bhasmantā1āhutiyo,
dattūpaññattamidaṃ dānaṃ nāma tesaṃ kucchaṃ musā vippalāpo, ye keci atthikavādaṃ
vadanti bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti, na honti parammaraṇā"ti.

No hetaṃ bhante,

Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi
niccaṃ vā aniccaṃ vā'ti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya:
"Natthi dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ
vipāko, natthi ayaṃ loko, natthi paroloko, natthi mātā, natthi pitā, natthi sattā opapātikā,
natthī loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ
sayaṃ abhiññā sacchikatvā pavedenti. Cātummahābhutiko ayaṃ puriso, yadā kālaṃ karoti,
paṭhavi paṭhavikāyaṃ anupeti, anupagacchati, āpo āpokāyaṃ anupeti anupagacchati, tejo
tejokāyaṃ anupeti anupagacchati, vāyo vāyokāyaṃ anupeti anupagacchati, ākāsaṃ indriyāni
saṃkamanti, āsandipañcamā puriso mataṃ ādāya gacchanti, yāva āḷāhanā padāni
paññāyanti, kāpotakāni aṭṭhini bhavanti, bhasmantā āhutiyo, dattupaññattamidaṃ dānaṃ
nāma tesaṃ kucchaṃ musā vippalāpo, ye keci atthikavādaṃ vadanti bāle ca paṇḍite ca
kāyassa bhedā ucchijjanti vinassanti, na honti parammaraṇāti?.

No hetaṃ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa
kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa
kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ
vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 2. 6
Karato suttaṃ
229 Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave, sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati: "karato
kārayato chindato chedāpayato pacato pācayato socato socāpayato kilamato kilamāpayato
phandato phandāpayoto pāṇamatipātayato6 adinnaṃ ādiyato sandhiṃ chindato nillopaṃ
harato ekāgārikaṃ karoto paripatthe tiṭṭhato. Paradāraṃ gacchato musā bhaṇato karato na
karīyati pāpaṃ7, khurapariyantena ce'pi cakkena yo imissā paṭhaviyā pāṇe ekamaṃsakhalaṃ
ekamaṃsapuñjaṃ kareyya, natthi tato nidānaṃ pāpaṃ. Natthi pāpassa āgamo, dakkhiṇañce'pi
gaṃgāya tīraṃ gaccheyya hananto ghātento chindanto chedāpento pacento, pācento natthi
tato nidānaṃ pāpaṃ natthi pāpassa āgamo, uttarañce'pi gaṃgāya tīraṃ2gaccheyya dadanto
dāpento yajanto yājento, 9natthi tato nidānaṃ puññaṃ natthi puññassa āgamo, dānena
damena saṃyamena saccavajjena10natthi puññaṃ natthi puññassa āgamo"ti.

Bhagavammulakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata
bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū
dhāressanti.
Rūpaṃ kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "karato
kārayato chindato chedāpayato pacato pācayato socato ka socāpayato kilamato kilamāpayato
phandato phandāpayato pāṇamatipātayato- adinnaṃ ādiyato sandhiṃ chindato nillopaṃ
harato ekāgārikaṃ karoto paripatthe tiṭṭhato. Paradāraṃ gacchato musā bhaṇato karato na
karīyati pāpaṃ,khurapariyantena ce'pi cakkena yo imissā paṭhaviyā paṇe ekamaṃsakhalaṃ
ekamaṃsapuñjaṃ kareyya, natthi tato nidānaṃ pāpaṃ. Natthi pāpassa āgamo, dakkhiṇañce'pi
gaṃgāya tīraṃ gaccheyya hananto ghātento chindanto chedāpento pacento, pācento natthi
tato nidānaṃ pāpaṃ natthi pāpassa āgamo, uttarañeca'pi gaṃgāya tīraṃ2gaccheyya dadanto
dāpento yajanto yājento, natthi tato nidānaṃ puññaṃ natthi puññassa āgamo, dānena
damena saṃyamena saccavajjena natthi puññaṃ natthi puññassa āgamo"ti. Vedanāya sati
vedanāya upādāya vedanāya abhinivissa evaṃ diṭṭhi uppajjati. Saññāya sati saññāya
upādāya saññāya abhinivissa evaṃ diṭṭhi uppajjati. Saṃkhāresu sati saṃkharesu upādāya
saṃkharesu abhinivissa evaṃ diṭṭhi uppajjati. Viññāṇe sati viññāṇaṃ upādāya abhinivissa
evaṃ diṭṭhi uppajjati. "Karato kārayato chindato chedāpayato pacato pācayato3socato
socāpayato kilamato kilamāpayato phandato phandāpayato pāṇamatipātayato adinnaṃ
ādiyato sandhiṃ chindato nillopaṃ harato ekāgārikaṃ karoto paripatthe tiṭṭhato. Paradāraṃ
gacchato musā bhaṇato karato na karīyati pāpaṃ,khurapariyantena ce'pi cakkena yo imissā
paṭhaviyā paṇe ekamaṃsakhalaṃ ekamaṃsapuñjaṃ kareyya, natthi tato nidānaṃ pāpaṃ.
Natthi pāpassa āgamo, dakkhiṇañce'pi gaṃgāya tīraṃ8gaccheyya hananto ghātento
chindanto chedāpento pacento, pācento natthi tato nidānaṃ pāpaṃ natthi pāpassa āgamo,
uttarañce'pi gaṃgāya tīraṃ gaccheyya dadanto dāpento yajanto yājento, natthi tato nidānaṃ
puññaṃ natthi puññassa āgamo, dānena damena saṃyamenasaccavajjena natthi puññaṃ
natthi puññassa āgamo"ti.

"Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

"Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yampanāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya,
"Karato kārayato chindato chedāpayato pacato pācayato socato socāpayato kilamato
kilamāpayato phandato phandāpayato pāṇamatipātayato adinnaṃ ādiyato sandhiṃ chindato
nillopaṃ harato ekāgārikaṃ karoto paripatthe tiṭṭhato. Paradāraṃ gacchato musā bhaṇato
karato na karīyati pāpaṃ, khurapariyantena ce'pi cakkena yo imissā paṭhaviyā paṇe
ekamaṃsakhalaṃ ekamaṃsapuñjaṃ kareyya, natthi tato nidānaṃ pāpaṃ. Natthi pāpassa
āgamo, dakkhiṇañce'pi gaṃgāya tīraṃ8gaccheyya hananto ghātento chindanto chedāpento
pacento, pācento natthi tato nidānaṃ pāpaṃ natthi pāpassa āgamo, uttarañce'pi gaṃgāya
tīraṃ gaccheyya dadanto dāpento yajanto yājento, natthi tato nidānaṃ puññaṃ natthi
puññassa āgamo, dānena damena saṃyamena saccavajjena natthi puññaṃ natthi puññassa
āgamo"ti.
[BJT Page 422] [\x 422/]

3. 2. 7
Natthi hetu suttaṃ

230. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? Natthi
hetu natthi paccayo sattānaṃ saṃkililesāya, ahetu appaccayā sattā saṃkilissanti, natthi hetu
natthi paccayo sattānaṃ visuddhiyā, ahetu appaccayā sattā visujjhanti, natthi sattā sabbe
pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā, 2- niyati saṃgatibhāvaparinatā
chasvevābhijātisu sukhadukkhaṃ paṭisaṃvedentī"ti?

Bhagavammulakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata
bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū
dhāressanti.

Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "natthi
hetu natthi paccayo sattānaṃ saṃkilesāya ahetu appaccayā sattā saṃkilissanti, natthi hetu
natthi paccayo sattānaṃ visuddhiyā ahetu paccayā sattā visujjhanati natthi balaṃ natthi
viriyaṃ natthi purisathāmo natthi purisaparakkamo sabbe sattā sabbe pāṇā sabbe bhūtā
sabbe jīvā avasā abalā aviriyā, niyati saṃgatibhāvaparinatā chasvevābhijātisu sukha dukkhaṃ
paṭisaṃvedentī" vedanāya sati vedanāya upādāya vedanāya abhinivissa evaṃ diṭṭhi
uppajjati: saññāya sati saññāya upādāya saññāya abhinivissa evaṃ diṭṭhi uppajjati:
saṃkhāresu sati saṃkhāresu upādāya saṃkhāresu abhinivissa evaṃ diṭṭhi uppajjati:" viññāṇe
sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati:"natthi hetu natthi
paccayo sattānaṃ saṃkilesāya ahetu appaccayā sattā saṃkilissanti, natthi hetu natthi paccayo
sattānaṃ visuddhiyā ahetu paccayā sattā visujjhanati natthi balaṃ natthi viriyaṃ natthi
purisathāmo natthi purisaparakkamo sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā
abalā aviriyā, niyati saṃgatibhāvaparinatā chasvevābhijātisu sukha dukkhaṃ paṭisaṃvedentī"

Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: natthi hetu natthi paccayo sattānaṃsaṃkilesāya ahetu appaccayā sattā
saṃkilissanti, natthi hetu natthi paccayo sattānaṃ visuddhiyā ahetu paccayā sattā visujjhanati
natthi balaṃ natthi viriyaṃ natthi purisathāmo natthi purisaparakkamo sabbe sattā sabbe
pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā, niyati saṃgatibhāvaparinatā
chasvevābhijātisu sukha dukkhaṃ paṭisaṃvedentī"

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi
niccaṃ vā aniccaṃ vā'ti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,
Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: natthi hetu natthi paccayo sattānaṃ saṃkilesāya ahetu appaccayā sattā
saṃkilissanti, natthi hetu natthi paccayo sattānaṃ visuddhiyā ahetu paccayā sattā visujjhanati
natthi balaṃ natthi viriyaṃ natthi purisathāmo natthi purisaparakkamo sabbe sattā sabbe
pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā, niyati saṃgatibhāvaparinatā
chasvevābhijātisu sukha dukkhaṃ paṭisaṃvedentī"ti?

No hetaṃ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa
kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa
kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ
vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 2. 8
Mahādiṭṭhi suttaṃ

231. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? Sattime
kāyā akaṭā akaṭavidhā animmitā animmātā1vañjhā kūṭaṭṭhā phasikaṭṭāyiṭṭhitā, te na
iñjanti na viparinamanti na aññamaññaṃ khyākhādhenti, nālaṃ aññamaññassa sukhāya vā
dukkhāya vā, sukhadukkhāya vā:

Katame satta: paṭhavikāyo āpokāyo tejokāyo vāyokāyo sukhe dukkhe jīve. Sattime kāyā
akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti na
viparinamanti na aññamaññaṃ khyābādhenti1nālaṃ aññamaññassa sukhāya vā dukkhāya vā
sukhadukkhāya vā. Yo'pi tiṇhena satthena sīsaṃ jindati na koci kañci jīvitā voropeti.
Sattannaṃ tveva kāyānamantarena satthaṃ vivaramanupavisati.

Cuddasa kho pana imāni yonippamukhasatasahassāni saṭṭhi ca satāni cha ca satāni pañca
ca kammuno satāni ca pañca ca kammāni, tīṇi ca kammāni, kamme ca aḍḍhakamme ca
dvaṭṭhipaṭipadā dvaṭṭhantarakappā, chaḷabhijātiyo aṭṭha purisabhumiyo ekūnapaññāsa
ājivasate ekūnapaññāsa paribbājakasate ekūnapaññāsa nāgāvāsasate vīse indriyasate tiṃse
nirayasate chattiṃsa rajodhātuyo satta saññigabbhā satta asaññīgabbhā sattanigaṇḍhigabbhā
satta dibbā satta mānusā satta pisācā3 satta sarā satta pavudhā satta ca pavudhasatāni satta
papātā satta ca papātasatāni satta supinā satta ca supinasatāni cullāsīti mahākappuno
satasahassāni yāni bāle ca paṇḍite ca sandhāvitvā saṃsaritvā dukkhassantaṃ karissanti.

Tattha natthi: "imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā aparipakkaṃ vā
kammaṃ paripācessāmi paripakkaṃ vā kammaṃ phussa phussa khyantīkarissāmī"ti hevaṃ
natthi doṇamite sukhadukkhe. Pariyantakaṭe saṃsāre. Natthi hāyanavaḍḍhane. Natthi
ukkaṃsāvakaṃse. Seyyathāpi nāma suttaguḷe khitte nibabeṭhiyamānameva paleti, evameva
bāle ca paṇḍite ca nibbeṭhiyamānā sukhadukkhaṃ palentīti.

Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata
bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū
dhāressanti.
Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "sattime
kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti
na viparinamanti na aññamaññaṃ khyābādhenti1- nālaṃ aññamaññassa sukhāya vā
dukkhāya vā sukhadukkhaṃ palentīti. Vedanayā sati vedanāya upādāya vedanāya
abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññāya upādāya saññāya abhinivissa evaṃ
diṭṭhi uppajjati: saṃkhāresu sati saṃkhāresu upādāya saṃkhāresu abhinivissa evaṃ diṭṭhi
uppajjati:" viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi
uppajjati:"sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā
esikaṭṭhāyiṭṭhitā, te na iñjanti na viparinamanti na aññamaññaṃ khyābādhenti nālaṃ
aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāṃ palentīti.

Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: "sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā
esikaṭṭhāyiṭṭhitā, te na iñjanti na viparinamanti na aññamaññaṃ khyābādhenti nālaṃ
aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāṃ palentīti.

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?
Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi
niccaṃ vā aniccaṃ vā'ti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: "sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā
esikaṭṭhāyiṭṭhitā, te na iñjanti na viparinamanti na aññamaññaṃ khyābādhenti nālaṃ
aññamaññassa sukhāya vā dukkhāya vā sukhadukkhā vā, katame satta: paṭhavikāyo
āpokāyo tejokāyo vāyokāyo sukhe dukkhe jive sattime kāyā akaṭā akaṭavidhā animmitā
animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti, na viparinamanti, na
aññamaññaṃ khyābādhenti, nālaṃ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya
vā. Yopi tiṇhena satthena sīsaṃ jindati, na koci kañci jīvitā voropeti, sattannaṃtveva
kāyānamantarena satthaṃ vivaramanupavisati.

Cuddasa kho panimāni yonippamukhasatasahassāni saṭṭhi ca satāni cha ca satāni pañca ca
kammuno satāni ca pañca ca kammāni, tīṇi ca kammāni, kamme ca aḍḍhakamme ca
dvaṭṭhipaṭipadā dvaṭṭhantarakappā, chaḷabhijātiyo aṭṭha purisabhumiyo, ekūnapaññāsa
ājīvasate , paribbājakasate, ekūnapaññāsa nāgāvāsasate vīse indriyasate tiṃse nirayasate
chattiṃsa rajodhātuyo sattasaññigabbhā satta asaññagabbhā satta nigaṇḍhigabbhā satta
dibbā satta mānusā, satta pisācā, satta sarā, satta pavudhā, satta ca pavudhasatāni, satta
papātā satta ca papātasatāni, satta supinā, satta ca supinasatāni cullāsīti mahākappuno
satasahassāni. Yāni bāle ca paṇḍite ca sandhāvitvā dukkhassantaṃ karissanti. Tattha natthi:
"imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā aparipakkaṃ vā kammaṃ
paripācessāmi, paripakkaṃ vā kammaṃ phussa phussa khyantīkarissāmī"ti hevaṃ natthi
doṇamite sukhadukkhe pariyantakaṭe saṃsāre natthi hāyanavaḍḍhane natthi
ukkaṃsāvakaṃse, seyyathā'pi nāma suttaguḷe khitte nibbeṭhiyamānameva paleti, evameva
bāle ca paṇḍite ca nibbeṭhiyamānā sukhadukkhaṃ palentī"ti.

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi
niccaṃ vā aniccaṃ vā'ti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "satti'me kāyā
akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti, na
viparinamanti, na aññamaññaṃ khyābādhenti, nālaṃ aññamaññassa sukhāya vā dukkhāya
vā sukhadukkhāya vā, katame satta: paṭhavikāyo āpokāyo tejokāyo vāyokāyo sukhe dukkhe
jive. Satti'me kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā
Kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti, na viparinamanti, na aññamaññaṃ khyābādhenti,
nālaṃ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā yo'pi tiṇhena satthena
sīsaṃ jindati, na koci kañci jīvitā voropeti. Sattannaṃtveva kāyānamantarena satthaṃ
vivaramanupavisati.

Cuddasa kho pana imāni yonippamukhasatasahassāni saṭṭhi ca satāni cha ca satāni pañca
ca kammuno satāni pañca ca kammāni, tīṇi ca kammāni, kamme ca aḍḍhakamme ca
dvaṭṭhipaṭipadā dvaṭṭhantarakappā, chaḷabhijātiyo aṭṭha purisabhumiyo ekūnapaññāsa
ājivasate ekūnapaññāsa paribbājakasate, ekūnapaññāsa nāgāvāsasate vīse indriya sate tiṃse
nirayasate chattiṃsa rajodhātuyo satta saññigabbhā satta asaññigabbhā satta nigaṇḍhigabbhā
satta dibbā satta mānusā, satta pisācā. Satta sarā satta pavudhā, satta ca pavudhasatāni satta
papātā satta ca papātasatāni satta supinā satta ca supinasatāni cullāsīti mahākappuno
satasahassāni yāni bāle ca paṇḍite ca sandhāvitvā dukkhassantaṃ karissanti.

Tattha natthi: "imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā aparipakkaṃ vā
kammaṃ paripācessāmi, paripakkaṃ vā kammaṃ phussa phussa khyantīkarissāmī"ti hevaṃ
natthi doṇamite sukhadukkhe pariyantakaṭe saṃsāre natthi hāyanavaḍḍhane natthi
ukkaṃsāvakaṃse, seyyathā'pi nāma suttaguḷe khitte nibabeṭhiyamānameva paleti, evameva
bāle ca paṇḍite ca nibbeṭhiyamānā sukhadukkhaṃ palentīti?

No hetaṃ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa
kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa
kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ
vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 2. 9.
Sassatalokasuttaṃ

232. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? Sassato
loko"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata
bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū
dhāressanti.
Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "sassato
loko"ti vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya
sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre
upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṃ upādāya
viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "sassato loko"ti.


Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
Dukkhaṃ bhante,

Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: sassato
loko"ti

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi
niccaṃ vā aniccaṃ vā'ti aniccaṃ bhante,
Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: "sassato loko"ti?

No hetaṃ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa
kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa
kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ
vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 2. 10.
Asassatalokasuttaṃ

233. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? Asassato
loko"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata
bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū
dhāressanti.
Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "asassato
loko"ti vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya
sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre
upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṃ upādāya
viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "asassato loko"ti.

Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,
Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
Dukkhaṃ bhante,

Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: asassato
loko"ti

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi
niccaṃ vā aniccaṃ vā'ti aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: "asassato loko"ti?

No hetaṃ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa
kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa
kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ
vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 2. 11.
Antavālokasuttaṃ

234. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? Antavā
loko"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata
bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū
dhāressanti.
Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "antavā
loko"ti vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya
sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre
upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṃ upādāya
viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "antavā loko"ti.

Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
Dukkhaṃ bhante,

Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: antavā loko"ti

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi
niccaṃ vā aniccaṃ vā'ti aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: "antavā loko"ti?

No hetaṃ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa
kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa
kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ
vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 2. 12.
Anantavālokasuttaṃ

235. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? Anantavā
loko"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata
bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū
dhāressanti.
Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "anantavā
loko"ti vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya
sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre
upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṃ upādāya
viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "anantavā loko"ti.

Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
Dukkhaṃ bhante,

Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: anantavā
loko"ti

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi
niccaṃ vā aniccaṃ vā'ti aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: "anantavā loko"ti?
No hetaṃ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa
kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa
kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ
vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

[BJT Page 424] [\x 424/]

3. 2. 13
Taṃ jivaṃ taṃ sarira suttaṃ

236. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "Taṃ jīvaṃ
taṃ sarīra"nti ?

Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata
bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū
dhāressanti.
Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "taṃ jīvaṃ
taṃ sarīra"nti. Vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati:
saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati
saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṃ
upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "taṃ jīvaṃ taṃ sarīra"nti.
Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,
Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
Dukkhaṃ bhante,

Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "taṃ jīvaṃ taṃ
sarīra"nti

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi
niccaṃ vā aniccaṃ vā'ti aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: "taṃ jīvaṃ taṃ sarīra"nti?

No hetaṃ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa
kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa
kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ
vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.


3. 2. 14
Aññaṃ jīvaṃ aññaṃ sarīra suttaṃ

237. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "Aññaṃ
jīvaṃ aññaṃ sarīra"nti?

Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata
bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū
dhāressanti.
Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "aññaṃ
jīvaṃ aññaṃ sarīra"nti. Vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi
uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu
sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṃ
upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "aññaṃ jīvaṃ aññaṃ sarīra"nti.

Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
Dukkhaṃ bhante,

Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "aññaṃ jīvaṃ
aññaṃ sarīra"nti

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi
niccaṃ vā aniccaṃ vā'ti aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: "aññaṃ jīvaṃ aññaṃ sarīra"nti?

No hetaṃ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa
kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa
kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ
vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.


3. 2. 15
Hoti tathāgata suttaṃ

238. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "Hoti
tathāgato paraṃ maraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata
bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū
dhāressanti.
Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "hoti
tathāgato paraṃ maraṇā"ti vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi
uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu
sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṃ
upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "hoti tathāgato paraṃ maraṇā"ti.
Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
Dukkhaṃ bhante,

Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "hoti
tathāgato paraṃ maraṇā"ti

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi
niccaṃ vā aniccaṃ vā'ti aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: "hoti tathagato paraṃ maraṇā"ti?

No hetaṃ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa
kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa
kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ
vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 2. 16
Na hoti tathāgata suttaṃ

239. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "Na hoti
tathāgato paraṃ maraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata
bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū
dhāressanti.
Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "na hoti
tathāgato paraṃ maraṇā"ti vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi
uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu
sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṃ
upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "na hoti tathāgato paraṃ maraṇā"ti.
Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
Dukkhaṃ bhante,

Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: na hoti
tathāgato paraṃ maraṇā"ti

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi
niccaṃ vā aniccaṃ vā'ti aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: "na hoti tathāgato paraṃ maraṇā"ti?

No hetaṃ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa
kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa
kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ
vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.


3. 2. 17
Hoti ca na ca hoti tathāgata suttaṃ

240. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "Hoti ca
na ca hoti tathāgato paraṃ maraṇā"ti?
Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata
bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū
dhāressanti.
Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "hoti ca na
ca hoti tathāgato paraṃ maraṇā"ti vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa
evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi
uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi
uppajjati:"viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "hoti
ca na ca hoti tathāgato paraṃ maraṇā"ti.
Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
Dukkhaṃ bhante,

Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "hoti ca na ca
hoti tathāgato paraṃ maraṇā"ti

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi
niccaṃ vā aniccaṃ vā'ti aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ
Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: "sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā
esikaṭṭhāyiṭṭhitā, te na iñjanti na viparinamanti na aññamaññaṃ khyābādhenti1- nālaṃ
aññamaññassa sukhāya vā dukkhāya vā sukhadukkhā vā, katame satta: paṭhavikāyo
āpokāyo tejokāyo vāyokāyo sukhe dukkhe jive sattime kāyā akaṭā akaṭavidhā animmitā
animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti, na viparinamanti, na
aññamaññaṃ khyābādhenti, nālaṃ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya
vā. Yopi tiṇhena satthena sīsaṃ jindati, na koci kañci jīvitā voropeti, sattannaṃtveva
kāyānamantarena satthaṃ vivaramanupavisati.

Cuddasa kho panimāni yonippamukhasatasahassāni saṭṭhi ca satāni cha ca satāni pañca ca
kammuno satāni ca pañca ca kammāni, tīṇi ca kammāni, kamme ca aḍḍhakamme ca
dvaṭṭhipaṭipadā dvaṭṭhantarakappā, chaḷabhijātiyo aṭṭha purisabhumiyo, ekūnapaññāsa
ājīvasate , paribbājakasate, ekūnapaññāsa nāgāvāsasate vīse indriyasate tiṃse nirayasate
chattiṃsa rajodhātuyo sattasaññigabbhā satta asaññagabbhā satta nigaṇḍhigabbhā satta
dibbā satta mānusā, satta pisācā, satta sarā, satta pavudhā, satta ca pavudhasatāni, satta
papātā satta ca papātasatāni, satta supinā, satta ca supinasatāni cullāsīti mahākappuno
satasahassāni. Yāni bāle ca paṇḍite ca sandhāvitvā dukkhassantaṃ karissanti. Tattha natthi:
"imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā aparipakkaṃ vā kammaṃ
paripācessāmi, paripakkaṃ vā kammaṃ phussa phussa khyantīkarissāmī"ti hevaṃ natthi
doṇamite sukhadukkhe pariyantakaṭe saṃsāre natthi hāyanavaḍḍhane natthi
ukkaṃsāvakaṃse, seyyathā'pi nāma suttaguḷe khitte nibbeṭhiyamānameva paleti, evameva
bāle ca paṇḍite ca nibbeṭhiyamānā sukhadukkhaṃ palentī"ti.

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi
niccaṃ vā aniccaṃ vā'ti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "satti'me kāyā
akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti, na
viparinamanti, na aññamaññaṃ khyābādhenti, nālaṃ aññamaññassa sukhāya vā dukkhāya
vā sukhadukkhāya vā, katame satta: paṭhavikāyo āpokāyo tejokāyo vāyokāyo sukhe dukkhe
jive. Satti'me kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā,
te na iñjanti, na viparinamanti, na aññamaññaṃ khyābādhenti, nālaṃ aññamaññassa sukhāya
vā dukkhāya vā sukhadukkhāya vā yo'pi tiṇhena satthena sīsaṃ jindati, na koci kañci jīvitā
voropeti. Sattannaṃtveva kāyānamantarena satthaṃ vivaramanupavisati.

Cuddasa kho pana imāni yonippamukhasatasahassāni saṭṭhi ca satāni cha ca satāni pañca
ca kammuno satāni pañca ca kammāni, tīṇi ca kammāni, kamme ca aḍḍhakamme ca
dvaṭṭhipaṭipadā dvaṭṭhantarakappā, chaḷabhijātiyo aṭṭha purisabhumiyo ekūnapaññāsa
ājivasate ekūnapaññāsa paribbājakasate, ekūnapaññāsa nāgāvāsasate vīse indriya sate tiṃse
nirayasate chattiṃsa rajodhātuyo satta saññigabbhā satta asaññigabbhā satta nigaṇḍhigabbhā
satta dibbā satta mānusā, satta pisācā. Satta sarā satta pavudhā, satta ca pavudhasatāni satta
papātā satta ca papātasatāni satta supinā satta ca supinasatāni cullāsīti mahākappuno
satasahassāni yāni bāle ca paṇḍite ca sandhāvitvā dukkhassantaṃ karissanti.

Tattha natthi: "imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā aparipakkaṃ vā
kammaṃ paripācessāmi, paripakkaṃ vā kammaṃ phussa phussa khyantīkarissāmī"ti hevaṃ
natthi doṇamite sukhadukkhe pariyantakaṭe saṃsāre natthi hāyanavaḍḍhane natthi
ukkaṃsāvakaṃse, seyyathā'pi nāma suttaguḷe khitte nibabeṭhiyamānameva paleti, evameva
bāle ca paṇḍite ca nibbeṭhiyamānā sukhadukkhaṃ palentīti?

No hetaṃ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa
kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa
kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ
vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 2. 18
Neva hoti na nahoti suttaṃ

241. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati: "neva hoti
na nahoti tathāgato parammaraṇā"ti?
Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata
bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū
dhāressanti.

[BJT Page 426] [\x 426/]

Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: neva hoti
na nahoti tathāgato parammaraṇā"ti vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa
evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi
uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:
"viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "neva hoti na
nahoti tathāgato parammaraṇā"ti.

Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "neva hoti na
nahoti tathāgato parammaraṇā"ti?

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi
niccaṃ vā aniccaṃ vā'ti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: "neva hoti na nahoti tathāgato parammaraṇā"ti?

No hetaṃ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa
kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa
kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ
vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 2. 19
Rūpī attā suttaṃ

242. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ [PTS Page 219] [\q 219/] upādāya kiṃ abhinivissa
evaṃ diṭṭhi uppajjati? "Rūpī attā hoti arogo parammaraṇā"ti?

Bhagavammulakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata
bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū
dhāressanti.
Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "rūpī attā
hoti arogo parammaraṇā"ti vedanayā sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ
diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati:
saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇaṃ sati
viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "rūpī attā hoti arogo
parammaraṇā"ti.

Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: rūpī attāhoti
arogo parammaraṇā"ti?

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi
niccaṃ vā aniccaṃ vā'ti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: "rūpī attā hoti arogo parammaraṇā"ti?

No hetaṃ bhante,

Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjati:
rūpī attā hoti arogo parammaraṇāti.

3. 2. 20
Arūpī attā suttaṃ

243. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "Arūpī
attā hoti arogo parammaraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata
bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū
dhāressanti.
Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "arūpī attā
hoti arogo parammaraṇā"ti vedanayā sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ
diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati:
saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇaṃ sati
viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "arūpī attā hoti arogo
parammaraṇā"ti.

Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: arūpī attāhoti
arogo parammaraṇā"ti?

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi
niccaṃ vā aniccaṃ vā'ti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: "arūpī attā hoti arogo parammaraṇā"ti?

No hetaṃ bhante,
Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjati:
arūpī attā hoti arogo paraṃ maraṇāti.
[BJT Page 428] [\x 428/]

3. 2. 21
Rūpīva arūpīva attā suttaṃ

244. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "Rūpīva
arūpī ca attā hoti arogo parammaraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata
bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū
dhāressanti.
Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "rūpī ca
arūpī ca attā hoti arogo parammaraṇā"ti vedanayā sati vedanaṃ upādāya vedanaṃ
abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ
diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi
uppajjati:"viññāṇaṃ sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati:
"rūpī ca arūpī ca attā hoti arogo parammaraṇā"ti.

Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: rūpī ca arūpī
ca attā hoti arogo parammaraṇā"ti?

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi
niccaṃ vā aniccaṃ vā'ti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: "rūpī ca arūpī ca attā hoti arogo parammaraṇā"ti?

No hetaṃ bhante,

Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjati:
rūpī ca arūpī ca attā hoti arogo parammaraṇāti.

3. 2. 22
Neva rūpī nārūpī attā suttaṃ

245. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "Nevarūpī
nārūpī attā hoti arogo parammaraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata
bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū
dhāressanti.
Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "nevarūpī
nārūpī attā hoti arogo parammaraṇā"ti vedanayā sati vedanaṃ upādāya vedanaṃ abhinivissa
evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi
uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi
uppajjati:"viññāṇaṃ sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati:
"nevarūpī nārūpī attā hoti arogo parammaraṇā"ti.

Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: nevarūpī
nārūpī attā hoti arogo parammaraṇā"ti?

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi
niccaṃ vā aniccaṃ vā'ti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: "nevarūpī nārūpī attā hoti arogo parammaraṇā"ti?

No hetaṃ bhante,

Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjati:
nevarūpī nārūpī attā hoti arogo parammaraṇāti.

3. 2. 23
Ekantasukhī attā suttaṃ

246. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati?
"Ekantasukhī attā hoti arogo parammaraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata
bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū
dhāressanti.
Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati:
"ekantasukhī attā hoti arogo parammaraṇā"ti vedanayā sati vedanaṃ upādāya vedanaṃ
abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ
diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi
uppajjati:"viññāṇaṃ sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati:
"ekantasukhī attā hoti arogo parammaraṇā"ti.

Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: ekantasukhī
attā hoti arogo parammaraṇā"ti?

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi
niccaṃ vā aniccaṃ vā'ti?

Aniccaṃ bhante,
Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: "ekantasukhī attā hoti arogo parammaraṇā"ti?

No hetaṃ bhante,

Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjati:
ekantasukhī attā hoti arogo parammaraṇāti.

3. 2. 24
[PTS Page 220] [\q 220/] ekantadukkhī attā suttaṃ
247. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? [PTS Page
220] [\q 220/] "ekantadukkhī attā hoti arogo parammaraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata
bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū
dhāressanti.
Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati:
"ekantadukkhī attā hoti arogo parammaraṇā"ti vedanayā sati vedanaṃ upādāya vedanaṃ
abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ
diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi
uppajjati:"viññāṇaṃ sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati:
"ekantadukkhī attā hoti arogo parammaraṇā"ti.

Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya:
ekantadukkhī attā hoti arogo parammaraṇā"ti?

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi
niccaṃ vā aniccaṃ vā'ti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: "ekantadukkhī attā hoti arogo parammaraṇā"ti?

No hetaṃ bhante,


Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjati:
ekantadukkhī attā hoti arogo parammaraṇāti.

3. 2. 25
Sukhadukkhī attā suttaṃ

248. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati?
"Sukhadukkhī attā hoti arogo parammaraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata
bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū
dhāressanti.
Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati:
"sukhadukkhi attā hoti arogo parammaraṇā"ti vedanayā sati vedanaṃ upādāya vedanaṃ
abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ
diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi
uppajjati:"viññāṇaṃ sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati:
"sukhadukkhī attā hoti arogo parammaraṇā"ti.

Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: sukhadukkhī
attā hoti arogo parammaraṇā"ti?

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi
niccaṃ vā aniccaṃ vā'ti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: "sukhadukkhī attā hoti arogo parammaraṇā"ti?

No hetaṃ bhante,


Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ
Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjati:
sukhadukkhī attā hoti arogo parammaraṇāti.

3. 2. 26
Adukkhamasukhī attā suttaṃ

249. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati?
"Adukkhamasukhī attā hoti arogo parammaraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata
bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū
dhāressanti.

[BJT Page 430] [\x 430/]

Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati:
"adukkhamasukhī attā hoti arogo parammaraṇā"ti vedanayā sati vedanaṃ upādāya vedanaṃ
abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ
diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi
uppajjati:"viññāṇaṃ sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati:
"adukkhamasukhī attā hoti arogo parammaraṇā"ti.

Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya:
adukkhamasukhī attā hoti arogo parammaraṇā"ti?

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi
niccaṃ vā aniccaṃ vā'ti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: "adukkhamasukhī attā hoti arogo parammaraṇā"ti?

No hetaṃ bhante,

Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjati:
adukkhamasukhī attā hoti arogo parammaraṇāti.

Gamanavaggo dutiyo.

Tatruddānaṃ:
Vātaṃ etaṃ mama so attā no ca me siyā,
Natthī karato hetucca mahādiṭṭhena aṭṭhamaṃ.

Sassato [PTS Page 221] [\q 221/] asassato ceva antā nantā ca vuccati,
Taṃ jīvaṃ aññaṃ jīvaṃ ca tathāgatena cattāro.

Rūpī attā yathā hoti arūpī ca tathā paraṃ,
Rūpī cārūpi ca attā neva rūpī nārūpī ca,

Ekantasukhī ca attā ekanta dukkhī tathā.
Sukhadukkhī attā ca adukkhamasukhī paraṃ,
Ime chabbīsasuttantā dutiyavāre sudesitāti.

[BJT Page 432] [\x 432/]

2.Gamana vaggo

3. 3. 1
Vāta suttaṃ

250. Sāvatthiyaṃ:
Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "Na vātā
vāyanti, na najjo sandanti, na gabbhiniyo vijāyanti, na candimusuriyā udenti vā apenti vā
esikaṭṭhāyiṭṭhitā"ti?

Bhagavammulakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata
bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū
dhāressantīti. Tena hi bhikkhave suṇātha sādhukaṃ manasikarotha bhāsissāmi. Evaṃ
bhanteti kho te bhikkhū bhagavato paccassosuṃ bhagavā etadavoca:

Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "na vātā
vāyanti na najjo sandanti, na gabbhaniyo vijāyanti, na candimasuriyā udenti vā apenti vā
esikaṭṭhāyiṭṭhitā"ti. Vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi
uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu
sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṃ
upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: na vātā vāyanti na najjo sandanti, na
gabbhiniyo vijāyanti, na candimasuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitā"ti.

Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ taṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: na vātā vāyanti na najjo sandanti, na gabbhiniyo vijāyanti, na candimasuriyā
udenti vā apenti vā esikaṭṭhāyiṭṭhitā"ti?

No hetaṃ bhante,

Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjati:
na vātā vāyanti na najjo sandanti, na gabbhiniyo vijāyanti na candimasuriyā udenti vā
apenti vā esikaṭṭhāyiṭṭhitāti.

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "na vātā vāyanti na
najjo sandanti, na gabbhiniyo vijāyanti, na candimasuriyā udenti vā apenti vā
esikaṭṭhāyiṭṭhiti"ti?

No hetaṃ bhante,
Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi
uppajjeyya: "na vātā vāyanti, na najjo sandanti, na gabbhiniyo vijāyanti, na candimasuriyā
udenti vā apenti vā esikaṭṭhāyiṭṭhitā"ti.

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa
kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa
kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ
vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 3. 2
Etaṃ mamasuttaṃ

251. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "Etaṃ
mama eso hamasmi, eso me attā"ti?

Bhagavammulakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata
bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū
dhāressanti.
Tena hi bhikkhave suṇātha sādhukaṃ manasikarotha bhāsissāmi evaṃ bhanteti kho te
bhikkhū bhagavato paccassosuṃ bhagavā etadavoca:

Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "etaṃ
mama, eso hamasmi, eso me attā"ti vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa
evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi
uppajjati:saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi
uppajjati:"viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: etaṃ
mama, eso hamasmi, eso me attāti.

Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: etaṃ mama, eso hamasmi, eso me attāti.

No hetaṃ bhante,

Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjati:
etaṃ mama, eso hamasmi, eso me attāti.

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "etaṃ mama, eso
hamasmi, eso me attāti

No hetaṃ bhante,

Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi
uppajjeyya: "etaṃ mama, eso hamasmi, eso me attā"ti.

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa
kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa
kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ
vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 3. 3
So attāsuttaṃ

252. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "So attā,
so loko, so pecca bhavissāmi, nicco dhuvo sassato aviparināmadhammo"ti?

Bhagavammulakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata
bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū
dhāressanti.
Tena hi bhikkhave suṇātha sādhukaṃ manasikarotha bhāsissāmi evaṃ bhanteti kho te
bhikkhū bhagavato paccassosuṃ bhagavā etadavoca:

Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "so attā so
loko so pecca bhavissāmi nicco dhuvo sassato aviparināmadhammo"ti vedanāya sati
vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya
saññaṃ abhinivissa evaṃ diṭṭhi uppajjati:saṃkhāresu sati saṃkhāre upādāya saṃkhāre
abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa
evaṃ diṭṭhi uppajjati: "so attā so loko so pecca bhavissāmi nicco dhuvo sassato
aviparināmadhammo"ti

Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: so attā so loko so pecca bhavissāmi nicco dhuvo sassato aviparināmadhammo"ti.

No hetaṃ bhante,

Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjati:
so attā so loko so pecca bhavissāmi nicco dhuvo sassato aviparināmadhammo"ti.

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "so attā so loko so
pecca bhavissāmi nicco dhuvo sassato aviparināmadhammo"ti.
No hetaṃ bhante,

Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi
uppajjeyya: "so attā so loko so pecca bhavissāmi nicco dhuvo sassato
aviparināmadhammo"ti.
Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa
kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa
kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ
vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 3. 4
Noca me siyāsuttaṃ

253. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "No
cassaṃ, no ca me siyā, na bhavissāmi, na me bhavissati"ti

Bhagavammulakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata
bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū
dhāressanti. Tena hi bhikkhave suṇātha sādhukaṃ manasikarotha bhāsissāmi evaṃ bhanteti
kho te bhikkhū bhagavato paccassosuṃ bhagavā etadavoca:

Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati:"no cassaṃ,
no ca me siyā na bhavissāmi na me bhavissatī"ti. Vedanāya sati vedanaṃ upādāya vedanaṃ
abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ
diṭṭhi uppajjati:saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi
uppajjati:"viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "no
cassaṃ, so ca me siyā, na bhavissāmi na me bhavissatī"ti.
Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: "no cassaṃ, no ca me siyā na bhavissāmi na me bhavissatī"ti.
No hetaṃ bhante,

Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjati:
no cassaṃ no ca me siyā na bhavissāmi na me bhavissatī"ti.
Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "no cassaṃ no ca me
siyā na bhavissāmi na me bhavissatī"ti.
No hetaṃ bhante,

Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi
uppajjeyya: "no cassaṃ no ca me siyā na bhavissāmi na me bhavissatī"ti.
Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa
kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa
kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ
vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 3. 5

Natthi dinnasuttaṃ

254. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "Natthi
dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko,
natthi ayaṃ loko, natthi paroloko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthī loke
samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ
abhiññā sacchikatvā pavedenti. Cātummahābhutiko ayaṃ puriso, yadā kālaṃ karoti, paṭhavi
paṭhavikāyaṃ anupeti, anupagacchati, āpo āpokāyaṃ anupeti anupagacchati, tejo tejokāyaṃ
anupeti anupagacchati, vāyo vāyokāyaṃ anupeti anupagacchati, ākāsaṃ indriyāni
saṃkamanti, āsandipañcamā purisā mataṃ ādāya gacchanti, yāva āḷāhanā padāni paññāyanti,
kāpotakāni aṭṭhīni bhavanti, bhasmantā1 āhutiyo, dattūpaññattamidaṃ dānaṃ nāma tesaṃ
tucchaṃ musā vippalāpo, ye keci atthikavādaṃ vadanti bāle ca paṇḍite ca kāyassa bhedā
ucchijjanti vinassanti, na honti parammaraṇā"ti.

Bhagavammulakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā sādhu vata
bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū
dhāressanti.
Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "natthi
dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko,
natthi ayaṃ loko, natthi paroloko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthi loke
samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ
abhiññā sacchikatvā pavedenti. Cātummahābhutiko ayaṃ puriso, yadā kālaṃ karoti, paṭhavi
paṭhavikāyaṃ anupeti, anupagacchati, āpo āpokāyaṃ anupeti anupagacchati, tejo tejokāyaṃ
anupeti anupagacchati, vāyo vāyokāyaṃ anupeti anupagacchati, ākāsaṃ indriyāni
saṃkamanti, āsandipañcamā puriso mataṃ ādāya gacchanti, yāva āḷāhanā padāni
paññāyanti, kāpotakāni aṭṭhini bhavanti, bhasmantā1āhutiyo, dattūpaññattamidaṃ dānaṃ
nāma tesaṃ kucchaṃ musā vippalāpo, ye keci atthikavādaṃ vadanti bāle ca paṇḍite ca
kāyassa bhedā ucchijjanti vinassanti, na honti parammaraṇā"ti. Vedanāya sati vedanaṃ
upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ
abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa
evaṃ diṭṭhi uppajjati: viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi
uppajjati: "natthi dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukaṭadukkaṭānaṃ kammānaṃ
phalaṃ vipāko, natthi ayaṃ loko, natthi paroloko, natthi mātā, natthi pitā, natthi sattā
opapātikā, natthī loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ
parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedenti. Cātummahābhutiko ayaṃ puriso, yadā
kālaṃ karoti, paṭhavi paṭhavikāyaṃ anupeti, anupagacchati, āpo āpokāyaṃ anupeti
anupagacchati, tejo tejokāyaṃ anupeti anupagacchati, vāyo vāyokāyaṃ anupeti
anupagacchati, ākāsaṃ indriyāni saṃkamanti, āsandipañcamā puriso mataṃ ādāya gacchanti,
yāva āḷāhanā padāni paññāyanti, kāpotakāni aṭṭhini bhavanti, bhasmantā1- āhutiyo,
dattūpaññattamidaṃ dānaṃ nāma tesaṃ kucchaṃ musā vippalāpo, ye keci atthikavādaṃ
vadanti bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti, na honti parammaraṇā"ti.

Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: "natthi dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukaṭadukkaṭānaṃ
kammānaṃ phalaṃ vipāko, natthi ayaṃ loko, natthi paroloko, natthi mātā, natthi pitā, natthi
sattā opapātikā, natthī loke samaṇabuhmaṇā sammaggatā sammāpaṭipannā ye imañca
lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedenti. Cātummahābhūtiko ayaṃ puriso,
yadā kālaṃ karoti, paṭhavi paṭhavikāyaṃ anupeti, anupagacchati, āpo āpokāyaṃ anupeti
anupagacchati, tejo tejokāyaṃ anupeti anupagacchati, vāyo vāyokāyaṃ anupeti
anupagacchati, ākāsaṃ indriyāni saṃkamanti, āsandipañcamā puriso mataṃ ādāya gacchanti,
yāva āḷāhanā padāni paññāyanti, kāpotakāni aṭṭhini bhavanti, bhasmantā1āhutiyo,
dattūpaññattamidaṃ dānaṃ nāma tesaṃ kucchaṃ musā vippalāpo, ye keci atthikavādaṃ
vadanti bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti, na honti parammaraṇā"ti.

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
Aniccaṃ bhante,

"Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: "natthi dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukaṭadukkaṭānaṃ
kammānaṃ phalaṃ vipāko, natthi ayaṃ loko, natthi paroloko, natthi mātā, natthi pitā, natthi
sattā opapātikā, natthī loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca
lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedenti. Cātummahābhutiko ayaṃ puriso,
yadā kālaṃ karoti, paṭhavi paṭhavikāyaṃ anupeti, anupagacchati, āpo āpokāyaṃ anupeti
anupagacchati, tejo tejokāyaṃ anupeti anupagacchati, vāyo vāyokāyaṃ anupeti
anupagacchati, ākāsaṃ indriyāni saṃkamanti, āsandipañcamā puriso mataṃ ādāya gacchanti,
yāva āḷāhanā padāni paññāyanti, kāpotakāni aṭṭhini bhavanti, bhasmantā1āhutiyo,
dattūpaññattamidaṃ dānaṃ nāma tesaṃ kucchaṃ musā vippalāpo, ye keci atthikavādaṃ
vadanti bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti, na honti parammaraṇā"ti.

No hetaṃ bhante,

Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi
niccaṃ vā aniccaṃ vā'ti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya:
"Natthi dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ
vipāko, natthi ayaṃ loko, natthi paroloko, natthi mātā, natthi pitā, natthi sattā opapātikā,
natthī loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ
sayaṃ abhiññā sacchikatvā pavedenti. Cātummahābhutiko ayaṃ puriso, yadā kālaṃ karoti,
paṭhavi paṭhavikāyaṃ anupeti, anupagacchati, āpo āpokāyaṃ anupeti anupagacchati, tejo
tejokāyaṃ anupeti anupagacchati, vāyo vāyokāyaṃ anupeti anupagacchati, ākāsaṃ indriyāni
saṃkamanti, āsandipañcamā puriso mataṃ ādāya gacchanti, yāva āḷāhanā padāni
paññāyanti, kāpotakāni aṭṭhini bhavanti, bhasmantā āhutiyo, dattupaññattamidaṃ dānaṃ
nāma tesaṃ kucchaṃ musā vippalāpo, ye keci atthikavādaṃ vadanti bāle ca paṇḍite ca
kāyassa bhedā ucchijjanti vinassanti, na honti parammaraṇāti?.

No hetaṃ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa
kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa
kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ
vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 3. 6
Karato suttaṃ
255 Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave, sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati: "karato
kārayato chindato chedāpayato pacato pācayato socato socāpayato kilamato kilamāpayato
phandato phandāpayoto pāṇamatipātayato6 adinnaṃ ādiyato sandhiṃ chindato nillopaṃ
harato ekāgārikaṃ karoto paripatthe tiṭṭhato. Paradāraṃ gacchato musā bhaṇato karato na
karīyati pāpaṃ7, khurapariyantena ce'pi cakkena yo imissā paṭhaviyā pāṇe ekamaṃsakhalaṃ
ekamaṃsapuñjaṃ kareyya, natthi tato nidānaṃ pāpaṃ. Natthi pāpassa āgamo, dakkhiṇañce'pi
gaṃgāya tīraṃ gaccheyya hananto ghātento chindanto chedāpento pacento, pācento natthi
tato nidānaṃ pāpaṃ natthi pāpassa āgamo, uttarañce'pi gaṃgāya tīraṃ2gaccheyya dadanto
dāpento yajanto yājento, 9natthi tato nidānaṃ puññaṃ natthi puññassa āgamo, dānena
damena saṃyamena saccavajjena10natthi puññaṃ natthi puññassa āgamo"ti.

Bhagavammulakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata
bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū
dhāressanti.
Rūpaṃ kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "karato
kārayato chindato chedāpayato pacato pācayato socato ka socāpayato kilamato kilamāpayato
phandato phandāpayato pāṇamatipātayato- adinnaṃ ādiyato sandhiṃ chindato nillopaṃ
harato ekāgārikaṃ karoto paripatthe tiṭṭhato. Paradāraṃ gacchato musā bhaṇato karato na
karīyati pāpaṃ,khurapariyantena ce'pi cakkena yo imissā paṭhaviyā paṇe ekamaṃsakhalaṃ
ekamaṃsapuñjaṃ kareyya, natthi tato nidānaṃ pāpaṃ. Natthi pāpassa āgamo, dakkhiṇañce'pi
gaṃgāya tīraṃ gaccheyya hananto ghātento chindanto chedāpento pacento, pācento natthi
tato nidānaṃ pāpaṃ natthi pāpassa āgamo, uttarañeca'pi gaṃgāya tīraṃ2gaccheyya dadanto
dāpento yajanto yājento, natthi tato nidānaṃ puññaṃ natthi puññassa āgamo, dānena
damena saṃyamena saccavajjena natthi puññaṃ natthi puññassa āgamo"ti. Vedanāya sati
vedanāya upādāya vedanāya abhinivissa evaṃ diṭṭhi uppajjati. Saññāya sati saññāya
upādāya saññāya abhinivissa evaṃ diṭṭhi uppajjati. Saṃkhāresu sati saṃkharesu upādāya
saṃkharesu abhinivissa evaṃ diṭṭhi uppajjati. Viññāṇe sati viññāṇaṃ upādāya abhinivissa
evaṃ diṭṭhi uppajjati. "Karato kārayato chindato chedāpayato pacato pācayato3socato
socāpayato kilamato kilamāpayato phandato phandāpayato pāṇamatipātayato adinnaṃ
ādiyato sandhiṃ chindato nillopaṃ harato ekāgārikaṃ karoto paripatthe tiṭṭhato. Paradāraṃ
gacchato musā bhaṇato karato na karīyati pāpaṃ,khurapariyantena ce'pi cakkena yo imissā
paṭhaviyā paṇe ekamaṃsakhalaṃ ekamaṃsapuñjaṃ kareyya, natthi tato nidānaṃ pāpaṃ.
Natthi pāpassa āgamo, dakkhiṇañce'pi gaṃgāya tīraṃ8gaccheyya hananto ghātento
chindanto chedāpento pacento, pācento natthi tato nidānaṃ pāpaṃ natthi pāpassa āgamo,
uttarañce'pi gaṃgāya tīraṃ gaccheyya dadanto dāpento yajanto yājento, natthi tato nidānaṃ
puññaṃ natthi puññassa āgamo, dānena damena saṃyamenasaccavajjena natthi puññaṃ
natthi puññassa āgamo"ti.

"Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

"Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yampanāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya,
"Karato kārayato chindato chedāpayato pacato pācayato socato socāpayato kilamato
kilamāpayato phandato phandāpayato pāṇamatipātayato adinnaṃ ādiyato sandhiṃ chindato
nillopaṃ harato ekāgārikaṃ karoto paripatthe tiṭṭhato. Paradāraṃ gacchato musā bhaṇato
karato na karīyati pāpaṃ, khurapariyantena ce'pi cakkena yo imissā paṭhaviyā paṇe
ekamaṃsakhalaṃ ekamaṃsapuñjaṃ kareyya, natthi tato nidānaṃ pāpaṃ. Natthi pāpassa
āgamo, dakkhiṇañce'pi gaṃgāya tīraṃ8gaccheyya hananto ghātento chindanto chedāpento
pacento, pācento natthi tato nidānaṃ pāpaṃ natthi pāpassa āgamo, uttarañce'pi gaṃgāya
tīraṃ gaccheyya dadanto dāpento yajanto yājento, natthi tato nidānaṃ puññaṃ natthi
puññassa āgamo, dānena damena saṃyamena saccavajjena natthi puññaṃ natthi puññassa
āgamo"ti.

3. 3. 7
Natthi hetu suttaṃ

256. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? Natthi
hetu natthi paccayo sattānaṃ saṃkililesāya, ahetu appaccayā sattā saṃkilissanti, natthi hetu
natthi paccayo sattānaṃ visuddhiyā, ahetu appaccayā sattā visujjhanti, natthi sattā sabbe
pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā, 2- niyati saṃgatibhāvaparinatā
chasvevābhijātisu sukhadukkhaṃ paṭisaṃvedentī"ti?

Bhagavammulakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata
bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū
dhāressanti.

Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "natthi
hetu natthi paccayo sattānaṃ saṃkilesāya ahetu appaccayā sattā saṃkilissanti, natthi hetu
natthi paccayo sattānaṃ visuddhiyā ahetu paccayā sattā visujjhanati natthi balaṃ natthi
viriyaṃ natthi purisathāmo natthi purisaparakkamo sabbe sattā sabbe pāṇā sabbe bhūtā
sabbe jīvā avasā abalā aviriyā, niyati saṃgatibhāvaparinatā chasvevābhijātisu sukha dukkhaṃ
paṭisaṃvedentī" vedanāya sati vedanāya upādāya vedanāya abhinivissa evaṃ diṭṭhi
uppajjati: saññāya sati saññāya upādāya saññāya abhinivissa evaṃ diṭṭhi uppajjati:
saṃkhāresu sati saṃkhāresu upādāya saṃkhāresu abhinivissa evaṃ diṭṭhi uppajjati:" viññāṇe
sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati:"natthi hetu natthi
paccayo sattānaṃ saṃkilesāya ahetu appaccayā sattā saṃkilissanti, natthi hetu natthi paccayo
sattānaṃ visuddhiyā ahetu paccayā sattā visujjhanati natthi balaṃ natthi viriyaṃ natthi
purisathāmo natthi purisaparakkamo sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā
abalā aviriyā, niyati saṃgatibhāvaparinatā chasvevābhijātisu sukha dukkhaṃ paṭisaṃvedentī"

Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: natthi hetu natthi paccayo sattānaṃsaṃkilesāya ahetu appaccayā sattā
saṃkilissanti, natthi hetu natthi paccayo sattānaṃ visuddhiyā ahetu paccayā sattā visujjhanati
natthi balaṃ natthi viriyaṃ natthi purisathāmo natthi purisaparakkamo sabbe sattā sabbe
pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā, niyati saṃgatibhāvaparinatā
chasvevābhijātisu sukha dukkhaṃ paṭisaṃvedentī"

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?
Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi
niccaṃ vā aniccaṃ vā'ti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: natthi hetu natthi paccayo sattānaṃ saṃkilesāya ahetu appaccayā sattā
saṃkilissanti, natthi hetu natthi paccayo sattānaṃ visuddhiyā ahetu paccayā sattā visujjhanati
natthi balaṃ natthi viriyaṃ natthi purisathāmo natthi purisaparakkamo sabbe sattā sabbe
pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā, niyati saṃgatibhāvaparinatā
chasvevābhijātisu sukha dukkhaṃ paṭisaṃvedentī"ti?

No hetaṃ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa
kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa
kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ
vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 3. 8
Mahādiṭṭhi suttaṃ
257. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? Sattime
kāyā akaṭā akaṭavidhā animmitā animmātā1vañjhā kūṭaṭṭhā phasikaṭṭāyiṭṭhitā, te na
iñjanti na viparinamanti na aññamaññaṃ khyākhādhenti, nālaṃ aññamaññassa sukhāya vā
dukkhāya vā, sukhadukkhāya vā:


Katame satta: paṭhavikāyo āpokāyo tejokāyo vāyokāyo sukhe dukkhe jīve. Sattime kāyā
akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti na
viparinamanti na aññamaññaṃ khyābādhenti1nālaṃ aññamaññassa sukhāya vā dukkhāya vā
sukhadukkhāya vā. Yo'pi tiṇhena satthena sīsaṃ jindati na koci kañci jīvitā voropeti.
Sattannaṃ tveva kāyānamantarena satthaṃ vivaramanupavisati.

Cuddasa kho pana imāni yonippamukhasatasahassāni saṭṭhi ca satāni cha ca satāni pañca
ca kammuno satāni ca pañca ca kammāni, tīṇi ca kammāni, kamme ca aḍḍhakamme ca
dvaṭṭhipaṭipadā dvaṭṭhantarakappā, chaḷabhijātiyo aṭṭha purisabhumiyo ekūnapaññāsa
ājivasate ekūnapaññāsa paribbājakasate ekūnapaññāsa nāgāvāsasate vīse indriyasate tiṃse
nirayasate chattiṃsa rajodhātuyo satta saññigabbhā satta asaññīgabbhā sattanigaṇḍhigabbhā
satta dibbā satta mānusā satta pisācā3 satta sarā satta pavudhā satta ca pavudhasatāni satta
papātā satta ca papātasatāni satta supinā satta ca supinasatāni cullāsīti mahākappuno
satasahassāni yāni bāle ca paṇḍite ca sandhāvitvā saṃsaritvā dukkhassantaṃ karissanti.

Tattha natthi: "imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā aparipakkaṃ vā
kammaṃ paripācessāmi paripakkaṃ vā kammaṃ phussa phussa khyantīkarissāmī"ti hevaṃ
natthi doṇamite sukhadukkhe. Pariyantakaṭe saṃsāre. Natthi hāyanavaḍḍhane. Natthi
ukkaṃsāvakaṃse. Seyyathāpi nāma suttaguḷe khitte nibabeṭhiyamānameva paleti, evameva
bāle ca paṇḍite ca nibbeṭhiyamānā sukhadukkhaṃ palentīti.

Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata
bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū
dhāressanti.
Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "sattime
kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti
na viparinamanti na aññamaññaṃ khyābādhenti1- nālaṃ aññamaññassa sukhāya vā
dukkhāya vā sukhadukkhaṃ palentīti. Vedanayā sati vedanāya upādāya vedanāya
abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññāya upādāya saññāya abhinivissa evaṃ
diṭṭhi uppajjati: saṃkhāresu sati saṃkhāresu upādāya saṃkhāresu abhinivissa evaṃ diṭṭhi
uppajjati:" viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi
uppajjati:"sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā
esikaṭṭhāyiṭṭhitā, te na iñjanti na viparinamanti na aññamaññaṃ khyābādhenti nālaṃ
aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāṃ palentīti.

Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: "sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā
esikaṭṭhāyiṭṭhitā, te na iñjanti na viparinamanti na aññamaññaṃ khyābādhenti nālaṃ
aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāṃ palentīti.

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi
niccaṃ vā aniccaṃ vā'ti?

Aniccaṃ bhante,
Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: "sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā
esikaṭṭhāyiṭṭhitā, te na iñjanti na viparinamanti na aññamaññaṃ khyābādhenti nālaṃ
aññamaññassa sukhāya vā dukkhāya vā sukhadukkhā vā, katame satta: paṭhavikāyo
āpokāyo tejokāyo vāyokāyo sukhe dukkhe jive sattime kāyā akaṭā akaṭavidhā animmitā
animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti, na viparinamanti, na
aññamaññaṃ khyābādhenti, nālaṃ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya
vā. Yopi tiṇhena satthena sīsaṃ jindati, na koci kañci jīvitā voropeti, sattannaṃtveva
kāyānamantarena satthaṃ vivaramanupavisati.

Cuddasa kho panimāni yonippamukhasatasahassāni saṭṭhi ca satāni cha ca satāni pañca ca
kammuno satāni ca pañca ca kammāni, tīṇi ca kammāni, kamme ca aḍḍhakamme ca
dvaṭṭhipaṭipadā dvaṭṭhantarakappā, chaḷabhijātiyo aṭṭha purisabhumiyo, ekūnapaññāsa
ājīvasate , paribbājakasate, ekūnapaññāsa nāgāvāsasate vīse indriyasate tiṃse nirayasate
chattiṃsa rajodhātuyo sattasaññigabbhā satta asaññagabbhā satta nigaṇḍhigabbhā satta
dibbā satta mānusā, satta pisācā, satta sarā, satta pavudhā, satta ca pavudhasatāni, satta
papātā satta ca papātasatāni, satta supinā, satta ca supinasatāni cullāsīti mahākappuno
satasahassāni. Yāni bāle ca paṇḍite ca sandhāvitvā dukkhassantaṃ karissanti. Tattha natthi:
"imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā aparipakkaṃ vā kammaṃ
paripācessāmi, paripakkaṃ vā kammaṃ phussa phussa khyantīkarissāmī"ti hevaṃ natthi
doṇamite sukhadukkhe pariyantakaṭe saṃsāre natthi hāyanavaḍḍhane natthi
ukkaṃsāvakaṃse, seyyathā'pi nāma suttaguḷe khitte nibbeṭhiyamānameva paleti, evameva
bāle ca paṇḍite ca nibbeṭhiyamānā sukhadukkhaṃ palentī"ti.

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi
niccaṃ vā aniccaṃ vā'ti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "satti'me kāyā
akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti, na
viparinamanti, na aññamaññaṃ khyābādhenti, nālaṃ aññamaññassa sukhāya vā dukkhāya
vā sukhadukkhāya vā, katame satta: paṭhavikāyo āpokāyo tejokāyo vāyokāyo sukhe dukkhe
jive. Satti'me kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā

Kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti, na viparinamanti, na aññamaññaṃ khyābādhenti,
nālaṃ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā yo'pi tiṇhena satthena
sīsaṃ jindati, na koci kañci jīvitā voropeti. Sattannaṃtveva kāyānamantarena satthaṃ
vivaramanupavisati.

Cuddasa kho pana imāni yonippamukhasatasahassāni saṭṭhi ca satāni cha ca satāni pañca
ca kammuno satāni pañca ca kammāni, tīṇi ca kammāni, kamme ca aḍḍhakamme ca
dvaṭṭhipaṭipadā dvaṭṭhantarakappā, chaḷabhijātiyo aṭṭha purisabhumiyo ekūnapaññāsa
ājivasate ekūnapaññāsa paribbājakasate, ekūnapaññāsa nāgāvāsasate vīse indriya sate tiṃse
nirayasate chattiṃsa rajodhātuyo satta saññigabbhā satta asaññigabbhā satta nigaṇḍhigabbhā
satta dibbā satta mānusā, satta pisācā. Satta sarā satta pavudhā, satta ca pavudhasatāni satta
papātā satta ca papātasatāni satta supinā satta ca supinasatāni cullāsīti mahākappuno
satasahassāni yāni bāle ca paṇḍite ca sandhāvitvā dukkhassantaṃ karissanti.

Tattha natthi: "imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā aparipakkaṃ vā
kammaṃ paripācessāmi, paripakkaṃ vā kammaṃ phussa phussa khyantīkarissāmī"ti hevaṃ
natthi doṇamite sukhadukkhe pariyantakaṭe saṃsāre natthi hāyanavaḍḍhane natthi
ukkaṃsāvakaṃse, seyyathā'pi nāma suttaguḷe khitte nibabeṭhiyamānameva paleti, evameva
bāle ca paṇḍite ca nibbeṭhiyamānā sukhadukkhaṃ palentīti?

No hetaṃ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa
kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa
kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ
vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 3. 9.
Sassatalokasuttaṃ

258. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? Sassato
loko"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata
bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū
dhāressanti.
Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "sassato
loko"ti vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya
sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre
upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṃ upādāya
viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "sassato loko"ti.

Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
Dukkhaṃ bhante,

Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: sassato
loko"ti

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi
niccaṃ vā aniccaṃ vā'ti aniccaṃ bhante,
Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: "sassato loko"ti?

No hetaṃ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa
kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa
kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ
vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 3. 10.
Asassatalokasuttaṃ

259. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? Asassato
loko"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata
bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū
dhāressanti.
Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "asassato
loko"ti vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya
sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre
upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṃ upādāya
viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "asassato loko"ti.

Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
Dukkhaṃ bhante,

Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: asassato
loko"ti

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi
niccaṃ vā aniccaṃ vā'ti aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: "asassato loko"ti?

No hetaṃ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa
kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa
kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ
vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 3. 11.
Antavālokasuttaṃ

260. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? Antavā
loko"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata
bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū
dhāressanti.
Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "antavā
loko"ti vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya
sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre
upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṃ upādāya
viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "antavā loko"ti.

Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
Dukkhaṃ bhante,

Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: antavā loko"ti

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi
niccaṃ vā aniccaṃ vā'ti aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: "antavā loko"ti?

No hetaṃ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa
kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa
kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ
vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 3. 12.
Anantavālokasuttaṃ

261. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? Anantavā
loko"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata
bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū
dhāressanti.
Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "anantavā
loko"ti vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya
sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre
upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṃ upādāya
viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "anantavā loko"ti.

Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
Dukkhaṃ bhante,

Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: anantavā
loko"ti

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi
niccaṃ vā aniccaṃ vā'ti aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: "anantavā loko"ti?

No hetaṃ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa
kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa
kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ
vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 3. 13
Taṃ jivaṃ taṃ sarira suttaṃ

262. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "Taṃ jīvaṃ
taṃ sarīra"nti ?

Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata
bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū
dhāressanti.
Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "taṃ jīvaṃ
taṃ sarīra"nti. Vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati:
saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati
saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṃ
upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "taṃ jīvaṃ taṃ sarīra"nti.
Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
Dukkhaṃ bhante,

Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "taṃ jīvaṃ taṃ
sarīra"nti

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi
niccaṃ vā aniccaṃ vā'ti aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: "taṃ jīvaṃ taṃ sarīra"nti?

No hetaṃ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa
kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa
kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ
vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.


3. 3. 14
Aññaṃ jīvaṃ aññaṃ sarīra suttaṃ

263. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "Aññaṃ
jīvaṃ aññaṃ sarīra"nti?

Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata
bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū
dhāressanti.
Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "aññaṃ
jīvaṃ aññaṃ sarīra"nti. Vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi
uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu
sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṃ
upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "aññaṃ jīvaṃ aññaṃ sarīra"nti.

Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
Dukkhaṃ bhante,

Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "aññaṃ jīvaṃ
aññaṃ sarīra"nti

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi
niccaṃ vā aniccaṃ vā'ti aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: "aññaṃ jīvaṃ aññaṃ sarīra"nti?

No hetaṃ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa
kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa
kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ
vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.


3. 3. 15
Hoti tathāgata suttaṃ

264. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "Hoti
tathāgato paraṃ maraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata
bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū
dhāressanti.
Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "hoti
tathāgato paraṃ maraṇā"ti vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi
uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu
sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṃ
upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "hoti tathāgato paraṃ maraṇā"ti.
Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
Dukkhaṃ bhante,

Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "hoti
tathāgato paraṃ maraṇā"ti

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi
niccaṃ vā aniccaṃ vā'ti aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: "hoti tathagato paraṃ maraṇā"ti?

No hetaṃ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa
kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa
kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ
vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 3. 16
Na hoti tathāgata suttaṃ

265. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "Na hoti
tathāgato paraṃ maraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata
bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū
dhāressanti.
Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "na hoti
tathāgato paraṃ maraṇā"ti vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi
uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu
sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṃ
upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "na hoti tathāgato paraṃ maraṇā"ti.
Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
Dukkhaṃ bhante,

Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: na hoti
tathāgato paraṃ maraṇā"ti

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi
niccaṃ vā aniccaṃ vā'ti aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: "na hoti tathāgato paraṃ maraṇā"ti?

No hetaṃ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa
kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa
kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ
vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.


3. 3. 17
Hoti ca na ca hoti tathāgata suttaṃ

266. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "Hoti ca
na ca hoti tathāgato paraṃ maraṇā"ti?
Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata
bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū
dhāressanti.
Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "hoti ca na
ca hoti tathāgato paraṃ maraṇā"ti vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa
evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi
uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi
uppajjati:"viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "hoti
ca na ca hoti tathāgato paraṃ maraṇā"ti.
Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
Dukkhaṃ bhante,

Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "hoti ca na ca
hoti tathāgato paraṃ maraṇā"ti

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi
niccaṃ vā aniccaṃ vā'ti aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ
Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: "sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā
esikaṭṭhāyiṭṭhitā, te na iñjanti na viparinamanti na aññamaññaṃ khyābādhenti1- nālaṃ
aññamaññassa sukhāya vā dukkhāya vā sukhadukkhā vā, katame satta: paṭhavikāyo
āpokāyo tejokāyo vāyokāyo sukhe dukkhe jive sattime kāyā akaṭā akaṭavidhā animmitā
animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti, na viparinamanti, na
aññamaññaṃ khyābādhenti, nālaṃ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya
vā. Yopi tiṇhena satthena sīsaṃ jindati, na koci kañci jīvitā voropeti, sattannaṃtveva
kāyānamantarena satthaṃ vivaramanupavisati.

Cuddasa kho panimāni yonippamukhasatasahassāni saṭṭhi ca satāni cha ca satāni pañca ca
kammuno satāni ca pañca ca kammāni, tīṇi ca kammāni, kamme ca aḍḍhakamme ca
dvaṭṭhipaṭipadā dvaṭṭhantarakappā, chaḷabhijātiyo aṭṭha purisabhumiyo, ekūnapaññāsa
ājīvasate , paribbājakasate, ekūnapaññāsa nāgāvāsasate vīse indriyasate tiṃse nirayasate
chattiṃsa rajodhātuyo sattasaññigabbhā satta asaññagabbhā satta nigaṇḍhigabbhā satta
dibbā satta mānusā, satta pisācā, satta sarā, satta pavudhā, satta ca pavudhasatāni, satta
papātā satta ca papātasatāni, satta supinā, satta ca supinasatāni cullāsīti mahākappuno
satasahassāni. Yāni bāle ca paṇḍite ca sandhāvitvā dukkhassantaṃ karissanti. Tattha natthi:
"imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā aparipakkaṃ vā kammaṃ
paripācessāmi, paripakkaṃ vā kammaṃ phussa phussa khyantīkarissāmī"ti hevaṃ natthi
doṇamite sukhadukkhe pariyantakaṭe saṃsāre natthi hāyanavaḍḍhane natthi
ukkaṃsāvakaṃse, seyyathā'pi nāma suttaguḷe khitte nibbeṭhiyamānameva paleti, evameva
bāle ca paṇḍite ca nibbeṭhiyamānā sukhadukkhaṃ palentī"ti.

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi
niccaṃ vā aniccaṃ vā'ti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "satti'me kāyā
akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti, na
viparinamanti, na aññamaññaṃ khyābādhenti, nālaṃ aññamaññassa sukhāya vā dukkhāya
vā sukhadukkhāya vā, katame satta: paṭhavikāyo āpokāyo tejokāyo vāyokāyo sukhe dukkhe
jive. Satti'me kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā,
te na iñjanti, na viparinamanti, na aññamaññaṃ khyābādhenti, nālaṃ aññamaññassa sukhāya
vā dukkhāya vā sukhadukkhāya vā yo'pi tiṇhena satthena sīsaṃ jindati, na koci kañci jīvitā
voropeti. Sattannaṃtveva kāyānamantarena satthaṃ vivaramanupavisati.

Cuddasa kho pana imāni yonippamukhasatasahassāni saṭṭhi ca satāni cha ca satāni pañca
ca kammuno satāni pañca ca kammāni, tīṇi ca kammāni, kamme ca aḍḍhakamme ca
dvaṭṭhipaṭipadā dvaṭṭhantarakappā, chaḷabhijātiyo aṭṭha purisabhumiyo ekūnapaññāsa
ājivasate ekūnapaññāsa paribbājakasate, ekūnapaññāsa nāgāvāsasate vīse indriya sate tiṃse
nirayasate chattiṃsa rajodhātuyo satta saññigabbhā satta asaññigabbhā satta nigaṇḍhigabbhā
satta dibbā satta mānusā, satta pisācā. Satta sarā satta pavudhā, satta ca pavudhasatāni satta
papātā satta ca papātasatāni satta supinā satta ca supinasatāni cullāsīti mahākappuno
satasahassāni yāni bāle ca paṇḍite ca sandhāvitvā dukkhassantaṃ karissanti.

Tattha natthi: "imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā aparipakkaṃ vā
kammaṃ paripācessāmi, paripakkaṃ vā kammaṃ phussa phussa khyantīkarissāmī"ti hevaṃ
natthi doṇamite sukhadukkhe pariyantakaṭe saṃsāre natthi hāyanavaḍḍhane natthi
ukkaṃsāvakaṃse, seyyathā'pi nāma suttaguḷe khitte nibabeṭhiyamānameva paleti, evameva
bāle ca paṇḍite ca nibbeṭhiyamānā sukhadukkhaṃ palentīti?

No hetaṃ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa
kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa
kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ
vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 3. 18
Neva hoti na nahoti suttaṃ

267. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati: "neva hoti
na nahoti tathāgato parammaraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata
bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū
dhāressanti.

Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: neva hoti
na nahoti tathāgato parammaraṇā"ti vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa
evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi
uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:
"viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "neva hoti na
nahoti tathāgato parammaraṇā"ti.

Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "neva hoti na
nahoti tathāgato parammaraṇā"ti?

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi
niccaṃ vā aniccaṃ vā'ti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: "neva hoti na nahoti tathāgato parammaraṇā"ti?

No hetaṃ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa
kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa
kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ
vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 3. 19
Rūpī attā suttaṃ

268. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ [PTS Page 219] [\q 219/] upādāya kiṃ abhinivissa
evaṃ diṭṭhi uppajjati? "Rūpī attā hoti arogo parammaraṇā"ti?

Bhagavammulakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata
bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū
dhāressanti.
Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "rūpī attā
hoti arogo parammaraṇā"ti vedanayā sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ
diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati:
saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇaṃ sati
viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "rūpī attā hoti arogo
parammaraṇā"ti.

Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: rūpī attāhoti
arogo parammaraṇā"ti?

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi
niccaṃ vā aniccaṃ vā'ti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: "rūpī attā hoti arogo parammaraṇā"ti?
No hetaṃ bhante,

Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjati:
rūpī attā hoti arogo parammaraṇāti.

3. 3. 20
Arūpī attā suttaṃ

269. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "Arūpī
attā hoti arogo parammaraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata
bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū
dhāressanti.
Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "arūpī attā
hoti arogo parammaraṇā"ti vedanayā sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ
diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati:
saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇaṃ sati
viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "arūpī attā hoti arogo
parammaraṇā"ti.

Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: arūpī attāhoti
arogo parammaraṇā"ti?

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi
niccaṃ vā aniccaṃ vā'ti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: "arūpī attā hoti arogo parammaraṇā"ti?

No hetaṃ bhante,

Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjati:
arūpī attā hoti arogo paraṃ maraṇāti.
3. 3. 21
Rūpīva arūpīva attā suttaṃ

270. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "Rūpīva
arūpī ca attā hoti arogo parammaraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata
bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū
dhāressanti.
Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "rūpī ca
arūpī ca attā hoti arogo parammaraṇā"ti vedanayā sati vedanaṃ upādāya vedanaṃ
abhinivissa evaṃ diṭṭhi uppajjati saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ
diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi
uppajjati:"viññāṇaṃ sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati:
"rūpī ca arūpī ca attā hoti arogo parammaraṇā"ti.

Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: rūpī ca arūpī
ca attā hoti arogo parammaraṇā"ti?

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi
niccaṃ vā aniccaṃ vā'ti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: "rūpī ca arūpī ca attā hoti arogo parammaraṇā"ti?

No hetaṃ bhante,

Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjati:
rūpī ca arūpī ca attā hoti arogo parammaraṇāti.

3. 3. 22
Neva rūpī nārūpī attā suttaṃ

271. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "Nevarūpī
nārūpī attā hoti arogo parammaraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata
bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū
dhāressanti.
Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "nevarūpī
nārūpī attā hoti arogo parammaraṇā"ti vedanayā sati vedanaṃ upādāya vedanaṃ abhinivissa
evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi
uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi
uppajjati:"viññāṇaṃ sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati:
"nevarūpī nārūpī attā hoti arogo parammaraṇā"ti.

Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: nevarūpī
nārūpī attā hoti arogo parammaraṇā"ti?

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi
niccaṃ vā aniccaṃ vā'ti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: "nevarūpī nārūpī attā hoti arogo parammaraṇā"ti?

No hetaṃ bhante,

Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjati:
nevarūpī nārūpī attā hoti arogo parammaraṇāti.

3. 3. 23
Ekantasukhī attā suttaṃ

272. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati?
"Ekantasukhī attā hoti arogo parammaraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata
bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū
dhāressanti.
Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati:
"ekantasukhī attā hoti arogo parammaraṇā"ti vedanayā sati vedanaṃ upādāya vedanaṃ
abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ
diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi
uppajjati:"viññāṇaṃ sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati:
"ekantasukhī attā hoti arogo parammaraṇā"ti.

Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: ekantasukhī
attā hoti arogo parammaraṇā"ti?

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi
niccaṃ vā aniccaṃ vā'ti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: "ekantasukhī attā hoti arogo parammaraṇā"ti?

No hetaṃ bhante,

Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjati:
ekantasukhī attā hoti arogo parammaraṇāti.

3. 3. 24
Ekantadukkhī attā suttaṃ
273. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? [PTS Page
220] [\q 220/] "ekantadukkhī attā hoti arogo parammaraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata
bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū
dhāressanti.
Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati:
"ekantadukkhī attā hoti arogo parammaraṇā"ti vedanayā sati vedanaṃ upādāya vedanaṃ
abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ
diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi
uppajjati:"viññāṇaṃ sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati:
"ekantadukkhī attā hoti arogo parammaraṇā"ti.

Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya:
ekantadukkhī attā hoti arogo parammaraṇā"ti?

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi
niccaṃ vā aniccaṃ vā'ti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: "ekantadukkhī attā hoti arogo parammaraṇā"ti?

No hetaṃ bhante,


Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjati:
ekantadukkhī attā hoti arogo parammaraṇāti.

3. 3. 25
Sukhadukkhī attā suttaṃ

274. Sāvatthiyaṃ:
Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati?
"Sukhadukkhī attā hoti arogo parammaraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata
bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū
dhāressanti.
Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati:
"sukhadukkhi attā hoti arogo parammaraṇā"ti vedanayā sati vedanaṃ upādāya vedanaṃ
abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ
diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi
uppajjati:"viññāṇaṃ sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati:
"sukhadukkhī attā hoti arogo parammaraṇā"ti.

Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: sukhadukkhī
attā hoti arogo parammaraṇā"ti?

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi
niccaṃ vā aniccaṃ vā'ti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: "sukhadukkhī attā hoti arogo parammaraṇā"ti?

No hetaṃ bhante,


Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ
Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjati:
sukhadukkhī attā hoti arogo parammaraṇāti.

3. 3. 26
Adukkhamasukhī attā suttaṃ

275. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati?
"Adukkhamasukhī attā hoti arogo parammaraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata
bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū
dhāressanti.
Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati:
"adukkhamasukhī attā hoti arogo parammaraṇā"ti vedanayā sati vedanaṃ upādāya vedanaṃ
abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ
diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi
uppajjati:"viññāṇaṃ sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati:
"adukkhamasukhī attā hoti arogo parammaraṇā"ti.

Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,
Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya:
adukkhamasukhī attā hoti arogo parammaraṇā"ti?

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesita anuvicaritaṃ manasā, tampi
niccaṃ vā aniccaṃ vā'ti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: "adukkhamasukhī attā hoti arogo parammaraṇā"ti?

No hetaṃ bhante,

Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjati:
adukkhamasukhī attā hoti arogo parammaraṇāti.

Gamanavaggo dutiyo.

Tatruddānaṃ:
Vātaṃ etaṃ mama so attā no ca me siyā,
Natthī karato hetucca mahādiṭṭhena aṭṭhamaṃ.

Sassato asassato ceva antā nantā ca vuccati,
Taṃ jīvaṃ aññaṃ jīvaṃ ca tathāgatena cattāro.

Rūpī attā yathā hoti arūpī ca tathā paraṃ,
Rūpī cārūpi ca attā neva rūpī nārūpī ca,

Ekantasukhī ca attā ekanta dukkhī tathā.
Sukhadukkhī attā ca adukkhamasukhī paraṃ,
Ime chabbīsasuttantā dutiyavāre sudesitāti.



)))))))))))))))))))))))))))))



2.Gamana vaggo

3. 4. 1
Vāta suttaṃ

276. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "Na vātā
vāyanti, na najjo sandanti, na gabbhiniyo vijāyanti, na candimusuriyā udenti vā apenti vā
esikaṭṭhāyiṭṭhitā"ti?

Bhagavammulakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata
bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū
dhāressantīti. Tena hi bhikkhave suṇātha sādhukaṃ manasikarotha bhāsissāmi. Evaṃ
bhanteti kho te bhikkhū bhagavato paccassosuṃ bhagavā etadavoca:

Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "na vātā
vāyanti na najjo sandanti, na gabbhaniyo vijāyanti, na candimasuriyā udenti vā apenti vā
esikaṭṭhāyiṭṭhitā"ti. Vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi
uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu
sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṃ
upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: na vātā vāyanti na najjo sandanti, na
gabbhiniyo vijāyanti, na candimasuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitā"ti.
Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ taṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: na vātā vāyanti na najjo sandanti, na gabbhiniyo vijāyanti, na candimasuriyā
udenti vā apenti vā esikaṭṭhāyiṭṭhitā"ti?

No hetaṃ bhante,

Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjati:
na vātā vāyanti na najjo sandanti, na gabbhiniyo vijāyanti na candimasuriyā udenti vā
apenti vā esikaṭṭhāyiṭṭhitāti.

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "na vātā vāyanti na
najjo sandanti, na gabbhiniyo vijāyanti, na candimasuriyā udenti vā apenti vā
esikaṭṭhāyiṭṭhiti"ti?

No hetaṃ bhante,

Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi
uppajjeyya: "na vātā vāyanti, na najjo sandanti, na gabbhiniyo vijāyanti, na candimasuriyā
udenti vā apenti vā esikaṭṭhāyiṭṭhitā"ti.

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa
kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa
kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ
vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 4. 2
Etaṃ mamasuttaṃ

277. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "Etaṃ
mama eso hamasmi, eso me attā"ti?
Bhagavammulakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata
bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū
dhāressanti.
Tena hi bhikkhave suṇātha sādhukaṃ manasikarotha bhāsissāmi evaṃ bhanteti kho te
bhikkhū bhagavato paccassosuṃ bhagavā etadavoca:

Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "etaṃ
mama, eso hamasmi, eso me attā"ti vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa
evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi
uppajjati:saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi
uppajjati:"viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: etaṃ
mama, eso hamasmi, eso me attāti.

Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: etaṃ mama, eso hamasmi, eso me attāti.

No hetaṃ bhante,

Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjati:
etaṃ mama, eso hamasmi, eso aettāti.

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "etaṃ mama, eso
hamasmi, eso me attāti

No hetaṃ bhante,

Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi
uppajjeyya: "etaṃ mama, eso hamasmi, eso me attā"ti.

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa
kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa
kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ
vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 4. 3
So attāsuttaṃ

278. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "So attā,
so loko, so pecca bhavissāmi, nicco dhuvo sassato aviparināmadhammo"ti?

Bhagavammulakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata
bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū
dhāressanti.
Tena hi bhikkhave suṇātha sādhukaṃ manasikarotha bhāsissāmi evaṃ bhanteti kho te
bhikkhū bhagavato paccassosuṃ bhagavā etadavoca:

Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "so attā so
loko so pecca bhavissāmi nicco dhuvo sassato aviparināmadhammo"ti vedanāya sati
vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya
saññaṃ abhinivissa evaṃ diṭṭhi uppajjati:saṃkhāresu sati saṃkhāre upādāya saṃkhāre
abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa
evaṃ diṭṭhi uppajjati: "so attā so loko so pecca bhavissāmi nicco dhuvo sassato
aviparināmadhammo"ti

Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: so attā so loko so pecca bhavissāmi nicco dhuvo sassato aviparināmadhammo"ti.

No hetaṃ bhante,

Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjati:
so attā so loko so pecca bhavissāmi nicco dhuvo sassato aviparināmadhammo"ti.

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,
Viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "so attā so loko so
pecca bhavissāmi nicco dhuvo sassato aviparināmadhammo"ti.
No hetaṃ bhante,

Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi
uppajjeyya: "so attā so loko so pecca bhavissāmi nicco dhuvo sassato
aviparināmadhammo"ti.
Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa
kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa
kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ
vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.


3. 4. 4
Noca me siyāsuttaṃ

279. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "No
cassaṃ, no ca me siyā, na bhavissāmi, na me bhavissati"ti

Bhagavammulakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata
bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū
dhāressanti. Tena hi bhikkhave suṇātha sādhukaṃ manasikarotha bhāsissāmi evaṃ bhanteti
kho te bhikkhū bhagavato paccassosuṃ bhagavā etadavoca:

Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati:"no cassaṃ,
no ca me siyā na bhavissāmi na me bhavissatī"ti. Vedanāya sati vedanaṃ upādāya vedanaṃ
abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ
diṭṭhi uppajjati:saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi
uppajjati:"viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "no
cassaṃ, so ca me siyā, na bhavissāmi na me bhavissatī"ti.
Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: "no cassaṃ, no ca me siyā na bhavissāmi na me bhavissatī"ti.
No hetaṃ bhante,

Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjati:
no cassaṃ no ca me siyā na bhavissāmi na me bhavissatī"ti.
Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "no cassaṃ no ca me
siyā na bhavissāmi na me bhavissatī"ti.
No hetaṃ bhante,

Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi
uppajjeyya: "no cassaṃ no ca me siyā na bhavissāmi na me bhavissatī"ti.
Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa
kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa
kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ
vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 4. 5

Natthi dinnasuttaṃ

280. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "Natthi
dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko,
natthi ayaṃ loko, natthi paroloko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthī loke
samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ
abhiññā sacchikatvā pavedenti. Cātummahābhutiko ayaṃ puriso, yadā kālaṃ karoti, paṭhavi
paṭhavikāyaṃ anupeti, anupagacchati, āpo āpokāyaṃ anupeti anupagacchati, tejo tejokāyaṃ
anupeti anupagacchati, vāyo vāyokāyaṃ anupeti anupagacchati, ākāsaṃ indriyāni
saṃkamanti, āsandipañcamā purisā mataṃ ādāya gacchanti, yāva āḷāhanā padāni paññāyanti,
kāpotakāni aṭṭhīni bhavanti, bhasmantā1 āhutiyo, dattūpaññattamidaṃ dānaṃ nāma tesaṃ
tucchaṃ musā vippalāpo, ye keci atthikavādaṃ vadanti bāle ca paṇḍite ca kāyassa bhedā
ucchijjanti vinassanti, na honti parammaraṇā"ti.

Bhagavammulakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā sādhu vata
bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū
dhāressanti.
Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "natthi
dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko,
natthi ayaṃ loko, natthi paroloko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthi loke
samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ
abhiññā sacchikatvā pavedenti. Cātummahābhutiko ayaṃ puriso, yadā kālaṃ karoti, paṭhavi
paṭhavikāyaṃ anupeti, anupagacchati, āpo āpokāyaṃ anupeti anupagacchati, tejo tejokāyaṃ
anupeti anupagacchati, vāyo vāyokāyaṃ anupeti anupagacchati, ākāsaṃ indriyāni
saṃkamanti, āsandipañcamā puriso mataṃ ādāya gacchanti, yāva āḷāhanā padāni
paññāyanti, kāpotakāni aṭṭhini bhavanti, bhasmantā1āhutiyo, dattūpaññattamidaṃ dānaṃ
nāma tesaṃ kucchaṃ musā vippalāpo, ye keci atthikavādaṃ vadanti bāle ca paṇḍite ca
kāyassa bhedā ucchijjanti vinassanti, na honti parammaraṇā"ti. Vedanāya sati vedanaṃ
upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ
abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa
evaṃ diṭṭhi uppajjati: viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi
uppajjati: "natthi dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukaṭadukkaṭānaṃ kammānaṃ
phalaṃ vipāko, natthi ayaṃ loko, natthi paroloko, natthi mātā, natthi pitā, natthi sattā
opapātikā, natthī loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ
parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedenti. Cātummahābhutiko ayaṃ puriso, yadā
kālaṃ karoti, paṭhavi paṭhavikāyaṃ anupeti, anupagacchati, āpo āpokāyaṃ anupeti
anupagacchati, tejo tejokāyaṃ anupeti anupagacchati, vāyo vāyokāyaṃ anupeti
anupagacchati, ākāsaṃ indriyāni saṃkamanti, āsandipañcamā puriso mataṃ ādāya gacchanti,
yāva āḷāhanā padāni paññāyanti, kāpotakāni aṭṭhini bhavanti, bhasmantā1- āhutiyo,
dattūpaññattamidaṃ dānaṃ nāma tesaṃ kucchaṃ musā vippalāpo, ye keci atthikavādaṃ
vadanti bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti, na honti parammaraṇā"ti.

Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: "natthi dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukaṭadukkaṭānaṃ
kammānaṃ phalaṃ vipāko, natthi ayaṃ loko, natthi paroloko, natthi mātā, natthi pitā, natthi
sattā opapātikā, natthī loke samaṇabuhmaṇā sammaggatā sammāpaṭipannā ye imañca
lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedenti. Cātummahābhūtiko ayaṃ puriso,
yadā kālaṃ karoti, paṭhavi paṭhavikāyaṃ anupeti, anupagacchati, āpo āpokāyaṃ anupeti
anupagacchati, tejo tejokāyaṃ anupeti anupagacchati, vāyo vāyokāyaṃ anupeti
anupagacchati, ākāsaṃ indriyāni saṃkamanti, āsandipañcamā puriso mataṃ ādāya gacchanti,
yāva āḷāhanā padāni paññāyanti, kāpotakāni aṭṭhini bhavanti, bhasmantā1āhutiyo,
dattūpaññattamidaṃ dānaṃ nāma tesaṃ kucchaṃ musā vippalāpo, ye keci atthikavādaṃ
vadanti bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti, na honti parammaraṇā"ti.

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

"Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: "natthi dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukaṭadukkaṭānaṃ
kammānaṃ phalaṃ vipāko, natthi ayaṃ loko, natthi paroloko, natthi mātā, natthi pitā, natthi
sattā opapātikā, natthī loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca
lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedenti. Cātummahābhutiko ayaṃ puriso,
yadā kālaṃ karoti, paṭhavi paṭhavikāyaṃ anupeti, anupagacchati, āpo āpokāyaṃ anupeti
anupagacchati, tejo tejokāyaṃ anupeti anupagacchati, vāyo vāyokāyaṃ anupeti
anupagacchati, ākāsaṃ indriyāni saṃkamanti, āsandipañcamā puriso mataṃ ādāya gacchanti,
yāva āḷāhanā padāni paññāyanti, kāpotakāni aṭṭhini bhavanti, bhasmantā1āhutiyo,
dattūpaññattamidaṃ dānaṃ nāma tesaṃ kucchaṃ musā vippalāpo, ye keci atthikavādaṃ
vadanti bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti, na honti parammaraṇā"ti.

No hetaṃ bhante,

Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi
niccaṃ vā aniccaṃ vā'ti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya:
"Natthi dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ
vipāko, natthi ayaṃ loko, natthi paroloko, natthi mātā, natthi pitā, natthi sattā opapātikā,
natthī loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ
sayaṃ abhiññā sacchikatvā pavedenti. Cātummahābhutiko ayaṃ puriso, yadā kālaṃ karoti,
paṭhavi paṭhavikāyaṃ anupeti, anupagacchati, āpo āpokāyaṃ anupeti anupagacchati, tejo
tejokāyaṃ anupeti anupagacchati, vāyo vāyokāyaṃ anupeti anupagacchati, ākāsaṃ indriyāni
saṃkamanti, āsandipañcamā puriso mataṃ ādāya gacchanti, yāva āḷāhanā padāni
paññāyanti, kāpotakāni aṭṭhini bhavanti, bhasmantā āhutiyo, dattupaññattamidaṃ dānaṃ
nāma tesaṃ kucchaṃ musā vippalāpo, ye keci atthikavādaṃ vadanti bāle ca paṇḍite ca
kāyassa bhedā ucchijjanti vinassanti, na honti parammaraṇāti?.

No hetaṃ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa
kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa
kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ
vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 4. 6
Karato suttaṃ
281 Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave, sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati: "karato
kārayato chindato chedāpayato pacato pācayato socato socāpayato kilamato kilamāpayato
phandato phandāpayoto pāṇamatipātayato6 adinnaṃ ādiyato sandhiṃ chindato nillopaṃ
harato ekāgārikaṃ karoto paripatthe tiṭṭhato. Paradāraṃ gacchato musā bhaṇato karato na
karīyati pāpaṃ7, khurapariyantena ce'pi cakkena yo imissā paṭhaviyā pāṇe ekamaṃsakhalaṃ
ekamaṃsapuñjaṃ kareyya, natthi tato nidānaṃ pāpaṃ. Natthi pāpassa āgamo, dakkhiṇañce'pi
gaṃgāya tīraṃ gaccheyya hananto ghātento chindanto chedāpento pacento, pācento natthi
tato nidānaṃ pāpaṃ natthi pāpassa āgamo, uttarañce'pi gaṃgāya tīraṃ2gaccheyya dadanto
dāpento yajanto yājento, 9natthi tato nidānaṃ puññaṃ natthi puññassa āgamo, dānena
damena saṃyamena saccavajjena10natthi puññaṃ natthi puññassa āgamo"ti.

Bhagavammulakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata
bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū
dhāressanti.
Rūpaṃ kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "karato
kārayato chindato chedāpayato pacato pācayato socato ka socāpayato kilamato kilamāpayato
phandato phandāpayato pāṇamatipātayato- adinnaṃ ādiyato sandhiṃ chindato nillopaṃ
harato ekāgārikaṃ karoto paripatthe tiṭṭhato. Paradāraṃ gacchato musā bhaṇato karato na
karīyati pāpaṃ,khurapariyantena ce'pi cakkena yo imissā paṭhaviyā paṇe ekamaṃsakhalaṃ
ekamaṃsapuñjaṃ kareyya, natthi tato nidānaṃ pāpaṃ. Natthi pāpassa āgamo, dakkhiṇañce'pi
gaṃgāya tīraṃ gaccheyya hananto ghātento chindanto chedāpento pacento, pācento natthi
tato nidānaṃ pāpaṃ natthi pāpassa āgamo, uttarañeca'pi gaṃgāya tīraṃ2gaccheyya dadanto
dāpento yajanto yājento, natthi tato nidānaṃ puññaṃ natthi puññassa āgamo, dānena
damena saṃyamena saccavajjena natthi puññaṃ natthi puññassa āgamo"ti. Vedanāya sati
vedanāya upādāya vedanāya abhinivissa evaṃ diṭṭhi uppajjati. Saññāya sati saññāya
upādāya saññāya abhinivissa evaṃ diṭṭhi uppajjati. Saṃkhāresu sati saṃkharesu upādāya
saṃkharesu abhinivissa evaṃ diṭṭhi uppajjati. Viññāṇe sati viññāṇaṃ upādāya abhinivissa
evaṃ diṭṭhi uppajjati. "Karato kārayato chindato chedāpayato pacato pācayato3socato
socāpayato kilamato kilamāpayato phandato phandāpayato pāṇamatipātayato adinnaṃ
ādiyato sandhiṃ chindato nillopaṃ harato ekāgārikaṃ karoto paripatthe tiṭṭhato. Paradāraṃ
gacchato musā bhaṇato karato na karīyati pāpaṃ,khurapariyantena ce'pi cakkena yo imissā
paṭhaviyā paṇe ekamaṃsakhalaṃ ekamaṃsapuñjaṃ kareyya, natthi tato nidānaṃ pāpaṃ.
Natthi pāpassa āgamo, dakkhiṇañce'pi gaṃgāya tīraṃ8gaccheyya hananto ghātento
chindanto chedāpento pacento, pācento natthi tato nidānaṃ pāpaṃ natthi pāpassa āgamo,
uttarañce'pi gaṃgāya tīraṃ gaccheyya dadanto dāpento yajanto yājento, natthi tato nidānaṃ
puññaṃ natthi puññassa āgamo, dānena damena saṃyamenasaccavajjena natthi puññaṃ
natthi puññassa āgamo"ti.

"Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

"Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yampanāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya,
"Karato kārayato chindato chedāpayato pacato pācayato socato socāpayato kilamato
kilamāpayato phandato phandāpayato pāṇamatipātayato adinnaṃ ādiyato sandhiṃ chindato
nillopaṃ harato ekāgārikaṃ karoto paripatthe tiṭṭhato. Paradāraṃ gacchato musā bhaṇato
karato na karīyati pāpaṃ, khurapariyantena ce'pi cakkena yo imissā paṭhaviyā paṇe
ekamaṃsakhalaṃ ekamaṃsapuñjaṃ kareyya, natthi tato nidānaṃ pāpaṃ. Natthi pāpassa
āgamo, dakkhiṇañce'pi gaṃgāya tīraṃ8gaccheyya hananto ghātento chindanto chedāpento
pacento, pācento natthi tato nidānaṃ pāpaṃ natthi pāpassa āgamo, uttarañce'pi gaṃgāya
tīraṃ gaccheyya dadanto dāpento yajanto yājento, natthi tato nidānaṃ puññaṃ natthi
puññassa āgamo, dānena damena saṃyamena saccavajjena natthi puññaṃ natthi puññassa
āgamo"ti.
3. 4. 7
Natthi hetu suttaṃ

282. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? Natthi
hetu natthi paccayo sattānaṃ saṃkililesāya, ahetu appaccayā sattā saṃkilissanti, natthi hetu
natthi paccayo sattānaṃ visuddhiyā, ahetu appaccayā sattā visujjhanti, natthi sattā sabbe
pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā, 2- niyati saṃgatibhāvaparinatā
chasvevābhijātisu sukhadukkhaṃ paṭisaṃvedentī"ti?

Bhagavammulakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata
bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū
dhāressanti.
Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "natthi
hetu natthi paccayo sattānaṃ saṃkilesāya ahetu appaccayā sattā saṃkilissanti, natthi hetu
natthi paccayo sattānaṃ visuddhiyā ahetu paccayā sattā visujjhanati natthi balaṃ natthi
viriyaṃ natthi purisathāmo natthi purisaparakkamo sabbe sattā sabbe pāṇā sabbe bhūtā
sabbe jīvā avasā abalā aviriyā, niyati saṃgatibhāvaparinatā chasvevābhijātisu sukha dukkhaṃ
paṭisaṃvedentī" vedanāya sati vedanāya upādāya vedanāya abhinivissa evaṃ diṭṭhi
uppajjati: saññāya sati saññāya upādāya saññāya abhinivissa evaṃ diṭṭhi uppajjati:
saṃkhāresu sati saṃkhāresu upādāya saṃkhāresu abhinivissa evaṃ diṭṭhi uppajjati:" viññāṇe
sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati:"natthi hetu natthi
paccayo sattānaṃ saṃkilesāya ahetu appaccayā sattā saṃkilissanti, natthi hetu natthi paccayo
sattānaṃ visuddhiyā ahetu paccayā sattā visujjhanati natthi balaṃ natthi viriyaṃ natthi
purisathāmo natthi purisaparakkamo sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā
abalā aviriyā, niyati saṃgatibhāvaparinatā chasvevābhijātisu sukha dukkhaṃ paṭisaṃvedentī"

Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: natthi hetu natthi paccayo sattānaṃsaṃkilesāya ahetu appaccayā sattā
saṃkilissanti, natthi hetu natthi paccayo sattānaṃ visuddhiyā ahetu paccayā sattā visujjhanati
natthi balaṃ natthi viriyaṃ natthi purisathāmo natthi purisaparakkamo sabbe sattā sabbe
pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā, niyati saṃgatibhāvaparinatā
chasvevābhijātisu sukha dukkhaṃ paṭisaṃvedentī"

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi
niccaṃ vā aniccaṃ vā'ti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: natthi hetu natthi paccayo sattānaṃ saṃkilesāya ahetu appaccayā sattā
saṃkilissanti, natthi hetu natthi paccayo sattānaṃ visuddhiyā ahetu paccayā sattā visujjhanati
natthi balaṃ natthi viriyaṃ natthi purisathāmo natthi purisaparakkamo sabbe sattā sabbe
pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā, niyati saṃgatibhāvaparinatā
chasvevābhijātisu sukha dukkhaṃ paṭisaṃvedentī"ti?

No hetaṃ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa
kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa
kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ
vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 4. 8
Mahādiṭṭhi suttaṃ

283. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? Sattime
kāyā akaṭā akaṭavidhā animmitā animmātā1vañjhā kūṭaṭṭhā phasikaṭṭāyiṭṭhitā, te na
iñjanti na viparinamanti na aññamaññaṃ khyākhādhenti, nālaṃ aññamaññassa sukhāya vā
dukkhāya vā, sukhadukkhāya vā:


Katame satta: paṭhavikāyo āpokāyo tejokāyo vāyokāyo sukhe dukkhe jīve. Sattime kāyā
akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti na
viparinamanti na aññamaññaṃ khyābādhenti1nālaṃ aññamaññassa sukhāya vā dukkhāya vā
sukhadukkhāya vā. Yo'pi tiṇhena satthena sīsaṃ jindati na koci kañci jīvitā voropeti.
Sattannaṃ tveva kāyānamantarena satthaṃ vivaramanupavisati.

Cuddasa kho pana imāni yonippamukhasatasahassāni saṭṭhi ca satāni cha ca satāni pañca
ca kammuno satāni ca pañca ca kammāni, tīṇi ca kammāni, kamme ca aḍḍhakamme ca
dvaṭṭhipaṭipadā dvaṭṭhantarakappā, chaḷabhijātiyo aṭṭha purisabhumiyo ekūnapaññāsa
ājivasate ekūnapaññāsa paribbājakasate ekūnapaññāsa nāgāvāsasate vīse indriyasate tiṃse
nirayasate chattiṃsa rajodhātuyo satta saññigabbhā satta asaññīgabbhā sattanigaṇḍhigabbhā
satta dibbā satta mānusā satta pisācā3 satta sarā satta pavudhā satta ca pavudhasatāni satta
papātā satta ca papātasatāni satta supinā satta ca supinasatāni cullāsīti mahākappuno
satasahassāni yāni bāle ca paṇḍite ca sandhāvitvā saṃsaritvā dukkhassantaṃ karissanti.

Tattha natthi: "imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā aparipakkaṃ vā
kammaṃ paripācessāmi paripakkaṃ vā kammaṃ phussa phussa khyantīkarissāmī"ti hevaṃ
natthi doṇamite sukhadukkhe. Pariyantakaṭe saṃsāre. Natthi hāyanavaḍḍhane. Natthi
ukkaṃsāvakaṃse. Seyyathāpi nāma suttaguḷe khitte nibabeṭhiyamānameva paleti, evameva
bāle ca paṇḍite ca nibbeṭhiyamānā sukhadukkhaṃ palentīti.

Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata
bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū
dhāressanti.
Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "sattime
kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti
na viparinamanti na aññamaññaṃ khyābādhenti1- nālaṃ aññamaññassa sukhāya vā
dukkhāya vā sukhadukkhaṃ palentīti. Vedanayā sati vedanāya upādāya vedanāya
abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññāya upādāya saññāya abhinivissa evaṃ
diṭṭhi uppajjati: saṃkhāresu sati saṃkhāresu upādāya saṃkhāresu abhinivissa evaṃ diṭṭhi
uppajjati:" viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi
uppajjati:"sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā
esikaṭṭhāyiṭṭhitā, te na iñjanti na viparinamanti na aññamaññaṃ khyābādhenti nālaṃ
aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāṃ palentīti.
Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: "sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā
esikaṭṭhāyiṭṭhitā, te na iñjanti na viparinamanti na aññamaññaṃ khyābādhenti nālaṃ
aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāṃ palentīti.

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi
niccaṃ vā aniccaṃ vā'ti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: "sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā
esikaṭṭhāyiṭṭhitā, te na iñjanti na viparinamanti na aññamaññaṃ khyābādhenti nālaṃ
aññamaññassa sukhāya vā dukkhāya vā sukhadukkhā vā, katame satta: paṭhavikāyo
āpokāyo tejokāyo vāyokāyo sukhe dukkhe jive sattime kāyā akaṭā akaṭavidhā animmitā
animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti, na viparinamanti, na
aññamaññaṃ khyābādhenti, nālaṃ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya
vā. Yopi tiṇhena satthena sīsaṃ jindati, na koci kañci jīvitā voropeti, sattannaṃtveva
kāyānamantarena satthaṃ vivaramanupavisati.

Cuddasa kho panimāni yonippamukhasatasahassāni saṭṭhi ca satāni cha ca satāni pañca ca
kammuno satāni ca pañca ca kammāni, tīṇi ca kammāni, kamme ca aḍḍhakamme ca
dvaṭṭhipaṭipadā dvaṭṭhantarakappā, chaḷabhijātiyo aṭṭha purisabhumiyo, ekūnapaññāsa
ājīvasate , paribbājakasate, ekūnapaññāsa nāgāvāsasate vīse indriyasate tiṃse nirayasate
chattiṃsa rajodhātuyo sattasaññigabbhā satta asaññagabbhā satta nigaṇḍhigabbhā satta
dibbā satta mānusā, satta pisācā, satta sarā, satta pavudhā, satta ca pavudhasatāni, satta
papātā satta ca papātasatāni, satta supinā, satta ca supinasatāni cullāsīti mahākappuno
satasahassāni. Yāni bāle ca paṇḍite ca sandhāvitvā dukkhassantaṃ karissanti. Tattha natthi:
"imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā aparipakkaṃ vā kammaṃ
paripācessāmi, paripakkaṃ vā kammaṃ phussa phussa khyantīkarissāmī"ti hevaṃ natthi
doṇamite sukhadukkhe pariyantakaṭe saṃsāre natthi hāyanavaḍḍhane natthi
ukkaṃsāvakaṃse, seyyathā'pi nāma suttaguḷe khitte nibbeṭhiyamānameva paleti, evameva
bāle ca paṇḍite ca nibbeṭhiyamānā sukhadukkhaṃ palentī"ti.

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi
niccaṃ vā aniccaṃ vā'ti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "satti'me kāyā
akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti, na
viparinamanti, na aññamaññaṃ khyābādhenti, nālaṃ aññamaññassa sukhāya vā dukkhāya
vā sukhadukkhāya vā, katame satta: paṭhavikāyo āpokāyo tejokāyo vāyokāyo sukhe dukkhe
jive. Satti'me kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā

Kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti, na viparinamanti, na aññamaññaṃ khyābādhenti,
nālaṃ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā yo'pi tiṇhena satthena
sīsaṃ jindati, na koci kañci jīvitā voropeti. Sattannaṃtveva kāyānamantarena satthaṃ
vivaramanupavisati.

Cuddasa kho pana imāni yonippamukhasatasahassāni saṭṭhi ca satāni cha ca satāni pañca
ca kammuno satāni pañca ca kammāni, tīṇi ca kammāni, kamme ca aḍḍhakamme ca
dvaṭṭhipaṭipadā dvaṭṭhantarakappā, chaḷabhijātiyo aṭṭha purisabhumiyo ekūnapaññāsa
ājivasate ekūnapaññāsa paribbājakasate, ekūnapaññāsa nāgāvāsasate vīse indriya sate tiṃse
nirayasate chattiṃsa rajodhātuyo satta saññigabbhā satta asaññigabbhā satta nigaṇḍhigabbhā
satta dibbā satta mānusā, satta pisācā. Satta sarā satta pavudhā, satta ca pavudhasatāni satta
papātā satta ca papātasatāni satta supinā satta ca supinasatāni cullāsīti mahākappuno
satasahassāni yāni bāle ca paṇḍite ca sandhāvitvā dukkhassantaṃ karissanti.

Tattha natthi: "imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā aparipakkaṃ vā
kammaṃ paripācessāmi, paripakkaṃ vā kammaṃ phussa phussa khyantīkarissāmī"ti hevaṃ
natthi doṇamite sukhadukkhe pariyantakaṭe saṃsāre natthi hāyanavaḍḍhane natthi
ukkaṃsāvakaṃse, seyyathā'pi nāma suttaguḷe khitte nibabeṭhiyamānameva paleti, evameva
bāle ca paṇḍite ca nibbeṭhiyamānā sukhadukkhaṃ palentīti?

No hetaṃ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa
kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa
kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ
vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 4. 9.
Sassatalokasuttaṃ

284. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? Sassato
loko"ti?
Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata
bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū
dhāressanti.
Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "sassato
loko"ti vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya
sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre
upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṃ upādāya
viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "sassato loko"ti.


Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
Dukkhaṃ bhante,

Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: sassato
loko"ti

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi
niccaṃ vā aniccaṃ vā'ti aniccaṃ bhante,
Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: "sassato loko"ti?

No hetaṃ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa
kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa
kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ
vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 4. 10.
Asassatalokasuttaṃ

285. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? Asassato
loko"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata
bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū
dhāressanti.
Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "asassato
loko"ti vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya
sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre
upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṃ upādāya
viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "asassato loko"ti.

Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
Dukkhaṃ bhante,

Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: asassato
loko"ti

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi
niccaṃ vā aniccaṃ vā'ti aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: "asassato loko"ti?

No hetaṃ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa
kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa
kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ
vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 4. 11.
Antavālokasuttaṃ

286. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? Antavā
loko"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata
bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū
dhāressanti.
Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "antavā
loko"ti vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya
sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre
upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṃ upādāya
viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "antavā loko"ti.

Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
Dukkhaṃ bhante,

Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: antavā loko"ti

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi
niccaṃ vā aniccaṃ vā'ti aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: "antavā loko"ti?

No hetaṃ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa
kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa
kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ
vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 4. 12.
Anantavālokasuttaṃ

287. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? Anantavā
loko"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata
bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū
dhāressanti.
Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "anantavā
loko"ti vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya
sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre
upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṃ upādāya
viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "anantavā loko"ti.

Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
Dukkhaṃ bhante,

Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: anantavā
loko"ti

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi
niccaṃ vā aniccaṃ vā'ti aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: "anantavā loko"ti?

No hetaṃ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa
kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa
kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ
vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 4. 13
Taṃ jivaṃ taṃ sarira suttaṃ

288. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "Taṃ jīvaṃ
taṃ sarīra"nti ?

Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata
bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū
dhāressanti.
Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "taṃ jīvaṃ
taṃ sarīra"nti. Vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati:
saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati
saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṃ
upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "taṃ jīvaṃ taṃ sarīra"nti.
Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
Dukkhaṃ bhante,

Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "taṃ jīvaṃ taṃ
sarīra"nti

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi
niccaṃ vā aniccaṃ vā'ti aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: "taṃ jīvaṃ taṃ sarīra"nti?

No hetaṃ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa
kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa
kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ
vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 4. 14
Aññaṃ jīvaṃ aññaṃ sarīra suttaṃ

289. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "Aññaṃ
jīvaṃ aññaṃ sarīra"nti?

Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata
bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū
dhāressanti.
Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "aññaṃ
jīvaṃ aññaṃ sarīra"nti. Vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi
uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu
sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṃ
upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "aññaṃ jīvaṃ aññaṃ sarīra"nti.

Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
Dukkhaṃ bhante,

Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "aññaṃ jīvaṃ
aññaṃ sarīra"nti

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi
niccaṃ vā aniccaṃ vā'ti aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: "aññaṃ jīvaṃ aññaṃ sarīra"nti?

No hetaṃ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa
kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa
kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ
vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 4. 15
Hoti tathāgata suttaṃ

290. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "Hoti
tathāgato paraṃ maraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata
bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū
dhāressanti.
Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "hoti
tathāgato paraṃ maraṇā"ti vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi
uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu
sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṃ
upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "hoti tathāgato paraṃ maraṇā"ti.
Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
Dukkhaṃ bhante,

Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "hoti
tathāgato paraṃ maraṇā"ti

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi
niccaṃ vā aniccaṃ vā'ti aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: "hoti tathagato paraṃ maraṇā"ti?

No hetaṃ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa
kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa
kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ
vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.
3. 4. 16
Na hoti tathāgata suttaṃ

291. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "Na hoti
tathāgato paraṃ maraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata
bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū
dhāressanti.
Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "na hoti
tathāgato paraṃ maraṇā"ti vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi
uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu
sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṃ
upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "na hoti tathāgato paraṃmaraṇā"ti.
Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
Dukkhaṃ bhante,

Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: na hoti
tathāgato paraṃ maraṇā"ti

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi
niccaṃ vā aniccaṃ vā'ti aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: "na hoti tathāgato paraṃ maraṇā"ti?

No hetaṃ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa
kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa
kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ
vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 4. 17
Hoti ca na ca hoti tathāgata suttaṃ

292. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "Hoti ca
na ca hoti tathāgato paraṃ maraṇā"ti?
Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata
bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū
dhāressanti.
Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "hoti ca na
ca hoti tathāgato paraṃ maraṇā"ti vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa
evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi
uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi
uppajjati:"viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "hoti
ca na ca hoti tathāgato paraṃ maraṇā"ti.
Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
Dukkhaṃ bhante,

Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "hoti ca na ca
hoti tathāgato paraṃ maraṇā"ti

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi
niccaṃ vā aniccaṃ vā'ti aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ
Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: "sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā
esikaṭṭhāyiṭṭhitā, te na iñjanti na viparinamanti na aññamaññaṃ khyābādhenti1- nālaṃ
aññamaññassa sukhāya vā dukkhāya vā sukhadukkhā vā, katame satta: paṭhavikāyo
āpokāyo tejokāyo vāyokāyo sukhe dukkhe jive sattime kāyā akaṭā akaṭavidhā animmitā
animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti, na viparinamanti, na
aññamaññaṃ khyābādhenti, nālaṃ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya
vā. Yopi tiṇhena satthena sīsaṃ jindati, na koci kañci jīvitā voropeti, sattannaṃtveva
kāyānamantarena satthaṃ vivaramanupavisati.

Cuddasa kho panimāni yonippamukhasatasahassāni saṭṭhi ca satāni cha ca satāni pañca ca
kammuno satāni ca pañca ca kammāni, tīṇi ca kammāni, kamme ca aḍḍhakamme ca
dvaṭṭhipaṭipadā dvaṭṭhantarakappā, chaḷabhijātiyo aṭṭha purisabhumiyo, ekūnapaññāsa
ājīvasate , paribbājakasate, ekūnapaññāsa nāgāvāsasate vīse indriyasate tiṃse nirayasate
chattiṃsa rajodhātuyo sattasaññigabbhā satta asaññagabbhā satta nigaṇḍhigabbhā satta
dibbā satta mānusā, satta pisācā, satta sarā, satta pavudhā, satta ca pavudhasatāni, satta
papātā satta ca papātasatāni, satta supinā, satta ca supinasatāni cullāsīti mahākappuno
satasahassāni. Yāni bāle ca paṇḍite ca sandhāvitvā dukkhassantaṃ karissanti. Tattha natthi:
"imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā aparipakkaṃ vā kammaṃ
paripācessāmi, paripakkaṃ vā kammaṃ phussa phussa khyantīkarissāmī"ti hevaṃ natthi
doṇamite sukhadukkhe pariyantakaṭe saṃsāre natthi hāyanavaḍḍhane natthi
ukkaṃsāvakaṃse, seyyathā'pi nāma suttaguḷe khitte nibbeṭhiyamānameva paleti, evameva
bāle ca paṇḍite ca nibbeṭhiyamānā sukhadukkhaṃ palentī"ti.

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi
niccaṃ vā aniccaṃ vā'ti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "satti'me kāyā
akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti, na
viparinamanti, na aññamaññaṃ khyābādhenti, nālaṃ aññamaññassa sukhāya vā dukkhāya
vā sukhadukkhāya vā, katame satta: paṭhavikāyo āpokāyo tejokāyo vāyokāyo sukhe dukkhe
jive. Satti'me kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā,
te na iñjanti, na viparinamanti, na aññamaññaṃ khyābādhenti, nālaṃ aññamaññassa sukhāya
vā dukkhāya vā sukhadukkhāya vā yo'pi tiṇhena satthena sīsaṃ jindati, na koci kañci jīvitā
voropeti. Sattannaṃtveva kāyānamantarena satthaṃ vivaramanupavisati.

Cuddasa kho pana imāni yonippamukhasatasahassāni saṭṭhi ca satāni cha ca satāni pañca
ca kammuno satāni pañca ca kammāni, tīṇi ca kammāni, kamme ca aḍḍhakamme ca
dvaṭṭhipaṭipadā dvaṭṭhantarakappā, chaḷabhijātiyo aṭṭha purisabhumiyo ekūnapaññāsa
ājivasate ekūnapaññāsa paribbājakasate, ekūnapaññāsa nāgāvāsasate vīse indriya sate tiṃse
nirayasate chattiṃsa rajodhātuyo satta saññigabbhā satta asaññigabbhā satta nigaṇḍhigabbhā
satta dibbā satta mānusā, satta pisācā. Satta sarā satta pavudhā, satta ca pavudhasatāni satta
papātā satta ca papātasatāni satta supinā satta ca supinasatāni cullāsīti mahākappuno
satasahassāni yāni bāle ca paṇḍite ca sandhāvitvā dukkhassantaṃ karissanti.

Tattha natthi: "imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā aparipakkaṃ vā
kammaṃ paripācessāmi, paripakkaṃ vā kammaṃ phussa phussa khyantīkarissāmī"ti hevaṃ
natthi doṇamite sukhadukkhe pariyantakaṭe saṃsāre natthi hāyanavaḍḍhane natthi
ukkaṃsāvakaṃse, seyyathā'pi nāma suttaguḷe khitte nibabeṭhiyamānameva paleti, evameva
bāle ca paṇḍite ca nibbeṭhiyamānā sukhadukkhaṃ palentīti?

No hetaṃ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa
kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa
kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ
vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 4. 18
Neva hoti na nahoti suttaṃ

293. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati: "neva hoti
na nahoti tathāgato parammaraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata
bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū
dhāressanti.

Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: neva hoti
na nahoti tathāgato parammaraṇā"ti vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa
evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi
uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi tti'me kāyā
akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti, na
viparinamanti, na aññamaññaṃ khyābādhenti, nālaṃ aññamaññassa sukhāya vā dukkhāya
vā sukhadukkhāya vā yo'pi tiṇhena satthena sīsaṃ jindati, na koci kañci jīvitā voropeti.
Sattannaṃtveva kāyānamantarena satthaṃ vivaramanupavisati.

Cuddasa kho pana imāni yonippamukhasatasahassāni saṭṭhi ca satāni cha ca satāni pañca
ca kammuno satāni pañca ca kammāni, tīṇi ca kammāni, kamme ca aḍḍhakamme ca
dvaṭṭhipaṭipadā dvaṭṭhantarakappā, chaḷabhijātiyo aṭṭha purisabhumiyo ekūnapaññāsa
ājivasate ekūnapaññāsa paribbājakasate, ekūnapaññāsa nāgāvāsasate vīse indriya sate tiṃse
nirayasate chattiṃsa rajodhātuyo satta saññigabbhā satta asaññigabbhā satta nigaṇḍhigabbhā
satta dibbā satta mānusā, satta pisācā. Satta sarā satta pavudhā, satta ca pavudhasatāni satta
papātā satta ca papātasatāni satta supinā satta ca supinasatāni cullāsīti mahākappuno
satasahassāni yāni bāle ca paṇḍite ca sandhāvitvā dukkhassantaṃ karissanti.

Tattha natthi: "imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā aparipakkaṃ vā
kammaṃ paripācessāmi, paripakkaṃ vā kammaṃ phussa phussa khyantīkarissāmī"ti hevaṃ
natthi doṇamite sukhadukkhe pariyantakaṭe saṃsāre natthi hāyanavaḍḍhane natthi
ukkaṃsāvakaṃse, seyyathā'pi nāma suttaguḷe khitte nibabeṭhiyamānameva paleti, evameva
bāle ca paṇḍite ca nibbeṭhiyamānā sukhadukkhaṃ palentīti?

No hetaṃ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa
kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa
kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ
vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.
3. 3. 18
Neva hoti na nahoti suttaṃ

293. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati: "neva hoti
na nahoti tathāgato parammaraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata
bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū
dhāressanti.

Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: neva hoti
na nahoti tathāgato parammaraṇā"ti vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa
evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi
uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:
"viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "neva hoti na
nahoti tathāgato parammaraṇā"ti.

Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "neva hoti na
nahoti tathāgato parammaraṇā"ti?

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi
niccaṃ vā aniccaṃ vā'ti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: "neva hoti na nahoti tathāgato parammaraṇā"ti?

No hetaṃ bhante,
Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa
kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa
kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ
vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.


3. 3. 19
Rūpī attā suttaṃ

294. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ [PTS Page 219] [\q 219/] upādāya kiṃ abhinivissa
evaṃ diṭṭhi uppajjati? "Rūpī attā hoti arogo parammaraṇā"ti?

Bhagavammulakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata
bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū
dhāressanti.
Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "rūpī attā
hoti arogo parammaraṇā"ti vedanayā sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ
diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati:
saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇaṃ sati
viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "rūpī attā hoti arogo
parammaraṇā"ti.

Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: rūpī attāhoti
arogo parammaraṇā"ti?

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi
niccaṃ vā aniccaṃ vā'ti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: "rūpī attā hoti arogo parammaraṇā"ti?

No hetaṃ bhante,

Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjati:
rūpī attā hoti arogo parammaraṇāti.

3. 3. 20
Arūpī attā suttaṃ

295. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "Arūpī
attā hoti arogo parammaraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata
bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū
dhāressanti.
Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "arūpī attā
hoti arogo parammaraṇā"ti vedanayā sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ
diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati:
saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇaṃ sati
viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "arūpī attā hoti arogo
parammaraṇā"ti.

Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: arūpī attāhoti
arogo parammaraṇā"ti?

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi
niccaṃ vā aniccaṃ vā'ti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: "arūpī attā hoti arogo parammaraṇā"ti?

No hetaṃ bhante,

Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjati:
arūpī attā hoti arogo paraṃ maraṇāti.
3. 3. 21
Rūpīva arūpīva attā suttaṃ

296. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "Rūpīva
arūpī ca attā hoti arogo parammaraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata
bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū
dhāressanti.
Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "rūpī ca
arūpī ca attā hoti arogo parammaraṇā"ti vedanayā sati vedanaṃ upādāya vedanaṃ
abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ
diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi
uppajjati:"viññāṇaṃ sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati:
"rūpī ca arūpī ca attā hoti arogo parammaraṇā"ti.

Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: rūpī ca arūpī
ca attā hoti arogo parammaraṇā"ti?

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi
niccaṃ vā aniccaṃ vā'ti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: "rūpī ca arūpī ca attā hoti arogo parammaraṇā"ti?

No hetaṃ bhante,

Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjati:
rūpī ca arūpī ca attā hoti arogo parammaraṇāti.

3. 3. 22
Neva rūpī nārūpī attā suttaṃ

297. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "Nevarūpī
nārūpī attā hoti arogo parammaraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata
bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū
dhāressanti.
Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "nevarūpī
nārūpī attā hoti arogo parammaraṇā"ti vedanayā sati vedanaṃ upādāya vedanaṃ abhinivissa
evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi
uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi
uppajjati:"viññāṇaṃ sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati:
"nevarūpī nārūpī attā hoti arogo parammaraṇā"ti.

Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: nevarūpī
nārūpī attā hoti arogo parammaraṇā"ti?

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi
niccaṃ vā aniccaṃ vā'ti?
Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: "nevarūpī nārūpī attā hoti arogo parammaraṇā"ti?

No hetaṃ bhante,

Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjati:
nevarūpī nārūpī attā hoti arogo parammaraṇāti.

3. 3. 23
Ekantasukhī attā suttaṃ

298. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati?
"Ekantasukhī attā hoti arogo parammaraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata
bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū
dhāressanti.
Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati:
"ekantasukhī attā hoti arogo parammaraṇā"ti vedanayā sati vedanaṃ upādāya vedanaṃ
abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ
diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi
uppajjati:"viññāṇaṃ sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati:
"ekantasukhī attā hoti arogo parammaraṇā"ti.

Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: ekantasukhī
attā hoti arogo parammaraṇā"ti?

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi
niccaṃ vā aniccaṃ vā'ti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: "ekantasukhī attā hoti arogo parammaraṇā"ti?

No hetaṃ bhante,

Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjati:
ekantasukhī attā hoti arogo parammaraṇāti.

3. 3. 24
Ekantadukkhī attā suttaṃ
299. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? [PTS Page
220] [\q 220/] "ekantadukkhī attā hoti arogo parammaraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata
bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū
dhāressanti.
Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati:
"ekantadukkhī attā hoti arogo parammaraṇā"ti vedanayā sati vedanaṃ upādāya vedanaṃ
abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ
diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi
uppajjati:"viññāṇaṃ sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati:
"ekantadukkhī attā hoti arogo parammaraṇā"ti.

Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya:
ekantadukkhī attā hoti arogo parammaraṇā"ti?

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi
niccaṃ vā aniccaṃ vā'ti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: "ekantadukkhī attā hoti arogo parammaraṇā"ti?

No hetaṃ bhante,


Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjati:
ekantadukkhī attā hoti arogo parammaraṇāti.

3. 3. 25
Sukhadukkhī attā suttaṃ

300. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati?
"Sukhadukkhī attā hoti arogo parammaraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata
bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū
dhāressanti.
Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati:
"sukhadukkhi attā hoti arogo parammaraṇā"ti vedanayā sati vedanaṃ upādāya vedanaṃ
abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ
diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi
uppajjati:"viññāṇaṃ sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati:
"sukhadukkhī attā hoti arogo parammaraṇā"ti.

Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: sukhadukkhī
attā hoti arogo parammaraṇā"ti?

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi
niccaṃ vā aniccaṃ vā'ti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: "sukhadukkhī attā hoti arogo parammaraṇā"ti?

No hetaṃ bhante,


Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ
Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjati:
sukhadukkhī attā hoti arogo parammaraṇāti.

3. 3. 26
Adukkhamasukhī attā suttaṃ

301. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati?
"Adukkhamasukhī attā hoti arogo parammaraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata
bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū
dhāressanti.

Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati:
"adukkhamasukhī attā hoti arogo parammaraṇā"ti vedanayā sati vedanaṃ upādāya vedanaṃ
abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ
diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi
uppajjati:"viññāṇaṃ sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati:
"adukkhamasukhī attā hoti arogo parammaraṇā"ti.

Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
Dukkhaṃ bhante,

Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya:
adukkhamasukhī attā hoti arogo parammaraṇā"ti?

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi
niccaṃ vā aniccaṃ vā'ti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: "adukkhamasukhī attā hoti arogo parammaraṇā"ti?

No hetaṃ bhante,

Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjati:
adukkhamasukhī attā hoti arogo parammaraṇāti.

Gamanavaggo dutiyo.

Tatruddānaṃ:
Vātaṃ etaṃ mama so attā no ca me siyā,
Natthī karato hetucca mahādiṭṭhena aṭṭhamaṃ.

Sassato asassato ceva antā nantā ca vuccati,
Taṃ jīvaṃ aññaṃ jīvaṃ ca tathāgatena cattāro.

Rūpī attā yathā hoti arūpī ca tathā paraṃ,
Rūpī cārūpi ca attā neva rūpī nārūpī ca,
Ekantasukhī ca attā ekanta dukkhī tathā.
Sukhadukkhī attā ca adukkhamasukhī paraṃ,
Ime chabbīsasuttantā dutiyavāre sudesitāti.






))))))))))))))))))))))))))


2.Gamana vaggo

3. 4. 1
Vāta suttaṃ

224. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "Na vātā
vāyanti, na najjo sandanti, na gabbhiniyo vijāyanti, na candimusuriyā udenti vā apenti vā
esikaṭṭhāyiṭṭhitā"ti?

Bhagavammulakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata
bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū
dhāressantīti. Tena hi bhikkhave suṇātha sādhukaṃ manasikarotha bhāsissāmi. Evaṃ
bhanteti kho te bhikkhū bhagavato paccassosuṃ bhagavā etadavoca:

Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "na vātā
vāyanti na najjo sandanti, na gabbhaniyo vijāyanti, na candimasuriyā udenti vā apenti vā
esikaṭṭhāyiṭṭhitā"ti. Vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi
uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu
sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṃ
upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: na vātā vāyanti na najjo sandanti, na
gabbhiniyo vijāyanti, na candimasuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitā"ti.

Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ taṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: na vātā vāyanti na najjo sandanti, na gabbhiniyo vijāyanti, na candimasuriyā
udenti vā apenti vā esikaṭṭhāyiṭṭhitā"ti?

No hetaṃ bhante,

Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjati:
na vātā vāyanti na najjo sandanti, na gabbhiniyo vijāyanti na candimasuriyā udenti vā
apenti vā esikaṭṭhāyiṭṭhitāti.

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
[PTS Page 218] [\q 218/]
Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "na vātā vāyanti na
najjo sandanti, na gabbhiniyo vijāyanti, na candimasuriyā udenti vā apenti vā
esikaṭṭhāyiṭṭhiti"ti?

No hetaṃ bhante,

Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi
uppajjeyya: "na vātā vāyanti, na najjo sandanti, na gabbhiniyo vijāyanti, na candimasuriyā
udenti vā apenti vā esikaṭṭhāyiṭṭhitā"ti.

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa
kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa
kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ
vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

[BJT Page 420] [\x 420/]

3. 4. 2
Etaṃ mamasuttaṃ

225. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "Etaṃ
mama eso hamasmi, eso me attā"ti?

Bhagavammulakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata
bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū
dhāressanti.
Tena hi bhikkhave suṇātha sādhukaṃ manasikarotha bhāsissāmi evaṃ bhanteti kho te
bhikkhū bhagavato paccassosuṃ bhagavā etadavoca:

Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "etaṃ
mama, eso hamasmi, eso me attā"ti vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa
evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi
uppajjati:saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi
uppajjati:"viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: etaṃ
mama, eso hamasmi, eso me attāti.

Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: etaṃ mama, eso hamasmi, eso me attāti.

No hetaṃ bhante,

Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjati:
etaṃ mama, eso hamasmi, eso aettāti.

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "etaṃ mama, eso
hamasmi, eso me attāti

No hetaṃ bhante,

Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi
uppajjeyya: "etaṃ mama, eso hamasmi, eso me attā"ti.

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa
kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa
kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ
vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.
3. 4. 3
So attāsuttaṃ

226. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "So attā,
so loko, so pecca bhavissāmi, nicco dhuvo sassato aviparināmadhammo"ti?

Bhagavammulakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata
bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū
dhāressanti.
Tena hi bhikkhave suṇātha sādhukaṃ manasikarotha bhāsissāmi evaṃ bhanteti kho te
bhikkhū bhagavato paccassosuṃ bhagavā etadavoca:

Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "so attā so
loko so pecca bhavissāmi nicco dhuvo sassato aviparināmadhammo"ti vedanāya sati
vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya
saññaṃ abhinivissa evaṃ diṭṭhi uppajjati:saṃkhāresu sati saṃkhāre upādāya saṃkhāre
abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa
evaṃ diṭṭhi uppajjati: "so attā so loko so pecca bhavissāmi nicco dhuvo sassato
aviparināmadhammo"ti
Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: so attā so loko so pecca bhavissāmi nicco dhuvo sassato aviparināmadhammo"ti.

No hetaṃ bhante,

Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjati:
so attā so loko so pecca bhavissāmi nicco dhuvo sassato aviparināmadhammo"ti.

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "so attā so loko so
pecca bhavissāmi nicco dhuvo sassato aviparināmadhammo"ti.
No hetaṃ bhante,

Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi
uppajjeyya: "so attā so loko so pecca bhavissāmi nicco dhuvo sassato
aviparināmadhammo"ti.
Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa
kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa
kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ
vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.


3. 4. 4
Noca me siyāsuttaṃ

227. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "No
cassaṃ, no ca me siyā, na bhavissāmi, na me bhavissati"ti

Bhagavammulakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata
bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū
dhāressanti. Tena hi bhikkhave suṇātha sādhukaṃ manasikarotha bhāsissāmi evaṃ bhanteti
kho te bhikkhū bhagavato paccassosuṃ bhagavā etadavoca:

Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati:"no cassaṃ,
no ca me siyā na bhavissāmi na me bhavissatī"ti. Vedanāya sati vedanaṃ upādāya vedanaṃ
abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ
diṭṭhi uppajjati:saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi
uppajjati:"viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "no
cassaṃ, so ca me siyā, na bhavissāmi na me bhavissatī"ti.
Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: "no cassaṃ, no ca me siyā na bhavissāmi na me bhavissatī"ti.
No hetaṃ bhante,

Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjati:
no cassaṃ no ca me siyā na bhavissāmi na me bhavissatī"ti.
Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "no cassaṃ no ca me
siyā na bhavissāmi na me bhavissatī"ti.
No hetaṃ bhante,

Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi
uppajjeyya: "no cassaṃ no ca me siyā na bhavissāmi na me bhavissatī"ti.
Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa
kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa
kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ
vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 4. 5

Natthi dinnasuttaṃ

228. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "Natthi
dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko,
natthi ayaṃ loko, natthi paroloko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthī loke
samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ
abhiññā sacchikatvā pavedenti. Cātummahābhutiko ayaṃ puriso, yadā kālaṃ karoti, paṭhavi
paṭhavikāyaṃ anupeti, anupagacchati, āpo āpokāyaṃ anupeti anupagacchati, tejo tejokāyaṃ
anupeti anupagacchati, vāyo vāyokāyaṃ anupeti anupagacchati, ākāsaṃ indriyāni
saṃkamanti, āsandipañcamā purisā mataṃ ādāya gacchanti, yāva āḷāhanā padāni paññāyanti,
kāpotakāni aṭṭhīni bhavanti, bhasmantā1 āhutiyo, dattūpaññattamidaṃ dānaṃ nāma tesaṃ
tucchaṃ musā vippalāpo, ye keci atthikavādaṃ vadanti bāle ca paṇḍite ca kāyassa bhedā
ucchijjanti vinassanti, na honti parammaraṇā"ti.

Bhagavammulakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā sādhu vata
bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū
dhāressanti.
Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "natthi
dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko,
natthi ayaṃ loko, natthi paroloko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthi loke
samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ
abhiññā sacchikatvā pavedenti. Cātummahābhutiko ayaṃ puriso, yadā kālaṃ karoti, paṭhavi
paṭhavikāyaṃ anupeti, anupagacchati, āpo āpokāyaṃ anupeti anupagacchati, tejo tejokāyaṃ
anupeti anupagacchati, vāyo vāyokāyaṃ anupeti anupagacchati, ākāsaṃ indriyāni
saṃkamanti, āsandipañcamā puriso mataṃ ādāya gacchanti, yāva āḷāhanā padāni
paññāyanti, kāpotakāni aṭṭhini bhavanti, bhasmantā1āhutiyo, dattūpaññattamidaṃ dānaṃ
nāma tesaṃ kucchaṃ musā vippalāpo, ye keci atthikavādaṃ vadanti bāle ca paṇḍite ca
kāyassa bhedā ucchijjanti vinassanti, na honti parammaraṇā"ti. Vedanāya sati vedanaṃ
upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ
abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa
evaṃ diṭṭhi uppajjati: viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi
uppajjati: "natthi dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukaṭadukkaṭānaṃ kammānaṃ
phalaṃ vipāko, natthi ayaṃ loko, natthi paroloko, natthi mātā, natthi pitā, natthi sattā
opapātikā, natthī loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ
parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedenti. Cātummahābhutiko ayaṃ puriso, yadā
kālaṃ karoti, paṭhavi paṭhavikāyaṃ anupeti, anupagacchati, āpo āpokāyaṃ anupeti
anupagacchati, tejo tejokāyaṃ anupeti anupagacchati, vāyo vāyokāyaṃ anupeti
anupagacchati, ākāsaṃ indriyāni saṃkamanti, āsandipañcamā puriso mataṃ ādāya gacchanti,
yāva āḷāhanā padāni paññāyanti, kāpotakāni aṭṭhini bhavanti, bhasmantā1- āhutiyo,
dattūpaññattamidaṃ dānaṃ nāma tesaṃ kucchaṃ musā vippalāpo, ye keci atthikavādaṃ
vadanti bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti, na honti parammaraṇā"ti.

Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: "natthi dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukaṭadukkaṭānaṃ
kammānaṃ phalaṃ vipāko, natthi ayaṃ loko, natthi paroloko, natthi mātā, natthi pitā, natthi
sattā opapātikā, natthī loke samaṇabuhmaṇā sammaggatā sammāpaṭipannā ye imañca
lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedenti. Cātummahābhūtiko ayaṃ puriso,
yadā kālaṃ karoti, paṭhavi paṭhavikāyaṃ anupeti, anupagacchati, āpo āpokāyaṃ anupeti
anupagacchati, tejo tejokāyaṃ anupeti anupagacchati, vāyo vāyokāyaṃ anupeti
anupagacchati, ākāsaṃ indriyāni saṃkamanti, āsandipañcamā puriso mataṃ ādāya gacchanti,
yāva āḷāhanā padāni paññāyanti, kāpotakāni aṭṭhini bhavanti, bhasmantā1āhutiyo,
dattūpaññattamidaṃ dānaṃ nāma tesaṃ kucchaṃ musā vippalāpo, ye keci atthikavādaṃ
vadanti bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti, na honti parammaraṇā"ti.

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

"Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: "natthi dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukaṭadukkaṭānaṃ
kammānaṃ phalaṃ vipāko, natthi ayaṃ loko, natthi paroloko, natthi mātā, natthi pitā, natthi
sattā opapātikā, natthī loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca
lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedenti. Cātummahābhutiko ayaṃ puriso,
yadā kālaṃ karoti, paṭhavi paṭhavikāyaṃ anupeti, anupagacchati, āpo āpokāyaṃ anupeti
anupagacchati, tejo tejokāyaṃ anupeti anupagacchati, vāyo vāyokāyaṃ anupeti
anupagacchati, ākāsaṃ indriyāni saṃkamanti, āsandipañcamā puriso mataṃ ādāya gacchanti,
yāva āḷāhanā padāni paññāyanti, kāpotakāni aṭṭhini bhavanti, bhasmantā1āhutiyo,
dattūpaññattamidaṃ dānaṃ nāma tesaṃ kucchaṃ musā vippalāpo, ye keci atthikavādaṃ
vadanti bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti, na honti parammaraṇā"ti.

No hetaṃ bhante,

Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi
niccaṃ vā aniccaṃ vā'ti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya:
"Natthi dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ
vipāko, natthi ayaṃ loko, natthi paroloko, natthi mātā, natthi pitā, natthi sattā opapātikā,
natthī loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ
sayaṃ abhiññā sacchikatvā pavedenti. Cātummahābhutiko ayaṃ puriso, yadā kālaṃ karoti,
paṭhavi paṭhavikāyaṃ anupeti, anupagacchati, āpo āpokāyaṃ anupeti anupagacchati, tejo
tejokāyaṃ anupeti anupagacchati, vāyo vāyokāyaṃ anupeti anupagacchati, ākāsaṃ indriyāni
saṃkamanti, āsandipañcamā puriso mataṃ ādāya gacchanti, yāva āḷāhanā padāni
paññāyanti, kāpotakāni aṭṭhini bhavanti, bhasmantā āhutiyo, dattupaññattamidaṃ dānaṃ
nāma tesaṃ kucchaṃ musā vippalāpo, ye keci atthikavādaṃ vadanti bāle ca paṇḍite ca
kāyassa bhedā ucchijjanti vinassanti, na honti parammaraṇāti?.

No hetaṃ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa
kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa
kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ
vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 4. 6
Karato suttaṃ
229 Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave, sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati: "karato
kārayato chindato chedāpayato pacato pācayato socato socāpayato kilamato kilamāpayato
phandato phandāpayoto pāṇamatipātayato6 adinnaṃ ādiyato sandhiṃ chindato nillopaṃ
harato ekāgārikaṃ karoto paripatthe tiṭṭhato. Paradāraṃ gacchato musā bhaṇato karato na
karīyati pāpaṃ7, khurapariyantena ce'pi cakkena yo imissā paṭhaviyā pāṇe ekamaṃsakhalaṃ
ekamaṃsapuñjaṃ kareyya, natthi tato nidānaṃ pāpaṃ. Natthi pāpassa āgamo, dakkhiṇañce'pi
gaṃgāya tīraṃ gaccheyya hananto ghātento chindanto chedāpento pacento, pācento natthi
tato nidānaṃ pāpaṃ natthi pāpassa āgamo, uttarañce'pi gaṃgāya tīraṃ2gaccheyya dadanto
dāpento yajanto yājento, 9natthi tato nidānaṃ puññaṃ natthi puññassa āgamo, dānena
damena saṃyamena saccavajjena10natthi puññaṃ natthi puññassa āgamo"ti.

Bhagavammulakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata
bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū
dhāressanti.
Rūpaṃ kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "karato
kārayato chindato chedāpayato pacato pācayato socato ka socāpayato kilamato kilamāpayato
phandato phandāpayato pāṇamatipātayato- adinnaṃ ādiyato sandhiṃ chindato nillopaṃ
harato ekāgārikaṃ karoto paripatthe tiṭṭhato. Paradāraṃ gacchato musā bhaṇato karato na
karīyati pāpaṃ,khurapariyantena ce'pi cakkena yo imissā paṭhaviyā paṇe ekamaṃsakhalaṃ
ekamaṃsapuñjaṃ kareyya, natthi tato nidānaṃ pāpaṃ. Natthi pāpassa āgamo, dakkhiṇañce'pi
gaṃgāya tīraṃ gaccheyya hananto ghātento chindanto chedāpento pacento, pācento natthi
tato nidānaṃ pāpaṃ natthi pāpassa āgamo, uttarañeca'pi gaṃgāya tīraṃ2gaccheyya dadanto
dāpento yajanto yājento, natthi tato nidānaṃ puññaṃ natthi puññassa āgamo, dānena
damena saṃyamena saccavajjena natthi puññaṃ natthi puññassa āgamo"ti. Vedanāya sati
vedanāya upādāya vedanāya abhinivissa evaṃ diṭṭhi uppajjati. Saññāya sati saññāya
upādāya saññāya abhinivissa evaṃ diṭṭhi uppajjati. Saṃkhāresu sati saṃkharesu upādāya
saṃkharesu abhinivissa evaṃ diṭṭhi uppajjati. Viññāṇe sati viññāṇaṃ upādāya abhinivissa
evaṃ diṭṭhi uppajjati. "Karato kārayato chindato chedāpayato pacato pācayato3socato
socāpayato kilamato kilamāpayato phandato phandāpayato pāṇamatipātayato adinnaṃ
ādiyato sandhiṃ chindato nillopaṃ harato ekāgārikaṃ karoto paripatthe tiṭṭhato. Paradāraṃ
gacchato musā bhaṇato karato na karīyati pāpaṃ,khurapariyantena ce'pi cakkena yo imissā
paṭhaviyā paṇe ekamaṃsakhalaṃ ekamaṃsapuñjaṃ kareyya, natthi tato nidānaṃ pāpaṃ.
Natthi pāpassa āgamo, dakkhiṇañce'pi gaṃgāya tīraṃ8gaccheyya hananto ghātento
chindanto chedāpento pacento, pācento natthi tato nidānaṃ pāpaṃ natthi pāpassa āgamo,
uttarañce'pi gaṃgāya tīraṃ gaccheyya dadanto dāpento yajanto yājento, natthi tato nidānaṃ
puññaṃ natthi puññassa āgamo, dānena damena saṃyamenasaccavajjena natthi puññaṃ
natthi puññassa āgamo"ti.

"Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

"Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yampanāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya,
"Karato kārayato chindato chedāpayato pacato pācayato socato socāpayato kilamato
kilamāpayato phandato phandāpayato pāṇamatipātayato adinnaṃ ādiyato sandhiṃ chindato
nillopaṃ harato ekāgārikaṃ karoto paripatthe tiṭṭhato. Paradāraṃ gacchato musā bhaṇato
karato na karīyati pāpaṃ, khurapariyantena ce'pi cakkena yo imissā paṭhaviyā paṇe
ekamaṃsakhalaṃ ekamaṃsapuñjaṃ kareyya, natthi tato nidānaṃ pāpaṃ. Natthi pāpassa
āgamo, dakkhiṇañce'pi gaṃgāya tīraṃ8gaccheyya hananto ghātento chindanto chedāpento
pacento, pācento natthi tato nidānaṃ pāpaṃ natthi pāpassa āgamo, uttarañce'pi gaṃgāya
tīraṃ gaccheyya dadanto dāpento yajanto yājento, natthi tato nidānaṃ puññaṃ natthi
puññassa āgamo, dānena damena saṃyamena saccavajjena natthi puññaṃ natthi puññassa
āgamo"ti.
[BJT Page 422] [\x 422/]

3. 4. 7
Natthi hetu suttaṃ

230. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? Natthi
hetu natthi paccayo sattānaṃ saṃkililesāya, ahetu appaccayā sattā saṃkilissanti, natthi hetu
natthi paccayo sattānaṃ visuddhiyā, ahetu appaccayā sattā visujjhanti, natthi sattā sabbe
pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā, 2- niyati saṃgatibhāvaparinatā
chasvevābhijātisu sukhadukkhaṃ paṭisaṃvedentī"ti?

Bhagavammulakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata
bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū
dhāressanti.

Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "natthi
hetu natthi paccayo sattānaṃ saṃkilesāya ahetu appaccayā sattā saṃkilissanti, natthi hetu
natthi paccayo sattānaṃ visuddhiyā ahetu paccayā sattā visujjhanati natthi balaṃ natthi
viriyaṃ natthi purisathāmo natthi purisaparakkamo sabbe sattā sabbe pāṇā sabbe bhūtā
sabbe jīvā avasā abalā aviriyā, niyati saṃgatibhāvaparinatā chasvevābhijātisu sukha dukkhaṃ
paṭisaṃvedentī" vedanāya sati vedanāya upādāya vedanāya abhinivissa evaṃ diṭṭhi
uppajjati: saññāya sati saññāya upādāya saññāya abhinivissa evaṃ diṭṭhi uppajjati:
saṃkhāresu sati saṃkhāresu upādāya saṃkhāresu abhinivissa evaṃ diṭṭhi uppajjati:" viññāṇe
sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati:"natthi hetu natthi
paccayo sattānaṃ saṃkilesāya ahetu appaccayā sattā saṃkilissanti, natthi hetu natthi paccayo
sattānaṃ visuddhiyā ahetu paccayā sattā visujjhanati natthi balaṃ natthi viriyaṃ natthi
purisathāmo natthi purisaparakkamo sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā
abalā aviriyā, niyati saṃgatibhāvaparinatā chasvevābhijātisu sukha dukkhaṃ paṭisaṃvedentī"

Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: natthi hetu natthi paccayo sattānaṃsaṃkilesāya ahetu appaccayā sattā
saṃkilissanti, natthi hetu natthi paccayo sattānaṃ visuddhiyā ahetu paccayā sattā visujjhanati
natthi balaṃ natthi viriyaṃ natthi purisathāmo natthi purisaparakkamo sabbe sattā sabbe
pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā, niyati saṃgatibhāvaparinatā
chasvevābhijātisu sukha dukkhaṃ paṭisaṃvedentī"

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi
niccaṃ vā aniccaṃ vā'ti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: natthi hetu natthi paccayo sattānaṃ saṃkilesāya ahetu appaccayā sattā
saṃkilissanti, natthi hetu natthi paccayo sattānaṃ visuddhiyā ahetu paccayā sattā visujjhanati
natthi balaṃ natthi viriyaṃ natthi purisathāmo natthi purisaparakkamo sabbe sattā sabbe
pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā, niyati saṃgatibhāvaparinatā
chasvevābhijātisu sukha dukkhaṃ paṭisaṃvedentī"ti?

No hetaṃ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa
kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa
kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ
vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 4. 8
Mahādiṭṭhi suttaṃ

231. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? Sattime
kāyā akaṭā akaṭavidhā animmitā animmātā1vañjhā kūṭaṭṭhā phasikaṭṭāyiṭṭhitā, te na
iñjanti na viparinamanti na aññamaññaṃ khyākhādhenti, nālaṃ aññamaññassa sukhāya vā
dukkhāya vā, sukhadukkhāya vā:


Katame satta: paṭhavikāyo āpokāyo tejokāyo vāyokāyo sukhe dukkhe jīve. Sattime kāyā
akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti na
viparinamanti na aññamaññaṃ khyābādhenti1nālaṃ aññamaññassa sukhāya vā dukkhāya vā
sukhadukkhāya vā. Yo'pi tiṇhena satthena sīsaṃ jindati na koci kañci jīvitā voropeti.
Sattannaṃ tveva kāyānamantarena satthaṃ vivaramanupavisati.

Cuddasa kho pana imāni yonippamukhasatasahassāni saṭṭhi ca satāni cha ca satāni pañca
ca kammuno satāni ca pañca ca kammāni, tīṇi ca kammāni, kamme ca aḍḍhakamme ca
dvaṭṭhipaṭipadā dvaṭṭhantarakappā, chaḷabhijātiyo aṭṭha purisabhumiyo ekūnapaññāsa
ājivasate ekūnapaññāsa paribbājakasate ekūnapaññāsa nāgāvāsasate vīse indriyasate tiṃse
nirayasate chattiṃsa rajodhātuyo satta saññigabbhā satta asaññīgabbhā sattanigaṇḍhigabbhā
satta dibbā satta mānusā satta pisācā3 satta sarā satta pavudhā satta ca pavudhasatāni satta
papātā satta ca papātasatāni satta supinā satta ca supinasatāni cullāsīti mahākappuno
satasahassāni yāni bāle ca paṇḍite ca sandhāvitvā saṃsaritvā dukkhassantaṃ karissanti.

Tattha natthi: "imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā aparipakkaṃ vā
kammaṃ paripācessāmi paripakkaṃ vā kammaṃ phussa phussa khyantīkarissāmī"ti hevaṃ
natthi doṇamite sukhadukkhe. Pariyantakaṭe saṃsāre. Natthi hāyanavaḍḍhane. Natthi
ukkaṃsāvakaṃse. Seyyathāpi nāma suttaguḷe khitte nibabeṭhiyamānameva paleti, evameva
bāle ca paṇḍite ca nibbeṭhiyamānā sukhadukkhaṃ palentīti.

Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata
bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū
dhāressanti.
Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "sattime
kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti
na viparinamanti na aññamaññaṃ khyābādhenti1- nālaṃ aññamaññassa sukhāya vā
dukkhāya vā sukhadukkhaṃ palentīti. Vedanayā sati vedanāya upādāya vedanāya
abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññāya upādāya saññāya abhinivissa evaṃ
diṭṭhi uppajjati: saṃkhāresu sati saṃkhāresu upādāya saṃkhāresu abhinivissa evaṃ diṭṭhi
uppajjati:" viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi
uppajjati:"sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā
esikaṭṭhāyiṭṭhitā, te na iñjanti na viparinamanti na aññamaññaṃ khyābādhenti nālaṃ
aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāṃ palentīti.

Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: "sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā
esikaṭṭhāyiṭṭhitā, te na iñjanti na viparinamanti na aññamaññaṃ khyābādhenti nālaṃ
aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāṃ palentīti.

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi
niccaṃ vā aniccaṃ vā'ti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: "sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā
esikaṭṭhāyiṭṭhitā, te na iñjanti na viparinamanti na aññamaññaṃ khyābādhenti nālaṃ
aññamaññassa sukhāya vā dukkhāya vā sukhadukkhā vā, katame satta: paṭhavikāyo
āpokāyo tejokāyo vāyokāyo sukhe dukkhe jive sattime kāyā akaṭā akaṭavidhā animmitā
animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti, na viparinamanti, na
aññamaññaṃ khyābādhenti, nālaṃ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya
vā. Yopi tiṇhena satthena sīsaṃ jindati, na koci kañci jīvitā voropeti, sattannaṃtveva
kāyānamantarena satthaṃ vivaramanupavisati.

Cuddasa kho panimāni yonippamukhasatasahassāni saṭṭhi ca satāni cha ca satāni pañca ca
kammuno satāni ca pañca ca kammāni, tīṇi ca kammāni, kamme ca aḍḍhakamme ca
dvaṭṭhipaṭipadā dvaṭṭhantarakappā, chaḷabhijātiyo aṭṭha purisabhumiyo, ekūnapaññāsa
ājīvasate , paribbājakasate, ekūnapaññāsa nāgāvāsasate vīse indriyasate tiṃse nirayasate
chattiṃsa rajodhātuyo sattasaññīgabbhā satta asaññīgabbhā satta nigaṇḍhigabbhā satta
dibbā satta mānusā, satta pisācā, satta sarā, satta pavudhā, satta ca pavudhasatāni, satta
papātā satta ca papātasatāni, satta supinā, satta ca supinasatāni cullāsīti mahākappuno
satasahassāni. Yāni bāle ca paṇḍite ca sandhāvitvā dukkhassantaṃ karissanti. Tattha natthi:
"imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā aparipakkaṃ vā kammaṃ
paripācessāmi, paripakkaṃ vā kammaṃ phussa phussa khyantīkarissāmī"ti hevaṃ natthi
doṇamite sukhadukkhe pariyantakaṭe saṃsāre natthi hāyanavaḍḍhane natthi
ukkaṃsāvakaṃse, seyyathā'pi nāma suttaguḷe khitte nibbeṭhiyamānameva paleti, evameva
bāle ca paṇḍite ca nibbeṭhiyamānā sukhadukkhaṃ palentī"ti.

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi
niccaṃ vā aniccaṃ vā'ti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "satti'me kāyā
akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti, na
viparinamanti, na aññamaññaṃ khyābādhenti, nālaṃ aññamaññassa sukhāya vā dukkhāya
vā sukhadukkhāya vā, katame satta: paṭhavikāyo āpokāyo tejokāyo vāyokāyo sukhe dukkhe
jive. Satti'me kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā

Kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti, na viparinamanti, na aññamaññaṃ khyābādhenti,
nālaṃ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā yo'pi tiṇhena satthena
sīsaṃ jindati, na koci kañci jīvitā voropeti. Sattannaṃtveva kāyānamantarena satthaṃ
vivaramanupavisati.

Cuddasa kho pana imāni yonippamukhasatasahassāni saṭṭhi ca satāni cha ca satāni pañca
ca kammuno satāni pañca ca kammāni, tīṇi ca kammāni, kamme ca aḍḍhakamme ca
dvaṭṭhipaṭipadā dvaṭṭhantarakappā, chaḷabhijātiyo aṭṭha purisabhumiyo ekūnapaññāsa
ājivasate ekūnapaññāsa paribbājakasate, ekūnapaññāsa nāgāvāsasate vīse indriya sate tiṃse
nirayasate chattiṃsa rajodhātuyo satta saññigabbhā satta asaññigabbhā satta nigaṇḍhigabbhā
satta dibbā satta mānusā, satta pisācā. Satta sarā satta pavudhā, satta ca pavudhasatāni satta
papātā satta ca papātasatāni satta supinā satta ca supinasatāni cullāsīti mahākappuno
satasahassāni yāni bāle ca paṇḍite ca sandhāvitvā dukkhassantaṃ karissanti.

Tattha natthi: "imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā aparipakkaṃ vā
kammaṃ paripācessāmi, paripakkaṃ vā kammaṃ phussa phussa khyantīkarissāmī"ti hevaṃ
natthi doṇamite sukhadukkhe pariyantakaṭe saṃsāre natthi hāyanavaḍḍhane natthi
ukkaṃsāvakaṃse, seyyathā'pi nāma suttaguḷe khitte nibabeṭhiyamānameva paleti, evameva
bāle ca paṇḍite ca nibbeṭhiyamānā sukhadukkhaṃ palentīti?

No hetaṃ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa
kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa
kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ
vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 4. 9.
Sassatalokasuttaṃ

232. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? Sassato
loko"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata
bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū
dhāressanti.
Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "sassato
loko"ti vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya
sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre
upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṃ upādāya
viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "sassato loko"ti.

Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
Dukkhaṃ bhante,

Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: sassato
loko"ti

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi
niccaṃ vā aniccaṃ vā'ti aniccaṃ bhante,
Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: "sassato loko"ti?

No hetaṃ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa
kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa
kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ
vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 4. 10.
Asassatalokasuttaṃ

233. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? Asassato
loko"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata
bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū
dhāressanti.
Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "asassato
loko"ti vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya
sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre
upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṃ upādāya
viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "asassato loko"ti.

Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,
Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
Dukkhaṃ bhante,

Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: asassato
loko"ti

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi
niccaṃ vā aniccaṃ vā'ti aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: "asassato loko"ti?

No hetaṃ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa
kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa
kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ
vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 4. 11.
Antavālokasuttaṃ

234. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? Antavā
loko"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata
bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū
dhāressanti.
Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "antavā
loko"ti vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya
sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre
upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṃ upādāya
viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "antavā loko"ti.

Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
Dukkhaṃ bhante,

Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: antavā loko"ti

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi
niccaṃ vā aniccaṃ vā'ti aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: "antavā loko"ti?

No hetaṃ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa
kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa
kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ
vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 4. 12.
Anantavālokasuttaṃ

235. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? Anantavā
loko"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata
bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū
dhāressanti.
Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "anantavā
loko"ti vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya
sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre
upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṃ upādāya
viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "anantavā loko"ti.

Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
Dukkhaṃ bhante,

Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: anantavā
loko"ti

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi
niccaṃ vā aniccaṃ vā'ti aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: "anantavā loko"ti?

No hetaṃ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa
kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa
kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ
vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

[BJT Page 424] [\x 424/]

3. 4. 13
Taṃ jivaṃ taṃ sarira suttaṃ

236. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "Taṃ jīvaṃ
taṃ sarīra"nti ?

Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata
bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū
dhāressanti.
Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "taṃ jīvaṃ
taṃ sarīra"nti. Vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati:
saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati
saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṃ
upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "taṃ jīvaṃ taṃ sarīra"nti.
Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,
Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
Dukkhaṃ bhante,

Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "taṃ jīvaṃ taṃ
sarīra"nti

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi
niccaṃ vā aniccaṃ vā'ti aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: "taṃ jīvaṃ taṃ sarīra"nti?

No hetaṃ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa
kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa
kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ
vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.


3. 4. 14
Aññaṃ jīvaṃ aññaṃ sarīra suttaṃ

237. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "Aññaṃ
jīvaṃ aññaṃ sarīra"nti?

Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata
bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū
dhāressanti.
Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "aññaṃ
jīvaṃ aññaṃ sarīra"nti. Vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi
uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu
sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṃ
upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "aññaṃ jīvaṃ aññaṃ sarīra"nti.

Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
Dukkhaṃ bhante,

Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "aññaṃ jīvaṃ
aññaṃ sarīra"nti

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi
niccaṃ vā aniccaṃ vā'ti aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: "aññaṃ jīvaṃ aññaṃ sarīra"nti?

No hetaṃ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa
kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa
kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ
vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.


3. 4. 15
Hoti tathāgata suttaṃ

238. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "Hoti
tathāgato paraṃ maraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata
bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū
dhāressanti.
Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "hoti
tathāgato paraṃ maraṇā"ti vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi
uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu
sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṃ
upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "hoti tathāgato paraṃ maraṇā"ti.
Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
Dukkhaṃ bhante,

Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "hoti
tathāgato paraṃ maraṇā"ti

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi
niccaṃ vā aniccaṃ vā'ti aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: "hoti tathagato paraṃ maraṇā"ti?

No hetaṃ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa
kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa
kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ
vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 4. 16
Na hoti tathāgata suttaṃ

239. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "Na hoti
tathāgato paraṃ maraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata
bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū
dhāressanti.
Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "na hoti
tathāgato paraṃ maraṇā"ti vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi
uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu
sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṃ
upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "na hoti tathāgato paraṃ maraṇā"ti.
Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
Dukkhaṃ bhante,

Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: na hoti
tathāgato paraṃ maraṇā"ti

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi
niccaṃ vā aniccaṃ vā'ti aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: "na hoti tathāgato paraṃ maraṇā"ti?

No hetaṃ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa
kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa
kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ
vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.


3. 4. 17
Hoti ca na ca hoti tathāgata suttaṃ

240. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "Hoti ca
na ca hoti tathāgato paraṃ maraṇā"ti?
Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata
bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū
dhāressanti.
Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "hoti ca na
ca hoti tathāgato paraṃ maraṇā"ti vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa
evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi
uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi
uppajjati:"viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "hoti
ca na ca hoti tathāgato paraṃ maraṇā"ti.
Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?
Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?
Dukkhaṃ bhante,

Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "hoti ca na ca
hoti tathāgato paraṃ maraṇā"ti

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi
niccaṃ vā aniccaṃ vā'ti aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ
Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: "sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā
esikaṭṭhāyiṭṭhitā, te na iñjanti na viparinamanti na aññamaññaṃ khyābādhenti1- nālaṃ
aññamaññassa sukhāya vā dukkhāya vā sukhadukkhā vā, katame satta: paṭhavikāyo
āpokāyo tejokāyo vāyokāyo sukhe dukkhe jive sattime kāyā akaṭā akaṭavidhā animmitā
animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti, na viparinamanti, na
aññamaññaṃ khyābādhenti, nālaṃ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya
vā. Yopi tiṇhena satthena sīsaṃ jindati, na koci kañci jīvitā voropeti, sattannaṃtveva
kāyānamantarena satthaṃ vivaramanupavisati.

Cuddasa kho panimāni yonippamukhasatasahassāni saṭṭhi ca satāni cha ca satāni pañca ca
kammuno satāni ca pañca ca kammāni, tīṇi ca kammāni, kamme ca aḍḍhakamme ca
dvaṭṭhipaṭipadā dvaṭṭhantarakappā, chaḷabhijātiyo aṭṭha purisabhumiyo, ekūnapaññāsa
ājīvasate , paribbājakasate, ekūnapaññāsa nāgāvāsasate vīse indriyasate tiṃse nirayasate
chattiṃsa rajodhātuyo sattasaññigabbhā satta asaññagabbhā satta nigaṇḍhigabbhā satta
dibbā satta mānusā, satta pisācā, satta sarā, satta pavudhā, satta ca pavudhasatāni, satta
papātā satta ca papātasatāni, satta supinā, satta ca supinasatāni cullāsīti mahākappuno
satasahassāni. Yāni bāle ca paṇḍite ca sandhāvitvā dukkhassantaṃ karissanti. Tattha natthi:
"imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā aparipakkaṃ vā kammaṃ
paripācessāmi, paripakkaṃ vā kammaṃ phussa phussa khyantīkarissāmī"ti hevaṃ natthi
doṇamite sukhadukkhe pariyantakaṭe saṃsāre natthi hāyanavaḍḍhane natthi
ukkaṃsāvakaṃse, seyyathā'pi nāma suttaguḷe khitte nibbeṭhiyamānameva paleti, evameva
bāle ca paṇḍite ca nibbeṭhiyamānā sukhadukkhaṃ palentī"ti.

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi
niccaṃ vā aniccaṃ vā'ti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "satti'me kāyā
akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti, na
viparinamanti, na aññamaññaṃ khyābādhenti, nālaṃ aññamaññassa sukhāya vā dukkhāya
vā sukhadukkhāya vā, katame satta: paṭhavikāyo āpokāyo tejokāyo vāyokāyo sukhe dukkhe
jive. Satti'me kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā,
te na iñjanti, na viparinamanti, na aññamaññaṃ khyābādhenti, nālaṃ aññamaññassa sukhāya
vā dukkhāya vā sukhadukkhāya vā yo'pi tiṇhena satthena sīsaṃ jindati, na koci kañci jīvitā
voropeti. Sattannaṃtveva kāyānamantarena satthaṃ vivaramanupavisati.

Cuddasa kho pana imāni yonippamukhasatasahassāni saṭṭhi ca satāni cha ca satāni pañca
ca kammuno satāni pañca ca kammāni, tīṇi ca kammāni, kamme ca aḍḍhakamme ca
dvaṭṭhipaṭipadā dvaṭṭhantarakappā, chaḷabhijātiyo aṭṭha purisabhumiyo ekūnapaññāsa
ājivasate ekūnapaññāsa paribbājakasate, ekūnapaññāsa nāgāvāsasate vīse indriya sate tiṃse
nirayasate chattiṃsa rajodhātuyo satta saññigabbhā satta asaññigabbhā satta
nigaṇḍehigabbhā satta dibbā satta mānusā, satta pisācā. Satta sarā satta pavudhā, satta ca
pavudhasatāni satta papātā satta ca papātasatāni satta supinā satta ca supinasatāni cullāsīti
mahākappuno satasahassāni yāni bāle ca paṇḍite ca sandhāvitvā dukkhassantaṃ karissanti.

Tattha natthi: "imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā aparipakkaṃ vā
kammaṃ paripācessāmi, paripakkaṃ vā kammaṃ phussa phussa khyantīkarissāmī"ti hevaṃ
natthi doṇamite sukhadukkhe pariyantakaṭe saṃsāre natthi hāyanavaḍḍhane natthi
ukkaṃsāvakaṃse, seyyathā'pi nāma suttaguḷe khitte nibabeṭhiyamānameva paleti, evameva
bāle ca paṇḍite ca nibbeṭhiyamānā sukhadukkhaṃ palentīti?

No hetaṃ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa
kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa
kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ
vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 4. 18
Neva hoti na nahoti suttaṃ

241. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati: "neva hoti
na nahoti tathāgato parammaraṇā"ti?
Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata
bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū
dhāressanti.

[BJT Page 426] [\x 426/]

Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: neva hoti
na nahoti tathāgato parammaraṇā"ti vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa
evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi
uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:
"viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "neva hoti na
nahoti tathāgato parammaraṇā"ti.

Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "neva hoti na
nahoti tathāgato parammaraṇā"ti?

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi
niccaṃ vā aniccaṃ vā'ti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: "neva hoti na nahoti tathāgato parammaraṇā"ti?

No hetaṃ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe'pissa
kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa
kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ
vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 4. 19
Rūpī attā suttaṃ

242. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ [PTS Page 219] [\q 219/] upādāya kiṃ abhinivissa
evaṃ diṭṭhi uppajjati? "Rūpī attā hoti arogo parammaraṇā"ti?

Bhagavammulakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata
bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū
dhāressanti.
Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "rūpī attā
hoti arogo parammaraṇā"ti vedanayā sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ
diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati:
saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇaṃ sati
viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "rūpī attā hoti arogo
parammaraṇā"ti.

Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: rūpī attāhoti
arogo parammaraṇā"ti?

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi
niccaṃ vā aniccaṃ vā'ti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: "rūpī attā hoti arogo parammaraṇā"ti?

No hetaṃ bhante,

Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjati:
rūpī attā hoti arogo parammaraṇāti.

3. 4. 20
Arūpī attā suttaṃ

243. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "Arūpī
attā hoti arogo parammaraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata
bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū
dhāressanti.
Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "arūpī attā
hoti arogo parammaraṇā"ti vedanayā sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ
diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati:
saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇaṃ sati
viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "arūpī attā hoti arogo
parammaraṇā"ti.

Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: arūpī attāhoti
arogo parammaraṇā"ti?

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi
niccaṃ vā aniccaṃ vā'ti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: "arūpī attā hoti arogo parammaraṇā"ti?

No hetaṃ bhante,
Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjati:
arūpī attā hoti arogo paraṃ maraṇāti.
[BJT Page 428] [\x 428/]

3. 4. 21
Rūpīva arūpīva attā suttaṃ

244. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "Rūpīva
arūpī ca attā hoti arogo parammaraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata
bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū
dhāressanti.
Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "rūpī ca
arūpī ca attā hoti arogo parammaraṇā"ti vedanayā sati vedanaṃ upādāya vedanaṃ
abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ
diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi
uppajjati:"viññāṇaṃ sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati:
"rūpī ca arūpī ca attā hoti arogo parammaraṇā"ti.

Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: rūpī ca arūpī
ca attā hoti arogo parammaraṇā"ti?

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi
niccaṃ vā aniccaṃ vā'ti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: "rūpī ca arūpī ca attā hoti arogo parammaraṇā"ti?

No hetaṃ bhante,

Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjati:
rūpī ca arūpī ca attā hoti arogo parammaraṇāti.

3. 4. 22
Neva rūpī nārūpī attā suttaṃ

245. Sāvatthiyaṃ:
Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "Nevarūpī
nārūpī attā hoti arogo parammaraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata
bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū
dhāressanti.
Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "nevarūpī
nārūpī attā hoti arogo parammaraṇā"ti vedanayā sati vedanaṃ upādāya vedanaṃ abhinivissa
evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi
uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi
uppajjati:"viññāṇaṃ sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati:
"nevarūpī nārūpī attā hoti arogo parammaraṇā"ti.

Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: nevarūpī
nārūpī attā hoti arogo parammaraṇā"ti?

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi
niccaṃ vā aniccaṃ vā'ti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: "nevarūpī nārūpī attā hoti arogo parammaraṇā"ti?

No hetaṃ bhante,

Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjati:
nevarūpī nārūpī attā hoti arogo parammaraṇāti.

3. 4. 23
Ekantasukhī attā suttaṃ

246. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati?
"Ekantasukhī attā hoti arogo parammaraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata
bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū
dhāressanti.
Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati:
"ekantasukhī attā hoti arogo parammaraṇā"ti vedanayā sati vedanaṃ upādāya vedanaṃ
abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ
diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi
uppajjati:"viññāṇaṃ sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati:
"ekantasukhī attā hoti arogo parammaraṇā"ti.

Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: ekantasukhī
attā hoti arogo parammaraṇā"ti?

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi
niccaṃ vā aniccaṃ vā'ti?

Aniccaṃ bhante,
Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: "ekantasukhī attā hoti arogo parammaraṇā"ti?

No hetaṃ bhante,

Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjati:
ekantasukhī attā hoti arogo parammaraṇāti.

3. 4. 24
[PTS Page 220] [\q 220/] ekantadukkhī attā suttaṃ
247. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? [PTS Page
220] [\q 220/] "ekantadukkhī attā hoti arogo parammaraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata
bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū
dhāressanti.
Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati:
"ekantadukkhī attā hoti arogo parammaraṇā"ti vedanayā sati vedanaṃ upādāya vedanaṃ
abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ
diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi
uppajjati:"viññāṇaṃ sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati:
"ekantadukkhī attā hoti arogo parammaraṇā"ti.

Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya:
ekantadukkhī attā hoti arogo parammaraṇā"ti?

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi
niccaṃ vā aniccaṃ vā'ti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: "ekantadukkhī attā hoti arogo parammaraṇā"ti?

No hetaṃ bhante,


Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjati:
ekantadukkhī attā hoti arogo parammaraṇāti.

3. 4. 25
Sukhadukkhī attā suttaṃ

248. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati?
"Sukhadukkhī attā hoti arogo parammaraṇā"ti?
Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata
bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū
dhāressanti.
Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati:
"sukhadukkhi attā hoti arogo parammaraṇā"ti vedanayā sati vedanaṃ upādāya vedanaṃ
abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ
diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi
uppajjati:"viññāṇaṃ sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati:
"sukhadukkhī attā hoti arogo parammaraṇā"ti.

Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: sukhadukkhī
attā hoti arogo parammaraṇā"ti?

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?
Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi
niccaṃ vā aniccaṃ vā'ti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: "sukhadukkhī attā hoti arogo parammaraṇā"ti?

No hetaṃ bhante,


Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ
Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjati:
sukhadukkhī attā hoti arogo parammaraṇāti.

3. 4. 26
Adukkhamasukhī attā suttaṃ

249. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati?
"Adukkhamasukhī attā hoti arogo parammaraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata
bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū
dhāressanti.

[BJT Page 430] [\x 430/]

Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati:
"adukkhamasukhī attā hoti arogo parammaraṇā"ti vedanayā sati vedanaṃ upādāya vedanaṃ
abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ
diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi
uppajjati:"viññāṇaṃ sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati:
"adukkhamasukhī attā hoti arogo parammaraṇā"ti.

Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya:
adukkhamasukhī attā hoti arogo parammaraṇā"ti?

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi
niccaṃ vā aniccaṃ vā'ti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi
uppajjeyya: "adukkhamasukhī attā hoti arogo parammaraṇā"ti?

No hetaṃ bhante,

Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjati:
adukkhamasukhī attā hoti arogo parammaraṇāti.

Gamanavaggo dutiyo.

Tatruddānaṃ:
Vātaṃ etaṃ mama so attā no ca me siyā,
Natthī karato hetucca mahādiṭṭhena aṭṭhamaṃ.

Sassato [PTS Page 221] [\q 221/] asassato ceva antā nantā ca vuccati,
Taṃ jīvaṃ aññaṃ jīvaṃ ca tathāgatena cattāro.

Rūpī attā yathā hoti arūpī ca tathā paraṃ,
Rūpī cārūpi ca attā neva rūpī nārūpī ca,

Ekantasukhī ca attā ekanta dukkhī tathā.
Sukhadukkhī attā ca adukkhamasukhī paraṃ,
Ime chabbīsasuttantā dutiyavāre sudesitāti.

[BJT Page 442] [\x 442/]

4. Okkantisaṃyuttaṃ
1. Cakkhuvaggo
4. 1. 1
Cakkhu suttaṃ

302. [PTS Page 225] [\q 225/] sāvatthiyaṃ:
Cakkhuṃ bhikkhave, aniccaṃ viparināmī1- aññathābhāvi, sotaṃ aniccaṃ viparināmī
aññathābhāvī, ghānaṃ aniccaṃ viparināmī aññathābhāvī, jivhā aniccā viparināmī
aññathābhāvī, kāyo anicco viparināmī aññathābhāvī, mano anicco viparināmī
aññathābhāvī.

Yo bhikkhave, ime dhamme evaṃ saddahati adhivuccati, ayaṃ vuccati saddhānusārī okkanto
sammattaniyāmaṃ sappurisabhumiṃ okkanto vītivatto puthujjanabhumiṃ, abhabbo taṃ
kammaṃ kātuṃ yaṃ kammaṃ katvā nirayaṃ vā tiracchānayoniṃ vā pettivisayaṃ vā
upapajjeyya. Abhabbo va2- tāva kālaṃ kātuṃ yāva na sotāpattiphalaṃ sacchikaroti.

Yassa kho bhikkhave, ime dhamme evaṃ paññāya mattaso nijjhānaṃ khamanti, ayaṃ vuccati
dhammānusāri okkanto sammattaniyāmaṃ sappurisabhumiṃ okkanto vītivatto
puthujjanabhumiṃ, abhabbo taṃ kammaṃ kātuṃ yaṃ kammaṃ katvā nirayaṃ vā
tiracchānayoniṃ vā pettivisayaṃ vā upapajjeyya. Abhabbo va tāva kālaṃ kātuṃ yāva na
sotāpattiphalaṃ sacchikaroti.

Yo bhikkhave, ime dhamme evaṃ jānāti3- evaṃ passati. Ayaṃ vuccati sotāpanno
avinipātadhammo niyato sambodhiparāyanoti.

4. 1. 2
Rūpa suttaṃ

303. Sāvatthiyaṃ:

Rūpā bhikkhave, aniccā viparināmino aññathābhāvino, saddā aniccā viparināmino
aññathābhāvino, gandhā aniccā viparināmino aññathābhāvino, rasā aniccā viparināmino
aññathābhāvino, phoṭṭhabbā aniccā viparināmino aññathābhāvino, dhammā aniccā
viparināmino aññathābhāvino.

1. Vipariṇamiṃ - sīmu sī 2, vipariṇamī. [PTS.]
2. Abhabbo ca - machasaṃ.
3. Pajānāti - machasaṃ.

[BJT Page 444] [\x 444/]

[PTS Page 226] [\q 226/] yo bhikkhave, ime dhamme evaṃ saddahati adhimuccati, ayaṃ
vuccati saddhānusārī okkanto sammattaniyāmaṃ sappurisabhumiṃ okkanto vitivatto
puthujjanabhumiṃ, abhabbo taṃ kammaṃ kātuṃ yaṃ kammaṃ katvā nirayaṃ vā
tiracchānayoniṃ vā pettivisayaṃ vā upapajjeyya. Abhabbo va tāva kālaṃ kātuṃ yāva na
sotāpattiphalaṃ sacchikaroti. Ayaṃ vuccati dhammānusārī okkanto sammattaniyāmaṃ
sappurisabhumiṃ okkanto vitivatto puthujjanabhumiṃ, abhabbo taṃ kammaṃ kātuṃ yaṃ
kammaṃ katvā nirayaṃ vā tiracchānayoniṃ vā pettivisayaṃ vā upapajjeyya. Abhabbo va tāva
kālaṃ kātuṃ yāva na sotāpattiphalaṃ sacchikaroti
Yo bhikkhave, ime dhamme evaṃ jānāti passati. Ayaṃ vuccati sotāpanno avinipātadhammo
niyato sambodhiparāyanoti.

4. 1. 3
Viññāṇa suttaṃ

304. Sāvatthiyaṃ:

Cakkhuviññāṇaṃ bhikkhave, aniccaṃ viparināmi aññathābhāvi, sotaviññāṇaṃ aniccaṃ
viparināmī aññathābhāvi, ghānaviññāṇaṃ aniccaṃ viparināmī aññathābhāvi, jivhāviññāṇaṃ
aniccaṃ viparināmi aññathābhāvi, kāyaviññāṇaṃ aniccaṃ viparināmi aññathābhāvi,
manoviññāṇaṃ aniccaṃ viparināmi aññathābhāvi.

Yo bhikkhave, ime dhamme evaṃ saddahati adhimuccati, ayaṃ vuccati saddhānusārī
okkanto sammattaniyāmaṃ sappurisabhumiṃ okkanto vitivatto puthujjanabhumiṃ, abhabbo
taṃ kammaṃ kātuṃ yaṃ kammaṃ katvā nirayaṃ vā tiracchānayoniṃ vā pettivisayaṃ vā
upapajjeyya. Abhabbo va tāva kālaṃ kātuṃ yāva na sotāpattiphalaṃ sacchikaroti
Yo bhikkhave, ime dhamme evaṃ saddahati adhimuccati ayaṃ vuccati saddhānusārī
sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

. 84. 1. 4
Phassa suttaṃ

305. Sāvatthiyaṃ:

Cakkhusamphasso bhikkhave, anicco viparināmi aññathābhāvi, sotasamphasso anicco
viparināmi aññathābhāvi, ghānasamphasso anicco viparināmi aññathābhāvi, jivhāsamphasso
anicco viparināmi aññathābhāvi, kāyasamphasso anicco viparināmi aññathābhāvi,
manosamphasso anicco viparināmi aññathābhāvi.

Yo bhikkhave, ime dhamme evaṃ saddahati adhimuccati, ayaṃ vuccati saddhānusārī
okkanto sammattaniyāmaṃ sappurisabhumiṃ okkanto vitivatto puthujjanabhumiṃ, abhabbo
taṃ kammaṃ kātuṃ yaṃ kammaṃ katvā nirayaṃ vā tiracchānayoniṃ vā pettivisayaṃ vā
upapajjeyya. Abhabbo va tāva kālaṃ kātuṃ yāva na sotāpattiphalaṃ sacchikaroti
Yo bhikkhave, ime dhamme evaṃ saddahati adhimuccati ayaṃ vuccati saddhānusārī
sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

4. 1. 5
Vedanā suttaṃ

306. Sāvatthiyaṃ:

Cakkhusamphassajā vedanā bhikkhave, aniccā viparināmi aññathābhāvi, sotasamphassajā
vedanā aniccā viparināmi aññathābhāvi, ghānasamphassajā vedanā aniccā viparināmi.
Aññathābhāvi, jivhāsamphassajā vedanā aniccā viparināmi aññathābhāvi, kāyasamphassajā
vedanā aniccā viparināmi aññathābhāvi, manosamphassajā vedanā aniccā viparināmi
aññathābhāvi.

Yo bhikkhave, ime dhamme evaṃ saddahati adhimuccati, ayaṃ vuccati saddhānusārī
okkanto sammattaniyāmaṃ sappurisabhumiṃ okkanto vitivatto puthujjanabhumiṃ, abhabbo
taṃ kammaṃ kātuṃ yaṃ kammaṃ katvā nirayaṃ vā tiracchānayoniṃ vā pettivisayaṃ vā
upapajjeyya. Abhabbo va tāva kālaṃ kātuṃ yāva na sotāpattiphalaṃ sacchikaroti

Yo bhikkhave, ime dhamme evaṃ saddahati adhimuccati ayaṃ vuccati saddhānusārī
sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

[BJT Page 446] [\x 446/]

4. 1. 6
Saññā suttaṃ

307. [PTS Page 227] [\q 227/] sāvatthiyaṃ:

Rūpasaññā bhikkhave, aniccā viparināmi aññathābhāvi, saddasaññā aniccā viparināmi
aññathābhāvi, gandhasaññā aniccā viparināmī aññathābhāvī, rasasaññā aniccā viparināmi
aññathābhāvi, phoṭṭhabbasaññā aniccā viparināmi aññathābhāvi, dhammasaññā aniccā
viparināmi aññathābhāvi.

Yo bhikkhave, ime dhamme evaṃ saddahati adhimuccati, ayaṃ vuccati saddhānusārī
okkanto sammattaniyāmaṃ sappurisabhumiṃ okkanto vitivatto puthujjanabhumiṃ, abhabbo
taṃ kammaṃ kātuṃ yaṃ kammaṃ katvā nirayaṃ vā tiracchānayoniṃ vā pettivisayaṃ vā
upapajjeyya. Abhabbo va tāva kālaṃ kātuṃ yāva na sotāpattiphalaṃ sacchikaroti

Yo bhikkhave, ime dhamme evaṃ saddahati adhimuccati ayaṃ vuccati saddhānusārī
sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

4. 1. 7
Cetanā suttaṃ

308. Sāvatthiyaṃ:

Rūpasañcetanā bhikkhave, aniccā viparināmi aññathābhāvi, saddasañcetanā aniccā
viparināmi aññathābhāvi, gandhasañcetanā aniccā viparināmi. Aññathābhāvi, rasasañcetanā
aniccā viparināmi aññathābhāvi, phoṭṭhabbasañcetanā aniccā viparināmi aññathābhāvi,
dhammasañcetanā aniccā viparināmi aññathābhāvi.

Yo bhikkhave, ime dhamme evaṃ saddahati adhimuccati, ayaṃ vuccati saddhānusārī
okkanto sammattaniyāmaṃ sappurisabhumiṃ okkanto vitivatto puthujjanabhumiṃ, abhabbo
taṃ kammaṃ kātuṃ yaṃ kammaṃ katvā nirayaṃ vā tiracchānayoniṃ vā pettivisayaṃ vā
upapajjeyya. Abhabbo va tāva kālaṃ kātuṃ yāva na sotāpattiphalaṃ sacchikaroti
Yo bhikkhave, ime dhamme evaṃ saddahati adhimuccati ayaṃ vuccati saddhānusārī
sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

4. 1. 8
Taṇhā suttaṃ

309. Sāvatthiyaṃ:

Rūpataṇhā bhikkhave, aniccā viparināmi aññathābhāvi, saddataṇhā aniccā viparināmi
aññathābhāvi, gandhataṇhā aniccā viparināmi aññathābhāvi, rasataṇhā aniccā viparināmi
aññathābhāvi, phoṭṭhabbataṇhā aniccā viparināmi aññathābhāvi, dhammataṇhā aniccā
viparināmi aññathābhāvi.

Yo bhikkhave, ime dhamme evaṃ saddahati adhimuccati, ayaṃ vuccati saddhānusārī
okkanto sammattaniyāmaṃ sappurisabhumiṃ okkanto vitivatto puthujjanabhumiṃ, abhabbo
taṃ kammaṃ kātuṃ yaṃ kammaṃ katvā nirayaṃ vā tiracchānayoniṃ vā pettivisayaṃ vā
upapajjeyya. Abhabbo va tāva kālaṃ kātuṃ yāva na sotāpattiphalaṃ sacchikaroti

Yo bhikkhave, ime dhamme evaṃ saddahati adhimuccati ayaṃ vuccati saddhānusārī
sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

4. 1. 9
Dhātu suttaṃ

310. Sāvatthiyaṃ:

Paṭhavidhātu bhikkhave, aniccā viparināmi aññathābhāvi, āpodhātu aniccā viparināmi
aññathābhāvi, tejodhātu aniccā viparināmi. Aññathābhāvi, vāyodhātu aniccā viparināmi
aññathābhāvi, ākāsadhātu aniccā viparināmi aññathābhāvi, viññāṇadhātu aniccā viparināmi
aññathābhāvi.

Yo bhikkhave, ime dhamme evaṃ saddahati adhimuccati, ayaṃ vuccati saddhānusārī
okkanto sammattaniyāmaṃ sappurisabhumiṃ okkanto vitivatto puthujjanabhumiṃ, abhabbo
taṃ kammaṃ kātuṃ yaṃ kammaṃ katvā nirayaṃ vā tiracchānayoniṃ vā pettivisayaṃ vā
upapajjeyya. Abhabbo va tāva kālaṃ kātuṃ yāva na sotāpattiphalaṃ sacchikaroti

Yo bhikkhave, ime dhamme evaṃ saddahati adhimuccati ayaṃ vuccati saddhānusārī
sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

[BJT Page 448] [\x 448/]

4. 1. 10
Khandha suttaṃ

311. Sāvatthiyaṃ:

Rūpaṃ bhikkhave, aniccaṃ viparināmi aññathābhāvi.

Vedanā aniccā viparināmī aññathābhāvi, saññā aniccā viparināmi aññathābhāvi, saṃkhārā
aniccā viparināmi. Aññathābhāvi, viññāṇaṃ aniccaṃ viparināmī aññathābhāvi,

Yo bhikkhave, ime dhamme evaṃ saddahati adhimuccati ayaṃ vuccati saddhānusārī
okkanto sammattaniyāmaṃ, [PTS Page 228] [\q 228/] sappurisabhumiṃ okkanto,
vitivatto puthujjanabhumiṃ, abhabbo taṃ kammaṃ kātuṃ yaṃ kammaṃ katvā nirayaṃ vā
tiracchānayoniṃ1vā pettivisayaṃ vā upapajjeyya, abhabbova tāva kālaṃ kātuṃ yāva na
sotāpattiphalaṃ sacchikaroti.
Yassa kho bhikkhave, ime dhammā evaṃ paññāya mattaso nijjhānaṃ khamanti, ayaṃ vuccati
dhammānusārī okkanto sammattaniyāmaṃ, sappurisabhumiṃ okkanto, vitivatto
puthujjanabhumiṃ, abhabbo taṃ kammaṃ kātuṃ yaṃ kammaṃ katvā nirayaṃ vā
tiracchānayoniṃ vā pettivisayaṃ vā upapajjeyya, abhabbova tāva kālaṃ kātuṃ yāva na
sotāpattiphalaṃ sacchikararoti.
Yo bhikkhave, ime dhamme evaṃ jānāti. Evaṃ passati, ayaṃ vuccati sotāpatanno
avinipātadhammo niyato sambodhiparāyanoti.

Cakkhuvaggo paṭhamo.

Tatruddānaṃ:
Cakkhu rūpañca viññāṇaṃ phasso ca vedanāya ca,
Saññā ca cetanā taṇhā dhātukkhandhena te dasā
Okkantisaṃyuttaṃ niṭṭhitaṃ.

1. Tiracchānayonīyaṃ - sī 1, 2.

[BJT Page 450] [\x 450/]


5. Uppādasaṃyuttaṃ
1. Uppādavaggo
5. 1. 1
Cakkhu suttaṃ

312. Sāvatthiyaṃ:

Yo bhikkhave, cakkhussa uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo
rogānaṃ ṭhiti jarāmaraṇassa pātubhāvo. Yo sotassa uppādo ṭhiti abhinibbatti pātubhāvo.Yo
dukkhassa uppādo rogānaṃ ṭhiti jarāmaraṇassa pātubhāvo. Yo ghānassa upādāyo ṭhiti
abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. Yo
jivhāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti,
jarāmaraṇassa pātubhāvo. Yo kāyassa uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso
uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. Yo manassa uppādo ṭhiti abhinibbatti
pātubhāvo, [PTS Page 229] [\q 229/] dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa
pātubhāvo.

Yo ca bhikkhave, cakkhussa nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ
vūpasamo, jarāmaraṇassa atthagamo, yo sotassa nirodho vūpasamo atthagamo, dukkhasseso
nirodho, rogānaṃ vūpasamo jarāmaraṇassa atthagamo, yo ghānassa nirodho vūpasamo
atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo jarāmaraṇassa atthagamo. Yo jivhāya
nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo jarāmaraṇassa
atthagamo. Yo kāyassa nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ
vūpasamo jarāmaraṇassa atthagamo. Yo manassa nirodho vūpasamo atthagamo,
dukkhasseso nirodho, rogānaṃ vūpasamo jarāmaraṇassa atthagamoti.

5. 1. 2
Rūpa suttaṃ

313. Sāvatthiyaṃ:

Yo bhikkhave, rūpānaṃ uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo rogānaṃ
ṭhiti jarāmaraṇassa pātubhāvo. Yo saddānaṃ upāddo ṭhiti abhinibbatti pātubhāvo,
dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. Yo gandhānaṃ uppādo ṭhiti
abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti jarāmaraṇassa pātubhāvo. Yo
rasānaṃ uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti,
jarāmaraṇassa pātubhāvo. Yo phoṭṭhabbānaṃ upādāyo ṭhiti abhinibbatti pātubhāvo,
dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. Yo dhammānaṃ uppādo ṭhiti
abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo.

Yo ca bhikkhave, rūpānaṃ nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ
vūpasamo, jarāmaraṇassa atthagamoti.

Yo saddānaṃ nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo
jarāmaraṇassa atthagamoti. Yo gandhānaṃ nirodho vūpasamo atthagamo, dukkhasseso
nirodho, rogānaṃ vūpasamo jarāmaraṇassa atthagamoti. Yo rasānaṃ nirodho vūpasamo
atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo jarāmaraṇassa atthagamoti. Yo
phoṭṭhabbānaṃ nirodho vūpasamo atthagamo dukkhasseso nirodho, rogānaṃ vūpasamo
jarāmaraṇassa atthagamo. Yo dhammānaṃ nirodho vūpasamo atthagamo, dukkhasseso
nirodho, rogānaṃ vūpasamo jarāmaraṇassa atthagamoti.

[BJT Page 452] [\x 452/]

5. 1. 3
Viññāṇa suttaṃ

314. Sāvatthiyaṃ:

Yo bhikkhave, cakkhuviññāṇassa uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo
rogānaṃ ṭhiti jarāmaraṇassa pātubhāvo. Yo sotaviññāṇassa uppādo ṭhiti abhinibbatti
pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. Yo
ghānaviññāṇassa uppādo, ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti,
jarāmaraṇassa pātubhāvo. Yo jivhāviññāṇassa uppādo ṭhiti abhinibbatti pātubhāvo,
dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. Yo kāyaviññāṇassa uppādo
ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo.
Yo manoviññāṇassa uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ
ṭhiti, jarāmaraṇassa pātubhāvo.

Yo ca bhikkhave, cakkhuviññāṇassa nirodho vūpasamo atthagamo, dukkhasseso nirodho,
rogānaṃ vūpasamo, jarāmaraṇassa atthagamo, yo sotaviññāṇassa nirodho vūpasamo
atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo jarāmaraṇassa atthagamo. Yo
ghānaviññāṇassa nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo
jarāmaraṇassa atthagamo. Yo jivhāviññāṇassa nirodho vūpasamo atthagamo, dukkhasseso
nirodho, rogānaṃ vūpasamo jarāmaraṇassa atthagamo. Yo kāyaviññāṇassa nirodho
vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo jarāmaraṇassa atthagamo.
Yo manoviññāṇassa nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ
vūpasamo jarāmaraṇassa atthagamoti.

5. 1. 4
Phassa suttaṃ

[PTS Page 235] [\q 235/]
315. Sāvatthiyaṃ:

Yo bhikkhave, cakkhusamphassassa uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso
uppādo rogānaṃ ṭhiti jarāmaraṇassa pātubhāvo. Yo sotasamphassassa upādāyo ṭhiti
abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. Yo
ghānasamphassassa uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ
ṭhiti, jarāmaraṇassa pātubhāvo. Yo jivhāsamphassassa uppādo ṭhiti abhinibbatti pātubhāvo,
dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. Yo kāyasamphassassa
uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa
pātubhāvo. Yo manosamphassassa uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso
uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo.

Yo ca bhikkhave, cakkhusamphassassa nirodho vūpasamo atthagamo, dukkhasseso nirodho,
rogānaṃ vūpasamo, jarāmaraṇassa atthagamo, yo sotasamphassassa nirodho vūpasamo
atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo jarāmaraṇassa atthagamo. Yo
ghānasamphassassa nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo
jarāmaraṇassa atthagamo. Yo jivhāsamphassassa nirodho vūpasamo atthagamo,
dukkhasseso nirodho, rogānaṃ vūpasamo jarāmaraṇassa atthagamo. Yo kāyasamphassassa
nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo jarāmaraṇassa
atthagamo. Yo mano samphassassa nirodho vūpasamo atthagamo, dukkhasseso nirodho,
rogānaṃ vūpasamo jarāmaraṇassa atthagamoti.

5. 1. 5
Vedanā suttaṃ

316. Sāvatthiyaṃ:

Yo bhikkhave, cakkhusamphassajāya vedanā uppādo ṭhiti abhinibbatti pātubhāvo,
dukkhasseso uppādo rogānaṃ ṭhiti jarāmaraṇassa pātubhāvo. Yo sotasamphassajāya
vedanāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti,
jarāmaraṇassa pātubhāvo. Yo ghānasamphassajāya vedanāya uppādo ṭhiti abhinibbatti
pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. Yo
jivhāsamphassajāya vedanāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo,
rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. Yo kāyasamphassajāya vedanāya uppādo ṭhiti
abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. Yo
manosamphassajāya vedanāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo,
rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo.
Yo ca bhikkhave, cakkhusamphassajāya vedanāya nirodho vūpasamo atthagamo,
dukkhasseso nirodho, rogānaṃ vūpasamo, jarāmaraṇassa atthagamo, yo sotasamphassajāya
vedanāya nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo
jarāmaraṇassa atthagamo. Yo ghānasamphassajāya vedanāya nirodho vūpasamo atthagamo,
dukkhasseso nirodho, rogānaṃ vūpasamo jarāmaraṇassa atthagamo. Yo jivhāsamphassajāya
vedanāya nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo
jarāmaraṇassa atthagamo. Yo kāyasamphassajāya vedanāya nirodho vūpasamo atthagamo,
dukkhasseso nirodho, rogānaṃ vūpasamo jarāmaraṇassa atthagamo. Yo manosamphassajāya
vedanāya nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo
jarāmaraṇassa atthagamoti.

5. 1. 6
Saññāsuttaṃ

317. Sāvatthiyaṃ:

Yo bhikkhave, rūpasaññāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo
rogānaṃ ṭhiti jarāmaraṇassa pātubhāvo. Yo saddasaññāya uppādo ṭhiti abhinibbatti
pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. Yo
gandhasaññāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti,
jarāmaraṇassa pātubhāvo. Yo rasasaññāya uppādo ṭhiti abhinibbatti pātubhāvo,
dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. Yo phoṭṭhabbasaññāya
uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa
pātubhāvo. Yo dhammasaññāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo,
rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo.

Yo ca bhikkhave, rūpasaññāya nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ
vūpasamo, jarāmaraṇassa atthagamo, yo saddasaññāya nirodho nirodho vūpasamo
atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo jarāmaraṇassa atthagamo. Yo
gandhasaññāya nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo
jarāmaraṇassa atthagamo. Yo rasasaññāya nirodho vūpasamo atthagamo, dukkhasseso
nirodho, rogānaṃ vūpasamo jarāmaraṇassa atthagamo. Yo phoṭṭhabbasaññāya nirodho
vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo jarāmaraṇassa atthagamo.
Yo dhammasaññāya nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ
vūpasamo jarāmaraṇassa atthagamoti.

[BJT Page 454] [\x 454/]

5. 1. 7
Cetanā suttaṃ

318. Sāvatthiyaṃ:

Yo bhikkhave, rūpasañcetanāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo
rogānaṃ ṭhiti jarāmaraṇassa pātubhāvo. Yo saddasañcetanāya uppādo ṭhiti abhinibbatti
pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. Yo
gandhasañcetanāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ
ṭhiti, jarāmaraṇassa pātubhāvo. Yo rasasañcetanāya uppādo ṭhiti abhinibbatti pātubhāvo,
dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. Yo phoṭṭhabbasañcetanāya
uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa
pātubhāvo. Yo dhammasañcetāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso
uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo.

Yo ca bhikkhave, rūpasañcetanāya nirodho vūpasamo atthagamo, dukkhasseso nirodho,
rogānaṃ vūpasamo, jarāmaraṇassa atthagamo, yo saddasañcetanāya nirodho vūpasamo
atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo jarāmaraṇassa atthagamo. Yo
gandhasañcetanāya nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo
jarāmaraṇassa atthagamo. Yo rasasañcetanāya nirodho vūpasamo atthagamo, dukkhasseso
nirodho, rogānaṃ vūpasamo jarāmaraṇassa atthagamo. Yo phoṭṭhabbasañcetanāya nirodho
vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo jarāmaraṇassa atthagamo.
Yo dhammasañcetanāya nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ
vūpasamo jarāmaraṇassa atthagamoti.

5. 1. 8
Taṇhā suttaṃ

319. Sāvatthiyaṃ:

Yo bhikkhave, rūpataṇhāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo
rogānaṃ ṭhiti jarāmaraṇassa pātubhāvo. Yo saddataṇhāya ṭhiti abhinibbatti pātubhāvo,
dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. Yo gandhataṇhāya uppādo
ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo.
Yo rasataṇhāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti,
jarāmaraṇassa pātubhāvo. Yo phoṭṭhabbataṇhāya uppādo ṭhiti abhinibbatti pātubhāvo,
dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. Yo dhammataṇhāya uppādo
ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo.

[PTS Page 231] [\q 231/]
Yo ca bhikkhave, rūpataṇhāya nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ
vūpasamo, jarāmaraṇassa atthagamo, yo saddataṇhāya nirodho vūpasamo atthagamo,
dukkhasseso nirodho, rogānaṃ vūpasamo jarāmaraṇassa atthagamo. Yo gandhataṇhāya
nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo jarāmaraṇassa
atthagamo. Yo rasataṇhāya nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ
vūpasamo jarāmaraṇassa atthagamo. Yo phoṭṭhabbataṇhāya nirodho vūpasamo atthagamo,
dukkhasseso nirodho, rogānaṃ vūpasamo jarāmaraṇassa atthagamo. Yo dhammataṇhāya
nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo jarāmaraṇassa
atthagamoti.

5. 1. 9
Dhātu sutta
Yo bhikkhave, paṭhavīdhātuyā uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo
rogānaṃ ṭhiti jarāmaraṇassa pātubhāvo. Yo āpodhātuyā uppādo ṭhiti abhinibbatti
pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. Yo tejodhātuyā
uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa
pātubhāvo. Yo vāyodhātuyā uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo,
rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. Ākāsadhātuyā uppādo ṭhiti abhinibbatti pātubhāvo,
dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. Yo viññāṇadhātuyā uppādo
ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo.

Yo ca kho bhikkhave, paṭhavīdhātuyā nirodho vūpasamo atthagamo, dukkhasseso nirodho,
rogānaṃ vūpasamo, jarāmaraṇassa atthagamo, yo āpodhātuyā nirodho vūpasamo atthagamo,
dukkhasseso nirodho, rogānaṃ vūpasamo jarāmaraṇassa atthagamo. Yo tejodhātuyā nirodho
vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo jarāmaraṇassa atthagamo.
Yo vāyodhātuyā nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo
jarāmaraṇassa atthagamo. Yo ākāsadhātuyā nirodho vūpasamo atthagamo, dukkhasseso
nirodho, rogānaṃ vūpasamo jarāmaraṇassa atthagamo. Yo viññāṇadhātuyā nirodho
vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo jarāmaraṇassa atthagamoti.

5. 1. 10
Khandha suttaṃ

321. Sāvatthiyaṃ:

Yo bhikkhave, rūpassa uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo rogānaṃ
ṭhiti jarāmaraṇassa pātubhāvo. Yo vedanāya uppādo ṭhiti abhinibbatti pātubhāvo,
dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa
Pātubhāvo. Yo saññāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ
ṭhiti, jarāmaraṇassa pātubhāvo. Yo saṃkhārānaṃ uppādo ṭhiti abhinibbatti pātubhāvo,
dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. Yo viññāṇassa uppādo ṭhiti
abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo.

[BJT Page 456] [\x 456/]

Yo ca kho bhikkhave, rūpassa nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ
vūpasamo, jarāmaraṇassa atthagamo, yo vedanāya nirodho vūpasamo atthagamo,
dukkhasseso nirodho, rogānaṃ vūpasamo jarāmaraṇassa atthagamo. Yo saññāya nirodho
vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo jarāmaraṇassa atthagamo.
Yo saṃkhārānaṃ nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo
jarāmaraṇassa atthagamo. Yo viññāṇassa nirodho vūpasamo atthagamo, dukkhasseso
nirodho, rogānaṃ vūpasamo jarāmaraṇassa atthagamoti.

Uppādavaggo paṭhamo.

Tatruddānaṃ:
Cakkhu rūpañca viññāṇaṃ phasso ca vedanāya ca,
Saññā ca cetanā taṇhā dhātukkhandhena te dasāti

Uppādasaṃyuttaṃ samattaṃ.

[BJT Page 458] [\x 458/]

6. Kilesasaṃyuttaṃ
1. Kilesavaggo
6. 1. 1
Cakkhu suttaṃ

[PTS Page 232] [\q 232/]
322. Sāvatthiyaṃ:

Yo bhikkhave, cakkhusmiṃ chandarāgo, cittasse'so upakkileso. Yo sotasmiṃ chandarāgo
cittasse'so upakkileso yo ghānasmiṃ chandarāgo cittasse'so upakkileso yo jivhāya
chandarāgo cittasse 'so upakkileso yo kāyasmiṃ chandarāgo, cittasse'so upakkileso, yo
manasmiṃ chandarāgo cittasse'so upakkileso.

Yato kho bhikkhave, bhikkhuno imesu chasu ṭhānesu cetaso upakkileso pahīno hoti,
nekkhammaninnaṃ cassa cittaṃ hoti. Nekkhammaparibhāvitaṃ cittaṃ kammaniyaṃ khāyati
abhiññā sacchikaraṇiyesu dhammesūti

6. 1. 2
Rūpa suttaṃ

323. Sāvatthiyaṃ:

Yo bhikkhave, rūpesu chandarāgo, cittasse'so upakkileso. Yo saddesu chandarāgo cittasse'so
upakkileso yo gandhesu chandarāgo cittasse'so upakkileso yo jarasesu chandarāgo cittasse
'so upakkileso yo phoṭṭhabbesu chandarāgo, cittasse'so upakkileso, yo dhammesu
chandarāgo cittasse'so upakkileso.

Yato kho bhikkhave, bhikkhuno imesu chasu ṭhānesu cetaso upakkileso pahīno hoti,
nekkhammaninnaṃ cassa cittaṃ hoti. Nekkhammaparibhāvitaṃ cittaṃ kammaniyaṃ khāyati
abhiññā sacchikaraṇiyesu dhammesūti.
6. 1. 3
Viññāṇa suttaṃ

324. Sāvatthiyaṃ:

Yo bhikkhave, cakkhuviññāṇasmiṃ chandarāgo, cittasse'so upakkileso. Yo sotaviññāṇasmiṃ
chandarāgo cittasse'so upakkileso yo ghānaviññāṇasmiṃ chandarāgo cittasse'so upakkileso
yo jivhāviññāṇasmiṃ chandarāgo cittasse 'so upakkileso yo kāyaviññāṇasmiṃ chandarāgo,
cittasse'so upakkileso, yo manoviññāṇasmiṃ chandarāgo cittasse'so upakkileso.

[BJT Page 460] [\x 460/]

Yato kho bhikkhave, bhikkhuno imesu chasu ṭhānesu cetaso upakkileso pahīno hoti,
nekkhammaninnaṃ cassa cittaṃ hoti. Nekkhammaparibhāvitaṃ cittaṃ kammaniyaṃ khāyati
abhiññā sacchikaraṇiyesu dhammesūti.
6. 1. 4
Phassa suttaṃ

325. Sāvatthiyaṃ:

Yo bhikkhave, cakkhusamphassasmiṃ chandarāgo, cittasse'so upakkileso. Yo
sotasamphassasmiṃ chandarāgo cittasse'so upakkileso yo ghānasamphassasmiṃ chandarāgo
cittasse'so upakkileso yo jivhāsamphassasmiṃ chandarāgo cittasse 'so upakkileso yo
kāyasamphassasmiṃ chandarāgo, cittasse'so upakkileso, yo manosamphassasmiṃ chandarāgo
cittasse'so upakkileso.

Yato kho bhikkhave, bhikkhuno imesu chasu ṭhānesu cetaso upakkileso pahīno hoti,
nekkhammaninnaṃ cassa cittaṃ hoti. Nekkhammaparibhāvitaṃ cittaṃ kammaniyaṃ khāyati
abhiññā sacchikaraṇiyesu dhammesūti.
6. 1. 5
Vedanā suttaṃ

326. Sāvatthiyaṃ:

Yo bhikkhave, cakkhusamphassajāya vedanāya chandarāgo, cittasse'so upakkileso. Yo
sotasamphassajāya vedanāya chandarāgo cittasse'so upakkileso yo ghānasamphassajāya
vedanāya chandarāgo cittasse'so upakkileso yo jivhāsamphassajāya vedanāya chandarāgo
cittasse 'so upakkileso yo kāyasamphassajāya vedanāya chandarāgo, cittasse'so upakkileso,
yo manosamphassajāya vedanāya chandarāgo cittasse'so upakkileso.

Yato kho bhikkhave, bhikkhuno imesu chasu ṭhānesu cetaso upakkileso pahīno hoti,
nekkhammaninnaṃ cassa cittaṃ hoti. Nekkhammaparibhāvitaṃ cittaṃ kammaniyaṃ khāyati
abhiññā sacchikaraṇiyesu dhammesūti.
6. 1. 6

Saññā suttaṃ

327. Sāvatthiyaṃ:

Yo bhikkhave, rūpasaññāya chandarāgo, cittasse'so upakkileso. Yo saddasaññāya chandarāgo
cittasse'so upakkileso yo gandhasaññāya chandarāgo cittasse'so upakkileso yo rasasaññāya
chandarāgo cittasse 'so upakkileso yo phoṭṭhabbasaññāya chandarāgo, cittasse'so
upakkileso, yo dhammasaññāya chandarāgo cittasse'so upakkileso.

Yato kho bhikkhave, bhikkhuno imesu chasu ṭhānesu cetaso upakkileso pahīno hoti,
nekkhammaninnaṃ cassa cittaṃ hoti. Nekkhammaparibhāvitaṃ cittaṃ kammaniyaṃ khāyati
abhiññā sacchikaraṇiyesu dhammesūti.
[BJT Page 462] [\x 462/]

6. 1. 7
Cetanā suttaṃ
328. Sāvatthiyaṃ:

Yo bhikkhave, rūpasañcetanāya chandarāgo, cittasse'so upakkileso. Yo saddasañcetanāya
chandarāgo cittasse'so upakkileso yo gandhasañcetanāya chandarāgo cittasse'so upakkileso
yo rasasañcetanāya chandarāgo cittasse 'so upakkileso yo phoṭṭhabbasañcetanāya
chandarāgo, cittasse'so upakkileso, yo dhammasañcetanāya chandarāgo cittasse'so
upakkileso.

Yato kho bhikkhave, bhikkhuno imesu chasu ṭhānesu cetaso upakkileso pahīno hoti,
nekkhammaninnaṃ cassa cittaṃ hoti. Nekkhammaparibhāvitaṃ cittaṃ kammaniyaṃ khāyati
abhiññā sacchikaraṇiyesu dhammesūti.
6. 1. 8
Taṇhā suttaṃ

329. Sāvatthiyaṃ:

Yo bhikkhave, rūpataṇhāya chandarāgo, cittasse'so upakkileso. Yo saddataṇhāya
chandarāgo cittasse'so upakkileso yo gandhataṇhāya chandarāgo cittasse'so upakkileso yo
rasataṇhāya chandarāgo cittasse 'so upakkileso yo phoṭṭhabbataṇhāya chandarāgo,
cittasse'so upakkileso, yo dhammataṇhāya chandarāgo cittasse'so upakkileso.

Yato kho bhikkhave, bhikkhuno imesu chasu ṭhānesu cetaso upakkileso pahīno hoti,
nekkhammaninnaṃ cassa cittaṃ hoti. Nekkhammaparibhāvitaṃ cittaṃ kammaniyaṃ khāyati
abhiññā sacchikaraṇiyesu dhammesūti.
6. 1. 9
Dhātu suttaṃ

330. Sāvatthiyaṃ:
Yo bhikkhave, paṭhavidhātuyā chandarāgo, cittasse'so upakkileso. Yo āpodhātuyā
chandarāgo cittasse'so upakkileso yo tejodhātuyā chandarāgo cittasse'so upakkileso yo
vāyodhātuyā chandarāgo cittasse 'so upakkileso yo ākāsadhātuyā chandarāgo, cittasse'so
upakkileso,yo viññāṇadhātuyā chandarāgo cittasse'so upakkileso.

Yato kho bhikkhave, bhikkhuno imesu chasu ṭhānesu cetaso upakkileso pahīno hoti,
nekkhammaninnaṃ cassa cittaṃ hoti. Nekkhammaparibhāvitaṃ cittaṃ kammanīyaṃ khāyanti
abhiññā sacchikaraṇiyesu dhammesūti.

[BJT Page 464] [\x 464/]

6. 1. 10
Khandha suttaṃ

331. Sāvatthiyaṃ:

Yo bhikkhave, rūpasmiṃ chandarāgo, cittasse'so upakkileso. Yo vedanāya chandarāgo
cittasse'so upakkileso yo saññāya chandarāgo cittasse'so upakkileso yo saṃkhāresu
chandarāgo cittasse 'so upakkileso yo viññāṇasmiṃ chandarāgo, cittasse'so upakkileso.

Yato kho bhikkhave, bhikkhuno imesu chasu ṭhānesu cetaso upakkileso pahīno hoti,
nekkhammaninnaṃ cassa cittaṃ hoti. Nekkhammaparibhāvitaṃ cittaṃ kammaniyaṃ khāyanti
abhiññā sacchikaraṇiyesu dhammesūti.

Kilesavaggo paṭhamo.

Tatruddānaṃ:

[PTS Page 235] [\q 235/] cakkhu rūpañca viññāṇaṃ samphasso vedanāya ca,
Saññā sañcetanā taṇhā dhātukkhandhena te dasāti.

Kilesa saṃyuttaṃ niṭṭhitaṃ.

. 1[BJT Page 466] [\x 466/]

7. Sāriputta saṃyuttaṃ

1. Sāriputtavaggo
7. 1. 1

Vivekaja suttaṃ

332. Sāvatthiyaṃ:

Ekaṃ samayaṃ āyasmā sāriputto sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha
kho āyasmā sāriputto pubbanhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ1- piṇḍāya
pāvisi. Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena andhavanaṃ
tenupasaṃkami divāvihārāya. Andhavanaṃ ajjhogahetvā aññatarasmiṃ rukkhamule
divāvihāraṃ nisīdi. Atha kho āyasmā sāriputto sāyanhasamayaṃ paṭisallānā vuṭṭhito yena
jetavanaṃ anāthapiṇḍikassa ārāmo tenupasaṃkami.

Addasā kho āyasmā ānando āyasmantaṃ sāriputtaṃ dūratova āgacchantaṃ. Disvāna
āyasmantaṃ sāriputtaṃ etadavoca: vippasannāni kho te āvuso sāriputta, indriyāni
parisuddho mukhavaṇṇo pariyodāto, katamenāyasmā sāriputto ajja vihārena vihāsīti.

Idhā'haṃ āvuso, vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ
vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ2upasampajja viharāmi. Tassa mayhaṃ āvuso na
evaṃ hoti: "ahaṃ paṭhamaṃ jhānaṃ samāpajjāmīti vā ahaṃ paṭhamaṃ jhānaṃ samāpannoti vā
ahaṃ paṭhamā jhānā vuṭṭhitoti vā"ti.

Tathā hi panāyasmato sāriputtassa dīgharattaṃ abhiṃkāramamiṃkāramānānusayā
susamūhatā. Tasmā āyasmato sāriputtassa na evaṃ hoti: "ahaṃ paṭhamaṃ jhānaṃ
samāpajjāmīti vā ahaṃ paṭhamaṃ jhānaṃ samāpannoti vā ahaṃ paṭhamajhānā vuṭṭhitoti
vā"ti.

1. Sāvatthiyaṃ - sī. 2.
2. Paṭhamajhānaṃ - sīmu.

[BJT Page 468] [\x 468/]

7. 1. 2
Avitakka suttaṃ

333. Sāvatthiyaṃ:

Addasā kho āyasmā ānando āyasmantaṃ sāriputtaṃ dūratova āgacchantaṃ. Disvāna
āyasmantaṃ sāriputtaṃ etadavoca: vippasannāni kho te āvuso sāriputta, indriyāni
parisuddho mukhavaṇṇo pariyodāto, katamenāyasmā sāriputto ajja vihārena vihāsīti.

Idhā'haṃ āvuso, vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ
avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ1- upasampajja viharāmi

Tassa mayhaṃ āvuso na evaṃ hoti: "ahaṃ dutiyaṃ jhānaṃ samāpajjāmīti vā ahaṃ dutiyaṃ
jhānaṃ samāpannoti vā ahaṃ dutiyaṃ jhānaṃ vuṭṭhitoti vā"ti.

[PTS Page 236] [\q 236/] tathā hi panāyasmato sāriputtassa
dīgharattaṃabhiṃkāramamiṃkāramānānusayā susamūhatā, tasmā āyasmato sāriputtassa na
evaṃ hoti: "ahaṃ dutiyaṃ jhānaṃ samāpajjāmīti vā ahaṃ dutiyaṃ jhānaṃ samāpannoti vā
ahaṃ dutiyajhānā vuṭṭhitoti vā"ti. .

7. 1. 3

Piti suttaṃ

334. Sāvatthiyaṃ:

Addasā kho āyasmā ānando āyasmantaṃ sāriputtaṃ dūratova āgacchantaṃ. Disvāna
āyasmantaṃ sāriputtaṃ etadavoca: vippasannāni kho te āvuso sāriputta, indriyāni
parisuddho mukhavaṇṇo pariyodāto, katamenāyasmā2- sāriputto ajja vihārena vihāsīti.

Idhāhaṃ āvuso, pitiyā ca virāgā upekkhako ca viharāmi,3 sato ca sampajāno sukhaṃ ca
kāyena paṭisaṃvedemi, yaṃ taṃ ariyā ācikkhanti upekkhako satimā sukhavīhārīti taṃ [PTS
Page 237] [\q 237/] tatiyaṃ jhānaṃ upasampajja viharāmi.

Tassa mayhaṃ āvuso na evaṃ hoti: "ahaṃ tatiyaṃ jhānaṃ samāpajjāmīti vā ahaṃ tatiyaṃ
jhānaṃ samāpannoti vā ahaṃ tatiyaṃ jhānaṃ vuṭṭhitoti vā"ti.

Tathā hi panāyasmato sāriputtassa dīgharattaṃ abhiṃkāramamiṃkāramānānusayā
susamūhatā, āyasmato sāriputtassa na evaṃ hoti: "ahaṃ tatiyaṃ jhānaṃ samāpajjāmīti vā
ahaṃ tatiyaṃ jhānaṃ samāpannoti vā ahaṃ tatiyajhānā vuṭṭhitoti vā"ti.

7. 1. 4

Upekkhā suttaṃ

335. Sāvatthiyaṃ:

Addasā kho āyasmā ānando āyasmantaṃ sāriputtaṃ dūratova āgacchantaṃ. Disvāna
āyasmantaṃ sāriputtaṃ etadavoca: vippasannāni kho te āvuso sāriputta, indriyāni
parisuddho mukhavaṇṇo pariyodāto, katamenāyasmā2- sāriputto ajja vihārena vihāsīti.

1. Dutiyajjhānaṃ - sīmu.
2. Katamenapanāyasmā - sī. 2.
3. Vihāsiṃ - machasaṃ.

[BJT Page 470] [\x 470/]

Idhāhaṃ āvuso, sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ
atthagamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja
viharāmi.

Tassa mayhaṃ āvuso na evaṃ hoti: "ahaṃ catutthaṃ jhānaṃ samāpajjāmīti vā ahaṃ catutthaṃ
jhānaṃ samāpannoti vā ahaṃ catutthaṃ jhānaṃ vuṭṭhitoti vā"ti.

Tathā hi panāyasmato sāriputtassa dīgharattaṃ abhiṃkāramamiṃkāramānānusayā
susamūhatā, āyasmato sāriputtassa na evaṃ hoti: "ahaṃ catutthaṃ jhānaṃ samāpajjāmīti vā
ahaṃ catutthaṃ jhānaṃ samāpannoti vā ahaṃ catutthajjhānā vuṭṭhitoti vā"ti.

7. 1. 5

Ākāsānañcāyatana suttaṃ

336. Sāvatthiyaṃ:

Addasā kho āyasmā ānando āyasmantaṃ sāriputtaṃ dūratova āgacchantaṃ. Disvāna
āyasmantaṃ sāriputtaṃ etadavoca: vippasannāni kho te āvuso sāriputta, indriyāni
parisuddho mukhavaṇṇo pariyodāto, katamenāyasmā sāriputto ajja vihārena vihāsīti.

Idhāhaṃ āvuso, sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthagamā
nānattasaññānaṃ amanasikārā "ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharāmi.

Tassa mayhaṃ āvuso na evaṃ hoti: ahaṃ "ananto ākāsoti ākāsānañcāyatanaṃ" samājajjāmiti
vā ahaṃ ananto ākāsoti ākāsanañcāyatanaṃ samāpannoti vā ahaṃ ananto ākāsoti
ākāsānañcāyatanaṃ vuṭṭhitoti vā"ti

Tathā hi panāyasmato sāriputtassa dīgharattaṃ abhiṃkāramamiṃkāramānānusayā
susamūhatā, āyasmato sāriputtassa na evaṃ hoti: "ahaṃ ananto ākāsoti ākāsānañcāyatanaṃ
samāpajjāmīti vā ahaṃ ananto ākāsoti ānāsānañcāyatanaṃ samāpannoti vā ahaṃ ananto
ākāsoti ākāsānañcāyatanaṃ vuṭṭhitoti vā"ti.

7. 1. 6
Viññāṇañcāyatana suttaṃ

337. Sāvatthiyaṃ:

Addasā kho āyasmā ānando āyasmantaṃ sāriputtaṃ dūratova āgacchantaṃ, disvāna
āyasmantaṃ sāriputtaṃ etadavoca: vippasannāni kho te āvuso sāriputta, indriyāni
parisuddho mukhavaṇṇo pariyodāto, katamenāyasmā sāriputto ajja vihārena vihāsīti.

Idhāhaṃ āvuso, sabbaso ākāsānañcāyatanaṃ samatikkamma "anattaṃ viññāṇa"nti
viññāṇañcāyatanaṃ upasampajja viharāmi.
Tassa mayhaṃ āvuso na evaṃ hoti "ahaṃ anantaṃ viññāṇanti viññāṇañcāyatanaṃ
samāpajjāmīti vā ahaṃ anantaṃ viññāṇanti viññāṇañcāyatanaṃ samāpannoti vā ahaṃ
anantaṃ viññāṇanti viññāṇañcāyatanaṃ vuṭṭhitoti vā"ti.
Tathā hi panāyasmato sāriputtassa dīgharattaṃ abhiṃkāramamiṃkāramānānusayā
susamūhatā, āyasmato sāriputtassa na evaṃ hoti: "ahaṃ anantaṃ viññāṇanti
viññāṇañcāyatanaṃ samāpajjāmīti vā ahaṃ anantaṃ viññāṇanti viññāṇañcāyatanaṃ
samāpannoti vā ahaṃ anantaṃ viññāṇanti viññāṇañcāyatanaṃ vuṭṭhito vā"ti.
Tatiyajhānā vuṭṭhitoti vā"ti.

7. 1. 7
Ākiñcaññāyatana suttaṃ

338. Sāvatthiyaṃ:

Atha kho āyasmā sāriputto pubbanhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ
piṇḍāya pāvisi. Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena
andhavanaṃ tenupasaṃkami divāvihārāya. Andhavanaṃ ajjhogahetvā aññatarasmiṃ
rukkhamule divāvihāraṃ nisīdi. Atha kho āyasmā sāriputto sāyanhasamayaṃ paṭisallānā
vuṭṭhito yena jetavanaṃ anāthapiṇḍikassa ārāmo tenupasaṃkami.
Addasā kho āyasmā ānando āyasmantaṃ sāriputtaṃ dūratova āgacchantaṃ, disvāna
āyasmantaṃ sāriputtaṃ etadavoca: vippasannāni kho te āvuso sāriputta, indriyāni
parisuddho mukhavaṇṇo pariyodāto, katamenāyasmā sāriputto ajja vihārena vihāsīti.

Idhāhaṃ āvuso, sabbaso viññāṇañcāyatanaṃ samatikkamma "natthi kiñcī"ti
ākiñcaññāyatanaṃ upasampajja viharāmi.
Tassa mayhaṃ āvuso na evaṃ hoti "ahaṃ natthi kiñcīti ākiñcaññāyatanaṃ samāpajjāmīti vā
ahaṃ natthi kiñcīti ākiñcaññāyatanaṃ samāpannoti vā ahaṃ natthi kiñcīti ākiñcaññāyatanaṃ
vuṭṭhitoti vā"ti.
Tathā hi panāyasmato sāriputtassa dīgharattaṃ abhiṃkāramamiṃkāramānānusayā
susamūhatā, āyasmato sāriputtassa na evaṃ hoti: "ahaṃ natthi kiñciti ākiñcaññāyatanaṃ
samāpajjāmīti vā ahaṃ natthi kiñcīti ākiñcaññāyatanaṃ samāpannoti vā ahaṃ natthi kiñcīti
ākiñcaññāyatanaṃ vuṭṭhito vā"ti.

7. 1. 8
Nevasaññā nāsaññayatana suttaṃ

[PTS Page 238] [\q 238/]
339. Sāvatthiyaṃ:

Atha kho āyasmā sāriputto pubbanhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ
piṇḍāya pāvisi. Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena
andhavanaṃ tenupasaṃkami divāvihārāya. Andhavanaṃ ajjhogahetvā aññatarasmiṃ
rukkhamule divāvihāraṃ nisīdi. Atha kho āyasmā sāriputto sāyanhasamayaṃ paṭisallānā
vuṭṭhito yena jetavanaṃ anāthapiṇḍikassa ārāmo tenupasaṃkami.
Addasā kho āyasmā ānando āyasmantaṃ sāriputtaṃ dūratova āgacchantaṃ, disvāna
āyasmantaṃ sāriputtaṃ etadavoca: vippasannāni kho te āvuso sāriputta, indriyāni
parisuddho mukhavaṇṇo pariyodāto, katamenāyasmā sāriputto ajja vihārena vihāsīti.

Idhāhaṃ āvuso, sabbaso ākiñcaññāyatanaṃ samatikkamma "nevasaññānāsaññāyatanaṃ
upasampajja viharāmi.
Tassa mayhaṃ āvuso na evaṃ hoti "ahaṃ nevasaññānāsaññāyatanaṃ samāpajjāmīti vā ahaṃ
nevasaññānāsaññāyatanaṃ samāpannoti vā ahaṃ nevasaññānāsaññāyatanaṃ vuṭṭhitoti vā"ti.
Tathā hi panāyasmato sāriputtassa dīgharattaṃ abhiṃkāramamiṃkāramānānusayā
susamūhatā, āyasmato sāriputtassa na evaṃ hoti: "ahaṃ nevasaññānāsaññāyatanaṃ
samāpajjāmīti vā ahaṃ nevasaññānāsaññāyatanaṃ samāpannoti vā ahaṃ
nevasaññānāsaññāyatanaṃ vuṭṭhito vā"ti.

[BJT Page 472] [\x 472/]

7. 1. 9
Nirodha samāpatti suttaṃ

340. Sāvatthiyaṃ:

Ekaṃ samayaṃ āyasmā sāriputto sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha
kho āyasmā sāriputto pubbanhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya
pāvisi. Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena andhavanaṃ
tenupasaṃkami divāvihārāya. Andhavanaṃ ajjhogahetvā aññatarasmiṃ rukkhamule
divāhāraṃ nisīdi. Atha kho āyasmā sāriputto sāyanhasamayaṃ paṭisallānā vuṭṭhito yena
jetavanaṃ anāthapiṇḍikassa ārāmo tenupasaṃkami.

Addasā kho āyasmā ānando āyasmantaṃ sāriputtaṃ dūratova āgacchantaṃ. Disvāna
āyasmantaṃ sāriputtaṃ etadavoca: vippasannāni kho te āvuso sāriputta, indriyāni
parisuddho mukhavaṇṇo pariyodāto, katamenāyasmā sāriputto ajja vihārena vihāsīti.

Idhāhaṃ āvuso, sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ
upasampajja vibharāmi. Tassa mayhaṃ āvuso na evaṃ hoti: "ahaṃ saññāvedayitanirodhaṃ
samāpajjāmī"ti. Vā ahaṃ saññāvedayitanirodhaṃ samāpanno"ti vā "ahaṃ
saññāvedayitanirodhaṃ vuṭṭitoti vā"ti.

Tathā hi panāyasmātato sāriputtassa dīgharattaṃ abhiṃkāramamiṃkāramānānusayā
susamūhatā. Tasmā āyasmato sāriputtassa na evaṃ hoti: "ahaṃ saññāvedayatanirodhaṃ
samāpajjāmīti vā ahaṃ saññāvedayitanirodhaṃ samāpajjāmīti vā ahaṃ
saññāvedayitanirodhaṃ vuṭṭhitoti vā"ti.

7. 1. 10
Sūcimukhī suttaṃ

341. Sāvatthiyaṃ:

Ekaṃ samayaṃ āyasmā sāriputto rājagahe viharati vephavane kālandakanivāpe. Atha kho
āyasmā sāriputto pubbanhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ piṇḍāya
pāvisi. Rājagahe sapadānaṃ piṇḍāya caritvā taṃ piṇḍapātaṃ aññataraṃ kuḍḍamulaṃ1
nissāya bhuñjati. Atha kho sūcimukhi paribbājikā yenāyasmā sāriputto tenupasaṃkami
upasaṃkamitvā āyasmantaṃ sāriputtaṃ etadavoca: kiṃ nu kho samaṇa, adhomukho
bhuñajasīti.

1. Kuḍḍaṃ, sī 1, 2.Kuṭṭamulaṃ - machasaṃ.
[BJT Page 474] [\x 474/]

Nakhvāhaṃ bhagini, adhomukho bhuñjāmīti. Tena hi samaṇa, uddhaṃmukho bhuñjasīti
Na khvāhaṃ bhagini, uddhaṃ mukho bhuñjāmiti.

[PTS Page 239] [\q 239/] tena hi samaṇa, disāmukho bhuñjasiti.
Na khvāhaṃ bhagini, disāmukho bhuñjāmiti.

Tena hi samaṇa vidisāmukho bhuñjasiti.

Na khvāhaṃ bhagini, vidisāmukho bhuñjāmiti.

Kiṃ nu samaṇa, adhomukho bhuñjasiti iti puṭṭho samāno na khvāhaṃ bhagini, adhomukho
bhuñjāmīti vadesi. Tena hi samaṇa, uddhaṃ mukho bhuñjasiti iti puṭṭho samāno na
khvāhaṃ bhagini, uddhaṃmukho bhuñjāmiti vadesi. Tena hi samaṇa, disāmukho bhuñjasiti
iti puṭṭho samāno na khvāhaṃ bhagini, disāmukho bhuñjāmīti vadesi. Tena hi samaṇa,
vidisāmukho bhuñjasiti iti puṭṭho samāno na khvāhaṃ bhagini, vidisāmukho bhuñjamiti
vadesi. Kathañcarahi samaṇa, bhuñjasīti.

Ye hi keci bhagini, samaṇabrāhmaṇā vatthuvijjātiracchānavijjāya micchājīvena jīvikaṃ
kappenti, ime vuccanti bhagini, samaṇabrāhmaṇā "adhomukhā bhuñjantī"ti ye hi keci
bhagini, samaṇabrāhmaṇā nakkhattavijjātiracchānavijjāya micchājīvena jīvikaṃ kappenti,
ime vuccanti bhagini, samaṇabrāhmaṇā "uddhaṃmukhā bhuñjantī"ti.
Ye hi keci bhagini, samaṇabrāhmaṇā dūteyyapahinagamanānuyogā micchājīvena jīvikaṃ
kappenti, ime vuccanti bhagini, samaṇabrāhmaṇā "disāmukhā bhuñjantī"ti. Ye hi keci
bhagini, samaṇabrāhmaṇā aṃgavijjātiracchānavijjāya micchājīvena jīvikaṃ kappenti, ime
vuccanti bhagini, samaṇabrāhmaṇā "vidisāmukhā bhuñjantī"ti.
So khvāhaṃ bhagini, na vatthuvijjātiracchānavijjāya micchājīvena jīvikaṃ kappemi. Na
nakkattavijjātiracchānavijjāya micchājīvena jīvikaṃ kappemi, na
dūteyyapahīnagamanānuyogā micchājīvena jīvikaṃ kappemi. Na aṃgavijjātiracchānavijjāya
micchājīvena jīvikaṃ kappemi. Dhammena bhikkhaṃ pariyesāmi, dhammena bhikkhaṃ
pariyesitvā bhuñjāmiti.

[BJT Page 476] [\x 476/]

[PTS Page 240] [\q 240/] atha kho sūcimukhi paribbājikā rājagahe rathiyāya rathiyaṃ
siṃghāṭakena sīṃghāṭakaṃ upasaṃkamitvā evamārocesi: "dhammikaṃ samaṇā sakyaputtiyā
āhāraṃ āhārenti, anavajjaṃ samaṇā sakyaputtiyā āhāraṃ āhārenti, detha samaṇānaṃ
sakyaputtiyānaṃ piṇḍa"nti.

Sāriputtavaggo paṭhamo.

Tatruddānaṃ:

Vivekajaṃ avitakkaṃ pītivirāgupekkhāhi
Ākāsānañaca viññāṇaṃ ākiñcaññena tīṇi ca
Nevasaññā ca nirodho sūcimukhī dasa suttāti.

Sāriputtasaṃyuttaṃ niṭṭhitaṃ.

[BJT Page 478] [\x 478/]

8. Nāgasaṃyuttaṃ

1. Nāgavaggo

8. 1. 1

Suddhika suttaṃ

342. Sāvatthiyaṃ:

Catasso imā bhikkhave, nāgayoniyo. Katamā catasso? Aṇḍajā nāgā jalākhujā nāgā saṃsedajā
nāgā opapātikā nāgā, imā kho bhikkhave, catasso nāgayoniyoti.

8. 1. 2
Paṇītatara suttaṃ

343. Sāvatthiyaṃ:

Catasso imā bhikkhave, nāgayoniyo. Katamā catasso? Aṇḍajā nāgā jalākhujā nāgā saṃsedajā
nāgā opapātikā nāgā, [PTS Page 241] [\q 241/] tatra bhikkhave, aṇḍajehi nāgehi jalābujā
ca saṃsedajā ca opapātikā ca nāgā paṇītatarā.

Tatra bhikkhave, aṇḍajehi ca jalābujehi ca nāgehi saṃsedajā ca opapātikā ca nāgā
paṇītatarā.

Tatra bhikkhave, aṇḍajehi ca jalābujehi ca saṃsedajehi ca nāgehi opapātikā nāgā paṇītatarā,
imā kho bhikkhave, catasso nāgayoniyoti.

8. 1. 3
Uposatha suttaṃ

344. Sāvatthiyaṃ:

Atha kho aññataro bhikkhu yena bhagavā tenupasaṃkami, upasaṃkamitvā bhagavantaṃ
abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca:
ko nu kho bhante, hetu, ko paccayo. Yenamidhekacce aṇḍajā nāgā uposathaṃ upavasanti,
vossaṭṭhakāyā ca bhavantīti.

[BJT Page 480] [\x 480/]

Idha bhikkhu ekaccānaṃ aṇḍajānaṃ nāgānaṃ evaṃ hoti: "mayaṃ kho pubbe kāyena
dvayakārino ahumbha vācāya dvayakārino manasā dvayakārino, te mayaṃ kāyena
dvayakārino vācāya dvayakārino manasā dvayakārino kāyassa bhedā parammaraṇā
aṇḍajānaṃ nāgānaṃ sahabyataṃ upapannā.

Sacajja mayaṃ kāyena sucaritaṃ careyyāma vācāya sucaritaṃ careyyāma manasā sucaritaṃ
careyyāma. Evaṃ mayaṃ kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjeyyāma,
handa mayaṃ etarahi kāyena sucaritaṃ carāma vācāya sucaritaṃ carāma manasā sucaritaṃ
carāmā"ti.

Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacce aṇḍajā nāgā uposathaṃ upavasanti
vossaṭṭhakāyā ca bhavantīti.

8. 1. 4
Dutiya uposatha suttaṃ

[PTS Page 242] [\q 242/]
345. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo. Yenamidhekacce jalābujā nāgā uposathaṃ upavasanti, vossaṭṭhakāyā ca bhavantīti.

Idha bhikkhu ekaccānaṃ jalābujānaṃ nāgānaṃ evaṃ hoti: "mayaṃ kho pubbe kāyena
dvayakārino ahumbha vācāya dvayakārino manasā dvayakārino, te mayaṃ kāyena
dvayakārino vācāya dvayakārino manasā dvayakārino kāyassa bhedā parammaraṇā
jalābujānaṃ nāgānaṃ sahabyataṃ upapannā.

Sacajja mayaṃ kāyena sucaritaṃ careyyāma vācāya sucaritaṃ careyyāma manasā sucaritaṃ
careyyāma. Evaṃ mayaṃ kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjeyyāma,
handa mayaṃ etarahi kāyena sucaritaṃ carāma vācāya sucaritaṃ carāma manasā sucaritaṃ
carāmā"ti.

Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacce jalābujā nāgā uposathaṃ upavasanti
vossaṭṭhakāyā ca bhavantīti.

8. 1. 5
Tatiya uposatha suttaṃ

346. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo. Yenamidhekacce saṃsedajā nāgā uposathaṃ upavasanti, vossaṭṭhakāyā ca
bhavantīti.

Idha bhikkhu ekaccānaṃ saṃsedajānaṃ nāgānaṃ evaṃ hoti: "mayaṃ kho pubbe kāyena
dvayakārino ahumbha vācāya dvayakārino manasā dvayakārino, te mayaṃ kāyena
dvayakārino vācāya dvayakārino manasā dvayakārino kāyassa bhedā parammaraṇā
saṃsedajā nāgānaṃ sahabyataṃ upapannā.

Sacajja mayaṃ kāyena sucaritaṃ careyyāma vācāya sucaritaṃ careyyāma manasā sucaritaṃ
careyyāma. Evaṃ mayaṃ kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjeyyāma,
handa mayaṃ etarahi kāyena sucaritaṃ carāma vācāya sucaritaṃ carāma manasā sucaritaṃ
carāmā"ti.

Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacce saṃsedajā nāgā uposathaṃ
upavasanti vossaṭṭhakāyā ca bhavantīti.

8. 1. 6
Catuttha uposatha suttaṃ

347. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo, yenamidhekacce opapātikā nāgā uposathaṃ upavasanti, vossaṭṭhakāyā ca
bhavantīti.

[BJT Page 482] [\x 482/]

Idha bhikkhu ekaccānaṃ opapātikānaṃ nāgānaṃ evaṃ hoti: "mayaṃ kho pubbe kāyena
dvayakārino ahumbha vācāya dvayakārino manasā dvayakārino, te mayaṃ kāyena
dvayakārino vācāya dvayakārino manasā dvayakārino kāyassa bhedā parammaraṇā
opapatikānaṃ nāgānaṃ sahabyataṃ upapannā. [PTS Page 243] [\q 243/] sacajja mayaṃ
kāyena sucaritaṃ careyyāma vācāya sucaritaṃ careyyāma manasā sucaritaṃ careyyāma. Evaṃ
mayaṃ kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjeyyāma, handa mayaṃ
etarahi kāyena sucaritaṃ carāma vācāya sucaritaṃ carāma manasā sucaritaṃ carāmā"ti.
Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacce opapātikā nāgā uposathaṃ
upavasanti vossaṭṭhakāyā ca bhavantīti.

8. 1. 7
Suta suttaṃ

348. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo, yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ
upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa
sutaṃ hoti: "aṇḍajā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṃ hoti: "aho
vatāhaṃ kāyassa bhedā parammaraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nti. So
kāyassa bhedā parammaraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjati.

Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjatīti.

8. 1. 8
Dutiya suta suttaṃ

349. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo, yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṃ nāgānaṃ sahabyataṃ
upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa
sutaṃ hoti: "jalābujā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṃ hoti: "aho
vatāhaṃ kāyassa bhedā parammaraṇā jalābujānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nti. So
kāyassa bhedā parammaraṇā jalābujānaṃ nāgānaṃ sahabyataṃ upapajjati.

[PTS Page 244] [\q 244/] ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco kāyassa
bhedā parammaraṇā jalābujānaṃ nāgānaṃ sahabyataṃ upapajjatīti.

[BJT Page 484] [\x 484/]

8. 1. 9
Tatiya suta suttaṃ

350. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo, yenamidhekacco kāyassa bhedā parammaraṇā saṃsedajānaṃ nāgānaṃ sahabyataṃ
upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa
sutaṃ hoti: "saṃsedajā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṃ hoti: "aho
vatāhaṃ kāyassa bhedā parammaraṇā saṃsedajānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nti. So
kāyassa bhedā parammaraṇā saṃsedajānaṃ nāgānaṃ sahabyataṃ upapajjati.

Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
saṃsedajānaṃ nāgānaṃ sahabyataṃ upapajjatīti.

8. 1. 10
Catuttha suta suttaṃ

351. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo, yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṃ nāgānaṃ sahabyataṃ
upapajjatīti.

Idha bhikkhu, ekacco kāyena dvayakāri tassa sutaṃ hoti: opapātinā nāgā dīghāyukā
vaṇṇavanno sukhabahulā"ti tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā
opapātikānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nti. So kāyassa bhedā parammaraṇā
opapātikānaṃ nāgānaṃ sahabyataṃ upapajjati.

Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
opapātikānaṃ nāgānaṃ sahabyataṃ upapajjatīti.

8. 1. 11
Annadāyaka aṇḍaja suttaṃ

352. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo, yenamidhekacco [PTS Page 245] [\q 245/] kāyassa bhedā parammaraṇā
aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa
sutaṃ hoti: "aṇḍajā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṃ hoti: "aho
vatāhaṃ kāyassa bhedā parammaraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nti. So
antaṃ deti. So kāyassa bhedā parammaraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjati.
Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjatīti.


8. 1. 12
Pānadāyaka aṇḍaja suttaṃ

353. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo, yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ
upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa
sutaṃ hoti: "aṇḍajā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṃ hoti: "aho
vatāhaṃ kāyassa bhedā parammaraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nti. So
pānaṃ deti.So kāyassa bhedā parammaraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjati.
Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjatīti.

8. 1. 13
Vatthadāyaka aṇḍaja suttaṃ

354. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo, yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ
upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa
sutaṃ hoti: "aṇḍajā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṃ hoti: "aho
vatāhaṃ kāyassa bhedā parammaraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nti. So
vatthaṃ deti.So kāyassa bhedā parammaraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjati.
Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco [PTS] kāyassa bhedā parammaraṇā
aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjatīti.

8. 1. 14
Yānadāyaka aṇḍaja suttaṃ

355. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo, yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ
upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa
sutaṃ hoti: "aṇḍajā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṃ hoti: "aho
vatāhaṃ kāyassa bhedā parammaraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nti. So
yānaṃ deti.So kāyassa bhedā parammaraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjati.
Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjatīti.

8. 1. 15
Mālādāyaka aṇḍaja suttaṃ

356. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo, yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ
upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa
sutaṃ hoti: "aṇḍajā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṃ hoti: "aho
vatāhaṃ kāyassa bhedā parammaraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nti. So
mālaṃ deti.So kāyassa bhedā parammaraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjati.
Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjatīti.

8. 1. 16
Gandhadāyaka aṇḍaja suttaṃ

357. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo, yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ
upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa
sutaṃ hoti: "aṇḍajā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṃ hoti: "aho
vatāhaṃ kāyassa bhedā parammaraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nti. So
gandhaṃ deti.So kāyassa bhedā parammaraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjati.
Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjatīti.

8. 1. 17
Vilepanadāyaka aṇḍaja suttaṃ

358. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo, yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ
upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa
sutaṃ hoti: "aṇḍajā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṃ hoti: "aho
vatāhaṃ kāyassa bhedā parammaraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nti. So
vilepanaṃ deti.So kāyassa bhedā parammaraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjati.
Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjatīti.

8. 1. 18
Seyyadāyaka aṇḍaja suttaṃ

359. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo, yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ
upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa
sutaṃ hoti: "aṇḍajā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṃ hoti: "aho
vatāhaṃ kāyassa bhedā parammaraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nti. So
seyyaṃ deti.So kāyassa bhedā parammaraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjati.
Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco [PTS] kāyassa bhedā parammaraṇā
aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjatīti.
8. 1. 19
Āvasathadāyaka aṇḍaja suttaṃ

360. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo, yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ
upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa
sutaṃ hoti: "aṇḍajā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṃ hoti: "aho
vatāhaṃ kāyassa bhedā parammaraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nti. So
āvasathaṃ deti.So kāyassa bhedā parammaraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjati.
Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjatīti.

[BJT Page 488] [\x 488/]

8. 1. 20
Padīpeyyadāyaka aṇḍaja suttaṃ

361. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo, yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ
upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa
sutaṃ hoti: "aṇḍajā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṃ hoti: "aho
vatāhaṃ kāyassa bhedā parammaraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nati. So
padīpeyyaṃ deti.So kāyassa bhedā parammaraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ
upapajjati.
Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjatīti.

8. 1. 21
Annadāyaka jalābuja suttaṃ

362. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo, yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṃ nāgānaṃ sahabyataṃ
upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa
sutaṃ hoti: "jalābujā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṃ hoti: "aho
vatāhaṃ kāyassa bhedā parammaraṇā jalābujānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nati. So
annaṃ deti.So kāyassa bhedā parammaraṇā jalābujānaṃ nāgānaṃ sahabyataṃ upapajjati.
Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
jalābujānaṃ nāgānaṃ sahabyataṃ upapajjatīti.

8. 1. 22
Pānadāyaka jalābuja suttaṃ

363. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo, yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṃ nāgānaṃ sahabyataṃ
upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa
sutaṃ hoti: "jalābujā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṃ hoti: "aho
vatāhaṃ kāyassa bhedā parammaraṇā jalābujānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nati. So
pānaṃ deti.So kāyassa bhedā parammaraṇā jalābujānaṃ nāgānaṃ sahabyataṃ upapajjati.
Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
jalābujānaṃ nāgānaṃ sahabyataṃ upapajjatīti.

8. 1. 23
Vatthadāyaka jalābuja suttaṃ

364. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo, yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṃ nāgānaṃ sahabyataṃ
upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa
sutaṃ hoti: "jalābujā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṃ hoti: "aho
vatāhaṃ kāyassa bhedā parammaraṇā jalābujānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nati. So
vatthaṃ deti.So kāyassa bhedā parammaraṇā jalābujānaṃ nāgānaṃ sahabyataṃ upapajjati.
Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
jalābujānaṃ nāgānaṃ sahabyataṃ upapajjatīti.

8. 1. 24
Yānadāyaka jalābuja suttaṃ

365. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo, yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṃ nāgānaṃ sahabyataṃ
upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa
sutaṃ hoti: "jalābujā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṃ hoti: "aho
vatāhaṃ kāyassa bhedā parammaraṇā jalābujānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nati. So
yānaṃ deti.So kāyassa bhedā parammaraṇā jalābujānaṃ nāgānaṃ sahabyataṃ upapajjati.
Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
jalābujānaṃ nāgānaṃ sahabyataṃ upapajjatīti.

8. 1. 25
Mālādāyaka jalābuja suttaṃ

366. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo, yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṃ nāgānaṃ sahabyataṃ
upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa
sutaṃ hoti: "jalābujā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṃ hoti: "aho
vatāhaṃ kāyassa bhedā parammaraṇā jalābujānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nati. So
mālaṃ deti.So kāyassa bhedā parammaraṇā jalābujānaṃ nāgānaṃ sahabyataṃ upapajjati.
Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
jalābujānaṃ nāgānaṃ sahabyataṃ upapajjatīti.

8. 1. 26
Gandhadāyaka jalābuja suttaṃ

367. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kheī bhante, hetu, ko
paccayo, yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṃ nāgānaṃ sahabyataṃ
upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa
sutaṃ hoti: "jalābujā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṃ hoti: "aho
vatāhaṃ kāyassa bhedā parammaraṇā jalābujānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nati. So
gandhaṃ deti.So kāyassa bhedā parammaraṇā jalābujānaṃ nāgānaṃ sahabyataṃ upapajjati.
Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
jalābujānaṃ nāgānaṃ sahabyataṃ upapajjatīti.

8. 1. 27
Vilepanadāyaka jalābuja suttaṃ

368. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo, yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṃ nāgānaṃ sahabyataṃ
upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa
sutaṃ hoti: "jalābujā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṃ hoti: "aho
vatāhaṃ kāyassa bhedā parammaraṇā jalābujānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nati. So
vilepanaṃ deti.So kāyassa bhedā parammaraṇā jalābujānaṃ nāgānaṃ sahabyataṃ upapajjati.
Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
jalābujānaṃ nāgānaṃ sahabyataṃ upapajjatīti.

8. 1. 28
Seyyadāyaka jalābuja suttaṃ

369. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo, yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṃ nāgānaṃ sahabyataṃ
upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa
sutaṃ hoti: "jalābujā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṃ hoti: "aho
vatāhaṃ kāyassa bhedā parammaraṇā jalābujānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nati. So
seyyaṃ deti.So kāyassa bhedā parammaraṇā jalābujānaṃ nāgānaṃ sahabyataṃ upapajjati.
Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
jalābujānaṃ nāgānaṃ sahabyataṃ upapajjatīti.

8. 1. 29
Āvasathadāyaka jalābuja suttaṃ

370. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo, yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṃ nāgānaṃ sahabyataṃ
upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa
sutaṃ hoti: "jalābujā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṃ hoti: "aho
vatāhaṃ kāyassa bhedā parammaraṇā jalābujānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nati. So
āvasathaṃ deti.So kāyassa bhedā parammaraṇā jalābujānaṃ nāgānaṃ sahabyataṃ upapajjati.
Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
jalābujānaṃ nāgānaṃ sahabyataṃ upapajjatīti.

8. 1. 30
Padīpeyyadāyaka jalābuja suttaṃ

371. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo, yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṃ nāgānaṃ sahabyataṃ
upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa
sutaṃ hoti: "jalābujā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṃ hoti: "aho
vatāhaṃ kāyassa bhedā parammaraṇā jalābujānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nati. So
padīpeyyaṃ deti.So kāyassa bhedā parammaraṇā jalābujānaṃ nāgānaṃ sahabyataṃ
upapajjati.
Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
jalābujānaṃ nāgānaṃ sahabyataṃ upapajjatīti.

8. 1. 31
Annadāyaka saṃsedaja suttaṃ

372. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo, yenamidhekacco kāyassa bhedā parammaraṇā saṃsedajānaṃ nāgānaṃ sahabyataṃ
upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa
sutaṃ hoti: "saṃsedajā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṃ hoti: "aho
vatāhaṃ kāyassa bhedā parammaraṇā saṃsedajānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nati.
So annaṃ deti.So kāyassa bhedā parammaraṇā saṃsedajānaṃ nāgānaṃ sahabyataṃ upapajjati.
Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
saṃsedajānaṃ nāgānaṃ sahabyataṃ upapajjatīti.

8. 1. 32
Pānadāyaka saṃsedaja suttaṃ

373. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo, yenamidhekacco kāyassa bhedā parammaraṇā saṃsedajānaṃ nāgānaṃ sahabyataṃ
upapajjatīti.
Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa
sutaṃ hoti: "saṃsedajā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṃ hoti: "aho
vatāhaṃ kāyassa bhedā parammaraṇā saṃsedajānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nati.
So pānaṃ deti.So kāyassa bhedā parammaraṇā saṃsedajānaṃ nāgānaṃ sahabyataṃ upapajjati.
Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
saṃsedajānaṃ nāgānaṃ sahabyataṃ upapajjatīti.

8. 1. 33
Vatthadāyaka saṃsedaja suttaṃ

374. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo, yenamidhekacco kāyassa bhedā parammaraṇā saṃsedajānaṃ nāgānaṃ sahabyataṃ
upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa
sutaṃ hoti: "saṃsedajā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṃ hoti: "aho
vatāhaṃ kāyassa bhedā parammaraṇā saṃsedajānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nati.
So vatthaṃ deti.So kāyassa bhedā parammaraṇā saṃsedajānaṃ nāgānaṃ sahabyataṃ
upapajjati.
Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
saṃsedajānaṃ nāgānaṃ sahabyataṃ upapajjatīti.

8. 1. 34
Yānadāyaka saṃsedaja suttaṃ

375. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo, yenamidhekacco kāyassa bhedā parammaraṇā saṃsedajānaṃ nāgānaṃ sahabyataṃ
upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa
sutaṃ hoti: "saṃsedajā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṃ hoti: "aho
vatāhaṃ kāyassa bhedā parammaraṇā saṃsedajānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nati.
So yānaṃ deti.So kāyassa bhedā parammaraṇā saṃsedajānaṃ nāgānaṃ sahabyataṃ upapajjati.
Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
saṃsedajānaṃ nāgānaṃ sahabyataṃ upapajjatīti.
8. 1. 35
Mālādāyaka saṃsedaja suttaṃ

376. Sāvatthiyaṃ:
Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo, yenamidhekacco kāyassa bhedā parammaraṇā saṃsedajānaṃ nāgānaṃ sahabyataṃ
upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa
sutaṃ hoti: "saṃsedajā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṃ hoti: "aho
vatāhaṃ kāyassa bhedā parammaraṇā saṃsedajānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nati.
So mālaṃ deti.So kāyassa bhedā parammaraṇā saṃsedajānaṃ nāgānaṃ sahabyataṃ upapajjati.
Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
saṃsedajānaṃ nāgānaṃ sahabyataṃ upapajjatīti.
8. 1. 36
Gandhadāyaka saṃsedaja suttaṃ

377. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo, yenamidhekacco kāyassa bhedā parammaraṇā saṃsedajānaṃ nāgānaṃ sahabyataṃ
upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa
sutaṃ hoti: "saṃsedajā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṃ hoti: "aho
vatāhaṃ kāyassa bhedā parammaraṇā saṃsedajānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nati.
So gandhaṃ deti.So kāyassa bhedā parammaraṇā saṃsedajānaṃ nāgānaṃ sahabyataṃ
upapajjati.
Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
saṃsedajānaṃ nāgānaṃ sahabyataṃ upapajjatīti.

8. 1. 37
Vilepanadāyaka saṃsedaja suttaṃ

378. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo, yenamidhekacco kāyassa bhedā parammaraṇā saṃsedajānaṃ nāgānaṃ sahabyataṃ
upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa
sutaṃ hoti: "saṃsedajā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṃ hoti: "aho
vatāhaṃ kāyassa bhedā parammaraṇā saṃsedajānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nati.
So vilepanaṃ deti.So kāyassa bhedā parammaraṇā saṃsedajānaṃ nāgānaṃ sahabyataṃ
upapajjati.
Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
saṃsedajānaṃ nāgānaṃ sahabyataṃ upapajjatīti.

8. 1. 38
Seyyadāyaka saṃsedaja suttaṃ

379. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo, yenamidhekacco kāyassa bhedā parammaraṇā saṃsedajānaṃ nāgānaṃ sahabyataṃ
upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa
sutaṃ hoti: "saṃsedajā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṃ hoti: "aho
vatāhaṃ kāyassa bhedā parammaraṇā saṃsedajānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nati.
So seyyaṃ deti.So kāyassa bhedā parammaraṇā saṃsedajānaṃ nāgānaṃ sahabyataṃ
upapajjati.
Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
saṃsedajānaṃ nāgānaṃ sahabyataṃ upapajjatīti.

8. 1. 39
Āvasathadāyaka saṃsedaja suttaṃ

380. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo, yenamidhekacco kāyassa bhedā parammaraṇā saṃsedajānaṃ nāgānaṃ sahabyataṃ
upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa
sutaṃ hoti: "saṃsedajā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṃ hoti: "aho
vatāhaṃ kāyassa bhedā parammaraṇā saṃsedajānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nati.
So āvasathaṃ deti.So kāyassa bhedā parammaraṇā saṃsedajānaṃ nāgānaṃ sahabyataṃ
upapajjati.
Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
saṃsedajānaṃ nāgānaṃ sahabyataṃ upapajjatīti.

8. 1. 40
Padīpeyyadāyaka saṃsedaja suttaṃ

381. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo, yenamidhekacco kāyassa bhedā parammaraṇā saṃsedajānaṃ nāgānaṃ sahabyataṃ
upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa
sutaṃ hoti: "saṃsedajā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṃ hoti: "aho
vatāhaṃ kāyassa bhedā parammaraṇā saṃsedajānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nati.
So padīpeyyaṃ deti.So kāyassa bhedā parammaraṇā saṃsedajānaṃ nāgānaṃ sahabyataṃ
upapajjati.
Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
saṃsedajānaṃ nāgānaṃ sahabyataṃ upapajjatīti.

8. 1. 41
Annadāyaka opapātika suttaṃ

382. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo, yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṃ nāgānaṃ sahabyataṃ
upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa
sutaṃ hoti: "opapātikā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṃ hoti: "aho
vatāhaṃ kāyassa bhedā parammaraṇā opapātikānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nati.
So annaṃ deti.So kāyassa bhedā parammaraṇā opapātikānaṃ nāgānaṃ sahabyataṃ upapajjati.
Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
opapātikānaṃ nāgānaṃ sahabyataṃ upapajjatīti.

8. 1. 42
Pānadāyaka opapātika suttaṃ

383. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo, yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṃ nāgānaṃ sahabyataṃ
upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa
sutaṃ hoti: "opapātikā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṃ hoti: "aho
vatāhaṃ kāyassa bhedā parammaraṇā opapātikānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nati.
So pānaṃ deti.So kāyassa bhedā parammaraṇā opapātikānaṃ nāgānaṃ sahabyataṃ upapajjati.
Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
opapātikānaṃ nāgānaṃ sahabyataṃ upapajjatīti.
8. 1. 43
Vatthadāyaka opapātika suttaṃ

384. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo, yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṃ nāgānaṃ sahabyataṃ
upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa
sutaṃ hoti: "opapātikā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṃ hoti: "aho
vatāhaṃ kāyassa bhedā parammaraṇā opapātikānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nati.
So vatthaṃ deti.So kāyassa bhedā parammaraṇā opapātikānaṃ nāgānaṃ sahabyataṃ
upapajjati.
Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
opapātikānaṃ nāgānaṃ sahabyataṃ upapajjatīti.

8. 1. 44
Yānadāyaka opapātika suttaṃ

382. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo, yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṃ nāgānaṃ sahabyataṃ
upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa
sutaṃ hoti: "opapātikā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṃ hoti: "aho
vatāhaṃ kāyassa bhedā parammaraṇā opapātikānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nati.
So yānaṃ deti.So kāyassa bhedā parammaraṇā opapātikānaṃ nāgānaṃ sahabyataṃ upapajjati.
Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
opapātikānaṃ nāgānaṃ sahabyataṃ upapajjatīti.
[BJT Page 490] [\x 490/]

8. 1. 45
Mālādāyaka opapātika suttaṃ

386. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo, yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṃ nāgānaṃ sahabyataṃ
upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa
sutaṃ hoti: "opapātikā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṃ hoti: "aho
vatāhaṃ kāyassa bhedā parammaraṇā opapātikānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nati.
So mālaṃ deti.So kāyassa bhedā parammaraṇā opapātikānaṃ nāgānaṃ sahabyataṃ upapajjati.
Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
opapātikānaṃ nāgānaṃ sahabyataṃ upapajjatīti.
8. 1. 46
Gandhadāyaka opapātika suttaṃ

387. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo, yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṃ nāgānaṃ sahabyataṃ
upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa
sutaṃ hoti: "opapātikā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṃ hoti: "aho
vatāhaṃ kāyassa bhedā parammaraṇā opapātikānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nati.
So gandhaṃ deti.So kāyassa bhedā parammaraṇā opapātikānaṃ nāgānaṃ sahabyataṃ
upapajjati.
Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
opapātikānaṃ nāgānaṃ sahabyataṃ upapajjatīti.

8. 1. 47
Vilepanadāyaka opapātika suttaṃ

388. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo, yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṃ nāgānaṃ sahabyataṃ
upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa
sutaṃ hoti: "opapātikā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṃ hoti: "aho
vatāhaṃ kāyassa bhedā parammaraṇā opapātikānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nati.
So vilepanaṃ deti.So kāyassa bhedā parammaraṇā opapātikānaṃ nāgānaṃ sahabyataṃ
upapajjati.
Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
opapātikānaṃ nāgānaṃ sahabyataṃ upapajjatīti.

8. 1. 48
Seyyadāyaka opapātika suttaṃ

389. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo, yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṃ nāgānaṃ sahabyataṃ
upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa
sutaṃ hoti: "opapātikā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṃ hoti: "aho
vatāhaṃ kāyassa bhedā parammaraṇā opapātikānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nati.
So seyyaṃ deti.So kāyassa bhedā parammaraṇā opapātikānaṃ nāgānaṃ sahabyataṃ
upapajjati.
Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
opapātikānaṃ nāgānaṃ sahabyataṃ upapajjatīti.

8. 1. 49
Āvasathadāyaka opapātika suttaṃ

390. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo, yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṃ nāgānaṃ sahabyataṃ
upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa
sutaṃ hoti: "opapātikā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṃ hoti: "aho
vatāhaṃ kāyassa bhedā parammaraṇā opapātikānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nati.
So āvasathaṃ deti.So kāyassa bhedā parammaraṇā opapātikānaṃ nāgānaṃ sahabyataṃ
upapajjati.
Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
opapātikānaṃ nāgānaṃ sahabyataṃ upapajjatīti.

8. 1. 50
Padīpeyyadāyaka opapātika suttaṃ

391. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo, yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṃ nāgānaṃ sahabyataṃ
upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa
sutaṃ hoti: "opapātikā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṃ hoti: "aho
vatāhaṃ kāyassa bhedā parammaraṇā opapātikānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nati.
So padīpeyyaṃ deti.So kāyassa bhedā parammaraṇā opapātikānaṃ nāgānaṃ sahabyataṃ
upapajjati.
Ayaṃ kho bhikkhu hetu ayaṃ paccayo [PTS Page 246] [\q 246/] yenamidhekacco
kāyassa bhedā parammaraṇā opapātikānaṃ nāgānaṃ sahabyataṃ upapajjatīti.
Nāgavaggo paṭhamo.
[BJT Page 492] [\x 492/]
Tatruddānaṃ: suddhikaṃ paṇītataraṃ caturo ca uposathā tassa sutena cattāro caturo
sucaritena ca dānūpakārā cattāro nāge paññāsasuttānīti. Nāgasaṃyuttaṃ samattaṃ.
[BJT Page 494] [\x 494/]

9. Supaṇṇa saṃyuttaṃ

1. Supaṇṇavaggo

9. 1. 1

Suddhi suttaṃ

392. Sāvatthiyaṃ:

Catasso imā bhikkhave, supaṇṇayoniyo, katamā catasso: aṇḍajā supaṇṇā jalābujā supaṇṇā
saṃsedajā supaṇṇā opapātikā supaṇṇā. Imā kho bhikkhave, catasso supaṇṇayoniyoti.

9. 1. 2
Haranti suttaṃ

[PTS Page 247] [\q 247/]
393. Sāvatthiyaṃ:

Catasso imā bhikkhave, supaṇṇayoniyo, katamā catasso: aṇḍajā supaṇṇā jalābujā supaṇṇā
saṃsedajā supaṇṇā opapātikā supaṇṇā.
Tatra bhikkhave, aṇḍajā supaṇṇā aṇḍaje nāge haranti. Na jalābuje na saṃsedaje na
opapātike.

Tatra bhikkhave, aṇḍajā supaṇṇā aṇḍaje ca jalābuje ca nāge haranti. Na saṃsedaje, na
opapātike.

Tatra bhikkhave, saṃsedajā supaṇṇā aṇḍaje ca jalābuje ca saṃsedaje ca nāge haranti. Na
opapātike.

Tatra bhikkhave,opapātikā supaṇṇā aṇḍaje ca jalābuje ca saṃsedaje ca opapātike ca nāge
haranti. Imā kho bhikkhave, catasso supaṇṇayoniyoti.

9. 1. 3

Dvayakāri suttaṃ

394. Sāvatthiyaṃ:

Atha kho aññataro bhikkhu yena bhagavā tenupasaṃkami, upasaṃkamitvā bhagavantaṃ
abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca:
ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassabhedā parammaraṇā
aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ upapajjatīti

[BJT Page 496] [\x 496/]

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvakārī manasā dvayakāri tassa sutaṃ
hoti: "aṇḍajā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulāti"ti. Tassa evaṃ hoti: "aho
vatāhaṃ kāyassa bhedā parammaraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ upapajjeyya"nni.
So kāyassa bhedā parammaraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ upapajjati.

Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ upapajjatīti.

9. 1. 4
Dutiya dvayakāri suttaṃ

395. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu [PTS Page 248] [\q 248/] bhagavantaṃ etadavoca: ko
nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṃ
supaṇṇānaṃ sahabyataṃ upapajjati

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri. Tassa
sutaṃ hoti "jalābujā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti "aho
vatāhaṃ kāyassa bhedā parammaraṇā jalābujānaṃ supaṇṇānaṃ sahabyataṃ upapajjeyya"nni.
So kāyassa bhedā parammaraṇā jalābujānaṃ supaṇṇānaṃ sahabyataṃ upapajjati, ayaṃ kho
bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṃ
supaṇṇānaṃ sahabyataṃ uppajjatīti.

9. 1. 5

Tatiya dvayakāri suttaṃ

396. Sāvatthiyaṃ:
Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā saṃsedajānaṃ supaṇṇānaṃ
sahabyataṃ upapajjati

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri. Tassa
sutaṃ hoti "saṃsedajā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti
"aho vatāhaṃ kāyassa bhedā parammaraṇā saṃsedajānaṃ supaṇṇānaṃ sahabyataṃ
upapajjeyya"nni. So kāyassa bhedā parammaraṇā saṃsedajānaṃ supaṇṇānaṃ sahabyataṃ
upapajjati, ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā
parammaraṇā saṃsedajānaṃ supaṇṇānaṃ sahabyataṃ uppajjatīti.

9. 1. 6

Catuttha dvayakāri suttaṃ

397. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṃ supaṇṇānaṃ
sahabyataṃ upapajjati

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri. Tassa
sutaṃ hoti "opapātikā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti
"aho vatāhaṃ kāyassa bhedā parammaraṇā opapatikānaṃ supaṇṇānaṃ sahabyataṃ
upapajjeyya"nni. So kāyassa bhedā parammaraṇā opapātikānaṃ supaṇṇānaṃ sahabyataṃ
upapajjati, ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā
parammaraṇā opapātikānaṃ supaṇṇānaṃ sahabyataṃ uppajjatīti.

9. 1. 7

Annadāyaka aṇḍaja suttaṃ

398. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ
upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṃ
hoti "aṇḍajā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho
vatāhaṃ kāyassa bhedā parammaraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ upapajjeyya"nni.
So annaṃ deti. So kāyassa bhedā parammaraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ
upapajjati, ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā
parammaraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ uppajjatīti.

[BJT Page 498] [\x 498/]

9. 1. 8

Pānadāyaka aṇḍaja suttaṃ

399. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ
upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṃ
hoti "aṇḍajā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho
vatāhaṃ kāyassa bhedā parammaraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ upapajjeyya"nni.
So pānaṃ deti. So kāyassa bhedā parammaraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ
upapajjati, ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā
parammaraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ uppajjatīti.
9. 1. 9

Vatthadāyaka aṇḍaja suttaṃ

400. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ
upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṃ
hoti "aṇḍajā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho
vatāhaṃ kāyassa bhedā parammaraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ upapajjeyya"nni.
So vatthaṃ deti. So kāyassa bhedā parammaraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ
upapajjati, ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā
parammaraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ uppajjatīti.

9. 1. 10

Yānadāyaka aṇḍaja suttaṃ

401. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ
upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṃ
hoti "aṇḍajā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho
vatāhaṃ kāyassa bhedā parammaraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ upapajjeyya"nni.
So yānaṃ deti. So kāyassa bhedā parammaraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ
upapajjati, ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā
parammaraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ uppajjatīti.

9. 1. 11

Mālādāyaka aṇḍaja suttaṃ

402. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ
upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṃ
hoti "aṇḍajā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho
vatāhaṃ kāyassa bhedā parammaraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ upapajjeyya"nni.
So mālaṃ deti. So kāyassa bhedā parammaraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ
upapajjati, ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā
parammaraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ uppajjatīti.

9. 1. 12

Gandhadāyaka aṇḍaja suttaṃ

403. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ
upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṃ
hoti "aṇḍajā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho
vatāhaṃ kāyassa bhedā parammaraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ upapajjeyya"nni.
So gandhaṃ deti. So kāyassa bhedā parammaraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ
upapajjati, ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā
parammaraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ uppajjatīti.

9. 1. 13

Vilepanadāyaka aṇḍaja suttaṃ

404. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ
upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṃ
hoti "aṇḍajā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho
vatāhaṃ kāyassa bhedā parammaraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ upapajjeyya"nni.
So vilepanaṃ deti. So kāyassa bhedā parammaraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ
upapajjati, ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā
parammaraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ uppajjatīti.

9. 1. 14

Seyyadāyaka aṇḍaja suttaṃ

405. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ
upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṃ
hoti "aṇḍajā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho
vatāhaṃ kāyassa bhedā parammaraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ upapajjeyya"nni.
So seyyaṃ deti. So kāyassa bhedā parammaraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ
upapajjati, ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā
parammaraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ uppajjatīti.

9. 1. 15

Āvasathadāyaka aṇḍaja suttaṃ

406. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ
upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṃ
hoti "aṇḍajā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho
vatāhaṃ kāyassa bhedā parammaraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ upapajjeyya"nni.
So āvasathaṃ deti. So kāyassa bhedā parammaraṇā aṇḍajānaṃsupaṇṇānaṃ sahabyataṃ
upapajjati, ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā
parammaraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ uppajjatīti.
[BJT Page 500] [\x 500/]

9. 1. 16

Padīpeyyadāyaka aṇḍaja suttaṃ

407. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ
upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṃ
hoti "aṇḍajā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho
vatāhaṃ kāyassa bhedā parammaraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ upapajjeyya"nni.
So padīpeyyaṃ deti. So kāyassa bhedā parammaraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ
upapajjati, ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā
parammaraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ uppajjatīti.

9. 1. 17.

Annadāyaka jalābuja suttaṃ

408. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu [PTS Page 249] [\q 249/] bhagavantaṃ etadavoca: ko
nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṃ
supaṇṇānaṃ sahabyataṃ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṃ
hoti "jalābujā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho
vatāhaṃ kāyassa bhedā parammaraṇā jalābujānaṃ supaṇṇānaṃ sahabyataṃ upapajjeyya"nni.
So annaṃ deti. So kāyassa bhedā parammaraṇā jalābujānaṃ supaṇṇānaṃ sahabyataṃ
upapajjati, ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā
parammaraṇā jalābujānaṃ supaṇṇānaṃ sahabyataṃ uppajjatīti.

9. 1. 18.

Pānadāyaka jalābuja suttaṃ

409. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṃ supaṇṇānaṃ sahabyataṃ
upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṃ
hoti "jalābujā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho
vatāhaṃ kāyassa bhedā parammaraṇā jalābujānaṃ supaṇṇānaṃ sahabyataṃ upapajjeyya"nni.
So pānaṃ deti. So kāyassa bhedā parammaraṇā jalābujānaṃ supaṇṇānaṃ sahabyataṃ
upapajjati, ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā
parammaraṇā jalābujānaṃ supaṇṇānaṃ sahabyataṃ uppajjatīti.

9. 1. 19.

Vatthadāyaka jalābuja suttaṃ

410. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṃ supaṇṇānaṃ sahabyataṃ
upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṃ
hoti "jalābujā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho
vatāhaṃ kāyassa bhedā parammaraṇā jalābujānaṃ supaṇṇānaṃ sahabyataṃ upapajjeyya"nni.
So vatthaṃ deti. So kāyassa bhedā parammaraṇā jalābujānaṃ supaṇṇānaṃ sahabyataṃ
upapajjati, ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā
parammaraṇā jalābujānaṃ supaṇṇānaṃ sahabyataṃ uppajjatīti.

9. 1. 20.

Yānadāyaka jalābuja suttaṃ

411. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṃ supaṇṇānaṃ sahabyataṃ
upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṃ
hoti "jalābujā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho
vatāhaṃ kāyassa bhedā parammaraṇā jalābujānaṃ supaṇṇānaṃ sahabyataṃ upapajjeyya"nni.
So yānaṃ deti. So kāyassa bhedā parammaraṇā jalābujānaṃ supaṇṇānaṃ sahabyataṃ
upapajjati, ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā
parammaraṇā jalābujānaṃ supaṇṇānaṃ sahabyataṃ uppajjatīti.

9. 1. 21.

Mālādāyaka jalābuja suttaṃ

412. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṃ supaṇṇānaṃ sahabyataṃ
upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṃ
hoti "jalābujā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho
vatāhaṃ kāyassa bhedā parammaraṇā jalābujānaṃ supaṇṇānaṃ sahabyataṃ upapajjeyya"nni.
So mālaṃ deti. So kāyassa bhedā parammaraṇā jalābujānaṃ supaṇṇānaṃ sahabyataṃ
upapajjati, ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā
parammaraṇā jalābujānaṃ supaṇṇānaṃ sahabyataṃ uppajjatīti.

9. 1. 22.

Gandhadāyaka jalābuja suttaṃ

413. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṃ supaṇṇānaṃ sahabyataṃ
upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṃ
hoti "jalābujā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho
vatāhaṃ kāyassa bhedā parammaraṇā jalābujānaṃ supaṇṇānaṃ sahabyataṃ upapajjeyya"nni.
So gandhaṃ deti. So kāyassa bhedā parammaraṇā jalābujānaṃ supaṇṇānaṃ sahabyataṃ
upapajjati, ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā
parammaraṇā jalābujānaṃ supaṇṇānaṃ sahabyataṃ uppajjatīti.

9. 1. 23.

Vilepanadāyaka jalābuja suttaṃ

414. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṃ supaṇṇānaṃ sahabyataṃ
upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṃ
hoti "jalābujā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho
vatāhaṃ kāyassa bhedā parammaraṇā jalābujānaṃ supaṇṇānaṃ sahabyataṃ upapajjeyya"nni.
So vilepanaṃ deti. So kāyassa bhedā parammaraṇā jalābujānaṃ supaṇṇānaṃ sahabyataṃ
upapajjati, ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā
parammaraṇā jalābujānaṃ supaṇṇānaṃ sahabyataṃ uppajjatīti.

9. 1. 24.

Seyyadāyaka jalābuja suttaṃ

415. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṃ supaṇṇānaṃ sahabyataṃ
upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṃ
hoti "jalābujā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho
vatāhaṃ kāyassa bhedā parammaraṇā jalābujānaṃ supaṇṇānaṃ sahabyataṃ upapajjeyya"nni.
So seyyaṃ deti. So kāyassa bhedā parammaraṇā jalābujānaṃ supaṇṇānaṃ sahabyataṃ
upapajjati, ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā
parammaraṇā jalābujānaṃ supaṇṇānaṃ sahabyataṃ uppajjatīti.

9. 1. 25.

Āvasathadāyaka jalābuja suttaṃ

416. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṃ supaṇṇānaṃ sahabyataṃ
upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṃ
hoti "jalābujā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho
vatāhaṃ kāyassa bhedā parammaraṇā jalābujānaṃ supaṇṇānaṃ sahabyataṃ upapajjeyya"nni.
So āvasathaṃ deti. So kāyassa bhedā parammaraṇā jalābujānaṃ supaṇṇānaṃ sahabyataṃ
upapajjati, ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā
parammaraṇā jalābujānaṃ supaṇṇānaṃ sahabyataṃ uppajjatīti.

9. 1. 26.

Padīpeyyadāyaka jalābuja suttaṃ
417. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṃ supaṇṇānaṃ sahabyataṃ
upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṃ
hoti "jalābujā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho
vatāhaṃ kāyassa bhedā parammaraṇā jalābujānaṃ supaṇṇānaṃ sahabyataṃ upapajjeyya"nni.
So padīpeyyaṃ deti. So kāyassa bhedā parammaraṇā jalābujānaṃ supaṇṇānaṃ sahabyataṃ
upapajjati, ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā
parammaraṇā jalābujānaṃ supaṇṇānaṃ sahabyataṃ uppajjatīti.

9. 1. 27.

Annadāyaka saṃsedaja suttaṃ

418. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā saṃsedajānaṃ supaṇṇānaṃ
sahabyataṃ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṃ
hoti "saṃsedajā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho
vatāhaṃ kāyassa bhedā parammaraṇā saṃsedajānaṃ supaṇṇānaṃ sahabyataṃ
upapajjeyya"nni. So annaṃ deti. So kāyassa bhedā parammaraṇā saṃsedajānaṃ supaṇṇānaṃ
sahabyataṃ upapajjati, ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa
bhedā parammaraṇā saṃsedajānaṃ supaṇṇānaṃ sahabyataṃ uppajjatīti.

9. 1. 28.

Pānadāyaka saṃsedaja suttaṃ

419. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā saṃsedajānaṃ supaṇṇānaṃ
sahabyataṃ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṃ
hoti "saṃsedajā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho
vatāhaṃ kāyassa bhedā parammaraṇā saṃsedajānaṃ supaṇṇānaṃ sahabyataṃ
upapajjeyya"nni. So pānaṃ deti. So kāyassa bhedā parammaraṇā saṃsedajānaṃ supaṇṇānaṃ
sahabyataṃ upapajjati, ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa
bhedā parammaraṇā saṃsedajānaṃ supaṇṇānaṃ sahabyataṃ uppajjatīti.
9. 1. 29.

Vatthadāyaka saṃsedaja suttaṃ

420. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā saṃsedajānaṃ supaṇṇānaṃ
sahabyataṃ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṃ
hoti "saṃsedajā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho
vatāhaṃ kāyassa bhedā parammaraṇā saṃsedajānaṃ supaṇṇānaṃ sahabyataṃ
upapajjeyya"nni. So vatthaṃ deti. So kāyassa bhedā parammaraṇā saṃsedajānaṃ
supaṇṇānaṃ sahabyataṃ upapajjati, ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco
kāyassa bhedā parammaraṇā saṃsedajānaṃ supaṇṇānaṃ sahabyataṃ uppajjatīti.
9. 1. 30.

Yānadāyaka saṃsedaja suttaṃ

421. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā saṃsedajānaṃ supaṇṇānaṃ
sahabyataṃ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṃ
hoti "saṃsedajā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho
vatāhaṃ kāyassa bhedā parammaraṇā saṃsedajānaṃ supaṇṇānaṃ sahabyataṃ
upapajjeyya"nni. So yānaṃ deti. So kāyassa bhedā parammaraṇā saṃsedajānaṃ supaṇṇānaṃ
sahabyataṃ upapajjati, ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa
bhedā parammaraṇā saṃsedajānaṃ supaṇṇānaṃ sahabyataṃ uppajjatīti.
9 .1. 31.

Mālādāyaka saṃsedaja suttaṃ

422. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā saṃsedajānaṃ supaṇṇānaṃ
sahabyataṃ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṃ
hoti "saṃsedajā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho
vatāhaṃ kāyassa bhedā parammaraṇā saṃsedajānaṃ supaṇṇānaṃ sahabyataṃ
upapajjeyya"nni. So mālaṃ deti. So kāyassa bhedā parammaraṇā saṃsedajānaṃ supaṇṇānaṃ
sahabyataṃ upapajjati, ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa
bhedā parammaraṇā saṃsedajānaṃ supaṇṇānaṃ sahabyataṃ uppajjatīti.
9. 1. 32.

Gandhadāyaka saṃsedaja suttaṃ

423. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā saṃsedajānaṃ supaṇṇānaṃ
sahabyataṃ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṃ
hoti "saṃsedajā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho
vatāhaṃ kāyassa bhedā parammaraṇā saṃsedajānaṃ supaṇṇānaṃ sahabyataṃ
upapajjeyya"nni. So gandhaṃ deti. So kāyassa bhedā parammaraṇā saṃsedajānaṃ
supaṇṇānaṃ sahabyataṃ upapajjati, ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco
kāyassa bhedā parammaraṇā saṃsedajānaṃ supaṇṇānaṃ sahabyataṃ uppajjatīti.
9. 1. 33.

Vilepanadāyaka saṃsedaja suttaṃ

424. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā saṃsedajānaṃ supaṇṇānaṃ
sahabyataṃ upapajjatīti.
Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṃ
hoti "saṃsedajā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho
vatāhaṃ kāyassa bhedā parammaraṇā saṃsedajānaṃ supaṇṇānaṃ sahabyataṃ
upapajjeyya"nni. So vilepanaṃ deti. So kāyassa bhedā parammaraṇā saṃsedajānaṃ
supaṇṇānaṃ sahabyataṃ upapajjati, ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco
kāyassa bhedā parammaraṇā saṃsedajānaṃ supaṇṇānaṃ sahabyataṃ uppajjatīti.
9. 1. 34.

Seyyadāyaka saṃsedaja suttaṃ

425. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā saṃsedajānaṃ supaṇṇānaṃ
sahabyataṃ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṃ
hoti "saṃsedajā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho
vatāhaṃ kāyassa bhedā parammaraṇā saṃsedajānaṃ supaṇṇānaṃ sahabyataṃ
upapajjeyya"nni. So seyyaṃ deti. So kāyassa bhedā parammaraṇā saṃsedajānaṃ supaṇṇānaṃ
sahabyataṃ upapajjati, ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa
bhedā parammaraṇā saṃsedajānaṃ supaṇṇānaṃ sahabyataṃ uppajjatīti.
9. 1. 35.

Āvasathadāyaka saṃsedaja suttaṃ

426. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā saṃsedajānaṃ supaṇṇānaṃ
sahabyataṃ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṃ
hoti "saṃsedajā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho
vatāhaṃ kāyassa bhedā parammaraṇā saṃsedajānaṃ supaṇṇānaṃ sahabyataṃ
upapajjeyya"nni. So āvasathaṃ deti. So kāyassa bhedā parammaraṇā saṃsedajānaṃ
supaṇṇānaṃ sahabyataṃ upapajjati, ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco
kāyassa bhedā parammaraṇā saṃsedajānaṃ supaṇṇānaṃ sahabyataṃ uppajjatīti.
9. 1. 36.

Padīpeyyadāyaka saṃsedaja suttaṃ

427. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā saṃsedajānaṃ supaṇṇānaṃ
sahabyataṃ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṃ
hoti "saṃsedajā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho
vatāhaṃ kāyassa bhedā parammaraṇā saṃsedajānaṃ supaṇṇānaṃ sahabyataṃ
upapajjeyya"nni. So padīpeyyaṃ deti. So kāyassa bhedā parammaraṇā saṃsedajānaṃ
supaṇṇānaṃ sahabyataṃ upapajjati, ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco
kāyassa bhedā parammaraṇā saṃsedajānaṃ supaṇṇānaṃ sahabyataṃ uppajjatīti.
9. 1. 37.

Annadāyaka opapātika suttaṃ

428. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṃ supaṇṇānaṃ
sahabyataṃ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṃ
hoti "opapātikā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho
vatāhaṃ kāyassa bhedā parammaraṇā opapātikānaṃ supaṇṇānaṃ sahabyataṃ
upapajjeyya"nni. So annaṃ deti. So kāyassa bhedā parammaraṇā opapātikānaṃ supaṇṇānaṃ
sahabyataṃ upapajjati, ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa
bhedā parammaraṇā opapātikānaṃ supaṇṇānaṃ sahabyataṃ uppajjatīti.

9. 1. 38.

Pānadāyaka opapātika suttaṃ

429. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṃ supaṇṇānaṃ
sahabyataṃ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṃ
hoti "opapātikā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho
vatāhaṃ kāyassa bhedā parammaraṇā opapātikānaṃ supaṇṇānaṃ sahabyataṃ
upapajjeyya"nni. So pānaṃ deti. So kāyassa bhedā parammaraṇā opapātikānaṃ supaṇṇānaṃ
sahabyataṃ upapajjati, ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa
bhedā parammaraṇā opapātikānaṃ supaṇṇānaṃ sahabyataṃ uppajjatīti.

9. 1. 39.

Vatthadāyaka opapātika suttaṃ

430. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṃ supaṇṇānaṃ
sahabyataṃ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṃ
hoti "opapātikā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho
vatāhaṃ kāyassa bhedā parammaraṇā opapātikānaṃ supaṇṇānaṃ sahabyataṃ
upapajjeyya"nni. So vatthaṃ deti. So kāyassa bhedā parammaraṇā opapātikānaṃ
supaṇṇānaṃ sahabyataṃ upapajjati, ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco
kāyassa bhedā parammaraṇā opapātikānaṃ supaṇṇānaṃ sahabyataṃ uppajjatīti.

9. 1. 40.
Yānadāyaka opapātika suttaṃ

431. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṃ supaṇṇānaṃ
sahabyataṃ upapajjatīti.
Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṃ
hoti "opapātikā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho
vatāhaṃ kāyassa bhedā parammaraṇā opapātikānaṃ supaṇṇānaṃ sahabyataṃ
upapajjeyya"nni. So yānaṃ deti. So kāyassa bhedā parammaraṇā opapātikānaṃ supaṇṇānaṃ
sahabyataṃ upapajjati, ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa
bhedā parammaraṇā opapātikānaṃ supaṇṇānaṃ sahabyataṃ uppajjatīti.

[BJT Page 502] [\x 502/]

9. 1. 41.

Mālādāyaka opapātika suttaṃ

432. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṃ supaṇṇānaṃ
sahabyataṃ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṃ
hoti "opapātikā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho
vatāhaṃ kāyassa bhedā parammaraṇā opapātikānaṃ supaṇṇānaṃ sahabyataṃ
upapajjeyya"nni. So mālaṃ deti. So kāyassa bhedā parammaraṇā opapātikānaṃ supaṇṇānaṃ
sahabyataṃ upapajjati, ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa
bhedā parammaraṇā opapātikānaṃ supaṇṇānaṃ sahabyataṃ uppajjatīti.

9. 1. 42.

Gandhadāyaka opapātika suttaṃ

433. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṃ supaṇṇānaṃ
sahabyataṃ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṃ
hoti "opapātikā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho
vatāhaṃ kāyassa bhedā parammaraṇā opapātikānaṃ supaṇṇānaṃ sahabyataṃ
upapajjeyya"nni. So gandhaṃ deti. So kāyassa bhedā parammaraṇā opapātikānaṃ
supaṇṇānaṃ sahabyataṃ upapajjati, ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco
kāyassa bhedā parammaraṇā opapātikānaṃ supaṇṇānaṃ sahabyataṃ uppajjatīti.

9. 1. 43.

Vilepanadāyaka opapātika suttaṃ

434. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṃ supaṇṇānaṃ
sahabyataṃ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṃ
hoti "opapātikā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho
vatāhaṃ kāyassa bhedā parammaraṇā opapātikānaṃ supaṇṇānaṃ sahabyataṃ
upapajjeyya"nni. So vilepanaṃ deti. So kāyassa bhedā parammaraṇā opapātikānaṃ
supaṇṇānaṃ sahabyataṃ upapajjati, ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco
kāyassa bhedā parammaraṇā opapātikānaṃ supaṇṇānaṃ sahabyataṃ uppajjatīti.

9. 1. 44.

Seyyadāyaka opapātika suttaṃ

435. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṃ supaṇṇānaṃ
sahabyataṃ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṃ
hoti "opapātikā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho
vatāhaṃ kāyassa bhedā parammaraṇā opapātikānaṃ supaṇṇānaṃ sahabyataṃ
upapajjeyya"nni. So seyyaṃ deti. So kāyassa bhedā parammaraṇā opapātikānaṃ
supaṇṇānaṃ sahabyataṃ upapajjati, ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco
takatatatīyassa bhedā parammaraṇā opapātikānaṃ supaṇṇānaṃ sahabyataṃ uppajjatī"ti.
9. 1. 45.

Āvasathadāyaka opapātika suttaṃ

436. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṃ supaṇṇānaṃ
sahabyataṃ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṃ
hoti "opapātikā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho
vatāhaṃ kāyassa bhedā parammaraṇā opapātikānaṃ supaṇṇānaṃ sahabyataṃ
upapajjeyya"nni. So āvasathaṃ deti. So kāyassa bhedā parammaraṇā opapātikānaṃ
supaṇṇānaṃ sahabyataṃ upapajjati, ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco
kāyassa bhedā parammaraṇā opapātikānaṃ supaṇṇānaṃ sahabyataṃ uppajjatīti.
.
9. 1. 46.

Padīpeyyadāyaka opapātika suttaṃ

437. Sāvatthiyaṃ:
Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṃ supaṇṇānaṃ
sahabyataṃ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṃ
hoti "opapātikā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho
vatāhaṃ kāyassa bhedā parammaraṇā opapātikānaṃ supaṇṇānaṃ sahabyataṃ
upapajjeyya"nni. So padīpeyyaṃ deti. So kāyassa bhedā parammaraṇā opapātikānaṃ
supaṇṇānaṃ sahabyataṃ upapajjati, ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco
kāyassa bhedā parammaraṇā opapātikānaṃ supaṇṇānaṃ sahabyataṃ uppajjatīti.
Supaṇṇavaggo paṭhamo.

Tatruddānaṃ:
Suddhakaṃ haranti ceva dvakārī caturo ca,
Dānūpakārā cattāri supaṇṇe cha cattālīsāti.

Supaṇṇasyuttaṃ samattaṃ.



[BJT Page 504] [\x 504/]

10. Gandhabbakāya saṃyuttaṃ

1. Gandhabbavaggo

10. 1. 1

Suddhika suttaṃ

438. Sāvatthiyaṃ:

[PTS Page 250] [\q 250/]
Gandhabbakāyike vo bhikkhave, deve desissāmi, taṃ suṇātha.

Katame ca bhikkhave, gandhabbakāyikā devā? Santi bhikkhave, mūlagandhe adhivatvā
devā, santi bhikkhave, sāragandhe adhivatvā devā, santi bhikkhave, pheggugandhe
adhivatvā devā, santi bhikkhave tacagandhe adhivatvā devā, santi bhikkhave,
papaṭikāgandhe1adhivatvā devā, santi bhikkhave, pattagandhe adhivatvā devā, santi
bhikkhave, pupphagandhe adhivatvā devā, santi bhikkhave, phalagandhe adhivatvā devā,
santi bhikkhave rasagandhe adhivatvā devā, santi bhikkhave, gandhagandhe adhivatvā
devā. Ime vuccanti bhikkhave, gandhabbakāyikā devāti.

10. 1. 2

Sucarita suttaṃ

439. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo. Yenamidhekacco kāyassa bhedā parammaraṇā gandhabbakāsikānaṃ devānaṃ
sahabyataṃ upapajjatīti.

Idha bhikkhu ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati manasā sucaritaṃ carati,
tassa sutaṃ hoti "gandhabbakāyikā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ
hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā gandhabbakāyikānaṃ devānaṃ sahabyataṃ
upapajjeyya"nti. So kāyassa bhedā parammaraṇā gandhabbakāyikānaṃ devānaṃ sahabyataṃ
upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
gandhabbakāyikānaṃ devānaṃ sahabyataṃ upapajjatīti.

-------------------------------
1. Papaṭikagandho - machasaṃ syā [PTS.]

[BJT Page 506] [\x 506/]

10. 1. 3
Mūlagandha suttaṃ

440. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu [PTS Page 251] [\q 251/] bhagavantaṃ etadavoca: ko
nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā
mūlagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "mūlagandhe adhivatthā devā dīghāyukā vaṇṇavanto
sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā mūlagandhe
adhivatthānaṃ devānaṃ sahabyataṃ upapajjeyya"nti. So dātā hoti mūlagandhānaṃ. So
kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
mūlagandhe adhivatthānaṃ devānaṃ sahabyataṃ uppajjatīti.

10. 1. 4

Sāragandha suttaṃ

441. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo, yenamidhekacco kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ
sahabyataṃ upapajjatīti.

Idha bhikkhu ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti"sāragandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti.
Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ
devānaṃ sahabyataṃ upapajjeyya"nti. So dātā hoti sāragandhānaṃ so kāyassa bhedā
parammaraṇā sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
sāragandhe adhivatthānaṃ devānaṃ sahabyataṃ uppajjatīti.

10. 1. 5
Pheggugandha suttaṃ
442. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo, yenamidhekacco kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ
devānaṃ sahabyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "pheggugandhe adhivatthā devā dīghāyukā vaṇṇavanto
sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā pheggugandhe
adhivatthānaṃ devānaṃ sahabyataṃ uppajjeyya"nti. So dātā hoti pheggugandhānaṃ. So
kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
pheggugandhe adhivatthānaṃ devānaṃ sahabyataṃ uppajjatīti.

10. 1. 6

Tacagandha suttaṃ

443. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo, yenamidhekacco kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ
sahabyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "tacagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti.
Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ
devānaṃ sahabyataṃ uppajjeyya"nti. So dātā hoti tacagandhānaṃ. So kāyassa bhedā
parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
tacagandhe adhivatthānaṃ devānaṃ sahabyataṃ uppajjatīti.

10. 1. 7
Papaṭikagandha suttaṃ

444. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo, yenamidhekacco kāyassa bhedā parammaraṇā papaṭikagandhe adhivatthānaṃ
devānaṃ sahabyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "papaṭikagandhe adhivatthā devā dīghāyukā vaṇṇavanto
sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā papaṭikagandhe
adhivatthānaṃ devānaṃ sahabyataṃ uppajjeyya"nti. So dātā hoti papaṭikagandhānaṃ. So
kāyassa bhedā parammaraṇā papaṭikagandhe adhivatthānaṃ devānaṃ sahabyataṃ
upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
papaṭikagandhe adhivatthānaṃ devānaṃ sahabyataṃ uppajjatīti.

10. 1. 8
Pattagandha suttaṃ

445. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo, yenamidhekacco kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ
sahabyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "pattagandhe adhivatthā devā dīghāyukā vaṇṇavanto
sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā pattagandhe
adhivatthānaṃ devānaṃ sahabyataṃ uppajjeyya"nti. So dātā hoti pattagandhānaṃ. So kāyassa
bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
pattagandhe adhivatthānaṃ devānaṃ sahabyataṃ uppajjatīti.

10. 1. 9
Pupphagandha suttaṃ

446. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo, yenamidhekacco kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṃ
devānaṃ sahabyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "pupphagandhe adhivatthā devā dīghāyukā vaṇṇavanto
sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā pupphagandhe
adhivatthānaṃ devānaṃ sahabyataṃ uppajjeyya"nti. So dātā hoti pupphagandhānaṃ. So
kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
pupphagandhe adhivatthānaṃ devānaṃ sahabyataṃ uppajjatīti.

10. 1. 10
Phalagandha suttaṃ

447. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo, yenamidhekacco kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṃ
devānaṃ sahabyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "phalagandhe adhivatthā devā dīghāyukā vaṇṇavanto
sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā phalagandhe
adhivatthānaṃ devānaṃ sahabyataṃ uppajjeyya"nti. So dātā hoti phalagandhānaṃ. So kāyassa
bhedā parammaraṇā phalagandha adhivatthānaṃ devānaṃ sahabyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
phalagandhe adhivatthānaṃ devānaṃ sahabyataṃ uppajjatīti.

10. 1. 11
Rasagandha suttaṃ

448. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo, yenamidhekacco kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṃ devānaṃ
sahabyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "rasagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti.
Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṃ
devānaṃ sahabyataṃ uppajjeyya"nti. So dātā hoti rasagandhānaṃ. So kāyassa bhedā
parammaraṇā rasagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
rasagandhe adhivatthānaṃ devānaṃ sahabyataṃ uppajjatīti.

10. 1. 12
Gandhagandha suttaṃ

449. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo, yenamidhekacco kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṃ
devānaṃ sahabyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "gandhagandhe adhivatthā devā dīghāyukā vaṇṇavanto
sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā gandhagandhe
adhivatthānaṃ devānaṃ sahabyataṃ uppajjeyya"nti. [PTS Page 252] [\q 252/] so dātā hoti
gandhagandhānaṃ. So kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṃ devānaṃ
sahabyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
gandhagandhe adhivatthānaṃ devānaṃ sahabyataṃ uppajjatīti.

[BJT Page 508] [\x 508/]

10. 1. 13
Annadāna mūlagandha suttaṃ

450. Sāvatthiyaṃ:
:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo. Yenamidhekacco kāyassa bhedā parammaraṇā mulagandhe adhivatthānaṃ
devānaṃ sahabyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "mūlagandhe adhivatthā devā dīghāyukā vaṇṇavanto
sukhabahulā"ti.
Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṃ
devānaṃ sahabyataṃ uppajjeyya"nti. So annaṃ deti. So kāyassa bhedā parammaraṇā
mūlagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.
Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
mūlagandhe adhivatthānaṃ devānaṃ sahavyataṃ uppajjatīti.

10. 1. 14.

Pānadāna mūlagandha suttaṃ

451 Sāvatthiyaṃ

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo. Yenamidhekacco kāyassa bhedā parammaraṇā mulagandhe adhivatthānaṃ
devānaṃ sahabyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "mūlagandhe adhivatthā devā dīghāyukā vaṇṇavanto
sukhabahulā"ti.
Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṃ
devānaṃ sahabyataṃ uppajjeyya"nti. So pānaṃ deti. So kāyassa bhedā parammaraṇā
mūlagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
mūlagandhe adhivatthānaṃ devānaṃ sahavyataṃ uppajjatīti.
10.1.15.
Vatthadāna mūlagandha suttaṃ

452- Sāvatthiyaṃ

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo. Yenamidhekacco kāyassa bhedā parammaraṇā mulagandhe adhivatthānaṃ
devānaṃ sahabyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "mūlagandhe adhivatthā devā dīghāyukā vaṇṇavanto
sukhabahulā"ti.
Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṃ
devānaṃ sahabyataṃ uppajjeyya"nti. So vatthaṃ deti. So kāyassa bhedā parammaraṇā
mūlagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
mūlagandhe adhivatthānaṃ devānaṃ sahavyataṃ uppajjatīti.
10.1.16.

Yānadāna mūlagandha suttaṃ

453- Sāvatthiyaṃ

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo. Yenamidhekacco kāyassa bhedā parammaraṇā mulagandhe adhivatthānaṃ
devānaṃ sahabyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "mūlagandhe adhivatthā devā dīghāyukā vaṇṇavanto
sukhabahulā"ti.
Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṃ
devānaṃ sahabyataṃ uppajjeyya"nti. So yānaṃ deti. So kāyassa bhedā parammaraṇā
mūlagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.
Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
mūlagandhe adhivatthānaṃ devānaṃ sahavyataṃ uppajjatīti.
10.1.17.

Māladāna mūlagandha suttaṃ

454- Sāvatthiyaṃ

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo. Yenamidhekacco kāyassa bhedā parammaraṇā mulagandhe adhivatthānaṃ
devānaṃ sahabyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "mūlagandhe adhivatthā devā dīghāyukā vaṇṇavanto
sukhabahulā"ti.
Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṃ
devānaṃ sahabyataṃ uppajjeyya"nti. So mālaṃ deti. So kāyassa bhedā parammaraṇā
mūlagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
mūlagandhe adhivatthānaṃ devānaṃ sahavyataṃ uppajjatīti.
10.1.18.

Gandhadāna mūlagandha suttaṃ

455-Sāvatthiyaṃ

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo. Yenamidhekacco kāyassa bhedā parammaraṇā mulagandhe adhivatthānaṃ
devānaṃ sahabyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "mūlagandhe adhivatthā devā dīghāyukā vaṇṇavanto
sukhabahulā"ti.
Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṃ
devānaṃ sahabyataṃ uppajjeyya"nti. So gandhaṃ deti. So kāyassa bhedā parammaraṇā
mūlagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
mūlagandhe adhivatthānaṃ devānaṃ sahavyataṃ uppajjatīti.
10.1.19.

Vilepanadāna mūlagandha suttaṃ

456-Sāvatthiyaṃ

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo. Yenamidhekacco kāyassa bhedā parammaraṇā mulagandhe adhivatthānaṃ
devānaṃ sahabyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "mūlagandhe adhivatthā devā dīghāyukā vaṇṇavanto
sukhabahulā"ti.
Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṃ
devānaṃ sahabyataṃ uppajjeyya"nti. So vilepanaṃ deti. So kāyassa bhedā parammaraṇā
mūlagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.
Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
mūlagandhe adhivatthānaṃ devānaṃ sahavyataṃ uppajjatīti.
10.1.20.

Seyyadāna mūlagandha suttaṃ

457-Sāvatthiyaṃ

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo. Yenamidhekacco kāyassa bhedā parammaraṇā mulagandhe adhivatthānaṃ
devānaṃ sahabyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "mūlagandhe adhivatthā devā dīghāyukā vaṇṇavanto
sukhabahulā"ti.
Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṃ
devānaṃ sahabyataṃ uppajjeyya"nti. So seyyaṃ deti. So kāyassa bhedā parammaraṇā
mūlagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
mūlagandhe adhivatthānaṃ devānaṃ sahavyataṃ uppajjatīti.
10.1.21.

Āvasathadāna mūlagandha suttaṃ

458 -Sāvatthiyaṃ

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo. Yenamidhekacco kāyassa bhedā parammaraṇā mulagandhe adhivatthānaṃ
devānaṃ sahabyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "mūlagandhe adhivatthā devā dīghāyukā vaṇṇavanto
sukhabahulā"ti.
Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṃ
devānaṃ sahabyataṃ uppajjeyya"nti. So āvasathaṃ deti. So kāyassa bhedā parammaraṇā
mūlagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
mūlagandhe adhivatthānaṃ devānaṃ sahavyataṃ uppajjatīti.
10.1.22.

Padīpeyyadāna mūlagandha suttaṃ

459 -Sāvatthiyaṃ

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo. Yenamidhekacco kāyassa bhedā parammaraṇā mulagandhe adhivatthānaṃ
devānaṃ sahabyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "mūlagandhe adhivatthā devā dīghāyukā vaṇṇavanto
sukhabahulā"ti.
Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṃ
devānaṃ sahabyataṃ uppajjeyya"nti. So padīpeyyaṃ deti. So kāyassa bhedā parammaraṇā
mūlagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.
Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
mūlagandhe adhivatthānaṃ devānaṃ sahavyataṃ uppajjatīti.

[PTS Page 253] [\q 253/]
10. 1. 23

Ananadāna sāragandha suttaṃ

460 Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ
sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "sāragandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti.
Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ
devānaṃ sahavyataṃ upapajjeyya"nti. So annaṃ deti. So kāyassa bhedā parammaraṇā
sāragandhe adhivatthā devānaṃ sahavyataṃ upapajjati.
Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 24.

Pānadāna sāragandha suttaṃ

461. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ
sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "sāragandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti.
Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ
devānaṃ sahavyataṃ upapajjeyya"nti. So pānaṃ deti. So kāyassa bhedā parammaraṇā
sāragandhe adhivatthā devānaṃ sahavyataṃ upapajjati.
Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 25.

Vatthadāna sāragandha suttaṃ


462. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ
sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "sāragandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti.
Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ
devānaṃ sahavyataṃ upapajjeyya"nti. So vatthaṃ deti. So kāyassa bhedā parammaraṇā
sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.
Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 26

Yānadāna sāragandha suttaṃ

463. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ
sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "sāragandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti.
Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ
devānaṃ sahavyataṃ upapajjeyya"nti. So yānaṃ deti. So kāyassa bhedā parammaraṇā
sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.
Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 27

Māladāna sāragandha suttaṃ

464. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ
sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "sāragandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti.
Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ
devānaṃ sahavyataṃ upapajjeyya"nti. So mālaṃ deti. So kāyassa bhedā parammaraṇā
sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.
Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 28.

Gandhadāna sāragandha suttaṃ

465. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ
sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "sāragandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti.
Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ
devānaṃ sahavyataṃ upapajjeyya"nti. So gandhaṃ deti. So kāyassa bhedā parammaraṇā
sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.
Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 29.

Vilepanadāna sāragandha suttaṃ

466. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ
sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "sāragandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti.
Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ
devānaṃ sahavyataṃ upapajjeyya"nti. So vilepanaṃ deti. So kāyassa bhedā parammaraṇā
sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.
Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 30.

Seyyadāna sāragandha suttaṃ

467. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ
sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "sāragandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti.
Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ
devānaṃ sahavyataṃ upapajjeyya"nti. So seyyaṃ deti. So kāyassa bhedā parammaraṇā
sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.
Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 31.

Āvasathadāna sāragandha suttaṃ

468. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ
sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "sāragandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti.
Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ
devānaṃ sahavyataṃ upapajjeyya"nti. So āvasathaṃ deti. So kāyassa bhedā parammaraṇā
sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.
Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 32.

Padīpeyyadāna sāragandha suttaṃ

469. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ
sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "sāragandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti.
Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ
devānaṃ sahavyataṃ upapajjeyya"nti. So padīpeyyaṃ deti. So kāyassa bhedā parammaraṇā
sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.
Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 33.

Annadāna pheggugandha suttaṃ

470 Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ
devānaṃ sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "pheggugandhe adhivatthā devā dīghāyukā vaṇṇavanto
sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā pheggugandhe
adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So annaṃ deti. So kāyassa bhedā
parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassabhedā parammaraṇā
pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 34.

Pānadāna pheggugandha suttaṃ

471. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ
devānaṃ sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "pheggugandhe adhivatthā devā dīghāyukā vaṇṇavanto
sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā pheggugandhe
adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So pānaṃ deti. So kāyassa bhedā
parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 35.

Vatthadāna pheggugandha suttaṃ

472. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ
devānaṃ sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "pheggugandhe adhivatthā devā dīghāyukā vaṇṇavanto
sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā pheggugandhe
adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So vatthaṃ deti. So kāyassa bhedā
parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 36.

Yānadāna pheggugandha suttaṃ

473. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ
devānaṃ sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "pheggugandhe adhivatthā devā dīghāyukā vaṇṇavanto
sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā pheggugandhe
adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So yānaṃ deti. So kāyassa bhedā
parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 37.

Māladāna pheggugandha suttaṃ

474. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ
devānaṃ sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "pheggugandhe adhivatthā devā dīghāyukā vaṇṇavanto
sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā pheggugandhe
adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So mālaṃ deti. So kāyassa bhedā
parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 38.

Gandhadāna pheggugandha suttaṃ

475. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ
devānaṃ sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "pheggugandhe adhivatthā devā dīghāyukā vaṇṇavanto
sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā pheggugandhe
adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So gandhaṃ deti. So kāyassa bhedā
parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 39.

Vilepanadāna pheggugandha suttaṃ

476. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ
devānaṃ sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "pheggugandhe adhivatthā devā dīghāyukā vaṇṇavanto
sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā pheggugandhe
adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So vilepanaṃ deti. So kāyassa bhedā
parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 40.

Seyyadāna pheggugandha suttaṃ

477. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ
devānaṃ sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "pheggugandhe adhivatthā devā dīghāyukā vaṇṇavanto
sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā pheggugandhe
adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So seyyaṃ deti. So kāyassa bhedā
parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 41.

Āvasathadāna pheggugandha suttaṃ

478. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ
devānaṃ sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "pheggugandhe adhivatthā devā dīghāyukā vaṇṇavanto
sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā pheggugandhe
adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So āvasathaṃ deti. So kāyassa bhedā
parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 42.

Padīpeyyadāna pheggugandha suttaṃ

479. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ
devānaṃ sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "pheggugandhe adhivatthā devā dīghāyukā vaṇṇavanto
sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā pheggugandhe
adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So padīpeyyaṃ deti. So kāyassa bhedā
parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.
Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 43.

Annadāna tacagandha suttaṃ

480. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ
sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "tacagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti.
Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ
devānaṃ sahavyataṃ upapajjeyya"nti. So annaṃ deti. So kāyassa bhedā parammaraṇā
tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 44.
Pānadāna tacagandha suttaṃ

481. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ
sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "tacagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti.
Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ
devānaṃ sahavyataṃ upapajjeyya"nti. So pānaṃ deti. So kāyassa bhedā parammaraṇā
tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.


10. 1. 45.

Vatthadāna tacagandha suttaṃ

482. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ
sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "tacagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti.
Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ
devānaṃ sahavyataṃ upapajjeyya"nti. So vatthaṃ deti. So kāyassa bhedā parammaraṇā
tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 46.

Yānadāna tacagandha suttaṃ

483. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ
sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "tacagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti.
Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ
devānaṃ sahavyataṃ upapajjeyya"nti. So yānaṃ deti. So kāyassa bhedā parammaraṇā
tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 47.

Māladāna tacagandha suttaṃ

484. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ
sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "tacagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti.
Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ
devānaṃ sahavyataṃ upapajjeyya"nti. So mālaṃ deti. So kāyassa bhedā parammaraṇā
tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 48.

Gandhadāna tacagandha suttaṃ

485. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ
sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "tacagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti.
Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ
devānaṃ sahavyataṃ upapajjeyya"nti. So gandhaṃ deti. So kāyassa bhedā parammaraṇā
tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 49.

Vilepanadāna tacagandha suttaṃ

486. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ
sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "tacagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti.
Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ
devānaṃ sahavyataṃ upapajjeyya"nti. So vilepanaṃ deti. So kāyassa bhedā parammaraṇā
tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 50.

Seyyadāna tacagandha suttaṃ

487. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ
sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "tacagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti.
Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ
devānaṃ sahavyataṃ upapajjeyya"nti. So seyyaṃ deti. So kāyassa bhedā parammaraṇā
tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 51.

Āvasathadāna tacagandha suttaṃ
488. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ
sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "tacagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti.
Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ
devānaṃ sahavyataṃ upapajjeyya"nti. So āvasathaṃ deti. So kāyassa bhedā parammaraṇā
tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 52.

Padīpeyyadāna tacagandha suttaṃ

489. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ
sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "tacagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti.
Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ
devānaṃ sahavyataṃ upapajjeyya"nti. So padīpeyyaṃ deti. So kāyassa bhedā parammaraṇā
tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 53.

Annadāna papaṭikāgandha suttaṃ

490. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṃ
devānaṃ sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "papaṭikāgandhe adhivatthā devā dīghāyukā vaṇṇavanto
sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā papaṭikāgandhe
adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So annaṃ deti. So kāyassa bhedā
parammaraṇā papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 54.

Pānadāna papaṭikāgandha suttaṃ

491. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṃ
devānaṃ sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "papaṭikāgandhe adhivatthā devā dīghāyukā vaṇṇavanto
sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā papaṭikāgandhe
adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So pānaṃ deti. So kāyassa bhedā
parammaraṇā papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 55.

Vatthadāna papaṭikāgandha suttaṃ

492. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṃ
devānaṃ sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "papaṭikāgandhe adhivatthā devā dīghāyukā vaṇṇavanto
sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā papaṭikāgandhe
adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So vatthaṃ deti. So kāyassa bhedā
parammaraṇā papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 56.

Yānadāna papaṭikāgandha suttaṃ

493. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṃ
devānaṃ sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "papaṭikāgandhe adhivatthā devā dīghāyukā vaṇṇavanto
sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā papaṭikāgandhe
adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So yānaṃ deti. So kāyassa bhedā
parammaraṇā papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.
Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 57.

Māladāna papaṭikāgandha suttaṃ

494. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṃ
devānaṃ sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "papaṭikāgandhe adhivatthā devā dīghāyukā vaṇṇavanto
sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā papaṭikāgandhe
adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So mālaṃ deti. So kāyassa bhedā
parammaraṇā papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 58.

Gandhadāna papaṭikāgandha suttaṃ

495. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṃ
devānaṃ sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "papaṭikāgandhe adhivatthā devā dīghāyukā vaṇṇavanto
sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā papaṭikāgandhe
adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So gandhaṃ deti. So kāyassa bhedā
parammaraṇā papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 59.

Vilepanadāna papaṭikāgandha suttaṃ

496. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṃ
devānaṃ sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "papaṭikāgandhe adhivatthā devā dīghāyukā vaṇṇavanto
sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā papaṭikāgandhe
adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So vilepanaṃ deti. So kāyassa bhedā
parammaraṇā papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 60.

Seyyadāna papaṭikāgandha suttaṃ

497. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṃ
devānaṃ sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "papaṭikāgandhe adhivatthā devā dīghāyukā vaṇṇavanto
sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā papaṭikāgandhe
adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So seyyaṃ deti. So kāyassa bhedā
parammaraṇā papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.
Bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 61.

Āvasathadāna papaṭikāgandha suttaṃ

498. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṃ
devānaṃ sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "papaṭikāgandhe adhivatthā devā dīghāyukā vaṇṇavanto
sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā papaṭikāgandhe
adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So āvasathaṃ deti. So kāyassa bhedā
parammaraṇā papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 62.

Padīpeyyadāna papaṭikāgandha suttaṃ

499. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṃ
devānaṃ sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "papaṭikāgandhe adhivatthā devā dīghāyukā vaṇṇavanto
sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā papaṭikāgandhe
adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So padīpeyyaṃ deti. So kāyassa bhedā
parammaraṇā papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 63.

Annadāna pattagandha suttaṃ

500. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ
sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "pattagandhe adhivatthā devā dīghāyukā vaṇṇavanto
sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā pattagandhe
adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So annaṃ deti. So kāyassa bhedā
parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 64.
Pānadāna pattagandha suttaṃ

501. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ
sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "pattagandhe adhivatthā devā dīghāyukā vaṇṇavanto
sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā pattagandhe
adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So pānaṃ deti. So kāyassa bhedā
parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 65.

Vatthadāna pattagandha suttaṃ
502. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ
sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "pattagandhe adhivatthā devā dīghāyukā vaṇṇavanto
sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā pattagandhe
adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So vatthaṃ deti. So kāyassa bhedā
parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 66.

Yānadāna pattagandha suttaṃ

503. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ
sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "pattagandhe adhivatthā devā dīghāyukā vaṇṇavanto
sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā pattagandhe
adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So yānaṃ deti. So kāyassa bhedā
parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 67.

Māladāna pattagandha suttaṃ

504. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ
sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "pattagandhe adhivatthā devā dīghāyukā vaṇṇavanto
sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā pattagandhe
adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So mālaṃ deti. So kāyassa bhedā
parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 68.

Gandhadāna pattagandha suttaṃ

505. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ
sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "pattagandhe adhivatthā devā dīghāyukā vaṇṇavanto
sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā pattagandhe
adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So gandhaṃ deti. So kāyassa bhedā
parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 69.

Vilepanadāna pattagandha suttaṃ

506. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ
sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "pattagandhe adhivatthā devā dīghāyukā vaṇṇavanto
sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā pattagandhe
adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So vilepanaṃ deti. So kāyassa bhedā
parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 70.

Seyyadāna pattagandha suttaṃ

507. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ
sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "pattagandhe adhivatthā devā dīghāyukā vaṇṇavanto
sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā pattagandhe
adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So seyyaṃ deti. So kāyassa bhedā
parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.
Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 71.

Āvasathadāna pattagandha suttaṃ

508. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ
sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "pattagandhe adhivatthā devā dīghāyukā vaṇṇavanto
sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā pattagandhe
adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So āvasathaṃ deti. So kāyassa bhedā
parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 72.

Padīpeyyadāna pattagandha suttaṃ

509. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ
sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "pattagandhe adhivatthā devā dīghāyukā vaṇṇavanto
sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā pattagandhe
adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So padīpeyyaṃ deti. So kāyassa bhedā
parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 73.

Annadāna pupphagandha suttaṃ

510. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṃ
devānaṃ sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "pupphagandhe adhivatthā devā dīghāyukā vaṇṇavanto
sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā pupphagandhe
adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So annaṃ deti. So kāyassa bhedā
parammaraṇā pupphagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
pupphagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 74.

Pānadāna pupphagandha suttaṃ

511. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṃ
devānaṃ sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "pupphagandhe adhivatthā devā dīghāyukā vaṇṇavanto
sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā pupphagandhe
adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So pānaṃ deti. So kāyassa bhedā
parammaraṇā pupphagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
pupphagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 75.

Vatthadāna pupphagandha suttaṃ

512. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṃ
devānaṃ sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "pupphagandhe adhivatthā devā dīghāyukā vaṇṇavanto
sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā pupphagandhe
adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So vatthaṃ deti. So kāyassa bhedā
parammaraṇā pupphagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
pupphagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.


10. 1. 76.

Yānadāna pupphagandha suttaṃ

513. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṃ
devānaṃ sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "pupphagandhe adhivatthā devā dīghāyukā vaṇṇavanto
sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā pupphagandhe
adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So yānaṃ deti. So kāyassa bhedā
parammaraṇā pupphagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
pupphagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.


10. 1. 77.

Māladāna pupphagandha suttaṃ

514. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṃ
devānaṃ sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "pupphagandhe adhivatthā devā dīghāyukā vaṇṇavanto
sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā pupphagandhe
adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So mālaṃ deti. So kāyassa bhedā
parammaraṇā pupphagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
pupphagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.


10. 1. 78.

Gandhadāna pupphagandha suttaṃ

515. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṃ
devānaṃ sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "pupphagandhe adhivatthā devā dīghāyukā vaṇṇavanto
sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā pupphagandhe
adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So gandhaṃ deti. So kāyassa bhedā
parammaraṇā pupphagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
pupphagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.


10. 1. 79.

Vilepanadāna pupphagandha suttaṃ

516. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṃ
devānaṃ sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "pupphagandhe adhivatthā devā dīghāyukā vaṇṇavanto
sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā pupphagandhe
adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So vilepanaṃ deti. So kāyassa bhedā
parammaraṇā pupphagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
pupphagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.


10. 1. 80.

Seyyadāna pupphagandha suttaṃ

517. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṃ
devānaṃ sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "pupphagandhe adhivatthā devā dīghāyukā vaṇṇavanto
sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā pupphagandhe
adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So seyyaṃ deti. So kāyassa bhedā
parammaraṇā pupphagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
pupphagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.


10. 1. 81.

Āvasathadāna pupphagandha suttaṃ

518. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṃ
devānaṃ sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "pupphagandhe adhivatthā devā dīghāyukā vaṇṇavanto
sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā pupphagandhe
adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So āvasathaṃ deti. So kāyassa bhedā
parammaraṇā pupphagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
pupphagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.


10. 1. 82.

Padīpeyyadāna pupphagandha suttaṃ

519. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṃ
devānaṃ sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "pupphagandhe adhivatthā devā dīghāyukā vaṇṇavanto
sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā pupphagandhe
adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So padīpeyyaṃ deti. So kāyassa bhedā
parammaraṇā pupphagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
pupphagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.


10. 1. 83.

Annadāna phalagandha suttaṃ

520. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṃ devānaṃ
sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "phalagandhe adhivatthā devā dīghāyukā vaṇṇavanto
sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā phalagandhe
adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So annaṃ deti. So kāyassa bhedā
parammaraṇā phalagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
phalagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 84.

Pānadāna phalagandha suttaṃ

521. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṃ devānaṃ
sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "phalagandhe adhivatthā devā dīghāyukā vaṇṇavanto
sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā phalagandhe
adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So pānaṃ deti. So kāyassa bhedā
parammaraṇā phalagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
phalagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.


10. 1. 85.

Vatthadāna phalagandha suttaṃ

522. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṃ devānaṃ
sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "phalagandhe adhivatthā devā dīghāyukā vaṇṇavanto
sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā phalagandhe
adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So vatthaṃ deti. So kāyassa bhedā
parammaraṇā phalagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
phalagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.


10. 1. 86.

Yānadāna phalagandha suttaṃ

523. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṃ devānaṃ
sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "phalagandhe adhivatthā devā dīghāyukā vaṇṇavanto
sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā phalagandhe
adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So yānaṃ deti. So kāyassa bhedā
parammaraṇā phalagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
phalagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.


10. 1. 87.

Māladāna phalagandha suttaṃ

524. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṃ devānaṃ
sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "phalagandhe adhivatthā devā dīghāyukā vaṇṇavanto
sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā phalagandhe
adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So mālaṃ deti. So kāyassa bhedā
parammaraṇā phalagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
phalagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.


10. 1. 88.

Gandhadāna phalagandha suttaṃ

525. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṃ devānaṃ
sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "phalagandhe adhivatthā devā dīghāyukā vaṇṇavanto
sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā phalagandhe
adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So gandhaṃ deti. So kāyassa bhedā
parammaraṇā phalagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
phalagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.


10. 1. 89.

Vilepanadāna phalagandha suttaṃ

526. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṃ devānaṃ
sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "phalagandhe adhivatthā devā dīghāyukā vaṇṇavanto
sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā phalagandhe
adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So vilepanaṃ deti. So kāyassa bhedā
parammaraṇā phalagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
phalagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.


10. 1. 90.

Seyyadāna phalagandha suttaṃ

527. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṃ devānaṃ
sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "phalagandhe adhivatthā devā dīghāyukā vaṇṇavanto
sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā phalagandhe
adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So seyyaṃ deti. So kāyassa bhedā
parammaraṇā phalagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
phalagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.


10. 1. 91.

Āvasathadāna phalagandha suttaṃ

528. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṃ devānaṃ
sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "phalagandhe adhivatthā devā dīghāyukā vaṇṇavanto
sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā phalagandhe
adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So āvasathaṃ deti. So kāyassa bhedā
parammaraṇā phalagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
phalagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.


10. 1. 92.

Padīpeyyadāna phalagandha suttaṃ

529. Sāvatthiyaṃ:
Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṃ devānaṃ
sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "phalagandhe adhivatthā devā dīghāyukā vaṇṇavanto
sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā phalagandhe
adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So padīpeyyaṃ deti. So kāyassa bhedā
parammaraṇā phalagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
phalagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.


10. 1. 93.

Annadāna rasagandha suttaṃ

530. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṃ devānaṃ
sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "rasagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti.
Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṃ
devānaṃ sahavyataṃ upapajjeyya"nti. So annaṃ deti. So kāyassa bhedā parammaraṇā
rasagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
rasagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 94.

Pānadāna rasagandha suttaṃ

531. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṃ devānaṃ
sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "rasagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti.
Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṃ
devānaṃ sahavyataṃ upapajjeyya"nti. So pānaṃ deti. So kāyassa bhedā parammaraṇā
rasagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
rasagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 95.
Vatthadāna rasagandha suttaṃ

532. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṃ devānaṃ
sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "rasagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti.
Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṃ
devānaṃ sahavyataṃ upapajjeyya"nti. So vatthaṃ deti. So kāyassa bhedā parammaraṇā
rasagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
rasagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.


10. 1. 96.

Yānadāna rasagandha suttaṃ

533. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṃ devānaṃ
sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "rasagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti.
Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṃ
devānaṃ sahavyataṃ upapajjeyya"nti. So yānaṃ deti. So kāyassa bhedā parammaraṇā
rasagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassabhedā parammaraṇā
rasagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.


10. 1. 97.

Māladāna rasagandha suttaṃ

534. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṃ devānaṃ
sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "rasagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti.
Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṃ
devānaṃ sahavyataṃ upapajjeyya"nti. So mālaṃ deti. So kāyassa bhedā parammaraṇā
rasagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.
Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
rasagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.


10. 1. 98.

Gandhadāna rasagandha suttaṃ

535. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṃ devānaṃ
sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "rasagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti.
Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṃ
devānaṃ sahavyataṃ upapajjeyya"nti. So gandhaṃ deti. So kāyassa bhedā parammaraṇā
rasagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
rasagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.


10. 1. 99.

Vilepanadāna rasagandha suttaṃ

536. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṃ devānaṃ
sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "rasagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti.
Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṃ
devānaṃ sahavyataṃ upapajjeyya"nti. So vilepanaṃ deti. So kāyassa bhedā parammaraṇā
rasagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
rasagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.


10. 1. 100.

Seyyadāna rasagandha suttaṃ

537. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṃ devānaṃ
sahavyataṃ upapajjatīti.
Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "rasagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti.
Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṃ
devānaṃ sahavyataṃ upapajjeyya"nti. So seyyaṃ deti. So kāyassa bhedā parammaraṇā
rasagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
rasagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.


10. 1. 101.

Āvasathadāna rasagandha suttaṃ

538. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṃ devānaṃ
sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "rasagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti.
Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṃ
devānaṃ sahavyataṃ upapajjeyya"nti. So āvasathaṃ deti. So kāyassa bhedā parammaraṇā
rasagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.
Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
rasagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.


10. 1. 102.

Padīpeyyadāna rasagandha suttaṃ

539. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṃ devānaṃ
sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "rasagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti.
Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṃ
devānaṃ sahavyataṃ upapajjeyya"nti. So padīpeyyaṃ deti. So kāyassa bhedā parammaraṇā
rasagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
rasagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 103.

Annadāna gandhagandha suttaṃ

540. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṃ
devānaṃ sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "gandhagandhe adhivatthā devā dīghāyukā vaṇṇavanto
sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā gandhagandhe
adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So annaṃ deti. So kāyassa bhedā
parammaraṇā gandhagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
gandhagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 104.


Pānadāna gandhagandha suttaṃ

541. Sāvatthiyaṃ:
Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṃ
devānaṃ sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "gandhagandhe adhivatthā devā dīghāyukā vaṇṇavanto
sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā gandhagandhe
adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So pānaṃ deti. So kāyassa bhedā
parammaraṇā gandhagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
gandhagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 105.

Vatthadāna gandhagandha suttaṃ

542. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṃ
devānaṃ sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "gandhagandhe adhivatthā devā dīghāyukā vaṇṇavanto
sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā gandhagandhe
adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So vatthaṃ deti. So kāyassa bhedā
parammaraṇā gandhagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
gandhagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 106.

Yānadāna gandhagandha suttaṃ

543. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṃ
devānaṃ sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "gandhagandhe adhivatthā devā dīghāyukā vaṇṇavanto
sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā gandhagandhe
adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So yānaṃ deti. So kāyassa bhedā
parammaraṇā gandhagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
gandhagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.


10. 1. 107.

Māladāna gandhagandha suttaṃ

544. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṃ
devānaṃ sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "gandhagandhe adhivatthā devā dīghāyukā vaṇṇavanto
sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā gandhagandhe
adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So mālaṃ deti. So kāyassa bhedā
parammaraṇā gandhagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
gandhagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.


10. 1. 108.

Gandhadāna gandhagandha suttaṃ

545. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṃ
devānaṃ sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "gandhagandhe adhivatthā devā dīghāyukā vaṇṇavanto
sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā gandhagandhe
adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So gandhaṃ deti. So kāyassa bhedā
parammaraṇā gandhagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
gandhagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.


10. 1. 109.

Vilepanadāna gandhagandha suttaṃ

546. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṃ
devānaṃ sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "gandhagandhe adhivatthā devā dīghāyukā vaṇṇavanto
sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā gandhagandhe
adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So vilepanaṃ deti. So kāyassa bhedā
parammaraṇā gandhagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
gandhagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.


10. 1. 110.

Seyyadāna gandhagandha suttaṃ

547. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṃ
devānaṃ sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "gandhagandhe adhivatthā devā dīghāyukā vaṇṇavanto
sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā gandhagandhe
adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So seyyaṃ deti. So kāyassa bhedā
parammaraṇā gandhagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
gandhagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.


10. 1. 111.

Āvasathadāna gandhagandha suttaṃ

548. Sāvatthiyaṃ:
Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṃ
devānaṃ sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "gandhagandhe adhivatthā devā dīghāyukā vaṇṇavanto
sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā gandhagandhe
adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So āvasathaṃ deti. So kāyassa bhedā
parammaraṇā gandhagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
gandhagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.


10. 1. 112.

Padīpeyyadāna gandhagandha suttaṃ

549. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṃ
devānaṃ sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "gandhagandhe adhivatthā devā dīghāyukā vaṇṇavanto
sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā gandhagandhe
adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So padīpeyyaṃ deti. So kāyassa bhedā
parammaraṇā gandhagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
gandhagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

Gandhabbavaggo paṭhamo.

Tatruddānaṃ:

Suddhikañca sucaritaṃ dātā hi apare dasa,
Dānupakārā dasadhā gandhabbekasataṃ dvādasāti.

Gandhabbakāsaṃyuttaṃ samattaṃ.


[BJT Page 512] [\x 512/]
[PTS Page 254] [\q 254/]

11. Valāhakasaṃyuttaṃ

1. Valāhakavaggo

11. 1. 1

Suddhika suttaṃ
550-Sāvatthiyaṃ:

Valāhakakāyike vo bhikkhave, deve desissāmi. Taṃ suṇātha.

Katame ca bhikkhave, valāhakakāyikā devā: santi bhikkhave, sītavalāhakā devā. Santi
bhikkhave, uṇhavalāhakā devā. Santi bhikkhave, abbhavalāhakā devā. Santi bhikkhave,
vātavalāhakā devā. Santi bhikkhave, vassavalāhakā devā. Ime vuccanti bhikkhave,
valāhakakāyikā devā.

11. 1. 2

Sucarita suttaṃ

551. Sāvatthiyaṃ:
Atha kho aññataro bhikkhu yena bhagavā tenupasaṃkami, upasaṃkamitvā bhagavantaṃ
abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca:
ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā
valāhakakāyikānaṃ devānaṃ sahavyataṃ uppajjatīti.
Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "valāhakakāyikā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa
evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā valāhakakāyikānaṃ devānaṃ
sahavyataṃ upapajjeyya"nti.So kāyassa bhedā parammaraṇā valāhakakāyikānaṃ devānaṃ
sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
valāhakakāyikānaṃ devānaṃ sahavyataṃ uppajjatīti.

[BJT Page 514] [\x 514/]

11. 1. 3 .
Annadāyaka sītavalāhaka suttaṃ

552. - Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu [PTS Page 255] [\q 255/] bhagavantaṃ etadavoca: ko
nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā
sītavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "sītavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa
evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā sītavalāhakānaṃ devānaṃ sahavyataṃ
upapajjeyya"nti. So annaṃ deti. So kāyassa bhedā parammaraṇā sītavalāhakānaṃ devānaṃ
sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
sītavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.

11. 1. 4 .

Pānadāyaka sītavalāhaka suttaṃ

553. - Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā sītavalāhakānaṃ devānaṃ
sahavyataṃ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "sītavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa
evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā sītavalāhakānaṃ devānaṃ sahavyataṃ
upapajjeyya"nti. So pānaṃ deti. So kāyassa bhedā parammaraṇā sītavalāhakānaṃ devānaṃ
sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
sītavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.
11. 1. 5 .

Vatthadāyaka sītavalāhaka suttaṃ

554. - Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā sītavalāhakānaṃ devānaṃ
sahavyataṃ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "sītavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa
evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā sītavalāhakānaṃ devānaṃ sahavyataṃ
upapajjeyya"nti. So vatthaṃ deti. So kāyassa bhedā parammaraṇā sītavalāhakānaṃ devānaṃ
sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
sītavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.
11. 1. 6 .

Yānadāyaka sītavalāhaka suttaṃ

555. - Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā sītavalāhakānaṃ devānaṃ
sahavyataṃ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "sītavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa
evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā sītavalāhakānaṃ devā sahavyataṃ
upapajjeyya"nti. So yānaṃ deti. So kāyassa bhedā parammaraṇā sītavalāhakānaṃ devānaṃ
sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
sītavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.

11. 1. 7 .

Māladāyaka sītavalāhaka suttaṃ

556. - Sāvatthiyaṃ:
Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā sītavalāhakānaṃ devānaṃ
sahavyataṃ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "sītavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa
evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā sītavalāhakānaṃ devānaṃ sahavyataṃ
upapajjeyya"nti. So mālaṃ deti. So kāyassa bhedā parammaraṇā sītavalāhakānaṃ devānaṃ
sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
sītavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.

11. 1. 8 .

Gandhadāyaka sītavalāhaka suttaṃ

557. - Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā sītavalāhakānaṃ devānaṃ
sahavyataṃ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "sītavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa
evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā sītavalāhakānaṃ devānaṃ sahavyataṃ
upapajjeyya"nti. So gandhaṃ deti. So kāyassa bhedā parammaraṇā sītavalāhakānaṃ devānaṃ
sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
sītavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.
11. 1. 9 .

Vilepanadāyaka sītavalāhaka suttaṃ

558. - Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā sītavalāhakānaṃ devānaṃ
sahavyataṃ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "sītavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa
evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā sītavalāhakānaṃ devānaṃ sahavyataṃ
upapajjeyya"nti. So vilepanaṃ deti. So kāyassa bhedā parammaraṇā sītavalāhakānaṃ
devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
sītavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.
11. 1. 10 .

Seyyadāyaka sītavalāhaka suttaṃ

559. - Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā sītavalāhakānaṃ devānaṃ
sahavyataṃ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "sītavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa
evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā sītavalāhakānaṃ devānaṃ sahavyataṃ
upapajjeyya"nti. So seyyaṃ deti.So kāyassa bhedā parammaraṇā sītavalāhakānaṃ devānaṃ
sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
sītavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.

11. 1. 11 .

Āvasathadāyaka sītavalāhaka suttaṃ

560 - Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā sītavalāhakānaṃ devānaṃ
sahavyataṃ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "sītavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa
evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā sītavalāhakānaṃ devānaṃ sahavyataṃ
upapajjeyya"nti. So āvasathaṃ deti. So kāyassa bhedā parammaraṇā sītavalāhakānaṃ
devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
sītavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.
11. 1. 12 .

Padīpeyyadāyaka sītavalāhaka suttaṃ

561. - Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā sītavalāhakānaṃ devānaṃ
sahavyataṃ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "sītavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa
evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā sītavalāhakānaṃ devānaṃ sahavyataṃ
upapajjeyya"nti. So padīpeyyaṃ deti. So kāyassa bhedā parammaraṇā sītavalāhakānaṃ
devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
sītavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.
11. 1. 13 .
Annadāyaka uṇhavalāhaka suttaṃ
562. - Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā uṇhavalāhakānaṃ devānaṃ
sahavyataṃ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "uṇhavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa
evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā uṇhavalāhakānaṃ devānaṃ
sahavyataṃ upapajjeyya"nti. So annaṃ deti. So kāyassa bhedā parammaraṇā
uṇhavalāhakānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
uṇhavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.
11. 1. 14 .

Pānadāyaka uṇhavalāhaka suttaṃ

563. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā uṇhavalāhakānaṃ devānaṃ
sahavyataṃ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "uṇhavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa
evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā uṇhavalāhakānaṃ devānaṃ
sahavyataṃ upapajjeyya"nti. So pānaṃ deti. So kāyassa bhedā parammaraṇā
uṇhavalāhakānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
uṇhavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.

11. 1. 15 .

Vatthadāyaka uṇhavalāhaka suttaṃ

564. - Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā uṇhavalāhakānaṃ devānaṃ
sahavyataṃ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "uṇhavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa
evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā uṇhavalāhakānaṃ devānaṃ
sahavyataṃ upapajjeyya"nti. So vatthaṃ deti. So kāyassa bhedā parammaraṇā
uṇhavalāhakānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
uṇhavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.

11. 1. 16 .
Yānadāyaka uṇhavalāhaka suttaṃ

565. - Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā uṇhavalāhakānaṃ devānaṃ
sahavyataṃ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "uṇhavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa
evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā uṇhavalāhakānaṃ devānaṃ
sahavyataṃ upapajjeyya"nti. So yānaṃ deti. So kāyassa bhedā parammaraṇā
uṇhavalāhakānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
uṇhavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.

11. 1. 17 .
Māladāyaka uṇhavalāhaka suttaṃ

566. - Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā uṇhavalāhakānaṃ devānaṃ
sahavyataṃ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "uṇhavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa
evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā uṇhavalāhakānaṃ devānaṃ
sahavyataṃ upapajjeyya"nti. So mālaṃ deti. So kāyassa bhedā parammaraṇā
uṇhavalāhakānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
uṇhavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.
11. 1. 18 .

Gandhadāyaka uṇhavalāhaka suttaṃ

567. - Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā uṇhavalāhakānaṃ devānaṃ
sahavyataṃ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "uṇhavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa
evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā uṇhavalāhakānaṃ devānaṃ
sahavyataṃ upapajjeyya"nti. So gandhaṃ deti. So kāyassa bhedā parammaraṇā
uṇhavalāhakānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
uṇhavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.
11. 1. 19 .
Vilepanadāyaka uṇhavalāhaka suttaṃ

568. - Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā uṇhavalāhakānaṃ devānaṃ
sahavyataṃ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "uṇhavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa
evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā uṇhavalāhakānaṃ devānaṃ
sahavyataṃ upapajjeyya"nti. So vilepanaṃ deti. So kāyassa bhedā parammaraṇā
uṇhavalāhakānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
uṇhavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.
11. 1. 20 .
Seyyadāyaka uṇhavalāhaka suttaṃ

569. - Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā uṇhavalāhakānaṃ devānaṃ
sahavyataṃ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "uṇhavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa
evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā uṇhavalāhakānaṃ devānaṃ
sahavyataṃ upapajjeyya"nti. So seyyaṃ deti. So kāyassa bhedā parammaraṇā
uṇhavalāhakānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
uṇhavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.
11. 1. 21 .
Āvasathadāyaka uṇhavalāhaka suttaṃ

570. - Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā uṇhavalāhakānaṃ devānaṃ
sahavyataṃ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "uṇhavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa
evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā uṇhavalāhakānaṃ devānaṃ
sahavyataṃ upapajjeyya"nti. So āvasathaṃ deti. So kāyassa bhedā parammaraṇā
uṇhavalāhakānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
uṇhavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.
11. 1. 22 .

Padīpeyyadāyaka uṇhavalāhaka suttaṃ
571. - Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā uṇhavalāhakānaṃ devānaṃ
sahavyataṃ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "uṇhavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa
evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā uṇhavalāhakānaṃ devānaṃ
sahavyataṃ upapajjeyya"nti. So padīpeyyaṃ deti. So kāyassa bhedā parammaraṇā
uṇhavalāhakānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
uṇhavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.
11. 1. 23 .

Annadāyaka abbhavalāhaka suttaṃ

572. - Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā abbhavalāhakānaṃ devānaṃ
sahavyataṃ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "abbhavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa
evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā abbhavalāhakānaṃ devānaṃ
sahavyataṃ upapajjeyya"nti. So annaṃ deti. So kāyassa bhedā parammaraṇa
abbhavalāhakānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
abbhavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.
11. 1. 24 .

Pānadāyaka abbhavalāhaka suttaṃ

573. - Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā abbhavalāhakānaṃ devānaṃ
sahavyataṃ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "abbhavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa
evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā abbhavalāhakānaṃ devānaṃ
sahavyataṃ upapajjeyya"nti. So pānaṃ deti. So kāyassa bhedā parammaraṇa
abbhavalāhakānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
abbhavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.
11. 1. 25 .

Vatthadāyaka abbhavalāhaka suttaṃ
574. - Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā abbhavalāhakānaṃ devānaṃ
sahavyataṃ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "abbhavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa
evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā abbhavalāhakānaṃ devānaṃ
sahavyataṃ upapajjeyya"nti. So vatthaṃ deti. So kāyassa bhedā parammaraṇa
abbhavalāhakānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
abbhavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.
11. 1. 26 .

Yānadāyaka abbhavalāhaka suttaṃ

575. - Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā abbhavalāhakānaṃ devānaṃ
sahavyataṃ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "abbhavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa
evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā abbhavalāhakānaṃ devānaṃ
sahavyataṃ upapajjeyya"nti. So yānaṃ deti. So kāyassa bhedā parammaraṇa
abbhavalāhakānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
abbhavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.
11. 1. 27 .

Māladāyaka abbhavalāhaka suttaṃ

576. - Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā abbhavalāhakānaṃ devānaṃ
sahavyataṃ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "abbhavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa
evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā abbhavalāhakānaṃ devānaṃ
sahavyataṃ upapajjeyya"nti. So mālaṃ deti. So kāyassa bhedā parammaraṇa
abbhavalāhakānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
abbhavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.
11. 1. 28 .

Gandhadāyaka abbhavalāhaka suttaṃ
577. - Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā abbhavalāhakānaṃ devānaṃ
sahavyataṃ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "abbhavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa
evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā abbhavalāhakānaṃ devānaṃ
sahavyataṃ upapajjeyya"nti. So gandhaṃ deti. So kāyassa bhedā parammaraṇa
abbhavalāhakānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
abbhavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.
11. 1. 29 .

Vilepanadāyaka abbhavalāhaka suttaṃ
578. - Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā abbhavalāhakānaṃ devānaṃ
sahavyataṃ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "abbhavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa
evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā abbhavalāhakānaṃ devānaṃ
sahavyataṃ upapajjeyya"nti. So vilepanaṃ deti. So kāyassa bhedā parammaraṇa
abbhavalāhakānaṃ devānaṃ sahavyataṃ upapajjati.
Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
abbhavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.
11. 1. 30 .

Seyyadāyaka abbhavalāhaka suttaṃ

579. - Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā abbhavalāhakānaṃ devānaṃ
sahavyataṃ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "abbhavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa
evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā abbhavalāhakānaṃ devānaṃ
sahavyataṃ upapajjeyya"nti. So seyyaṃ deti. So kāyassa bhedā parammaraṇa
abbhavalāhakānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
abbhavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.
11. 1. 31.

Āvasathadāyaka abbhavalāhaka suttaṃ
580. - Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā abbhavalāhakānaṃ devānaṃ
sahavyataṃ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "abbhavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa
evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā abbhavalāhakānaṃ devānaṃ
sahavyataṃ upapajjeyya"nti. So āvasathaṃ deti. So kāyassa bhedā parammaraṇa
abbhavalāhakānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
abbhavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.
11. 1. 32.

Padīpeyyadāyaka abbhavalāhaka suttaṃ

581. - Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā abbhavalāhakānaṃ devānaṃ
sahavyataṃ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "abbhavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa
evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā abbhavalāhakānaṃ devānaṃ
sahavyataṃ upapajjeyya"nti. So padīpeyyaṃ deti. So kāyassa bhedā parammaraṇa
abbhavalāhakānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
abbhavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.
11. 1. 33 .

Annadāyaka vātavalāhaka suttaṃ

582. - Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā vātavalāhakānaṃ devānaṃ
sahavyataṃ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "vātavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa
evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā vātavalāhakānaṃ devānaṃ sahavyataṃ
upapajjeyya"nti. So annaṃ deti. So kāyassa bhedā parammaraṇa vātavalāhakānaṃ devānaṃ
sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
vātavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.

11. 1. 34.

Pānadāyaka vātavalāhaka suttaṃ

583. - Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā vātavalāhakānaṃ devānaṃ
sahavyataṃ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "vātavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa
evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā vātavalāhakānaṃ devānaṃ sahavyataṃ
upapajjeyya"nti. So pānaṃ deti. So kāyassa bhedā parammaraṇa vātavalāhakānaṃ devānaṃ
sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
vātavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.
11. 1. 35.

Vatthadāyaka vātavalāhaka suttaṃ

584. - Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā vātavalāhakānaṃ devānaṃ
sahavyataṃ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "vātavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa
evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā vātavalāhakānaṃ devānaṃ sahavyataṃ
upapajjeyya"nti. So vatthaṃ deti. So kāyassa bhedā parammaraṇa vātavalāhakānaṃ devānaṃ
sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
vātavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.
11. 1. 36.

Yānadāyaka vātavalāhaka suttaṃ

585. - Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā vātavalāhakānaṃ devānaṃ
sahavyataṃ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "vātavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa
evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā vātavalāhakānaṃ devānaṃ sahavyataṃ
upapajjeyya"nti. So yānaṃ deti. So kāyassa bhedā parammaraṇa vātavalāhakānaṃ devānaṃ
sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
vātavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.
11. 1. 37.
Māladāyaka vātavalāhaka suttaṃ

586. - Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā vātavalāhakānaṃ devānaṃ
sahavyataṃ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "vātavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa
evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā vātavalāhakānaṃ devānaṃ sahavyataṃ
upapajjeyya"nti. So mālaṃ deti. So kāyassa bhedā parammaraṇa vātavalāhakānaṃ devānaṃ
sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
vātavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.
11. 1. 38.

Gandhadāyaka vātavalāhaka suttaṃ

587. - Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā vātavalāhakānaṃ devānaṃ
sahavyataṃ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "vātavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa
evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā vātavalāhakānaṃ devānaṃ sahavyataṃ
upapajjeyya"nti. So gandhaṃ deti. So kāyassa bhedā parammaraṇa vātavalāhakānaṃ
devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
vātavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.
11. 1. 39.

Vilepanadāyaka vātavalāhaka suttaṃ

588. - Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā vātavalāhakānaṃ devānaṃ
sahavyataṃ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "vātavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa
evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā vātavalāhakānaṃ devānaṃ sahavyataṃ
upapajjeyya"nti. So vilepanaṃ deti. So kāyassa bhedā parammaraṇa vātavalāhakānaṃ
devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
vātavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.
11. 1. 40.
Seyyadāyaka vātavalāhaka suttaṃ

589. - Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā vātavalāhakānaṃ devānaṃ
sahavyataṃ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "vātavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa
evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā vātavalāhakānaṃ devānaṃ sahavyataṃ
upapajjeyya"nti. So seyyaṃ deti. So kāyassa bhedā parammaraṇa vātavalāhakānaṃ devānaṃ
sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
vātavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.
11. 1. 41.

Āvasathadāyaka vātavalāhaka suttaṃ

590. - Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā vātavalāhakānaṃ devānaṃ
sahavyataṃ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "vātavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa
evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā vātavalāhakānaṃ devānaṃ sahavyataṃ
upapajjeyya"nti. So āvasathaṃ deti. So kāyassa bhedā parammaraṇa vātavalāhakānaṃ
devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
vātavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.
11. 1. 42.

Padīpeyyadāyaka vātavalāhaka suttaṃ

591. - Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā vātavalāhakānaṃ devānaṃ
sahavyataṃ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "vātavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa
evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā vātavalāhakānaṃ devānaṃ sahavyataṃ
upapajjeyya"nti. So padīpeyyaṃ deti. So kāyassa bhedā parammaraṇa vātavalāhakānaṃ
devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
vātavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.
11. 1. 43 .
Annadāyaka vassavalāhaka suttaṃ

592. - Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā vassavalāhakānaṃ devānaṃ
sahavyataṃ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "vassavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa
evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā vassavalāhakānaṃ devānaṃ
sahavyataṃ upapajjeyya"nti. So annaṃ deti. So kāyassa bhedā parammaraṇa
vassavalāhakānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
vassavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.
11. 1. 44.

Pānadāyaka vassavalāhaka suttaṃ

593. - Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā vassavalāhakānaṃ devānaṃ
sahavyataṃ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "vassavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa
evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā vassavalāhakānaṃ devānaṃ
sahavyataṃ upapajjeyya"nti. So pānaṃ deti. So kāyassa bhedā parammaraṇa
vassavalāhakānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
vassavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti. 11. 1. 45.

Vatthadāyaka vassavalāhaka suttaṃ

594. - Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā vassavalāhakānaṃ devānaṃ
sahavyataṃ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "vassavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa
evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā vassavalāhakānaṃ devānaṃ
sahavyataṃ upapajjeyya"nti. So vatthaṃ deti. So kāyassa bhedā parammaraṇa
vassavalāhakānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
vassavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.
11. 1. 46 .

Yānadāyaka vassavalāhaka suttaṃ

595. - Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā vassavalāhakānaṃ devānaṃ
sahavyataṃ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "vassavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa
evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā vassavalāhakānaṃ devānaṃ
sahavyataṃ upapajjeyya"nti. So yānaṃ deti. So kāyassa bhedā parammaraṇa
vassavalāhakānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
vassavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.
11. 1. 47.

Māladāyaka vassavalāhaka suttaṃ

596. - Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā vassavalāhakānaṃ devānaṃ
sahavyataṃ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "vassavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa
evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā vassavalāhakānaṃ devānaṃ
sahavyataṃ upapajjeyya"nti. So mālaṃ deti. So kāyassa bhedā parammaraṇa
vassavalāhakānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
vassavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.
11. 1. 48.

Gandhadāyaka vassavalāhaka suttaṃ

597. - Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā vassavalāhakānaṃ devānaṃ
sahavyataṃ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "vassavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa
evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā vassavalāhakānaṃ devānaṃ
sahavyataṃ upapajjeyya"nti. So gandhaṃ deti. So kāyassa bhedā parammaraṇa
vassavalāhakānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
vassavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.
11. 1. 49.
Vilepanadāyaka vassavalāhaka suttaṃ

598. - Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā vassavalāhakānaṃ devānaṃ
sahavyataṃ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "vassavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa
evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā vassavalāhakānaṃ devānaṃ
sahavyataṃ upapajjeyya"nti. So vilepanaṃ deti. So kāyassa bhedā parammaraṇa
vassavalāhakānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
vassavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.
11. 1. 50.

Seyyadāyaka vassavalāhaka suttaṃ

599. - Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā vassavalāhakānaṃ devānaṃ
sahavyataṃ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "vassavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa
evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā vassavalāhakānaṃ devānaṃ
sahavyataṃ upapajjeyya"nti. So seyyaṃ deti. So kāyassa bhedā parammaraṇa
vassavalāhakānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
vassavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.
11. 1. 51.

Āvasathadāyaka vassavalāhaka suttaṃ

600. - Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā vassavalāhakānaṃ devānaṃ
sahavyataṃ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "vassavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa
evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā vassavalāhakānaṃ devānaṃ
sahavyataṃ upapajjeyya"nti. So āvasathaṃ deti. So kāyassa bhedā parammaraṇa
vassavalāhakānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
vassavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.
11. 1. 52.
Padīpeyyadāyaka vassavalāhaka suttaṃ

601. - Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko
paccayo yenamidhekacco kāyassa bhedā parammaraṇā vassavalāhakānaṃ devānaṃ
sahavyataṃ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ
carati, tassa sutaṃ hoti "vassavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa
evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā vassavalāhakānaṃ devānaṃ
sahavyataṃ upapajjeyya"nti. So padīpeyyaṃ deti. So kāyassa bhedā parammaraṇa
vassavalāhakānaṃ devānaṃ sahavyataṃ upapajjati.
-------------------------------
1.Sītavalāhakakāyikānaṃ - sīmu.

[BJT Page 516] [\x 516/]

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā
vassavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.
[PTS Page 256] [\q 256/]
11. 1. 53
Sītavalāhaka suttaṃ

602. Sāvatthīyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu ko
paccayo yenekadā sitaṃ hotīti.

Sanni bhikkhu, sītavalāhakā nāma devā. Tesaṃ yadā evaṃ hoti: yannūna mayaṃ sakāya
ratiyā rameyyāmāti. ' Tesaṃ taṃ cetopaṇidhimanvāya sītaṃ hoti. Ayaṃ kho bhikkhu, hetu
ayaṃ paccayo yenekadā sītaṃ hotīti.

11. 1. 54
Uṇhavalāhaka suttaṃ

603. Sāvatthīyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu ko
paccayo: yenekadā uṇhaṃ hotīti.

Sanni bhikkhu, uṇhavalāhakā nāma devā. Tesaṃ yadā evaṃ hoti: yannūna mayaṃ sakāya
ratiyā rameyyāmāti. ' Tesaṃ taṃ cetopaṇidhimanvāya uṇhaṃ hoti. Ayaṃ kho bhikkhu, hetu
ayaṃ paccayo yenekadā uṇhaṃ hotīti.

11. 1. 55
Abbhavalāhaka suttaṃ

604. Sāvatthīyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu ko
paccayo yenekadā abhaṃ hotīti.

Sanni bhikkhu, abhavalāhakā nāma devā. Tesaṃ yadā eva hoti: yannūna mayaṃ sakāya
ratiyā rameyyāmāti. ' Tesaṃ taṃ cetopaṇidhimanvāya abhaṃ hoti. Ayaṃ kho bhikkhu, hetu
ayaṃ paccayo yenekadā abhaṃ hotīti.

[BJT Page 518] [\x 518/]

11. 1. 56
Vātavalāhaka suttaṃ

605. Sāvatthīyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu ko
paccayo: yenekadā vāto hotīti.

Sanni bhikkhu, vātavalāhakā nāma devā. Tesaṃ [PTS Page 257] [\q 257/] yadā evaṃ hoti:
yannūna mayaṃ sakāya ratiyā rameyyāmāti. ' Tesaṃ taṃ cetopaṇidhimanvāya vāto hoti.
Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenekadā vāto hotīti.
11. 1. 57
Vassavalāhaka suttaṃ

606. Sāvatthīyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu ko
paccayo yenekadā devo vassatīti.

Sanni bhikkhu, vassavalāhakā nāma devā. Tesaṃ yadā evaṃ hoti: yannūna mayaṃ sakāya
ratiyā rameyyāmāti. ' Tesaṃ taṃ cetopaṇidhimanvāya devo vassati. Ayaṃ kho bhikkhu, hetu
ayaṃ paccayo yenekadā devo vassatīti.

Valāhakavaggo paṭhamo.

Tassuddānaṃ:
Suddhikaṃ sucaritañca dānehi dasa pañcakaṃ,
Sītaṃ uṇhañca abbhañca vāta vassavalāhakāti.

Valāhakasaṃyuttaṃ samattaṃ.


[BJT Page 520] [\x 520/]

12. Vacchagottasaṃyuttaṃ
Vacchagottavaggo
12. 1. 1
Rūpa aññāṇa suttaṃ

607. Sāvatthiyaṃ:

Atha kho vacchaggotto paribbājako yena bhagavā tenupasaṃkami. Upasaṅkamitvā bhagavatā
saddhiṃ sammodi. Sammodinīyaṃ kathaṃ sāraṇiyaṃ vitisāretvā ekamantaṃ nisīdi.
Ekamantaṃ nisinno kho vacchagotto paribbājako [PTS Page 258] [\q 258/] bhagavantaṃ
etadavoca:
Ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke
uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ
jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na
hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti
na na hoti tathāgato parammaraṇāti vāti.

Rūpe kho vaccha, aññāṇā rūpasamudaye aññāṇā rūpanirodhe aññāṇā rūpanirodhagāminiyā
paṭipadāya aññāṇā, evimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā,
asassato lokoti vā,antavā lokoti vā anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ
jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato
parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti
tathāgato parammaraṇāti vāti. Ayaṃ kho vaccha hetu ayaṃ paccayo yānimāni anekavihitāni
diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vāantavā lokoti vā , anantavā
lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato
parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato
parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vā'ti.

12. 1. 2
Vedanā aññāṇa suttaṃ

608. Sāvatthiyaṃ:
Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho
gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti
vā, asassato lokota vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ
jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato
parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti
tathāgato parammaraṇāti vāti.

1. Evamāni - sīmu.

[BJT Page 522] [\x 522/]
Vedanā kho vaccha, aññāṇā vedanāsamudaye aññāṇā vedanānirodhe aññāṇā,
vedanānirodhagāminiyā paṭipadāya aññāṇā evimāni anekavihitāni diṭṭhigatāni loke
uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā anantavā lokoti vā, taṃ
jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na
hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti
na na hoti tathāgato parammaraṇāti vāti.
Ayaṃ kho vaccha hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti:
sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ
sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti
tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na
hoti tathāgato parammaraṇāti vāti.
12. 1. 3
Saññā aññāṇa suttaṃ

609. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho vacchagotto [PTS Page 259] [\q 259/] paribbājako bhagavantaṃ
etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni
loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ
jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na
hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti
na na hoti tathāgato parammaraṇāti vāti.

Saññāya kho vaccha, aññāṇā saññāsamudaye aññāṇā saññānirodhe aññāṇā,
saññānirodhagāminiyā paṭipadāya aññāṇā evimāni anekavihitāni diṭṭhigatāni loke
uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ
jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na
hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti
na na hoti tathāgato parammaraṇāti vāti.
Ayaṃ kho vaccha, hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti:
sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ
sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti
tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇātivā neva hoti na na
hoti tathāgato parammaraṇāti vāti.

12. 1. 4
Saṃkhāra aññāṇa suttaṃ

610. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho
gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti
vā, asassato lokota vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ
jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato
parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti
tathāgato parammaraṇāti vāti.

Saṃkhāresu kho vaccha, aññāṇā saṃkhārasamudaye aññāṇā saṃkhāranirodhe aññāṇā,
saṃkhāranirodhagāminiyā paṭipadāya aññāṇa evimāni anekavihitāni diṭṭhigatāni loke
uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ
jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na
hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva

[BJT Page 524] [\x 524/]

Hoti na na hoti tathāgato parammaraṇāti vāti. Ayaṃ kho vaccha hetu ayaṃ paccayo
yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,
antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti
vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti
tathāgato parammaraṇātivā neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 5
Viññāṇa aññāṇa suttaṃ

611. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho
gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti
[PTS Page 260] [\q 260/] vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ
jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na
hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti
na na hoti tathāgato parammaraṇāti vāti.

Viññāṇe kho vaccha, aññāṇā viññāṇasamudaye aññāṇā viññāṇanirodhe aññāṇā,
viññāṇanirodhagāminiyā paṭipadāya aññāṇā evimāni anekavihitāni diṭṭhigatāni loke
uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā , anantavā lokoti vā, taṃ
jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na
hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti
na na hoti tathāgato parammaraṇāti vāti. Ayaṃ kho vaccha hetu ayaṃ paccayo yānimāni
anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti
vā anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti
tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti
tathāgato parammaraṇātivā neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 6
Rūpa adassana suttaṃ

612. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho
gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti
vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ
jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato
parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti
tathāgato parammaraṇāti vāti.

Rūpe kho vaccha, adassanā rūpasamudaye adassanā rūpanirodhe adassanā,
rūpanirodhagāminiyā paṭipadāya adassanā evimāni anekavihitāni diṭṭhigatāni loke
uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ
jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na
hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti
na na hoti tathāgato parammaraṇāti vāti. Ayaṃ kho vaccha hetu ayaṃ paccayo yānimāni
anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti
vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti
tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti
tathāgato parammaraṇātivā neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 7
Vedanā adassana suttaṃ

613. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho
gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti
vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ
jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato
parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti
tathāgato parammaraṇāti vāti.

Vedanāya kho vaccha, adassanā vedanāsamudaye adassanā vedanānirodhe adassanā,
vedanānirodhagāminiyā paṭipadāya adassanā evimāni anekavihitāni diṭṭhigatāni loke
uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ
jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na
hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti
na na hoti tathāgato parammaraṇāti vāti. Ayaṃ kho vaccha hetu ayaṃ paccayo yānimāni
anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti
vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti
tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti
tathāgato parammaraṇātivā neva hoti na na hoti tathāgato parammaraṇāti vāti.

[BJT Page 526] [\x 526/]
12. 1. 8
Saññā adassana suttaṃ

614. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho
gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti
vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ
jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato
parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti
tathāgato parammaraṇāti vāti.

Saññāya kho vaccha, adassanā saññāyasamudaye adassanā saññāyanirodhe adassanā,
saññāyanirodhagāminiyā paṭipadāya adassanā evimāni anekavihitāni diṭṭhigatāni loke
uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ
jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na
hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti
na na hoti tathāgato parammaraṇāti vāti. Ayaṃ kho vaccha hetu ayaṃ paccayo yānimāni
anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti
vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti
tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti
tathāgato parammaraṇātivā neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 9
Saṃkhāra adassana suttaṃ

615. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho
gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti
vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ
jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato
parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti
tathāgato parammaraṇāti vāti.

Saṃkhāresu kho vaccha, adassanā saṃkhārasamudaye adassanā saṃkhāranirodhe adassanā,
saṃkhāranirodhagāminiyā paṭipadāya adassanā evimāni anekavihitāni diṭṭhigatāni loke
uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ
jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na
hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti
na na hoti tathāgato parammaraṇāti vāti. Ayaṃ kho vaccha hetu ayaṃ paccayo yānimāni
anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti
vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti
tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti
tathāgato parammaraṇātivā neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 10
Viññāṇa adassana suttaṃ

616. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho
gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti
vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ
jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato
parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti
tathāgato parammaraṇāti vāti.

Viññāṇe kho vaccha, adassanā viññāṇasamudaye adassanā viññāṇanirodhe adassanā,
viññāṇanirodhagāminiyā paṭipadāya adassanā evimāni anekavihitāni diṭṭhigatāni loke
uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ
jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na
hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti
na na hoti tathāgato parammaraṇāti vāti. Ayaṃ kho vaccha hetu ayaṃ paccayo yānimāni
anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti
vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti
tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti
tathāgato parammaraṇātivā neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 11
Rūpa anabhisamaya suttaṃ

617. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho
gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti
vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ
jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato
parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti
tathāgato parammaraṇāti vāti.

Rūpe kho vaccha, anabhisamayā rūpasamudaye anabhisamayā rūpanirodhe anabhisamayā,
rūpanirodhagāminiyā paṭipadāya anabhisamayā evimāni anekavihitāni diṭṭhigatāni loke
uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ
jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na
hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti
na na hoti tathāgato parammaraṇāti vāti. Ayaṃ kho vaccha hetu ayaṃ paccayo yānimāni
anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti
vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti
tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti
tathāgato parammaraṇātivā neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 12
Vedanā anabhisamaya suttaṃ

618. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho
gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti
vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ
jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato
parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti
tathāgato parammaraṇāti vāti.

Vedanāya kho vaccha, anabhisamayā vedanāsamudaye anabhisamayā vedanānirodhe
anabhisamayā, vedanānirodhagāminiyā paṭipadāya anabhisamayā evimāni anekavihitāni
diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā
lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato
parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato
parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti. Ayaṃ kho vaccha
hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā,
asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ
jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato
parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇātivā neva hoti na na hoti
tathāgato parammaraṇāti vāti.
1.Ma.Syā.I. Potthakesu nayidaṃ dissati.

[BJT Page 528] [\x 528/]

12. 1. 13
Saññā anabhisamaya suttaṃ

619. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho
gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti
vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ
jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato
parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti
tathāgato parammaraṇāti vāti.

Saññāya kho vaccha, anabhisamayā saññāsamudaye anabhisamayā saññānirodhe
anabhisamayā ,saññānirodhagāminiyā paṭipadāya anabhisamayā evimāni anekavihitāni
diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā
lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato
parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato
parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti. Ayaṃ kho vaccha
hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā,
asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ
jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato
parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇātivā neva hoti na na hoti
tathāgato parammaraṇāti vāti.

12. 1. 14
Saṃkhāra anabhisamaya suttaṃ

620. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho
gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti
vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ
jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato
parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti
tathāgato parammaraṇāti vāti.

Saṃkhāresu kho vaccha, anabhisamayā saṃkhārasamudaye anabhisamayā saṃkhāranirodhe
anabhisamayā, saṃkhāranirodhagāminiyā paṭipadāya anabhisamayā evimāni anekavihitāni
diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā
lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato
parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato
parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti. Ayaṃ kho vaccha
hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā,
asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ
jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato
parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇātivā neva hoti na na hoti
tathāgato parammaraṇāti vāti.

12. 1. 15
Viññoṇa anabhisamaya suttaṃ

621. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho
gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti
vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ
jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato
parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti
tathāgato parammaraṇāti vāti.

Viññāṇe kho vaccha, anabhisamayā viññāṇasamudaye anabhisamayā viññāṇanirodhe
anabhisamayā, viññāṇanirodhagāminiyā paṭipadāya anabhisamayā evimāni anekavihitāni
diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā
lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato
parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato
parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti. Ayaṃ kho vaccha
hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā,
asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ
jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato
parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti.

Tathāgato parammaraṇāti vāti.


[PTS Page 261] [\q 261/]
12. 1. 16
Rūpa ananubodha suttaṃ

622. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho
gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti
vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ
jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato
parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti
tathāgato parammaraṇāti vāti.

Rūpe kho vaccha, ananubodhā rūpasamudaye ananubodhā rūpanirodhe ananubodhā
rūpanirodhagāminiyā paṭipadāya ananubodhā evimāni anekavihitāni diṭṭhigatāni loke
uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ
taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti
tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na
na hoti tathāgato parammaraṇāti vāti.
Ayaṃ kho vaccha, hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti:
sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ
sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti
tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na
na hoti tathāgato parammaraṇāti vāti.

12. 1. 17
Vavavavedanā ananubodha suttaṃ

623. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho
gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti
vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ
jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato
parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti
tathāgato parammaraṇāti vāti.

Vedanāya kho vaccha, ananubodhā vedanāsamudaye ananubodhā vedanānirodhe
ananubodhā vedanānirodhagāminiyā paṭipadāya ananubodhā evimāni anekavihitāni
diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā
lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato
parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato
parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.
Ayaṃ kho vaccha, hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti:
sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ
sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti
tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na
na hoti tathāgato parammaraṇāti vāti.

12. 1. 18
Saññā ananubodha suttaṃ

624. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho
gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti
vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ
jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato
parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti
tathāgato parammaraṇāti vāti.

Saññāya kho vaccha, ananubodhā saññāsamudaye ananubodhā saññānirodhe ananubodhā
saññānirodhagāminiyā paṭipadāya ananubodhā evimāni anekavihitāni diṭṭhigatāni loke
uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ
taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti
tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na
na hoti tathāgato parammaraṇāti vāti.
Ayaṃ kho vaccha, hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti:
sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ
sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti
tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na
na hoti tathāgato parammaraṇāti vāti.

[BJT Page 530] [\x 530/]

12. 1. 19

Saṃkhāra ananubodha suttaṃ

625. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho
gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti
vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ
jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato
parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti
tathāgato parammaraṇāti vāti.

Saṃkhāresu kho vaccha, ananubodhā saṃkhārasamudaye ananubodhā saṃkhāranirodhe
ananubodhā saṃkhāranirodhagāminiyā paṭipadāya ananubodhā evimāni anekavihitāni
diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā
lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hota tathāgato
parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato
parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.
Ayaṃ kho vaccha, hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti:
sassato lokoti vā asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ
sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti
tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na
na hoti tathāgato parammaraṇāti vāti.

12. 1. 20
Viññāṇa ananubodha suttaṃ

626. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho
gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti
vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ
jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato
parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti
tathāgato parammaraṇāti vāti.

Viññāṇe kho vaccha, ananubodhā viññāṇasamudaye ananubodhā viññāṇanirodhe
ananubodhā viññāṇanirodhagāminiyā paṭipadāya ananubodhā evimāni anekavihitāni
diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā
lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato
parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato
parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.
Ayaṃ kho vaccha, hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti:
sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ
sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti
tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na
na hoti tathāgato parammaraṇāti vāti.

12. 1. 21
Rūpa appaṭivedha suttaṃ

627. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho
gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti
vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ
jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato
parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti
tathāgato parammaraṇāti vāti.

Rūpe kho vaccha, appaṭivedhā rūpasamudaye appaṭivedhā rūpanirodhe appaṭivedhā
rūpanirodhagāminiyā paṭipadāya appaṭivedhā evimāni anekavihitāni diṭṭhigatāni loke
uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ
taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti
tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na
na hoti tathāgato parammaraṇāti vāti.
Ayaṃ kho vaccha, hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti:
sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ
sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti
tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na
na hoti tathāgato parammaraṇāti vāti.

12. 1. 22
Vedanā appaṭivedha suttaṃ

628. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho
gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti
vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ
jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato
parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti
tathāgato parammaraṇāti vāti.

Vedanāya kho vaccha, appaṭivedhā vedanāsamudaye appaṭivedhā vedanānirodhe
appaṭivedhā vedanānirodhagāminiyā paṭipadāya appaṭivedhā evimāni anekavihitāni
diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā
lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato
parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato
parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.
Ayaṃ kho vaccha, hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti:
sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ
sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti
tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na
na hoti tathāgato parammaraṇāti vāti.

12. 1. 23
Saññā appaṭivedha suttaṃ

629. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho
gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti
vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ
jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato
parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti
tathāgato parammaraṇāti vāti.

Saññāya kho vaccha, appaṭivedhā saññāsamudaye appaṭivedhā saññānirodhe appaṭivedhā
saññānirodhagāminiyā paṭipadāya appaṭivedhā evimāni anekavihitāni diṭṭhigatāni loke
uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ
taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti
tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na
na hoti tathāgato parammaraṇāti vāti.
Ayaṃ kho vaccha, hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti:
sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ
sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti
tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na
na hoti tathāgato parammaraṇāti vāti.


12. 1. 24
Saṃkhāra appaṭivedha suttaṃ

630. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho
gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti
vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ
jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato
parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti
tathāgato parammaraṇāti vāti.

Saṃkhāresu kho vaccha, appaṭivedhā saṃkhārasamudaye appaṭivedhā saṃkhāranirodhe
appaṭivedhā saṃkhāranirodhagāminiyā paṭipadāya appaṭivedhā evimāni anekavihitāni
diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā
lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato
parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato
parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.
Ayaṃ kho vaccha, hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti:
sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ
sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti
tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na
na hoti tathāgato parammaraṇāti vāti.

12. 1. 25
Viññāṇa appaṭivedha suttaṃ

631. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho
gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti
vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ
jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato
parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti
tathāgato parammaraṇāti vāti.

Viññāṇe kho vaccha, appaṭivedhā viññāṇasamudaye appaṭivedhā viññāṇanirodhe
appaṭivedhā viññāṇanirodhagāminiyā paṭipadāya appaṭivedhā evimāni anekavihitāni
diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā
lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato
parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato
parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.
Ayaṃ kho vaccha, hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti:
sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ
sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti
tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na
na hoti tathāgato parammaraṇāti vāti.

[BJT Page 532] [\x 532/]

12. 1. 26
Rūpa asallakkhaṇa suttaṃ

632. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho
gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti
vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ
jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato
parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti
tathāgato parammaraṇāti vāti.

Rūpe kho vaccha, asallakkhaṇā rūpasamudaye asallakkhaṇā rūpanirodhe asallakkhaṇā
rūpanirodhagāminiyā paṭipadāya asallakkhaṇā evimāni anekavihitāni diṭṭhigatāni loke
uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ
taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti
tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na
na hoti tathāgato parammaraṇāti vāti.
Ayaṃ kho vaccha, hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti:
sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ
sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti
tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na
na hoti tathāgato parammaraṇāti vāti.

12. 1. 27.
Vedanā asallakkhaṇa suttaṃ

633. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho
gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti
vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ
jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato
parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti
tathāgato parammaraṇāti vāti.

Vedanāya kho vaccha, asallakkhaṇā vedanāsamudaye asallakkhaṇā vedanānirodhe
asallakkhaṇā vedanānirodhagāminiyā paṭipadāya asallakkhaṇā evimāni anekavihitāni
diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā
lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato
parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato
parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.
Ayaṃ kho vaccha, hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti:
sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ
sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti
tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na
na hoti tathāgato parammaraṇāti vāti.

12. 1. 28.
Saññā asallakkhaṇa suttaṃ

634. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho
gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti
vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ
jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato
parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti
tathāgato parammaraṇāti vāti.

Saññāya kho vaccha, asallakkhaṇā saññāsamudaye asallakkhaṇā saññānirodhe asallakkhaṇā
saññānirodhagāminiyā paṭipadāya asallakkhaṇā evimāni anekavihitāni diṭṭhigatāni loke
uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ
taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti
tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na
na hoti tathāgato parammaraṇāti vāti.
Ayaṃ kho vaccha, hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti:
sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ
sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti
tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na
na hoti tathāgato parammaraṇāti vāti.

12. 1. 29.
Saṃkhāra asallakkhaṇa suttaṃ

635. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho
gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti
vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ
jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato
parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti
tathāgato parammaraṇāti vāti.

Saṃkhāresu kho vaccha, asallakkhaṇā saṃkhārasamudaye asallakkhaṇā saṃkhāranirodhe
asallakkhaṇā saṃkhāranirodhagāminiyā paṭipadāya asallakkhaṇā evimāni anekavihitāni
diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā
lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato
parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato
parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.
Ayaṃ kho vaccha, hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti:
sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ
sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti
tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na
na hoti tathāgato parammaraṇāti vāti.

12. 1. 30.
Viññāṇa asallakkhaṇa suttaṃ

636. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho
gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti
vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ
jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato
parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti
tathāgato parammaraṇāti vāti.

Viññāṇe kho vaccha, asallakkhaṇā viññāṇasamudaye asallakkhaṇā viññāṇanirodhe
asallakkhaṇā viññāṇanirodhagāminiyā paṭipadāya asallakkhaṇā evimāni anekavihitāni
diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā
lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato
parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato
parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.
Ayaṃ kho vaccha, hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti:
sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ
sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti
tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na
na hoti tathāgato parammaraṇāti vāti.
12. 1. 31.
Rūpa anupalakkhaṇa suttaṃ

637. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho
gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti
vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ
jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato
parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti
tathāgato parammaraṇāti vāti.

Rūpe kho vaccha, anupalakkhaṇā rūpasamudaye anupalakkhaṇā rūpanirodhe
anupalakkhaṇā rūpanirodhagāminiyā paṭipadāya anupalakkhaṇā evimāni anekavihitāni
diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā
lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato
parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato
parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.
Ayaṃ kho vaccha, hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti:
sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ
sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti
tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na
na hoti tathāgato parammaraṇāti vāti.

12. 1. 32.
Vedanā anupalakkhaṇa suttaṃ

638. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho
gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti
vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ
jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato
parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti
tathāgato parammaraṇāti vāti.

Vedanāya kho vaccha, anupalakkhaṇā vedanāsamudaye anupalakkhaṇā vedanānirodhe
anupalakkhaṇā vedanānirodhagāminiyā paṭipadāya anupalakkhaṇā evimāni anekavihitāni
diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā
lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato
parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato
parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.
Ayaṃ kho vaccha, hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti:
sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ
sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti
tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na
na hoti tathāgato parammaraṇāti vāti.

12. 1. 33.
Saññā anupalakkhaṇa suttaṃ

639. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho
gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti
vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ
jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato
parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti
tathāgato parammaraṇāti vāti.

Saññāya kho vaccha, anupalakkhaṇā saññāsamudaye anupalakkhaṇā saññānirodhe
anupalakkhaṇā saññānirodhagāminiyā paṭipadāya anupalakkhaṇā evimāni anekavihitāni
diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā
lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato
parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato
parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.
Ayaṃ kho vaccha, hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti:
sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ
sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti
tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na
na hoti tathāgato parammaraṇāti vāti.

12. 1. 34.
Saṃkhāra anupalakkhaṇa suttaṃ

640. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho
gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti
vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ
jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato
parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti
tathāgato parammaraṇāti vāti.

Saṃkhāresu kho vaccha, anupalakkhaṇā saṃkhārasamudaye anupalakkhaṇā
saṃkhāranirodhe anupalakkhaṇā saṃkhāranirodhagāminiyā paṭipadāya anupalakkhaṇā
evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti
vā,antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ
sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca
na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.
Ayaṃ kho vaccha, hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti:
sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ
sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti
tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na
na hoti tathāgato parammaraṇāti vāti.

12. 1. 35.
Viññāṇa anupalakkhaṇa suttaṃ

641. Sāvatthiyaṃ:


Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho
gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti
vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ
jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato
parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti
tathāgato parammaraṇāti vāti.

Viññāṇe kho vaccha, anupalakkhaṇā viññāṇasamudaye anupalakkhaṇā viññāṇanirodhe
anupalakkhaṇā viññāṇanirodhagāminiyā paṭipadāya anupalakkhaṇā evimāni anekavihitāni
diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā
lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato
parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato
parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.
Ayaṃ kho vaccha, hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti:
sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ
sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti
tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na
na hoti tathāgato parammaraṇāti vāti.

12. 1. 36.
Rūpa apaccupalakkhaṇa suttaṃ

642. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho
gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti
vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ
jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato
parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti
tathāgato parammaraṇāti vāti.

Rūpe kho vaccha, apaccupalakkhaṇā rūpasamudaye apaccupalakkhaṇā rūpanirodhe
apaccupalakkhaṇā rūpanirodhagāminiyā paṭipadāya apaccupalakkhaṇā evimāni
anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti
vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti
tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti
tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.
Ayaṃ kho vaccha, hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti:
sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ
sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti
tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na
na hoti tathāgato parammaraṇāti vāti.


12. 1. 37.
Vedanā apaccupalakkhaṇa suttaṃ

643. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho
gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti
vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ
jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato
parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti
tathāgato parammaraṇāti vāti.

Vedanāya kho vaccha, apaccupalakkhaṇā vedanāsamudaye apaccupalakkhaṇā
vedanānirodhe apaccupalakkhaṇā vedanānirodhagāminiyā paṭipadāya apaccupalakkhaṇā
evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti
vā,antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ
sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca
na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.
Ayaṃ kho vaccha, hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti:
sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ
sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti
tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na
na hoti tathāgato parammaraṇāti vāti.

12. 1. 38.
Saññā apaccupalakkhaṇa suttaṃ

644. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho
gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti
vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ
jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato
parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti
tathāgato parammaraṇāti vāti.

Saññāya kho vaccha, apaccupalakkhaṇā saññāsamudaye apaccupalakkhaṇā saññānirodhe
apaccupalakkhaṇā saññānirodhagāminiyā paṭipadāya apaccupalakkhaṇā evimāni
anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti
vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti
tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti
tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.
Ayaṃ kho vaccha, hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti:
sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ
sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti
tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na
na hoti tathāgato parammaraṇāti vāti.

12. 1. 39.
Saṅkhāra apaccupalakkhaṇa suttaṃ

645. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho
gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti
vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ
jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato
parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti
tathāgato parammaraṇāti vāti.

Saṃkhāresu kho vaccha, apaccupalakkhaṇā saṃkhārasamudaye apaccupalakkhaṇā
saṃkhāranirodhe apaccupalakkhaṇā saṃkhāranirodhagāminiyā paṭipadāya
apaccupalakkhaṇā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā,
asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ
jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato
parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti
tathāgato parammaraṇāti vāti.
Ayaṃ kho vaccha, hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti:
sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ
sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti
tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na
na hoti tathāgato parammaraṇāti vāti.
12. 1. 40.
Viññāṇa apaccupalakkhaṇa suttaṃ

646. Sāvatthiyaṃ:
Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho
gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti
vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ
jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato
parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti
tathāgato parammaraṇāti vāti.

Viññāṇe kho vaccha, apaccupalakkhaṇā viññāṇasamudaye apaccupalakkhaṇā
viññāṇanirodhe apaccupalakkhaṇā viññāṇanirodhagāminiyā paṭipadāya apaccupalakkhaṇā
evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti
vā,antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ
sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca
na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.
Ayaṃ kho vaccha, hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti:
sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ
sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti
tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na
na hoti tathāgato parammaraṇāti vāti.

12. 1. 41.
Rūpa asamapekkhaṇa suttaṃ

647. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho
gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti
vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ
jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato
parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti
tathāgato parammaraṇāti vāti.

Rūpe kho vaccha, asamapekkhaṇā rūpasamudaye asamapekkhaṇā rūpanirodhe
asamapekkhaṇā rūpanirodhagāminiyā paṭipadāya asamapekkhaṇā evimāni anekavihitāni
diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā
lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato
parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato
parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.
Ayaṃ kho vaccha, hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti:
sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ
sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti
tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na
na hoti tathāgato parammaraṇāti vāti.

12. 1. 42.
Vedanā asamapekkhaṇa suttaṃ

648. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho
gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti
vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ
jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato
parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti
tathāgato parammaraṇāti vāti.

Vedanāya kho vaccha, asamapekkhaṇā vedanāsamudaye asamapekkhaṇā vedanānirodhe
asamapekkhaṇā vedanānirodhagāminiyā paṭipadāya asamapekkhaṇā evimāni anekavihitāni
diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā
lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato
parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato
parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.
Ayaṃ kho vaccha, hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti:
sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ
sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti
tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na
na hoti tathāgato parammaraṇāti vāti.

12. 1. 43.
Saññā asamapekkhaṇa suttaṃ

649. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho
gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti
vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ
jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato
parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti
tathāgato parammaraṇāti vāti.

Saññāya kho vaccha, asamapekkhaṇā saññāsamudaye asamapekkhaṇā saññānirodhe
asamapekkhaṇā saññānirodhagāminiyā paṭipadāya asamapekkhaṇā evimāni anekavihitāni
diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā
lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato
parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato
parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.
Ayaṃ kho vaccha, hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti:
sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ
sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti
tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na
na hoti tathāgato parammaraṇāti vāti.
12. 1. 44.
Saṃkhāra asamapekkhaṇa suttaṃ

650. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho
gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti
vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ
jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato
parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti
tathāgato parammaraṇāti vāti.

Saṃkhāresu kho vaccha, asamapekkhaṇā saṃkhārasamudaye asamapekkhaṇā
saṃkhāranirodhe asamapekkhaṇā saṃkhāranirodhagāminiyā paṭipadāya asamapekkhaṇā
evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti
vā,antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ
sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca
na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.
Ayaṃ kho vaccha, hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti:
sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ
sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti
tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na
na hoti tathāgato parammaraṇāti vāti.

12. 1. 45.
Viññāṇa asamapekkhaṇa suttaṃ

651. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho
gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti
vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ
jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato
parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti
tathāgato parammaraṇāti vāti.

Viññāṇe kho vaccha, asamapekkhaṇā viññāṇasamudaye asamapekkhaṇā viññāṇanirodhe
asamapekkhaṇā viññāṇanirodhagāminiyā paṭipadāya asamapekkhaṇā evimāni
anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti
vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti
tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti
tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.
Ayaṃ kho vaccha, hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti:
sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ
sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti
tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na
na hoti tathāgato parammaraṇāti vāti.

12. 1. 46.
Rūpa apaccupekkhaṇa suttaṃ

652. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho
gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti
vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ
jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato
parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti
tathāgato parammaraṇāti vāti.

Rūpe kho vaccha, apaccupekkhaṇā rūpasamudaye apaccupekkhaṇā rūpanirodhe
apaccupekkhaṇā rūpanirodhagāminiyā paṭipadāya apaccupekkhaṇā evimāni anekavihitāni
diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā
lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato
parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato
parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.
Ayaṃ kho vaccha, hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti:
sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ
sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti
tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na
na hoti tathāgato parammaraṇāti vāti.

12. 1. 47.
Vedanā apaccupekkhaṇa suttaṃ

653. Sāvatthiyaṃ:
Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho
gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti
vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ
jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato
parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti
tathāgato parammaraṇāti vāti.

Vedanāya kho vaccha, apaccupekkhaṇā vedanāsamudaye apaccupekkhaṇā vedanānirodhe
apaccupekkhaṇā vedanānirodhagāminiyā paṭipadāya apaccupekkhaṇā evimāni
anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti
vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti
tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti
tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.
Ayaṃ kho vaccha, hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti:
sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ
sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti
tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na
na hoti tathāgato parammaraṇāti vāti.

12. 1. 48.
Saññā apaccupekkhaṇa suttaṃ

654. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho
gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti
vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ
jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato
parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti
tathāgato parammaraṇāti vāti.

Saññāya kho vaccha, apaccupekkhaṇā saññāsamudaye apaccupekkhaṇā saññānirodhe
apaccupekkhaṇā saññānirodhagāminiyā paṭipadāya apaccupekkhaṇā evimāni anekavihitāni
diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā
lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato
parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato
parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.
Ayaṃ kho vaccha, hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti:
sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ
sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti
tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na
na hoti tathāgato parammaraṇāti vāti.

12. 1. 49.
Saṃkhāra apaccupekkhaṇa suttaṃ

655. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho
gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti
vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ
jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato
parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti
tathāgato parammaraṇāti vāti.

Saṃkhāresu kho vaccha, apaccupekkhaṇā saṃkhārasamudaye apaccupekkhaṇā
saṃkhāranirodhe apaccupekkhaṇā saṃkhāranirodhagāminiyā paṭipadāya apaccupekkhaṇā
evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti
vā,antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ
sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca
na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.
Ayaṃ kho vaccha, hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti:
sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ
sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti
tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na
na hoti tathāgato parammaraṇāti vāti.

12. 1. 50.
Viññāṇa apaccupekkhaṇa suttaṃ

656. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho
gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti
vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ
jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato
parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti
tathāgato parammaraṇāti vāti.

Viññāṇe kho vaccha, apaccupekkhaṇā viññāṇasamudaye apaccupekkhaṇā viññāṇanirodhe
apaccupekkhaṇā viññāṇanirodhagāminiyā paṭipadāya apaccupekkhaṇā evimāni
anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti
vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti
tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti
tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.
Ayaṃ kho vaccha, hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti:
sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ
sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti
tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na
na hoti tathāgato parammaraṇāti vāti.

[BJT Page 534] [\x 534/]

12. 1. 51.
Rūpa apaccakkhakamma suttaṃ

657. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho
gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti
vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ
jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato
parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti
tathāgato parammaraṇāti vāti.

Rūpe kho vaccha, apaccakkhakammā rūpasamudaye apaccakkhakammā rūpanirodhe
apaccakkhakammā rūpanirodhagāminiyā paṭipadāya apaccakkhakammā yānimāni
anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti
vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti
tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti
tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.
Ayaṃ kho vaccha, hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti:
sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ
sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti
tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na
na hoti tathāgato parammaraṇāti vāti.

12. 1. 52.
Vedanā apaccakkhakamma suttaṃ

658. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho
gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti
vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ
jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato
parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti
tathāgato parammaraṇāti vāti.

Vedanāya kho vaccha, apaccakkhakammā vedanāsamudaye apaccakkhakammā
vedanānirodhe apaccakkhakammā vedanānirodhagāminiyā paṭipadāya apaccakkhakammā
yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti
vā,antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ
sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca
na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.
Ayaṃ kho vaccha, hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti:
sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ
sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti
tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na
na hoti tathāgato parammaraṇāti vāti.
12. 1. 53.
Saññā apaccakkhakamma suttaṃ

659. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho
gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti
vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ
jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato
parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti
tathāgato parammaraṇāti vāti.

Saññāya kho vaccha, apaccakkhakammā saññāsamudaye apaccakkhakammā saññānirodhe
apaccakkhakammā saññānirodhagāminiyā paṭipadāya apaccakkhakammā yānimāni
anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti
vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti
tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti
tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.
Ayaṃ kho vaccha, hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti:
sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ
sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti
tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na
na hoti tathāgato parammaraṇāti vāti.

12. 1. 54.
Saṃkhāra apaccakkhakamma suttaṃ
660. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho
gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti
vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ
jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato
parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti
tathāgato parammaraṇāti vāti.

Saṃkhāresu kho vaccha, apaccakkhakammā saṃkhārasamudaye apaccakkhakammā
saṃkhāranirodhe apaccakkhakammā saṃkhāranirodhagāminiyā paṭipadāya
apaccakkhakammā yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā,
asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ
jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato
parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti
tathāgato parammaraṇāti vāti.
Ayaṃ kho vaccha, hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti:
sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ
sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti
tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na
na hoti tathāgato parammaraṇāti vāti.

12. 1. 55.
Viññāṇa apaccakkhakamma suttaṃ

661. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho
gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti
vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ
jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato
parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti
tathāgato parammaraṇāti vāti.

Viññāṇe kho vaccha, apaccakkhakammā viññāṇasamudaye apaccakkhakammā
viññāṇanirodhe apaccakkhakammā viññāṇanirodhagāminiyā paṭipadāya apaccakkhakammā
yānimāni anekavihitāni diṭṭhigatāni loke [PTS Page 263] [\q 263/] uppajjanti: sassato
lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā,
aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato
parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti
tathāgato parammaraṇāti vāti.
-------------------------------1.Appaccakkhakammā-ma- chasaṃ,syā. [BJT Page 536] [\x 536/]

Ayaṃ kho vaccha, hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti:
sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ
sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti
tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na
na hoti tathāgato parammaraṇāti vāti.
Vacchagottavaggo paṭhamo.
Tassuddānaṃ:
Aññāṇā adassanā ceva anabhisamayā ananubodhā appaṭivedhā asallakkhaṇā
anupalakkhaṇā apaccupalakkhaṇā asamapekkhanā apaccupekkhanā apaccakkhakammāti.

Vacchagottasaṃyuttaṃ samattaṃ.

[BJT Page 538] [\x 538/]
13. Jhānasaṃyuttaṃ

Jhānavaggo

13. 1. 1

hiti kusala suttaṃ

663. Sāvatthiyaṃ:

Cattārome bhikkhave, jhāyī. Katame cattāro:

[PTS Page 264] [\q 264/] idha bhikkhave, ekacco jhāyī samādhismiṃ samādhikusalo
hoti. Na samādhismiṃ ṭhitikusalo, idha pana bhikkhave, ekacco jhāyī samādhismiṃ
ṭhitikusalo hoti. Na samādhismiṃ samādhikusalo, idha pana bhikkhave, ekacco jhāyī neva
samādhismiṃ samādhikusalo hoti. Na samādhismiṃ ṭhitikusalo, idha pana bhikkhave,
ekacco jhāyī samādhismiṃ samādhikusalo ca hoti. Samādhismiṃ ṭhitikusalo ca.

[BJT Page 540] [\x 540/]

Tatra bhikkhave, yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ
ṭhitikusalo ca, ayaṃ [PTS Page 265] [\q 265/] imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho
ca mokkho ca uttamo ca pavaro ca.

Seyyathāpi bhikkhave gavā khīraṃ khīramhā dadhi, dadhimhā nonītaṃ, nonītamhā sappi,
sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaṃ jhāyī
samādhismiṃ samādhikusalo ca hoti, samādhismiṃ ṭhitikusalo ca, ayaṃ imesaṃ catunnaṃ
jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.

13. 1. 3
Vuṭṭhāna kusala suttaṃ

664. Sāvatthiyaṃ:

Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiṃ samādhikusalo hoti. Na samādhismiṃ
vuṭṭhānakusalo.

Idha pana bhikkhave, ekacco jhāyī samādhismiṃ vuṭṭhānakusalo, hoti. Na samādhismiṃ
samādhikusalo

Idha pana bhikkhave, ekacco jhāyī neva samādhismiṃ samādhikusalo hoti. Na samādhismiṃ
vuṭṭhānakusalo.

Idha pana bhikkhave, ekacco jhāyī samādhismiṃ samādhikusalo ca hoti. Samādhismiṃ
vuṭṭhānakusalo, ca.

Tatra bhikkhave, yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ
vuṭṭhānakusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo
ca pavaro ca. Seyyathāpi bhikkhave gavā khīraṃ khīramhā dadhi, dadhimhā nonītaṃ,
nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave,
yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ ṭhitikusalo ca, ayaṃ imesaṃ
catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.

13. 1. 4
Kallita kusala suttaṃ

665. Sāvatthiyaṃ:

Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiṃ samādhikusalo hoti. Na samādhismiṃ
kallitakusalo. 1-

Idha pana bhikkhave, ekacco jhāyī samādhismiṃ kallitakusalo, hoti, na samādhismiṃ
samādhikusalo

1. Kallakusalo; [PTS] sī 2. Kallana - sī 1.

[BJT Page 542] [\x 542/]
[PTS Page 266] [\q 266/]
Idha pana bhikkhave, ekacco jhāyī neva samādhismiṃ samādhikusalo hoti. Na samādhismiṃ
kallitakusalo.

Idha pana bhikkhave, ekacco jhāyī samādhismiṃ samādhikusalo ca hoti. Samādhismiṃ
kallitakusalo, ca.

Tatra bhikkhave, yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ
kallitakusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca
pavaro ca. Seyyathāpi bhikkhave gavā khīraṃ khīramhā dadhi, dadhimhā nonītaṃ,
nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave,
yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ ṭhitikusalo ca, ayaṃ imesaṃ
catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.

13. 1. 5
Ārammaṇa kusala suttaṃ

666. Sāvatthiyaṃ:

Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiṃ samādhikusalo hoti. Na samādhismiṃ
ārammaṇakusalo. Idha pana bhikkhave, ekacco jhāyī samādhismiṃ ārammaṇakusalo hoti,
na samādhismiṃ samādhikusalo idha pana bhikkhave, ekacco jhāyī neva samādhismiṃ
samādhikusalo hoti. Na samādhismiṃ ārammaṇakusalo. Idha pana bhikkhave, ekacco jhāyī
samādhismiṃ samādhikusalo ca hoti, samādhismiṃ āmmaṇakusalo, ca.
Tatra bhikkhave, yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca samādhismiṃ
ārammaṇakusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo
ca pavaro ca.

Seyyathāpi bhikkhave gavā khīraṃ khīramhā dadhi, dadhimhā nonītaṃ, nonītamhā sappi,
sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaṃ jhāyī
samādhismiṃ samādhikusalo ca hoti, samādhismiṃ ṭhitikusalo ca, ayaṃ imesaṃ catunnaṃ
jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.
13. 1. 6
Gocara kusala suttaṃ
667. Sāvatthiyaṃ:

Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiṃ samādhikusalo hoti. Na samādhismiṃ
gocarakusalo.

Idha pana bhikkhave, ekacco jhāyī samādhismiṃ gocarakusalo, hoti, na samādhismiṃ
samādhikusalo

[BJT Page 544] [\x 544/]
[PTS Page 268] [\q 268/]
Idha pana bhikkhave, ekacco jhāyī neva samādhismiṃ samādhikusalo hoti. Na samādhismiṃ
gocarakusalo.

Idha pana bhikkhave, ekacco jhāyī samādhismiṃ samādhikusalo ca hoti. Samādhismiṃ
gocarakusalo, ca.

Tatra bhikkhave, yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca samādhismiṃ gocarakusalo
ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca.
Seyyathāpi bhikkhave gavā khīraṃ khīramhā dadhi, dadhimhā nonītaṃ, nonītamhā sappi,
sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaṃ jhāyī
samādhismiṃ samādhikusalo ca hoti, samādhismiṃ ṭhitikusalo ca, ayaṃ imesaṃ catunnaṃ
jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti. 13. 1. 7
Abhinīhāra kusala suttaṃ

668. Sāvatthiyaṃ:

Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiṃ samādhikusalo hoti. Na samādhismiṃ
abhinīhārakusalo.

Idha pana bhikkhave, ekacco jhāyī samādhismiṃ abhinīhārakusalo hoti, na samādhismiṃ
samādhikusalo

Idha pana bhikkhave, ekacco jhāyī neva samādhismiṃ samādhikusalo hoti. Na samādhismiṃ
abhinīhārakusalo.

Idha pana bhikkhave, ekacco jhāyī samādhismiṃ samādhikusalo ca hoti. Samādhismiṃ
abhinīhārakusalo, ca.

Tatra bhikkhave, yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca samādhismiṃ
abhinīhārakusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo
ca pavaro ca. Seyyathāpi bhikkhave gavā khīraṃ khīramhā dadhi, dadhimhā nonītaṃ,
nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave,
yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ ṭhitikusalo ca, ayaṃ imesaṃ
catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.
13. 1. 8
Sakkaccakāri suttaṃ

669. Sāvatthiyaṃ:

Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiṃ samādhikusalo hoti. Na samādhismiṃ
sakkaccakārī

Idha pana bhikkhave, ekacco jhāyī samādhismiṃ sakkaccakārī, hoti, na samādhismiṃ
samādhikusalo

[BJT Page 546] [\x 546/]

Idha pana bhikkhave, ekacco jhāyī neva samādhismiṃ samādhikusalo hoti. Na samādhismiṃ
sakkaccakārī.

[PTS Page 268] [\q 268/]
Idha pana bhikkhave, ekacco jhāyī samādhismiṃ samādhikusalo ca hoti. Samādhismiṃ
sakkaccakārī ca.

Tatra bhikkhave, yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca samādhismiṃ sakkaccakārī
ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca.
Seyyathāpi bhikkhave gavā khīraṃ khīramhā dadhi, dadhimhā nonītaṃ, nonītamhā sappi,
sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaṃ jhāyī
samādhismiṃ samādhikusalo ca hoti, samādhismiṃ ṭhitikusalo ca, ayaṃ imesaṃ catunnaṃ
jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.
13. 1. 9
Sātaccakārī suttaṃ

670. Sāvatthiyaṃ:

Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiṃ samādhikusalo hoti. Na samādhismiṃ
sātaccakārī

Idha pana bhikkhave, ekacco jhāyī samādhismiṃ sātaccakārī, hoti, na samādhismiṃ
samādhikusalo

Idha pana bhikkhave, ekacco jhāyī neva samādhismiṃ samādhikusalo hoti. Na samādhismiṃ
sātaccakārī.

Idha pana bhikkhave, ekacco jhāyī samādhismiṃ samādhikusalo ca hoti. Samādhismiṃ
sātaccakārī ca.

Tatra bhikkhave, yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca samādhismiṃ sātaccakāri ca,
ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca.

Seyyathāpi bhikkhave gavā khīraṃ khīramhā dadhi, dadhimhā nonītaṃ, nonītamhā sappi,
sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaṃ jhāyī
samādhismiṃ samādhikusalo ca hoti, samādhismiṃ ṭhitikusalo ca, ayaṃ imesaṃ catunnaṃ
jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.
13. 1. 10
Sappāyakārī suttaṃ

671. Sāvatthiyaṃ:

Cattārome bhikkhave, jhāyī. Katame cattāro:
Idha bhikkhave, ekacco jhāyī samādhismiṃ samādhikusalo hoti. Na samādhismiṃ
sappāyakārī.

Idha pana bhikkhave, ekacco jhāyī samādhismiṃ sappāyakārī hoti na samādhismiṃ
samādhikusalo

[BJT Page 548] [\x 548/]

Idha pana bhikkhave, ekacco jhāyī neva samādhismiṃ samādhikusalo hoti. Na samādhismiṃ
sappāyakārī.

[PTS Page 269] [\q 269/]
Idha pana bhikkhave, ekacco jhāyī samādhismiṃ samādhikusalo ca hoti. Samādhismiṃ
sappāyakāri ca.

Tatra bhikkhave, yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti. Samādhismiṃ
sappāyakāri ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca
pavaro ca. Seyyathāpi bhikkhave gavā khīraṃ khīramhā dadhi, dadhimhā nonītaṃ,
nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave,
yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ ṭhitikusalo ca, ayaṃ imesaṃ
catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.
13. 1. 11
Samāpattiṭhitikusala suttaṃ

672. Sāvatthiyaṃ:

Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiṃ samāpattikusalo hoti. Na samādhismiṃ
ṭhitikusalo.

Idha pana bhikkhave, ekacco jhāyī samādhismiṃ ṭhitikusalo, hoti, na samādhismiṃ
samāpattikusalo

Idha pana bhikkhave, ekacco jhāyī neva samādhismiṃ samāpattikusalo hoti. Na
samādhismiṃ ṭhitikusalo.

Idha pana bhikkhave, ekacco jhāyī samādhismiṃ samāpattikusalo ca hoti. Samādhismiṃ
ṭhitikusalo ca.

Tatra bhikkhave, yvāyaṃ jhāyī samādhismiṃ samāpattikusalo ca hoti samādhismiṃ
ṭhitikusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca
pavaro ca. Seyyathāpi bhikkhave gavā khīraṃ khīramhā dadhi, dadhimhā nonītaṃ,
nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave,
yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ ṭhitikusalo ca, ayaṃ imesaṃ
catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.
13. 1. 12
Samāpattivuṭṭhānakusala suttaṃ

673. Sāvatthiyaṃ

Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiṃ samāpattikusalo hoti. Na samādhismiṃ
vuṭṭhānakusalo.
---------------------------------1. Na ca samādhismiṃ - machasaṃ

[BJT Page 550] [\x 550/]

Idha pana bhikkhave, ekacco jhāyī samādhismiṃ vuṭṭhānakusalo hoti, na samādhismiṃ
samāpattikusalo

Idha pana bhikkhave, ekacco jhāyī neva samādhismiṃ samāpattikusalo hoti. Na
samādhismiṃ vuṭṭhānakusalo.

Idha pana bhikkhave, ekacco jhāyī samādhismiṃ [PTS Page 270] [\q 270/]
samāpattikusalo ca hoti. Samādhismiṃ vuṭṭhānakusalo ca.

Tatra bhikkhave, yvāyaṃ jhāyī samādhismiṃ samāpattikusalo ca hoti samādhismiṃ
vuṭṭhānakusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo
ca pavaro cāti.
13. 1. 13
Samāpattikallitakusala suttaṃ

674. Sāvatthiyaṃ:

Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiṃ samāpattikusalo hoti. Na samādhismiṃ
kallitakusalo.

Idha pana bhikkhave, ekacco jhāyī samādhismiṃ kallitakusalo, hoti na samādhismiṃ
samāpattikusalo

Idha pana bhikkhave, ekacco jhāyī neva samādhismiṃ samāpattikusalo hoti. Na
samādhismiṃ kallitakusalo.

Idha pana bhikkhave, ekacco jhāyī samādhismiṃ samāpattikusalo ca hoti. Samādhismiṃ
kallitakusalo, ca.

Tatra bhikkhave, yvāyaṃ jhāyī samādhismiṃ samāpattikusalo ca hoti samādhismiṃ
kallatakusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca
pavaro cāti.
13. 1. 14
Samāpatti ārammaṇa kusala suttaṃ

675. Sāvatthiyaṃ:

Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiṃ samāpattikusalo hoti. Na samādhismiṃ
ārammaṇakusalo.

Idha pana bhikkhave, ekacco jhāyī samādhismiṃ ārammaṇakusalo, hoti, na samādhismiṃ
samāpattikusalo

Idha pana bhikkhave, ekacco jhāyī neva samādhismiṃ samāpattikusalo hoti. Na
samādhismiṃ ārammaṇakusalo.
[BJT Page 552] [\x 552/]

Idha pana bhikkhave, ekacco jhāyī samādhismiṃ samāpattikusalo ca hoti. Samādhismiṃ
ārammaṇakusalo ca.

Tatra bhikkhave, yvāyaṃ jhāyī samādhismiṃ samāpattikusalo ca hoti samādhismiṃ
āmmaraṇakusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo
ca pavaro cāti.
13. 1. 15
Samāpatti gocara kusala suttaṃ

676. Sāvatthiyaṃ:

Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiṃ samāpattikusalo hoti. [PTS Page 271] [\q 271/]
na samādhismiṃ gocarakusalo.

Idha pana bhikkhave, ekacco jhāyī samādhismiṃ gocarakusalo, hoti, na samādhismiṃ
samāpattikusalo

Idha pana bhikkhave, ekacco jhāyī neva samādhismiṃ samāpattikusalo hoti. Na
samādhismiṃ gocarakusalo.

Idha pana bhikkhave, ekacco jhāyī samādhismiṃ samāpattikusalo ca hoti. Samādhismiṃ
gocarakusalo ca.

Tatra bhikkhave, yvāyaṃ jhāyī samādhismiṃ samāpattikusalo ca hoti samādhismiṃ
gocarakusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca
pavaro cāti.
13. 1. 16
Samāpatti abhinīhāra kusala suttaṃ

677. Sāvatthiyaṃ:

Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiṃ samāpattikusalo hoti. Na samādhismiṃ
abhinīhārakusalo.

Idha pana bhikkhave, ekacco jhāyī samādhismiṃ abhinīhārakusalo, hoti, na samādhismiṃ
samāpattikusalo

Idha pana bhikkhave, ekacco jhāyī neva samādhismiṃ samāpattikusalo hoti. Na
samādhismiṃ abhinīhārakusalo.

Idha pana bhikkhave, ekacco jhāyī samādhismiṃ samāpattikusalo ca hoti. Samādhismiṃ
abhinīhārakusalo ca.

Tatra bhikkhave, yvāyaṃ jhāyī samādhismiṃ samāpattikusalo ca hoti samādhismiṃ
abhinīhārakusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo
ca pavaro cāti.
13. 1. 17
Samāpatti sakkaccakārī suttaṃ

678. Sāvatthiyaṃ:

Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiṃ samāpattikusalo hoti. Na samādhismiṃ
sakkaccakārī

Idha pana bhikkhave, ekacco jhāyī samādhismiṃ sakkaccakārī hoti, na samādhismiṃ
samāpattikusalo

Idha pana bhikkhave, ekacco jhāyī neva samādhismiṃ samāpattikusalo hoti. Na
samādhismiṃ sakkaccakārī.

Idha pana bhikkhave, ekacco jhāyī samādhismiṃ samāpattikusalo ca hoti. Samādhismiṃ
sakkaccakārī ca.

Tatra bhikkhave, yvāyaṃ jhāyī samādhismiṃ samāpattikusalo ca hoti samādhismiṃ
sakkaccakārī ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca
pavaro cāti.
13. 1. 18
Samāpatti sātaccakārī suttaṃ

679. Sāvatthiyaṃ:

Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiṃ samāpattikusalo hoti. Na samādhismiṃ
sātaccakārī

Idha pana bhikkhave, ekacco jhāyī samādhismiṃ sātaccakārī hoti, na samādhismiṃ
samāpattikusalo

Idha pana bhikkhave, ekacco jhāyī neva samādhismiṃ samāpattikusalo hoti. Na
samādhismiṃ sātaccakārī.

Idha pana bhikkhave, ekacco jhāyī samādhismiṃ samāpattikusalo ca hoti. Samādhismiṃ
sātaccakārī ca.

Tatra bhikkhave, yvāyaṃ jhāyī samādhismiṃ samāpattikusalo ca hoti samādhismiṃ
sātaccakārī ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca
pavaro cāti.
[BJT Page 554] [\x 554/]

13. 1. 19.

Samāpatti sappāyakāri suttaṃ

680. Sāvatthiyaṃ:

Idha pana bhikkhave, ekacco jhāyī samādhismiṃ samāpattikusalo hoti. Na samādhismiṃ
sappāyakārī

[PTS Page 272] [\q 272/]
Idha pana bhikkhave, ekacco jhāyī samādhismiṃ sappāyakārī, hoti, na samādhismiṃ
samāpattikusalo

Idha pana bhikkhave, ekacco jhāyī neva samādhismi samāpattikusalo hoti. Na samādhismiṃ
sappāyakārī.

Idha pana bhikkhave, ekacco jhāyī samādhismiṃ samāpattikusalo ca hoti. Samādhismiṃ
sappāyakārī ca.

Tatra bhikkhave, yvāyaṃ jhāyī samādhismiṃ samāpattikusalo ca hoti samādhismiṃ
ṭhitikusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca
pavaro ca. Seyyathāpi bhikkhave gavā khīraṃ khīramhā dadhi, dadhimhā nonītaṃ,
nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave,
yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ ṭhitikusalo ca, ayaṃ imesaṃ
catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.
13. 1. 20
hitivuṭṭhāna suttaṃ

681. Sāvatthiyaṃ:

Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiṃ ṭhitikusalo hoti. Na samādhismiṃ
vuṭṭhānakusalo.

Idha pana bhikkhave, ekacco jhāyī samādhismiṃ vuṭṭhānakusalo hoti na samādhismiṃ
ṭhitikusalo

Idha pana bhikkhave, ekacco jhāyī neva samādhismiṃ ṭhitikusalo hoti. Na samādhismiṃ
vuṭṭhānakusalo.

Idha pana bhikkhave, ekacco jhāyī samādhismiṃ ṭhitikusalo ca hoti. Samādhismiṃ
vuṭṭhānakusalo ca.

Tatra bhikkhave, yvāyaṃ jhāyī samādhismiṃ samāpattikusalo ca hoti samādhismiṃ
ṭhitikusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca
pavaro ca. Seyyathāpi bhikkhave gavā khīraṃ khīramhā dadhi, dadhimhā nonītaṃ,
nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave,
yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ ṭhitikusalo ca, ayaṃ imesaṃ
catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.
[PTS Page 273] [\q 273/]
13. 1. 21
hiti kallita suttaṃ

682. Sāvatthiyaṃ:

Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiṃ ṭhitikusalo hoti. Na samādhismiṃ kallitakusalo.

Idha pana bhikkhave, ekacco jhāyī samādhismiṃ ṭhitikusalo, hoti, na samādhismiṃ
kallitakusalo

Idha pana bhikkhave, ekacco jhāyī neva samādhismiṃ ṭhitikusalo hoti. Na samādhismiṃ
kallitakusalo.
Idha pana bhikkhave, ekacco jhāyī samādhismiṃ ṭhitikusalo ca hoti. Samādhismiṃ
kallitakusalo ca.

Tatra bhikkhave, yvāyaṃ jhāyī samādhismiṃ samāpattikusalo ca hoti samādhismiṃ
ṭhitikusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca
pavaro ca. Seyyathāpi bhikkhave gavā khīraṃ khīramhā dadhi, dadhimhā nonītaṃ,
nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave,
yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ ṭhitikusalo ca, ayaṃ imesaṃ
catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.
[BJT Page 556] [\x 556/]

13. 1. 22
hiti ārammaṇa suttaṃ

683. Sāvatthiyaṃ:

Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiṃ ṭhitikusalo hoti. Na samādhismiṃ
ārammaṇakusalo.

Idha pana bhikkhave, ekacco jhāyī samādhismiṃ ṭhitikusalo, hoti, na samādhismiṃ
ārammaṇakusalo

Idha pana bhikkhave, ekacco jhāyī neva samādhismiṃ ṭhitikusalo hoti. Na samādhismiṃ
ārammaṇakusalo.
Idha pana bhikkhave, ekacco jhāyī samādhismiṃ ṭhitikusalo ca hoti. Samādhismiṃ
ārammaṇakusalo ca.

Tatra bhikkhave, yvāyaṃ jhāyī samādhismiṃ samāpattikusalo ca hoti samādhismiṃ
ṭhitikusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca
pavaro ca. Seyyathāpi bhikkhave gavā khīraṃ khīramhā dadhi, dadhimhā nonītaṃ,
nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave,
yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ ṭhitikusalo ca, ayaṃ imesaṃ
catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.
13. 1. 23
hiti gocara suttaṃ
684. Sāvatthiyaṃ:

Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiṃ ṭhitikusalo hoti. Na samādhismiṃ gocarakusalo.

Idha pana bhikkhave, ekacco jhāyī samādhismiṃ ṭhitikusalo, hoti, na samādhismiṃ
gocarakusalo

Idha pana bhikkhave, ekacco jhāyī neva samādhismiṃ ṭhitikusalo hoti. Na samādhismiṃ
gocarakusalo.
Idha pana bhikkhave, ekacco jhāyī samādhismiṃ ṭhitikusalo ca hoti. Samādhismiṃ
gocarakusalo ca.

Tatra bhikkhave, yvāyaṃ jhāyī samādhismiṃ samāpattikusalo ca hoti samādhismiṃ
ṭhitikusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca
pavaro ca. Seyyathāpi bhikkhave gavā khīraṃ khīramhā dadhi, dadhimhā nonītaṃ,
nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave,
yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ ṭhitikusalo ca, ayaṃ imesaṃ
catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.
13. 1. 24
hiti abhinihāra suttaṃ

685. Sāvatthiyaṃ:

Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiṃ ṭhitikusalo hoti. Na samādhismiṃ
abhinīhārakusalo.

Idha pana bhikkhave, ekacco jhāyī samādhismiṃ ṭhitikusalo, hoti, na samādhismiṃ
abhinīhārakusalo

Idha pana bhikkhave, ekacco jhāyī neva samādhismiṃ ṭhitikusalo hoti. Na samādhismiṃ
abhinīhārakusalo.
Idha pana bhikkhave, ekacco jhāyī samādhismiṃ ṭhitikusalo ca hoti. Samādhismiṃ
abhinīhārakusalo ca.

Tatra bhikkhave, yvāyaṃ jhāyī samādhismiṃ samāpattikusalo ca hoti samādhismiṃ
ṭhitikusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca
pavaro ca. Seyyathāpi bhikkhave gavā khīraṃ khīramhā dadhi, dadhimhā nonītaṃ,
nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave,
yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ ṭhitikusalo ca, ayaṃ imesaṃ
catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.
13. 1. 25
hiti sakkaccakārī suttaṃ
686. Sāvatthiyaṃ:

Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiṃ ṭhitikusalo hoti. Na samādhismiṃ sakkaccakārī.

Idha pana bhikkhave, ekacco jhāyī samādhismiṃ ṭhitikusalo, hoti, na samādhismiṃ
sakkaccakārī

Idha pana bhikkhave, ekacco jhāyī neva samādhismiṃ ṭhitikusalo hoti. Na samādhismiṃ
sakkaccakārī.
Idha pana bhikkhave, ekacco jhāyī samādhismiṃ ṭhitikusalo ca hoti. Samādhismiṃ
sakkaccakārī ca.

Tatra bhikkhave, yvāyaṃ jhāyī samādhismiṃ samāpattikusalo ca hoti samādhismiṃ
ṭhitikusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca
pavaro ca. Seyyathāpi bhikkhave gavā khīraṃ khīramhā dadhi, dadhimhā nonītaṃ,
nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave,
yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ ṭhitikusalo ca, ayaṃ imesaṃ
catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.
13. 1. 26
hiti sātaccakārī suttaṃ

687. Sāvatthiyaṃ:
Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiṃ ṭhitikusalo hoti. Na samādhismiṃ sātaccakārī.

Idha pana bhikkhave, ekacco jhāyī samādhismiṃ ṭhitikusalo, hoti, na samādhismiṃ
sātaccakārī

Idha pana bhikkhave, ekacco jhāyī neva samādhismiṃ ṭhitikusalo hoti. Na samādhismiṃ
sātaccakārī.
Idha pana bhikkhave, ekacco jhāyī samādhismiṃ ṭhitikusalo ca hoti. Samādhismiṃ
sātaccakārī ca.

Tatra bhikkhave, yvāyaṃ jhāyī samādhismiṃ samāpattikusalo ca hoti samādhismiṃ
ṭhitikusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca
pavaro ca. Seyyathāpi bhikkhave gavā khīraṃ khīramhā dadhi, dadhimhā nonītaṃ,
nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave,
yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ ṭhitikusalo ca, ayaṃ imesaṃ
catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.
13. 1. 27
hiti sappāyakārī suttaṃ
688. Sāvatthiyaṃ

Idha bhikkhave, ekacco jhāyī samādhismiṃ samāpattikusalo hoti. Na samādhismiṃ
sappāyakārī.

[BJT Page 558] [\x 558/]

Idha pana bhikkhave, ekacco jhāyī samādhismiṃ sappāyakārī, hoti, na samādhismiṃ
ṭhitikusalo

Idha pana bhikkhave, ekacco jhāyī neva samādhismiṃ ṭhitikusalo hoti. Na samādhismiṃ
sappāyakāri.

Idha pana bhikkhave, ekacco jhāyī samādhismiṃ ṭhitikusalo ca hoti. Samādhismiṃ
sappāyakāri ca.

Tatra bhikkhave, yvāyaṃ jhāyī samādhismiṃ samāpattikusalo ca hoti samādhismiṃ
ṭhitikusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca
pavaro ca. Seyyathāpi bhikkhave gavā khīraṃ khīramhā dadhi, dadhimhā nonītaṃ,
nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave,
yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ ṭhitikusalo ca, ayaṃ imesaṃ
catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.
13. 1. 28
Vuṭṭhāna kallita suttaṃ
689. Sāvatthiyaṃ

Cattārome bhikkhave, jhāyī katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiṃ ṭhitikusalo hoti. Na samādhismiṃ kallitakusalo.

[PTS Page 274] [\q 274/]
Idha pana bhikkhave, ekacco jhāyī samādhismiṃ kallitakusalo, hoti, na samādhismiṃ
vuṭṭhānakusalo

Idha pana bhikkhave, ekacco jhāyī neva samādhismiṃ vuṭṭhānakusalo hoti. Na
samādhismiṃ kallitakusalo.

Idha pana bhikkhave, ekacco jhāyī samādhismiṃ vuṭṭhānakusalo ca hoti. Samādhismiṃ
kallitakusalo ca.

Tatra bhikkhave, yvāyaṃ jhāyī samādhismiṃ samāpattikusalo ca hoti samādhismiṃ
ṭhitikusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca
pavaro ca. Seyyathāpi bhikkhave gavā khīraṃ khīramhā dadhi, dadhimhā nonītaṃ,
nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave,
yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ ṭhitikusalo ca, ayaṃ imesaṃ
catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.
13. 1. 29
Vuṭṭhāna ārammaṇa suttaṃ
690. Sāvatthiyaṃ

Cattārome bhikkhave, jhāyī katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiṃ vuṭṭhānakusalo hoti. Na samādhismiṃ
arammaṇakusalo.

Idha pana bhikkhave, ekacco jhāyī samādhismiṃ arammaṇakusalo, hoti, na samādhismiṃ
vuṭṭhānakusalo

Idha pana bhikkhave, ekacco jhāyī neva samādhismiṃ vuṭṭhānakusalo hoti. Na
samādhismiṃ ārammaṇakusalo.

Idha pana bhikkhave, ekacco jhāyī samādhismiṃ vuṭṭhānakusalo ca hoti. Samādhismiṃ
ārammaṇakusalo ca.

Tatra bhikkhave, yvāyaṃ jhāyī samādhismiṃ samāpattikusalo ca hoti samādhismiṃ
ṭhitikusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca
pavaro ca. Seyyathāpi bhikkhave gavā khīraṃ khīramhā dadhi, dadhimhā nonītaṃ,
nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave,
yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ ṭhitikusalo ca, ayaṃ imesaṃ
catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.
[BJT Page 560] [\x 560/]

13. 1. 30
Vuṭṭhāna gocara suttaṃ

691. Sāvatthiyaṃ:

Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiṃ vuṭṭhānakusalo hoti. Na samādhismiṃ
gocarakusalo.

Idha pana bhikkhave, ekacco jhāyī samādhismiṃ vuṭṭhānakusalo, hoti, na samādhismiṃ
gocarakusalo

Idha pana bhikkhave, ekacco jhāyī neva samādhismiṃ vuṭṭhānakusalo hoti. Na
samādhismiṃ gocarakusalo.
Idha pana bhikkhave, ekacco jhāyī samādhismiṃ vuṭṭhānakusalo ca hoti. Samādhismiṃ
gocarakusalo ca.

Tatra bhikkhave, yvāyaṃ jhāyī samādhismiṃ samāpattikusalo ca hoti samādhismiṃ
ṭhitikusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca
pavaro ca. Seyyathāpi bhikkhave gavā khīraṃ khīramhā dadhi, dadhimhā nonītaṃ,
nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave,
yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ ṭhitikusalo ca, ayaṃ imesaṃ
catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.
13. 1. 31
Vuṭṭhāna abhinīhāra suttaṃ

692. Sāvatthiyaṃ:

Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiṃ vuṭṭhānakusalo hoti. Na samādhismiṃ
abhinīhārakusalo.

Idha pana bhikkhave, ekacco jhāyī samādhismiṃ vuṭṭhānakusalo, hoti, na samādhismiṃ
abhinīhārakusalo

Idha pana bhikkhave, ekacco jhāyī neva samādhismiṃ vuṭṭhānakusalo hoti. Na
samādhismiṃ abhinīhārakusalo.
Idha pana bhikkhave, ekacco jhāyī samādhismiṃ vuṭṭhānakusalo ca hoti. Samādhismiṃ
abhinīhārakusalo ca.

Tatra bhikkhave, yvāyaṃ jhāyī samādhismiṃ samāpattikusalo ca hoti samādhismiṃ
ṭhitikusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca
pavaro ca. Seyyathāpi bhikkhave gavā khīraṃ khīramhā dadhi, dadhimhā nonītaṃ,
nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave,
yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ ṭhitikusalo ca, ayaṃ imesaṃ
catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.
13. 1. 32
Vuṭṭhāna sakkaccakārī suttaṃ

693. Sāvatthiyaṃ:

Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiṃ vuṭṭhānakusalo hoti. Na samādhismiṃ
sakkaccakārī.

Idha pana bhikkhave, ekacco jhāyī samādhismiṃ vuṭṭhānakusalo, hoti, na samādhismiṃ
sakkaccakārī

Idha pana bhikkhave, ekacco jhāyī neva samādhismiṃ vuṭṭhānakusalo hoti. Na
samādhismiṃ sakkaccakārī.
Idha pana bhikkhave, ekacco jhāyī samādhismiṃvuṭṭhāna kusalo ca hoti. Samādhismiṃ
sakkaccakārī ca.

Tatra bhikkhave, yvāyaṃ jhāyī samādhismiṃ samāpattikusalo ca hoti samādhismiṃ
ṭhitikusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca
pavaro ca. Seyyathāpi bhikkhave gavā khīraṃ khīramhā dadhi, dadhimhā nonītaṃ,
nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave,
yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ ṭhitikusalo ca, ayaṃ imesaṃ
catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.
13. 1. 33
Vuṭṭhāna sāttaccakārī suttaṃ

694. Sāvatthiyaṃ:

Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiṃ vuṭṭhānakusalo hoti. Na samādhismiṃ
sātaccakārī.

Idha pana bhikkhave, ekacco jhāyī samādhismiṃ vuṭṭhānakusalo, hoti, na samādhismiṃ
sātaccakārī

Idha pana bhikkhave, ekacco jhāyī neva samādhismiṃ vuṭṭhānakusalo hoti. Na
samādhismiṃ sātaccakārī.
Idha pana bhikkhave, ekacco jhāyī samādhismiṃ vuṭṭhānakusalo ca hoti. Samādhismiṃ
sātaccakārī ca.

Tatra bhikkhave, yvāyaṃ jhāyī samādhismiṃ samāpattikusalo ca hoti samādhismiṃ
ṭhitikusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca
pavaro ca. Seyyathāpi bhikkhave gavā khīraṃ khīramhā dadhi, dadhimhā nonītaṃ,
nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave,
yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ ṭhitikusalo ca, ayaṃ imesaṃ
catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.
13. 1. 34
Vuṭṭhāna sappāyakārī suttaṃ
695. Sāvatthiyaṃ

Cattārome bhikkhave, jhāyi katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiṃ vuṭṭhānakusalo hoti. Na samādhismiṃ
sappāyakārī.

Idha pana bhikkhave, ekacco jhāyī samādhismiṃ sappāyakārī, hoti, na samādhismiṃ
vuṭṭhānakusalo

Idha pana bhikkhave, ekacco jhāyī neva samādhismiṃ vuṭṭhānakusalo hoti. Na
samādhismiṃ sappāyakārī.

[BJT Page 562] [\x 562/]

Idha pana bhikkhave, ekacco jhāyī samādhismiṃ vuṭṭhānakusalo ca hoti. Samādhismiṃ
sappāyakārī ca.

Tatra bhikkhave, yvāyaṃ jhāyī samādhismiṃ samāpattikusalo ca hoti samādhismiṃ
ṭhitikusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca
pavaro ca. Seyyathāpi bhikkhave gavā khīraṃ khīramhā dadhi, dadhimhā nonītaṃ,
nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave,
yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ ṭhitikusalo ca, ayaṃ imesaṃ
catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.

[PTS Page 275] [\q 275/]
13. 1. 35
Kalalita ārammaṇa suttaṃ

696. Sāvatthiyaṃ

Cattārome bhikkhave, jhāyi katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiṃ kallitakusalo hoti. Na samādhismiṃ
ārammaṇakusalo.

Idha pana bhikkhave, ekacco jhāyī samādhismiṃ ārammaṇakusalo, hoti, na samādhismiṃ
kallitakusalo

Idha pana bhikkhave, ekacco jhāyī neva samādhismiṃ kallitakusalo hoti. Na samādhismiṃ
ārammaṇakusalo.

Idha pana bhikkhave, ekacco jhāyī samādhismiṃ kallitakusalo ca hoti. Samādhismiṃ
arammaṇakusalo ca.

Tatra bhikkhave, yvāyaṃ jhāyī samādhismiṃ samāpattikusalo ca hoti samādhismiṃ
ṭhitikusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca
pavaro ca. Seyyathāpi bhikkhave gavā khīraṃ khīramhā dadhi, dadhimhā nonītaṃ,
nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave,
yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ ṭhitikusalo ca, ayaṃ imesaṃ
catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.
13. 1. 36
Kallita gocara suttaṃ
697. Sāvatthiyaṃ-

Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiṃ kallitakusalo hoti. Na samādhismiṃ
gocarakusalo.

Idha pana bhikkhave, ekacco jhāyī samādhismiṃ kallitakusalo, hoti, na samādhismiṃ
gocarakusalo

Idha pana bhikkhave, ekacco jhāyī neva samādhismiṃ kallitakusalo hoti. Na samādhismiṃ
gocarakusalo.
Idha pana bhikkhave, ekacco jhāyī samādhismiṃ kallitakusalo ca hoti. Samādhismiṃ
gocarakusalo ca.

Tatra bhikkhave, yvāyaṃ jhāyī samādhismiṃ samāpattikusalo ca hoti samādhismiṃ
ṭhitikusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca
pavaro ca. Seyyathāpi bhikkhave gavā khīraṃ khīramhā dadhi, dadhimhā nonītaṃ,
nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave,
yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ ṭhitikusalo ca, ayaṃ imesaṃ
catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.

13. 1. 37
Kallita abhinīhāra suttaṃ
698. Sāvatthiyaṃ-

Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiṃ kallitakusalo hoti. Na samādhismiṃ
abhinīhārakusalo.

Idha pana bhikkhave, ekacco jhāyī samādhismiṃ kallitakusalo, hoti, na samādhismiṃ
abhinīhārakusalo

Idha pana bhikkhave, ekacco jhāyī neva samādhismiṃ kallitakusalo hoti. Na samādhismiṃ
abhinīhārakusalo.
Idha pana bhikkhave, ekacco jhāyī samādhismiṃ kallitakusalo ca hoti. Samādhismiṃ
abhinīhārakusalo ca.

Tatra bhikkhave, yvāyaṃ jhāyī samādhismiṃ samāpattikusalo ca hoti samādhismiṃ
ṭhitikusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca
pavaro ca. Seyyathāpi bhikkhave gavā khīraṃ khīramhā dadhi, dadhimhā nonītaṃ,
nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave,
yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ ṭhitikusalo ca, ayaṃ imesaṃ
catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.
13. 1. 38
Kallita sakkaccakārī suttaṃ
699. Sāvatthiyaṃ-

Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiṃ kallitakusalo hoti. Na samādhismiṃ
sakkaccakārī.

Idha pana bhikkhave, ekacco jhāyī samādhismiṃ kallitakusalo, hoti, na samādhismiṃ
sakkaccakārī

Idha pana bhikkhave, ekacco jhāyī neva samādhismiṃ kallitakusalo hoti. Na samādhismiṃ
sakkaccakārī.
Idha pana bhikkhave, ekacco jhāyī samādhismiṃ kallitakusalo ca hoti. Samādhismiṃ
sakkaccakārī ca.

Tatra bhikkhave, yvāyaṃ jhāyī samādhismiṃ samāpattikusalo ca hoti samādhismiṃ
ṭhitikusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca
pavaro ca. Seyyathāpi bhikkhave gavā khīraṃ khīramhā dadhi, dadhimhā nonītaṃ,
nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave,
yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ ṭhitikusalo ca, ayaṃ imesaṃ
catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti. [BJT Page 564] [\x
564/]

13. 1. 39
Kallita sātaccakāri suttaṃ
700. Sāvatthiyaṃ-

Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiṃ kallitakusalo hoti. Na samādhismiṃ sātaccakārī.

Idha pana bhikkhave, ekacco jhāyī samādhismiṃ kallitakusalo, hoti, na samādhismiṃ
sātaccakārī

Idha pana bhikkhave, ekacco jhāyī neva samādhismiṃ kallitakusalo hoti. Na samādhismiṃ
sātaccakārī.
Idha pana bhikkhave, ekacco jhāyī samādhismiṃ kallitakusalo ca hoti. Samādhismiṃ
sātaccakārī ca.

Tatra bhikkhave, yvāyaṃ jhāyī samādhismiṃ samāpattikusalo ca hoti samādhismiṃ
ṭhitikusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca
pavaro ca. Seyyathāpi bhikkhave gavā khīraṃ khīramhā dadhi, dadhimhā nonītaṃ,
nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave,
yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ ṭhitikusalo ca, ayaṃ imesaṃ
catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.
13. 1. 40
Kallita sappāyakāri suttaṃ
701. Sāvatthiyaṃ-

Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiṃ kallitakusalo hoti. Na samādhismiṃ sappāyakārī.

Idha pana bhikkhave, ekacco jhāyī samādhismiṃ kallitakusalo, hoti, na samādhismiṃ
sappāyakārī.

Idha pana bhikkhave, ekacco jhāyī neva samādhismiṃ kallitakusalo hoti. Na samādhismiṃ
sappāyakārī.
Idha pana bhikkhave, ekacco jhāyī samādhismiṃ kallitakusalo ca hoti. Samādhismiṃ
sappāyakārī ca.

Tatra bhikkhave, yvāyaṃ jhāyī samādhismiṃ samāpattikusalo ca hoti samādhismiṃ
ṭhitikusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca
pavaro ca. Seyyathāpi bhikkhave gavā khīraṃ khīramhā dadhi, dadhimhā nonītaṃ,
nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave,
yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ ṭhitikusalo ca, ayaṃ imesaṃ
catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.
13. 1. 41
Ārammaṇa gocara suttaṃ
702. Sāvatthiyaṃ

Cattārome bhikkhave, jhāyi katame cattāro:
Idha bhikkhave, ekacco jhāyī samādhismiṃ ārammaṇakusalo hoti. Na samādhismiṃ
gocarakusalo.

Idha pana bhikkhave, ekacco jhāyī samādhismiṃ gocarakusalo, hoti, samādhismiṃ
ārammaṇakusalo

Idha pana bhikkhave, ekacco jhāyī neva samādhismiṃ ārammaṇakusalo hoti. Na
samādhismiṃ gocarakusalo.

Idha pana bhikkhave, ekacco jhāyī samādhismiṃ ārammaṇakusalo ca hoti. Samādhismiṃ
gocarakusalo ca.

Tatra bhikkhave, yvāyaṃ jhāyī samādhismiṃ samāpattikusalo ca hoti samādhismiṃ
ṭhitikusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca
pavaro ca. Seyyathāpi bhikkhave gavā khīraṃ khīramhā dadhi, dadhimhā nonītaṃ,
nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave,
yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ ṭhitikusalo ca, ayaṃ imesaṃ
catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.

[PTS Page 276] [\q 276/]
13. 1. 42
Ārammaṇa abhinihāra suttaṃ
703. Sāvatthiyaṃ-

Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiṃ ārammaṇakusalo hoti. Na samādhismiṃ
abhinīhārakusalo.

Idha pana bhikkhave, ekacco jhāyī samādhismiṃ ārammaṇakusalo, hoti, na samādhismiṃ
abhinīhārakusalo

Idha pana bhikkhave, ekacco jhāyī neva samādhismiṃ ārammaṇakusalo hoti. Na
samādhismiṃ abhinīhārakusalo.
Idha pana bhikkhave, ekacco jhāyī samādhismiṃ ārammaṇakusalo ca hoti. Samādhismiṃ
abhinīhārakusalo ca.

Tatra bhikkhave, yvāyaṃ jhāyī samādhismiṃ samāpattikusalo ca hoti samādhismiṃ
ṭhitikusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca
pavaro ca. Seyyathāpi bhikkhave gavā khīraṃ khīramhā dadhi, dadhimhā nonītaṃ,
nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave,
yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ ṭhitikusalo ca, ayaṃ imesaṃ
catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.
[BJT Page 566] [\x 566/]

13. 1. 43
Ārammaṇa sakkaccakārī suttaṃ
704. Sāvatthiyaṃ:

Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiṃ ārammaṇakusalo hoti. Na samādhismiṃ
sakkaccakārī.

Idha pana bhikkhave, ekacco jhāyī samādhismiṃ ārammaṇakusalo hoti, na samādhismiṃ
sakkaccakārī

Idha pana bhikkhave, ekacco jhāyī neva samādhismiṃ ārammaṇakusalo hoti. Na
samādhismiṃ sakkaccakārī.
Idha pana bhikkhave, ekacco jhāyī samādhismiṃ ārammaṇakusalo ca hoti. Samādhismiṃ
sakkaccakārī ca.

Tatra bhikkhave, yvāyaṃ jhāyī samādhismiṃ samāpattikusalo ca hoti samādhismiṃ
ṭhitikusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca
pavaro ca. Seyyathāpi bhikkhave gavā khīraṃ khīramhā dadhi, dadhimhā nonītaṃ,
nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave,
yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ ṭhitikusalo ca, ayaṃ imesaṃ
catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.
13. 1. 44
Ārammaṇa sātaccakārī suttaṃ
705. Sāvatthiyaṃ:

Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiṃ ārammaṇakusalo hoti. Na samādhismiṃ
sātaccakārī.

Idha pana bhikkhave, ekacco jhāyī samādhismiṃ ārammaṇakusalo hoti, na samādhismiṃ
sātaccakārī

Idha pana bhikkhave, ekacco jhāyī neva samādhismiṃ ārammaṇakusalo hoti. Na
samādhismiṃ sātaccakārī.
Idha pana bhikkhave, ekacco jhāyī samādhismiṃ ārammaṇakusalo ca hoti. Samādhismiṃ
sātaccakārī ca.

Tatra bhikkhave, yvāyaṃ jhāyī samādhismiṃ samāpattikusalo ca hoti samādhismiṃ
ṭhitikusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca
pavaro ca. Seyyathāpi bhikkhave gavā khīraṃ khīramhā dadhi, dadhimhā nonītaṃ,
nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave,
yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ ṭhitikusalo ca, ayaṃ imesaṃ
catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.
13. 1. 45
Ārammaṇa sappāyakāri suttaṃ
706. Sāvatthiyaṃ:

Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiṃ ārammaṇakusalo hoti. Na samādhismiṃ
sappāyakārī.

Idha pana bhikkhave, ekacco jhāyī samādhismiṃ ārammaṇakusalo hoti, na samādhismiṃ
sappāyakārī

Idha pana bhikkhave, ekacco jhāyī neva samādhismiṃ ārammaṇakusalo hoti. Na
samādhismiṃ sappāyakārī.
Idha pana bhikkhave, ekacco jhāyī samādhismiṃ ārammaṇakusalo ca hoti. Samādhismiṃ
sappāyakārī ca.

Tatra bhikkhave, yvāyaṃ jhāyī samādhismiṃ samāpattikusalo ca hoti samādhismiṃ
ṭhitikusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca
pavaro ca. Seyyathāpi bhikkhave gavā khīraṃ khīramhā dadhi, dadhimhā nonītaṃ,
nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave,
yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ ṭhitikusalo ca, ayaṃ imesaṃ
catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.
13. 1. 46
Gocara abhinīhāra suttaṃ
707. Sāvatthiyaṃ:

Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiṃ gocarakusalo hoti. Na samādhismiṃ
abhinīhārakusalo.

Idha pana bhikkhave, ekacco jhāyī samādhismiṃ gocarakusalo hoti, na samādhismiṃ
gocarakusalo

Idha pana bhikkhave, ekacco jhāyī neva samādhismiṃ gocarakusalo hoti. Na samādhismiṃ
abhinīhārakusalo.
Idha pana bhikkhave, ekacco jhāyī samādhismiṃ gocarakusalo ca hoti. Samādhismiṃ
abhinīhārakusalo ca.

Tatra bhikkhave, yvāyaṃ jhāyī samādhismiṃ samāpattikusalo ca hoti samādhismiṃ
ṭhitikusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca
pavaro ca. Seyyathāpi bhikkhave gavā khīraṃ khīramhā dadhi, dadhimhā nonītaṃ,
nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave,
yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ ṭhitikusalo ca, ayaṃ imesaṃ
catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.
13. 1. 47
Gocara sakkaccakāri suttaṃ
708. Sāvatthiyaṃ:

Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiṃ gocarakusalo hoti. Na samādhismiṃ
sakkaccakārī.

Idha pana bhikkhave, ekacco jhāyī samādhismiṃ gocarakusalo hoti, na samādhismiṃ
sakkaccakārī

Idha pana bhikkhave, ekacco jhāyī neva samādhismiṃ gocarakusalo hoti. Na samādhismiṃ
sakkaccakārī.
Idha pana bhikkhave, ekacco jhāyī samādhismiṃ gocarakusalo ca hoti. Samādhismiṃ
sakkaccakārī ca.

Tatra bhikkhave, yvāyaṃ jhāyī samādhismiṃ samāpattikusalo ca hoti samādhismiṃ
ṭhitikusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca
pavaro ca. Seyyathāpi bhikkhave gavā khīraṃ khīramhā dadhi, dadhimhā nonītaṃ,
nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave,
yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ ṭhitikusalo ca, ayaṃ imesaṃ
catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.
[BJT Page 568] [\x 568/]

13. 1. 48
Gocara sātaccakārī suttaṃ
709. Sāvatthiyaṃ:

Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiṃ gocarakusalo hoti. Na samādhismiṃ sātaccakārī.

Idha pana bhikkhave, ekacco jhāyī samādhismiṃ gocarakusalo hoti, na samādhismiṃ
sātaccakārī

Idha pana bhikkhave, ekacco jhāyī neva samādhismiṃ gocarakusalo hoti. Na samādhismiṃ
sātaccakārī.
Idha pana bhikkhave, ekacco jhāyī samādhismiṃ gocarakusalo ca hoti. Samādhismiṃ
sātaccakārī ca.

Tatra bhikkhave, yvāyaṃ jhāyī samādhismiṃ samāpattikusalo ca hoti samādhismiṃ
ṭhitikusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca
pavaro ca. Seyyathāpi bhikkhave gavā khīraṃ khīramhā dadhi, dadhimhā nonītaṃ,
nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave,
yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ ṭhitikusalo ca, ayaṃ imesaṃ
catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.
13. 1. 49
Gocara sappāyakārī suttaṃ
710. Sāvatthiyaṃ:

Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiṃ gocarakusalo hoti. Na samādhismiṃ
sappāyakārī.

Idha pana bhikkhave, ekacco jhāyī samādhismiṃ gocarakusalo hoti, na samādhismiṃ
sappāyakārī

Idha pana bhikkhave, ekacco jhāyī neva samādhismiṃ gocarakusalo hoti. Na samādhismiṃ
sappāyakārī.
Idha pana bhikkhave, ekacco jhāyī samādhismiṃ gocarakusalo ca hoti. Samādhismiṃ
sappāyakārī ca.

Tatra bhikkhave, yvāyaṃ jhāyī samādhismiṃ samāpattikusalo ca hoti samādhismiṃ
ṭhitikusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca
pavaro ca. Seyyathāpi bhikkhave gavā khīraṃ khīramhā dadhi, dadhimhā nonītaṃ,
nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave,
yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ ṭhitikusalo ca, ayaṃ imesaṃ
catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.
13. 1. 50

Abhinihāra sakkaccakāri suttaṃ

711. Sāvatthiyaṃ:

Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiṃ abhinīhārakusalo hoti. [PTS Page 277] [\q 277/]
na samādhismiṃ sakkaccakārī.

Idha pana bhikkhave, ekacco jhāyī samādhismiṃ abhinīhārakusalo hoti, na samādhismiṃ
sakkaccakārī

Idha pana bhikkhave, ekacco jhāyī neva samādhismiṃ abhinīhārakusalo hoti. Na
samādhismiṃ sakkaccakārī.
Idha pana bhikkhave, ekacco jhāyī samādhismiṃ abhinīhārakusalo ca hoti. Samādhismiṃ
sakkaccakārī ca.

Tatra bhikkhave, yvāyaṃ jhāyī samādhismiṃ samāpattikusalo ca hoti samādhismiṃ
ṭhitikusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca
pavaro ca. Seyyathāpi bhikkhave gavā khīraṃ khīramhā dadhi, dadhimhā nonītaṃ,
nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave,
yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ ṭhitikusalo ca, ayaṃ imesaṃ
catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.
--13. 1. 51

Abhinihāra sātaccakāri suttaṃ

712. Sāvatthiyaṃ:

Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiṃ abhinīhārakusalo hoti. Na samādhismiṃ
sātaccakārī.

Idha pana bhikkhave, ekacco jhāyī samādhismiṃ abhinīhārakusalo hoti, na samādhismiṃ
sātaccakārī

Idha pana bhikkhave, ekacco jhāyī neva samādhismiṃ abhinīhārakusalo hoti. Na
samādhismiṃ sātaccakārī.
Idha pana bhikkhave, ekacco jhāyī samādhismiṃ abhinīhārakusalo ca hoti. Samādhismiṃ
sātaccakārī ca.

Tatra bhikkhave, yvāyaṃ jhāyī samādhismiṃ samāpattikusalo ca hoti samādhismiṃ
ṭhitikusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca
pavaro ca. Seyyathāpi bhikkhave gavā khīraṃ khīramhā dadhi, dadhimhā nonītaṃ,
nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave,
yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ ṭhitikusalo ca, ayaṃ imesaṃ
catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.
13. 1. 52
Abhinīhārasappāyakāri suttaṃ
713. Sāvatthiyaṃ:

Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiṃ abhinīhārakusalo hoti. Na samādhismiṃ
sappāyakārī.

Idha pana bhikkhave, ekacco jhāyī samādhismiṃ abhinīhārakusalo hoti, na samādhismiṃ
sappāyakārī

Idha pana bhikkhave, ekacco jhāyī neva samādhismiṃ abhinīhārakusalo hoti. Na
samādhismiṃ sappāyakārī.
Idha pana bhikkhave, ekacco jhāyī samādhismiṃ abhinīhārakusalo ca hoti. Samādhismiṃ
sappāyakārī ca.

Tatra bhikkhave, yvāyaṃ jhāyī samādhismiṃ samāpattikusalo ca hoti samādhismiṃ
ṭhitikusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca
pavaro ca. Seyyathāpi bhikkhave gavā khīraṃ khīramhā dadhi, dadhimhā nonītaṃ,
nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave,
yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ ṭhitikusalo ca, ayaṃ imesaṃ
catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.- Pe- idha
bhikkhave, ekacco jhāyī samādhismiṃ abhinīhārakusalo hoti, na samādhismiṃ sappāyakārī
- pe-
[BJT Page 570] [\x 570/]

13. 1. 53
Sakkaccasātaccakārī suttaṃ
714. Sāvatthiyaṃ
Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiṃ sakkaccakārī hoti. Na samādhismiṃ sātaccakārī.

Idha pana bhikkhave, ekacco jhāyī samādhismiṃ sātaccakārī hoti, na samādhismiṃ
sakkaccakārī

Idha pana bhikkhave, ekacco jhāyī neva samādhismiṃ sakkaccakārī hoti. Na samādhismiṃ
sātaccakārī.
Idha pana bhikkhave, ekacco jhāyī samādhismiṃ sakkaccakārī ca hoti. Samādhismiṃ
sātaccakārī ca.

Tatra bhikkhave, yvāyaṃ jhāyī samādhismiṃ samāpattikusalo ca hoti samādhismiṃ
ṭhitikusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca
pavaro ca. Seyyathāpi bhikkhave gavā khīraṃ khīramhā dadhi, dadhimhā nonītaṃ,
nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave,
yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ ṭhitikusalo ca, ayaṃ imesaṃ
catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.
13. 1. 54
Sakkaccasappāyakārī suttaṃ
715. Sāvatthiyaṃ:

Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiṃ sakkaccakārī hoti. Na samādhismiṃ
sappāyakārī.

Idha pana bhikkhave, ekacco jhāyī samādhismiṃ sātaccakārī hoti, na samādhismiṃ
sappāyakārī

Idha pana bhikkhave, ekacco jhāyī neva samādhismiṃ sakkaccakārī hoti. Na samādhismiṃ
sappāyakārī.
Idha pana bhikkhave, ekacco jhāyī samādhismiṃ sakkaccakārī ca hoti. Samādhismiṃ
sappāyakārī ca.

Tatra bhikkhave, yvāyaṃ jhāyī samādhismiṃ samāpattikusalo ca hoti samādhismiṃ
ṭhitikusalo ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca
pavaro ca. Seyyathāpi bhikkhave gavā khīraṃ khīramhā dadhi, dadhimhā nonītaṃ,
nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave,
yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ ṭhitikusalo ca, ayaṃ imesaṃ
catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.
13. 1. 55

Sātaccasappāyakārī suttaṃ
716. Sāvatthiyaṃ

Cattārome bhikkhave, jhāyi katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiṃ sātaccakārī hoti. Na samādhismiṃ sappāyakārī.
Idha pana bhikkhave, ekacco jhāyī samādhismiṃ sappāyakārī, hoti, na samādhismiṃ
sātaccakārī. Idha pana bhikkhave, ekacco jhāyī neva samādhismiṃ sātaccakārī hoti. Na
sappāyakāri [PTS Page 278] [\q 278/] idha pana bhikkhave, ekacco jhāyī samādhismiṃ
sātaccakāri ca hoti, samādhismiṃ sappāyakārī ca.

Tatra bhikkhave, yvāyaṃ jhāyī samādhismiṃ sātaccakāri ca hoti, samādhismiṃ sappāyakārī
ca, ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca.
Seyyathāpi bhikkhave gavā khīraṃ khīramhā dadhi, dadhimhā nonītaṃ, nonītamhā sappi,
sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaṃ jhāyī
samādhismiṃ sātaccakārī ca hoti samādhismiṃ sappāyakārī ca ayaṃ imesaṃ catunnaṃ
jhāyīnaṃ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.

[BJT Page 572] [\x 572/]

Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

Jhānavaggo paṭhamo.

Tatruddānaṃ:
Samādhi samāpatti ṭhiti ca - vuṭṭhānaṃ kallitārammaṇena ca,
Gocara abhinīhāra sakkacca - sātacca athopi sappāyā ti.

Jhānasaṃyuttaṃ samattaṃ.

Tatruddānaṃ:
Nakulapitā aniccañca bhāraṃ na tumhākena ca
Attadīpena paññāso paṭhamoti pavuccati.

Upayo'rahaṃ khajjanīyo theraṃ pupphena pañcamaṃ
Majjhe paṇṇāsako eso sambuddhena pakāsito.

Attaṃ dhammakathikāvijjā kukkuḷaṃ diṭṭhi pañcamaṃ
Tatiyo paṇṇāsako vutto nipātoti pavuccati.

Gandha diṭṭhi ca okkanti uppādo kilesena ca
Sāriputto ca nāgo ca supaṇṇa gandhabbakāyikā
[PTS Page 279] [\q 279/] valāho vacchagotto ca jhānena bhavati aṭṭhārasāti.