Majjhima-Nikaya, Suttantas 1-76
Based on Vol. I, ed. by V. Trenckner, London : Pali Text Society 1888
(Reprinted 1948, 1964, 1979)


Input by the Dhammakaya Foundation, Thailand, 1989-1996
[GRETIL-Version vom 5.11.2014]


NOTICE
This file is (C) Copyright the Pali Text Society and the Dhammakaya Foundation, 2015.
This work is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License.

These files are provided by courtesy of the Pali Text Society for
scholarly purposes only.
In principle they represent a digital edition (without revision or
correction) of the printed editions of the complete set of Pali
canonical texts published by the PTS. While they have been subject to a
process of checking, it should not be assumed that there is no
divergence from the printed editions and it is strongly recommended that
they are checked against the printed editions before quoting.



PLAIN TEXT VERSION
(In order to fascilitate word search, all annotations have been removed,
and the line breaks of the printed edition have been converted into floating text.)





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









Majjhima-Nikāya Vol. I

# [page 001]#
% 1%
NAMO
TASSA BHAGAVATO ARAHATO SAMMĀSAMBUDDHASSA.
1.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Ukkaṭṭhāyaṃ viharati Subhagavane sālarājamūle. Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuṃ. Bhagavā etad-avoca:
Sabbadhammamūlapariyāyaṃ vo bhikkhave desessāmi, taṃ suṇātha sādhukaṃ manasikarotha, bhāsissāmīti. Evambhante ti kho te bhikkhū Bhagavato paccassosuṃ. Bhagavā etad-avoca:
Idha bhikkhave assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto paṭhaviṃ paṭhavito sañjānāti, paṭhaviṃ paṭhavito saññatvā paṭhaviṃ maññati, paṭhaviyā maññati, paṭhavito maññati, paṭhavim-me ti maññati, paṭhaviṃ abhinandati; taṃ kissa hetu: apariññātaṃ tassāti vadāmi. Āpaṃ āpato sañjānāti, āpaṃ āpato saññatvā āpaṃ maññati, āpasmiṃ maññati, āpato maññati, āpam-me ti maññati, āpaṃ abhinandati; taṃ kissa hetu: apariññātaṃ tassāti vadāmi. Tejaṃ tejato sañjānāti, tejaṃ tejato saññatvā tejaṃ maññati, tejasmiṃ maññati, tejato maññati, tejam-me ti maññati, tejaṃ abhinandati; taṃ kissa hetu: apariññātaṃ tassāti vadāmi.
Vāyaṃ vāyato sañjānāti, vāyaṃ vāyato saññatvā vāyaṃ maññati, vāyasmiṃ maññati, vāyato maññati, vāyam-me ti maññati, vāyaṃ abhinandati; taṃ kissa hetu: apariññātaṃ tassāti vadāmi.

# [page 002]#
% 2 I. MŪLAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ Bhūte bhūtato sañjānāti, bhūte bhūtato saññatvā bhūte maññati, bhūtesu maññati, bhūtato maññati, bhūte me ti maññati, bhūte abhinandati; taṃ kissa hetu: apariññātaṃ tassāti vadāmi. Deve devato sañjānāti, deve devato saññatvā deve maññati, devesu maññati, devato maññati, deve me ti maññati, deve abhinandati; taṃ kissa hetu: apariññātaṃ tassāti vadāmi. Pajāpatiṃ Pajāpatito sañjānāti, Pajāpatiṃ Pajāpatito saññatvā Pajāpatiṃ maññati, Pajāpatismiṃ maññati, Pajāpatito maññati, Pajāpatim-me ti maññati, Pajāpatiṃ abhinandati; taṃ kissa hetu: apariññātaṃ tassāti vadāmi. Brahmaṃ Brahmato sañjānāti, Brahmaṃ Brahmato saññatvā Brahmaṃ maññati, Brahmani maññati, Brahmato maññati, Brahmam-me ti maññati, Brahmaṃ abhinandati; taṃ kissa hetu: apariññātaṃ tassāti vadāmi.
Ābhassare Ābhassarato sañjānāti, Ābhassare Ābhassarato saññatvā Ābhassare maññati, Ābhassaresu maññati, Ābhassarato maññati, Ābhassare me ti maññati, Ābhassare abhinandati; taṃ kissa hetu: apariññātaṃ tassāti vadāmi. Subhakiṇṇe Subhakiṇṇato sañjānāti, Subhakiṇṇe Subhakiṇṇato saññatvā Subhakiṇṇe maññati, Subhakiṇṇesu maññati, Subhakiṇṇato maññati, Subhakiṇṇe me ti maññati, Subhakiṇṇe abhinandati; taṃ kissa hetu: apariññātaṃ tassāti vadāmi. Vehapphale Vehapphalato sañjānāti, Vehapphale Vehapphalato saññatvā Vehapphale maññati, Vehapphalesu maññati, Vehapphalato maññati, Vehapphale me ti maññati, Vehapphale abhinandati; taṃ kissa hetu: apariññātaṃ tassāti vadāmi.
Abhibhuṃ Abhibhūto sañjānāti, Abhibhuṃ Abhibhūto saññatvā Abhibhuṃ maññati, Abhibhusmiṃ maññati, Abhibhūto maññati, Abhibhum-me ti maññati, Abhibhuṃ abhinandati; taṃ kissa hetu: apariññātaṃ tassāti vadāmi.
Ākāsānañcāyatanaṃ ākāsānañcāyatanato sañjānāti, ākāsānañcāyatanaṃ ākāsānañcāyatanato saññatvā ākāsānañcāyatanaṃ maññati, ākāsānañcāyatanasmiṃ maññati, ākāsānañcāyatanato maññati, ākāsānañcāyatanam-me ti maññati, ākāsānañcāyatanaṃ abhinandati; taṃ kissa hetu: apariññātaṃ tassāti vadāmi. Viññāṇañcāyatanaṃ viññāṇañcāyatanato sañjānāti, viññāṇañcāyatanaṃ viññāṇañcāyatanato saññatvā viññāṇañcāyatanaṃ maññati,

# [page 003]#
% 1.1 MŪLAPARIYĀYASUTTAṂ. (1) 3%
\ [... content straddling page break has been moved to the page above ...]\ viññāṇañcāyatanasmiṃ maññati, viññāṇañcāyatanato maññati, viññāṇañcāyatanam-me ti maññati, viññāṇañcāyatanaṃ abhinandati; taṃ kissa hetu:
apariññātaṃ tassāti vadāmi. Ākiñcaññāyatanaṃ ākiñcaññāyatanato sañjānāti, ākiñcaññāyatanaṃ ākiñcaññāyatanato saññatvā ākiñcaññāyatanaṃ maññati, ākiñcaññāyatanasmiṃ maññati ākiñcaññāyatanato maññati, ākiñcaññāyatanam-me ti maññati, ākiñcaññāyatanaṃ abhinandati; taṃ kissa hetu:
apariññātaṃ tassāti vadāmi. Nevasaññānāsaññāyatanaṃ nevasaññānāsaññāyatanato sañjānāti, nevasaññānāsaññāyatanaṃ nevasaññānāsaññāyatanato saññatvā nevasaññānāsaññāyatanaṃ maññati, nevasaññānāsaññāyatanasmiṃ maññati, nevasaññānāsaññāyatanato maññati, nevasaññānāsaññāyatanam-me ti maññati, nevasaññānāsaññāyatanaṃ abhinandati; taṃ kissa hetu: apariññātaṃ tassāti vadāmi. Diṭṭhaṃ diṭṭhato sañjānāti, diṭṭhaṃ diṭṭhato saññatvā diṭṭhaṃ maññati, diṭṭhasmiṃ maññati, diṭṭhato maññati, diṭṭham-me ti maññati, diṭṭhaṃ abhinandati; taṃ kissa hetu: apariññātaṃ tassāti vadāmi. Sutaṃ sutato sañjānāti, sutaṃ sutato saññatvā sutaṃ maññati, sutasmiṃ maññati, sutato maññati, sutam-me ti maññati, sutaṃ abhinandati; taṃ kissa hetu: apariññātaṃ tassāti vadāmi. Mutaṃ mutato sañjānāti, mutaṃ mutato saññatvā mutaṃ maññati, mutasmiṃ maññati, mutato maññati, mutam-me ti maññati, mutaṃ abhinandati; taṃ kissa hetu: apariññātaṃ tassāti vadāmi. Viññātaṃ viññātato sañjānāti, viññātaṃ viññātato saññatvā viññātaṃ maññati, viññātasmiṃ maññati, viññātato maññati, viññātam-me ti maññati, viññātaṃ abhinandati; taṃ kissa hetu: apariññātaṃ tassāti vadāmi. Ekattaṃ ekattato sañjānāti, ekattaṃ ekattato saññatvā ekattaṃ maññati, ekattasmiṃ maññati, ekattato maññati, ekattam-me ti maññati, ekattaṃ abhinandati; taṃ kissa hetu: apariññātaṃ tassāti vadāmi. Nānattaṃ nānattato sañjānāti, nānattaṃ nānattato saññatvā nānattaṃ maññati, nānattasmiṃ maññati, nānattato maññati, nānattam-me ti maññati, nānattaṃ abhinandati; taṃ kissa hetu: apariññātaṃ tassāti vadāmi. Sabbaṃ sabbato sañjānāti, sabbaṃ sabbato saññatvā sabbaṃ maññati, sabbasmiṃ maññati,

# [page 004]#
% 4 I. MŪLAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ sabbato maññati, sabbam-me ti maññati, sabbaṃ abhinandati; taṃ kissa hetu: apariññātaṃ tassāti vadāmi.
Nibbānaṃ nibbānato sañjānāti. nibbānaṃ nibbānato saññatvā nibbānaṃ maññati, nibbānasmiṃ maññati, nibbānato maññati, nibbānam-me ti maññati, nibbānaṃ abhinandati; taṃ kissa hetu: apariññātaṃ tassāti vadāmi.
Yo pi so bhikkhave bhikkhu sekho appattamānaso anuttaraṃ yogakkhemaṃ patthayamāno viharati, so pi paṭhaviṃ paṭhavito abhijānāti, paṭhaviṃ paṭhavito abhiññāya paṭhaviṃ mā {maññī}, paṭhaviyā mā {maññī}, paṭhavito mā {maññī}, paṭhavim-me ti mā {maññī}, paṭhaviṃ mā {abhinandī}; taṃ kissa hetu: pariññeyyaṃ tassāti vadāmi. Āpaṃ --pe-tejaṃ -- vāyaṃ -- bhūte -- deve -- Pajāpatiṃ -- Brahmaṃ -- Ābhassare -- Subhakiṇṇe -- Vehapphale -- Abhibhuṃ -- ākāsānañcāyatanaṃ -- viññāṇañcāyatanaṃ -- ākiñcaññāyatanaṃ -- nevasaññānāsaññāyatanaṃ -- diṭṭhaṃ -sutaṃ -- mutaṃ -- viññātaṃ -- ekattaṃ -- nānattaṃ -sabbaṃ -- nibbānaṃ nibbānato abhijānāti, nibbānaṃ nibbānato abhiññāya nibbānaṃ mā maññī, nibbānasmiṃ mā {maññī}, nibbānato mā {maññī}, nibbānam-me ti mā {maññī}, nibbānaṃ mā {abhinandī}; taṃ kissa hetu: pariññeyyaṃ tassāti vadāmi.
Yo pi so bhikkhave bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano samma-d-aññā vimutto, so pi paṭhaviṃ paṭhavito abhijānāti, paṭhaviṃ paṭhavito abhiññāya paṭhaviṃ na maññati, paṭhaviyā na maññati, paṭhavito na maññati, paṭhavim-me ti na maññati, paṭhaviṃ nābhinandati; taṃ kissa hetu: pariññātaṃ tassāti vadāmi. Āpaṃ --pe-- tejaṃ --pe-- nibbānaṃ nibbānato abhijānāti, nibbānaṃ nibbānato abhiññāya nibbānaṃ na maññati, nibbānasmiṃ na maññati, nibbānato na maññati, nibbānam-me ti na maññati, nibbānaṃ nābhinandati; taṃ kissa hetu: pariññātaṃ tassāti vadāmi.
Yo pi so bhikkhave bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano samma-d-aññā vimutto, so pi paṭhaviṃ paṭhavito abhijānāti,

# [page 005]#
% 1.1. MŪLAPARIYĀYASUTTAṂ. (1) 5%
\ [... content straddling page break has been moved to the page above ...]\ paṭhaviṃ paṭhavito abhiññāya paṭhaviṃ na maññati, paṭhaviyā na maññati, paṭhavito na maññati, paṭhavim-me ti na maññati, paṭhaviṃ nābhinandati; taṃ kissa hetu: khayā rāgassa vītarāgattā. Āpaṃ --pe-- tejaṃ -pe -- nibbānaṃ nibbānato abhijānāti, nibbānaṃ nibbānato abhiññāya nibbānaṃ na maññati, nibbānasmiṃ na maññati, nibbānato na maññati, nibbānam-me ti na maññati, nibbānaṃ nābhinandati; taṃ kissa hetu: khayā rāgassa vītarāgattā.
Yo pi so bhikkhave bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano samma-d-aññā vimutto, so pi paṭhaviṃ paṭhavito abhijānāti, paṭhaviṃ paṭhavito abhiññāya paṭhaviṃ na maññati, paṭhaviyā na maññati, paṭhavito na maññati, paṭhavim-me ti na maññati, paṭhaviṃ nābhinandati; taṃ kissa hetu: khayā dosassa vītadosattā. Āpaṃ --pe-- tejaṃ -pe -- nibbānaṃ nibbānato abhijānāti, nibbānaṃ nibbānato abhiññāya nibbānaṃ na maññati, nibbānasmiṃ na maññati, nibbānato na maññati, nibbānam-me ti na maññati, nibbānaṃ nābhinandati; taṃ kissa hetu: khayā dosassa vītadosattā.
Yo pi so bhikkhave bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano samma-d-aññā vimutto, so pi paṭhaviṃ paṭhavito abhijānāti, paṭhaviṃ paṭhavito abhiññāya paṭhaviṃ na maññati, paṭhaviyā na maññati, paṭhavito na maññati, paṭhavim-me ti na maññati, paṭhaviṃ nābhinandati; taṃ kissa hetu: khayā mohassa vītamohattā. Āpaṃ --pe-- tejaṃ -- pe. -- nibbānaṃ nibbānato abhijānāti. nibbānaṃ nibbānato abhiññāya nibbānaṃ na maññati, nibbānasmiṃ na maññati, nibbānato na maññati, nibbānam-me ti na maññati, nibbānaṃ nābhinandati; taṃ kissa hetu: khayā mohassa vītamohattā.
Tathāgato pi bhikkhave arahaṃ sammāsambuddho paṭhaviṃ paṭhavito abhijānāti, paṭhaviṃ paṭhavito abhiññāya paṭhaviṃ na maññati, paṭhaviyā na maññati, paṭhavito na maññati, paṭhavim-me ti na maññati, paṭhaviṃ nābhinandati;

# [page 006]#
% 6 I. MŪLAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ taṃ kissa hetu: pariññātaṃ Tathāgatassāti vadāmi.
Apaṃ --pe-- tejaṃ --pe-- nibbānaṃ nibbānato abhijānāti, nibbānaṃ nibbānato abhiññāya nibbānaṃ na maññati, nibbānasmiṃ na maññati, nibbānato na maññati, nibbānam-me ti na maññati, nibbānaṃ nābhinandati; taṃ kissa hetu: pariññātaṃ Tathāgatassāti vadāmi.
Tathāgato pi bhikkhave arahaṃ sammāsambuddho paṭhaviṃ paṭhavito abhijānāti, paṭhaviṃ paṭhavito abhiññāya paṭhaviṃ na maññati, paṭhaviyā na maññati, paṭhavito na maññati, paṭhavim-me ti na maññati, paṭhaviṃ nābhinandati; taṃ kissa hetu: nandī dukkhassa mūlan ti iti viditvā.
bhavā jāti, bhūtassa jarāmaraṇan-ti. Tasmātiha bhikkhave Tathāgato sabbaso taṇhānaṃ khayā virāgā nirodhā cāgā paṭinissaggā anuttaraṃ sammāsambodhiṃ abhisambuddho ti vadāmi. Āpaṃ --pe-- tejaṃ --pe-- nibbānaṃ nibbānato abhijānāti, nibbānaṃ nibbānato abhiññāya nibbānaṃ na maññati, nibbānasmiṃ na maññati, nibbānato na maññati, nibbānam-me ti na maññati, nibbānaṃ nābhinandati; taṃ kissa hetu: nandī dukkhassa mūlan-ti iti viditvā, bhavā jāti, bhūtassa jarāmaraṇan-ti. Tasmātiha bhikkhave Tathāgato sabbaso taṇhānaṃ khayā virāgā nirodhā cāgā paṭinissaggā anuttaraṃ sammāsambodhiṃ abhisambuddho ti vadāmīti.
Idam-avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun-ti.
MŪLAPARIYĀYASUTTAṂ PAṬHAMAṂ.
2.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuṃ. Bhagavā etad-avoca: Sabbāsavasaṃvarapariyāyaṃ vo bhikkhave desessāmi, taṃ suṇātha sādhukaṃ manasikarotha,

# [page 007]#
% 1. 2. SABBĀSAVASUTTAṂ. (2) 7%
\ [... content straddling page break has been moved to the page above ...]\ bhāsissāmīti. Evam-bhante ti kho te bhikkhū Bhagavato paccassosuṃ. Bhagavā etadavoca:
Jānato ahaṃ bhikkhave passato āsavānaṃ khayaṃ vadāmi, no ajānato no apassato. Kiñ-ca bhikkhave jānato kiṃ passato āsavānaṃ khayo hoti: yoniso ca manasikāraṃ ayoniso ca manasikāraṃ. Ayoniso bhikkhave manasikaroto anuppannā c' eva āsavā uppajjanti uppannā ca āsavā pavaḍḍhanti, yoniso ca bhikkhave manasikaroto anuppannā c' eva āsavā na uppajjanti uppannā ca āsavā pahīyanti. Atthi bhikkhave āsavā dassanā pahātabbā, atthi āsavā saṃvarā pahātabbā, atthi āsavā paṭisevanā pahātabbā, atthi āsavā adhivāsanā pahātabbā, atthi āsavā parivajjanā pahātabbā, atthi āsavā vinodanā pahātabbā, atthi āsavā bhāvanā pahātabbā.
Katame ca bhikkhave āsavā dassanā pahātabbā: Idha bhikkhave assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto manasikaraṇīye dhamme na-ppajānāti amanasikaraṇīye dhamme na-ppajānāti; so manasikaraṇīye dhamme appajānanto amanasikaraṇīye dhamme appajānanto ye dhammā na manasikaraṇīyā te dhamme manasikaroti, ye dhammā manasikaraṇīyā te dhamme na manasikaroti. Katame ca bhikkhave dhammā na manasikaraṇīyā ye dhamme manasikaroti: Y-assa bhikkhave dhamme manasikaroto anuppanno vā kāmāsavo uppajjati uppanno vā kāmāsavo pavaḍḍhati, anuppanno vā bhavāsavo uppajjati uppanno vā bhavāsavo pavaḍḍhati, anuppanno vā avijjāsavo uppajjati uppanno vā avijjāsavo pavaḍḍhati, ime dhammā na manasikaraṇīyā ye dhamme manasikaroti. Katame ca bhikkhave dhammā manasikaraṇīyā ye dhamme na manasikaroti: Y-assa bhikkhave dhamme manasikaroto anuppanno vā kāmāsavo na uppajjati uppanno vā kāmāsavo pahīyati, anuppanno vā bhavāsavo na uppajjati uppanno vā bhavāsavo pahīyati, anuppanno vā avijjāsavo na uppajjati uppanno vā avijjāsavo pahīyati, ime dhammā manasikaraṇīyā ye dhamme na manasikaroti. Tassa amanasikaraṇīyānaṃ dhammānaṃ manasikārā manasikaraṇīyānaṃ dhammānaṃ amanasikārā anuppannā c' eva āsavā uppajjanti uppannā ca āsavā pavaḍḍhanti.

# [page 008]#
% 8 I. MŪLAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ So evaṃ ayoniso manasikaroti: Ahosin-nu kho ahaṃ atītam-addhānaṃ, na nu kho ahosiṃ atītam-addhānaṃ, kin-nu kho ahosiṃ atītamaddhānaṃ, kathan-nu kho ahosiṃ atītam-addhānaṃ, kiṃ hutvā kiṃ ahosiṃ nu kho ahaṃ atītam-addhānaṃ; bhavissāmi nu kho ahaṃ anāgatam-addhānaṃ, na nu kho bhavissāmi anāgatam-addhānaṃ, kin-nu kho bhavissāmi anāgatam-addhānaṃ, kathan-nu kho bhavissāmi anāgatamaddhānaṃ, kiṃ hutvā kiṃ bhavissāmi nu kho ahaṃ anāgatam-addhānan-ti. Etarahi vā paccuppannam-addhānaṃ ajjhattaṃ kathaṃkathī hoti: Ahan-nu kho 'smi, no nu kho 'smi, kin-nu kho 'smi, kathan-nu kho 'smi, ayaṃ nu kho satto kuto āgato, so kuhiṃgāmī bhavissatīti. Tassa evaṃ ayoniso manasikaroto channaṃ diṭṭhīnaṃ aññatarā diṭṭhi uppajjati: Atthi me attā ti vā 'ssa saccato thetato diṭṭhi uppajjati, {na-tthi} me attā ti vā 'ssa saccato thetato diṭṭhi uppajjati, attanā va attānaṃ sañjānāmīti vā 'ssa saccato thetato diṭṭhi uppajjati, attanā va anattānaṃ sañjānāmīti vā 'ssa saccato thetato diṭṭhi uppajjati, anattanā va attānaṃ sañjānāmīti vā 'ssa saccato thetato diṭṭhi uppajjati. Atha vā pan' assa evaṃ diṭṭhi hoti: Yo me ayaṃ attā vado vedeyyo tatra tatra kalyāṇapāpakānaṃ kammānaṃ vipākaṃ paṭisaṃvedeti, so kho pana me ayaṃ attā nicco dhuvo sassato avipariṇāmadhammo sassatisamaṃ tath' eva ṭhassatīti. Idaṃ vuccati bhikkhave diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāraṃ diṭṭhivisūkaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ. Diṭṭhisaṃyojanasaṃyutto bhikkhave assutavā puthujjano na parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, na parimuccati dukkhasmā ti vadāmi. Sutavā ca kho bhikkhave ariyasāvako ariyānaṃ dassāvī ariyadhammassa kovido ariyadhamme suvinīto sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto manasikaraṇīye dhamme pajānāti amanasikaraṇīye dhamme pajānāti; so manasikaraṇīye dhamme pajānanto amanasikaraṇīye dhamme pajānanto ye dhammā na manasikaraṇīyā te dhamme na manasikaroti,

# [page 009]#
% 1. 2. SABBĀSAVASUTTAṂ. (2) 9%
\ [... content straddling page break has been moved to the page above ...]\ ye dhammā manasikaraṇīyā te dhamme manasikaroti. Katame ca bhikkhave dhammā na manasikaraṇīyā ye dhamme na manasikaroti: Y-assa bhikkhave dhamme manasikaroto anuppanno vā kāmāsavo uppajjati uppanno vā kāmāsavo pavaḍḍhati, anuppanno vā bhavāsavo --pe-- avijjāsavo uppajjati uppanno vā avijjāsavo pavaḍḍhati, ime dhammā na manasikaraṇīyā ye dhamme na manasikaroti. Katame ca bhikkhave dhammā manasikaraṇīyā ye dhamme manasikaroti:
Y-assa bhikkhave dhamme manasikaroto anuppanno vā kāmāsavo na uppajjati uppanno vā kāmāsavo pahīyati, anuppanno vā bhavāsavo --pe-- avijjāsavo na uppajjati uppanno vā avijjāsavo pahīyati, ime dhammā manasikaraṇīyā ye dhamme manasikaroti. Tassa amanasikaraṇīyānaṃ dhammānaṃ amanasikārā manasikaraṇīyānaṃ dhammānaṃ manasikārā anuppannā c' eva āsavā na uppajjanti uppannā ca āsavā pahīyanti. So: idaṃ dukkhan-ti yoniso manasikaroti, ayaṃ dukkhasamudayo ti yoniso manasikaroti, ayaṃ dukkhanirodho ti yoniso manasikaroti, ayaṃ dukkhanirodhagāminī paṭipadā ti yoniso manasikaroti. Tassa evaṃ manasikaroto tīṇi saṃyojanāni pahīyanti: sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso. Ime vuccanti bhikkhave āsavā dassanā pahātabbā.
Katame ca bhikkhave āsavā saṃvarā pahātabbā: Idha bhikkhave bhikkhu paṭisaṅkhā yoniso cakkhundriyasaṃvarasaṃvuto viharati. Yaṃ hi 'ssa bhikkhave cakkhundriyasaṃvaraṃ asaṃvutassa viharato uppajjeyyuṃ āsavā vighātapariḷāhā, cakkhundriyasaṃvaraṃ saṃvutassa viharato evaṃ-sa te āsavā vighātapariḷāhā na honti. Paṭisaṅkhā yoniso sotindriyasaṃvarasaṃvuto viharati --pe-- ghānindriyasaṃvarasaṃvuto viharati -- jivhindriyasaṃvarasaṃvuto viharati -kāyindriyasaṃvarasaṃvuto viharati -- paṭisaṅkhā yoniso manindriyasaṃvarasaṃvuto viharati. Yaṃ hi 'ssa bhikkhave manindriyasaṃvaraṃ asaṃvutassa viharato uppajjeyyuṃ āsavā vighātapariḷāhā, manindriyasaṃvaraṃ saṃvutassa viharato evaṃ-sa te āsavā vighātapariḷāhā na honti. Yaṃ hi 'ssa bhikkhave saṃvaraṃ asaṃvutassa viharato uppajjeyyuṃ āsavā vighātapariḷāhā,

# [page 010]#
% 10 I. MŪLAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ saṃvaraṃ saṃvutassa viharato evaṃ-sa te āsavā vighātapariḷāhā na honti. Ime vuccanti bhikkhave āsavā saṃvarā pahātabbā.
Katame ca bhikkhave āsavā paṭisevanā pahātabbā: Idha bhikkhave bhikkhu paṭisaṅkhā yoniso cīvaraṃ paṭisevati, yāvad-eva sītassa paṭighātāya uṇhassa paṭighātāya ḍaṃsamakasa-vātātapa-siriṃsapasamphassānaṃ paṭighātāya, yāvadeva hirikopīnapaṭicchādanatthaṃ; paṭisaṅkhā yoniso piṇḍapātaṃ paṭisevati, n' eva davāya na madāya na maṇḍanāya na vibhūsanāya, yāvad-eva imassa kāyassa ṭhitiyā yāpanāya, vihiṃsūparatiyā brahmacariyānuggahāya: iti purāṇañca vedanaṃ paṭihaṅkhāmi navañ-ca vedanaṃ na uppādessāmi, yātrā ca me bhavissati anavajjatā ca phāsuvihāro cāti; paṭisaṅkhā yoniso senāsanaṃ paṭisevati, yāvad-eva sītassa paṭighātāya uṇhassa paṭighātāya ḍaṃsa-makasa-vātātapa-siriṃsapasamphassānaṃ paṭighātāya, yāvad-eva utuparissayavinodanaṃ paṭisallāṇārāmatthaṃ; paṭisaṅkhā yoniso gilānapaccayabhesajjaparikkhāraṃ paṭisevati, yāvadeva uppannānaṃ veyyābādhikānaṃ vedanānaṃ paṭighātāya, abyābajjhaparamatāya. Yaṃ hi 'ssa bhikkhave apaṭisevato uppajjeyyuṃ āsavā vighātapariḷāhā, paṭisevato evaṃ-sa te āsavā vighātapariḷāhā na honti. Ime vuccanti bhikkhave āsavā paṭisevanā pahātabbā.
Katame ca bhikkhave āsavā adhivāsanā pahātabbā:
Idha bhikkhave bhikkhu paṭisaṅkhā yoniso khamo hoti sītassa uṇhassa jighacchāya pipāsāya ḍaṃsa-makasa-vātātapasiriṃsapasamphassānaṃ, duruttānaṃ durāgatānaṃ vacanapathānaṃ, uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tippānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ adhivāsakajātiko hoti. Yaṃ hi 'ssa bhikkhave anadhivāsayato uppajjeyyuṃ āsavā vighātapariḷāhā, adhivāsayato evaṃ-sa te āsavā vighātapariḷāhā na honti. Ime vuccanti bhikkhave āsavā adhivāsanā pahātabbā.
Katame ca bhikkhave āsavā parivajjanā pahātabbā:
Idha bhikkhave bhikkhu paṭisaṅkhā yoniso caṇḍaṃ hatthiṃ parivajjeti, caṇḍaṃ assaṃ parivajjeti, caṇḍaṃ goṇaṃ parivajjeti, caṇḍaṃ kukkuraṃ parivajjeti, ahiṃ khāṇuṃ kaṇṭakadhānaṃ sobbhaṃ papātaṃ candanikaṃ oḷigallaṃ;

# [page 011]#
% 1. 2. SABBĀSAVASUTTAṂ. (2) 11%
\ [... content straddling page break has been moved to the page above ...]\ yathārūpe anāsane nisinnaṃ yathārūpe agocare carantaṃ yathārūpe pāpake mitte bhajantaṃ viññū sabrahmacārī pāpakesu ṭhānesu okappeyyuṃ, so tañ-ca anāsanaṃ tañ-ca agocaraṃ te ca pāpake mitte paṭisaṅkhā yoniso parivajjeti.
Yaṃ hi 'ssa bhikkhave aparivajjayato uppajjeyyuṃ āsavā vighātapariḷāhā, parivajjayato evaṃ-sa te āsavā vighātapariḷāhā na honti. Ime vuccanti bhikkhave āsavā parivajjanā pahātabbā.
Katame ca bhikkhave āsavā vinodanā pahātabbā: Idha bhikkhave bhikkhu paṭisaṅkhā yoniso uppannaṃ kāmavitakkaṃ nādhivāseti pajahati vinodeti byantikaroti anabhāvaṃ gameti, uppannaṃ byāpādavitakkaṃ nādhivāseti pajahati vinodeti byantikaroti anabhāvaṃ gameti, uppannaṃ vihiṃsāvitakkaṃ nādhivāseti pajahati vinodeti byantikaroti anabhāvaṃ gameti, uppannuppanne pāpake akusale dhamme nādhivāseti pajahati vinodeti byantikaroti anabhāvaṃ gameti. Yaṃ hi 'ssa bhikkhave avinodayato uppajjeyyuṃ āsavā vighātapariḷāhā, vinodayato evaṃ-sa te āsavā vighātapariḷāhā na honti.
Ime vuccanti bhikkhave āsavā vinodanā pahātabbā.
Katame ca bhikkhave āsavā bhāvanā pahātabbā: Idha bhikkhave bhikkhu paṭisaṅkhā yoniso satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, paṭisaṅkhā yoniso dhammavicayasambojjhaṅgaṃ bhāveti --pe-- viriyasambojjhaṅgaṃ bhāveti -- pītisambojjhaṅgaṃ bhāveti -- passaddhisambojjhaṅgaṃ bhāveti -samādhisambojjhaṅgaṃ bhāveti -- upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Yaṃ hi 'ssa bhikkhave abhāvayato uppajjeyyuṃ āsavā vighātapariḷāhā, bhāvayato evaṃ-sa te āsavā vighātapariḷāhā na honti. Ime vuccanti bhikkhave āsavā bhāvanā pahātabbā.
Yato kho bhikkhave bhikkhuno ye āsavā dassanā pahātabbā te dassanā pahīnā honti, ye āsavā saṃvarā pahātabbā te saṃvarā pahīnā honti, ye āsavā paṭisevanā pahātabbā te paṭisevanā pahīnā honti, ye āsavā adhivāsanā pahātabbā te adhivāsanā pahīnā honti, ye āsavā parivajjanā pahātabbā te parivajjanā pahīnā honti,

# [page 012]#
% 12 I. MŪLAPAṆṆĀSAṂ%
\ [... content straddling page break has been moved to the page above ...]\ ye āsavā vinodanā pahātabbā te vinodanā pahīnā honti, ye āsavā bhāvanā pahātabbā te bhāvanā pahīnā honti, ayaṃ vuccati bhikkhave bhikkhu sabbāsavasaṃvarasaṃvuto viharati, acchecchi taṇhaṃ, vāvattayi saṃyojanaṃ, sammā mānābhisamayā antamakāsi dukkhassāti.
Idam-avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun-ti.
SABBĀSAVASUTTAṂ DUTIYAṂ.
3.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuṃ. Bhagavā etad-avoca:
Dhammadāyādā me bhikkhave bhavatha mā āmisadāyādā; atthi me tumhesu anukampā: kinti me sāvakā dhammadāyādā bhaveyyuṃ no āmisadāyādā ti. Tumhe ca me bhikkhave āmisadāyādā bhaveyyātha no dhammadāyādā, tumhe pi tena ādissā bhaveyyātha: āmisadāyādā Satthu sāvakā viharanti no dhammadāyādā ti, aham-pi tena ādisso bhaveyyaṃ: āmisadāyādā Satthu sāvakā viharanti no dhammadāyādā ti. Tumhe ca me bhikkhave dhammadāyādā bhaveyyātha no āmisadāyādā, tumhe pi tena na ādissā bhaveyyātha:
dhammadāyādā Satthu sāvakā viharanti no āmisadāyādā ti, aham-pi tena na ādisso bhaveyyaṃ: dhammadāyādā Satthu sāvakā viharanti no āmisadāyādā ti. Tasmātiha me bhikkhave dhammadāyādā bhavatha mā āmisadāyādā; atthi me tumhesu anukampā: kinti me sāvakā dhammadāyādā bhaveyyuṃ no āmisadāyādā ti.
Idhāhaṃ bhikkhave bhuttāvī assaṃ pavārito paripuṇṇo pariyosito suhito yāvadattho, siyā ca me piṇḍapāto atirekadhammo chaḍḍiyadhammo, atha dve bhikkhū āgaccheyyuṃ jighacchādubbalyaparetā.

# [page 013]#
% 1. 3. DHAMMADĀYĀDASUTTAṂ. (3) 13%
\ [... content straddling page break has been moved to the page above ...]\ Tyāhaṃ evaṃ vadeyyaṃ: Ahaṃ kho 'mhi bhikkhave bhuttāvī pavārito paripuṇṇo pariyosito suhito yāvadattho, atthi ca me ayaṃ piṇḍapāto atirekadhammo chaḍḍiyadhammo, sace ākaṅkhatha bhuñjatha, sace tumhe na bhuñjissatha idānāhaṃ appaharite vā chaḍḍessāmi appāṇake vā udake opilāpessāmīti. Tatr' ekassa bhikkhuno evam-assa: Bhagavā kho bhuttāvī pavārito paripuṇṇo pariyosito suhito yāvadattho, atthi cāyaṃ Bhagavato piṇḍapāto atirekadhammo chaḍḍiyadhammo, sace mayaṃ na bhuñjissāma idāni Bhagavā appaharite vā chaḍḍessati appāṇake vā udake opilāpessati; vuttaṃ kho pan' etaṃ Bhagavatā: Dhammadāyādā me bhikkhave bhavatha mā āmisadāyādā ti; āmisaññataraṃ kho pan' etaṃ yadidaṃ piṇḍapāto, yan-nūnāhaṃ imaṃ piṇḍapātaṃ abhuñjitvā iminā jighacchādubballena evaṃ imaṃ rattindivaṃ vītināmeyyan-ti. So taṃ piṇḍapātaṃ abhuñjitvā ten' eva jighacchādubballena evaṃ taṃ rattindivaṃ vītināmeyya. Atha dutiyassa bhikkhuno evam-assa:
Bhagavā kho bhuttāvī pavārito paripuṇṇo pariyosito suhito yāvadattho, atthi cāyaṃ Bhagavato piṇḍapāto atirekadhammo chaḍḍiyadhammo, sace mayaṃ na bhuñjissāma idāni Bhagavā appaharite vā chaḍḍessati appāṇake vā udake opilāpessati, yan-nūnāhaṃ imaṃ piṇḍapātaṃ bhuñjitvā jighacchādubballaṃ paṭivinetvā evaṃ imaṃ rattindivaṃ vītināmeyyan-ti.
So taṃ piṇḍapātaṃ bhuñjitvā jighacchādubballaṃ paṭivinetvā evaṃ taṃ rattindivaṃ vītināmeyya. Kiñcāpi so bhikkhave bhikkhu taṃ piṇḍapātaṃ bhuñjitvā jighacchādubballaṃ paṭivinetvā evaṃ taṃ rattindivaṃ vītināmeyya, atha kho asu yeva me purimo bhikkhu pujjataro ca pāsaṃsataro ca; taṃ kissa hetu: taṃ hi tassa bhikkhave bhikkhuno dīgharattaṃ appicchatāya santuṭṭhiyā sallekhāya subharatāya viriyārambhāya saṃvattissati. Tasmātiha me bhikkhave dhammadāyādā bhavatha mā āmisadāyādā; atthi me tumhesu anukampā:
kinti me sāvakā dhammadāyādā bhaveyyuṃ no {āmisadāyādā} ti.
Idam-avoca Bhagavā, idaṃ vatvā Sugato uṭṭhāy' āsanā vihāraṃ pāvisi.
Tatra kho āyasmā Sāriputto acirapakkantassa Bhagavato bhikkhū āmantesi: Āvuso bhikkhavo ti. Āvuso ti kho te bhikkhū āyasmato Sāriputtassa paccassosuṃ.

# [page 014]#
% 14 I. MŪLAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ Āyasmā Sāriputto etad-avoca: Kittāvatā nu kho āvuso Satthu pavivittassa viharato sāvakā vivekaṃ nānusikkhanti, kittāvatā ca pana Satthu pavivittassa viharato sāvakā vivekam-anusikkhantīti. -- Dūrato pi kho mayaṃ āvuso āgaccheyyāma āyasmato Sāriputtassa santike etassa bhāsitassa atthamaññātuṃ, sādhu vat' āyasmantaṃ yeva Sāriputtaṃ paṭibhātu etassa bhāsitassa attho, āyasmato Sāriputtassa sutvā bhikkhū dhāressantīti. -- Tena h' āvuso suṇātha sādhukaṃ manasikarotha, bhāsissāmīti. Evam-āvuso ti kho te bhikkhū āyasmato Sāriputtassa paccassosuṃ. Āyasmā Sāriputto etad-avoca:
Idh' āvuso Satthu pavivittassa viharato sāvakā vivekaṃ nānusikkhanti, yesañ-ca dhammānaṃ Satthā pahānam-āha te ca dhamme na-ppajahanti, bāhulikā ca honti sāthalikā, okkamane pubbaṅgamā paviveke nikkhittadhurā.
Tatr' āvuso therā bhikkhū tīhi ṭhānehi gārayhā bhavanti:
Satthu pavivittassa viharato sāvakā vivekaṃ nānusikkhantīti, iminā paṭhamena ṭhānena therā bhikkhū gārayhā bhavanti. Yesañ-ca dhammānaṃ Satthā pahānam-āha te ca dhamme na-ppajahantīti, iminā dutiyena ṭhānena therā bhikkhū gārayhā bhavanti. Bāhulikā ca sāthalikā, okkamane pubbaṅgamā paviveke nikkhittadhurā ti, iminā tatiyena ṭhānena therā bhikkhū gārayhā bhavanti. Therā h' āvuso bhikkhū imehi tīhi ṭhānehi gārayhā bhavanti. Tatr' āvuso majjhimā bhikkhū --pe-- navā bhikkhū tīhi ṭhānehi gārayhā bhavanti: Satthu pavivittassa viharato sāvakā vivekaṃ nānusikkhantīti, iminā paṭhamena ṭhānena navā bhikkhū gārayhā bhavanti. Yesañ-ca dhammānaṃ Satthā pahānam-āha te ca dhamme na-ppajahantīti, iminā dutiyena ṭhānena navā bhikkhū gārayhā bhavanti. Bāhulikā ca sāthalikā, okkamane pubbaṅgamā paviveke nikkhittadhurā ti, iminā tatiyena ṭhānena navā bhikkhū gārayhā bhavanti. Navā h' āvuso bhikkhū imehi tīhi ṭhānehi gārayhā bhavanti. Ettāvatā kho āvuso Satthu pavivittassa viharato sāvakā vivekaṃ nānusikkhanti.
Kittāvatā ca pana Satthu pavivittassa viharato sāvakā vivekam-anusikkhanti:

# [page 015]#
% 1. 3. DHAMMADĀYĀDASUTTAṂ. (3) 15%
\ [... content straddling page break has been moved to the page above ...]\ Idh' āvuso Satthu pavivittassa viharato sāvakā vivekam-anusikkhanti, yesañ-ca dhammānaṃ Satthā pahānam-āha te ca dhamme pajahanti, na ca bāhulikā honti na sāthalikā, okkamane nikkhittadhurā paviveke pubbaṅgamā. Tatr' āvuso therā bhikkhū tīhi ṭhānehi pāsaṃsā bhavanti: Satthu pavivittassa viharato sāvakā vivekam-anusikkhantīti, iminā paṭhamena ṭhānena therā bhikkhū pāsaṃsā bhavanti. Yesañ-ca dhammānaṃ Satthā pahānam-āha te ca dhamme pajahantīti, iminā dutiyena ṭhānena therā bhikkhū pāsaṃsā bhavanti. Na ca bāhulikā na sāthalikā, okkamane nikkhittadhurā paviveke pubbaṅgamā ti, iminā tatiyena ṭhānena therā bhikkhū pāsaṃsā bhavanti. Therā h' āvuso bhikkhū imehi tīhi ṭhānehi pāsaṃsā bhavanti. Tatr' āvuso majjhimā bhikkhū --pe-- navā bhikkhū tīhi ṭhānehi pāsaṃsā bhavanti: Satthu pavivittassa viharato sāvakā vivekamanusikkhantīti, iminā paṭhamena ṭhānena navā bhikkhū pāsaṃsā bhavanti. Yesañ-ca dhammānaṃ Satthā pahānamāha te ca dhamme pajahantīti, iminā dutiyena ṭhānena navā bhikkhū pāsaṃsā bhavanti. Na ca bāhulikā na sāthalikā, okkamane nikkhittadhurā paviveke pubbaṅgamā ti, iminā tatiyena ṭhānena navā bhikkhū pāsaṃsā bhavanti. Navā h' āvuso bhikkhū imehi tīhi ṭhānehi pāsaṃsā bhavanti. Ettāvatā kho āvuso Satthu pavivittassa viharato sāvakā vivekamanusikkhanti.
Tatr' āvuso lobho ca pāpako doso ca pāpako, lobhassa ca pahānāya dosassa ca pahānāya atthi majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṃvattati. Katamā ca sā āvuso majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṃvattati: Ayam-eva ariyo aṭṭhaṅgiko maggo, seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ kho sā āvuso majjhimā paṭipadā cakkhukaraṇī . . . nibbānāya saṃvattati. Tatr' āvuso kodho ca pāpako upanāho ca pāpako -- makkho ca pāpako paḷāso ca pāpako -- issā ca pāpikā maccherañ-ca pāpakaṃ -- māyā ca pāpikā sāṭheyyañ-ca pāpakaṃ -- thambho ca pāpako sārambho ca pāpako

# [page 016]#
% 16 I. MŪLAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ -- māno ca pāpako atimāno ca pāpako -- mado ca pāpako pamādo ca pāpako, madassa ca pahānāya pamādassa ca pahānāya atthi majjhimā paṭipadā cakkhukaraṇī . . . nibbānāya saṃvattati. Katamā ca sā āvuso majjhimā paṭipadā cakkhukaraṇī . . . nibbānāya saṃvattati:
Ayam-eva ariyo aṭṭhaṅgiko maggo, seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ kho sā āvuso majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṃvattatīti.
Idam-avoca āyasmā Sāriputto. Attamanā te bhikkhū āyasmato Sāriputtassa bhāsitaṃ abhinandun-ti.
DHAMMADĀYĀDASUTTAṂ TATIYAṂ.
4.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Atha kho Jāṇussoṇi brāhmaṇo yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho Jāṇussoṇi brāhmaṇo Bhagavantam etadavoca: Ye 'me bho Gotama kulaputtā bhavantaṃ Gotamaṃ uddissa saddhā agārasmā anagāriyaṃ pabbajitā bhavaṃ tesaṃ Gotamo pubbaṅgamo, bhavaṃ tesaṃ Gotamo bahukāro, bhavaṃ tesaṃ Gotamo samādapetā, bhoto ca pana Gotamassa sā janatā diṭṭhānugatiṃ āpajjatīti. -- Evam-etaṃ brāhmaṇa, evam-etaṃ brāhmaṇa: ye te brāhmaṇa kulaputtā mamaṃ uddissa saddhā agārasmā anagāriyaṃ pabbajitā ahaṃ tesaṃ pubbaṅgamo, ahaṃ tesaṃ bahukāro, ahaṃ tesaṃ samādapetā, mamañ-ca pana sā janatā diṭṭhānugatiṃ āpajjatīti. -- Durabhisambhavāni hi bho Gotama araññe-vanapatthāni pantāni senāsanāni, dukkaraṃ pavivekaṃ, durabhiramaṃ ekatte, haranti maññe mano vanāni samādhiṃ alabhamānassa bhikkhuno ti.

# [page 017]#
% 1. 4. BHAYABHERAVASUTTAṂ. (4) 17%
\ [... content straddling page break has been moved to the page above ...]\ -- Evam-etaṃ brāhmaṇa, evam-etaṃ brāhmaṇa: durabhisambhavāni hi brāhmaṇa araññe-vanapatthāni pantāni senāsanāni, dukkaraṃ pavivekaṃ, dhurabhiramaṃ ekatte, haranti maññe mano vanāni samādhiṃ alabhamānassa bhikkhuno ti.
Mayham-pi kho brāhmaṇa pubbe va sambodhā anabhisambuddhassa bodhisattass' eva sato etad-ahosi: Durabhisambhavāni hi kho araññe-vanapatthāni pantāni senāsanāni, dukkaraṃ pavivekaṃ, durabhiramaṃ ekatte, haranti maññe mano vanāni samādhiṃ alabhamānassa bhikkhuno ti.
Tassa mayhaṃ brāhmaṇa etad-ahosi: Ye kho keci samaṇā vā brāhmaṇā vā aparisuddhakāyakammantā araññe-vanapatthāni pantāni senāsanāni paṭisevanti, aparisuddhakāyakammanta-sandosahetu have te bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhayanti; na kho panāhaṃ aparisuddhakāyakammanto araññe-vanapatthāni pantāni senāsanāni paṭisevāmi, parisuddhakāyakammanto 'ham-asmi, ye hi vo ariyā parisuddhakāyakammantā araññe-vanapatthāni pantāni senāsanāni paṭisevanti tesam-ahaṃ aññatamo. Etam-ahaṃ brāhmaṇa parisuddhakāyakammantataṃ attani sampassamāno bhiyyo pallomam-āpādiṃ araññe vihārāya. Tassa mayhaṃ brāhmaṇa etad-ahosi: Ye kho keci samaṇā vā brāhmaṇā vā aparisuddhavacīkammantā --pe-- aparisuddhamanokammantā -- aparisuddhājīvā araññe-v. p. s. paṭisevanti, aparisuddhājīva-sandosahetu have te bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhayanti; na kho panāhaṃ aparisuddhājīvo araññe-v. p. s. paṭisevāmi, parisuddhājīvo 'hamasmi, ye hi vo ariyā parisuddhājīvā araññe-v. p. s. paṭisevanti tesam-ahaṃ aññatamo. Etam-ahaṃ brāhmaṇa parisuddhājīvataṃ attani sampassamāno bhiyyo pallomam-āpādiṃ araññe vihārāya. Tassa mayhaṃ brāhmaṇa etad-ahosi:
Ye kho keci samaṇā vā brāhmaṇā vā abhijjhālū kāmesu tibbasārāgā araññe-v. p. s. paṭisevanti, abhijjhālū kāmesu tibbasārāga-sandosahetu have te bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhayanti; na kho panāhaṃ abhijjhālu kāmesu tibbasārāgo araññe-v. p. s. paṭisevāmi, anabhijjhālu 'ham-asmi, ye hi vo ariyā anabhijjhālū araññe-v. p. s.

# [page 018]#
% 18 I. MŪLAPAṆṆĀSAṂ.%
paṭisevanti tesam-ahaṃ aññatamo. Etam-ahaṃ brāhmaṇa anabhijjhālutaṃ attani sampassamāno bhiyyo pallomam-āpādiṃ araññe vihārāya. Tassa mayhaṃ brāhmaṇa etad-ahosi:
Ye kho keci samaṇā vā brāhmaṇā vā byāpannacittā paduṭṭhamanasaṅkappā araññe-v. p. s. paṭisevanti, byāpannacittapaduṭṭhamanasaṅkappa-sandosahetu have te bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhayanti; na kho panāhaṃ byāpannacitto paduṭṭhamanasaṅkappo araññe-v. p. s.
paṭisevāmi, mettacitto 'ham-asmi, ye hi vo ariyā mettacittā araññe-v. p. s. paṭisevanti tesam-ahaṃ aññatamo. Etamahaṃ brāhmaṇa mettacittaṃ attani sampassamāno bhiyyo pallomam-āpādiṃ araññe vihārāya. Tassa mayhaṃ brāhmaṇa etad-ahosi: Ye kho keci samaṇā vā brāhmaṇā vā thīnamiddhapariyuṭṭhitā araññe-v. p. s. paṭisevanti, thīnamiddhapariyuṭṭhāna-sandosahetu have te bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhayanti; na kho panāhaṃ thīnamiddhapariyuṭṭhito araññe-v. p. s. paṭisevāmi, vigatathīnamiddho 'ham-asmi, ye hi vo ariyā vigatathīnamiddhā araññe-v. p. s. paṭisevanti tesam-ahaṃ aññatamo.
Etam-ahaṃ brāhmaṇa vigatathīnamiddhataṃ attani sampassamāno bhiyyo pallomam-āpādiṃ araññe vihārāya. Tassa mayhaṃ brāhmaṇa etad-ahosi: Ye kho keci samaṇā vā brāhmaṇā vā uddhatā avūpasantacittā araññe-v. p. s. paṭisevanti, uddhatāvūpasantacitta-sandosahetu have te bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhayanti; na kho panāhaṃ uddhato avūpasantacitto araññe-v. p. s. paṭisevāmi, vūpasantacitto 'ham-asmi, ye hi vo ariyā vūpasantacittā araññe-v. p. s. paṭisevanti tesam-ahaṃ aññatamo.
Etam-ahaṃ brāhmaṇa vūpasantacittaṃ attani sampassamāno bhiyyo pallomam-āpādiṃ araññe vihārāya. Tassa mayhaṃ brāhmaṇa etad-ahosi: Ye kho keci samaṇā vā brāhmaṇā vā kaṅkhī vecikicchī araññe-v. p. s. paṭisevanti, kaṅkhi-vecikicchisandosahetu have te bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhayanti; na kho panāhaṃ kaṅkhī vecikicchī araññe-v. p. s. paṭisevāmi, tiṇṇavicikiccho 'ham-asmi, ye hi vo ariyā tiṇṇavicikicchā araññe-v. p. s. paṭisevanti tesam-ahaṃ aññatamo. Etam-ahaṃ brāhmaṇa tiṇṇavicikicchataṃ attani sampassamāno bhiyyo pallomam-āpādiṃ araññe vihārāya.

# [page 019]#
% 1. 4. BHAYABHERAVASUTTAṂ. (4) 19%
\ [... content straddling page break has been moved to the page above ...]\ Tassa mayhaṃ brāhmaṇa etad-ahosi: Ye kho keci samaṇā vā brāhmaṇā vā attukkaṃsakā paravambhī araññe-v. p. s. paṭisevanti, attukkaṃsana-paravambhana-sandosahetu have te bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhayanti; na kho panāhaṃ attukkaṃsako paravambhī araññe-v. p. s. paṭisevāmi, anattukkaṃsako aparavambhī 'ham-asmi, ye hi vo ariyā anattukkaṃsakā aparavambhī araññe-v. p. s. paṭisevanti tesam-ahaṃ aññatamo. Etam-ahaṃ brāhmaṇa anattukkaṃsakataṃ aparavambhitaṃ attani sampassamāno bhiyyo pallomam-āpādiṃ araññe vihārāya. Tassa mayhaṃ brāhmaṇa etad-ahosi: Ye kho keci samaṇā vā brāhmaṇā vā chambhī bhīrukajātikā araññe-v. p. s. paṭisevanti, chambhi-bhīrukajātikasandosahetu have te bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhayanti; na kho panāhaṃ chambhī bhīrukajātiko araññe-v. p. s. paṭisevāmi, vigatalomahaṃso 'hamasmi, ye hi vo ariyā vigatalomahaṃsā araññe-v. p. s. paṭisevanti tesam-ahaṃ aññatamo. Etam-ahaṃ brāhmaṇa vigatalomahaṃsataṃ attani sampassamāno bhiyyo pallomamāpādiṃ araññe vihārāya. Tassa mayhaṃ brāhmaṇa etadahosi: Ye kho keci samaṇā vā brāhmaṇā vā lābhasakkārasilokaṃ {nikāmayamānā} araññe-v. p. s. paṭisevanti, lābhasakkārasilokanikāma-sandosahetu have te bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhayanti; na kho panāhaṃ lābhasakkārasilokaṃ nikāmayamāno araññe-v. p. s. paṭisevāmi, appiccho 'ham-asmi, ye hi vo ariyā appicchā araññe-v. p. s.
paṭisevanti tesam-ahaṃ aññatamo. Etam-ahaṃ brāhmaṇa appicchataṃ attani sampassamāno bhiyyo pallomam-āpādiṃ araññe vihārāya. Tassa mayhaṃ brāhmaṇa etad-ahosi: Ye kho keci samaṇā vā brāhmaṇā vā kusītā hīnaviriyā araññe-v.
p. s. paṭisevanti, kusīta-hīnaviriya-sandosahetu have te bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhayanti; na kho paṇāhaṃ kusīto hīnaviriyo araññe-v. p. s. paṭisevāmi, āraddhaviriyo 'ham-asmi, ye hi vo ariyā āraddhaviriyā araññe-v. p. s.
paṭisevanti tesam-ahaṃ aññatamo. Etam-ahaṃ brāhmaṇa āraddhaviriyataṃ attani sampassamāno bhiyyo pallomam-āpādiṃ araññe vihārāya. Tassa mayhaṃ brāhmaṇa etad-ahosi:

# [page 020]#
% 20 I. MŪLAPAṆṆĀSAṂ.%
Ye kho keci samaṇā vā brāhmaṇā vā muṭṭhassatī asampajānā araññe-v. p. s. paṭisevanti, muṭṭhassati-asampajāna-sandosahetu have te bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhayanti; na kho panāhaṃ muṭṭhassati asampajāno araññe-v. p. s. paṭisevāmi, upaṭṭhitasati 'ham-asmi, ye hi vo ariyā upaṭṭhitasatī araññe-v. p. s. paṭisevanti tesam-ahaṃ aññatamo. Etam-ahaṃ brāhmaṇa upaṭṭhitasatitaṃ attani sampassamāno bhiyyo pallomam-āpādiṃ araññe vihārāya.
Tassa mayhaṃ brāhmaṇa etad-ahosi: Ye kho keci samaṇā vā brāhmaṇā vā asamāhitā vibbhantacittā araññe-v. p. s. paṭisevanti, asamāhita-vibbhantacitta-sandosahetu have te bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhayanti; na kho panāhaṃ asamāhito vibbhantacitto araññe-v. p. s. paṭisevāmi, samādhisampanno 'ham-asmi, ye hi vo ariyā samādhisampannā araññe-v. p. s. paṭisevanti tesam-ahaṃ aññatamo.
Etam-ahaṃ brāhmaṇa samādhisampadaṃ attani sampassamāno bhiyyo pallomam-āpādiṃ araññe vihārāya. Tassa mayhaṃ brāhmaṇa etad-ahosi: Ye kho keci samaṇā vā brāhmaṇā vā duppaññā eḷamūgā araññe-v. p. s. paṭisevanti, duppañña-eḷamūga-sandosahetu have te bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhayanti; na kho panāhaṃ duppañño eḷamūgo araññe-v. p. s. paṭisevāmi, paññāsampanno 'ham-asmi, ye hi vo ariyā paññāsampannā araññe-v. p. s. paṭisevanti tesam-ahaṃ aññatamo. Etamahaṃ brāhmaṇa paññāsampadaṃ attani sampassamāno bhiyyo pallomam-āpādiṃ araññe vihārāya.
Tassa mayhaṃ brāhmaṇa etad-ahosi: Yan-nūnāhaṃ yā tā rattiyo abhiññātā abhilakkhitā, cātuddasī pañcadasī aṭṭhamī ca pakkhassa, tathārūpāsu rattisu yāni tāni ārāmacetiyāni vanacetiyāni rukkhacetiyāni bhiṃsanakāni salomahaṃsāni tathārūpesu senāsanesu vihareyyaṃ, app-eva nāma taṃ bhayabheravaṃ passeyyan-ti. So kho ahaṃ brāhmaṇa aparena samayena yā tā rattiyo abhiññātā abhilakkhitā, cātuddasī pañcadasī aṭṭhamī ca pakkhassa, tathārūpāsu rattisu yāni tāni ārāmacetiyāni vanacetiyāni rukkhacetiyāni bhiṃsanakāni salomahaṃsāni tathārūpesu senāsanesu viharāmi.
Tatra ca me brāhmaṇa viharato mago vā āgacchati moro vā kaṭṭhaṃ pāteti vāto vā paṇṇasaṭaṃ ereti;

# [page 021]#
% 1. 4. BHAYABHERAVASUTTAṂ.(4) 21%
\ [... content straddling page break has been moved to the page above ...]\ tassa mayhaṃ evaṃ hoti: etaṃ nūna taṃ bhayabheravaṃ āgacchatīti. Tassa mayhaṃ brāhmaṇa etad-ahosi: Kin-nu kho ahaṃ aññadatthu bhayapaṭikaṅkhī viharāmi; yan-nūnāhaṃ yathābhūtaṃ yathābhūtassa me taṃ bhayabheravaṃ āgacchati tathābhūtaṃ tathābhūto va taṃ bhayabheravaṃ paṭivineyyan-ti. Tassa mayhaṃ brāhmaṇa caṅkamantassa taṃ bhayabheravaṃ āgacchati. So kho ahaṃ brāhmaṇa n' eva tāva tiṭṭhāmi na nisīdāmi na nipajjāmi yāva caṅkamanto va taṃ bhayabheravaṃ paṭivinemi. Tassa mayhaṃ brāhmaṇa ṭhitassa taṃ bhayabheravaṃ āgacchati. So kho ahaṃ brāhmaṇa n' eva tāva caṅkamāmi na nisīdāmi na nipajjāmi yāva ṭhito va taṃ bhayabheravaṃ paṭivinemi. Tassa mayhaṃ brāhmaṇa nisinnassa taṃ bhayabheravaṃ āgacchati. So kho ahaṃ brāhmaṇa n' eva tāva nipajjāmi na tiṭṭhāmi na caṅkamāmi yāva nisinno va taṃ bhayabheravaṃ paṭivinemi. Tassa mayhaṃ brāhmaṇa nipannassa taṃ bhayabheravaṃ āgacchati. So kho ahaṃ brāhmaṇa n' eva tāva nisīdāmi na tiṭṭhāmi na caṅkamāmi yāva nipanno va taṃ bhayabheravaṃ paṭivinemi.
Santi kho pana brāhmaṇa eke samaṇabrāhmaṇā rattiṃ yeva samānaṃ divā ti sañjānanti, divā yeva samānaṃ rattīti sañjānanti; idam-ahaṃ tesaṃ samaṇabrāhmaṇānaṃ sammohavihārasmiṃ vadāmi. Ahaṃ kho pana brāhmaṇa rattiṃ yeva samānaṃ rattīti sañjānāmi, divā yeva samānaṃ divā ti sañjānāmi. Yaṃ kho taṃ brāhmaṇa sammā vadamāno vadeyya: asammohadhammo satto loke uppanno bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānan-ti, mam-eva taṃ sammā vadamāno vadeyya: asammohadhammo satto loke uppanno bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānan-ti. Āraddhaṃ kho pana me brāhmaṇa viriyaṃ ahosi asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, passaddho kāyo asāraddho, samāhitaṃ cittaṃ ekaggaṃ. So kho ahaṃ brāhmaṇa vivicc' eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja vihāsiṃ; vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja vihāsiṃ;

# [page 022]#
% 22 I. MŪLAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ pītiyā ca virāgā upekhako ca vihāsiṃ sato ca sampajāno sukhañ-ca kāyena paṭisaṃvedesiṃ yantaṃ ariyā ācikkhanti: upekhako satimā sukhavihārī ti tatiyaṃ jhānaṃ upasampajja vihāsiṃ; sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja vihāsiṃ.
So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte pubbenivāsānussatiñāṇāya cittaṃ abhininnāmesiṃ. So anekavihitaṃ pubbenivāsaṃ anussarāmi, seyyathīdaṃ: ekam-pi jātiṃ dve pi jātiyo tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo dasa pi jātiyo vīsatim-pi jātiyo tiṃsam-pi jātiyo cattārīsam-pi jātiyo paññāsam-pi jātiyo jātisatam-pi jātisahassam-pi jātisatasahassam-pi, aneke pi saṃvaṭṭakappe aneke pi vivaṭṭakappe aneke pi saṃvaṭṭavivaṭṭakappe; amutr' āsiṃ evannāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto, so tato cuto amutra udapādiṃ, tatra p' āsiṃ evannāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto, so tato cuto idhūpapanno ti. Iti sākāraṃ sa-uddesaṃ anekavihitaṃ pubbenivāsaṃ anussarāmi. Ayaṃ kho me brāhmaṇa rattiyā paṭhame yāme paṭhamā vijjā adhigatā. avijjā vihatā vijjā uppannā, tamo vihato āloko uppanno, yathā taṃ appamattassa ātāpino pahitattassa viharato.
So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmesiṃ.
So dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate, yathākammūpage satte pajānāmi: ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā param-maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā; ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā,

# [page 023]#
% 1. 4. BHAYABHERAVASUTTAṂ. (4) 23%
\ [... content straddling page break has been moved to the page above ...]\ te kāyassa bhedā param-maraṇā sugatiṃ saggaṃ lokaṃ upapannā ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate, yathākammūpage satte pajānāmi. Ayaṃ kho me brāhmaṇa rattiyā majjhime yāme dutiyā vijjā adhigatā, avijjā vihatā vijjā uppannā, tamo vihato āloko uppanno, yathā taṃ appamattassa ātāpino pahitattassa viharato.
So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmesiṃ. So:
idaṃ dukkhan-ti yathābhūtaṃ abbhaññāsiṃ, ayaṃ dukkhasamudayo ti yathābhūtaṃ abbhaññāsiṃ. ayaṃ dukkhanirodho ti yathābhūtaṃ abbhaññāsiṃ. ayaṃ dukkhanirodhagāminī paṭipadā ti yathābhūtaṃ abbhaññāsiṃ; ime āsavā ti yathābhūtaṃ abbhaññāsiṃ, ayaṃ āsavasamudayo ti yathābhūtaṃ abbhaññāsiṃ, ayaṃ āsavanirodho ti yathābhūtaṃ abbhaññāsiṃ, ayaṃ āsavanirodhagāminī paṭipadā ti yathābhūtaṃ abbhaññāsiṃ. Tassa me evaṃ jānato evaṃ passato kāmāsavā pi cittaṃ vimuccittha. bhavāsavā pi cittaṃ vimuccittha.
avijjāsavā pi cittaṃ vimuccittha, vimuttasmiṃ vimuttam-iti ñāṇaṃ ahosi; khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattāyāti abbhaññāsiṃ. Ayaṃ kho me brāhmaṇa rattiyā pacchime yāme tatiyā vijjā adhigatā, avijjā vihatā vijjā uppannā, tamo vihato āloko uppanno, yathā taṃ appamattassa ātāpino pahitattassa viharato.
Siyā kho pana te brāhmaṇa evam-assa: Ajjāpi nūna samaṇo Gotamo avītarāgo avītadoso avītamoho, tasmā araññe-vanapatthāni pantāni senāsanāni paṭisevatīti. Na kho pan' etaṃ brāhmaṇa evaṃ daṭṭhabbaṃ. Dve kho ahaṃ brāhmaṇa atthavase sampassamāno araññe-vanapatthāni pantāni senāsanāni paṭisevāmi: attano ca diṭṭhadhammasukhavihāraṃ sampassamāno pacchimañ-ca janataṃ anukampamāno ti.
Anukampitarūpā 'yaṃ bhotā Gotamena pacchimā janatā,

# [page 024]#
% 24 I. MŪLAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ yathā taṃ arahatā sammāsambuddhena. Abhikkantaṃ bho Gotama, abhikkantaṃ bho Gotama. Seyyathā pi bho Gotama nikujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya: cakkhumanto rūpāni dakkhintīti, evam-evaṃ bhotā Gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāmi dhammañ-ca bhikkhusaṅghañ-ca. Upāsakam-maṃ bhavaṃ Gotamo dhāretu ajjatagge pāṇupetaṃ saraṇagatan-ti.
BHAYABHERAVASUTTAṂ CATUTTHAṂ.
5.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho āyasmā Sāriputto bhikkhū āmantesi: Āvuso bhikkhavo ti.
Āvuso ti kho te bhikkhū āyasmato Sāriputtassa paccassosuṃ.
Āyasmā Sāriputto etad-avoca:
Cattāro 'me āvuso puggalā santo saṃvijjamānā lokasmiṃ, katame cattāro: Idh' āvuso ekacco puggalo sāṅgaṇo va samāno: atthi me ajjhattaṃ aṅgaṇan-ti yathābhūtaṃ nappajānāti; idha pan' āvuso ekacco puggalo sāṅgaṇo va samāno: atthi me ajjhattaṃ aṅgaṇan-ti yathābhūtaṃ pajānāti.
Idh' āvuso ekacco puggalo anaṅgaṇo va samāno: na-tthi me ajjhattaṃ aṅgaṇan-ti yathābhūtaṃ na-ppajānāti; idha pan' āvuso ekacco puggalo anaṅgaṇo va samāno: na-tthi me ajjhattaṃ aṅgaṇan-ti yathābhūtaṃ pajānāti. Tatr' āvuso yvāyaṃ puggalo sāṅgaṇo va samāno: atthi me ajjhattaṃ aṅgaṇan-ti yathābhūtaṃ na-ppajānāti. ayaṃ imesaṃ dvinnaṃ puggalānaṃ sāṅgaṇānaṃ yeva sataṃ hīnapuriso akkhāyati. Tatr' āvuso yvāyaṃ puggalo sāṅgaṇo va samāno:
atthi me ajjhattaṃ aṅgaṇan-ti yathābhūtaṃ pajānāti, ayaṃ imesaṃ dvinnaṃ puggalānaṃ sāṅgaṇānaṃ yeva sataṃ seṭṭhapuriso akkhāyati. Tatr' āvuso yvāyaṃ puggalo anaṅgaṇo va samāno:

# [page 025]#
% 1. 5. ANAṄGAṆASUTTAṂ. (5) 25%
\ [... content straddling page break has been moved to the page above ...]\ na-tthi me ajjhattaṃ aṅgaṇan-ti yathābhūtaṃ na-ppajānāti, ayaṃ imesaṃ dvinnaṃ puggalānaṃ anaṅgaṇānaṃ yeva sataṃ hīnapuriso akkhāyati. Tatr' āvuso yvāyaṃ puggalo anaṅgaṇo va samāno: na-tthi me ajjhattaṃ aṅgaṇan-ti yathābhūtaṃ pajānāti, ayaṃ imesaṃ dvinnaṃ puggalānaṃ anaṅgaṇānaṃ yeva sataṃ seṭṭhapuriso akkhāyatīti.
Evaṃ vutte āyasmā Mahāmoggallāno āyasmantaṃ Sāriputtaṃ etad-avoca: Ko nu kho āvuso Sāriputta hetu ko paccayo yen' imesaṃ dvinnaṃ puggalānaṃ sāṅgaṇānaṃ yeva sataṃ eko hīnapuriso akkhāyati, eko seṭṭhapuriso akkhāyati; ko pan' āvuso Sāriputta hetu ko paccayo yen' imesaṃ dvinnaṃ puggalānaṃ anaṅgaṇānaṃ yeva sataṃ eko hīnapuriso akkhāyati, eko seṭṭhapuriso akkhāyatīti.
Tatr' āvuso yvāyaṃ puggalo sāṅgaṇo va samāno: atthi me ajjhattaṃ aṅgaṇan-ti yathābhūtaṃ na-ppajānāti. tass' etaṃ pāṭikaṅkhaṃ: na chandaṃ janessati, na vāyamissati, na viriyaṃ ārabhissati tass' aṅgaṇassa pahānāya, so sarāgo sadoso samoho sāṅgaṇo saṅkiliṭṭhacitto kālaṃ karissati. Seyyathā pi āvuso kaṃsapātī ābhatā āpaṇā vā kammārakulā vā rajena ca malena ca pariyonaddhā, tam-enaṃ sāmikā na c' eva paribhuñjeyyuṃ na ca pariyodapeyyuṃ, rajāpathe ca naṃ nikkhipeyyuṃ, evaṃ hi sā āvuso kaṃsapātī aparena samayena saṅkiliṭṭhatarā assa malaggahītā ti. -- Evam-āvuso ti. -- Evam-eva kho āvuso yvāyaṃ puggalo sāṅgaṇo va samāno: atthi me ajjhattaṃ aṅgaṇan-ti yathābhūtaṃ na-ppajānāti, tass' etaṃ pāṭikaṅkhaṃ: na chandaṃ janessati, na vāyamissati, na viriyaṃ ārabhissati tass' aṅgaṇassa pahānāya, so sarāgo sadoso samoho sāṅgaṇo saṅkiliṭṭhacitto kālaṃ karissati. Tatr' āvuso yvāyaṃ puggalo sāṅgaṇo va samāno:
atthi me ajjhattaṃ aṅgaṇan-ti yathābhūtaṃ pajānāti, tass' etaṃ pāṭikaṅkhaṃ: chandaṃ janessati, vāyamissati, viriyaṃ ārabhissati tass' aṅgaṇassa pahānāya, so arāgo adoso amoho anaṅgaṇo asaṅkiliṭṭhacitto kālaṃ karissati. Seyyathā pi āvuso kaṃsapātī ābhatā āpaṇā vā kammārakulā vā rajena ca malena ca pariyonaddhā, tam-enaṃ sāmikā paribhuñjeyyuñ-c' eva pariyodapeyyuñ-ca, na ca naṃ rajāpathe nikkhipeyyuṃ.

# [page 026]#
% 26 I. MŪLAPAṆṆĀSAṂ.%
evaṃ hi sā āvuso kaṃsapātī aparena samayena parisuddhatarā assa pariyodātā ti. -- Evam-āvuso ti. -- Evam-eva kho āvuso yvāyaṃ puggalo sāṅgaṇo va samāno: atthi me ajjhattaṃ aṅgaṇan-ti yathābhūtaṃ pajānāti, tass' etaṃ pāṭikaṅkhaṃ: chandaṃ janessati, vāyamissati, viriyaṃ ārabhissati tass' aṅgaṇassa pahānāya, so arāgo adoso amoho anaṅgaṇo asaṅkiliṭṭhacitto kālaṃ karissati. Tatr' āvuso yvāyaṃ puggalo anaṅgaṇo va samāno: na-tthi me ajjhattaṃ aṅgaṇan-ti yathābhūtaṃ na-ppajānāti. tass' etaṃ pāṭikaṅkhaṃ: subhanimittaṃ manasikarissati, tassa subhanimittassa manasikārā rāgo cittaṃ anuddhaṃsessati, so sarāgo sadoso samoho sāṅgaṇo saṅkiliṭṭhacitto kālaṃ karissati. Seyyathā pi āvuso kaṃsapātī ābhatā āpaṇā vā kammārakulā vā parisuddhā pariyodātā, tam-enaṃ sāmikā na c' eva paribhuñjeyyuṃ na ca pariyodapeyyuṃ, rajāpathe ca naṃ nikkhipeyyuṃ, evaṃ hi sā āvuso kaṃsapātī aparena samayena saṅkiliṭṭhatarā assa malaggahītā ti. -Evam-āvuso ti. -- Evam-eva kho āvuso yvāyaṃ puggalo anaṅgaṇo va samāno: na-tthi me ajjhattaṃ aṅgaṇan-ti yathābhūtaṃ na-ppajānāti, tass' etaṃ pāṭikaṅkhaṃ: subhanimittaṃ manasikarissati, tassa subhanimittassa manasikārā rāgo cittaṃ anuddhaṃsessati, so sarāgo sadoso samoho sāṅgaṇo saṅkiliṭṭhacitto kālaṃ karissati. Tatr' āvuso yvāyaṃ puggalo anaṅgaṇo va samāno: na-tthi me ajjhattaṃ aṅgaṇan-ti yathābhūtaṃ pajānāti, tass' etaṃ pāṭikaṅkhaṃ: subhanimittaṃ na manasikarissati, tassa subhanimittassa amanasikārā rāgo cittaṃ nānuddhaṃsessati, so arāgo adoso amoho anaṅgaṇo asaṅkiliṭṭhacitto kālaṃ karissati. Seyyathā pi āvuso kaṃsapātī ābhatā āpaṇā vā kammārakulā vā parisuddhā pariyodātā, tam-enaṃ sāmikā paribhuñjeyyuñ-c' eva pariyodapeyyuñ-ca, na ca naṃ rajāpathe nikkhipeyyuṃ, evaṃ hi sā āvuso kaṃsapātī aparena samayena parisuddhatarā assa pariyodātā ti.
-- Evam-āvuso ti. -- Evam-eva kho āvuso yvāyaṃ puggalo anaṅgaṇo va samāno: na-tthi me ajjhattaṃ aṅganan-ti yathābhūtaṃ pajānāti, tass' etaṃ pāṭikaṅkhaṃ: subhanimittaṃ na manasikarissati, tassa subhanimittassa amanasikārā rāgo cittaṃ nānuddhaṃsessati, so arāgo adoso amoho anaṅgaṇo asaṅkiliṭṭhacitto kālaṃ karissati. Ayaṃ kho āvuso Moggallāna hetu ayaṃ paccayo yen' imesaṃ dvinnaṃ puggalānaṃ sāṅgaṇānaṃ yeva sataṃ eko hīnapuriso akkhāyati,

# [page 027]#
% 1. 5. ANAṄGAṆASUTTAṂ. (5) 27%
\ [... content straddling page break has been moved to the page above ...]\ eko seṭṭhapuriso akkhāyati; ayaṃ pan' āvuso Moggallāna hetu ayaṃ paccayo yen' imesaṃ dvinnaṃ puggalānaṃ anaṅgaṇānaṃ yeva sataṃ eko hīnapuriso akkhāyati, eko seṭṭhapuriso akkhāyatīti.
Aṅgaṇaṃ aṅgaṇan-ti āvuso vuccati, kissa nu kho etaṃ āvuso adhivacanaṃ yadidaṃ aṅgaṇan-ti. -- Pāpakānaṃ kho etaṃ āvuso akusalānaṃ icchāvacarānaṃ adhivacanaṃ yadidaṃ aṅgaṇaṃ. Ṭhānaṃ kho pan' etaṃ āvuso vijjati yaṃ idh' ekaccassa bhikkhuno evaṃ icchā uppajjeyya: Āpattiñ-ca vata āpanno assaṃ, na ca maṃ bhikkhū jāneyyuṃ: āpattiṃ āpanno ti; ṭhānaṃ kho pan' etaṃ āvuso vijjati yan-taṃ bhikkhuṃ bhikkhū jāneyyuṃ: āpattiṃ āpanno ti; jānanti maṃ bhikkhū: āpattiṃ āpanno ti. iti so kupito hoti appatīto. Yo c' eva kho āvuso kopo yo ca appaccayo ubhayam-etaṃ aṅgaṇaṃ. Ṭhānaṃ kho pan' etaṃ āvuso vijjati yaṃ idh' ekaccassa bhikkhuno evaṃ icchā uppajjeyya: Āpattiñ-ca vata āpanno assaṃ, anuraho maṃ bhikkhū codeyyuṃ no saṅghamajjhe ti; ṭhānaṃ kho pan' etaṃ āvuso vijjati yan-taṃ bhikkhuṃ bhikkhū saṅghamajjhe codeyyuṃ no anuraho; saṅghamajjhe maṃ bhikkhū codenti no anuraho ti, iti so kupito hoti appatīto. Yo c' eva kho āvuso kopo yo ca appaccayo ubhayam-etaṃ aṅgaṇaṃ. Ṭhānaṃ kho pan' etaṃ āvuso vijjati yaṃ idh' ekaccassa bhikkhuno evaṃ icchā uppajjeyya:
Āpattiñ-ca vata āpanno assaṃ, sappaṭipuggalo maṃ codeyya no appaṭipuggalo ti; ṭhānaṃ kho pan' etaṃ āvuso vijjati yan-taṃ bhikkhuṃ appaṭipuggalo codeyya no sappaṭipuggalo; appaṭipuggalo maṃ codeti no sappaṭipuggalo ti, iti so kupito hoti appatīto. Yo c' eva kho āvuso kopo yo ca appaccayo ubhayam-etaṃ aṅgaṇaṃ. Ṭhānaṃ kho pan' etaṃ āvuso vijjati yaṃ idh' ekaccassa bhikkhuno evaṃ icchā uppajjeyya: Aho vata mam-eva Satthā paṭipucchitvā paṭipucchitvā bhikkhūnaṃ dhammaṃ deseyya, na aññaṃ bhikkhuṃ Satthā paṭipucchitvā paṭipucchitvā bhikkhūnaṃ dhammaṃ deseyyāti; ṭhānaṃ kho pan' etaṃ āvuso vijjati yaṃ aññaṃ bhikkhuṃ Satthā p. p. bh. dh. deseyya, na taṃ bhikkhuṃ Satthā

# [page 028]#
% 28 I. MŪLAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ p. p. bh. dh. deseyya; aññaṃ bhikkhuṃ Satthā p. p. bh. dh. deseti. na maṃ Satthā p. p. bh. dh.
desetīti, iti so kupito hoti appatīto. Yo c' eva kho āvuso kopo yo ca appaccayo ubhayam-etaṃ aṅgaṇaṃ. Ṭhānaṃ kho pan' etaṃ āvuso vijjati yaṃ idh' ekaccassa bhikkhuno evaṃ icchā uppajjeyya: Aho vata mam-eva bhikkhū purakkhatvā purakkhatvā gāmaṃ bhattāya paviseyyuṃ, na aññaṃ bhikkhuṃ bhikkhū purakkhatvā purakkhatvā gāmaṃ bhattāya paviseyyun-ti; ṭhānaṃ kho pan' etaṃ āvuso vijjati yaṃ aññaṃ bhikkhuṃ bhikkhū p. p. g. bhattāya paviseyyuṃ, na taṃ bhikkhuṃ bhikkhū p. p. g. bhattāya paviseyyuṃ; aññaṃ bhikkhuṃ bhikkhū p. p. g. bhattāya pavisanti. na maṃ bhikkhū p. p. g. bhattāya pavisantīti, iti so kupito hoti appatīto. Yo c' eva kho āvuso kopo yo ca appaccayo ubhayametaṃ aṅgaṇaṃ. Ṭhānaṃ kho pan' etaṃ āvuso vijjati yaṃ idh' ekaccassa bhikkhuno evaṃ icchā uppajjeyya: Aho vata aham-eva labheyyaṃ bhattagge aggāsanaṃ aggodakaṃ aggapiṇḍaṃ, na añño bhikkhu labheyya bhattagge aggāsanaṃ aggodakaṃ aggapiṇḍan-ti; ṭhānaṃ kho pan' etaṃ āvuso vijjati yaṃ añño bhikkhu labheyya bhattagge a. a. a., na so bhikkhu labheyya bhattagge a. a. a.; añño bhikkhu labhati bhattagge a. a. a., nāhaṃ labhāmi bhattagge a. a. aggapiṇḍan-ti.
iti so kupito hoti appatīto. Yo c' eva kho āvuso kopo yo ca appaccayo ubhayam-etaṃ aṅgaṇaṃ. Ṭhānaṃ kho pan' etaṃ āvuso vijjati yaṃ idh' ekaccassa bhikkhuno evaṃ icchā uppajjeyya: Aho vata aham-eva bhattagge bhuttāvī anumodeyyaṃ, na añño bhikkhu bhattagge bhuttāvī anumodeyyāti; ṭhānaṃ kho pan' etaṃ āvuso vijjati yaṃ añño bhikkhu bh.
bh. anumodeyya, na so bhikkhu bh. bh. anumodeyya; añño bhikkhu bh. bh. anumodati, nāhaṃ bh. bh. anumodāmīti, iti so kupito hoti appatīto. Yo c' eva kho āvuso kopo yo ca appaccayo ubhayam-etaṃ aṅgaṇaṃ. Ṭhānaṃ kho pan' etaṃ āvuso vijjati yaṃ idh' ekaccassa bhikkhuno evaṃ icchā uppajjeyya: Aho vata aham-eva ārāmagatānaṃ bhikkhūnaṃ dhammaṃ deseyyaṃ, na añño bhikkhu ārāmagatānaṃ bhikkhūnaṃ dhammaṃ deseyyāti; ṭhānaṃ kho pan' etaṃ āvuso vijjati yaṃ añño bhikkhu ā. bh. dh. deseyya, na so bhikkhu

# [page 029]#
% 1. 5. ANAṄGAṆASUTTAṂ. (5) 29%
ā. bh. dh. deseyya; añño bhikkhu ā. bh. dh. deseti, nāhaṃ ā. bh. dh. desemīti, iti so kupito hoti appatīto. Yo c' eva kho āvuso kopo yo ca appaccayo ubhayam-etaṃ aṅgaṇaṃ.
Ṭhānaṃ kho pan' etaṃ āvuso vijjati yaṃ idh' ekaccassa bhikkhuno evaṃ icchā uppajjeyya: Aho vata aham-eva ārāmagatānaṃ bhikkhunīnaṃ dhammaṃ deseyyaṃ --pe-upāsakānaṃ dhammaṃ deseyyaṃ --pe-- upāsikānaṃ dhammaṃ deseyyaṃ, na añño bhikkhu ārāmagatānaṃ upāsikānaṃ dhammaṃ deseyyāti; ṭhānaṃ kho pan' etaṃ āvuso vijjati yaṃ añño bhikkhu ārāmagatānaṃ upāsikānaṃ dhammaṃ deseyya, na so bhikkhu ā. u. dh. deseyya; añño bhikkhu ā.
u. dh. deseti, nāhaṃ ā. u. dh. desemīti, iti so kupito hoti appatīto. Yo c' eva kho āvuso kopo yo ca appaccayo ubhayam-etaṃ aṅgaṇaṃ. Ṭhānaṃ kho pan' etaṃ āvuso vijjati yaṃ idh' ekaccassa bhikkhuno evaṃ icchā uppajjeyya: Aho vata mam-eva bhikkhū sakkareyyuṃ garukareyyuṃ māneyyuṃ pūjeyyuṃ, na aññaṃ bhikkhuṃ bhikkhū sakkareyyuṃ garukareyyuṃ māneyyuṃ pūjeyyun-ti; ṭhānaṃ kho pan' etaṃ āvuso vijjati yaṃ aññaṃ bhikkhuṃ bhikkhū s. g. m.
pūjeyyuṃ, na taṃ bhikkhuṃ bhikkhū s. g. m. pūjeyyuṃ; aññaṃ bhikkhuṃ bhikkhū sakkaronti garukaronti mānenti pūjenti, na maṃ bhikkhū s. g. m. pūjentīti, iti so kupito hoti appatīto. Yo c' eva kho āvuso kopo yo ca appaccayo ubhayam-etaṃ aṅgaṇaṃ. Ṭhānaṃ kho pan' etaṃ āvuso vijjati yaṃ idh' ekaccassa bhikkhuno evaṃ icchā uppajjeyya: Aho vata mam-eva bhikkhuniyo --pe-- upāsakā --pe-- upāsikā s. g. m. pūjeyyuṃ, na aññaṃ bhikkhuṃ upāsikā s. g. m. pūjeyyun-ti; ṭhānaṃ kho pan' etaṃ āvuso vijjati yaṃ aññaṃ bhikkhuṃ upāsikā s. g. m. pūjeyyaṃ, na taṃ bhikkhuṃ upāsikā s. g. m. pūjeyyuṃ; aññaṃ bhikkhuṃ upāsikā s. g. m. pūjenti, na maṃ upāsikā s. g. m.
pūjentīti, iti so kupito hoti appatīto. Yo c' eva kho āvuso kopo yo ca appaccayo ubhayam-etaṃ aṅgaṇaṃ. Ṭhānaṃ kho pan' etaṃ āvuso vijjati yaṃ idh' ekaccassa bhikkhuno evaṃ icchā uppajjeyya: Aho vata aham-eva lābhī assaṃ paṇītānaṃ cīvarānaṃ, na añño bhikkhu lābhī assa paṇītānaṃ cīvarānan-ti; ṭhānaṃ kho pan' etaṃ āvuso vijjati yaṃ añño bhikkhu lābhī assa paṇītānaṃ cīvarānaṃ,

# [page 030]#
% 30 I. MŪLAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ na so bhikkhu lābhī assa paṇītānaṃ cīvarānaṃ; añño bhikkhu lābhī paṇītānaṃ cīvarānaṃ. nāhaṃ lābhī paṇītānaṃ cīvarānan-ti, iti so kupito hoti appatīto. Yo c' eva kho āvuso kopo yo ca appaccayo ubhayam-etaṃ aṅgaṇaṃ. Ṭhānaṃ kho pan' etaṃ āvuso vijjati yaṃ idh' ekaccassa bhikkhuno evaṃ icchā uppajjeyya: Aho vata aham-eva lābhī assaṃ paṇītānaṃ piṇḍapātānaṃ --pe-- paṇītānaṃ senāsanānaṃ -- paṇītānaṃ gilānapaccayabhesajjaparikkhārānaṃ, na añño bhikkhu lābhī assa paṇītānaṃ gilānapaccayabhesajjaparikkhārānan-ti; ṭhānaṃ kho pan' etaṃ āvuso vijjati yaṃ añño bhikkhu lābhī assa p. g., na so bhikkhu lābhī assa p. g.; añño bhikkhu lābhī p. g., nāhaṃ lābhī p. gilānapaccayabhesajjaparikkhārānan-ti, iti so kupito hoti appatīto. Yo c' eva kho āvuso kopo yo ca appaccayo ubhayam-etaṃ aṅgaṇaṃ. Imesaṃ kho etaṃ āvuso pāpakānaṃ akusalānaṃ icchāvacarānaṃ adhivacanaṃ yadidaṃ aṅgaṇan-ti.
Yassa kassaci āvuso bhikkhuno ime pāpakā akusalā icchāvacarā appahīnā dissanti c' eva sūyanti ca, kiñcāpi so hoti āraññako pantasenāsano, piṇḍapātiko sapadānacārī, paṃsukūliko lūkhacīvaradharo, atha kho naṃ sabrahmacārī na sakkaronti na garukaronti na mānenti na pūjenti; taṃ kissa hetu: te hi tassa āyasmato pāpakā akusalā icchāvacarā appahīnā dissanti c' eva sūyanti ca. Seyyathā pi āvuso kaṃsapātī ābhatā āpaṇā vā kammārakulā vā parisuddhā pariyodātā, tam-enaṃ sāmikā ahikuṇapaṃ vā kukkurakuṇapaṃ vā manussakuṇapaṃ vā racayitvā aññissā kaṃsapātiyā paṭikujjitvā antarāpaṇaṃ paṭipajjeyyuṃ, tam-enaṃ jano disvā evaṃ vadeyya: Ambho, kim-ev' idaṃ harīyati jaññajaññaṃ viyāti; tam-enaṃ uṭṭhahitvā apāpuritvā olokeyya, tassa saha dassanena amanāpatā ca saṇṭhaheyya piṭikulyatā ca saṇṭhaheyya jegucchitā ca saṇṭhaheyya, jighacchitānam-pi na bhottukamyatā assa, pag-eva suhitānaṃ; evam-eva kho āvuso yassa kassaci bhikkhuno ime pāpakā akusalā icchāvacarā appahīnā dissanti c' eva sūyanti ca, kiñcāpi so hoti āraññako pantasenāsano, piṇḍapātiko sapadānacārī, paṃsukūliko lūkhacīvaradharo, atha kho naṃ sabrahmacārī na sakkaronti na garukaronti na mānenti na pūjenti;

# [page 031]#
% 1. 5. ANAṄGAṆASUTTAṂ. (5) 31%
\ [... content straddling page break has been moved to the page above ...]\ taṃ kissa hetu: te hi tassa āyasmato pāpakā akusalā icchāvacarā appahīnā dissanti c' eva sūyanti ca.
Yassa kassaci āvuso bhikkhuno ime pāpakā akusalā icchāvacarā pahīnā dissanti c' eva sūyanti ca, kiñcāpi so hoti gāmantavihārī nemantaṇiko gahapaticīvaradharo, atha kho naṃ sabrahmacārī sakkaronti garukaronti mānenti pūjenti; taṃ kissa hetu: te hi tassa āyasmato pāpakā akusalā icchāvacarā pahīnā dissanti c' eva sūyanti ca. Seyyathā pi āvuso kaṃsapātī ābhatā āpaṇā vā kammārakulā vā parisuddhā pariyodātā, tam-enaṃ sāmikā sālīnaṃ odanaṃ vicitakāḷakaṃ anekasūpaṃ anekabyañjanaṃ racayitvā aññissā kaṃsapātiyā paṭikujjitvā antarāpaṇaṃ paṭipajjeyyuṃ, tam-enaṃ jano disvā evaṃ vadeyya: Ambho, kim-ev' idaṃ harīyati jaññajaññaṃ viyāti; tam-enaṃ uṭṭhahitvā apāpuritvā olokeyya, tassa saha dassanena manāpatā ca saṇṭhaheyya appaṭikulyatā ca saṇṭhaheyya ajegucchitā ca saṇṭhaheyya, suhitānam-pi bhottukamyatā assa, pag-eva jighacchitānaṃ; evam-eva kho āvuso yassa kassaci bhikkhuno ime pāpakā akusalā icchāvacarā pahīnā dissanti c' eva sūyanti ca, kiñcāpi so hoti gāmantavihārī nemantaṇiko gahapaticīvaradharo, atha kho naṃ sabrahmacārī sakkaronti garukaronti mānenti pūjenti; taṃ kissa hetu: te hi tassa āyasmato pāpakā akusalā icchāvacarā pahīnā dissanti c' eva sūyanti cāti.
Evaṃ vutte āyasmā Mahāmoggallāno āyasmantaṃ Sāriputtaṃ etad-avoca: Upamā maṃ āvuso Sāriputta paṭibhātīti. -- Paṭibhātu taṃ āvuso Moggallānāti. -- Ekam-idāhaṃ āvuso samayaṃ Rājagahe viharāmi Giribbaje. Atha khvāhaṃ āvuso pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya Rājagahaṃ piṇḍāya pāvisiṃ. Tena kho pana samayena Samīti yānakāraputto rathassa nemiṃ tacchati, tam-enaṃ Paṇḍuputto ājīviko purāṇayānakāraputto paccupaṭṭhito hoti.
Atha kho āvuso Paṇḍuputtassa ājīvikassa purāṇayānakāraputtassa evaṃ cetaso parivitakko udapādi: Aho vatāyaṃ Samīti yānakāraputto imissā nemiyā imañ-ca vaṅkaṃ imañca jimhaṃ imañ-ca dosaṃ taccheyya, evāyaṃ nemi apagatavaṅkā apagatajimhā apagatadosā suddhā 'ssa sāre patiṭṭhitā ti.

# [page 032]#
% 32 I. MŪLAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ Yathā yathā kho āvuso Paṇḍuputtassa ājīvikassa purāṇayānakāraputtassa cetaso parivitakkitaṃ hoti, tathā tathā Samīti yānakāraputto tassā nemiyā tañ-ca vaṅkaṃ tañca jimhaṃ tañ-ca dosaṃ tacchati. Atha kho āvuso Paṇḍuputto ājīviko purāṇayānakāraputto attamano attamanavācaṃ nicchāresi: Hadayā hadayaṃ maññe aññāya tacchatīti.
Evam-eva kho āvuso ye te puggalā assaddhā jīvikatthā na saddhā agārasmā anagāriyaṃ pabbajitā, saṭhā māyāvino keṭubhino, uddhatā unnaḷā, capalā mukharā vikiṇṇavācā, indriyesu aguttadvārā, bhojane amattaññuno, jāgariyaṃ ananuyuttā, sāmaññe anapekhavanto, sikkhāya na tibbagāravā, bāhulikā sāthalikā, okkamane pubbaṅgamā paviveke nikkhittadhurā, kusītā hīnaviriyā, muṭṭhassatī asampajānā, asamāhitā vibbhantacittā, duppaññā eḷamūgā, tesaṃ āyasmā Sāriputto iminā dhammapariyāyena hadayā hadayaṃ maññe aññāya tacchati. Ye pana te kulaputtā saddhā agārasmā anagāriyaṃ pabbajitā, asaṭhā amāyāvino akeṭubhino, anuddhatā anunnaḷā, acapalā amukharā avikiṇṇavācā, indriyesu guttadvārā, bhojane mattaññuno, jāgariyaṃ anuyuttā, sāmaññe apekhavanto, sikkhāya tibbagāravā, na bāhulikā na sāthalikā, okkamane nikkhittadhurā paviveke pubbaṅgamā, āraddhaviriyā pahitattā, upaṭṭhitasatī sampajānā, samāhitā ekaggacittā, {paññavanto} aneḷamūgā, te āyasmato Sāriputtassa imaṃ dhammapariyāyaṃ sutvā pipanti maññe ghasanti maññe vacasā c' eva manasā ca, sādhu vata bho sabrahmacārī akusalā vuṭṭhāpetvā kusale patiṭṭhāpeti. Seyyathā pi āvuso itthī vā puriso vā daharo yuvā maṇḍanakajātiko sīsaṃ nahāto uppalamālaṃ vā vassikamālaṃ vā atimuttakamālaṃ vā labhitvā ubhohi hatthehi paṭiggahetvā uttamaṅge sirasmiṃ patiṭṭhāpeyya, evam-eva kho āvuso ye te kulaputtā saddhā agārasmā anagāriyaṃ pabbajitā, asaṭhā . . ., sādhu vata bho sabrahmacārī akusalā vuṭṭhāpetvā kusale patiṭṭhāpetīti.
Itiha te ubho mahānāgā aññamaññassa subhāsitaṃ samanumodiṃsūti.
ANAṄGAṆASUTTAṂ PAÑCAMAṂ.

# [page 033]#
% 1. 6. ĀKAṄKHEYYASUTTAṂ. (6) 33%
6.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuṃ. Bhagavā etad-avoca:
Sampannasīlā bhikkhave viharatha sampannapātimokkhā, pātimokkhasaṃvarasaṃvutā viharatha ācāragocarasampannā, aṇumattesu vajjesu bhayadassāvī, samādāya sikkhatha sikkhāpadesu. Ākaṅkheyya ce bhikkhave bhikkhu: sabrahmacārīnaṃ piyo c' assaṃ manāpo garu bhāvanīyo cāti, sīlesv-ev' assa paripūrakārī ajjhattaṃ cetosamatham-anuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṃ.
Ākaṅkheyya ce bhikkhave bhikkhu: lābhī assaṃ cīvara-piṇḍapāta-senāsana-gilānapaccayabhesajjaparikkhārānan-ti, sīlesv-ev' assa paripūrakārī ajjhattaṃ cetosamatham-anuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṃ. Ākaṅkheyya ce bhikkhave bhikkhu: yesāhaṃ cīvarapiṇḍapāta-senāsana-gilānapaccayabhesajjaparikkhāraṃ paribhuñjāmi tesaṃ te kārā mahapphalā assu mahānisaṃsā ti, sīlesv-ev' assa paripūrakārī --pe-- brūhetā suññāgārānaṃ.
Ākaṅkheyya ce bhikkhave bhikkhu: ye me ñātisālohitā petā kālakatā pasannacittā anussaranti tesaṃ taṃ mahapphalaṃ assa mahānisaṃsan-ti, sīlesv-ev' assa --pe-- brūhetā suññāgārānaṃ. Ākaṅkheyya ce bhikkhave bhikkhu: aratiratisaho assaṃ na ca maṃ arati saheyya, uppannaṃ aratiṃ abhibhuyya abhibhuyya vihareyyan-ti, sīlesv-ev' assa paripūrakārī --pe-- brūhetā suññāgārānaṃ. Ākaṅkheyya ce bhikkhave bhikkhu: bhayabheravasaho assaṃ na ca maṃ bhayabheravaṃ saheyya, uppannaṃ bhayabheravaṃ abhibhuyya abhibhuyya vihareyyan-ti, sīlesv-ev' assa paripūrakāri --pe-b. s. Ākaṅkheyya ce bhikkhave bhikkhu: catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī assaṃ akicchalābhī akasiralābhī ti, sīlesv-ev' assa paripūrakārī --pe-- b. s. Ākaṅkheyya ce bhikkhave bhikkhu: ye te santā vimokhā atikkamma rūpe āruppā te kāyena phassitvā vihareyyan-ti, sīlesv-ev' assa paripūrakārī --pe-- b. s.

# [page 034]#
% 34 I. MŪLAPAṆṆĀSAṂ.%
Ākaṅkheyya ce bhikkhave bhikkhu: tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno assaṃ avinipātadhammo niyato sambodhiparāyano ti, sīlesv-ev' assa paripūrakārī --pe-- b. s.
Ākaṅkheyya ce bhikkhave bhikkhu: tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmī assaṃ, sakideva imaṃ lokaṃ āgantvā dukkhass' antaṃ kareyyan-ti, sīlesvev' assa paripūrakārī --pe-- b. s. Ākaṅkheyya ce bhikkhave bhikkhu: pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko assaṃ tatthaparinibbāyī anāvattidhammo tasmā lokā ti, sīlesv-ev' assa paripūrakārī --pe-- b. s. Ākaṅkheyya ce bhikkhave bhikkhu: anekavihitaṃ iddhividhaṃ paccanubhaveyyaṃ, eko pi hutvā bahudhā assaṃ, bahudhā pi hutvā eko assaṃ, āvibhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gaccheyyaṃ seyyathā pi ākāse, paṭhaviyā pi ummujjanimujjaṃ kareyyaṃ seyyathā pi udake, udake pi abhijjamāne gaccheyyaṃ seyyathā pi paṭhaviyaṃ, ākāse pi pallaṅkena kameyyaṃ seyyathā pi pakkhī sakuṇo, ime pi candimasuriye evaṃ mahiddhike evaṃ mahānubhāve pāṇinā parimaseyyaṃ parimajjeyyaṃ, yāva brahmalokā pi kāyena vasaṃ vatteyyan-ti, sīlesv-ev' assa paripūrakārī -pe -- b. s. Ākaṅkheyya ce bhikkhave bhikkhu: dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇeyyaṃ, dibbe ca mānuse ca, ye dūre santike cāti, sīlesvev' assa paripūrakārī --pe-- b. s. Ākaṅkheyya ce bhikkhave bhikkhu: parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajāneyyaṃ; sarāgaṃ vā cittaṃ: sarāgaṃ cittan-ti pajāneyyaṃ, vītarāgaṃ vā cittaṃ: vītarāgaṃ cittan-ti pajāneyyaṃ, sadosaṃ vā cittaṃ: sadosaṃ cittan-ti pajāneyyaṃ, vītadosaṃ vā cittaṃ: vītadosaṃ cittan-ti pajāneyyaṃ, samohaṃ vā cittaṃ: samohaṃ cittan-ti pajāneyyaṃ, vītamohaṃ vā cittaṃ: vītamohaṃ cittan-ti pajāneyyaṃ, saṅkhittaṃ vā cittaṃ: saṅkhittaṃ cittan-ti pajāneyyaṃ, vikkhittaṃ vā cittaṃ:
vikkhittaṃ cittan-ti pajāneyyaṃ, mahaggataṃ vā cittaṃ:
mahaggataṃ cittan-ti pajāneyyaṃ, amahaggataṃ vā cittaṃ:
amahaggataṃ cittan-ti pajāneyyaṃ, sa-uttaraṃ vā cittaṃ:
sa-uttaraṃ cittan-ti pajāneyyaṃ, anuttaraṃ vā cittaṃ: anuttaraṃ cittan-ti pajāneyyaṃ, samāhitaṃ vā cittaṃ: samāhitaṃ cittan-ti pajāneyyaṃ,

# [page 035]#
% 1. 6. ĀKAṄKHEYYASUTTAṂ. (6) 35%
\ [... content straddling page break has been moved to the page above ...]\ asamāhitaṃ vā cittaṃ: asamāhitaṃ cittan-ti pajāneyyaṃ, vimuttaṃ vā cittaṃ: vimuttaṃ cittan-ti pajāneyyaṃ, avimuttaṃ vā cittaṃ: avimuttaṃ cittan-ti pajāneyyan-ti, sīlesv-ev' assa paripūrakārī --pe-b. s. Ākaṅkheyya ce bhikkhave bhikkhu: anekavihitaṃ pubbenivāsaṃ anussareyyaṃ, seyyathīdaṃ: ekam-pi jātiṃ dve pi jātiyo tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo dasa pi jātiyo vīsatim-pi jātiyo tiṃsam-pi jātiyo {cattāḷīsampi} jātiyo paññāsam-pi jātiyo jātisatam-pi jātisahassam-pi jātisatasahassam-pi, aneke pi saṃvaṭṭakappe aneke pi vivaṭṭakappe aneke pi saṃvaṭṭavivaṭṭakappe; amutr' āsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto, so tato cuto amutra udapādiṃ, tatrāp' āsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto, so tato cuto idhūpapanno ti. iti sākāraṃ sa-uddesaṃ anekavihitaṃ pubbenivāsaṃ anussareyyan-ti, sīlesv-ev' assa paripūrakārī --pe-- b. s. Ākaṅkheyya ce bhikkhave bhikkhu: dibbena cakkhunā visuddhena atikkantamānusakena satte passeyyaṃ cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajāneyyaṃ: ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā param-maraṇā apāyaṃ duggatim vinipātaṃ nirayaṃ upapannā, ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā param-maraṇā sugatiṃ saggaṃ lokaṃ upapannā ti, iti dibbena cakkhunā visuddhena atikkantamānusakena satte passeyyaṃ cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajāneyyan-ti, sīlesv-ev' assa paripūrakārī ajjhattaṃ cetosamatham-anuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṃ. Ākaṅkheyya ce bhikkhave bhikkhu: āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññāya sacchikatvā upasampajja vihareyyan-ti,

# [page 036]#
% 36 I. MŪLAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ sīlesv-ev' assa paripūrakārī ajjhattaṃ cetosamatham-anuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṃ.
Sampannasīlā bhikkhave viharatha sampannapātimokkhā, pātimokkhasaṃvarasaṃvutā viharatha ācāragocarasampannā, aṇumattesu vajjesu bhayadassāvī, samādāya sikkhathā sikkhāpadesūti, iti yan-taṃ vuttaṃ idam-etaṃ paṭicca vuttan-ti.
Idam-avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun-ti.
ĀKAṄKHEYYASUTTAṂ CHAṬṬHAṂ.
7.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuṃ. Bhagavā etad-avoca:
Seyyathā pi bhikkhave vatthaṃ saṅkiliṭṭhaṃ malaggahītaṃ, tam-enaṃ rajako yasmiṃ yasmiṃ raṅgajāte upasaṃhareyya, yadi nīlakāya yadi pītakāya yadi lohitakāya yadi mañjeṭṭhakāya, dūrattavaṇṇam-ev' assa, aparisuddhavaṇṇamev' assa; taṃ kissa hetu: aparisuddhattā bhikkhave vatthassa; evam-eva kho bhikkhave citte saṅkiliṭṭhe duggati pāṭikaṅkhā. Seyyathā pi bhikkhave vatthaṃ parisuddhaṃ pariyodātaṃ, tam-enaṃ rajako yasmiṃ yasmiṃ raṅgajāte upasaṃhareyya, yadi nīlakāya yadi pītakāya yadi lohitakāya yadi mañjeṭṭhakāya, surattavaṇṇam-ev' assa, parisuddhavaṇṇamev' assa; taṃ kissa hetu: parisuddhattā bhikkhave vatthassa; evam-eva kho bhikkhave citte asaṅkiliṭṭhe sugati pāṭikaṅkhā.
Katame ca bhikkhave cittassa upakkilesā: Abhijjhāvisamalobho cittassa upakkileso, byāpādo cittassa upakkileso, kodho c. u., upanāho c. u., makkho c. u., paḷāso c. u., issā c. u., macchariyaṃ c. u., māyā c. u., sāṭheyyaṃ c. u., thambho c. u., sārambho c. u., māno c. u., atimāno c. u., mado c. u.,

# [page 037]#
% 1.7. VATTHŪPAMASUTTAṂ. (7) 37%
\ [... content straddling page break has been moved to the page above ...]\ pamādo cittassa upakkileso. Sa kho so bhikkhave bhikkhu: abhijjhāvisamalobho cittassa upakkileso ti iti viditvā abhijjhāvisamalobhaṃ cittassa upakkilesaṃ pajahati, byāpādo cittassa upakkileso ti iti viditvā byāpādaṃ cittassa upakkilesaṃ pajahati, kodho . . ., upanāho . . ., makkho . . ., paḷāso . . ., issā . . ., macchariyaṃ . . ., māyā . . ., sāṭheyyaṃ . . ., thambho . . ., sārambho . . ., māno . . ., atimāno . . ., mado . . ., pamādo cittassa upakkileso ti iti viditvā pamādaṃ cittassa upakkilesaṃ pajahati. Yato kho bhikkhave bhikkhuno: abhijjhāvisamalobho cittassa upakkileso ti iti viditvā abhijjhāvisamalobho cittassa upakkileso pahīno hoti, byāpādo . . ., kodho . . ., upanāho . . ., makkho . . ., paḷāso . . ., issā . . ., macchariyaṃ . . ., māyā . . ., sāṭheyyaṃ . . ., thambho . . ., sārambho . . ., māno . . ., atimāno . . ., mado . . ., pamādo cittassa upakkileso ti iti viditvā pamādo cittassa upakkileso pahīno hoti, so Buddhe aveccappasādena samannāgato hoti: Iti pi so Bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā ti; dhamme aveccappasādena samannāgato hoti: Svākkhāto Bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhīti; saṅghe aveccappasādena samannāgato hoti: Supaṭipanno Bhagavato sāvakasaṅgho, ujupaṭipanno Bhagavato sāvakasaṅgho, ñāyapaṭipanno Bhagavato sāvakasaṅgho sāmīcipaṭipanno Bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭha purisapuggalā esa, Bhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo, anuttaraṃ puññakkhettaṃ lokassāti. Yathodhi kho pan' assa cattaṃ hoti vantaṃ muttaṃ pahīnaṃ paṭinissaṭṭhaṃ. So: Buddhe aveccappasādena samannāgato 'mhīti labhati atthavedaṃ, labhati dhammavedaṃ, labhati dhammūpasaṃhitaṃ pāmujjaṃ. pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vedeti, sukhino cittaṃ samādhiyati; dhamme aveccappasādena samannāgato 'mhīti labhati atthavedaṃ, labhati dhammavedaṃ, labhati dhammūpasaṃhitaṃ pāmujjaṃ, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vedeti, sukhino cittaṃ samādhiyati;

# [page 038]#
% 38 I. MŪLAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ saṅghe aveccappasādena samannāgato 'mhīti labhati atthavedaṃ, labhati dhammavedaṃ, labhati dhammūpasaṃhitaṃ pāmujjaṃ, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vedeti, sukhino cittaṃ samādhiyati. Yathodhi kho pana me cattaṃ vantaṃ muttaṃ pahīnaṃ paṭinissaṭṭhan-ti labhati atthavedaṃ, labhati dhammavedaṃ, labhati dhammūpasaṃhitaṃ pāmujjaṃ, pamuditassa pīti jāyati, pītimanassa kāyo passambhati,passaddhakāyo sukhaṃ vedeti, sukhino cittaṃ samādhiyati.
Sa kho so bhikkhave bhikkhu evaṃsīlo evaṃdhammo evaṃpañño sālīnañ-ce pi piṇḍapātaṃ bhuñjati vicitakāḷakaṃ anekasūpaṃ anekabyañjanaṃ n' ev' assa taṃ hoti antarāyāya. Seyyathā pi bhikkhave vatthaṃ saṅkiliṭṭhaṃ malaggahītaṃ acchaṃ udakaṃ āgamma parisuddhaṃ hoti pariyodātaṃ, ukkāmukhaṃ vā pan' āgamma jātarūpaṃ parisuddhaṃ hoti pariyodātaṃ, evam-eva kho bhikkhave bhikkhu evaṃsīlo evaṃdhammo evaṃpañño sālīnañ-ce pi piṇḍapātaṃ bhuñjati vicitakāḷakaṃ anekasūpaṃ anekabyañjanaṃ n' ev' assa taṃ hoti antarāyāya.
So mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ, iti uddhamadho tiriyaṃ sabbadhi sabbatthatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharati. Karuṇāsahagatena cetasā --pe-- muditāsahagatena cetasā -- upekhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ, iti uddham-adho tiriyaṃ sabbadhi sabbatthatāya sabbāvantaṃ lokaṃ upekhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharati.
So: Atthi idaṃ, atthi hīnaṃ atthi paṇītaṃ, atthi imassa saññāgatassa uttariṃ nissaraṇan-ti pajānāti. Tassa evaṃ jānato evaṃ passato kāmāsavā pi cittaṃ vimuccati, bhavāsavā pi cittaṃ vimuccati, avijjāsavā pi cittaṃ vimuccati, vimuttasmiṃ vimuttam-iti ñāṇaṃ hoti; khīnā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti.

# [page 039]#
% 1.7. VATTHŪPAMASUTTAṂ. (7) 39%
\ [... content straddling page break has been moved to the page above ...]\ Ayaṃ vuccati bhikkhave bhikkhu sināto antarena sinānenāti.
Tena kho pana samayena Sundarikabhāradvājo brāhmaṇo Bhagavato avidūre nisinno hoti. Atha kho Sundarikabhāradvājo brāhmaṇo Bhagavantaṃ etad-avoca: Gacchati pana bhavaṃ Gotamo Bāhukaṃ nadiṃ sināyitun-ti. -Kiṃ brāhmaṇa Bāhukāya nadiyā, kiṃ Bāhukā nadī karissatīti. -- Mokkhasammatā hi bho Gotama Bāhukā nadī bahujanassa, puññasammatā hi bho Gotama Bāhukā nadī bahujanassa, Bāhukāya ca pana nadiyā bahujano pāpaṃ kataṃ kammaṃ pavāhetīti. Atha kho Bhagavā Sundarikabhāradvājaṃ brāhmaṇaṃ gāthāhi ajjhabhāsi:
Bāhukaṃ Adhikakkañ-ca, Gayaṃ Sundarikām-api,
Sarassatiṃ Payāgañ-ca, atho Bāhumatiṃ nadiṃ
Niccam-pi bālo pakkhanno kaṇhakammo na sujjhati,
kiṃ Sundarikā karissati, kim-Payāgo, kim-Bāhukā nadī.
Veriṃ katakibbisaṃ naraṃ
na hi naṃ sodhaye pāpakamminaṃ;
suddhassa ye sadā phaggu, suddhass' uposatho sadā,
suddhassa sucikammassa sadā sampajjate vataṃ.
Idh' eva sināhi brāhmaṇa,
sabbabhūtesu karohi khemataṃ;
sace musā na bhaṇasi, sace pāṇaṃ na hiṃsasi,
Sace adinnaṃ n' ādiyasi, saddahāno amaccharī,
kiṃ kāhasi Gayaṃ gantvā, udapāno pi te Gayā ti.
Evaṃ vutte Sundarikabhāradvājo brāhmaṇo Bhagavantaṃ etad-avoca: Abhikkantaṃ bho Gotama, abhikkantaṃ bho Gotama. Seyyathā pi bho Gotama nikujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya: cakkhumanto rūpāni dakkhintīti, evam-evaṃ bhotā Gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāmi dhammañ-ca bhikkhusaṅghañ-ca. Labheyyāhaṃ bhoto Gotamassa santike pabbajjaṃ, labheyyaṃ upasampadan-ti. Alattha kho Sundarikabhāradvājo brāhmaṇo Bhagavato santike pabbajjaṃ, alattha upasampadaṃ. Acirūpasampanno kho pan' āyasmā Bhāradvājo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirass' eva yass' atthāya kulaputtā samma-d-eva agārasmā anagāriyaṃ pabbajanti tad-anuttaraṃ brahmacariyapariyosānaṃ diṭṭhe va dhamme sayaṃ abhiññāya sacchikatvā upasampajja vihāsi;

# [page 040]#
% 40 I. MŪLAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattāyāti abbhaññāsi, aññataro kho pan' āyasmā Bhāradvājo arahataṃ ahosīti.
VATTHŪPAMASUTTAṂ SATTAMAṂ.
8.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Atha kho āyasmā Mahācundo sāyanhasamayaṃ paṭisallāṇā vuṭṭhito yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā Mahācundo Bhagavantaṃ etad-avoca: Yā imā bhante anekavihitā diṭṭhiyo loke uppajjanti attavādapaṭisaṃyuttā vā lokavādapaṭisaṃyuttā vā, ādim-eva nu kho bhante bhikkhuno manasikaroto evam-etāsaṃ diṭṭhīnaṃ pahānaṃ hoti, evam-etāsaṃ diṭṭhīnaṃ paṭinissaggo hotīti.
Yā imā Cunda anekavihitā diṭṭhiyo loke uppajjanti attavādapaṭisaṃyuttā vā lokavādapaṭisaṃyuttā vā, yattha c' etā diṭṭhiyo uppajjanti yattha ca anusenti yattha ca samudācaranti, taṃ: n' etaṃ mama, n' eso 'ham-asmi, na meso attā ti evam-etaṃ yathābhūtaṃ sammappaññāya passato evam-etāsaṃ diṭṭhīnaṃ pahānaṃ hoti, evam-etāsaṃ diṭṭhīnaṃ paṭinissaggo hoti. Ṭhānaṃ kho pan' etaṃ Cunda vijjati yaṃ idh' ekacco bhikkhu vivicc' eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja vihareyya; tassa evam-assa: sallekhena viharāmīti. Na kho pan' ete Cunda ariyassa vinaye sallekhā vuccanti, diṭṭhadhammasukhavihārā ete ariyassa vinaye vuccanti.

# [page 041]#
% 1.8. SALLEKHASUTTAṂ. (8) 41%
\ [... content straddling page break has been moved to the page above ...]\ Ṭhānaṃ kho pan' etaṃ Cunda vijjati yaṃ idh' ekacco bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja vihareyya; tassa evam-assa: sallekhena viharāmīti.
Na kho pan' ete . . . vuccanti. Ṭhānaṃ kho pan' etaṃ Cunda vijjati yaṃ idh' ekacco bhikkhu pītiyā ca virāgā upekhako ca vihareyya sato ca sampajāno sukhañ-ca kāyena paṭisaṃvedeyya yan-taṃ ariyā ācikkhanti: upekhako satimā sukhavihārī ti tatiyaṃ jhānaṃ upasampajja vihareyya; tassa evam-assa: sallekhena viharāmīti. Na kho pan' ete . . . vuccanti. Ṭhānaṃ kho pan' etaṃ Cunda vijjati yaṃ idh' ekacco bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja vihareyya; tassa evam-assa: sallekhena viharāmīti.
Na kho pan' ete Cunda ariyassa vinaye sallekhā vuccanti diṭṭhadhammasukhavihārā ete ariyassa vinaye vuccanti.
Ṭhānaṃ kho pan' etaṃ Cunda vijjati yaṃ idh' ekacco bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthagamā nānattasaññānaṃ amanasikārā ananto ākāso ti ākāsānañcāyatanaṃ upasampajja vihareyya; tassa evam-assa:
sallekhena viharāmīti. Na kho pan' ete Cunda ariyassa vinaye sallekhā vuccanti, santā ete vihārā ariyassa vinaye vuccanti. Ṭhānaṃ kho pan' etaṃ Cunda vijjati yaṃ idh' ekacco bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇan-ti viññāṇañcāyatanaṃ upasampajja vihareyya; tassa evam-assa: sallekhena viharāmīti. Na kho pan' ete Cunda . . . vuccanti. Ṭhānaṃ kho pan' etaṃ Cunda vijjati yaṃ idh' ekacco bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma na-tthi kiñcīti ākiñcaññāyatanaṃ upasampajja vihareyya; tassa evam-assa: sallekhena viharāmīti.
Na kho pan' ete Cunda . . . vuccanti. Ṭhānaṃ kho pan' etaṃ Cunda vijjati yaṃ idh' ekacco bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja vihareyya; tassa evam-assa: sallekhena viharāmīti.

# [page 042]#
% 42 I. MŪLAPAṆṆĀSAṂ.%
Na kho pan' ete Cunda ariyassa vinaye sallekhā vuccanti, santā ete vihārā ariyassa vinaye vuccanti.
Idha kho pana vo Cunda sallekho karaṇīyo: Pare vihiṃsakā bhavissanti, mayam-ettha avihiṃsakā bhavissāmāti sallekho karaṇīyo. Pare pāṇātipātī bhavissanti, mayam-ettha pāṇātipātā paṭiviratā bhavissāmāti sallekho karaṇīyo. Pare adinnādāyī bhavissanti, mayam-ettha adinnādānā paṭiviratā bhavissāmāti s. k. Pare abrahmacārī bhavissanti, mayamettha brahmacārī bhavissāmāti s. k. Pare musāvādī bhavissanti, mayam-ettha musāvādā paṭiviratā bhavissāmāti s. k.
Pare pisuṇāvācā bhavissanti, mayam-ettha pisuṇāya vācāya paṭiviratā bhavissāmāti s. k. Pare pharusāvācā bhavissanti, mayam-ettha pharusāya vācāya paṭiviratā bhavissāmāti s. k.
Pare samphappalāpī bhavissanti, mayam-ettha samphappalāpā paṭiviratā bhavissāmāti s. k. Pare abhijjhālū bhavissanti, mayam-ettha anabhijjhālū bhavissāmāti s. k. Pare byāpannacittā bhavissanti, mayam-ettha abyāpannacittā bhavissāmāti s. k. Pare micchādiṭṭhī bhavissanti, mayam-ettha sammādiṭṭhī bhavissāmāti s. k. Pare micchāsaṅkappā bhavissanti, mayamettha sammāsaṅkappā bhavissāmāti s. k. Pare micchāvācā bhavissanti, mayam-ettha sammāvācā bhavissāmāti s. k. Pare micchākammantā bhavissanti, mayam-ettha sammākammantā bhavissāmāti s. k. Pare micchāājīvā bhavissanti, mayam-ettha sammāājīvā bhavissāmāti s. k. Pare micchāvāyāmā bhavissanti, mayam-ettha sammāvāyāmā bhavissāmāti s. k.
Pare micchāsatī bhavissanti, mayam-ettha sammāsatī bhavissāmāti s. k. Pare micchāsamādhī bhavissanti, mayamettha sammāsamādhī bhavissāmāti s. k. Pare micchāñāṇī bhavissanti, mayam-ettha sammāñāṇī bhavissāmāti s. k.
Pare micchāvimuttī bhavissanti, mayam-ettha sammāvimuttī bhavissāmāti s. k. Pare thīnamiddhapariyuṭṭhitā bhavissanti, mayam-ettha vigatathīnamiddhā bhavissāmāti s. k. Pare uddhatā bhavissanti, mayam-ettha anuddhatā bhavissāmāti s. k. Pare vecikicchī bhavissanti, mayam-ettha tiṇṇavicikicchā bhavissāmāti s. k. Pare kodhanā bhavissanti, mayam-ettha akkodhanā: bhavissāmāti s. k. Pare upanāhī bhavissanti, mayam-ettha anupanāhī bhavissāmāti s. k.

# [page 043]#
% 1.8. SALLEKHASUTTAṂ. (8) 43%
Pare makkhī bhavissanti, mayam-ettha amakkhī bhavissāmāti s. k. Pare paḷāsī bhavissanti, mayam-ettha apaḷāsī bhavissāmāti s. k. Pare issukī bhavissanti, mayam-ettha anissukī bhavissāmāti s. k. Pare maccharī bhavissanti, mayam-ettha amaccharī bhavissāmāti s. k. Pare saṭhā bhavissanti, mayam-ettha asaṭhā bhavissāmāti s. k. Pare māyāvī bhavissanti, mayam-ettha amāyāvī bhavissāmāti s. k.
Pare thaddhā bhavissanti, mayam-ettha atthaddhā bhavissāmāti s. k. Pare atimānī bhavissanti, mayam-ettha anatimānī bhavissāmāti s. k. Pare dubbacā bhavissanti, mayamettha suvacā bhavissāmāti s. k. Pare pāpamittā bhavissanti. mayam-ettha kalyāṇamittā bhavissāmāti s. k. Pare pamattā bhavissanti, mayam-ettha appamattā bhavissāmāti s. k. Pare assaddhā bhavissanti, mayam-ettha saddhā bhavissāmāti s. k. Pare ahirikā bhavissanti, mayam-ettha hirimanā bhavissāmāti s. k. Pare anottāpī bhavissanti, mayam-ettha ottāpī bhavissāmāti s. k. Pare appassutā bhavissanti, mayam-ettha bahussutā bhavissāmāti s. k. Pare kusītā bhavissanti, mayam-ettha āraddhaviriyā bhavissāmāti s. k. Pare muṭṭhassatī bhavissanti, mayam-ettha upaṭṭhitasatī bhavissāmāti s. k. Pare duppañña bhavissanti, mayamettha paññāsampannā bhavissāmāti s. k. Pare sandiṭṭhiparāmāsi-ādhānagāhi-duppaṭinissaggī bhavissanti, mayam-ettha asandiṭṭhiparāmāsi-anādhānagāhi-suppaṭinissaggī bhavissāmāti sallekho karaṇīyo.
Cittuppādam-pi kho ahaṃ Cunda kusalesu dhammesu bahukāraṃ vadāmi, ko pana vādo kāyena vācāya anuvidhīyanāsu. Tasmātiha Cunda: Pare vihiṃsakā bhavissanti, mayam-ettha avihiṃsakā bhavissāmāti cittaṃ uppādetabbaṃ.
Pare pāṇātipātī bhavissanti, mayam-ettha pāṇātipātā paṭiviratā bhavissāmāti cittaṃ uppādetabbaṃ --pe--. Pare sandiṭṭhiparāmāsi-ādhānagāhi-duppaṭinissaggī bhavissanti, mayam-ettha asandiṭṭhiparāmāsi-anādhānagāhi-suppaṭinissaggī bhavissāmāti cittaṃ uppādetabbaṃ.
Seyyathā pi Cunda visamo maggo, tassāssa añño samo maggo parikkamanāya, seyyathā pi pana Cunda visamaṃ titthaṃ, tassāssa aññaṃ samaṃ titthaṃ parikkamanāya, evam-eva kho Cunda vihiṃsakassa purisapuggalassa avihiṃsā hoti parikkamanāya,

# [page 044]#
% 44 I. MŪLAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ pāṇātipātissa purisapuggalassa pāṇātipātā veramaṇī hoti parikkamanāya, adinnādāyissa p.
adinnādānā veramaṇī h. p., abrahmacārissa p. brahmacariyaṃ h. p., musāvādissa p. musāvādā veramaṇī h. p., pisuṇāvācassa p. pisuṇāya vācāya veramaṇī h. p., pharusāvācassa p. pharusāya vācāya veramaṇī h. p., samphappalāpissa p.
samphappalāpā veramaṇī h. p., abhijjhālussa p. anabhijjhā h. p., byāpannacittassa p. abyāpādo h. p., micchādiṭṭhissa p.
sammādiṭṭhi h. p., micchāsaṅkappassa p. sammāsaṅkappo h. p., micchāvācassa p. sammāvācā h. p., micchākammantassa p.
sammākammanto h. p., micchāājīvassa p. sammāājīvo h. p., micchāvāyāmassa p. sammāvāyāmo h. p., micchāsatissa p.
sammāsati h. p., micchāsamādhissa p. sammāsamādhi h. p., micchāñāṇissa p. sammāñāṇaṃ h. p., micchāvimuttissa p.
sammāvimutti h. p., thīnamiddhapariyuṭṭhitassa p. vigatathīnamiddhatā h. p., uddhatassa p. anuddhaccaṃ h. p., vecikicchissa p. tiṇṇavicikicchatā h. p., kodhanassa p. akkodho h. p., upanāhissa p. anupanāho h. p., makkhissa p. amakkho h. p., paḷāsissa p. apaḷāso h. p., issukissa p. anissā h.p., maccharissa p. amacchariyaṃ h. p., saṭhassa p. asāṭheyyaṃ h. p., māyāvissa p. amāyā h. p., thaddhassa p. atthaddhiyaṃ h. p., atimānissa p. anatimāno h. p., dubbacassa p. sovacassatā h. p., pāpamittassa p. kalyāṇamittatā h. p., pamattassa p. appamādo h. p., assaddhassa p. saddhā h. p., ahirikassa p. hirī h. p., anottāpissa p. ottappaṃ h. p., appassutassa p.
bāhusaccaṃ h. p., kusītassa p. viriyārambho h. p., muṭṭhassatissa p. upaṭṭhitasatitā h. p., duppaññassa p. paññāsampadā h. p., sandiṭṭhiparāmāsi-ādhānagāhi-duppaṭinissaggissa purisapuggalassa asandiṭṭhiparāmāsi-anādhānagāhi-suppaṭinissaggitā hoti parikkamanāya.
Seyyathā pi cunda ye keci akusalā dhammā sabbe te adhobhāvaṅgamanīyā. ye keci kusalā dhammā sabbe te uparibhāvaṅgamanīyā. evam-eva kho Cunda vihiṃsakassa purisapuggalassa avihiṃsā hoti uparibhāvāya, pāṇātipātissa purisapuggalassa pāṇātipātā veramaṇī hoti uparibhāvāya, adinnādāyissa --pe-- sandiṭṭhiparāmāsi-ādhānagāhi-duppaṭinissaggissa purisapuggalassa asandiṭṭhiparāmāsi-anādhānagāhi-suppaṭinissaggitā hoti uparibhāvāya.

# [page 045]#
% 1.8. SALLEKHASUTTAṂ. (8) 45%
\ [... content straddling page break has been moved to the page above ...]\
So vata Cunda attanā palipapalipanno paraṃ palipapalipannaṃ uddharissatīti n' etaṃ ṭhānaṃ vijjati. So vata Cunda attanā apalipapalipanno paraṃ palipapalipannaṃ uddharissatīti ṭhānam-etaṃ vijjati. So vata Cunda attanā adando avinīto aparinibbuto paraṃ damessati vinessati parinibbāpessatīti n' etaṃ ṭhānaṃ vijjati. So vata Cunda attanā danto vinīto parinibbuto paraṃ damessati vinessati parinibbāpessatīti ṭhānam-etaṃ vijjati. Evam-eva kho Cunda vihiṃsakassa purisapuggalassa avihiṃsā hoti parinibbānāya, pāṇātipātissa purisapuggalassa pāṇātipātā veramaṇī hoti parinibbānāya. adinnādāyissa p. adinnādānā veramaṇī h. p., abrahmacārissa p. brahmacariyaṃ h. p., musāvādissa p. musāvādā veramaṇī h. p., pisuṇāvācassa p. pisuṇāya vācāya veramaṇī h. p., pharusāvācassa p. pharusāya vācāya veramaṇī h. p., samphappalāpissa p. samphappalāpā veramaṇī h. p., abhijjhālussa p. anabhijjhā h. p., byāpannacittassa p.
abyāpādo h. p., micchādiṭṭhissa p. sammādiṭṭhi h. p., micchāsaṅkappassa p. sammāsaṅkappo h. p., micchāvācassa p. sammāvācā h. p., micchākammantassa p. sammākammanto h. p., micchāājīvassa p. sammāājīvo h. p., micchāvāyāmassa p.
sammāvāyāmo h. p., micchāsatissa p. sammāsati h. p., micchāsamādhissa p. sammāsamādhi h. p., micchāñāṇissa p. sammāñāṇaṃ h. p., micchāvimuttissa p. sammāvimutti h. p. thīnamiddhapariyuṭṭhitassa p. vigatathīnamiddhatā h. p., uddhatassa p. anuddhaccaṃ h. p., vecikicchissa p. tiṇṇavicikicchatā h. p., kodhanassa p. akkodho h. p., upanāhissa p. anupanāho h. p., makkhissa p. amakkho h. p ., paḷāsissa p. apaḷāso h. p., issukissa p. anissā h. p., maccharissa p. amacchariyaṃ h. p., saṭhassa p. asāṭheyyaṃ h. p., māyāvissa p. amāyā h. p., thaddhassa p. atthaddhiyaṃ h. p., atimānissa p. anatimāno h. p., dubbacassa p. sovacassatā h. p., pāpamittassa p. kalyāṇamittatā h. p ., pamattassa p. appamādo h. p ., assaddhassa p.
saddhā h. p., ahirikassa p. hirī h. p., anottāpissa p. ottappaṃ h. p., appassutassa p. bāhusaccaṃ h. p., kusītassa p. viriyārambho h. p., muṭṭhassatissa upaṭṭhitasatitā h. p., duppaññassa

# [page 046]#
% 46 I. MŪLAPAṆṆĀSAṂ.%
p. paññāsampadā h. p., sandiṭṭhiparāmāsi-ādhānagāhi-duppaṭinissaggissa purisapuggalassa asandiṭṭhiparāmāsi-anādhānagāhi-suppaṭinissaggitā hoti parinibbānāya.
Iti kho Cunda desito mayā sallekhapariyāyo, desito cittuppādapariyāyo, desito parikkamanapariyāyo, desito uparibhāvapariyāyo, desito parinibbānapariyāyo. Yaṃ kho Cunda satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena anukampaṃ upādāya kataṃ vo taṃ mayā. Etāni Cunda rukkhamūlāni, etāni suññāgārāni. Jhāyatha Cunda, mā pamādattha, ma pacchā vippaṭisārino ahuvattha, ayaṃ vo amhākaṃ anusāsanī ti.
Idam-avoca Bhagavā. Attamano āyasmā Mahācundo Bhagavato bhāsitaṃ abhinandīti.
SALLEKHASUTTAṂ AṬṬHAMAṂ.
9.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho āyasmā Sāriputto bhikkhū āmantesi: Bhikkhavo ti. Āvuso ti kho te bhikkhū āyasmato Sāriputtassa paccassosuṃ.
Āyasmā Sāriputto etad-avoca:
Sammādiṭṭhi sammādiṭṭhīti āvuso vuccati. Kittāvatā nu kho āvuso ariyasāvako sammādiṭṭhi hoti, ujugatā 'ssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhamman-ti. -- Dūrato pi kho mayaṃ āvuso āgaccheyyāma āyasmato Sāriputtassa santike etassa bhāsitassa attham-aññātuṃ, sādhu vat' āyasmantaṃ yeva Sāriputtaṃ paṭibhātu etassa bhāsitassa attho, āyasmato Sāriputtassa sutvā bhikkhū dhāressantīti. -- Tena h' āvuso suṇātha, sādhukaṃ manasikarotha, bhāsissāmīti. Evam-āvuso ti kho te bhikkhū āyasmato Sāriputtassa paccassosuṃ. Āyasmā Sāriputto etad-avoca:
Yato kho āvuso ariyasāvako akusalañ-ca pajānāti akusalamūlañ-ca pajānāti, kusalañ-ca pajānāti kusalamūlañ-ca pajānāti,

# [page 047]#
% 1.9. SAMMĀDIṬṬHISUTTAṂ. (9) 47%
\ [... content straddling page break has been moved to the page above ...]\ ettāvatā pi kho āvuso ariyasāvako sammādiṭṭhi hoti, ujugatā 'ssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhammaṃ. Katamaṃ pan' āvuso akusalaṃ, katamaṃ akusalamūlaṃ, katamaṃ kusalaṃ, katamaṃ kusalamūlaṃ: Pāṇātipāto kho āvuso akusalaṃ, adinnādānaṃ akusalaṃ, kāmesu micchācāro akusalaṃ, musāvādo akusalaṃ, pisuṇā vācā akusalaṃ, pharusā vācā akusalaṃ, samphappalāpo akusalaṃ, abhijjhā akusalaṃ, byāpādo akusalaṃ, micchādiṭṭhi akusalaṃ. Idaṃ vuccat' āvuso akusalaṃ. Katamañ-c' āvuso akusalamūlaṃ: Lobho akusalamūlaṃ, doso akusalamūlaṃ.
moho akusalamūlaṃ. Idaṃ vuccat' āvuso akusalamūlaṃ.
Katamañ-c' āvuso kusalaṃ: Pāṇātipātā veramaṇī kusalaṃ, adinnādānā veramaṇī kusalaṃ, kāmesu micchācārā veramaṇī kusalaṃ, musāvādā veramaṇī kusalaṃ, pisuṇāya vācāya veramaṇī kusalaṃ, pharusāya vācāya veramaṇī kusalaṃ, samphappalāpā veramaṇī kusalaṃ, anabhijjhā kusalaṃ, abyāpādo kusalaṃ, sammādiṭṭhi kusalaṃ. Idaṃ vuccat' āvuso kusalaṃ.
Katamañ-c' āvuso kusalamūlaṃ: Alobho kusalamūlaṃ, adoso kusalamūlaṃ, amoho kusalamūlaṃ. Idaṃ vuccat' āvuso kusalamūlaṃ. Yato kho āvuso ariyasāvako evaṃ akusalaṃ pajānāti evaṃ akusalamūlaṃ pajānāti, evaṃ kusalaṃ pajānāti evaṃ kusalamūlaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya paṭighānusayaṃ paṭivinodetvā asmīti diṭṭhimānānusayaṃ samūhanitvā avijjaṃ pahāya vijjaṃ uppādetvā diṭṭhe va dhamme dukkhass' antakaro hoti. Ettāvatā pi kho āvuso ariyasāvako sammādiṭṭhi hoti ujugatā 'ssa diṭṭhi, dhamme aveccappasādena samannāgato. āgato imaṃ saddhamman-ti.
Sādh' āvuso ti kho te bhikkhū āyasmato Sāriputtassa bhāsitaṃ abhinanditvā anumoditvā āyasmantaṃ Sāriputtaṃ uttariṃ pañhaṃ apucchuṃ: Siyā pan' āvuso añño pi pariyāyo yathā ariyasāvako sammādiṭṭhi hoti, ujugatā 'ssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhamman-ti. -- Siyā āvuso. Yato kho āvuso ariyasāvako āhārañ-ca pajānāti āhārasamudayañ-ca pajānāti āhāranirodhañ-ca pajānāti āhāranirodhagāminī-paṭipadañ-ca pajānāti, ettāvatā pi kho āvuso ariyasāvako sammādiṭṭhi hoti, ujugatā 'ssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhammaṃ.

# [page 048]#
% 48 I. MŪLAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ Katamo pan' āvuso āhāro, katamo āhārasamudayo, katamo āhāranirodho, katamā āhāranirodhagāminī-paṭipadā: Cattāro 'me āvuso āhārā bhūtānaṃ vā sattānaṃ ṭhitiyā sambhavesīnaṃ vā anuggahāya. katame cattāro: Kabaḷiṃkāro āhāro oḷāriko vā sukhumo vā, phasso dutiyo, manosañcetanā tatiyo, viññāṇaṃ catuttho. Taṇhāsamudayā āhārasamudayo, taṇhānirodhā āhāranirodho, ayameva ariyo aṭṭhaṅgiko maggo āhāranirodhagāminī-paṭipadā, seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Yato kho āvuso ariyasāvako evaṃ āhāraṃ pajānāti, evaṃ āhārasamudayaṃ pajānāti, evaṃ āhāranirodhaṃ pajānāti, evaṃ āhāranirodhagāminī-paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya paṭighānusayaṃ paṭivinodetvā asmīti diṭṭhimānānusayaṃ samūhanitvā avijjaṃ pahāya vijjaṃ uppādetvā diṭṭhe va dhamme dukkhass' antakaro hoti.
Ettāvatā pi kho āvuso ariyasāvako sammādiṭṭhi hoti, ujugatā 'ssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhamman-ti.
Sādh' āvuso ti kho te bhikkhū āyasmato Sāriputtassa bhāsitaṃ abhinanditvā anumoditvā āyasmantaṃ Sāriputtaṃ uttariṃ pañhaṃ apucchuṃ: Siyā pan' āvuso añño pi pariyāyo yathā ariyasāvako sammādiṭṭhi hoti --pe-- āgato imaṃ saddhamman-ti. -- Siyā āvuso. Yato kho āvuso ariyasāvako dukkhañ-ca pajānāti dukkhasamudayañ-ca pajānāti dukkhanirodhañ-ca pajānāti dukkhanirodhagāminī-paṭipadañ-ca pajānāti. ettāvatā pi kho āvuso ariyasāvako sammādiṭṭhi hoti, ujugatā 'ssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhammaṃ. Katamaṃ pan' āvuso dukkhaṃ, katamo dukkhasamudayo, katamo dukkhanirodho, katamā dukkhanirodhagāminī-paṭipadā. Jāti pi dukkhā, jarā pi dukkhā, byādhi pi dukkhā, maraṇam-pi dukkhaṃ, sokaparidevadukkhadomanassupāyāsā pi dukkhā, yam-p' icchaṃ na labhati tam-pi dukkhaṃ, saṅkhittena pañc' upādānakkhandhā dukkhā. Idaṃ vuccat' āvuso dukkhaṃ. Katamo c' āvuso dukkhasamudayo: Yā 'yaṃ taṇhā ponobhavikā nandirāgasahagatā tatratatrābhinandinī, seyyathīdaṃ: kāmataṇhā bhavataṇhā vibhavataṇhā,

# [page 049]#
% 1.9. SAMMĀDIṬṬHISUTTAṂ. (9) 49%
\ [... content straddling page break has been moved to the page above ...]\ ayaṃ vuccat' āvuso dukkhasamudayo.
Katamo c' āvuso dukkhanirodho: Yo tassā yeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo, ayaṃ vuccat' āvuso dukkhanirodho. Katamā c' āvuso dukkhanirodhagāminī-paṭipadā: Ayam-eva ariyo aṭṭhaṅgiko maggo dukkhanirodhagāminī-paṭipadā, seyyathīdaṃ: sammādiṭṭhi -pe -- sammāsamādhi. Yato kho āvuso ariyasāvako evaṃ dukkhaṃ pajānāti, evaṃ dukkhasamudayaṃ pajānāti, evaṃ dukkhanirodhaṃ pajānāti, evaṃ dukkhanirodhagāminī-paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya paṭighānusayaṃ paṭivinodetvā --pe--. Ettāvatā pi kho . . . saddhamman-ti.
Sādh' āvuso ti kho . . . apucchuṃ: Siyā pan' āvuso añño pi pariyāyo yathā ariyasāvako sammādiṭṭhi hoti --pe-- āgato imaṃ saddhamman-ti. -- Siyā āvuso. Yato kho āvuso ariyasāvako jarāmaraṇañ-ca pajānāti jarāmaraṇasamudayañ-ca pajānāti jarāmaraṇanirodhañ-ca pajānāti jarāmaraṇanirodhagāminī-paṭipadañ-ca pajānāti, ettāvatā pi kho . . . saddhammaṃ. Katamaṃ pan' āvuso jarāmaraṇaṃ, katamo jarāmaraṇasamudayo, katamo jarāmaraṇanirodho, katamā jarāmaraṇanirodhagāminī-paṭipadā: Yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jarā jīraṇatā khaṇḍiccaṃ pāliccaṃ valittacatā, āyuno saṃhāni indriyānaṃ paripāko, ayaṃ vuccat' āvuso jarā. [Katamañ-c' āvuso maraṇaṃ:] Yaṃ tesaṃ tesaṃ sattānaṃ tamhā tamhā sattanikāyā cuti cavanatā bhedo antaradhānaṃ maccumaraṇaṃ kālakiriyā, khandhānaṃ bhedo kaḷebarassa nikkhepo, idaṃ vuccat' āvuso maraṇaṃ. Iti ayañ-ca jarā idañ-ca maraṇaṃ idaṃ vuccat' āvuso jarāmaraṇaṃ.
Jātisamudayā jarāmaraṇasamudayo, jātinirodhā jarāmaraṇanirodho, ayam-eva ariyo aṭṭhaṅgiko maggo jarāmaraṇanirodhagāminī-paṭipadā, seyyathīdaṃ: sammādiṭṭhi --pe-- sammāsamādhi. Yato kho āvuso ariyasāvako evaṃ jarāmaraṇaṃ pajānāti, evaṃ jarāmaraṇasamudayaṃ pajānāti, evaṃ jarāmaraṇanirodhaṃ pajānāti, evaṃ jarāmaraṇanirodhagāminīpaṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya paṭighānusayaṃ paṭivinodetvā --pe--. Ettāvatā pi kho . . . saddhamman-ti.
Sādh' āvuso ti kho . . . apucchuṃ: Siyā pan' āvuso -pe --.

# [page 050]#
% 50 I. MŪLAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ -- Siyā āvuso. Yato kho āvuso ariyasāvako jātiñ-ca pajānāti jātisamudayañ-ca pajānāti jātinirodhañ-ca pajānāti jātinirodhagāminī-paṭipadañ-ca pajānāti, ettāvatā pi kho . . . saddhammaṃ. Katamā pan' āvuso jāti, katamo jātisamudayo, katamo jātinirodho, katamā jātinirodhagāminī-paṭipadā: Yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jāti sañjāti okkanti abhinibbatti, khandhānaṃ pātubhāvo āyatanānaṃ paṭilābho, ayaṃ vuccat' āvuso jāti. Bhavasamudayā jātisamudayo, bhavanirodhā jātinirodho, ayam-eva ariyo aṭṭhaṅgiko maggo jātinirodhagāminī-paṭipadā, seyyathīdaṃ: sammādiṭṭhi --pe-- sammāsamādhi. Yato kho āvuso ariyasāvako evaṃ jātiṃ pajānāti, evaṃ jātisamudayaṃ pajānāti, evaṃ jātinirodhaṃ pajānāti, evaṃ jātinirodhagāminī-paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya --pe--. Ettāvatā pi kho . . . saddhamman-ti.
Sādh' āvuso ti kho . . . apucchuṃ: Siyā pan' āvuso -pe --. -- Siyā āvuso. Yato kho āvuso ariyasāvako bhavañca pajānāti bhavasamudayañ-ca pajānāti bhavanirodhañ-ca pajānāti bhavanirodhagāminī-paṭipadañ-ca pajānāti, ettāvatā pi kho . . . saddhammaṃ. Katamo pan' āvuso bhavo, katamo bhavasamudayo, katamo bhavanirodho, katamā bhavanirodhagāminī-paṭipadā: Tayo 'me āvuso bhavā: kāmabhavo rūpabhavo arūpabhavo. Upādānasamudayā bhavasamudayo upādānanirodhā bhavanirodho, ayam-eva ariyo aṭṭhaṅgiko maggo bhavanirodhagāminī-paṭipadā, seyyathīdaṃ:
sammādiṭṭhi --pe-- sammāsamādhi. Yato kho āvuso ariyasāvako evaṃ bhavaṃ pajānāti, evaṃ bhavasamudayaṃ pajānāti, evaṃ bhavanirodhaṃ pajānāti, evaṃ bhavanirodhagāminī-paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya --pe--. Ettāvatā pi kho . . . saddhamman-ti.
Sādh' āvuso ti kho . . . apucchuṃ: Siyā pan' āvuso -pe --. -- Siyā āvuso. Yato kho āvuso ariyasāvako upādānañ-ca pajānāti upādānasamudayañ-ca pajānāti upādānanirodhañ-ca pajānāti upādānanirodhagāminī-paṭipadañ-ca pajānāti, ettāvatā pi kho . . . saddhammaṃ. Katamaṃ pan' āvuso upādānaṃ, katamo upādānasamudayo, katamo upādānanirodho, katamā upādānanirodhagāminī-paṭipadā: Cattāro 'me āvuso upādānā:

# [page 051]#
% 1.9. SAMMĀDIṬṬHISUTTAṂ. (9) 51%
\ [... content straddling page break has been moved to the page above ...]\ kāmupādānaṃ diṭṭhupādānaṃ sīlabbatupādānaṃ attavādupādānaṃ. Taṇhāsamudayā upādānasamudayo, taṇhānirodhā upādānanirodho, ayam-eva ariyo aṭṭhaṅgiko maggo upādānanirodhagāminī-paṭipadā, seyyathīdaṃ: sammādiṭṭhi --pe-- sammāsamādhi. Yato kho āvuso ariyasāvako evaṃ upādānaṃ pajānāti, evaṃ upādānasamudayaṃ pajānāti, evaṃ upādānanirodhaṃ pajānāti, evaṃ upādānanirodhagāminī-paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya --pe--.
Ettāvatā pi kho . . . saddhamman-ti.
Sādh' āvuso ti kho . . . apucchuṃ: Siyā pan' āvuso -pe --. -- Siyā āvuso. Yato kho āvuso ariyasāvako taṇhañca pajānāti taṇhāsamudayañ-ca pajānāti taṇhānirodhañ-ca pajānāti taṇhānirodhagāminī-paṭipadañ-ca pajānāti, ettāvatā pi kho . . . saddhammaṃ. Katamā pan' āvuso taṇhā, katamo taṇhāsamudayo, katamo taṇhānirodho, katamā taṇhānirodhagāminī-paṭipadā: Cha-y-ime āvuso taṇhākāyā: rupataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā. Vedanāsamudayā taṇhāsamudayo, vedanānirodhā taṇhānirodho, ayam-eva ariyo aṭṭhaṅgiko maggo taṇhānirodhagāminī-paṭipadā, seyyathīdam: sammādiṭṭhi --pe-- sammāsamādhi. Yato kho āvuso ariyasāvako evaṃ taṇhaṃ pajānāti, evaṃ taṇhāsamudayaṃ pajānāti, evaṃ taṇhānirodhaṃ pajānāti, evaṃ taṇhānirodhagāminī-paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya --pe--. Ettāvatā pi kho . . . saddhamman-ti.
Sādh' āvuso ti kho . . . apucchuṃ: Siyā pan' āvuso -pe --. -- Siyā āvuso. Yato kho āvuso ariyasāvako vedanañ-ca pajānāti vedanāsamudayañ-ca pajānāti vedanānirodhañ-ca pajānāti vedanānirodhagāminī-paṭipadañ-ca pajānāti, ettāvatā pi kho . . . saddhammaṃ. Katamā pan' āvuso vedanā, katamo vedanāsamudayo, katamo vedanānirodho, katamā vedanānirodhagāminī-paṭipadā: Cha-y-ime āvuso vedanākāyā: cakkhusamphassajā vedanā, sotasamphassajā vedanā, ghānasamphassajā vedanā, jivhāsamphassajā vedanā, kāyasamphassajā vedanā, manosamphassajā vedanā. Phassasamudayā vedanāsamudayo, phassanirodhā vedanānirodho, ayam-eva ariyo aṭṭhaṅgiko maggo vedanānirodhagāminīpaṭipadā, seyyathīdaṃ: sammādiṭṭhi --pe-- sammāsamādhi.

# [page 052]#
% 52 I. MŪLAPAṆṆĀSAṂ.%
Yato kho āvuso ariyasāvako evaṃ vedanaṃ pajānāti, evaṃ vedanāsamudayaṃ pajānāti, evaṃ vedanānirodhaṃ pajānāti, evaṃ vedanānirodhagāminī-paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya --pe--. Ettāvatā pi kho . . . saddhamman-ti.
Sādh' āvuso ti kho . . . apucchuṃ: Siyā pan' āvuso -pe --. -- Siyā āvuso. Yato kho āvuso ariyasāvako phassañ-ca pajānāti phassasamudayañ-ca pajānāti phassanirodhañ-ca pajānāti phassanirodhagāminī-paṭipadañ-ca pajānāti, ettāvatā pi kho . . . saddhammaṃ. Katamo pan' āvuso phasso, katamo phassasamudayo, katamo phassanirodho, katamā phassanirodhagāminī-paṭipadā: Cha-y-ime āvuso phassakāyā: cakkhusamphasso sotasamphasso ghānasamphasso jivhāsamphasso kāyasamphasso manosamphasso.
Saḷāyatanasamudayā phassasamudayo, saḷāyatananirodhā phassanirodho, ayam-eva ariyo aṭṭhaṅgiko maggo phassanirodhagāminī-paṭipadā, seyyathīdaṃ: sammādiṭṭhi --pe-sammāsamādhi. Yato kho āvuso ariyasāvako evaṃ phassaṃ pajānāti, evaṃ phassasamudayaṃ pajānāti, evaṃ phassanirodhaṃ pajānāti, evaṃ phassanirodhagāminī-paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya --pe--. Ettāvatā pi kho . . . saddhamman-ti.
Sādh' āvuso ti kho . . . apucchuṃ: Siyā pan' āvuso -pe --. -- Siyā āvuso. Yato kho āvuso ariyasāvako saḷāyatanañ-ca pajānāti saḷāyatanasamudayañ-ca pajānāti saḷāyatananirodhañ-ca pajānāti saḷāyatananirodhagāminī-paṭipadañ-ca pajānāti, ettāvatā pi kho . . . saddhammaṃ.
Katamaṃ pan' āvuso saḷāyatanaṃ, katamo saḷāyatanasamudayo, katamo saḷāyatananirodho, katamā saḷāyatananirodhagāminī-paṭipadā: Cha-y-imāni āvuso āyatanāni: cakkhāyatanaṃ sotāyatanaṃ ghānāyatanaṃ jivhāyatanaṃ kāyāyatanaṃ manāyatanaṃ. Nāmarūpasamudayā saḷāyatanasamudayo, nāmarūpanirodhā saḷāyatananirodho, ayam-eva ariyo aṭṭhaṅgiko maggo saḷāyatananirodhagāminī-paṭipadā, seyyathīdaṃ: sammādiṭṭhi --pe-- sammāsamādhi. Yato kho āvuso ariyasāvako evaṃ saḷāyatanaṃ pajānāti, evaṃ saḷāyatanasamudayaṃ pajānāti, evaṃ saḷāyatananirodhaṃ pajānāti,

# [page 053]#
% 1.9. SAMMĀDIṬṬHISUTTAṂ. (9) 53%
\ [... content straddling page break has been moved to the page above ...]\ evaṃ saḷāyatananirodhagāminī-paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya --pe--. Ettāvatā pi kho . . . saddhamman-ti.
Sādh' āvuso ti kho . . . apucchuṃ: Siyā pan' āvuso -pe --. -- Siyā āvuso. Yato kho āvuso ariyasāvako nāmarūpañ-ca pajānāti nāmarūpasamudayāñ-ca pajānāti nāmarūpanirodhañ-ca pajānāti nāmarūpanirodhagāminī-paṭipadañ-ca pajānāti, ettāvatā pi kho . . . saddhammaṃ. Katamaṃ pan' āvuso nāmarūpaṃ, katamo nāmarūpasamudayo, katamo nāmarūpanirodho, katamā nāmarūpanirodhagāminīpaṭipadā: Vedanā saññā cetanā phasso manasikāro, idaṃ vuccat' āvuso nāmaṃ; cattāri ca mahābhūtāni catunnañ-ca mahābhūtānaṃ upādāya rūpaṃ, idaṃ vuccat' āvuso rūpaṃ; iti idañ ca nāmaṃ idañ-ca rūpaṃ idaṃ vuccat' āvuso nāmarūpaṃ. Viññāṇasamudayā nāmarūpasamudayo, viññāṇanirodhā nāmarūpanirodho, ayam-eva ariyo aṭṭhaṅgiko maggo nāmarūpanirodhagāminī-paṭipadā, seyyathīdaṃ: sammādiṭṭhi -pe -- sammāsamādhi. Yato kho āvuso ariyasāvako evaṃ nāmarūpaṃ pajānāti, evaṃ nāmarūpasamudayaṃ pajānāti, evaṃ nāmarūpanirodhaṃ pajānāti, evaṃ nāmarūpanirodhagāminī-paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya --pe--. Ettāvatā pi kho . . . saddhamman-ti.
Sādh' āvuso ti kho . . . apucchuṃ: Siyā pan' āvuso -pe --. -- Siyā āvuso. Yato kho āvuso ariyasāvako viññāṇañ-ca pajānāti viññāṇasamudayañ-ca pajānāti viññāṇanirodhañ-ca pajānāti viññāṇanirodhagāminī-paṭipadañ-ca pajānāti, ettāvatā pi kho . . . saddhammaṃ. Katamaṃ pan' āvuso viññāṇaṃ, katamo viññāṇasamudayo, katamo viññāṇanirodho, katamā viññāṇanirodhagāminī-paṭipadā: Cha-y-ime āvuso viññāṇakāyā: cakkhuviññāṇaṃ sotaviññāṇaṃ ghānaviññāṇaṃ jivhāviññāṇaṃ kāyaviññāṇaṃ manoviññāṇaṃ.
Saṅkhārasamudayā viññāṇasamudayo, saṅkhāranirodhā viññāṇanirodho, ayam-eva ariyo aṭṭhaṅgiko maggo viññāṇanirodhagāminī-paṭipadā, seyyathīdaṃ: sammādiṭṭhi --pe-- sammāsamādhi. Yato kho āvuso ariyasāvako evaṃ viññāṇaṃ pajānāti, evaṃ viññāṇasamudayaṃ pajānāti, evaṃ viññāṇanirodhaṃ pajānāti, evaṃ viññāṇanirodhagāminī-paṭipadaṃ pajānāti,

# [page 054]#
% 54 I. MŪLAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ so sabbaso rāgānusayaṃ pahāya --pe--. Ettāvatā pi kho . . . saddhamman-ti --pe--.
Siyā pan' āvuso --pe--. -- Siyā āvuso. Yato kho āvuso ariyasāvako saṅkhārañ-ca pajānāti saṅkhārasamudayañca pajānāti {saṅkhāranirodhañ-ca} pajānāti saṅkhāranirodhagāminī-paṭipadañ-ca pajānāti, ettāvatā pi kho . . . saddhammaṃ. Katame pan' āvuso saṅkhārā, katamo saṅkhārasamudayo, katamo saṅkhāranirodho, katamā saṅkhāranirodhagāminī-paṭipadā: Tayo 'me āvuso saṅkhārā: kāyasaṅkhāro vacīsaṅkhāro cittasaṅkhāro. Avijjāsamudayā saṅkhārasamudayo, avijjānirodhā saṅkhāranirodho. ayam-eva ariyo aṭṭhaṅgiko maggo saṅkhāranirodhagāminī-paṭipadā, seyyathīdaṃ:
sammādiṭṭhi --pe-- sammāsamādhi. Yato kho āvuso ariyasāvako evaṃ saṅkhāraṃ pajānāti, evaṃ saṅkhārasamudayaṃ pajānāti, evaṃ saṅkhāranirodhaṃ pajānāti, evaṃ saṅkhāranirodhagāminī-paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya --pe--. Ettāvatā pi kho . . . saddhamman-ti --pe--.
Siyā pan' āvuso --pe--. -- Siyā āvuso. Yato kho āvuso ariyasāvako avijjañ-ca pajānāti avijjāsamudayañ-ca pajānāti avijjānirodhañ-ca pajānāti avijjānirodhagāminī-paṭipadañ-ca pajānāti, ettāvatā pi kho . . . saddhammaṃ. Katamā pan' āvuso avijjā, katamo avijjāsamudayo, katamo avijjānirodho, katamā avijjānirodhagāminī-paṭipadā: Yaṃ kho āvuso dukkhe aññāṇaṃ dukkhasamudaye aññāṇaṃ dukkhanirodhe aññāṇaṃ dukkhanirodhagāminī-paṭipadāya aññāṇaṃ, ayaṃ vuccat' āvuso avijjā. Āsavasamudayā avijjāsamudayo, āsavanirodhā avijjānirodho, ayam-eva ariyo aṭṭhaṅgiko maggo avijjānirodhagāminī-paṭipadā, seyyathīdaṃ: sammādiṭṭhi --pe-- sammāsamādhi. Yato kho āvuso ariyasāvako evaṃ avijjaṃ pajānāti, evaṃ avijjāsamudayaṃ pajānāti, evaṃ avijjānirodhaṃ pajānāti, evaṃ avijjānirodhagāminī-paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya --pe--. Ettāvatā pi kho . . . saddhamman-ti.
Sādh' āvuso ti kho te bhikkhū āyasmato Sāriputtassa bhāsitaṃ abhinanditvā anumoditvā āyasmantaṃ Sāriputtaṃ uttariṃ pañhaṃ apucchuṃ: Siyā pan' āvuso añño pi pariyāyo yathā ariyasāvako sammādiṭṭhi hoti,

# [page 055]#
% 1.10. SATIPAṬṬHĀNASUTTAṂ. (10) 55%
\ [... content straddling page break has been moved to the page above ...]\ ujugatā 'ssa diṭṭhi dhamme aveccappasādena samannāgato, āgato imaṃ saddhamman-ti. -- Siyā āvuso. Yato kho āvuso ariyasāvako āsavañ-ca pajānāti āsavasamudayañ-ca pajānāti āsavanirodhañ-ca pajānāti āsavanirodhagāminī-paṭipadañ-ca pajānāti, ettāvatā pi kho āvuso ariyasāvako sammādiṭṭhi hoti, ujugatā 'ssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhammaṃ. Katamo pan' āvuso āsavo, katamo āsavasamudayo, katamo āsavanirodho katamā āsavanirodhagāminī-paṭipadā: Tayo 'me āvuso āsavā: kāmāsavo bhavāsavo avijjāsavo. Avijjāsamudayā āsavasamudayo, avijjānirodhā āsavanirodho, ayam-eva ariyo aṭṭhaṅgiko maggo āsavanirodhagāminī-paṭipadā, seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Yato kho āvuso ariyasāvako evaṃ āsavaṃ pajānāti, evaṃ āsavasamudayaṃ pajānāti, evaṃ āsavanirodhaṃ pajānāti, evaṃ āsavanirodhagāminī-paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya paṭighānusayaṃ paṭivinodetvā asmīti diṭṭhimānānusayaṃ samūhanitvā avijjaṃ pahāya vijjaṃ uppādetvā diṭṭhe va dhamme dukkhass' antakaro hoti. Ettāvatā pi kho āvuso ariyasāvako sammādiṭṭhi hoti, ujugatā 'ssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhamman-ti.
Idam-avoca āyasmā Sāriputto. Attamanā te bhikkhū āyasmato Sāriputtassa bhāsitaṃ abhinandun-ti.
SAMMĀDIṬṬHISUTTAṂ NAVAMAṂ.
10.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Kurūsu viharati; Kammāssadhamman-nāma Kurūnaṃ nigamo. Tatra kho Bhagavā bhikkhū amantesi: Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuṃ. Bhagavā etad-avoca:
Ekāyano ayaṃ bhikkhave maggo sattānaṃ visuddhiyā sokapariddavānaṃ samatikkamāya dukkhadomanassānaṃ atthagamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya,

# [page 056]#
% 56 I. MŪLAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ yadidaṃ cattāro satipaṭṭhānā, katame cattāro: Idha bhikkhave bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ, vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ, citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ, dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.
Kathañ-ca bhikkhave bhikkhu kāye kāyānupassī viharati: Idha bhikkhave bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satim upaṭṭhapetvā. So sato va assasati, sato passasati. Dīghaṃ vā assasanto: dīghaṃ assasāmīti pajānāti, dīghaṃ vā passasanto: dīghaṃ passasāmīti pajānāti; rassaṃ vā assasanto: rassaṃ assasāmīti pajānāti, rassaṃ vā passasanto: rassaṃ passasāmīti pajānāti.
Sabbakāyapaṭisaṃvedī assasissāmīti sikkhati, sabbakāyapaṭisaṃvedī passasissāmīti sikkhati. Passambhayaṃ kāyasaṅkhāraṃ assasissāmīti sikkhati, passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati. Seyyathā pi bhikkhave dakkho bhamakāro vā bhamakārantevāsī vā dīghaṃ vā añchanto: dīghaṃ añchāmīti pajānāti, rassaṃ vā añchanto; rassaṃ añchāmīti pajānāti, evam-eva kho bhikkhave bhikkhu dīghaṃ vā assasanto: dīghaṃ assasāmīti pajānāti --pe-- passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati. Iti ajjhattaṃ vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati, ajjhattabahiddhā vā kāye kāyānupassī viharati; samudayadhammānupassī vā kāyasmiṃ viharati, vayadhammānupassī vā kāyasmiṃ viharati, samudayavayadhammānupassī vā kāyasmiṃ viharati. Atthi kāyo ti vā pan' assa sati paccupaṭṭhitā hoti yāvad-eva ñāṇamattāya patissatimattāya, anissito ca viharati na ca kiñci loke upādiyati. Evam-pi bhikkhave bhikkhu kāye kāyānupassī viharati.
Puna ca paraṃ bhikkhave bhikkhu gacchanto vā: gacchāmīti pajānāti, ṭhito vā: ṭhito 'mhīti pajānāti, nisinno vā nisinno 'mhīti pajānāti,

# [page 057]#
% 1.10. SATIPAṬṬHĀNASUTTAṂ. (10) 57%
\ [... content straddling page break has been moved to the page above ...]\ sayāno vā: sayāno 'mhīti pajānāti, yathā yathā vā pan' assa kāyo paṇihito hoti tathā tathā naṃ pajānāti.
Iti ajjhattaṃ vā kāye kāyānupassī viharati . . . upādiyati. Evampi bhikkhave bhikkhu kāye kāyānupassī viharati.
Puna ca paraṃ bhikkhave bhikkhu abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti, samiñjite pasārite s. h., saṅghāṭipattacīvaradhāraṇe s. h., asite pīte khāyite sāyite s. h., uccārapassāvakamme s. h., gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. Iti ajjhattaṃ vā kāye kāyānupassī viharati . . . upādiyati. Evam-pi bhikkhave bhikkhu kāye kāyānupassī viharati.
Puna ca paraṃ bhikkhave bhikkhu imam-eva kāyaṃ uddhaṃ pādatalā adho kesamatthakā tacapariyantaṃ pūrannānappakārassa asucino paccavekkhati: Atthi imasmiṃ kāye kesā lomā nakhā dantā taco maṃsaṃ nahāru aṭṭhī aṭṭhimiñjā vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ, pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu vasā kheḷo siṅghāṇikā lasikā muttan-ti. Seyyathā pi bhikkhave ubhatomukhā mutoḷī pūrā nānāvihitassa dhaññassa, seyyathīdaṃ:
sālīnaṃ vīhīnaṃ muggānaṃ māsānaṃ tilānaṃ taṇḍulānaṃ, tam-enaṃ cakkhumā puriso muñcitvā paccavekkheyya: ime sālī, ime vīhī, ime muggā, ime māsā ime tilā ime taṇḍulā ti, evam-eva kho bhikkhave bhikkhu imam-eva kāyaṃ uddhaṃ pādatalā adho kesamatthakā tacapariyantaṃ pūrannānappakārassa asucino paccavekkhati: Atthi imasmiṃ kāye kesā lomā nakhā dantā taco maṃsaṃ nahāru aṭṭhī aṭṭhimiñjā vakkaṃ hadayam yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ, pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu vasā kheḷo siṅghāṇikā lasikā muttan-ti. Iti ajjhattaṃ vā kāye kāyānupassī viharati . . . upādiyati. Evam-pi bhikkhave bhikkhu kāye kāyānupassī viharati.
Puna ca paraṃ bhikkhave bhikkhu imam-eva kāyaṃ yathāṭhitaṃ yathāpaṇihitaṃ dhātuso paccavekkhati: Atthi imasmiṃ kāye paṭhavīdhātu āpodhātu tejodhātu vāyodhātūti.

# [page 058]#
% 58 I. MŪLAPAṆṆĀSAṂ.%
Seyyathā pi bhikkhave dakkho goghātako vā goghātakantevāsī vā gāviṃ vadhitvā cātummahāpathe bilaso paṭivibhajitvā nisinno assa, evam-eva kho bhikkhave bhikkhu imam-eva kāyaṃ yathāṭhitaṃ yathāpaṇihitaṃ dhātuso paccavekkhati:
Atthi imasmiṃ kāye paṭhavīdhātu āpodhātu tejodhātu vāyodhātūti. Iti ajjhattaṃ vā kāye kāyānupassī viharati . . . upādiyati. Evam-pi bhikkhave bhikkhu kāye kāyānupassī viharati.
Puna ca paraṃ bhikkhave bhikkhu seyyathā pi passeyya sarīraṃ sīvathikāya chaḍḍitaṃ ekāhamataṃ vā dvīhamataṃ vā tīhamataṃ vā uddhumātakaṃ vinīlakaṃ vipubbakajātaṃ, so imam-eva kāyaṃ upasaṃharati: Ayam-pi kho kāyo evaṃdhammo evaṃbhāvī etaṃ anatīto ti. Iti ajjhattaṃ vā kāye kāyānupassī viharati . . . upādiyati. Evam-pi bhikkhave bhikkhu kāye kāyānupassī viharati. Puna ca paraṃ bhikkhave bhikkhu seyyathā pi passeyya sarīraṃ sīvathikāya chaḍḍitaṃ kākehi vā khajjamānaṃ kulalehi vā khajjamānaṃ gijjhehi vā khajjamānaṃ supāṇehi vā khajjamānaṃ sigālehi vā khajjamānaṃ vividhehi vā pāṇakajātehi khajjamānaṃ, so imam-eva kāyaṃ upasaṃharati: Ayam-pi kho kāyo evaṃdhammo evaṃbhāvī etaṃ anatīto ti. Iti ajjhattaṃ vā k. k.
viharati . . . upādiyati. Evam-pi bhikkhave bhikkhu k. k. viharati. Puna ca paraṃ bhikkhave bhikkhu seyyathā pi passeyya sarīraṃ sīvathikāya chaḍḍitaṃ, aṭṭhikasaṅkhalikaṃ samaṃsalohitaṃ nahārusambandhaṃ, -- aṭṭhikasaṅkhalikaṃ nimmaṃsa-lohitamakkhitaṃ nahārusambandhaṃ, -- aṭṭhikasaṅkhalikaṃ apagatamaṃsalohitaṃ nahārusambandhaṃ, -aṭṭhikāni apagatasambandhāni disāvidisā vikkhittāni, aññena hatthaṭṭhikaṃ aññena pādaṭṭhikaṃ aññena jaṅghaṭṭhikaṃ aññena ūraṭṭhikaṃ aññena kaṭaṭṭhikaṃ aññena piṭṭhikaṇṭakaṃ aññena sīsakaṭāhaṃ, so imam-eva kāyaṃ upasaṃharati: Ayam-pi kho kāyo evaṃdhammo evaṃbhāvī etaṃ anatīto ti. Iti ajjhattaṃ vā k. k. viharati . . . upādiyati.
Evam-pi bhikkhave bhikkhu k. k. viharati. Puna ca paraṃ bhikkhave bhikkhu seyyathā pi passeyya sarīraṃ sīvathikāya chaḍḍitaṃ, aṭṭhikāni setāni saṅkhavaṇṇūpanibhāni, -aṭṭhikāni puñjakitāni terovassikāni. -- aṭṭhikāni pūtīni cuṇṇakajātāni,

# [page 059]#
% 1. 10. SATIPAṬṬHĀNASUTTAṂ. (10) 59%
\ [... content straddling page break has been moved to the page above ...]\ so imam-eva kāyaṃ upasaṃharati: Ayam-pi kho kāyo evaṃdhammo evaṃbhāvī etaṃ anatīto ti. Iti ajjhattaṃ vā k. k. viharati, bahiddhā vā k. k. viharati, ajjhattabahiddhā vā k. k. viharati; samudayadhammānupassī vā kāyasmiṃ viharati, vayadhammānupassī vā kāyasmiṃ viharati, samudayavayadhammānupassī vā kāyasmiṃ viharati. Atthi kāyo ti vā pan' assa sati paccupaṭṭhitā hoti yāvad-eva ñāṇamattāya patissatimattāya, anissito ca viharati na ca kiñci loke upādiyati. Evaṃ kho bhikkhave bhikkhu kāye kāyānupassī viharati.
Kathañ-ca bhikkhave bhikkhu vedanāsu vedanānupassī viharati: Idha bhikkhave bhikkhu sukhaṃ vedanaṃ vediyamāno: sukhaṃ vedanaṃ vediyāmīti pajānāti, dukkhaṃ vedanaṃ vediyamāno: dukkhaṃ v. v. pajānāti, adukkham-asukhaṃ vedanaṃ vediyamāno: adukkham-asukhaṃ v. v. pajānāti; sāmisaṃ vā sukhaṃ vedanaṃ vediyamāno: sāmisaṃ sukhaṃ vedanaṃ vediyāmīti pajānāti, nirāmisaṃ vā sukhaṃ . . ., sāmisaṃ vā dukkhaṃ . . ., nirāmisaṃ vā dukkhaṃ . . ., sāmisaṃ vā adukkham-asukhaṃ . . ., nirāmisaṃ vā adukkhamasukhaṃ vedanaṃ vediyamāno: nirāmisaṃ adukkham-asukhaṃ vedanaṃ vediyāmīti pajānāti. Iti ajjhattaṃ vā vedanāsu vedanānupassī viharati, bahiddhā vā v. v. viharati, ajjhattabahiddhā vā v. v. viharati; samudayadhammānupassī vā vedanāsu viharati, vayadhammānupassī vā v. v., samudayavayadhammānupassī vā v. v. Atthi vedanā ti vā pan' assa sati paccupaṭṭhitā hoti yāvad-eva ñāṇamattāya patissatimattāya, anissito ca viharati na ca kiñci loke upādiyati.
Evaṃ kho bhikkhave bhikkhu vedanāsu vedanānupassī viharati.
Kathañ-ca bhikkhave bhikkhu citte cittānupassī viharati: Idha bhikkhave bhikkhu sarāgaṃ vā cittaṃ sarāgaṃ cittan-ti pajānāti, vītarāgaṃ vā cittaṃ vītarāgaṃ cittan-ti pajānāti, sadosaṃ . . ., vītadosaṃ . . ., samohaṃ . . ., vītamohaṃ . . ., saṅkhittaṃ . . ., vikkhittaṃ . . ., mahaggataṃ . . ., amahaggataṃ . . ., sa-uttaraṃ . . ., anuttaraṃ . . ., samāhitaṃ . . ., asamāhitaṃ . . ., vimuttaṃ . . ., avimuttaṃ vā cittaṃ avimuttaṃ cittan-ti pajānāti. Iti ajjhattaṃ vā citte cittānupassī viharati, bahiddhā vā c. c. viharati, ajjhattabahiddhā vā c. c. viharati; samudayadhammānupassī vā cittasmiṃ viharati,

# [page 060]#
% 60 I. MŪLAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ vayadhammānupassī vā cittasmiṃ viharati, samudayavayadhammānupassī vā cittasmiṃ viharati. Atthi cittan-ti vā pan' assa sati paccupaṭṭhitā hoti yāvad-eva ñāṇamattāya patissatimattāya, anissito ca viharati na ca kiñci loke upādiyati. Evaṃ kho bhikkhave bhikkhu citte cittānupassī viharati.
Kathañ-ca bhikkhave bhikkhu dhammesu dhammānupassī viharati: Idha bhikkhave bhikkhu dhammesu dhammānupassī viharati pañcasu nīvaraṇesu. Kathañ-ca bhikkhave bhikkhu dhammesu dhammānupassī viharati pañcasu nīvaraṇesu: Idha bhikkhave bhikkhu santaṃ vā ajjhattaṃ kāmacchandaṃ: atthi me ajjhattaṃ kāmacchando ti pajānāti, asantaṃ vā ajjhattaṃ kāmacchandaṃ: na-tthi me ajjhattaṃ kāmacchando ti pajānāti, yathā ca anuppannassa kāmacchandassa uppādo hoti tañ-ca pajānāti, yathā ca uppannassa kāmacchandassa pahānaṃ hoti tañ-ca pajānāti, yathā ca pahīnassa kāmacchandassa āyatiṃ anuppādo hoti tañ-ca pajānāti. Santaṃ vā ajjhattaṃ byāpādaṃ: atthi me ajjhattaṃ byāpādo ti . . . pajānāti. Santaṃ vā ajjhattaṃ thīnamiddhaṃ: atthi me ajjhattaṃ thīnamiddhan-ti . . . pajānāti. Santaṃ vā ajjhattaṃ uddhaccakukkuccaṃ: atthi me ajjhattaṃ uddhaccakukkuccan-ti . . . pajānāti. Santaṃ vā ajjhattaṃ vicikicchaṃ: atthi me ajjhattaṃ vicikicchā ti pajānāti, asantaṃ vā ajjhattaṃ vicikicchaṃ: na-tthi me ajjhattaṃ vicikicchā ti pajānāti, yathā ca anuppannāya vicikicchāya uppādo hoti tañ-ca pajānāti yathā ca uppannāya vicikicchāya pahānaṃ hoti tañ-ca pajānāti, yathā ca pahīnāya vicikicchāya āyatiṃ anuppādo hoti tañ-ca pajānāti. Iti ajjhattaṃ vā dhammesu dhammānupassī viharati, bahiddhā vā dh. dh. viharati, ajjhattabahiddhā vā dh. dh. viharati; samudayadhammānupassī vā dhammesu viharati vayadhammānupassī vā dh. v., samudayavayadhammānupassī vā dh. v. Atthi dhammā ti vā pan' assa sati paccupaṭṭhitā hoti yāvad-eva ñāṇamattāya patissatimattāya, anissito ca viharati na ca kiñci loke upādiyati. Evaṃ kho bhikkhave bhikkhu dhammesu dhammānupassī viharati pañcasu nīvaraṇesu.
Puna ca paraṃ bhikkhave bhikkhu dhammesu dhammānupassī viharati pañcas' upādānakkhandhesu.

# [page 061]#
% 1.10. SATIPAṬṬHĀNASUTTAṂ. (10) 61%
\ [... content straddling page break has been moved to the page above ...]\ Kathañ-ca bhikkhave bhikkhu dhammesu dhammānupassī viharati pañcas' upādānakkhandesu: Idha bhikkhave bhikkhu: iti rūpaṃ, iti rūpassa samudayo, iti rūpassa atthagamo; iti vedanā, iti vedanāya s., iti vedanāya a.; iti saññā, iti saññāya s., iti saññāya a.; iti saṅkhārā. iti saṅkhārānaṃ s., iti saṅkhārānaṃ a.; iti viññāṇaṃ, iti viññāṇassa samudayo, iti viññāṇassa atthagamo ti, iti ajjhattaṃ vā dhammesu dhammānupassī viharati . . . upādiyati. Evaṃ kho bhikkhave bhikkhu dhammesu dhammānupassī viharati pañcas' upādānakkhandhesu.
Puna ca paraṃ bhikkhave bhikkhu dhammesu dhammānupassī viharati chasu ajjhattikabāhiresu āyatanesu.
Kathañ-ca bhikkhave bhikkhu dhammesu dhammānupassī viharati chasu ajjhattikabāhiresu āyatanesu: Idha bhikkhave bhikkhu cakkhuñ-ca pajānāti rūpe ca pajānāti, yañ-ca tadubhayaṃ paṭicca uppajjati saṃyojanaṃ tañ-ca pajānāti, yathā ca anuppannassa saṃyojanassa uppādo hoti tañ-ca pajānāti, yathā ca uppannassa saṃyojanassa pahānaṃ hoti tañ-ca pajānāti, yathā ca pahīnassa saṃyojanassa āyatiṃ anuppādo hoti tañ-ca pajānāti; sotañ-ca pajānāti sadde ca pajānāti --pe-- ghānañ-ca pajānāti gandhe ca pajānāti -jivhañ-ca pajānāti rase ca pajānāti -- kāyañ-ca pajānāti phoṭṭhabbe ca pajānāti -- manañ-ca pajānāti dhamme ca pajānāti, yañ-ca tad-ubhayaṃ paṭicca uppajjati saṃyojanaṃ tañ-ca pajānāti, yathā ca anuppannassa saṃyojanassa uppādo hoti tañ-ca pajānāti, yathā ca uppannassa saṃyojanassa pahānaṃ hoti tañ-ca pajānāti, yathā ca pahīnassa saṃyojanassa āyatiṃ anuppādo hoti tañ-ca pajānāti. Iti ajjhattaṃ vā dhammesu dhammānupassī viharati . . . upādiyati. Evaṃ kho bhikkhave bhikkhu dhammesu dhammānupassī viharati chasu ajjhattikabāhiresu āyatanesu.
Puna ca paraṃ bhikkhave bhikkhu dhammesu dhammānupassī viharati sattasu bojjhaṅgesu. Kathañ-ca bhikkhave bhikkhu dhammesu dhammānupassī viharati sattasu bojjhaṅgesu: Idha bhikkhave bhikkhu santaṃ vā ajjhattaṃ satisambojjhaṅgaṃ: atthi me ajjhattaṃ satisambojjhaṅgo ti pajānāti, asantaṃ vā ajjhattaṃ satisambojjhaṅgaṃ: na-tthi me ajjhattaṃ satisambojjhaṅgo ti pajānāti,

# [page 062]#
% 62 I. MŪLAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ yathā ca anuppannassa satisambojjhaṅgassa uppādo hoti tañ-ca pajānāti, yathā ca uppannassa satisambojjhaṅgassa bhāvanāpāripūrī hoti tañ-ca pajānāti. Santaṃ vā ajjhattaṃ dhammavicayasambojjhaṅgaṃ . . . Santaṃ vā ajjhattaṃ viriyasambojjhaṅgaṃ . . . Santaṃ vā ajjhattaṃ pītisambojjhaṅgaṃ . . . Santaṃ vā ajjhattaṃ passaddhisambojjhaṅgaṃ . . . Santaṃ vā ajjhattaṃ samādhisambojjhaṅgaṃ . . . Santaṃ vā ajjhattaṃ upekhāsambojjhaṅgaṃ: atthi me ajjhattaṃ upekhāsambojjhaṅgo ti pajānāti, asantaṃ vā ajjhattaṃ upekhāsambojjhaṅgaṃ: na-tthi me ajjhattaṃ upekhāsambojjhaṅgo ti pajānāti, yathā ca anuppannassa upekhāsambojjhaṅgassa uppādo hoti tañ-ca pajānāti, yathā ca uppannassa upekhāsambojjhaṅgassa bhāvanāpāripūrī hoti tañ-ca pajānāti. Iti ajjhattaṃ vā dhammesu dhammānupassī viharati . . . upādiyati. Evaṃ kho bhikkhave bhikkhu dhammesu dhammānupassī viharati sattasu bojjhaṅgesu.
Puna ca paraṃ bhikkhave bhikkhu dhammesu dhammānupassī viharati catusu ariyasaccesu. Kathañ-ca bhikkhave bhikkhu dhammesu dhammānupassī viharati catusu ariyasaccesu: Idha bhikkhave bhikkhu: idaṃ dukkhan-ti yathābhūtaṃ pajānāti, ayaṃ dukkhasamudayo ti yathābhūtaṃ pajānāti, ayaṃ dukkhanirodho ti yathābhūtaṃ pajānāti,ayaṃ dukkhanirodhagāminī paṭipadā ti yathābhūtaṃ pajānāti. Iti ajjhattaṃ vā dhammesu dhammānupassī viharati, bahiddhā vā dh. dh. viharati, ajjhattabahiddhā vā dh. dh. viharati; samudayadhammānupassī vā dhammesu viharati, vayadhammānupassī vā dhammesu viharati, samudayavayadhammānupassī vā dhammesu viharati. Atthi dhammā ti vā pan' assa sati paccupaṭṭhitā hoti yāvad-eva ñāṇamattāya patissatimattāya, anissito ca viharati na ca kiñci loke upādiyati.
Evaṃ kho bhikkhave bhikkhu dhammesu dhammānupassī viharati catusu ariyasaccesu.
Yo hi koci bhikkhave ime cattāro satipaṭṭhāne evaṃ bhāveyya satta vassāni, tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭhe va dhamme aññā, sati vā upādisese anāgāmitā. Tiṭṭhantu bhikkhave satta vassāni, yo hi koci bhikkhave ime cattāro satipaṭṭhāne evaṃ bhāveyya cha vassāni pañca vassāni cattāri vassāni tīṇi vassāni dve vassāni ekaṃ vassaṃ

# [page 063]#
% 2.1. CŪḶASĪHANĀDASUTTAṂ. (11) 63%
\ [... content straddling page break has been moved to the page above ...]\ -- tiṭṭhatu bhikkhave ekaṃ vassaṃ, yo hi koci bhikkhave ime cattāro satipaṭṭhāne evaṃ bhāveyya satta māsāni, tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭhe va dhamme aññā, sati vā upādisese anāgāmitā. Tiṭṭhantu bhikkhave satta māsāni, yo hi koci bhikkhave ime cattāro satipaṭṭhāne evaṃ bhāveyya cha māsāni pañca māsāni cattāri māsāni tīṇi māsāni dve māsāni māsaṃ addhamāsaṃ -- tiṭṭhatu bhikkhave addhamāso, yo hi koci bhikkhave ime cattāro satipaṭṭhāne evaṃ bhāveyya sattāhaṃ, tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭhe va dhamme aññā, sati vā upādisese anāgāmitā.
Ekāyano ayaṃ bhikkhave maggo sattānaṃ visuddhiyā sokapariddavānaṃ samatikkamāya dukkhadomanassānaṃ atthagamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya, yadidaṃ cattāro satipaṭṭhānā ti, iti yan-taṃ vuttaṃ idametaṃ paṭicca vuttan-ti.
Idam-avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun-ti.
SATIPAṬṬHĀNASUTTAṂ DASAMAṂ.
MŪLAPARIYĀYAVAGGO PAṬHAMO.
11.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuṃ. Bhagavā etad-avoca:
Idh' eva bhikkhave samaṇo, idha dutiyo samaṇo, idha tatiyo samaṇo, idha catuttho samaṇo, suññā parappavādā samaṇehi aññe ti,

# [page 064]#
% 64 I. MŪLAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ evam-etaṃ bhikkhave sammā sīhanādaṃ nadatha. Ṭhānaṃ kho pan' etaṃ bhikkhave vijjati yaṃ idha aññatitthiyā paribbājakā evaṃ vadeyyuṃ: Ko pan' āyasmantānaṃ assāso kiṃ balaṃ yena tumhe āyasmanto evaṃ vadetha: idh' eva samaṇo, idha dutiyo samaṇo, idha tatiyo samaṇo, idha catuttho samaṇo, suññā parappavādā samaṇehi aññe ti. Evaṃvādino bhikkhave aññatitthiyā paribbājakā evam-assu vacanīyā: Atthi kho no āvuso tena Bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro dhammā akkhātā ye mayaṃ attani sampassamānā evaṃ vadema: idh' eva samaṇo . . . samaṇehi aññe ti; katame cattāro: Atthi kho no āvuso Satthari pasādo, atthi dhamme pasādo, atthi sīlesu paripūrakāritā, sahadhammikā kho pana no piyā manāpā gahaṭṭhā c' eva pabbajitā ca. Ime kho no āvuso tena Bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro dhammā akkhātā ye mayaṃ attani sampassamānā evaṃ vadema: idh' eva samaṇo . . . samaṇehi aññe ti. Ṭhānaṃ kho pan' etaṃ bhikkhave vijjati yaṃ aññatitthiyā paribbājakā evaṃ vadeyyuṃ: Amhākam-pi kho āvuso atthi satthari pasādo, so amhākaṃ satthā, amhākam-pi atthi dhamme pasādo, so amhākaṃ dhammo, mayam-pi sīlesu paripūrakārino yāni amhākaṃ sīlāni, amhākam-pi sahadhammikā piyā manāpā gahaṭṭhā c' eva pabbajitā ca; idha no āvuso ko viseso ko adhippāyo kiṃ nānākaraṇaṃ yadidaṃ tumhākañ-c' eva amhākañ-cāti. Evaṃvādino bhikkhave aññatitthiyā paribbājakā evam-assu vacanīyā: Kim-pan' āvuso ekā niṭṭhā udāhu puthū niṭṭhā ti. Sammā byākaramānā bhikkhave aññatitthiyā paribbājakā evaṃ byākareyyuṃ: Ekā h' āvuso niṭṭhā, na puthū niṭṭhā ti. Sā pan' āvuso niṭṭhā sarāgassa udāhu vītarāgassāti. Sammā byākaramānā bhikkhave aññatitthiyā paribbājakā evaṃ byākareyyuṃ: Vītarāgass' āvuso sā niṭṭhā, na sā niṭṭhā sarāgassāti. Sā pan' āvuso niṭṭhā sadosassa udāhu vītadosassāti. Sammā . . . byākareyyuṃ: Vītadosass' āvuso sā niṭṭhā, na sā niṭṭhā sadosassāti. Sā pan' āvuso niṭṭhā samohassa udāhu vītamohassāti. Sammā . . . byākāreyyuṃ: Vītamohass' āvuso sā niṭṭhā na sā niṭṭhā samohassāti. Sā pan' āvuso niṭṭhā sataṇhassa udāhu vītataṇhassāti.

# [page 065]#
% 2.1. CŪḶASĪHANĀDASUTTAṂ. (11) 65%
Sammā . . . byākareyyuṃ: Vītataṇhass' āvuso sā niṭṭhā, na sā niṭṭhā sataṇhassāti. Sā pan' āvuso niṭṭhā sa-upādānassa udāhu anupādānassāti. Sammā . . . byākareyyuṃ: Anupādānass' āvuso sā niṭṭhā, na sā niṭṭhā sa-upādānassāti. Sā pan' āvuso niṭṭhā viddasuno udāhu aviddasuno ti. Sammā . . . byākareyyuṃ: Viddasuno āvuso sā niṭṭhā, na sā niṭṭhā aviddasuno ti. Sā pan' āvuso niṭṭhā anuruddha-paṭiviruddhassa udāhu ananuruddha-appaṭiviruddhassāti. Sammā . . . byākareyyuṃ: Ananuruddha-appaṭiviruddhass' āvuso sā niṭṭhā, na sā niṭṭhā anuruddha-paṭiviruddhassāti. Sā pan' āvuso niṭṭhā papañcārāmassa papañcaratino udāhu nippapañcārāmassa nippapañcaratino ti. Sammā byākaramānā bhikkhave aññatitthiyā paribbājakā evaṃ byākareyyuṃ: Nippapañcārāmass' āvuso sā niṭṭhā nippapañcaratino, na sā niṭṭhā papañcārāmassa papañcaratino ti.
Dve 'mā bhikkhave diṭṭhiyo: bhavadiṭṭhi ca vibhavadiṭṭhi ca. Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā bhavadiṭṭhiṃ allīnā bhavadiṭṭhiṃ upagatā bhavadiṭṭhiṃ ajjhositā, vibhavadiṭṭhiyā te paṭiviruddhā. Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā vibhavadiṭṭhiṃ allīnā vibhavadiṭṭhiṃ upagatā vibhavadiṭṭhiṃ ajjhositā, bhavadiṭṭhiyā te paṭiviruddhā. Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā imāsaṃ dvinnaṃ diṭṭhīnaṃ samudayañ-ca atthagamañ-ca assādañ-ca ādīnavañ-ca nissaraṇañ-ca yathābhūtaṃ nappajānanti, te sarāgā te sadosā te samohā te sataṇhā te sa-upādānā te aviddasuno te anuruddha-paṭiviruddhā te papañcārāmā papañcaratino, te na parimuccanti jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, na parimuccanti dukkhasmā ti vadāmi. Ye ca kho keci bhikkhave samaṇā vā brāhmaṇā vā imāsaṃ dvinnaṃ diṭṭhīnaṃ samudayañ-ca atthagamañ-ca assādañ-ca ādīnavañ-ca nissaraṇañ-ca yathābhūtaṃ pajānanti, te vītarāgā te vītadosā te vītamohā te vītataṇhā te anupādānā te viddasuno te ananuruddha-appaṭiviruddhā te nippapañcārāmā nippapañcaratino, te parimuccanti jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, parimuccanti dukkhasmā ti vadāmi.

# [page 066]#
% 66 I. MŪLAPAṆṆĀSAṂ.%
Cattār' imāni bhikkhave upādānāni, katamāni cattāri:
kāmupādānaṃ diṭṭhupādānaṃ sīlabbatupādānaṃ attavādupādānaṃ. Santi bhikkhave eke samaṇabrāhmaṇā sabbupādānapariññāvādā paṭijānamānā te na sammā sabbupādānapariññaṃ paññāpenti: kāmupādānassa pariññaṃ paññāpenti, na diṭṭhupādānassa pariññaṃ paññāpenti, na sīlabbatupādānassa p. p., na attavādupādānassa p. p.; taṃ kissa hetu:
imāni hi te bhonto samaṇabrāhmaṇā tīṇi ṭhānāni yathābhūtaṃ na-ppajānanti, tasmā te bhonto samaṇabrāhmaṇā sabbupādānapariññāvādā paṭijānamānā te na sammā sabbupādānapariññaṃ paññāpenti: kāmupādānassa pariññaṃ paññāpenti, na diṭṭhupādānassa p. p., na sīlabbatupādānassa p. p., na attavādupādānassa p. p. Santi bhikkhave eke samaṇabrāhmaṇā sabbupādānapariññāvādā paṭijānamānā te na sammā sabbupādānapariññaṃ paññāpenti: kāmupādānassa p. p., diṭṭhupādānassa p. p., na sīlabbatupādānassa p. p., na attavādupādānassa p. p.; taṃ kissa hetu: imāni hi te bhonto samaṇabrāhmaṇā dve ṭhānāni yathābhūtaṃ na-ppajānanti, tasmā te bhonto samaṇabrāhmaṇā sabbupādānapariññāvādā paṭijānamānā te na sammā sabbupādānapariññaṃ paññāpenti: kāmupādānassa p. p., diṭṭhupādānassa p. p., na sīlabbatupādānassa p. p., na attavādupādānassa p. p. Santi bhikkhave eke samaṇabrāhmaṇā sabbupādānapariññāvādā paṭijānamānā te na sammā sabbupādānapariññaṃ paññāpenti: kāmupādānassa p. p., diṭṭhupādānassa p. p., sīlabbatupādānassa p. p., na attavādupādānassa p. p.; taṃ kissa hetu: imaṃ hi te bhonto samaṇabrāhmaṇā ekaṃ ṭhānaṃ yathābhūtaṃ na-ppajānanti, tasmā te bhonto samaṇabrāhmaṇā sabbupādānapariññāvādā paṭijānamānā te na sammā sabbupādānapariññaṃ paññāpenti: kāmupādānassa p. p. diṭṭhupādānassa p. p., sīlabbatupādānassa p.p., na attavādupādānassa pariññaṃ paññāpenti. Evarūpe kho bhikkhave dhammavinaye yo satthari pasādo so na sammaggato akkhāyati, yo dhamme pasādo so na sammaggato akkhāyati yā sīlesu paripūrakāritā sā na sammaggatā akkhāyati, yā sahadhammikesu piyamanāpatā sā na sammaggatā akkhāyati; taṃ kissa hetu: evaṃ h' etaṃ bhikkhave hoti yathā taṃ durakkhāte dhammavinaye duppavedite aniyyānike anupasamasaṃvattanike asammāsambuddhappavedite.

# [page 067]#
% 2.1. CŪḶASĪHANĀDASUTTAṂ. (11) 67%
\ [... content straddling page break has been moved to the page above ...]\
Tathāgato ca kho bhikkhave arahaṃ sammāsambuddho sabbupādānapariññāvādo paṭijānamāno sammā sabbupādānapariññaṃ paññāpeti: kāmupādānassa pariññaṃ paññāpeti, diṭṭhupādānassa p. p., sīlabbatupādānassa p.p., attavādupādānassa pariññaṃ paññāpeti. Evarūpe kho bhikkhave dhammavinaye yo satthari pasādo so sammaggato akkhāyati. yo dhamme pasādo so sammaggato akkhāyati, yā sīlesu paripūrakāritā sā sammaggatā akkhāyati, yā sahadhammikesu piyamanāpatā sā sammaggatā akkhāyati; taṃ kissa hetu:
evaṃ h' etaṃ bhikkhave hoti yathā taṃ svākkhāte dhammavinaye suppavedite niyyānike upasamasaṃvattanike sammāsambuddhappavedite.
Ime ca bhikkhave cattāro upādānā kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavā: ime cattāro upādānā taṇhānidānā taṇhāsamudayā taṇhājātikā taṇhāpabhavā. Taṇhā cāyaṃ bhikkhave kiṃnidānā k. k. kiṃpabhavā: taṇhā vedanānidānā v. v. vedanāpabhavā. Vedanā cāyaṃ bhikkhave kiṃnidānā k. k. kiṃpabhavā: vedanā phassanidānā ph. ph.
phassapabhavā. Phasso cāyaṃ bhikkhave kiṃnidāno k. k.
kiṃpabhavo:: phasso saḷāyatananidāno s. s. saḷāyatanapabhavo.
Saḷāyatanañ-c' idaṃ bhikkhave kiṃnidānaṃ k. k. kiṃpabhavaṃ: saḷāyatanaṃ nāmarūpanidānaṃ n. n. nāmarūpapabhavaṃ. Nāmarūpañ-c' idaṃ bhikkhave kiṃnidānaṃ k. k.
kiṃpabhavaṃ: nāmarūpaṃ viññāṇanidānaṃ v. v. viññāṇapabhavaṃ. Viññāṇañ-c' idaṃ bhikkhave kiṃnidānaṃ k. k.
kiṃpabhavaṃ: viññāṇaṃ saṅkhāranidānaṃ s. s. saṅkhārapabhavaṃ. Saṅkhārā c' ime bhikkhave kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavā: saṅkhārā avijjānidānā avijjāsamudayā avijjājātikā avijjāpabhavā. Yato ca kho bhikkhave bhikkhuno avijjā pahīnā hoti vijjā uppannā, so avijjāvirāgā vijjuppādā n' eva kāmupādānaṃ upādiyati, na diṭṭhupādānaṃ upādiyati, na sīlabbatupādānaṃ upādiyati, na attavādupādānaṃ upādiyati; anupādiyaṃ na paritassati, aparitassaṃ paccattaṃ yeva parinibbāyati; khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti.

# [page 068]#
% 68 I. MŪLAPAṆṆĀSAṂ.%
Idam-avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun-ti.
CŪḶASĪHANĀDASUTTAṂ PAṬHAMAṂ.
12.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Vesāliyaṃ viharati bahinagare avarapure vanasaṇḍe. Tena kho pana samayena Sunakkhatto Licchaviputto acirapakkanto hoti imasmā dhammavinayā; so Vesāliyaṃ parisatiṃ etaṃ vācaṃ bhāsati: Na-tthi samaṇassa Gotamassa uttariṃ manussadhammā alamariyañāṇadassanaviseso, takkapariyāhataṃ samaṇo Gotamo dhammaṃ deseti vīmaṃsānucaritaṃ sayaṃpaṭibhānaṃ, yassa ca khvāssa atthāya dhammo desito so niyyāti takkarassa sammā dukkhakkhayāyāti. Atha kho āyasmā Sāriputto pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya Vesāliṃ piṇḍāya pāvisi. Assosi kho āyasmā Sāriputto Sunakkhattassa Licchaviputtassa Vesāliyaṃ parisatiṃ etaṃ vācaṃ bhāsamānassa: Na-tthi samaṇassa Gotamassa uttariṃ manussadhammā alamariyañāṇadassanaviseso, takkapariyāhataṃ samaṇo Gotamo dhammaṃ deseti vīmaṃsānucaritaṃ sayaṃpaṭibhānaṃ, yassa ca khvāssa atthāya dhammo desito so niyyāti takkarassa sammā dukkhakkhayāyāti.
Atha kho āyasmā Sāriputto Vesāliyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā Sāriputto Bhagavantaṃ etad-avoca: Sunakkhatto bhante Licchaviputto acirapakkanto imasmā dhammavinayā, so Vesāliyaṃ parisatiṃ etaṃ vācaṃ bhāsati: Na-tthi samaṇassa Gotamassa . . . so niyyāti takkarassa sammā dukkhakkhayāyāti.
Kodhano Sāriputta Sunakkhatto moghapuriso, kodhā ca pan' assa esā vācā bhāsitā. Avaṇṇaṃ bhāsissāmīti so Sāriputta Sunakkhatto moghapuriso vaṇṇaṃ yeva Tathāgatassa bhāsati.

# [page 069]#
% 2.2. MAHĀSĪHANĀDASUTTAṂ. (12) 69%
\ [... content straddling page break has been moved to the page above ...]\ Vaṇṇo h' eso Sāriputta Tathāgatassa yo evaṃ vadeyya: yassa ca khvāssa atthāya dhammo desito so niyyāti takkarassa sammā dukkhakkhayāyāti.
Ayam-pi hi nāma Sāriputta Sunakkhattassa moghapurisassa mayi dhammanvayo na bhavissati: Iti pi so Bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā ti. Ayam-pi hi nāma Sāriputta Sunakkhattassa moghapurisassa mayi dhammanvayo na bhavissati: Iti pi so Bhagavā anekavihitaṃ iddhividhaṃ paccanubhoti: eko pi hutvā bahudhā hoti, bahudhā pi hutvā eko hoti, āvibhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathā pi ākāse, paṭhaviyā pi ummujjanimujjaṃ karoti seyyathā pi udake, udake pi abhijjamāne gacchati seyyathā pi paṭhaviyaṃ, ākāse pi pallaṅkena kamati seyyathā pi pakkhī sakuṇo, ime pi candimasuriye evaṃ mahiddhike evaṃ mahānubhāve pāṇinā parimasati parimajjati, yāva Brahmalokā pi kāyena vasaṃ vattetīti. Ayam-pi hi nāma Sāriputta Sunakkhattassa moghapurisassa mayi dhammanvayo na bhavissati: Iti pi so Bhagavā dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike cāti.
Ayam-pi hi nāma Sāriputta Sunakkhattassa moghapurisassa mayi dhammanvayo na bhavissati: Iti pi so Bhagavā parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti: sarāgaṃ vā cittaṃ sarāgaṃ cittan-ti pajānāti, vītarāgaṃ vā cittaṃ vītarāgaṃ cittan-ti pajānāti --pe-- saṅkhittaṃ . . ., vikkhittaṃ . . ., mahaggataṃ . . ., amahaggataṃ . . . sa-uttaraṃ . . ., anuttaraṃ . . ., samāhitaṃ . . ., asamāhitaṃ . . . vimuttaṃ . . ., avimuttaṃ vā cittaṃ avimuttaṃ cittan-ti pajānātīti.
Dasa kho pan' imāni Sāriputta Tathāgatassa Tathāgatabalāni yehi balehi samannāgato Tathāgato āsabhaṇ-ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti, katamāni dasa: Idha Sāriputta Tathāgato ṭhānañ-ca ṭhānato aṭṭhānañ-ca aṭṭhānato yathābhūtaṃ pajānāti. Yampi Sāriputta Tathāgato ṭhānañ-ca ṭhānato aṭṭhānañ-ca aṭṭhānato yathābhūtaṃ pajānāti, idam-pi Sāriputta Tathāgatassa Tathāgatabalaṃ hoti yaṃ balaṃ āgamma Tathāgato āsabhaṇ-ṭhānaṃ paṭijānāti,

# [page 070]#
% 70 I. MŪLAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti. Puna ca paraṃ Sāriputta Tathāgato atītānāgatapaccuppannānaṃ kammasamādānānaṃ ṭhānaso hetuso vipākaṃ yathābhūtaṃ pajānāti. Yam-pi Sāriputta Tathāgato atītānāgatapaccuppannānaṃ . . . pavatteti.
Puna ca paraṃ Sāriputta Tathāgato sabbatthagāminiṃ paṭipadaṃ yathābhūtaṃ pajānāti. Yam-pi Sāriputta . . . pavatteti. Puna ca paraṃ Sāriputta Tathāgato anekadhātunānādhātu-lokaṃ yathābhūtaṃ pajānāti. Yam-pi Sāriputta . . . pavatteti. Puna ca paraṃ Sāriputta Tathāgato sattānaṃ nānādhimuttikataṃ yathābhūtaṃ pajānāti. Yam-pi Sāriputta . . . pavatteti. Puna ca paraṃ Sāriputta Tathāgato parasattānaṃ parapuggalānaṃ indriyaparopariyattaṃ yathābhūtaṃ pajānāti. Yam-pi Sāriputta . . . pavatteti. Puna ca paraṃ Sāriputta Tathāgato jhāna-vimokha-samādhi-samāpattīnaṃ saṅkilesaṃ vodānaṃ vuṭṭhānaṃ yathābhūtaṃ pajānāti. Yam-pi Sāriputta . . . pavatteti. Puna ca paraṃ Sāriputta Tathāgato anekavihitaṃ pubbenivāsaṃ anussarati, seyyathīdaṃ: ekam-pi jātiṃ dve pi jātiyo tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo dasa pi jātiyo vīsatim-pi jātiyo tiṃsam-pi jātiyo cattārīsam-pi jātiyo paññāsam-pi jātiyo jātisatam-pi jātisahassam-pi jātisatasahassam-pi, aneke pi saṃvaṭṭakappe aneke pi vivaṭṭakappe aneke pi saṃvaṭṭavivaṭṭakappe, amutr' āsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto, so tato cuto amutra udapādiṃ, tatrāp' āsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto, so tato cuto idhūpapanno ti, iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. Yam-pi Sāriputta . . . pavatteti. Puna ca paraṃ Sāriputta Tathāgato dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate, yathākammūpage satte pajānāti:
ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena s. manoduccaritena s. ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā param-maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā,

# [page 071]#
% 2.2. MAHĀSĪHANĀDASUTTAṂ. (12) 71%
\ [... content straddling page break has been moved to the page above ...]\ ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena s. manosucaritena s. ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā param-maraṇā sugatiṃ saggaṃ lokaṃ upapannā ti, iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate, yathākammūpage satte pajānāti. Yam-pi Sāriputta . . . pavatteti. Puna ca paraṃ Sāriputta Tathāgato āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Yam-pi Sāriputta Tathāgato āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe vā dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati, idam-pi Sāriputta Tathāgatassa Tathāgatabalaṃ hoti yaṃ balaṃ āgamma Tathāgato āsabhaṇ-ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.
Imāni kho Sāriputta dasa Tathāgatassa Tathāgatabalāni yehi balehi samannāgato Tathāgato āsabhaṇ-ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti. Yo kho maṃ Sāriputta evaṃ jānantaṃ evaṃ passantaṃ evaṃ vadeyya: Na-tthi samaṇassa Gotamassa uttariṃ manussadhammā alamariyañāṇadassanaviseso, takkapariyāhataṃ samaṇo Gotamo dhammaṃ deseti vīmaṃsānucaritaṃ sayaṃpaṭibhānan-ti, taṃ Sāriputta vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajitvā yathābhataṃ nikkhitto evaṃ niraye. Seyyathā pi Sāriputta bhikkhu sīlasampanno samādhisampanno paññāsampanno diṭṭhe va dhamme aññaṃ ārādheyya, evaṃsampadam-idaṃ Sāriputta vadāmi: taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajitvā yathābhataṃ nikkhitto evaṃ niraye.
Cattār' imāni Sāriputta Tathāgatassa vesārajjāni yehi vesārajjehi samannāgato Tathāgato āsabhaṇ-ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti, katamāni cattāri: Sammāsambuddhassa te paṭijānato ime dhammā anabhisambuddhā ti, tatra vata maṃ samaṇo vā brāhmaṇo vā devo vā Māro vā Brahmā vā koci vā lokasmiṃ saha dhammena paṭicodessatīti nimittam etaṃ Sāriputta na samanupassāmi.

# [page 072]#
% 72 I. MŪLAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ Etaṃ p' ahaṃ Sāriputta nimittaṃ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi.
Khīṇāsavassa te paṭijānato ime āsavā aparikkhīṇā ti, tatra vata maṃ . . . na samanupassāmi. Etaṃ p' ahaṃ . . . viharāmi. Ye kho pana te antarāyikā dhammā vuttā te paṭisevato nālaṃ antarāyāyāti, tatra vata maṃ . . . na samanupassāmi. Etaṃ p' ahaṃ . . . viharāmi. Yassa kho pana te atthāya dhammo desito so na niyyāti takkarassa sammā dukkhakkhayāyāti, tatra vata maṃ samaṇo vā brāhmaṇo vā devo vā Māro vā Brahmā vā koci vā lokasmiṃ saha dhammena paṭicodessatīti nimittam-etaṃ na samanupassāmi. Etaṃ p' ahaṃ Sāriputta nimittaṃ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi.
Imāni kho Sāriputta cattāri Tathāgatassa vesārajjāni yehi . . . pavatteti. Yo kho maṃ Sāriputta evaṃ jānantaṃ . . . evaṃ niraye.
Aṭṭha kho imā Sāriputta parisā, katamā aṭṭha: khattiyaparisā brāhmaṇaparisā gahapatiparisā samaṇaparisā Cātummahārājikaparisā Tāvatiṃsaparisā Māraparisā Brahmaparisā.
Imā kho Sāriputta aṭṭha parisā. Imehi kho Sāriputta catuhi vesārajjehi samannāgato Tathāgato imā aṭṭha parisā upasaṅkamati ajjhogāhati. Abhijānāmi kho panāhaṃ Sāriputta anekasataṃ khattiyaparisaṃ upasaṅkamitā, tatra pi mayā sannisinnapubbañ-c' eva sallapitapubbañ-ca sākacchā ca samāpajjitapubbā. Tatra vata maṃ bhayaṃ vā sārajjaṃ vā okkamissatīti nimittam-etaṃ Sāriputta na samanupassāmi.
Etaṃ p' ahaṃ Sāriputta nimittaṃ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi. Abhijānāmi kho panāhaṃ Sāriputta anekasataṃ brāhmaṇaparisaṃ -- pe -- gahapatiparisaṃ -- samaṇaparisaṃ -- Cātummahārājikaparisaṃ -- Tāvatiṃsaparisaṃ -- Māraparisaṃ -- Brahmaparisaṃ upasaṅkamitā, tatra pi mayā sannisinnapubbañ-c' eva sallapitapubbañ-ca sākacchā ca samāpajjitapubbā. Tatra vata maṃ bhayaṃ vā sārajjaṃ vā okkamissatīti nimittam-etaṃ Sāriputta na samanupassāmi. Etaṃ p' ahaṃ Sāriputta nimittaṃ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi.

# [page 073]#
% 2.2. MAHĀSĪHANĀDASUTTAṂ. (12) 73%
\ [... content straddling page break has been moved to the page above ...]\ Yo kho maṃ Sāriputta evaṃ jānantaṃ . . . evam niraye.
Catasso kho imā Sāriputta yoniyo, katamā catasso: aṇḍajā yoni, jalābujā yoni, saṃsedajā yoni, opapātikā yoni.
Katamā ca Sāriputta aṇḍajā yoni: Ye kho te Sāriputta sattā aṇḍakosaṃ abhinibbhijja jāyanti, ayaṃ vuccati Sāriputta aṇḍajā yoni. Katamā ca Sāriputta jalābujā yoni: Ye kho te Sāriputta sattā vatthikosaṃ abhinibbhijja jāyanti, ayaṃ vuccati Sāriputta jalābujā yoni. Katamā ca Sāriputta saṃsedajā yoni: Ye kho te Sāriputta sattā pūtimacche vā jāyanti pūtikuṇape vā pūtikummāse vā candanikāya vā oḷigalle vā jāyanti, ayaṃ vuccati Sāriputta saṃsedajā yoni.
Katamā ca Sāriputta opapātikā yoni: Devā nerayikā ekacce ca manussā ekacce ca vinipātikā, ayaṃ vuccati Sāriputta opapātikā yoni.
Imā kho Sāriputta catasso yoniyo. Yo kho maṃ Sāriputta evaṃ jānantaṃ . . . evaṃ niraye.
Pañca kho imā Sāriputta gatiyo, katamā pañca: nirayo tiracchānayoni pittivisayo manussā devā. Nirayañ-cāhaṃ Sāriputta pajānāmi nirayagāmiñ-ca maggaṃ nirayagāminiñca paṭipadaṃ, yathāpaṭipanno ca kāyassa bhedā param-maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati tañ-ca pajānāmi. Tiracchānayoniñ-cāhaṃ Sāriputta pajānāmi tiracchānayonigāmiñ-ca maggaṃ tiracchānayonigāminiñ-ca paṭipadaṃ, yathāpaṭipanno ca kāyassa bhedā param-maraṇā tiracchānayoniṃ upapajjati tañ-ca pajānāmi. Pittivisayañcāhaṃ Sāriputta pajānāmi pittivisayagāmiñ-ca maggaṃ pittivisayagāminiñ-ca paṭipadaṃ, yathāpaṭipanno ca kāyassa bhedā param-maraṇā pittivisayaṃ upapajjati tañ-ca pajānāmi. Manusse cāhaṃ Sāriputta pajānāmi manussalokagāmiñ-ca maggaṃ manussalokagāminiñ-ca paṭipadaṃ, yathāpaṭipanno ca kāyassa bhedā param-maraṇā manussesu upapajjati tañ-ca pajānāmi. Deve cāhaṃ Sāriputta pajānāmi devalokagāmiñ-ca maggaṃ devalokagāminiñ-ca paṭipadaṃ, yathāpaṭipanno ca kāyassa bhedā param-maraṇā sugatiṃ saggaṃ lokaṃ upapajjati tañ-ca pajānāmi. Nibbānañ-cāhaṃ Sāriputta pajānāmi nibbānagāmiñ-ca maggaṃ nibbānagāminiñ-ca paṭipadaṃ,

# [page 074]#
% 74 I. MŪLAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ yathāpaṭipanno ca āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati tañ-ca pajānāmi.
Idhāhaṃ Sāriputta ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi: Tathā 'yaṃ puggalo paṭipanno tathā ca iriyati tañ-ca maggaṃ samārūḷho yathā kāyassa bhedā param-maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjissatīti; tam-enaṃ passāmi aparena samayena dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā param-maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannaṃ ekantadukkhā tippā kaṭukā vedanā vediyamānaṃ. Seyyathā pi Sāriputta aṅgārakāsu sādhikaporisā pūr' aṅgārānaṃ vītaccikānaṃ vītadhūmānaṃ, atha puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito ekāyanena maggena tam-eva aṅgārakāsuṃ paṇidhāya, tam-enaṃ cakkhumā puriso disvā evaṃ vadeyya: Tathā 'yaṃ bhavaṃ puriso paṭipanno tathā ca iriyati tañ-ca maggaṃ samārūḷho yathā imaṃ yeva aṅgārakāsuṃ āgamissatīti; tam-enaṃ passeyya aparena samayena tassā aṅgārakāsuyā patitaṃ ekantadukkhā tippā kaṭukā vedanā vediyamānaṃ; evam-eva kho ahaṃ Sāriputta idh' ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi: Tathā 'yaṃ puggalo paṭipanno tathā ca iriyati tañ-ca maggaṃ samārūḷho yathā kāyassa bhedā param-maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjissatīti; tam-enaṃ passāmi aparena samayena dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā param-maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannaṃ ekantadukkhā tippā kaṭukā vedanā vediyamānaṃ.
Idha panāhaṃ Sāriputta ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi: Tathā 'yaṃ puggalo paṭipanno tathā ca iriyati tañ-ca maggaṃ samārūḷho yathā kāyassa bhedā param-maraṇā tiracchānayoniṃ upapajjissatīti; tam-enaṃ passāmi aparena samayena dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā param-maraṇā tiracchānayoniṃ upapannaṃ dukkhā tippā kaṭukā vedanā vediyamānaṃ. Seyyathā pi Sāriputta gūthakūpo sādhikaporiso pūro gūthassa, atha puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito ekāyanena maggena tam-eva gūthakūpaṃ paṇidhāya,

# [page 075]#
% 2.2. MAHĀSĪHANĀDASUTTAṂ. (12) 75%
\ [... content straddling page break has been moved to the page above ...]\ tam-enaṃ cakkhumā puriso disvā evaṃ vadeyya: Tathā 'yaṃ bhavaṃ puriso paṭipanno tathā ca iriyati tañ-ca maggaṃ samārūḷho yathā imaṃ yeva gūthakūpaṃ āgamissatīti; tam-enaṃ passeyya aparena samayena tasmiṃ gūthakūpe patitaṃ dukkhā tippā kaṭukā vedanā vediyamānaṃ; evam-eva kho ahaṃ Sāriputta idh' ekaccaṃ puggalaṃ . . . vediyamānaṃ.
Idhāhaṃ Sāriputta ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi: Tathā 'yaṃ puggalo . . . param-maraṇā pittivisayaṃ upapajjissatīti; tam-enaṃ passāmi . . . pittivisayaṃ upapannaṃ dukkhabahulā vedanā vediyamānaṃ. Seyyathā pi Sāriputta rukkho visame bhūmibhāge jāto tanupattapalāso kabaracchāyo, atha puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito ekāyanena maggena tam-eva rukkhaṃ paṇidhāya, tam-enaṃ cakkhumā puriso disvā evaṃ vadeyya: Tathā 'yaṃ bhavaṃ puriso paṭipanno tathā ca iriyati tañ-ca maggaṃ paṭipanno yathā imaṃ yeva rukkhaṃ āgamissatīti; tam-enaṃ passeyya aparena samayena tassa rukkhassa chāyāya nisinnaṃ vā nipannaṃ vā dukkhabahulā vedanā vediyamānaṃ; evam-eva kho ahaṃ Sāriputta idh' ekaccaṃ puggalaṃ . . . vediyamānaṃ.
Idha panāhaṃ Sāriputta ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi: Tathā 'yaṃ puggalo . . . param-maraṇā manussesu upapajjissatīti; tam-enaṃ passāmi . . . manussesu upapannaṃ sukhabahulā vedanā vediyamānaṃ. Seyyathā pi Sāriputta rukkho same bhūmibhāge jāto bahalapattapalāso sandacchāyo, atha puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito ekāyanena maggena tam-eva rukkhaṃ paṇidhāya, tam-enaṃ cakkhumā puriso disvā evaṃ vadeyya: Tathā 'yaṃ bhavaṃ puriso paṭipanno tathā ca iriyati tañ-ca maggaṃ samārūḷho yathā imaṃ yeva rukkhaṃ āgamissatīti; tam-enaṃ passeyya aparena samayena tassa rukkhassa chāyāya nisinnaṃ vā nipannaṃ vā sukhabahulā vedanā vediyamānaṃ; evam-eva kho ahaṃ Sāriputta idh' ekaccaṃ puggalaṃ . . . vediyamānaṃ.

# [page 076]#
% 76 MŪLAPAṆṆĀSAṂ.%
Idhāhaṃ Sāriputta ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi: Tathā 'yaṃ puggalo . . . param-maraṇā sugatiṃ saggaṃ lokaṃ upapajjissatīti; tam-enaṃ passāmi . . . sugatiṃ saggaṃ lokaṃ upapannaṃ ekantasukhā vedanā vediyamānaṃ. Seyyathā pi Sāriputta pāsādo, tatr' assa kūṭāgāraṃ ullittāvalittaṃ nivātaṃ phassitaggaḷaṃ pihitavātapānaṃ, tatr' assa pallaṅko gonakatthato paṭikatthato paṭalikatthato kadalimigapavarapaccattharaṇo sa-uttaracchado ubhatolohitakūpadhāno, atha puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito ekāyanena maggena tam-eva pāsādaṃ paṇidhāya, tam-enaṃ cakkhumā puriso disvā evaṃ vadeyya: Tathā 'yaṃ bhavaṃ puriso paṭipanno tathā ca iriyati tañ-ca maggaṃ samārūḷho yathā imaṃ yeva pāsādaṃ āgamissatīti; tam-enaṃ passeyya aparena samayena tasmiṃ pāsāde tasmiṃ kūṭāgāre tasmiṃ pallaṅke nisinnaṃ vā nipannaṃ vā ekantasukhā vedanā vediyamānaṃ; evam-eva kho ahaṃ Sāriputta idh' ekaccaṃ puggalaṃ . . . vediyamānaṃ.
Idha panāhaṃ Sāriputta ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi: Tathā 'yaṃ puggalo paṭipanno tathā ca iriyati tañ-ca maggaṃ samārūḷho yathā āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissatīti; tam-enaṃ passāmi aparena samayena āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantaṃ ekantasukhā vedanā vediyamānaṃ. Seyyathā pi Sāriputta pokkharaṇī acchodakā sātodakā sītodakā setakā sūpatitthā ramaṇīyā, avidūre c' assā tibbo vanasaṇḍo, atha puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito ekāyanena maggena tam-eva pokkharaṇiṃ paṇidhāya, tam-enaṃ cakkhumā puriso disvā evaṃ vadeyya: Tathā 'yaṃ bhavaṃ puriso paṭipanno tathā ca iriyati tañ-ca maggaṃ samārūḷho yathā imaṃ yeva pokkharaṇiṃ āgamissatīti; tam-enaṃ passeyya aparena samayena taṃ pokkharaṇiṃ ogāhitvā nahātvā ca pivitvā ca sabbadarathakilamathapariḷāhaṃ paṭippassambhetvā paccuttaritvā tasmiṃ vanasaṇḍe nisinnaṃ vā nipannaṃ vā ekantasukhā vedanā vediyamānaṃ;

# [page 077]#
% 2.2. MAHĀSĪHANĀDASUTTAṂ. (12) 77%
\ [... content straddling page break has been moved to the page above ...]\ evam-eva kho ahaṃ Sāriputta idh' ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi: Tathā 'yaṃ puggalo paṭipanno tathā ca iriyati tañ-ca maggaṃ samārūḷho yathā āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissatīti; tamenaṃ passāmi aparena samayena āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantaṃ ekantasukhā vedanā vediyamānaṃ.
Imā kho Sāriputta pañca gatiyo. Yo kho maṃ Sāriputta evaṃ jānantaṃ evaṃ passantaṃ evaṃ vadeyya: Na-tthi samaṇassa Gotamassa uttariṃ manussadhammā alamariyañāṇadassanaviseso, takkapariyāhataṃ samaṇo Gotamo dhammaṃ deseti vīmaṃsānucaritaṃ sayaṃpaṭibhānan-ti, taṃ Sāriputta vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajitvā yathābhataṃ nikkhitto evaṃ niraye. Seyyathā pi Sāriputta bhikkhu sīlasampanno samādhisampanno paññāsampanno diṭṭhe va dhamme aññaṃ ārādheyya, evaṃsampadam-idaṃ Sāriputta vadāmi: taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajitvā yathābhataṃ nikkhitto evaṃ niraye.
Abhijānāmi kho panāhaṃ Sāriputta caturaṅgasamannāgataṃ brahmacariyaṃ caritā: tapassī sudaṃ homi paramatapassī, lūkhas-sudaṃ homi paramalūkho, jegucchī sudaṃ homi paramajegucchī, pavivittas-sudaṃ homi paramapavivitto.
Tatra-ssu me idaṃ Sāriputta tapassitāya hoti: acelako homi muttācāro hatthāpalekhano, na ehibhadantiko na tiṭṭhabhadantiko, nābhihaṭaṃ na uddissakaṭaṃ na nimantaṇaṃ sādiyāmi; so na kumbhīmukhā patigaṇhāmi, na kaḷopimukhā patigaṇhāmi, na eḷakamantaraṃ na daṇḍamantaraṃ na musalamantaraṃ, na dvinnaṃ bhuñjamānānaṃ na gabbhiniyā, na pāyamānāya, na purisantaragatāya, na saṅkittisu, na yattha sā upaṭṭhito hoti, na yattha makkhikā saṇḍasaṇḍacārinī, na macchaṃ na maṃsaṃ na suraṃ na merayaṃ na thusodakaṃ pivāmi. So ekāgāriko vā homi ekālopiko, dvāgāriko vā homi dvālopiko

# [page 078]#
% 78 I. MŪLAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ -- sattāgāriko vā homi sattālopiko.
Ekissā pi dattiyā yāpemi, dvīhi pi dattīhi yāpemi -- sattahi pi dattīhi yāpemi. Ehāhikam-pi āhāraṃ āhāremi, dvīhikam-pi āhāraṃ āhāremi -- sattāhikam-pi āhāraṃ āhāremi.
Iti evarūpaṃ addhamāsikam-pi pariyāyabhattabhojanānuyogam-anuyutto viharāmi. So sākabhakkho vā homi, sāmākabhakkho vā homi, nīvārabhakkho . . ., daddulabhakkho . . ., haṭabhakkho . . ., kaṇabhakkho . . ., ācāmabhakkho . . ., piññākabhakkho . . ., tiṇabhakkho . . ., gomayabhakko vā homi; vanamūlaphalāhāro yāpemi pavattaphalabhojī. So sāṇāni pi dhāremi, masāṇāni pi dhāremi, chavadussāni pi dh., paṃsukūlāni pi dh., tirīṭāni pi dh., ajinam-pi dh., ajinakkhipam-pi dh., kusacīram-pi dh., vākacīram-pi dh., phalakacīram-pi dh., kesakambalam-pi dh., vālakambalam-pi dh., ulūkapakkham-pi dhāremi. Kesamassulocako pi homi kesamassulocanānuyogam-anuyutto, ubbhaṭṭhako pi homi āsanapaṭikkhitto, ukkuṭiko pi homi ukkuṭikappadhānam-anuyutto, kaṇṭakāpassayiko pi homi kaṇṭakāpassaye seyyaṃ kappemi, sāyatatiyakam-pi udakorohaṇānuyogam-anuyutto viharāmi.
Iti evarūpaṃ anekavihitaṃ kāyassa ātāpanaparitāpanānuyogam-anuyutto viharāmi. Idaṃ su me Sāriputta tapassitāya hoti.
Tatra-ssu me idaṃ Sāriputta lūkhasmiṃ hoti: nekavassagaṇikaṃ rajojallaṃ kāye sannicitaṃ hoti papaṭikajātaṃ.
Seyyathā pi Sāriputta tindukākhāṇu nekavassagaṇiko sannicito hoti papaṭikajāto, evam-eva-ssu me Sāriputta nekavassagaṇikaṃ rajojallaṃ kāye sannicitaṃ hoti papaṭikajātaṃ.
Tassa mayhaṃ Sāriputta na evaṃ hoti: Aho vatāhaṃ imaṃ rajojallaṃ pāṇinā parimajjeyyaṃ, aññe vā pana me imaṃ rajojallaṃ pāṇinā parimajjeyyun-ti. Evam-pi me Sāriputta na hoti. Idaṃ su me Sāriputta lūkhasmiṃ hoti.
Tatra-ssu me idaṃ Sāriputta jegucchismiṃ hoti: so kho ahaṃ Sāriputta sato va abhikkamāmi sato paṭikkamāmi, yāva udabindumhi pi me dayā paccupaṭṭhitā hoti: mā 'haṃ khuddake pāṇe visamagate saṅghātaṃ āpādessan-ti.
Idaṃ su me Sāriputta jegucchismiṃ hoti.
Tatra-ssu me idaṃ Sāriputta pavivittasmiṃ hoti: so kho ahaṃ Sāriputta aññataraṃ araññāyatanaṃ ajjhogāhitvā viharāmi,

# [page 079]#
% 2.2. MAHĀSĪHANĀDASUTTAṂ. (12) 79%
\ [... content straddling page break has been moved to the page above ...]\ yadā passāmi gopālakaṃ vā pasupālakaṃ vā tiṇahārakaṃ vā kaṭṭhahārakaṃ vā vanakammikaṃ vā, vanena vanaṃ gahanena gahanaṃ ninnena ninnaṃ thalena thalaṃ papatāmi, taṃ kissa hetu: mā maṃ te addasaṃsu ahañ-ca mā te addasan-ti. Seyyathā pi Sāriputta araññako migo manusse disvā vanena vanaṃ gahanena gahanaṃ ninnena ninnaṃ thalena thalaṃ papatati, evam-eva kho ahaṃ Sāriputta yadā passāmi gopālakaṃ vā pasupālakaṃ vā tiṇahārakaṃ vā kaṭṭhahārakaṃ vā vanakammikaṃ vā, vanena vanaṃ gahanena gahanaṃ ninnena ninnaṃ thalena thalaṃ papatāmi, taṃ kissa hetu: mā maṃ te addasaṃsu ahañ-ca mā te addasan-ti. Idaṃ su me Sāriputta pavivittasmiṃ hoti.
So kho ahaṃ Sāriputta ye te goṭṭhā paṭṭhitagāvo apagatagopālakā tattha catukuṇḍiko upasaṅkamitvā yāni tāni vacchakānaṃ taruṇakānaṃ dhenupakānaṃ gomayāni tāni sudaṃ āhāremi. Yāva kīvañ-ca me Sāriputta sakaṃ muttakarīsaṃ apariyādiṇṇaṃ hoti, sakaṃ yeva sudaṃ muttakarīsaṃ āhāremi. Idaṃ su me Sāriputta mahāvikaṭabhojanasmiṃ hoti.
So kho ahaṃ Sāriputta aññataraṃ bhiṃsanakaṃ vanasaṇḍaṃ ajjhogāhitvā viharāmi. Tatra sudaṃ Sāriputta bhiṃsanakassa vanasaṇḍassa bhiṃsanakatasmiṃ hoti: yo koci avītarāgo taṃ vanasaṇḍaṃ pavisati yebhuyyena lomāni haṃsanti.
So kho ahaṃ Sāriputta yā tā rattiyo sītā hemantikā antaraṭṭhake himapātasamaye tathārūpāsu rattisu rattiṃ abbhokāse viharāmi divā vanasaṇḍe, gimhānaṃ pacchime māse divā abbhokāse viharāmi rattiṃ vanasaṇḍe. Api-ssu maṃ Sāriputta ayaṃ anacchariyā gāthā paṭibhāsi pubbe assutapubbā:
So tatto so sīno, eko bhiṃsanake vane, naggo na c' aggim-āsīno, esanāpasuto munīti.
So kho ahaṃ Sāriputta susāne seyyaṃ kappemi chavaṭṭhikāni upadhāya. Api-ssu maṃ Sāriputta gomaṇḍalā upasaṅkamitvā oṭṭhubhanti pi omuttenti pi, paṃsukena okiranti pi, kaṇṇasotesu pi salākaṃ pavesenti. Na kho panāhaṃ Sāriputta abhijānāmi tesu pāpakaṃ cittaṃ uppādetā.
Idaṃ su me Sāriputta upekhāvihārasmiṃ hoti.

# [page 080]#
% 80 I. MŪLAPAṆṆĀSAṂ.%
Santi kho pana Sāriputta eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: āhārena suddhīti; te evaṃ āhaṃsu:
kolehi yāpemāti. te kolam-pi khādanti, kolacuṇṇam-pi khādanti, kolodakam-pi pivanti, anekavihitam-pi kolavikatiṃ paribhuñjanti. Abhijānāmi kho panāhaṃ Sāriputta ekaṃ yeva kolaṃ āhāraṃ āharitā. Siyā kho pana te Sāriputta evam-assa: mahā nūna tena samayena kolo ahosīti. Na kho pan' etaṃ Sāriputta evaṃ daṭṭhabbaṃ, tadā pi etaparamo yeva kolo ahosi seyyathā pi etarahi. Tassa mayhaṃ Sāriputta ekaṃ yeva kolaṃ āhāraṃ āhārayato adhimattakasimānaṃ patto kāyo hoti: seyyathā pi nāma āsītikapabbāni vā kālāpabbāni vā evam-eva-ssu me aṅgapaccaṅgāni bhavanti tāy' ev' appāhāratāya, seyyathā pi nāma oṭṭhapadaṃ evameva-ssu me ānisadaṃ hoti tāy' ev' appāhāratāya, seyyathā pi nāma vaṭṭanāvaḷī evam-eva-ssu me piṭṭhikaṇṭako unnatāvanato hoti tāy' ev' appāhāratāya, seyyathā pi nāma jarasālāya gopānasiyo oluggaviluggā bhavanti evam-eva-ssu me phāsuḷiyo oluggaviluggā bhavanti tāy' ev' appāhāratāya, seyyathā pi nāma gambhīre udapāne udakatārakā gambhīragatā okkhāyikā dissanti evam-eva-ssu me akkhikūpesu akkhitārakā gambhīragatā okkhāyikā dissanti tāy' ev' appāhāratāya, seyyathā pi nāma tittakālābu āmakacchinno vātātapena sampuṭito hoti sammilāto evam-eva-ssu me sīsacchavi sampuṭitā hoti sammilātā tāy' ev' appāhāratāya. So kho ahaṃ Sāriputta:
udaracchaviṃ parimasissāmīti piṭṭhikaṇṭakaṃ yeva parigaṇhāmi, piṭṭhikaṇṭakaṃ parimasissāmīti udaracchaviṃ yeva parigaṇhāmi, yāva-ssu me Sāriputta udaracchavi piṭṭhikaṇṭakaṃ allīnā hoti tāy' ev' appāhāratāya. So kho ahaṃ Sāriputta:
vaccaṃ vā muttaṃ vā karissāmīti tatth' eva avakujjo papatāmi tāy' ev' appāhāratāya. So kho ahaṃ Sāriputta tam-eva kāyaṃ assāsento pāṇinā gattāni anomajjāmi, tassa mayhaṃ Sāriputta pāṇinā gattāni anomajjato pūtimūlāni lomāni kāyasmā papatanti tāy' ev' appāhāratāya.
Santi kho pana Sāriputta eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: āhārena suddhīti; te evam-āhaṃsu:
muggehi yāpema --pe-- tilehi yāpema -- taṇḍulehi yāpemāti, te taṇḍulam-pi khādanti, taṇḍulacuṇṇam-pi khādanti, taṇḍulodakam-pi pivanti,

# [page 081]#
% 2.2. MAHĀSĪHANĀDASUTTAṂ. (12) 81%
\ [... content straddling page break has been moved to the page above ...]\ anekavihitam-pi taṇḍulavikatiṃ paribhuñjanti. Abhijānāmi kho panāhaṃ Sāriputta ekaṃ yeva taṇḍulaṃ āhāraṃ āharitā. Siyā kho pana te Sāriputta evamassa: mahā nūna tena samayena taṇḍulo ahosīti. Na kho pan' etaṃ Sāriputta evaṃ daṭṭhabbaṃ, tadā pi etaparamo yeva taṇḍulo ahosi seyyathā pi etarahi. Tassa mayhaṃ Sāriputta ekaṃ yeva taṇḍulaṃ āhāraṃ āhārayato adhimattakasimānaṃ patto kāyo hoti: seyyathā pi nāma āsītikapabbāni vā kālāpabbāni vā evam-eva-ssu me aṅgapaccaṅgāni bhavanti tāy' ev' appāhāratāya, seyyathā pi nāma oṭṭhapadaṃ evam-eva-ssu me ānisadaṃ hoti tāy' ev' appāhāratāya, seyyathā pi nāma vaṭṭanāvaḷī evam-eva-ssu me piṭṭhikaṇṭako unnatāvanato hoti tāy' ev' appāhāratāya, seyyathā pi nāma jarasālāya gopānasiyo oluggaviluggā bhavanti evam-eva-ssu me phāsuḷiyo oluggaviluggā bhavanti tāy' ev' appāhāratāya, seyyathā pi nāma gambhīre udapāne udakatārakā gambhīragatā okkhāyikā dissanti evam-eva-ssu me akkhikūpesu akkhitārakā gambhīragatā okkhāyikā dissanti tāy' ev' appāhāratāya, seyyathā pi nāma tittakālābu āmakacchinno vātātapena sampuṭito hoti sammilāto evam-eva-ssu me sīsacchavi sampuṭitā hoti sammilātā tāy' ev' appāhāratāya. So kho ahaṃ Sāriputta: udaracchaviṃ parimasissāmīti piṭṭhikaṇṭakaṃ yeva parigaṇhāmi, piṭṭhikaṇṭakaṃ parimasissāmīti udaracchaviṃ yeva parigaṇhāmi, yāva-ssu me Sāriputta udaracchavi piṭṭhikaṇṭakaṃ allīnā hoti tāy' ev' appāhāratāya. So kho ahaṃ Sāriputta:
vaccaṃ vā muttaṃ vā karissāmīti tatth' eva avakujjo papatāmi tāy' ev' appāhāratāya. So kho ahaṃ Sāriputta tameva kāyaṃ assāsento pāṇinā gattāni anomajjāmi, tassa mayhaṃ Sāriputta pāṇinā gattāni anomajjato pūtimūlāni lomāni kāyasmā papatanti tāy' ev' appāhāratāya. Tāya pi kho ahaṃ Sāriputta iriyāya tāya paṭipadāya tāya dukkarakārikāya nājjhagamaṃ uttariṃ manussadhammā alamariyañāṇadassanavisesaṃ, taṃ kissa hetu: imissā yeva ariyāya paññāya anadhigamā yā 'yaṃ ariyā paññā adhigatā ariyā niyyānikā niyyāti takkarassa sammā dukkhakkhayāya.
Santi kho pana Sāriputta eke s. e. e.: saṃsārena suddhīti. Na kho pana so Sāriputta saṃsāro sulabharūpo yo mayā asaṃsaritapubbo iminā dīghena addhunā,

# [page 082]#
% 82 I. MŪLAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ aññatra Suddhāvāsehi devehi; Suddhāvāse cāhaṃ Sāriputta deve saṃsareyyaṃ, na-y-imaṃ lokaṃ punar-āgaccheyyaṃ. Santi kho pana Sāriputta eke s. e. e.: upapattiyā suddhīti. Na kho pana sā Sāriputta upapatti sulabharūpā yā mayā anupapannapubbā iminā dīghena addhunā, aññatra Suddhāvāsehi devehi; Suddhāvāse cāhaṃ Sāriputta deve upapajjeyyaṃ, na-y-imaṃ lokaṃ punar-āgaccheyyaṃ. Santi kho pana Sāriputta eke s. e. e.: āvāsena suddhīti. Na kho pana so Sāriputta āvāso sulabharūpo yo mayā anāvutthapubbo iminā dīghena addhunā, aññatra Suddhāvāsehi devehi; Suddhāvāse cāhaṃ Sāriputta deve vaseyyaṃ, na-y-imaṃ lokaṃ punar-āgaccheyyaṃ. Santi kho pana Sāriputta eke s. e. e.:
Yaññena suddhīti. Na kho pana so Sāriputta yañño sulabharūpo yo mayā ayiṭṭhapubbo iminā dīghena addhunā, tañ-ca kho raññā vā satā khattiyena muddhāvasittena brāhmaṇena vā mahāsālena. Santi kho pana Sāriputta eke s. e. e.:
aggiparicariyāya suddhīti. Na kho pana so Sāriputto aggi sulabharūpo yo mayā apariciṇṇapubbo iminā dīghena addhunā.
tañ-ca kho raññā vā satā khattiyena muddhāvasittena brāhmaṇena vā mahāsālena.
Santi kho pana Sāriputta eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: yāvad-evāyaṃ bhavaṃ puriso daharo hoti yuvā susu kāḷakeso bhadrena yobbanena samannāgato paṭhamena vayasā, tāvad-eva paramena paññāveyyattiyena samannāgato hoti; yato ca kho ayaṃ bhavaṃ puriso jiṇṇo hoti vuddho mahallako addhagato vayo anuppatto. asītiko vā navutiko vā vassasatiko vā jātiyā, atha tamhā paññāveyyattiyā parihāyatīti. Na kho pan, etaṃ Sāriputta evaṃ daṭṭhabaṃ. Ahaṃ kho pana Sāriputta etarahi jiṇṇo vuddho mahallako addhagato vayo anuppatto, asītiko me vayo vattati. Idha me assu Sāriputta cattāro sāvakā vassasatāyukāvassasatajīvino paramāya satiyā ca gatiyā ca dhitiyā ca samannāgatā paramena ca paññāveyyattiyena; seyyathā pi Sāriputta daḷhadhammo dhanuggaho sikkhito katahattho katūpāsano lahukena asanena appakasiren' eva tiriyaṃ tālacchāyaṃ; atipāteyya, evaṃ adhimattasatimanto evaṃ adhimattagatimanto evaṃ adhimattadhitimanto evaṃ paramena paññāveyyattiyena samannāgatā.

# [page 083]#
% 2.3 . MAHĀDUKKHAKKHANDHASUTTAṂ.(13) 83%
\ [... content straddling page break has been moved to the page above ...]\ Te maṃ catunnaṃ satipaṭṭhānānaṃ upādāy' upādāya pañhaṃ puccheyyuṃ. puṭṭho puṭṭho cāhaṃ tesaṃ byākareyyaṃ, byākatañ-ca me byākatato dhāreyyuṃ, na ca maṃ dutiyakaṃ uttariṃ paripuccheyyuṃ, aññatra asita-pītakhāyita-sāyitā, aññatra uccārapassāvakammā, aññatra niddākilamathapaṭivinodanā. Apariyādiṇṇā yev' assa Sāriputta Tathāgatassa dhammadesanā, apariyādiṇṇaṃ yev' assa Tathāgatassa dhammapadabyañjanaṃ, apariyādiṇṇaṃ yev' assa Tathāgatassa pañhapaṭibhānaṃ, atha me te cattāro sāvakā vassasatāyukā vassasatajīvino vassasatassa accayena kālaṃ kareyyuṃ. Mañcakena ce pi maṃ Sāriputta pariharissatha n' ev' atthi Tathāgatassa paññāveyyattiyassa aññathattaṃ.
Yaṃ kho taṃ Sāriputta sammā vadamāno vadeyya: asammohadhammo satto loke uppanno bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānan-ti, mam-eva taṃ sammā vadamāno vadeyya: asammohadhammo . . . devamanussānan-ti.
Tena kho pana samayena āyasmā Nāgasamālo Bhagavato piṭṭhito ṭhito hoti Bhagavantaṃ vījayamāno. Atha kho āyasmā Nāgasamālo Bhagavantaṃ etad-avoca: Acchariyaṃ bhante, abbhutaṃ bhante, api ca me bhante imaṃ dhammapariyāyaṃ sutvā lomāni haṭṭhāni. Konāmo ayaṃ bhante dhammapariyāyo ti. -- Tasmātiha tvaṃ Nāgasamāla imaṃ dhammapariyāyaṃ Lomahaṃsanapariyāyo t' eva naṃ dhārehīti.
Idam-avoca Bhagavā. Attamano āyasmā Nāgasamālo Bhagavato bhāsitaṃ abhinandīti.
MAHĀSĪHANĀDASUTTAṂ DUTIYAṂ.
13.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Atha kho sambahulā bhikkhū pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya Sāvatthiṃ piṇḍāya pāvisiṃsu.

# [page 084]#
% 84 I. MŪLAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ Atha kho tesaṃ bhikkhūnaṃ etad-ahosi: Atippago kho tāva Sāvatthiyaṃ piṇḍāya carituṃ, yan-nūna mayaṃ yen' aññatitthiyānaṃ paribbājakānaṃ ārāmo ten' upasaṅkameyyāmāti. Atha kho te bhikkhū yen' aññatitthiyānaṃ paribbājakānaṃ ārāmo ten' upasaṅkamiṃsu, upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiṃ sammodiṃsu, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinne kho te bhikkhū te aññatitthiyā paribbājakā etad-avocuṃ: Samaṇo āvuso Gotamo kāmānaṃ pariññaṃ paññāpeti, mayam-pi kāmānaṃ pariññaṃ paññāpema; samaṇo āvuso Gotamo rūpānaṃ pariññaṃ paññāpeti, mayam-pi rūpānaṃ pariññaṃ paññāpema; samaṇo āvuso Gotamo vedanānaṃ pariññaṃ paññāpeti, mayam-pi vedanānaṃ pariññaṃ paññāpema; idha no āvuso ko viseso ko adhippāyo kiṃ nānākaraṇaṃ samaṇassa vā Gotamassa amhākaṃ vā, yadidaṃ dhammadesanāya vā dhammadesanaṃ anusāsaniyā vā anusāsanin-ti.
Atha kho te bhikkhū tesaṃ aññatitthiyānaṃ paribbājakānaṃ bhāsitaṃ n' eva abhinandiṃsu na paṭikkosiṃsu, anabhinanditvā appaṭikkositvā uṭṭhāy' āsanā pakkamiṃsu: Bhagavato santike etassa bhāsitassa atthaṃ ājānissāmāti.
Atha kho te bhikkhū Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena Bhagavā ten' upasaṅkamiṃsu, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū Bhagavantaṃ etad-avocuṃ: Idha mayaṃ bhante pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya Sāvatthiṃ piṇḍāya pāvisimha, tesaṃ no bhante amhākaṃ etad-ahosi: Atippago kho tāva Sāvatthiyaṃ piṇḍāya carituṃ, yan-nūna mayaṃ yen' aññatitthiyānaṃ paribbājakānaṃ ārāmo ten' upasaṅkameyyāmāti. Atha kho mayaṃ bhante yen' aññatitthiyānaṃ paribbājakānaṃ ārāmo ten' upasaṅkamimha, upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiṃ sammodimha, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdimha. Ekamantaṃ nisinne kho bhante te aññatitthiyā paribbājakā amhe etad-avocuṃ: Samaṇo āvuso Gotamo kāmānaṃ pariññaṃ paññāpeti, mayam-pi kāmānaṃ pariññaṃ paññāpema;

# [page 085]#
% 2.3 . MAHĀDUKKHAKKHANDHASUTTAṂ.(13) 85%
\ [... content straddling page break has been moved to the page above ...]\ samaṇo āvuso Gotamo rūpānaṃ p. p., mayampi rūpānaṃ p. p., samaṇo āvuso Gotamo vedanānaṃ p. p., mayam-pi vedanānaṃ p. p.; idha no āvuso ko viseso ko adhippāyo kiṃ nānākaraṇaṃ samaṇassa vā Gotamassa amhākaṃ vā, yadidaṃ dhammadesanāya vā dhammadesanaṃ anusāsaniyā vā anasāsanin-ti. Atha kho mayaṃ bhante tesaṃ aññatitthiyānaṃ paribbājakānaṃ bhāsitaṃ n' eva abhinandimha na paṭikkosimha, anabhinanditvā appaṭikkositvā uṭṭhāy' āsanā pakkamimha: Bhagavato santike etassa bhāsitassa atthaṃ ājānissāmāti.
Evaṃvādino bhikkhave aññatitthiyā paribbājakā evamassu vacanīyā: Ko pan' āvuso kāmānaṃ assādo ko ādinavo kiṃ nissaraṇaṃ, ko rūpānaṃ assādo ko adīnavo kiṃ nissaraṇaṃ, ko vedanānaṃ assādo ko ādīnavo kiṃ nissaraṇan-ti.
Evaṃ puṭṭhā bhikkhave aññatitthiyā paribbājakā na c' eva sampāyissanti uttariñ-ca vighātaṃ āpajjissanti, taṃ kissa hetu: yathā taṃ bhikkhave avisayasmiṃ. Nāhan-taṃ bhikkhave passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yo imesaṃ pañhānaṃ veyyākaraṇena cittaṃ ārādheyya aññatra Tathāgatena vā Tathāgatasāvakena vā ito vā pana sutvā.
Ko ca bhikkhave kāmānaṃ assādo: Pañc' ime bhikkhave kāmaguṇā, katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, sotaviññeyyā saddā --pe-- ghānaviññeyyā gandhā -- jivhāviññeyyā rasā -- kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime kho bhikkhave pañca kāmaguṇā. Yaṃ kho bhikkhave ime pañca kāmaguṇe paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ kāmānaṃ assādo.
Ko ca bhikkhave kāmānaṃ ādīnavo: Idha bhikkhave kulaputto yena sippaṭṭhānena jīvikaṃ kappeti, yadi muddāya yadi gaṇanāya yadi saṅkhānena yadi kasiyā yadi vaṇijjāya yadi gorakkhena yadi issatthena yadi rājaporisena yadi sippaññatarena, sītassa purakkhato uṇhassa purakkhato, ḍaṃsamakasa-vātātapa-siriṃsapasamphassehi rissamāno, khuppipāsāya mīyamāno, ayam-pi bhikkhave kāmānaṃ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānam-eva hetu.

# [page 086]#
% 86 I. MŪLAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ Tassa ce bhikkhave kulaputtassa evaṃ uṭṭhahato ghaṭato vāyamato te bhogā nābhinipphajjanti, so socati kilamati paridevati, urattāḷiṃ kandati, sammohaṃ āpajjati: moghaṃ vata me uṭṭhānaṃ, aphalo vata me vāyāmo ti. Ayam-pi bhikkhave k. ā. sandiṭṭhiko . . . kāmānam-eva hetu. Tassa ce bhikkhave kulaputtassa evaṃ uṭṭhahato ghaṭato vāyamato te bhogā abhinipphajjanti, so tesaṃ bhogānaṃ ārakkhādhikaraṇaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti: kinti me bhoge n' eva rājāno hareyyuṃ na corā hareyyuṃ na aggi ḍaheyya na udakaṃ vaheyya na appiyā dāyādā hareyyun-ti. Tassa evaṃ ārakkhato gopayato te bhoge rājāno vā haranti corā vā haranti aggi vā ḍahati udakaṃ vā vahati appiyā vā dāyādā haranti. So socati kilamati paridevati, urattāḷiṃ kandati, sammohaṃ āpajjati:
yam-pi me ahosi tam-pi no na-tthīti. Ayam-pi bhikkhave k. ā. sandiṭṭhiko . . . kāmānam-eva hetu. Puna ca paraṃ bhikkhave kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānam-eva hetu rājāno pi rājūhi vivadanti, khattiyā pi khattiyehi v., brāhmaṇā pi brāhmaṇehi v., gahapatī pi gahapatīhi vivadanti, mātā pi puttena vivadati, putto pi mātarā v., pitā pi puttena v., putto pi pitarā v., bhātā pi bhātarā v., bhātā pi bhaginiyā v., bhaginī pi bhātarā v., sahāyo pi sahāyena vivadati. Te tattha kalaha-viggaha-vivādam-āpannā aññamaññaṃ pāṇīhi pi upakkamanti, leḍḍūhi pi u., daṇḍehi pi u., satthehi pi upakkamanti; te tattha maraṇam-pi nigacchanti maraṇamattam-pi dukkhaṃ. Ayam-pi bhikkhave k. ā. sandiṭṭhiko . . . kāmānam-eva hetu. Puna ca paraṃ bhikkhave kāmahetu k. k. kāmānam-eva hetu asicammaṃ gahetvā dhanukalāpaṃ sannayhitvā ubhatoviyūḷhaṃ saṅgāmaṃ pakkhandanti ususu pi khippamānesu sattisu pi khippamānāsu asisu pi vijjotalantesu; te tattha usūhi pi vijjhanti, sattiyā pi vijjhanti, asinā pi sīsaṃ chindanti, te tattha maraṇam-pi nigacchanti maraṇamattam-pi dukkhaṃ. Ayam-pi bhikkhave k. ā. sandiṭṭhiko . . . kāmānam-eva hetu. Puna ca paraṃ bhikkhave kāmahetu k. k. kāmānam-eva hetu asicammaṃ gahetvā dhanukalāpaṃ sannayhitvā addāvalepanā upakāriyo pakkhandanti ususu pi khippamānesu sattisu pi khippamānāsu asisu pi vijjotalantesu;

# [page 087]#
% 2.3. MAHĀDUKKHAKKHANDHASUTTAṂ. (13) 87%
\ [... content straddling page break has been moved to the page above ...]\ te tattha usūhi pi vijjhanti sattiyā pi vijjhanti pakkaṭṭhiyā pi osiñcanti abhivaggena pi omaddanti asinā pi sīsaṃ chindanti; te tattha maraṇam-pi nigacchanti maraṇamattam-pi dukkhaṃ. Ayampi bhikkhave k. ā. sandiṭṭhiko . . . kāmānam-eva hetu. Puna ca paraṃ bhikkhave kāmahetu k. k. kāmānam-eva hetu sandhim-pi chindanti, nillopam-pi haranti, ekāgārikam-pi karonti, paripanthe pi tiṭṭhanti, paradāram-pi gacchanti; tamenaṃ rājāno gahetvā vividhā kammakaraṇā karonti: kasāhi pi tāḷenti, vettehi pi tāḷenti, addhadaṇḍakehi pi tāḷenti.
hattham-pi chindanti, pādam-pi ch., hatthapādam-pi ch., kaṇṇaṃ-pi ch., nāsam-pi ch., kaṇṇanāsam-pi chindanti.
bilaṅgathālikam-pi karonti, saṅkhamuṇḍikam-pi k., Rāhumukham-pi k., jotimālikam-pi k., hatthapajjotikam-pi k., erakavattikam-pi k., cīrakavāsikam-pi k., eṇeyyakam-pi k., baḷisamaṃsikam-pi k., kahāpaṇakam-pi k., khārāpatacchikam-pi k., palighaparivattikam-pi k., palālapīṭhakam-pi karonti, tattena pi telena osiñcanti, sunakhehi pi khādāpenti.
jīvantam-pi sūle uttāsenti, asinā pi sīsaṃ chindanti; te tattha maraṇam-pi nigacchanti maraṇamattam-pi dukkhaṃ.
Ayam-pi bhikkhave k. ā. sandiṭṭhiko . . . kāmānam-eva hetu. Puna ca paraṃ bhikkhave kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānam-eva hetu kāyena duccaritaṃ caranti, vācāya, d. c., manasā d. c.; te kāyena duccaritaṃ caritvā vācāya d. c. manasā d. c. kāyassa bhedā param-maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti. Ayaṃ bhikkhave kāmānaṃ ādīnavo samparāyiko dukkhakkhandho kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānam-eva hetu.
Kiñ-ca bhikkhave kāmānaṃ nissaraṇaṃ: Yo kho bhikkhave kāmesu chandarāgavinayo chandarāgappahānaṃ. idaṃ kāmānaṃ nissaraṇaṃ.
Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā evaṃ kāmānaṃ assādañ-ca assādato ādīnavañ-ca ādīnavato nissaraṇañ-ca nissaraṇato yathābhūtaṃ na-ppajānanti, te vata sāmaṃ vā kāme parijānissanti paraṃ vā tathattāya samādapessanti yathāpaṭipanno kāme parijānissatīti n' etaṃ ṭhānaṃ vijjati. Ye ca kho keci bhikkhave samaṇā vā brāhmaṇā vā evaṃ kāmānaṃ assādaṃ assādato ādīnavañ-ca ādīnavato nissaraṇañ-ca nissaraṇato yathābhūtaṃ pajānanti,

# [page 088]#
% 88 I. MŪLAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ te vata sāmaṃ vā kāme parijānissanti paraṃ vā tathattāya samādapessanti yathāpaṭipanno kāme parijānissatīti ṭhānametaṃ vijjati.
Ko ca bhikkhave rūpānaṃ assādo: Seyyathā pi bhikkhave khattiyakaññā vā brāhmaṇakaññā vā gahapatikaññā vā pannarasavassuddesikā vā soḷasavassuddesikā vā nātidīghā nātirassā nātikisā nātithūlā nātikāḷī na accodātā, paramā sā bhikkhave tasmiṃ samaye subhā vaṇṇanibhā ti.
-- Evam-bhante -- Yaṃ kho bhikkhave subhaṃ vaṇṇanibhaṃ paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ rūpānaṃ assādo.
Ko ca bhikkhave rūpānaṃ ādīnavo: Idha bhikkhave tam-eva bhaginiṃ passeyya aparena samayena asītikaṃ vā navutikaṃ vā vassasatikaṃ vā jātiyā, jiṇṇaṃ gopānasivaṅkaṃ bhoggaṃ daṇḍaparāyanaṃ pavedhamānaṃ gacchantiṃ, āturaṃ gatayobbanaṃ khaṇḍadantiṃ palitakesiṃ vilūnaṃ khalitasiraṃ valinaṃ tilakāhatagattiṃ, taṃ kim-maññatha bhikkhave: yā purimā subhā vaṇṇanibhā sā antarahitā, ādīnavo pātubhūto ti. -- Evam-bhante. -- Ayam-pi bhikkhave rūpānaṃ ādīnavo. Puna ca paraṃ bhikkhave tam-eva bhaginiṃ passeyya ābādhikaṃ dukkhitaṃ bāḷhagilānaṃ sake muttakarīse palipannaṃ semānaṃ aññehi vuṭṭhāpiyamānaṃ aññehi saṃvesiyamānaṃ, taṃ kim-maññatha bhikkhave: yā purimā subhā vaṇṇanibhā sā antarahitā, ādīnavo pātubhūto ti. -- Evam-bhante. -- Ayam-pi bhikkhave rūpānaṃ ādīnavo. Puna ca paraṃ bhikkhave tam-eva bhaginiṃ passeyya, sarīraṃ sīvathikāya chaḍḍitaṃ ekāhamataṃ vā dvīhamataṃ vā tīhamataṃ vā, uddhumātakaṃ vinīlakaṃ vipubbakajātaṃ, taṃ kiṃ-maññatha bhikkhave: yā purimā subhā vaṇṇanibhā sā antarahitā, ādīnavo pātubhūto ti. -Evam-bhante. -- Ayam-pi bhikkhave rūpānaṃ ādīnavo.
Puna ca paraṃ bhikkhave tam-eva bhaginiṃ passeyya, sarīraṃ sīvathikāya chaḍḍitaṃ kākehi vā khajjamānaṃ kulalehi vā kh. gijjhehi vā kh. supānehi vā kh. sigālehi vā kh.
vividhehi vā pāṇakajātehi khajjamānaṃ; taṃ kim-maññatha bhikkhave:

# [page 089]#
% 2.3. MAHĀDUKKHAKKHANDHASUTTAṂ. (13) 89%
\ [... content straddling page break has been moved to the page above ...]\ yā purimā subhā vaṇṇanibhā sā antarahitā, ādīnavo pātubhūto ti. -- Evam-bhante. -- Ayam-pi bhikkhave rūpānaṃ ādīnavo. Puna ca paraṃ bhikkhave tam-eva bhaginiṃ passeyya, sarīraṃ sīvathikāya chaḍḍitaṃ aṭṭhikasaṅkhalikaṃ samaṃsalohitaṃ nahārusambandhaṃ, -- aṭṭhikasaṅkhalikaṃ nimmaṃsalohitamakkhitaṃ nahārusambandhaṃ, -aṭṭhikasaṅkhalikaṃ apagatamaṃsalohitaṃ nahārusambandhaṃ, -- aṭṭhikāni apagatasambandhāni disāvidisā vikkhittāni, aññena hatthaṭṭhikaṃ aññena pādaṭṭhikaṃ aññena jaṅghaṭṭhikaṃ aññena ūraṭṭhikaṃ aññena kaṭaṭṭhikaṃ aññena piṭṭhikaṇṭakaṃ aññena sīsakaṭāhaṃ; taṃ kim-maññatha bhikkhave:
yā purimā subhā vaṇṇanibhā sā antarahitā, ādīnavo pātubhūto ti. -- Evam-bhante. -- Ayam-pi bhikkhave rūpānaṃ ādīnavo. Puna ca paraṃ bhikkhave tam-eva bhaginiṃ passeyya, sarīraṃ sīvathikāya chaḍḍitaṃ, aṭṭhikāni setāni saṅkhavaṇṇūpanibhāni, -- aṭṭhikāni puñjakitāni terovassikāni, -aṭṭhikāni pūtīni cuṇṇakajātāni; taṃ kiṃ-maññatha bhikkhave: yā purimā subhā vaṇṇanibhā sā antarahitā, ādīnavo pātubhūto ti. -- Evam-bhante. -- Ayam-pi bhikkhave rūpānaṃ ādīnavo.
Kiñ-ca bhikkhave rūpānaṃ nissaraṇaṃ: Yo bhikkhave rūpesu chandarāgavinayo chandarāgappahānaṃ, idaṃ rūpānaṃ nissaraṇaṃ.
Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā evaṃ rūpānaṃ assādañ-ca assādato ādīnavañ-ca ādīnavato nissaraṇañ-ca nissaraṇato yathābhūtaṃ na-ppajānanti, te vata sāmaṃ vā rūpe parijānissanti paraṃ vā tathattāya samādapessanti yathāpaṭipanno rūpe parijānissatīti n' etaṃ ṭhānaṃ vijjati. Ye ca kho keci bhikkhave samaṇā vā brāhmaṇā vā evaṃ rūpānaṃ . . . yathābhūtaṃ pajānanti . . . ṭhānam-etaṃ vijjati.
Ko ca bhikkhave vedanānaṃ assādo: Idha bhikkhave bhikkhu vivicc' eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Yasmiṃ samaye bhikkhave bhikkhu vivicc' eva . . . upasampajja viharati, n' eva tasmiṃ samaye attabyābādhāya ceteti na parabyābādhāya ceteti na ubhayabyābādhāya ceteti,

# [page 090]#
% 90 I. MŪLAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ abyābajjhaṃ yeva tasmiṃ samaye vedanaṃ vedeti. Abyābajjhaparamāhaṃ bhikkhave vedanānaṃ assādaṃ vadāmi. Puna ca paraṃ bhikkhave bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ -- tatiyaṃ jhānaṃ -- catutthaṃ jhānaṃ upasampajja viharati. Yasmiṃ samaye bhikkhave bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati, n eva tasmiṃ samaye attabyābādhāya ceteti na parabyābādhāya ceteti na ubhayabyābādhāya ceteti. abyābajjhaṃ yeva tasmiṃ samaye vedanaṃ vedeti. Abyābajjhaparamāhaṃ bhikkhave vedanānaṃ assādaṃ vadāmi.
Ko ca bhikkhave vedanānaṃ ādīnavo: Yaṃ bhikkhave vedanā aniccā dukkhā vipariṇāmadhammā, ayaṃ vedanānaṃ ādīnavo.
Kiñ-ca bhikkhave vedanānaṃ nissaraṇaṃ: Yo bhikkhave vedanāsu chandarāgavinayo chandarāgappahānaṃ, idaṃ vedanānaṃ nissaraṇaṃ.
Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā evaṃ vedanānaṃ assādañ-ca assādato ādīnavañ-ca ādīnavato nissaraṇañ-ca nissaraṇato yathābhūtaṃ na-ppajānanti, te vata sāmaṃ vā vedanā parijānissanti paraṃ vā tathattāya samādapessanti yathāpaṭipanno vedanā parijānissatīti n' etaṃ ṭhānaṃ vijjati. Ye ca kho keci bhikkhave samaṇā vā brāhmaṇā vā evaṃ vedanānaṃ assādañ-ca assādato ādīnavañ-ca ādīnavato nissaraṇañ-ca nissaraṇato yathābhūtaṃ pajānanti, te vata sāmaṃ vā vedanā parijānissanti paraṃ vā tathattāya samādapessanti yathāpaṭipanno vedanā parijānissatīti ṭhānam-etaṃ vijjatīti.
Idam-avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun-ti.
MAHĀDUKKHAKKHANDHASUTTAṂ. TATIYAṂ.

# [page 091]#
% 2.4.CŪḶADUKKHAKKHANDHASUTTAM. (14) 91%
14.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Sakkesu viharati Kapilavatthusmiṃ Nigrodhārāme. Atha kho Mahānāmo Sakko yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho Mahānāmo Sakko Bhagavantaṃ etadavoca: Dīgharattāhaṃ bhante Bhagavatā evaṃ dhammaṃ desitaṃ ājānāmi: Lobho cittassa upakkileso, doso cittassa upakkileso, moho cittassa upakkileso ti. Evaṃ cāhaṃ bhante Bhagavatā dhammaṃ desitaṃ ājānāmi: Lobho cittassa upakkileso, doso c. u., moho c. u. ti, atha ca pana me ekadā lobhadhammā pi cittaṃ pariyādāya tiṭṭhanti, dosadhammā pi cittaṃ pariyādāya tiṭṭhanti, mohadhammā pi cittaṃ pariyādāya tiṭṭhanti. Tassa mayhaṃ bhante evaṃ hoti: Ko su nāma me dhammo ajjhattaṃ appahīno yena me ekadā lobhadhammā pi cittaṃ pariyādāya tiṭṭhanti, dosadhammā pi c. p.
tiṭṭhanti, mohadhammā pi c. p. tiṭṭhantīti.
So eva kho te Mahānāma dhammo ajjhattaṃ appahīno yena te ekadā lobhadhammā pi cittaṃ pariyādāya tiṭṭhanti.
dosadhammā pi c. p. tiṭṭhanti, mohadhammā pi c. p. tiṭṭhanti.
So ca hi te Mahānāma dhammo ajjhattaṃ pahīno abhavissa, na tvaṃ agāraṃ ajjhāvaseyyāsi, na kāme paribhuñjeyyāsi.
Yasmā ca kho te Mahānāma so eva dhammo ajjhattaṃ appahīno, tasmā tvaṃ agāraṃ ajjhāvasasi, kāme paribhuñjasi.
Appassādā kāmā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo ti iti ce pi Mahānāma ariyasāvakassa yathābhūtaṃ sammappaññāya sudiṭṭhaṃ hoti. So ca aññatr' eva kāmehi aññatra akusalehi dhammehi pītisukhaṃ nādhigacchati aññaṃ vā tato santataraṃ, atha kho so n' eva tāva anāvaṭṭī kāmesu hoti. Yato ca kho Mahānāma ariyasāvakassa:
appassādā kāmā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo ti evam-etaṃ yathābhūtaṃ sammappaññāya sudiṭṭhaṃ hoti, so ca aññatr' eva kāmehi aññatra akusalehi dhammehi pītisukhaṃ adhigacchati aññañ-ca tato santataraṃ, atha kho so anāvaṭṭī kāmesu hoti. Mayham-pi kho Mahānāma pubbe va sambodhā anabhisambuddhassa bodhisattass' eva sato:

# [page 092]#
% 92 1. MŪLAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ appassādā kāmā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo ti evam-etaṃ yathābhūtaṃ sammappaññāya sudiṭṭhaṃ ahosi, so ca aññatr' eva kāmehi aññatra akusalehi dhammehi pītisukhaṃ nājjhagamaṃ aññaṃ vā tato santataraṃ, atha khvāhaṃ n' eva tāva anāvaṭṭī kāmesu paccaññāsiṃ. Yato ca kho me Mahānāma: appassādā kāmā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo ti evam-etaṃ yathābhūtaṃ sammappaññāya sudiṭṭhaṃ ahosi, so ca aññatr' eva kāmehi aññatra akusalehi dhammehi pītisukhaṃ ajjhagamaṃ aññañ-ca tato santataraṃ, athāhaṃ anāvaṭṭī kāmesu paccaññāsiṃ.
Ko ca Mahānāma kāmānaṃ assādo: Pañc' ime Mahānāma kāmaguṇā, katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, sotaviññeyyā saddā --pe-- ghānaviññeyyā gandhā -- jivhāviññeyyā rasā -- kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime kho Mahānāma pañca kāmaguṇā. Yaṃ kho Mahānāma ime pañca kāmaguṇe paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ kāmānaṃ assādo.
Ko ca Mahānāma kāmānaṃ ādīnavo . . . (repeat from p. 85, l.30 to p. 87, l.26, with Mahānāma substituted for bhikkhave) . . . Ayaṃ Mahānāma kāmānaṃ ādīnavo samparāyiko dukkhakkhandho kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānam-eva hetu.
Ekam-idāhaṃ Mahānāma samayaṃ Rājagahe viharāmi Gijjhakūṭe pabbate. Tena kho pana samayena sambahulā nigaṇṭhā Isigilipasse Kāḷasilāyaṃ ubbhaṭṭhakā honti āsanapaṭikkhittā, opakkamikā dukkhā tippā kaṭukā vedanā vediyanti. Atha kho 'haṃ Mahānāma sāyanhasamayaṃ paṭisallāṇā vuṭṭhito yena Isigilipassaṃ Kāḷasilā yena te nigaṇṭhā ten' upasaṅkamiṃ, upasaṅkamitvā te nigaṇṭhe etad-avocaṃ:
Kin-nu tumhe āvuso nigaṇṭhā ubbhaṭṭhakā āsanapaṭikkhittā opakkamikā dukkhā tippā kaṭukā vedanā vediyathāti. Evaṃ vutte Mahānāma te nigaṇṭhā maṃ etad-avocuṃ: Nigaṇṭho āvuso Nāthaputto sabbaññū sabbadassāvī aparisesaṃ ñāṇadassanaṃ paṭijānāti: carato ca me tiṭṭhato ca suttassa ca jāgarassa ca satataṃ samitaṃ ñāṇadassanaṃ paccupaṭṭhitan-ti;

# [page 093]#
% 2.4. CŪḶADUKKHAKKHANDHASUTTAM. (14) 93%
\ [... content straddling page break has been moved to the page above ...]\ so evam-āha: Atthi kho vo nigaṇṭhā pubbe pāpaṃ kammaṃ kataṃ. taṃ imāya kaṭukāya dukkarakārikāya nijjaretha; yaṃ pan' ettha etarahi kāyena saṃvutā vācāya saṃvutā manasā saṃvutā taṃ āyatiṃ pāpassa kammassa akaraṇaṃ; iti purāṇānaṃ kammānaṃ tapasā byantibhāvā navānaṃ kammānaṃ akaraṇā āyatiṃ anavassavo, āyatiṃ anavassavā kammakkhayo, kammakkhayā dukkhakkhayo, dukkhakkhayā vedanākkhayo, vedanākkhayā sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatīti. Tañ-ca pan' amhākaṃ ruccati c' eva khamati ca.
tena c' amhā attamanā ti.
Evaṃ vutte ahaṃ Mahānāma te nigaṇṭhe etad-avocaṃ:
Kim-pana tumhe āvuso nigaṇṭhā jānātha: ahuvām' eva mayaṃ pubbe, na nāhuvamhāti. -- No h' idaṃ āvuso. -Kim-pana tumhe āvuso nigaṇṭhā jānātha: akarām' eva mayaṃ pubbe pāpaṃ kammaṃ, na nākaramhāti. No h' idaṃ āvuso. -- Kim-pana tumhe āvuso nigaṇṭhā jānātha: evarūpaṃ vā evarūpaṃ vā pāpaṃ kammaṃ akaramhāti. -- No h' idaṃ āvuso. -- Kim-pana tumhe āvuso nigaṇṭhā jānātha:
ettakaṃ vā dukkhaṃ nijjiṇṇaṃ, ettakaṃ vā dukkhaṃ nijjaretabbaṃ, ettakamhi vā dukkhe nijjiṇṇe sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatīti. -- No h' idaṃ āvuso. -- Kim-pana tumhe āvuso nigaṇṭhā jānātha diṭṭhe va dhamme akusalānaṃ dhammānaṃ pahānaṃ, kusalānaṃ dhammānaṃ upasampadan-ti. -- No h' idaṃ āvuso. -- Iti kira tumhe āvuso nigaṇṭhā na jānātha: ahuvām' eva mayaṃ pubbe na nāhuvamhāti, na jānātha: akarām eva mayaṃ pubbe pāpaṃ kammaṃ na nākaramhāti, na jānātha: evarūpaṃ vā evarūpaṃ vā pāpaṃ kammaṃ akaramhāti, na jānātha: ettakaṃ vā dukkhaṃ nijjiṇṇaṃ ettakaṃ vā dukkhaṃ nijjaretabbaṃ ettakamhi vā dukkhe nijjiṇṇe sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatīti, na jānātha diṭṭhe va dhamme akusulānaṃ dhammānaṃ pahānaṃ kusalānaṃ dhammānaṃ upasampadaṃ.
Evaṃ sante āvuso nigaṇṭhā ye loke luddā lohitapāṇino kurārakammantā manussesu paccājātā te nigaṇṭhesu pabbajantīti. -- Na kho āvuso Gotama sukhena sukhaṃ adhigantabbaṃ, dukkhena kho sukhaṃ adhigantabbaṃ. Sukhena ca āvuso Gotama sukhaṃ adhigantabbaṃ abhavissa,

# [page 094]#
% 94 I. MŪLAPAṆṆĀSAṂ%
\ [... content straddling page break has been moved to the page above ...]\ rājā Māgadho Seniyo Bimbisāro sukhaṃ adhigaccheyya, rājā Māgadho S. B. sukhavihāritaro āyasmatā Gotamenāti. -- Addhāyasmantehi nigaṇṭhehi sahasā appaṭisaṅkhā vācā bhāsitā: na kho āvuso Gotama sukhena sukhaṃ adhigantabbaṃ, dukkhena kho sukhaṃ adhigantabbaṃ; sukhena ca āvuso Gotama sukhaṃ adhigantabbaṃ abhavissa, rājā Māgadho S. B.
sukhaṃ adhigaccheyya, rājā Māgadho S. B. sukhavihāritaro āyasmatā Gotamenāti. Api ca aham-eva tattha paṭipucchitabbo: ko nu kho āyasmantānaṃ sukhavihāritaro, rājā vā Māgadho S. B. āyasmā vā Gotamo ti -- Addhāvuso Gotama amhehi sahasā appaṭisaṅkhā vācā bhāsitā: na kho āvuso Gotama sukhena sukhaṃ adhigantabbaṃ, dukkhena kho sukhaṃ adhigantabbaṃ; sukhena ca āvuso Gotama sukhaṃ adhigantabbaṃ abhavissa, rājā Māgadho S. B. sukhaṃ adhigaccheyya, rājā Māgadho S. B. sukhavihāritaro āyasmatā Gotamenāti. Api ca tiṭṭhat' etaṃ, idāni pi mayaṃ āyasmantaṃ Gotamaṃ pucchāma: Ko nu kho āyasmantānaṃ sukhavihāritaro, rājā vā Māgadho S. B. āyasmā vā Gotamo ti. -- Tena h' āvuso nigaṇṭhā tumhe va tattha paṭipucchissāmi, yathā vo khameyya tathā naṃ byākareyyātha. Taṃ kim-maññath' āvuso {nigaṇṭhā}: pahoti rājā Māgadho S. B.
aniñjamāno kāyena abhāsamāno vācaṃ satta rattindivāni ekantasukhapaṭisaṃvedī viharitun-ti. -- No h' idaṃ āvuso.
-- Taṃ kim-maññath' āvuso nigaṇṭhā: pahoti rājā Māgadho S. B. aniñjamāno kāyena abhāsamāno vācaṃ cha rattindivāni pañca r. cattāri r. tīṇi r. dve r. ekaṃ rattindivaṃ ekantasukhapaṭisaṃvedī viharitun-ti -- No h' idaṃ āvuso. -- Ahaṃ kho āvuso nigaṇṭhā pahomi aniñjamāno kāyena abhāsamāno vācaṃ ekaṃ rattindivaṃ ekantasukhapaṭisaṃvedī viharituṃ. Ahaṃ kho āvuso nigaṇṭhā pahomi aniñjamāno kāyena abhāsamāno vācaṃ dve rattindivāni tiṇi r. cattāri r. pañca r. cha r. satta rattindivāni ekantasukhapaṭisaṃvedī viharituṃ. Taṃ kim-maññath' āvuso nigaṇṭhā: evaṃ sante ko sukhavihāritaro, rājā vā Māgadho Seniyo Bimbisāro ahaṃ vā ti. -- Evaṃ sante āyasmā va Gotamo sukhavihāritaro raññā Māgadhena Seniyena Bimbisārenāti.
# [page 095]#
% 2.5. ANUMĀNASUTTAṂ. (15) 95%
\ [... content straddling page break has been moved to the page above ...]\
Idam-avoca Bhagavā. Attamano Mahānāmo Sakko Bhagavato bhāsitaṃ abhinandīti.
CŪḶADUKKHAKKHANDHASUTTAM CATUTTHAṂ.
15.
Evam-me sutaṃ. Ekaṃ samayaṃ āyasmā Mahāmoggallāno Bhaggesu viharati Suṃsumāragire. Bhesakaḷāvane migadāye. Tatra kho āyasmā Mahāmoggallāno bhikkhū āmantesi: Āvuso bhikkhavo ti. Āvuso ti kho te bhikkhū āyasmato Mahāmoggallānassa paccassosuṃ. Āyasmā Mahāmoggallāno etad-avoca:
Pavāreti ce pi āvuso bhikkhu: Vadantu maṃ āyasmanto, vacanīyo 'mhi āyasmantehīti, so ca hoti dubbaco dovacassakaraṇehi dhammehi samannāgato akkhamo appadakkhiṇaggāhī anusāsaniṃ, atha kho naṃ sabrahmacārī na c' eva vattabbaṃ naññanti na ca anusāsitabbaṃ maññanti na ca tasmiṃ puggale vissāsaṃ āpajjitabbaṃ maññanti. Katame c' āvuso dovacassakaraṇā dhammā: Idh' āvuso bhikkhu pāpiccho hoti pāpikānaṃ icchānaṃ vasaṃgato; yam-p' āvuso bhikkhu pāpiccho hoti pāpikānaṃ icchānaṃ vasaṃgato ayam-pi dhammo dovacassakaraṇo. Puna ca paraṃ āvuso bhikkhu attukkaṃsako hoti paravambhī; yam -p' āvuso bhikkhu a. h.p.
ayam-pi dh. d. Puna ca paraṃ āvuso bhikkhu kodhano hoti kodhābhibhūto; yam-p' āvuso . . . dh. d. Puna ca paraṃ āvuso bhikkhu kodhano hoti kodhahetu upanāhī; yam-p' āvuso . . . dh. d. Puna ca paraṃ āvuso bhikkhu kodhano hoti kodhahetu abhisaṅgī; yam-p' āvuso . . . dhḍ. Puna ca paraṃ āvuso bhikkhu kodhano hoti kodhasāmantaṃ vācaṃ nicchāretā; yam-p' āvuso . . . dh. d. Puna ca paraṃ āvuso bhikkhu cudito codakena codakaṃ paṭippharati; yam-p' āvuso . . . dhḍ. Puna ca paraṃ āvuso bhikkhu cudito codakena codakaṃ apasādeti; yam-p' āvuso . . . dh. d. Puna ca paraṃ āvuso bhikkhu cudito codakena codakassa paccāropeti;

# [page 096]#
% 96 I. MŪLAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ yam-p' āvuso . . . dh. d. Puna ca paraṃ āvuso bhikkhu cudito codakena aññen' aññaṃ paṭicarati, bahiddhā kathaṃ apanāmeti, kopañ-ca dosañ-ca appaccayañ-ca pātukaroti; yam-p' āvuso . . . dhḍ. Puna ca paraṃ āvuso bhikkhu cudito codakena apadāne na sampāyati; yam-p' āvuso . . . dh. d. Puna ca paraṃ āvuso bhikkhu makkhī hoti paḷāsī; yam-p' āvuso . . . dh. d. Puna ca paraṃ āvuso bhikkhu issukī hoti maccharī; yam-p' āvuso . . . dh. d. Puna ca paraṃ āvuso bhikkhu saṭho hoti māyāvī; yam-p' āvuso . . . dh. d. Puna ca paraṃ āvuso bhikkhu thaddho hoti atimānī; yam-p' āvuso . . . dhḍ. Puna ca paraṃ āvuso bhikkhu sandiṭṭhiparāmāsī hoti ādhānagāhī duppaṭinissaggī; yam-p' āvuso bhikkhu sandiṭṭhiparāmāsī hoti ādhānagāhī duppaṭinissaggī ayam-pi dhammo dovacassakaraṇo. Ime vuccant' āvuso dovacassakaraṇā dhammā.
No ce pi āvuso bhikkhu pavāreti: Vadantu maṃ āyasmanto, vacanīyo 'mhi āyasmantehīti, so ca hoti suvaco sovacassakaraṇehi dhammehi samannāgato khamo padakkhiṇaggāhī anusāsaniṃ, atha kho naṃ sabrahmacārī vattabbañ-c' eva maññanti anusāsitabbañ-ca maññanti tasmiñ-ca puggale vissāsaṃ āpajjitabbaṃ maññanti. Katame c' āvuso sovacassakaraṇā dhammā: Idh' āvuso bhikkhu na pāpiccho hoti na pāpikānaṃ icchānaṃ vasaṃgato; yam-p' āvuso bhikkhu na pāpiccho hoti na pāpikānaṃ icchānaṃ vasaṃgato ayam-pi dhammo sovacassakaraṇo. Puna ca paraṃ āvuso bhikkhu anattukkaṃsako hoti aparavambhī; yam-p' āvuso . . . dh. s.
Puna ca paraṃ āvuso bhikkhu na kodhano hoti na kodhābhibhūto; yam-p' āvuso . . . dh. s. Puna ca paraṃ āvuso bhikkhu na kodhano hoti na kodhahetu upanāhī; yam-p' āvuso . . . dh. s. Puna ca paraṃ āvuso bhikkhu na kodhano hoti na kodhahetu abhisaṅgī; yam-p' āvuso . . . dh. s. Puna ca paraṃ āvuso bhikkhu na kodhano hoti na kodhasāmantaṃ vācaṃ nicchāretā; yam-p' āvuso . . . dh. s. Puna ca paraṃ āvuso bhikkhu cudito codakena codakaṃ na paṭippharati; yam-p' āvuso . . . dh. s. Puna ca paraṃ āvuso bhikkhu cudito codakena codakaṃ na apasādeti; yam-p' āvuso . . .

# [page 097]#
% 2.5. ANUMĀNASUTTAṂ. (15) 97%
dh. s. Puna ca paraṃ āvuso bhikkhu cudito codakena codakassa na paccāropeti; yam-p' āvuso . . . dh. s. Puna ca paraṃ āvuso bhikkhu cudito codakena na aññen' aññaṃ paṭicarati, na bahiddhā kathaṃ apanāmeti, na kopañ-ca dosañ-ca appaccayañ-ca pātukaroti; yam-p' āvuso . . . dh. s.
Puna ca paraṃ āvuso bhikkhu cudito codakena na apadāne na sampāyati; yam-p' āvuso . . . dh. s. Puna ca paraṃ āvuso bhikkhu amakkhī hoti apaḷāsī; yam-p' āvuso . . . dhṣ.
Puna ca paraṃ āvuso bhikkhu anissukī hoti amaccharī; yam-p' āvuso . . . dh. s. Puna ca paraṃ āvuso bhikkhu asaṭho hoti amāyāvī; yam-p' āvuso . . . dh. s. Puna ca paraṃ āvuso bhikkhu atthaddho hoti anatimānī; yam-p' āvuso . . . dhṣ. Puna ca paraṃ āvuso bhikkhu asandiṭṭhiparāmāsī hoti anādhānagāhī suppaṭinissaggī; yam-p' āvuso bhikkhu asandiṭṭhiparāmāsī hoti anādhānagāhī suppaṭinissaggī ayam-pi dhammo sovacassakaraṇo. Ime vuccant' āvuso sovacassakaraṇā dhammā.
Tatr' āvuso bhikkhunā attanā va attānaṃ evaṃ anuminitabbaṃ: Yo khvāyaṃ puggalo pāpiccho pāpikānaṃ icchānaṃ vasaṃgato ayam-me puggalo appiyo amanāpo; ahañ-c' eva kho pan' assaṃ pāpiccho pāpikānaṃ icchānaṃ vasaṃgato aham-p' assaṃ paresaṃ appiyo amanāpo ti.
Evaṃ jānanten' āvuso bhikkhunā: Na pāpiccho bhavissāmi na pāpikānaṃ icchānaṃ vasaṃgato ti cittaṃ uppādetabbaṃ.
Yo khvāyaṃ puggalo attukkaṃsako paravambhī ayam-me puggalo appiyo amanāpo, ahañ-c' eva kho pan' assaṃ attukkaṃsako paravambhī aham-p' assaṃ paresaṃ appiyo amanāpo ti. Evaṃ jānanten' āvuso bhikkhunā: Anattukkaṃsako bhavissāmi aparavambhī ti cittaṃ uppādetabbaṃ. Yo khvāyaṃ puggalo kodhano kodhābhibhūto ayam-me . . . na ko.
dhano bhavissāmi na kodhābhibhūto ti c. u. Yo khvāyaṃ puggalo kodhano kodhahetu upanāhī ayam-me . . . na k.
bh. na k. upanāhī ti c.u. Yo khvāyaṃ puggalo kodhano kodhahetu abhisaṅgī ayam-me . . . c. u. Yo khvāyaṃ puggalo kodhano kodhasāmantaṃ vācaṃ nicchāretā ayam-me . . . na k. bh. na k. v. nicchāressāmīti c. u. Yo khvāyaṃ puggalo cudito codakena codakaṃ paṭippharati ayam-me . . . paṭipphareyyaṃ

# [page 098]#
% 98 I. MŪLAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ . . cudito codakena codakaṃ na paṭippharissāmīti c. u. Yo khvāyaṃ puggalo cudito codakena codakaṃ apasādeti ayam-me . . apasādeyyaṃ . . na apasādessāmīti c. u.
Yo khvāyaṃ puggalo cudito codakena codakassa paccāropeti ayam-me . . paccāropeyyaṃ . . na paccāropessāmīti c. u. Yo khvāyaṃ puggalo cudito codakena aññen' aññaṃ paṭicarati, bahiddhā kathaṃ apanāmeti, kopañ-ca dosañ-ca appaccayañ-ca pātukaroti, ayam-me . . paṭicareyyaṃ . . apanāmeyyaṃ . . pātukareyyaṃ . . na aññen' aññaṃ paṭicarissāmi, na b. k. apanāmessāmi, na . . pātukarissāmīti c. u. Yo khvāyaṃ puggalo cudito codakena apadāne na sampāyati ayam-me . . apadāne na sampāyeyyaṃ . . na apadāne na sampāyissāmīti c. u.
Yo khvāyaṃ puggalo makkhi paḷāsī ayam-me . . amakkhī bhavissāmi apaḷāsī ti c. u. Yo khvāyaṃ puggalo issukī maccharī ayam-me . . anissukī bh. amaccharī ti c. u. Yo khvāyaṃ puggalo saṭho māyāvī ayam-me . . asaṭho bh. amāyāvī ti c. u. Yo khvāyaṃ puggalo thaddho atimānī ayamme . . atthaddho bh. anatimānī ti c. u. Yo khvāyaṃ puggalo sandiṭṭhiparāmāsī ādhānagāhī duppaṭinissaggī ayam-me puggalo appiyo amanāpo; ahañ-c' eva kho pan' assaṃ sandiṭṭhiparāmāsī ādhānagāhī duppaṭinissaggī aham-p' assaṃ paresaṃ appiyo amanāpo ti. Evaṃ jānanten' avuso bhikkhunā: Asandiṭṭhiparāmāsī bhavissāmi anādhānagāhī suppaṭinissaggī ti cittaṃ uppādetabbaṃ.
Tatr' āvuso bhikkhunā attanā va attānaṃ evaṃ paccavekkhitabbaṃ: Kin-nu kho 'mhi pāpiccho pāpikānaṃ icchānaṃ vasaṃgato ti. Sace āvuso bhikkhu paccavekkhamāno evaṃ jānāti: Pāpiccho kho 'mhi pāpikānaṃ icchānaṃ vasaṃgato ti, ten' āvuso bhikkhunā tesaṃ yeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ. Sace pan' āvuso bhikkhu paccavekkhamāno evaṃ jānāti: Na kho 'mhi pāpiccho na pāpikānaṃ icchānaṃ vasaṃgato ti, ten' āvuso bhikkhunā ten' eva pītipāmujjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu. Puna ca paraṃ āvuso bhikkhunā attanā va attānaṃ evaṃ paccavekkhitabbaṃ: Kin-nu kho 'mhi attukkaṃsako paravambhī ti. Sace . . attukkaṃsako kho 'mhi paravambhī ti . . vāyamitabbaṃ. Sace pan' āvuso . . anattukkaṃsako kho 'mhi aparavambhī ti

# [page 099]#
% 2.6. ANUMĀNASUTTAṂ. (16) 99%
\ [... content straddling page break has been moved to the page above ...]\ . . kusalesu dhammesu. Puna ca paraṃ . . kin-nu kho 'mhi kodhano kodhābhibhūto ti . . na kho 'mhi kodhano kodhābhibhūto ti . . k. dh. Puna ca paraṃ . . kin-nu kho 'mhi kodhano kodhahetu upanāhī ti . . na kho 'mhi kodhano kodhahetu upanāhī ti . . k. dh. Puna ca paraṃ . . kin-nu kho 'mhi kodhano kodhahetu abhisaṅgī ti . . na kho 'mhi kodhano kodhahetu abhisaṅgī ti . . k. dh. Puna ca paraṃ . . kin-nu kho 'mhi kodhano kodhasāmantaṃ vācaṃ nicchāretā ti . . na kho 'mhi kodhano kodhasāmantaṃ vācaṃ nicchāretā ti . . k. dh. Puna ca paraṃ . . kin-nu kho 'mhi cudito codakena codakaṃ paṭippharāmīti . . cudito kho 'mhi codakena codakaṃ paṭippharāmīti . . cudito kho 'mhi codakena codakaṃ na paṭippharāmīti . . k. dh. Puna ca paraṃ . . kin-nu kho 'mhi cudito codakena codakaṃ apasādemīti . . cudito kho 'mhi codakena codakaṃ na apasādemīti . . k. dh. Puna ca paraṃ . . kin-nu kho 'mhi cudito codakena codakassa paccāropemīti . . cudito kho 'mhi codakena codakassa na paccāropemīti . . k. dh. Puna ca paraṃ . . kin-nu kho 'mhi cudito codakena aññen' aññaṃ paṭicarāmi, bahiddhā kathaṃ apanāmemi, kopañ-ca dosañ-ca appaccayañ-ca pātukaromīti . . cudito kho 'mhi codakena na aññen' aññaṃ paṭicarāmi, na bahiddhā kathaṃ apanāmemi, na kopañ-ca dosañ-ca appaccayañ-ca pātukaromīti . . k. dh. Puna ca paraṃ . . kin-nu kho 'mhi cudito codakena apadāne na sampāyāmīti . . cudito kho 'mhi codakena na apadāne na sampāyāmīti . . k. dh. Puna ca paraṃ . . kin-nu kho 'mhi makkhī paḷāsī ti . . amakkhī kho 'mhi apaḷāsī ti . . k. dh. Puna ca paraṃ . . kin-nu kho 'mhi issukī maccharī ti . . anissukī kho 'mhi amaccharī ti . . k. dh. Puna ca paraṃ . . kin-nu kho 'mhi saṭho māyāvī ti . . asaṭho kho 'mhi amāyāvī ti . . k. dh. Puna ca paraṃ . . kinnu kho 'mhi thaddho atimānī ti . . atthaddho kho 'mhi anatimānī ti . . k. dh. Puna ca paraṃ āvuso bhikkhunā attanā va attānaṃ evaṃ paccavekkhitabbaṃ: Kin-nu kho 'mhi sandiṭṭhiparāmāsī ādhānagāhī duppaṭinissaggī ti. Sace āvuso bhikkhu paccavekkhamāno evaṃ jānāti: Sandiṭṭhiparāmāsī.
kho 'mhi ādhānagāhī duppaṭinissaggī ti, ten' āvuso bhikkhunā tesaṃ yeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ.

# [page 100]#
% 100 I. MŪLAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ Sace pan' āvuso bhikkhu paccavekkhamāno evaṃ jānāti: Asandiṭṭhiparāmāsī kho 'mhi anādhānagāhī suppaṭinissaggi ti, ten' āvuso bhikkhunā ten' eva pītipāmujjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu. Sace āvuso bhikkhu paccavekkhamāno sabbe p' ime pāpake akusale dhamme appahīne attani samanupassati, ten' āvuso bhikkhunā sabbesaṃ yeva imesaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ. Sace pan' āvuso bhikkhu paccavekkhamāno sabbe p' ime pāpake akusale dhamme pahīne attani samanupassati, ten' āvuso bhikkhunā ten' eva pitipāmujjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu. Seyyathā pi āvuso itthī vā puriso vā daharo yuvā maṇḍanakajātiko ādāse vā parisuddhe pariyodāte acche vā udapatte sakaṃ mukhanimittaṃ paccavekkhamāno, sace tattha passati rajaṃ va aṅgaṇaṃ vā tass' eva rajassa vā aṅgaṇassa vā pahānāya vāyamati, no ce tattha passati rajaṃ vā aṅgaṇaṃ vā ten' eva attamano hoti: lābhā vata me, parisuddhaṃ vata me ti; evameva kho āvuso sace bhikkhu paccavekkhamāno sabbe p' ime pāpake akusale dhamme appahīne attani samanupassati, ten' āvuso bhikkhunā sabbesaṃ yeva imesaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ; sace pan' āvuso bhikkhu paccavekkhamāno sabbe p' ime pāpake akusale dhamme pahīne attani samanupassati, ten' āvuso bhikkhunā ten' eva pītipāmujjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesūti.
Idam-avoca āyasmā Mahāmoggallāno. Attamanā te bhikkhū āyasmato Mahāmoggallānassa bhāsitaṃ abhinandun-ti.
ANUMĀNASUTTAṂ PAÑCAMAṂ.

# [page 101]#
% 2.6. CETOKHILASUTTAṂ. (16) 101%
16.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuṃ. Bhagavā etad-avoca:
Yassa kassaci bhikkhave bhikkhuno pañca cetokhilā appahīnā, pañca cetaso vinibandhā asamucchinnā, so vat' imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatīti n' etaṃ ṭhānaṃ vijjati. Katam' assa pañca cetokhilā appahīnā honti: Idha bhikkhave bhikkhu Satthari kaṅkhati vicikicchati nādhimuccati na sampasīdati. Yo so bhikkhave bhikkhu Satthari kaṅkhati vicikicchati nādhimuccati na sampasīdati tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya, yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya evam-assāyaṃ paṭhamo cetokhilo appahīno hoti. Puna ca paraṃ bhikkhave bhikkhu dhamme kaṅkhati . . na sampasīdati --pe-- saṅghe kaṅkhati . . na sampasīdati -- sikkhāya kaṅkhati . . na sampasīdati. Yo so bhikkhave bhikkhu sikkhāya kaṅkhati . . na sampasīdati tassa cittaṃ na namati ātappāya a. s. p., yassa cittaṃ na namati ātappāya a. s. p. evam-assāyaṃ catuttho cetokhilo appahīno hoti. Puna ca paraṃ bhikkhave bhikkhu sabrahmacārisu kupito hoti anattamano āhatacitto khilajāto. Yo so bhikkhave bhikkhu sabrahmacārisu kupito hoti a. ā. kh. tassa cittaṃ na namati ātappāya a. s. p., yassa cittaṃ na namati ātappāya a. s. p. evam-assāyaṃ pañcamo cetokhilo appahīno hoti. Im' assa pañca cetokhilā appahīnā honti.
Katam' assa pañca cetaso vinibandhā asamucchinnā honti:
Idha bhikkhave bhikkhu kāme avītarāgo hoti avigatachando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho. Yo so bhikkhave bhikkhu kāme avītarāgo hoti . . . avigatataṇho tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya, yassa cittaṃ na namati ātappāya a. s. p. evam-assāyaṃ paṭhamo cetaso vinibandho asamucchinno hoti. Puna ca paraṃ bhikkhave bhikkhu kāye avītarāgo hoti --pe-evam-assāyaṃ dutiyo cetaso vinibandho asamucchinno hoti.

# [page 102]#
% 102 I. MŪLAPAṆṆĀSAṂ.%
Puna ca paraṃ bhikkhave bhikkhu rūpe avītarago hoti -pe -- evam-assāyaṃ tatiyo cetaso vinibandho asamucchinno hoti. Puna ca paraṃ bhikkhave bhikkhu yāvadatthaṃ udarāvadehakaṃ bhuñjitvā seyyasukhaṃ passasukhaṃ middhasukhaṃ anuyutto viharati. Yo so bhikkhave bhikkhu yāvadatthaṃ . . . viharati tassa cittaṃ na namati ātappāya a. s. p., yassa cittaṃ na namati ātappāya a. s. p. evam-assāyaṃ catuttho cetaso vinibandho asamucchinno hoti. Puna ca paraṃ bhikkhave bhikkhu aññataraṃ devanikāyaṃ paṇidhāya brahmacariyaṃ carati: iminā 'haṃ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā ti.
Yo so bhikkhave bhikkhu aññataraṃ . . . devaññataro vā ti, tassa cittaṃ na namati ātappāya a. s. p., yassa cittaṃ na namati ātappāya a. s. p. evam-assāyaṃ pañcamo cetaso vinibandho asamucchinno hoti. Im' assa pañca cetaso vinibandhā asamucchinnā honti. Yassa kassaci bhikkhave bhikkhuno ime pañca cetokhilā appahīnā, ime pañca cetaso vinibandhā asamucchinnā, so vat' imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatīti n' etaṃ ṭhānaṃ vijjati.
Yassa kassaci bhikkhave bhikkhuno pañca cetokhilā pahīnā, pañca cetaso vinibandhā susamucchinnā, so vat' imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatīti ṭhānam-etaṃ vijjati. Katam' assa pañca cetokhilā pahīnā honti: Idha bhikkhave bhikkhu Satthari na kaṅkhati na vicikicchati, adhimuccati sampasīdati. Yo so bhikkhave bhikkhu Satthari na kaṅkhati . . sampasīdati tassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya, yassa cittaṃ namati ātappāya a. s. p. evam-assāyaṃ paṭhamo cetokhilo pahīno hoti. Puna ca paraṃ bhikkhave bhikkhu dhamme na kaṅkhati . . sampasīdati --pe-- saṅghe -- sikkhāya na kaṅkhati . . sampasīdati. Yo so bhikkhave bhikkhu sikkhāya na kaṅkhati . . sampasīdati tassa cittaṃ namati ātappāya a. s. p., yassa cittaṃ namati ātappāya a. s. p. evam-assāyaṃ catuttho cetokhilo pahīno hoti. Puna ca paraṃ bhikkhave bhikkhu sabrahmacārisu na kupito hoti, attamano anāhatacitto akhilajāto. Yo so bhikkhave bhikkhu sabrahmacārisu na kupito hoti, attamano a. a., tassa cittaṃ namati ātappāya

# [page 103]#
% 2. 6. CETOKHILASUTTAṂ. (16) 103%
\ [... content straddling page break has been moved to the page above ...]\ a. s. p. yassa cittaṃ namati ātappāya a. s. p. evamassāyaṃ pañcamo cetokhilo pahīno hoti. Im' assa pañca cetokhilā pahīnā honti.
Katam' assa pañca cetaso vinibandhā susamucchinnā honti: Idha bhikkhave bhikkhu kāme vītarāgo hoti vigatachando vigatapemo vigatapipāso vigatapariḷāho vigatataṇho.
Yo so bhikkhave bhikkhu kāme vītarāgo hoti . . . vigatataṇho tassa cittaṃ namati ātappāya a. s. p., yassa cittaṃ namati ātappāya a. s. p. evam-assāyaṃ paṭhamo cetaso vinibandho susamucchinno hoti. Puna ca paraṃ bhikkhave bhikkhu kāye vītarāgo hoti --pe-- rūpe vītarāgo hoti --pe-- na yāvadattham udarāvadehakaṃ bhuñjitvā seyyasukhaṃ passasukhaṃ middhasukhaṃ anuyutto viharati. Yo so bhikkhave bhikkhu na yāvadatthaṃ . . . viharati tassa cittaṃ namati ātappāya a. s. p., yassa cittaṃ namati ātappāya a. s. p. evamassāyaṃ catuttho cetaso vinibandho susamucchinno hoti.
Puna ca paraṃ bhikkhave bhikkhu na aññataraṃ devanikāyaṃ paṇidhāya brahmacariyaṃ carati: iminā 'haṃ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā ti. Yo so bhikkhave bhikkhu na aññataraṃ devanikāyaṃ paṇidhāya brahmacariyam carati: iminā 'haṃ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā ti, tassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya, yassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya evam-assāyaṃ pañcamo cetaso vinibandho susamucchinno hoti. Im' assa pañca cetaso vinibandhā susamucchinnā honti. Yassa kassaci bhikkhave bhikkhuno ime pañca cetokhilā pahīnā; ime pañca cetaso vinibandhā susamucchinnā, so vat' imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatīti ṭhānam-etaṃ vijjati.
So chanda-samādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, viriya-samādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, citta-samādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīmaṃsā-samādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, ussoḷhi yeva pañcamī. Sa kho so bhikkhave evaṃ ussoḷhipannarasaṅgasamannāgato bhikkhu bhabbo abhinibbhidāya,

# [page 104]#
% 104 I. MŪLAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ bhabbo sambodhāya, bhabbo anuttarassa yogakkhemassa adhigamāya.
Seyyathā pi bhikkhave kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dvādasa vā, tān' assu kukkuṭiyā sammā adhisayitāni sammā pariseditāni sammā paribhāvitāni, kiñcāpi tassā kukkuṭiyā na evaṃ icchā uppajjeyya: aho vata me kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosam-padāletvā sotthinā abhinibbhijjeyyun-ti, atha kho bhabbā va te kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosam-padāletvā sotthinā abhinibbhijjituṃ; evam-eva kho bhikkhave evaṃ ussoḷhipannarasaṅgasamannāgato bhikkhu bhabbo abhinibbhidāya, bhabbo sambodhāya, bhabbo anuttarassa yogakkhemassa adhigamāyāti.
Idam-avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun-ti.
CETOKHILASUTTAṂ CHAṬṬHAṂ.
17.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuṃ. Bhagavā etad-avoca:
Vanapatthapariyāyaṃ vo bhikkhave desissāmi, taṃ suṇātha, sādhukaṃ manasikarotha, bhāsissāmīti. Evam-bhante ti kho te bhikkhū Bhagavato paccassosuṃ. Bhagavā etad-avoca:
Idha bhikkhave bhikkhu aññataraṃ vanapatthaṃ upanissāya viharati; tassa taṃ vanapatthaṃ upanissāya viharato anupaṭṭhitā c' eva sati na upaṭṭhāti, asamāhitañ-ca cittaṃ na samādhiyati, aparikkhīṇā ca āsavā na parikkhayaṃ gacchanti, ananuppattañ-ca anuttaraṃ yogakkhemaṃ nānupāpuṇāti, ye c' ime pabbajitena jīvitaparikkhārā samudānetabbā, cīvara-piṇḍapāta-senāsana-gilānapaccayabhesajjaparikkhārā, te kasirena samudāgacchanti. Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ:

# [page 105]#
% 2. 7. VANAPATTHASUTTAṂ. (17) 105%
\ [... content straddling page break has been moved to the page above ...]\ Ahaṃ kho imaṃ vanapatthaṃ upanissāya viharāmi; tassa me imaṃ vanapatthaṃ upanissāya viharato anupaṭṭhitā c' eva sati na upaṭṭhāti, asamāhitañ-ca cittaṃ na samādhiyati, aparikkhīṇā ca āsavā na parikkhayaṃ gacchanti, ananuppattañ-ca anuttaraṃ yogakkhemaṃ nānupāpuṇāmi. ye c' ime pabbajitena jīvitaparikkhārā samudānetabbā, cīvara-piṇḍapāta-senāsana-gilānapaccayabhesajjaparikkhārā, te kasirena samudāgacchantīti. Tena bhikkhave bhikkhunā rattibhāgaṃ vā divasabhāgaṃ vā tamhā vanapatthā pakkamitabbaṃ, na vatthabbaṃ.
Idha pana bhikkhave bhikkhu aññataram vanapatthaṃ upanissāya viharati; tassa taṃ vanapatthaṃ upanissāya viharato anupaṭṭhitā c' eva sati na upaṭṭhāti, asamāhitañ-ca cittaṃ na samādhiyati, aparikkhīṇā ca āsavā na parikkhayaṃ gacchanti, ananuppattañ-ca anuttaraṃ yogakkhemaṃ nānupāpuṇāti, ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā, cīvara-piṇḍapāta-senāsana-gilānapaccayabhesajjaparikkhārā, te appakasirena samudāgacchanti. Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ: Ahaṃ kho imaṃ vanapatthaṃ upanissāya viharāmi, tassa me imaṃ vanapatthaṃ upanissāya viharato anupaṭṭhitā c' eva sati na upaṭṭhāti . . . nānupāpuṇāmi, ye ca kho ime . . . te appakasirena samudāgacchanti; na kho panāhaṃ cīvarahetu agārasmā anagāriyaṃ pabbajito, na piṇḍapātahetu --pe-- na sanāsanahetu -- na gilānapaccayabhesajjaparikkhārahetu agārasmā anagāriyaṃ pabbajito; atha ca pana me imaṃ vanapatthaṃ upanissāya viharato anupaṭṭhitā c' eva sati na upaṭṭhāti . . . yogakkhemaṃ nānupāpuṇāmīti. Tena bhikkhave bhikkhunā saṅkhā pi tamhā vanapatthā pakkamitabbaṃ, na vatthabbaṃ.
Idha bhikkhave bhikkhu aññataraṃ vanapatthaṃ upanissāya viharati; tassa taṃ vanapatthaṃ upanissāya viharato anupaṭṭhitā c' eva sati upaṭṭhāti, asamāhitañ-ca cittaṃ samādhiyati, aparikkhīṇā ca āsavā parikkhayaṃ gacchanti, ananuppattañ-ca anuttaraṃ yogakkhemaṃ anupāpuṇāti, ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā, cīvarapiṇḍapāta-senāsana-gilānapaccayabhesajjaparikkhārā, te kasirena samudāgacchanti. Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ:

# [page 106]#
% 106 MŪLAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ Ahaṃ kho imaṃ vanapatthaṃ upanissāya viharāmi; tassa me imaṃ vanapatthaṃ upanissāya viharato anupaṭṭhitā c' eva sati upaṭṭhāti . . . anupāpuṇāmi, ye ca kho ime . . . te kasirena samudāgacchanti; na kho panāhaṃ cīvarahetu agārasmā anagāriyaṃ pabbajito, na piṇḍapātahetu --pe-na senāsanahetu -- na gilānapaccayabhesajjaparikkhārahetu agārasmā anagāriyaṃ pabbajito, atha ca pana me imaṃ vanapatthaṃ upanissāya viharato anupaṭṭhitā c' eva sati upaṭṭhāti . . . yogakkhemaṃ anupāpuṇāmīti. Tena bhikkhave bhikkhunā saṅkhā pi tasmiṃ vanapatthe vatthabbaṃ, na pakkamitabbaṃ.
Idha pana bhikkhave bhikkhu aññataraṃ vanapatthaṃ upanissāya viharati; tassa taṃ vanapatthaṃ upanissāya viharato anupaṭṭhitā c' eva sati upaṭṭhāti . . . anupāpuṇāti, ye c' ime . . . te appakasirena samudāgacchanti. Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ: Ahaṃ kho imaṃ vanapatthaṃ upanissāya viharāmi; tassa me imaṃ vanapatthaṃ upanissāya viharato anupaṭṭhitā c' eva sati upaṭṭhāti . . . anupāpuṇāmi, ye c' ime . . . te appakasirena samudāgacchantīti. Tena bhikkhave bhikkhunā yāvajīvam-pi tasmiṃ vanapatthe vatthabbaṃ, na pakkamitabbaṃ.
Idha bhikkhave bhikkhu aññataraṃ gāmaṃ upanissāya viharati --pe-- aññataraṃ nigamaṃ upanissāya viharati -pe -- aññataraṃ nagaraṃ upanissāya viharati --pe-- aññataraṃ janapadaṃ upanissāya viharati --pe-- aññataraṃ puggalaṃ upanissāya viharati; tassa taṃ puggalaṃ upanissāya viharato anupaṭṭhitā c' eva sati na upaṭṭhāti . . . nānupāpuṇāti, ye c' ime . . . te kasirena samudāgacchanti. Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ: Ahaṃ kho maṃ puggalaṃ upanissāya viharāmi, tassa me imaṃ puggalaṃ upanissāya viharato anupaṭṭhitā c' eva sati na upaṭṭhāti . . . nānupāpuṇāmi, ye c' ime . . . te kasirena samudāgacchantīti. Tena bhikkhave bhikkhunā rattibhāgaṃ vā divasabhāgaṃ vā so puggalo anāpucchā pakkamitabbo, nānubandhitabbo.
Idha pana bhikkhave bhikkhu aññataraṃ puggalaṃ upanissāya viharati; tassa taṃ puggalaṃ upanissāya viharato anupaṭṭhitā c' eva sati na upaṭṭhāti

# [page 107]#
% 2. 7. VANAPATTHASUTTAṂ. (17) 107%
\ [... content straddling page break has been moved to the page above ...]\ . . . nānupāpuṇāti, ye ca kho ime . . . te appakasirena samudāgacchanti. Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ: Ahaṃ kho imaṃ puggalaṃ upanissāya viharāmi, tassa me imaṃ puggalaṃ upanissāya viharato anupaṭṭhitā c' eva sati na upaṭṭhāti . . . nānupāpuṇāmi, ye ca kho ime . . . te appakasirena samudāgacchanti; na kho panāhaṃ cīvarahetu agārasmā anagāriyaṃ pabbajito -- na piṇḍapātahetu -- na senāsanahetu -- na gilānapaccayabhesajjaparikkhārahetu agārasmā anagāriyaṃ pabbajito, atha ca pana me imaṃ puggalaṃ upanissāya viharato anupaṭṭhitā c' eva sati na upaṭṭhāti . . . yogakkhemaṃ nānupāpuṇāmīti. Tena bhikkhave bhikkhunā saṅkhā pi so puggalo anāpucchā pakkamitabbo, nānubandhitabbo.
Idha bhikkhave bhikkhu aññataraṃ puggalaṃ upanissāya viharati; tassa taṃ puggalaṃ upanissāya viharato anupaṭṭhitā c' eva sati upaṭṭhāti . . . anupāpuṇāti, ye ca kho ime . . . te kasirena samudāgacchanti. Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ: Ahaṃ kho imaṃ puggalaṃ upanissāya viharāmi, tassa me imaṃ puggalaṃ upanissāya viharato anupaṭṭhitā c' eva sati upaṭṭhāti . . . anupāpuṇāmi, ye ca kho ime . . . te kasirena samudāgacchanti; na kho panāhaṃ cīvarahetu agārasmā anagāriyaṃ pabbajito -- na piṇḍapātahetu -- na senāsanahetu -- na gilānapaccayabhesajjaparikkhārahetu agārasmā anagāriyaṃ pabbajito, atha ca pana me imaṃ puggalaṃ upanissāya viharato anupaṭṭhitā c' eva sati upaṭṭhāti . . . yogakkhemaṃ anupāpuṇāmīti. Tena bhikkhave bhikkhunā saṅkhā pi so puggalo anubandhitabbo, na pakkamitabbaṃ.
Idha pana bhikkhave bhikkhu aññataraṃ puggalaṃ upanissāya viharati, tassa taṃ puggalaṃ upanissāya viharato anupaṭṭhitā c' eva sati upaṭṭhāti, asamāhitañ-ca cittaṃ samādhiyati, aparikkhīṇā ca āsavā parikkhayaṃ gacchanti, ananuppattañ-ca anuttaraṃ yogakkhemaṃ anupāpuṇāti, ye c' ime pabbajitena jīvitaparikkhārā samudānetabbā, cīvarapiṇḍapāta-senāsana-gilānapaccayabhesajjaparikkhārā, te appakasirena samudāgacchanti. Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ: Ahaṃ kho imaṃ puggalaṃ upanissāya viharāmi,

# [page 108]#
% 108 I. MŪLAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ tassa me imaṃ puggalaṃ upanissāya viharato anupaṭṭhitā c' eva sati upaṭṭhāti, asamāhitañ-ca cittaṃ samādhiyati, aparikkhīṇā ca āsavā parikkhayaṃ gacchanti, ananuppattañ-ca anuttaraṃ yogakkhemaṃ anupāpuṇāmi, ye c' ime pabbajitena jīvitaparikkhārā samudānetabbā, cīvarapiṇḍapāta-senāsana-gilānapaccayabhesajjaparikkhārā, te appakasirena samudāgacchantīti. Tena bhikkhave bhikkhunā yāvajīvam-pi so puggalo anubandhitabbo, na pakkamitabbaṃ, api panujjamānena pīti.
Idam-avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun-ti.
VANAPATTHASUTTAṂ SATTAMAṂ.
18.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Sakkesu viharati Kapilavatthusmiṃ Nigrodhārāme. Atha kho Bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaram-ādāya Kapilavatthuṃ piṇḍāya pāvisi. Kapilavatthusmiṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena Mahāvanaṃ ten' upasaṅkami divāvihārāya, Mahāvanaṃ ajjhogāhitvā beluvalaṭṭhikāya mūle divāvihāraṃ nisīdi. Daṇḍapāṇi pi kho Sakko jaṅghāvihāraṃ anucaṅkamamāno anuvicaramāno yena Mahāvanaṃ ten' upasaṅkami, Mahāvanaṃ ajjhogāhitvā yena beluvalaṭṭhikā yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā daṇḍam-olubbha ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho Daṇḍapāṇī Sakko Bhagavantaṃ etadavoca: Kiṃvādī samaṇo kimakkhāyī ti. -- Yathāvādī kho āvuso sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya na kenaci loke viggayha tiṭṭhati, yathā ca pana kāmehi visaṃyuttaṃ viharantaṃ taṃ brāhmaṇaṃ akathaṃkathiṃ chinnakukkuccaṃ bhavābhave vītataṇhaṃ saññā nānusenti, evaṃvādī kho ahaṃ āvuso evamakkhāyī ti. Evaṃ vutte Daṇḍapāṇī Sakko sīsaṃ okampetvā jivhaṃ nillāḷetvā tivisākhaṃ nalāṭikaṃ nalāṭe vuṭṭhāpetvā daṇḍam-olubbha pakkāmi.

# [page 109]#
% 2. 8. MADHUPIṆḌIKASUTTAṂ. (18) 109%
\ [... content straddling page break has been moved to the page above ...]\
Atha kho Bhagavā sāyanhasamayaṃ patisallāṇā vuṭṭhito yena Nigrodhārāmo ten' upasaṅkami, upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho Bhagavā bhikkhū āmantesi: Idhāhaṃ bhikkhave pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya Kapilavatthuṃ piṇḍāya pāvisiṃ. Kapilavatthusmiṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena Mahāvanaṃ ten' upasaṅkamiṃ divāvihārāya, Mahāvanaṃ ajjhogāhitvā beluvalaṭṭhikāya mūle divāvihāraṃ nisīdiṃ.
Daṇḍapāṇi pi kho bhikkhave Sakko jaṅghāvihāraṃ anucaṅkamamāno anuvicaramāno yena Mahāvanaṃ ten' upasaṅkami, Mahāvanaṃ ajjhogāhitvā yena beluvalaṭṭhikā yenāhaṃ ten' upasaṅkami, upasaṅkamitvā mama saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā daṇḍam-olubbha ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho bhikkhave Daṇḍapāṇi Sakko maṃ etad-avoca: Kiṃvādī samaṇo kimakkhāyī ti. Evaṃ vutte ahaṃ bhikkhave Daṇḍapāṇiṃ Sakkaṃ etadavocaṃ: Yathāvādī kho āvuso sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya na kenaci loke viggayha tiṭṭhati, yathā ca pana kāmehi visaṃyuttaṃ viharantaṃ taṃ brāhmaṇaṃ akathaṃkathiṃ chinnakukkuccaṃ bhavābhave vītataṇhaṃ saññā nānusenti, evaṃvādī kho ahaṃ āvuso evamakkhāyī ti. Evaṃ vutte bhikkhave Daṇḍapāṇi Sakko sīsaṃ okampetvā jivhaṃ nillāḷetvā tivisākhaṃ nalāṭikaṃ nalāṭe vuṭṭhāpetvā daṇḍam-olubbha pakkāmīti.
Evaṃ vutte aññataro bhikkhu Bhagavantaṃ etad-avoca:
Kiṃvādī pana bhante Bhagavā sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya na kenaci loke viggayha tiṭṭhati, kathañ-ca pana bhante Bhagavantaṃ kāmehi visaṃyuttaṃ viharantaṃ taṃ brāhmaṇaṃ akathaṃkathiṃ chinnakukkuccaṃ bhavābhave vītataṇhaṃ saññā nānusentīti. -- Yatonidānaṃ bhikkhu purisaṃ papañcasaññāsaṅkhā samudācaranti, ettha ce na-tthi abhinanditabbaṃ abhivaditabbaṃ ajjhositabbaṃ, es' ev' anto rāgānusayānaṃ, es' ev' anto paṭighānusayānaṃ, es' ev' anto diṭṭhānusayānaṃ,

# [page 110]#
% 110 I. MŪLAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ es' ev' anto vicikicchānusayānaṃ, es' ev' anto mānānusayānaṃ, es' ev' anto bhavarāgānusayānam, es' ev' anto avijjānusayānaṃ, es' ev' anto daṇḍādāna-satthādānakalaha-viggaha-vivāda-tuvantuva-pesuñña-musāvādānaṃ, etth' ete pāpakā akusalā dhammā aparisesā nirujjhantīti.
Idam-avoca Bhagavā, idaṃ vatvā Sugato uṭṭhāy' āsanā vihāraṃ pāvisi. Atha kho tesaṃ bhikkhūnaṃ acirapakkantassa Bhagavato etad-ahosi: Idaṃ kho no āvuso Bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāy' āsanā vihāraṃ paviṭṭho: Yatonidānam bhikkhu purisaṃ --pe-- aparisesā nirujjhantīti. Ko nu kho imassa Bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyāti. Atha kho tesaṃ bhikkhūnaṃ etad-ahosi: Ayaṃ kho āyasmā Mahākaccāno Satthu c' eva saṃvaṇṇito sambhāvito ca viññūnaṃ sabrahmacārīnaṃ, pahoti c' āyasmā Mahākaccāno imassa Bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ. Yan-nūna mayaṃ yen' āyasmā Mahākaccāno ten' upasaṅkameyyāma, upasaṅkamitvā āyasmantaṃ Mahākaccānaṃ etam-atthaṃ paṭipuccheyyāmāti.
Atha kho te bhikkhū yen' āyasmā Mahākaccāno ten' upasaṅkamiṃsu, upasaṅkamitvā āyasmatā Mahākaccānena saddhiṃ sammodiṃsu, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū āyasmantaṃ Mahākaccānaṃ etad-avocuṃ: Idaṃ kho no āvuso Kaccāna Bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāy' āsanā vihāraṃ paviṭṭho: Yatonidānaṃ bhikkhu purisaṃ --pe-- aparisesā nirujjhantīti. Tesaṃ no āvuso Kaccāna amhākaṃ acirapakkantassa Bhagavato etad-ahosi: Idaṃ kho no āvuso Bhagavā saṅkhittena uddesaṃ uddisitvā . . . vihāraṃ paviṭṭho:
Yatonidānaṃ bhikkhu purisaṃ --pe-- aparisesā nirujjhantīti; ko nu kho imassa Bhagavatā saṅkhittena uddesassa uddiṭṭhassa . . . atthaṃ vibhajeyyāti. Tesaṃ no āvuso Kaccāna amhākaṃ etad-ahosi: Ayaṃ kho āyasmā Mahākaccāno Satthu c' eva saṃvaṇṇito sambhāvito ca viññūnaṃ sabrahmacārīnaṃ,

# [page 111]#
% 2. 8. MADHUPIṆḌIKASUTTAṂ. (18) 111%
pahoti c' āyasmā Mahākaccāno imassa Bhagavatā saṅkhittena uddesassa uddiṭṭhassa . . . atthaṃ vibhajituṃ; yan-nūna mayaṃ yen' āyasmā Mahākaccāno ten' upasaṅkameyyāma, upasaṅkamitvā āyasmantaṃ Mahākaccānaṃ etam-atthaṃ paṭipuccheyyāmāti. Vibhajat' āyasmā Mahākaccāno ti.
Seyyathā pi āvuso puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkamm' eva mūlaṃ atikkamma khandham sākhāpalāse sāraṃ pariyesitabbaṃ maññeyya, evaṃsampadam-idaṃ āyasmantānaṃ, Satthari sammukhībhūte taṃ Bhagavantaṃ atisitvā amhe etam-atthaṃ paṭipucchitabbaṃ maññetha. So h' āvuso Bhagavā jānaṃ jānāti passaṃ passati, cakkhubhūto ñānabhūto dhammabhūto brahmabhūto, vattā pavattā, atthassa ninnetā amatassa dātā, dhammassāmī Tathāgato. So c' eva pan' etassa kālo ahosi yaṃ Bhagavantaṃ yeva etamatthaṃ paṭipuccheyyātha; yathā no Bhagavā byākareyya tathā naṃ dhāreyyāthāti. -- Addhāvuso Kaccāna Bhagavā jānaṃ jānāti passaṃ passati, cakkhubhūto ñāṇabhūto dhammabhūto brahmabhūto, vattā pavattā, atthassa ninnetā amatassa dātā, dhammassāmī Tathāgato. So c' eva pan' etassa kālo ahosi yaṃ Bhagavantaṃ yeva etam-atthaṃ paṭipuccheyyāma, yathā no Bhagavā byākareyya tathā naṃ dhāreyyāma. Api c' āyasmā Mahākaccāno Satthu c' eva saṃvaṇṇito sambhāvito ca viññūnaṃ sabrahmacārīnaṃ, pahoti c' āyasmā Mahākaccāno imassa Bhagavatā saṅkhittena uddesassa uddiṭṭhassa . . . atthaṃ vibhajituṃ. Vibhajat' āyasmā Mahākaccāno agarukaritvā ti. -- Tena h' āvuso suṇātha, sādhukaṃ manasikarotha, bhāsissāmīti. Evam-āvuso ti kho te bhikkhū āyasmato Mahākaccānassa paccassosuṃ. Āyasmā Mahākaccāno etad-avoca:
Yaṃ kho no āvuso Bhagavā saṅkhittena uddesaṃ uddisitvā . . . vihāraṃ paviṭṭho: Yatonidānaṃ bhikkhu purisaṃ -pe -- aparisesā nirujjhantīti, imassa kho ahaṃ āvuso Bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa evaṃ vitthārena atthaṃ ājānāmi: Cakkhuñ-c' āvuso paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassapaccayā vedanā, yaṃ vedeti taṃ sañjānāti,

# [page 112]#
% 112 I. MŪLAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ yaṃ sañjānāti taṃ vitakketi, yaṃ vitakketi taṃ papañceti, yaṃ papañceti tatonidānaṃ purisaṃ papañcasaññāsaṅkhā samudācaranti atītānāgatapaccuppannesu cakkhuviññeyyesu rūpesu. Sotañ-c' āvuso paṭicca sadde ca uppajjati sotaviññāṇaṃ --pe-- ghānañ-c' āvuso paṭicca gandhe ca uppajjati ghānaviññāṇaṃ -- jivhañ-c' āvuso paṭicca rase ca uppajjati jivhāviññāṇaṃ -- kāyañ-c' āvuso paṭicca phoṭṭhabbe ca uppajjati kāyaviññāṇaṃ -- manañ-c' āvuso paṭicca dhamme ca uppajjati manoviññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassapaccayā vedanā, yaṃ vedeti taṃ sañjānāti, yaṃ sañjānāti taṃ vitakketi, yaṃ vitakketi taṃ papañceti, yaṃ papañceti tatonidānaṃ purisaṃ papañcasaññāsaṅkhā samudācaranti atītānāgatapaccuppannesu manoviññeyyesu dhammesu.
So vat' āvuso cakkhusmiṃ sati rūpe sati cakkhuviññāṇe sati phassapaññattiṃ paññāpessatīti ṭhānaṃ etaṃ vijjati, phassapaññattiyā sati vedanāpaññattiṃ paññāpessatīti ṭhānam-etaṃ vijjati, vedanāpaññattiyā sati saññāpaññattiṃ paññāpessatīti ṭhānaṃ-etaṃ vijjati, saññāpaññattiyā sati vitakkapaññattiṃ paññāpessatīti ṭhānam-etaṃ vijjati, vitakkapaññattiyā sati papañcasaññāsaṅkhāsamudācaraṇapaññattiṃ paññāpessatīti ṭhānaṃ-etaṃ vijjati. So vat' āvuso sotasmiṃ sati sadde sati -pe -- ghānasmiṃ sati gandhe sati -- jivhāya sati rase sati -kāyasmiṃ sati phoṭṭhabbe sati -- manasmiṃ sati dhamme sati manoviññāṇe sati phassapaññattiṃ paññāpessatīti . . . ṭhānam-etaṃ vijjati. So vat' āvuso cakkhusmiṃ asati rūpe asati cakkhuviññāṇe asati phassapaññattiṃ paññāpessatīti n' etaṃ ṭhānaṃ vijjati, phassapaññattiyā asati vedanāpaññattiṃ paññāpessatīti n' etaṃ ṭhānaṃ vijjati, vedanāpaññattiyā asati saññāpaññattiṃ paññāpessatīti n' etaṃ ṭhānaṃ vijjati, saññāpaññattiyā asati vitakkapaññattiṃ paññāpessatīti n' etaṃ ṭhānaṃ vijjati, vitakkapaññattiyā asati papañcasaññāsaṅkhāsamudācaraṇapaññattiṃ paññāpessatīti n' etaṃ ṭhānaṃ vijjati. So vat' āvuso sotasmiṃ asati sadde asati --pe-- ghānasmiṃ asati gandhe asati -- jivhāya asati rase asati -- kāyasmiṃ asati phoṭṭhabbe asati -- manasmiṃ asati dhamme asati manoviññāṇe asati phassapaññattiṃ paññāpessatīti . . . n' etaṃ ṭhānaṃ vijjati. Yaṃ kho no āvuso Bhagavā saṅkhittena uddesaṃ uddisitvā

# [page 113]#
% 2. 8. MADHUPIṆḌIKASUTTAṂ. (18) 113%
\ [... content straddling page break has been moved to the page above ...]\ . . . vihāraṃ paviṭṭho: Yatonidānaṃ bhikkhu purisaṃ --pe-- aparisesā nirujjhantīti, imassa kho ahaṃ āvuso Bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa evaṃ vitthārena atthaṃ ājānāmi. Ākaṅkhamānā ca pana tumhe āyasmanto Bhagavantaṃ yeva upasaṅkamitvā etam-atthaṃ paṭipuccheyyātha, yathā no Bhagavā byākaroti tathā naṃ dhāreyyāthāti.
Atha kho te bhikkhū āyasmato Mahākaccānassa bhāsitaṃ abhinanditvā anumoditvā uṭṭhāy' āsanā yena Bhagavā ten' upasaṅkamiṃsu, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū Bhagavantaṃ etad-avocuṃ: Idaṃ kho no bhante Bhagavā saṅkhittena uddesaṃ uddisitvā . . . vihāraṃ paviṭṭho:
Yatonidānaṃ bhikkhu purisaṃ --pe-- aparisesā nirujjhantīti.
Tesaṃ no bhante amhākaṃ acirapakkantassa Bhagavato etadahosi: Idaṃ kho no āvuso Bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāy' āsanā vihāraṃ paviṭṭho: Yatonidānaṃ bhikkhu purisaṃ papañcasaññāsaṅkhā samudācaranti, ettha ce na-tthi abhinanditabbaṃ abhivaditabbaṃ ajjhositabbaṃ, es' ev' anto rāgānusayānaṃ, es' ev' anto paṭighānusayānaṃ, es' ev' anto diṭṭhānusayānaṃ, es' ev' anto vicikicchānusayānaṃ, es' ev' anto mānānusayānaṃ, es' ev' anto bhavarāgānusayānaṃ, es' ev' anto avijjānusayānaṃ, es' ev' anto daṇḍādāna-satthādāna-kalaha-viggaha-vivādatuvantuva-pesuñña-musāvādānaṃ, etth' ete pāpakā akusalā dhammā aparisesā nirujjhantīti. Ko nu kho imassa Bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyāti. Tesaṃ no bhante amhākaṃ etad-ahosi: Ayaṃ kho āyasmā Mahākaccāno Satthu c' eva saṃvaṇṇito sambhāvito ca viññūnaṃ sabrahmacārīnaṃ, pahoti c' āyasmā Mahākaccāno imassa Bhagavatā saṅkhittena uddesassa uddiṭṭhassa viṭṭhārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ. Yan-nūna mayaṃ yen' āyasmā Mahākaccāno ten' upasaṅkameyyāma, upasaṅkamitvā āyasmantaṃ Mahākaccānaṃ etam-atthaṃ paṭipuccheyyāmāti. Atha kho mayaṃ bhante yan' āyasmā Mahākaccāno ten' upasaṅkamimha, upasaṅkamitvā āyasmantaṃ Mahākaccānaṃ etam-atthaṃ paṭipucchimha.

# [page 114]#
% 114 I. MŪLAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ Tesaṃ no bhante āyasmatā Mahākaccānena imehi ākārehi imehi padehi imehi byañjanehi attho vibhatto ti. -- Paṇḍito bhikkhave Mahākaccāno, mahāpañño bhikkhave Mahākaccāno, Mañ-ce pi tumhe bhikkhave etam-atthaṃ paṭipuccheyyātha, aham-pi taṃ evam-evaṃ byākareyyaṃ yathā taṃ Mahākaccānena byākataṃ, eso c' ev' etassa attho, evañ-ca naṃ dhārethāti.
Evaṃ vutte āyasmā Ānando Bhagavantaṃ etad-avoca:
Seyyathā pi bhante puriso jighacchādubbalyapareto madhupiṇḍikaṃ adhigaccheyya, so yato yato sāyeyya labhetha sāduṃ rasaṃ asecanakaṃ, evam-eva kho bhante cetaso bhikkhu dabbajātiko yato yato imassa dhammapariyāyassa paññāya atthaṃ upaparikkheyya labheth' eva attamanataṃ, labhetha cetaso pasādaṃ. Konāmo ayaṃ bhante dhammapariyāyo ti. -- Tasmātiha tvaṃ Ānanda imaṃ dhammapariyāyaṃ Madhupiṇḍikapariyāyo t' eva naṃ dhārehīti.
Idam-avoca Bhagavā. Attamano āyasmā Ānando Bhagavato bhāsitaṃ abhinandīti.
MADHUPIṆḌIKASUTTAṂ AṬṬHAMAṂ.
19.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuṃ. Bhagavā etad-avoca:
Pubbe va me bhikkhave sambodhā anabhisambuddhassa bodhisattass' eva sato etad-ahosi: Yan-nūnāhaṃ dvidhā katvā dvidhā katvā vitakke vihareyyan-ti. So kho ahaṃ bhikkhave yo cāyaṃ kāmavitakko yo ca byāpādavitakko yo ca vihiṃsāvitakko imaṃ ekabhāgam-akāsiṃ, yo cāyaṃ nekkhammavitakko yo ca abyāpādavitakko yo ca avihiṃsāvitakko imaṃ dutiyaṃ bhāgam-akāsiṃ. Tassa mayhaṃ bhikkhave evaṃ appamattassa ātāpino pahitattassa viharato uppajjati kāmavitakko,

# [page 115]#
% 2. 9. DVEDHĀVITAKKASUTTAṂ. (19) 115%
\ [... content straddling page break has been moved to the page above ...]\ so evaṃ pajānāmi: Uppanno kho me ayaṃ kāmavitakko, so ca kho attabyābādhāya pi saṃvattati, parabyābādhāya pi saṃvattati, ubhayabyābādhāya pi saṃvattati, paññānirodhiko vighātapakkhiko anibbānasaṃvattaniko. Attabyābādhāya saṃvattatīti pi me bhikkhave paṭisañcikkhato abbhatthaṃ gacchati, parabyābādhāya saṃvattatīti pi me bhikkhave paṭisañcikkhato abbhatthaṃ gacchati, ubhayabyābādhāya saṃvattatīti pi me bhikkhave paṭisañcikkhato abbhatthaṃ gacchati, paññānirodhiko vighātapakkhiko anibbānasaṃvattaniko ti pi me bhikkhave paṭisañcikkhato abbhatthaṃ gacchati. So kho ahaṃ bhikkhave uppannuppannaṃ kāmavitakkaṃ pajahām' eva vinodem' eva, byant' eva naṃ akāsiṃ. Tassa mayhaṃ bhikkhave evaṃ appamattassa ātāpino pahitattassa viharato uppajjati byāpādavitakko --pe-- uppajjati vihiṃsāvitakko, so evaṃ pajānāmi: Uppanno kho me ayaṃ vihiṃsāvitakko . . . anibbānasaṃvattaniko. Attabyābādhāya saṃvattatīti pi me . . . anibbānasaṃvattaniko ti pi me bhikkhave paṭisañcikkhato abbhatthaṃ gacchati. So kho ahaṃ bhikkhave uppannuppannaṃ vihiṃsāvitakkaṃ pajahām' eva vinodem' eva, byant' eva naṃ akāsiṃ. Yañ-ñad-eva bhikkhave bhikkhu bahulam-anuvitakketi anuvicāreti tathā tathā nati hoti cetaso. Kāmavitakkaṃ ce bhikkhave bhikkhu bahulam-anuvitakketi anuvicāreti, pahāsi nekkhammavitakkaṃ, kāmavitakkaṃ bahulamakāsi, tassa taṃ kāmavitakkāya cittaṃ namati. Byāpādavitakkaṃ ce . . . Vihiṃsāvitakkaṃ ce bhikkhave bhikkhu bahulam-anuvitakketi anuvicāreti, pahāsi avihiṃsāvitakkaṃ, vihiṃsāvitakkaṃ bahulam-akāsi, tassa taṃ vihiṃsāvitakkāya cittaṃ namati. Seyyathā pi bhikkhave vassānaṃ pacchime māse saradasamaye kiṭṭhasambādhe gopālako gāvo rakkheyya, so tā gāvo tato tato daṇḍena ākoṭeyya patikoṭeyya sannirundheyya sannivāreyya, taṃ kissa hetu: passati hi so bhikkhave gopālako tatonidānaṃ vadhaṃ vā bandhaṃ vā jāniṃ vā garahaṃ vā; evam-eva kho ahaṃ bhikkhave addasaṃ akusalānaṃ dhammānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ, kusalānaṃ dhammānaṃ nekkhamme ānisaṃsaṃ vodānapakkhaṃ.

# [page 116]#
% 116 I. MŪLAPAṆṆĀSAṂ.%
Tassa mayhaṃ bhikkhave evaṃ appamattassa ātāpino pahitattassa viharato upajjati nekkhammavitakko, so evaṃ pajānāmi: Uppanno kho me ayaṃ nekkhammavitakko, so ca kho n' ev' attabyābādhāya saṃvattati, na parabyābādhāya saṃvattati, na ubhayabyābādhāya saṃvattati, paññāvuddhiko avighātapakkhiko nibbānasaṃvattaniko. Rattiñ-ce pi naṃ bhikkhave anuvitakkeyyaṃ anuvicāreyyaṃ n' eva tatonidānaṃ bhayaṃ samanupassāmi, divasañ-ce pi naṃ bhikkhave anuvitakkeyyaṃ anuvicāreyyaṃ n' eva tatonidānaṃ bhayaṃ samanupassāmi, rattindivañ-ce pi naṃ bhikkhave anuvitakkeyyaṃ anuvicāreyyaṃ n' eva tatonidānaṃ bhayaṃ samanupassāmi. Api ca kho me aticiraṃ anuvitakkayato anuvicārayato kāyo kilameyya, kāye kilante cittaṃ ūhaññeyya, ūhate citte ārā cittaṃ samādhimhā ti. So kho ahaṃ bhikkhave ajjhattam-eva cittaṃ saṇṭhapemi sannisādemi ekodikaromi samādahāmi, taṃ kissa hetu: mā me cittaṃ ūhanīti. Tassa mayhaṃ bhikkhave evaṃ appamattassa ātāpino pahitattassa viharato uppajjati abyāpādāvitakko --pe-- uppajjati avihiṃsāvitakko, so evaṃ pajānāmi: Uppanno kho me ayaṃ avihiṃsāvitakko, so ca kho n' ev' attabyābādhāya saṃvattati, na parabyābādhāya saṃvattati, na ubhayabyābādhāya saṃvattati, paññāvuddhiko avighātapakkhiko nibbānasaṃvattaniko. Rattiñ-ce pi naṃ . . . samanupassāmi. Api ca kho me aticiraṃ anuvitakkayato anuvicārayato kāyo kilameyya, kāye kilante cittaṃ ūhaññeyya, ūhate citte ārā cittaṃ samādhimhā ti. So kho ahaṃ bhikkhave ajjhattam-eva cittaṃ saṇṭhapemi sannisādemi ekodikaromi samādahāmi, taṃ kissa hetu: mā me cittaṃ ūhanīti. Yaññad-eva bhikkhave bhikkhu bahulam-anuvitakketi anuvicāreti tathā tathā nati hoti cetaso. Nekkhammavitakkaṃ ce bhikkhave bhikkhu bahulam-anuvitakketi anuvicāreti, pahāsi kāmavitakkaṃ, nekkhammavitakkaṃ bahulam-akāsi, tassa taṃ nekkhammavitakkāya cittaṃ namati. Abyāpādavitakkaṃ ce . . . Avihiṃsāvitakkaṃ ce bhikkhave bhikkhu bahulam-anuvitakketi anuvicāreti, pahāsi vihiṃsāvitakkaṃ, avihiṃsāvitakkaṃ bahulam-akāsi, tassa taṃ avihiṃsāvitakkāya cittaṃ namati. Seyyathā pi bhikkhave gimhānaṃ pacchime māse sabbasassesu gāmantasambhatesu gopālako gāvo rakkheyya,

# [page 117]#
% 2. 9. DVEDHĀVITAKKASUTTAṂ. (19) 117%
\ [... content straddling page break has been moved to the page above ...]\ tassa rukkhamūlagatassa vā abbhokāsagatassa vā satikaraṇīyam-eva hoti: etā gāvo ti; evam-eva kho bhikkhave satikaraṇīyam-eva ahosi: ete dhammā ti.
Āraddhaṃ kho pana me bhikkhave viriyaṃ ahosi asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, passaddho kāyo asāraddho, samāhitaṃ cittaṃ ekaggaṃ. So kho ahaṃ bhikkhave vivicc' eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja vihāsiṃ. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja vihāsiṃ. Pītiyā ca virāgā upekhako ca vihāsiṃ sato ca sampajāno, sukhañ-ca kāyena paṭisaṃvedesiṃ yan-taṃ ariyā ācikkhanti: upekhako satimā sukhavihārī ti tatiyaṃ jhānam upasampajja vihāsiṃ.
Sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja vihāsiṃ.
So evaṃ samāhite citte . . . (repeat from p. 22, 1.9. to p. 23, 1.25) . . . Ayaṃ kho me bhikkhave rattiyā pacchime yāme tatiyā vijjā adhigatā, avijjā vihatā vijjā uppannā, tamo vihato āloko uppanno, yathā taṃ appamattassa ātāpino pahitattassa viharato.
Seyyathā pi bhikkhave araññe pavane mahantaṃ ninnaṃ pallalaṃ, tam-enaṃ mahā migasaṅgho upanissāya vihareyya, tassa kocid-eva puriso uppajjeyya anatthakāmo ahitakāmo ayogakkhemakāmo, so yvāssa maggo khemo sovatthiko pītigamanīyo taṃ maggaṃ pidaheyya, vivareyya kummaggaṃ, odaheyya okacaraṃ, ṭhapeyya okacārikaṃ; evaṃ hi so bhikkhave mahā migasaṅgho aparena samayena anayabyasanaṃ tanuttaṃ āpajjeyya. Tass' eva kho pana bhikkhave mahato migasaṅghassa kocid-eva puriso uppajjeyya atthakāmo hitakāmo-yogakkhemakāmo, so yvāssa maggo khemo sovatthiko pītigamanīyo taṃ maggaṃ vivareyya, pidaheyya kummaggaṃ, ūhaneyya okacaraṃ, nāseyya okacārikaṃ; evaṃ hi so bhikkhave mahā migasaṅgho aparena samayena vuddhiṃ virūḷhiṃ vepullaṃ āpajjeyya.
Upamā kho me ayaṃ bhikkhave katā atthassa viññāpanāya,

# [page 118]#
% 118 I. MŪLAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ ayañ-c' ev' ettha attho: Mahantaṃ ninnaṃ pallalan-ti kho bhikkhave kāmānam-etaṃ adhivacanaṃ. Mahā migasaṅgho ti kho bhikkhave sattānam-etaṃ adhivacanaṃ.
Puriso anatthakāmo ahitakāmo ayogakkhemakāmo ti kho bhikkhave Mārass' etaṃ pāpimato adhivacanaṃ. Kummaggo ti kho bhikkhave aṭṭhaṅgikass' etaṃ micchāmaggassa adhivacanaṃ, seyyathīdaṃ: micchādiṭṭhiyā micchāsaṅkappassa micchāvācāya micchākammantassa micchāājīvassa micchāvāyāmassa micchāsatiyā micchāsamādhissa. Okacaro ti kho bhikkhave nandirāgass' etaṃ adhivacanaṃ. Okacārikā ti kho bhikkhave avijjāy' etaṃ adhivacanaṃ. Puriso atthakāmo hitakāmo yogakkhemakāmo ti kho bhikkhave Tathāgatass' etaṃ adhivacanaṃ arahato sammāsambuddhassa.
Khemo maggo sovatthiko pītigamanīyo ti kho bhikkhave ariyass' etaṃ aṭṭhaṅgikassa maggassa adhivacanaṃ, seyyathīdaṃ: sammādiṭṭhiyā sammāsaṅkappassa sammāvācāya sammākammantassa sammāājīvassa sammāvāyāmassa sammāsatiyā sammāsamādhissa. Iti kho bhikkhave vivaṭo mayā khemo maggo sovatthiko pītigamanīyo, pihito kummaggo, ūhato okacaro, nāsitā okacārikā. Yaṃ bhikkhave satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena anukampaṃ upādāya, kataṃ vo taṃ mayā. Etāni bhikkhave rukkhamūlāni, etāni suññāgārāni. Jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha; ayaṃ vo amhākaṃ anusāsanī ti.
Idam-avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun-ti.
DVEDHĀVITAKKASUTTAM NAVAMAṂ.
20.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuṃ.

# [page 119]#
% 2. 10. VITAKKASANTHĀNASUTTAṂ. (20) 119%
\ [... content straddling page break has been moved to the page above ...]\ Bhagavā etadavoca:
Adhicittam-anuyuttena bhikkhave bhikkhunā pañca nimittāni kālena kālaṃ manasikātabbāni, katamāni pañca:
Idha bhikkhave bhikkhuno yaṃ nimittaṃ āgamma yaṃ nimittaṃ manasikaroto uppajjanti pāpakā akusalā vitakkā chandūpasaṃhitā pi dosūpasaṃhitā pi mohūpasaṃhitā pi, tena bhikkhave bhikkhunā tamhā nimittā aññaṃ nimittaṃ manasikātabbaṃ kusalūpasaṃhitaṃ; tassa tamhā nimittā aññaṃ nimittaṃ manasikaroto kusalūpasaṃhitaṃ ye pāpakā akusalā vitakkā chandūpasaṃhitā pi dosūpasaṃhitā pi mohūpasaṃhitā pi te pahīyanti te abbhatthaṃ gacchanti, tesaṃ pahānā ajjhattam-eva cittaṃ santiṭṭhati sannisīdati ekodihoti samādhiyati. Seyyathā pi bhikkhave dakkho palagaṇḍo vā palagaṇḍantevāsī vā sukhumāya āṇiyā oḷārikaṃ āṇiṃ abhinīhaneyya abhinīhareyya abhinivajjeyya, evam-eva kho bhikkhave bhikkhuno yaṃ nimittaṃ āgamma yaṃ nimittaṃ manasikaroto uppajjanti pāpakā akusalā vitakkā chandūpasaṃhitā pi dosūpasaṃhitā pi mohūpasaṃhitā pi, tena bhikkhave bhikkhunā tamhā nimittā aññaṃ nimittaṃ manasikātabbaṃ kusalūpasaṃhitaṃ; tassa tamhā nimittā aññaṃ nimittaṃ manasikaroto kusalūpasaṃhitaṃ ye pāpakā akusalā vitakkā chandūpasaṃhitā pi dosūpasaṃhitā pi mohūpasaṃhitā pi te pahīyanti te abbhatthaṃ gacchanti, tesaṃ pahānā ajjhattam-eva cittaṃ santiṭṭhati sannisīdati ekodihoti samādhiyati.
Tassa ce bhikkhave bhikkhuno tamhā nimittā aññaṃ nimittaṃ manasikaroto kusalūpasaṃhitaṃ uppajjant' eva pāpakā akusalā vitakkā ch. pi d. pi m. pi, tena bhikkhave bhikkhunā tesaṃ vitakkānaṃ ādīnavo upaparikkhitabbo: iti p' ime vitakkā akusalā, iti p' ime vitakkā sāvajjā, iti p' ime vitakkā dukkhavipākā ti; tassa tesaṃ vitakkānaṃ ādīnavaṃ upaparikkhato ye pāpakā akusalā vitakkā ch. pi d. pi m. pi te pahīyanti te abbhatthaṃ gacchanti, tesaṃ pahānā ajjhattam-eva cittaṃ santiṭṭhati sannisīdati ekodihoti samādhiyati.
Seyyathā pi bhikkhave itthī vā puriso vā daharo yuvā maṇḍanakajātiko ahikuṇapena vā kukkurakuṇapena vā manussakuṇapena vā kaṇṭhe āsattena aṭṭiyeyya harāyeyya jiguccheyya,

# [page 120]#
% 120 I. MŪLAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ evam-eva kho bhikkhave tassa ce bhikkhuno tamhā nimittā . . . samādhiyati.
Tassa ce bhikkhave bhikkhuno tesam-pi vitakkānaṃ ādīnavaṃ upaparikkhato uppajjant' eva pāpakā akusalā vitakkā ch. pi d. pi m. pi, tena bhikkhave bhikkhunā tesaṃ vitakkānaṃ asati-amanasikāro āpajjitabbo; tassa tesaṃ vitakkānaṃ asati-amanasikāraṃ āpajjato ye pāpakā akusalā vitakkā ch. pi d. pi m. pi te pahīyanti te abbhatthaṃ gacchanti, tesaṃ pahānā . . . samādhiyati. Seyyathā pi bhikkhave cakkhumā puriso āpāthagatānaṃ rūpānaṃ adassanakāmo assa, so nimīleyya vā aññena vā apalokeyya, evam-eva kho bhikkhave tassa ce bhikkhuno tesam-pi vitakkānaṃ . . . samādhiyati.
Tassa ce bhikkhave bhikkhuno tesam-pi vitakkānaṃ asati-amanasikāraṃ āpajjato uppajjant' eva pāpakā akusalā vitakkā ch. pi d. pi m. pi, tena bhikkhave bhikkhunā tesaṃ vitakkānaṃ vitakkasaṅkhārasanthānaṃ manasikātabbaṃ; tassa tesaṃ vitakkānaṃ vitakkasaṅkhārasanthānaṃ manasikaroto ye pāpakā akusalā vitakkā ch. pi d. pi m. pi te pahīyanti te abbhatthaṃ gacchanti, tesaṃ pahānā . . . samādhiyati.
Seyyathā pi bhikkhave puriso sīghaṃ gaccheyya, tassa evamassa: kin-nu kho ahaṃ sīghaṃ gacchāmi, yan-nūnāhaṃ saṇikaṃ gaccheyyan-ti, so saṇikaṃ gaccheyya, tassa evamassa: kin-nu kho ahaṃ saṇikaṃ gacchāmi, yan-nūnāhaṃ tiṭṭheyyan-ti, so tiṭṭheyya, tassa evam-assa: kin-nu kho ahaṃ ṭhito, yan-nūnāhaṃ nisīdeyyan-ti, so nisīdeyya, tassa evam-assa: kin-nu kho ahaṃ nisinno, yan-nūnāhaṃ nipajjeyyan-ti, so nipajjeyya, evaṃ hi so bhikkhave puriso oḷārikaṃ oḷārikaṃ iriyāpathaṃ abhinivajjetvā sukhumaṃ sukhumaṃ iriyāpathaṃ kappeyya; evam-eva kho bhikkhave tassa ce bhikkhuno tesam-pi vitakkānaṃ . . . samādhiyati.
Tassa ce bhikkhave bhikkhuno tesam-pi vitakkānaṃ vitakkasaṅkhārasanthānaṃ manasikaroto uppajjant' eva pāpakā akusalā vitakkā ch. pi d. pi m. pi, tena bhikkhave bhikkhunā dantehi danta-m-ādhāya jivhāya tāluṃ āhacca cetasā cittaṃ abhiniggaṇhitabbaṃ abhinippīḷetabbaṃ abhisantāpetabbaṃ;

# [page 121]#
% 2. 10. VITAKKASANTHĀNASUTTAṂ. (20) 121%
\ [... content straddling page break has been moved to the page above ...]\ tassa dantehi danta-m-ādhāya jivhāya tāluṃ āhacca cetasā cittaṃ abhiniggaṇhato abhinippīḷayato abhisantāpayato ye pāpakā akusalā vitakkā ch. pi d. pi m.
pi te pahīyanti te abbhatthaṃ gacchanti, tesaṃ pahānā . . . samādhiyati. Seyyathā pi bhikkhave balavā puriso dubbalataraṃ purisaṃ sīse vā gahetvā khandhe vā gahetvā abhiniggaṇheyya abhinippīḷeyya abhisantāpeyya, evam-eva kho bhikkhave tassa ce bhikkhuno tesam-pi vitakkānaṃ vitakkasaṅkhārasanthānaṃ manasikaroto uppajjant' eva pāpakā akusalā vitakkā ch. pi d. pi m. pi, tena bhikkhave bhikkhunā dantehi danta-m-ādhāya jivhāya tāluṃ āhacca cetasā cittaṃ abhiniggaṇhitabbaṃ abhinippīḷetabbaṃ abhisantāpetabbaṃ, tassa dantehi danta-m-ādhāya jivhāya tāluṃ āhacca cetasā cittaṃ abhiniggaṇhato abhinippīḷayato abhisantāpayato ye pāpakā akusalā vitakkā ch. pi d. pi m. pi te pahīyanti te abbhatthaṃ gacchanti, tesaṃ pahānā ajjhattam-eva cittaṃ santiṭṭhati sannisīdati ekodihoti samādhiyati.
Yato kho bhikkhave bhikkhuno yaṃ nimittaṃ āgamma yaṃ nimittaṃ manasikaroto uppajjanti pāpakā akusalā dhammā ch. pi d. pi m. pi, tassa tamhā nimittā aññaṃ nimittaṃ manasikaroto kusalūpasaṃhitaṃ ye pāpakā akusalā vitakkā ch. pi d. pi m. pi te pahīyanti te abbhatthaṃ gacchanti, tesaṃ pahānā ajjhattam-eva cittam santiṭṭhati sannisīdati ekodihoti samādhiyati; tesam-pi vitakkānaṃ ādīnavaṃ upaparikkhato ye pāpakā akusalā vitakkā ch. pi d. pi m. pi te pahīyanti te abbhatthaṃ gacchanti, tesaṃ pahānā . . . samādhiyati; tesam-pi vitakkānaṃ asati-amanasikāraṃ āpajjato ye pāpakā akusalā vitakkā ch. pi d. pi m. pi te pahīyanti te abbhatthaṃ gacchanti, tesaṃ pahānā . . . samādhiyati; tesam-pi vitakkānaṃ vitakkasaṅkhārasanthānaṃ manasikaroto ye pāpakā akusalā vitakkā ch. pi d. pi m. pi te pahīyanti te abbhatthaṃ gacchanti, tesaṃ pahānā . . . samādhiyati; dantehi danta-m-ādhāya jivhāya tāluṃ āhacca cetasā cittaṃ abhiniggaṇhato abhinippīḷayato abhisantāpayato ye pāpakā akusalā vitakkā chandūpasaṃhitā pi dosūpasaṃhitā pi mohūpasaṃhitā pi te pahīyanti te abbhatthaṃ gacchanti, tesaṃ pahānā ajjhattam-eva cittaṃ santiṭṭhati sannisīdati ekodihoti samādhiyati;

# [page 122]#
% 122 I. MŪLAPAṆṆASAṂ%
\ [... content straddling page break has been moved to the page above ...]\ ayaṃ vuccati bhikkhave bhikkhu vasī vitakkapariyāyapathesu, yaṃ vitakkaṃ ākaṅkhissati taṃ vitakkaṃ vitakkessati, yaṃ vitakkaṃ n' ākaṅkhissati na taṃ vitakkaṃ vitakkessati; acchecchi taṇhaṃ, vāvattayi saṃyojanaṃ, sammā mānābhisamayā antam-akāsi dukkhassāti.
Idam-avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun-ti.
VITAKKASANTHĀNASUTTAṂ DASAMAṂ
SĪHANĀDAVAGGO DUTIYO.
21.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā Moliyaphagguno bhikkhunīhi saddhiṃ ativelaṃ saṃsaṭṭho viharati. Evaṃ saṃsaṭṭho āyasmā Moliyaphagguno bhikkhunīhi saddhiṃ viharati: sace koci bhikkhu āyasmato Moliyaphaggunassa sammukhā tāsaṃ bhikkhunīnaṃ avaṇṇaṃ bhāsati ten' āyasmā Moliyaphagguno kupito anattamano adhikaraṇam-pi karoti, sace pana koci bhikkhu tāsaṃ bhikkhunīnaṃ sammukhā āyasmato Moliyaphaggunassa avaṇṇaṃ bhāsati tena tā bhikkhuniyo kupitā anattamanā adhikaraṇam-pi karonti. Evaṃ saṃsaṭṭho āyasmā Moliyaphagguno bhikkhunīhi saddhiṃ viharati. Atha kho aññataro bhikkhu yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu Bhagavantaṃ etad-avoca:
Āyasmā bhante Moliyaphagguno bhikkhunīhi saddhiṃ ativelaṃ saṃsaṭṭho viharati; evaṃ saṃsaṭṭho bhante āyasmā Moliyaphagguno bhikkhunīhi saddhiṃ viharati: sace koci bhikkhu . . . adhikaraṇam-pi karonti; evaṃ saṃsaṭṭho bhante āyasmā Moliyaphagguno bhikkhunīhi saddhiṃ viharatīti.
Atha kho Bhagavā aññataraṃ bhikkhuṃ āmantesi: Ehi tvaṃ bhikkhu mama vacanena Moliyaphaggunaṃ bhikkhuṃ āmantehi:

# [page 123]#
% 3. 1. KAKACŪPAMASUTTAṂ. (21) 123%
\ [... content straddling page break has been moved to the page above ...]\ Satthā taṃ āvuso Phagguna āmantetīti. Evambhante ti kho so bhikkhu Bhagavato paṭissutvā yan' āyasmā Moliyaphagguno ten' upasaṅkami, upasaṅkamitvā āyasmantaṃ Moliyaphaggunaṃ etad-avoca: Satthā taṃ āvuso Phagguna āmantetīti. Evam-āvuso ti kho āyasmā Moliyaphagguno tassa bhikkhuno paṭissutvā yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ Moliyaphaggunaṃ Bhagavā etad-avoca:
Saccaṃ kira tvaṃ Phagguna bhikkhunīhi saddhiṃ ativelaṃ saṃsaṭṭho viharasi; evaṃ saṃsaṭṭho kira tvaṃ Phagguna bhikkhunīhi saddhiṃ viharasi: sace koci bhikkhu tuyhaṃ sammukhā tāsaṃ bhikkhunīnaṃ avaṇṇaṃ bhāsati tena tvaṃ kupito anattamano adhikaraṇam-pi karosi, sace pana koci bhikkhu tāsaṃ bhikkhunīnaṃ sammukhā tuyhaṃ avaṇṇaṃ bhāsati tena tā bhikkhuniyo kupitā anattamanā adhikaraṇam-pi karonti; evaṃ saṃsaṭṭho kira tvaṃ Phagguna bhikkhunīhi saddhiṃ viharasīti. -- Evam-bhante. -- Nanu tvaṃ Phagguna kulaputto saddhā agārasmā anagāriyaṃ pabbajito ti. -- Evam-bhante. -- Na kho te etaṃ Phagguna patirūpaṃ kulaputtassa saddhā agārasmā anagāriyaṃ pabbajitassa yan-tvaṃ bhikkhunīhi saddhiṃ ativelaṃ saṃsaṭṭho vihareyyāsi. Tasmātiha Phagguna tava ce pi koci sammukhā tāsaṃ bhikkhunīnaṃ avaṇṇaṃ bhāseyya tatrāpi tvaṃ Phagguna ye gahasitā chandā ye gehasitā vitakkā te pajaheyyāsi; tatrāpi te Phagguna evaṃ sikkhitabbaṃ: Na c' eva me cittaṃ vipariṇataṃ bhavissati na ca pāpikaṃ vācaṃ nicchāressāmi hitānukampī ca viharissāmi mettacitto na dosantaro ti, evaṃ hi te Phagguna sikkhitabbaṃ. Tasmātiha Phagguna tava ce pi koci sammukhā tāsaṃ bhikkhunīnaṃ pāṇinā pahāraṃ dadeyya leḍḍunā pahāraṃ dadeyya daṇḍena pahāraṃ dadeyya satthena pahāraṃ dadeyya, tatrāpi tvaṃ . . . sikkhitabbaṃ. Tasmātiha Phagguna tava ce pi koci sammukhā avaṇṇaṃ bhāseyya tatrāpi tvaṃ . . . sikkhitabbaṃ Tasmātiha Phagguna tava ce pi koci pāṇinā pahāraṃ dadeyya leḍḍunā pahāraṃ dadeyya daṇḍena pahāraṃ dadeyya satthena pahāraṃ dadeyya,

# [page 124]#
% 124 I. MŪLAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ tatrāpi tvaṃ Phagguna ye gehasitā chandā ye gehasitā vitakkā te pajaheyyāsi; tatrāpi te Phagguna evaṃ sikkhitabbaṃ: Na c' eva me cittaṃ vipariṇataṃ bhavissati na ca pāpikaṃ vācaṃ nicchāressāmi hitānukampī ca viharissāmi mettacitto na dosantaro ti, evaṃ hi te Phagguna sikkhitabban-ti.
Atha kho Bhagavā bhikkhū āmantesi: Ārādhayiṃsu vata me bhikkhave bhikkhū ekaṃ samayaṃ cittaṃ. Idhāhaṃ bhikkhave bhikkhū āmantesiṃ: Ahaṃ kho bhikkhave ekāsanabhojanaṃ bhuñjāmi; ekāsanabhojanaṃ kho ahaṃ bhikkhave bhuñjamāno appābādhatañ-ca sañjānāmi appātaṅkatañ-ca lahuṭṭhānañ-ca balañ-ca phāsuvihārañ-ca. Etha tumhe pi bhikkhave ekāsanabhojanaṃ bhuñjatha; ekāsanabhojanaṃ kho bhikkhave tumhe pi bhuñjamānā appābādhatañ-ca sañjānissatha appātaṅkatañ-ca lahuṭṭhānañ-ca balañ-ca phāsuvihārañ-cāti. Na me bhikkhave tesu bhikkhūsu anusāsanī karaṇīyā ahosi; satuppādakaraṇīyam-eva me bhikkhave tesu bhikkhūsu ahosi. Seyyathā pi bhikkhave subhūmiyaṃ cātummahāpathe ājaññaratho yutto assa ṭhito odhastapatodo, tam-enaṃ dakkho yoggācariyo assadammasārathi abhirūhitvā vāmena hatthena rasmiyo gahetvā dakkhiṇena hatthena patodaṃ gahetvā yenicchakaṃ yadicchakaṃ sāreyya pi paccāsāreyya pi, evam-eva kho bhikkhave na me tesu {bhikkhūsu} anusāsanī karaṇīyā ahosi, satuppādakaraṇīyam-eva me bhikkhave tesu {bhikkhūsu} ahosi. Tasmātiha bhikkhave tumhe akusalaṃ pajahatha kusalesu dhammesu āyogaṃ karotha, evaṃ hi tumhe pi imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatha. Seyyathā pi bhikkhave gāmassa vā nigamassa vā avidūre mahantaṃ sālavanaṃ, tañ-c' assa elaṇḍehi sañchannaṃ, tassa kocid-eva puriso uppajjeyya atthakāmo hitakāmo yogakkhemakāmo, so yā tā sālalaṭṭhiyo kuṭilā ojāpaharaṇiyo tā tacchetvā bahiddhā nīhareyya antovanaṃ suvisodhitaṃ visodheyya, yā pana tā sālalaṭṭhiyo ujukā sujātā tā sammā parihareyya, evaṃ h' etaṃ bhikkhave sālavanaṃ aparena samayena vuddhiṃ virūḷhiṃ vepullaṃ āpajjeyya; evam-eva kho bhikkhave tumhe akusalaṃ pajahatha kusalesu dhammesu āyogaṃ karotha, evaṃ hi tumhe pi imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatha.

# [page 125]#
% 3. 1. KAKACŪPAMASUTTAṂ. (21) 125%
\ [... content straddling page break has been moved to the page above ...]\
Bhūtapubbaṃ bhikkhave imissā yeva Sāvatthiyā Vedehikā nāma gahapatānī ahosi. Vedehikāya bhikkhave gahapatāniyā evaṃ kalyāṇo kittisaddo abbhuggato: soratā Vedehikā gahapatānī, nivātā Vedehikā gahapatānī, upasantā Vedehikā gahapatānī ti. Vedehikāya kho pana bhikkhave gahapatāniyā Kāḷī nāma dāsī ahosi, dakkhā analasā susaṃvihitakammantā. Atha kho bhikkhave Kāḷiyā dāsiyā etadahosi: Mayhaṃ kho ayyāya evaṃ kalyāṇo kittisaddo abbhuggato: soratā Vedehikā gahapatāni, nivātā Vedehikā gahapatānī, upasantā Vedehikā gahapatānī ti; kin-nu kho me ayyā santaṃ yeva nu kho ajjhattaṃ kopaṃ na pātukaroti udāhu asantaṃ, udāhu mayh' ev' ete kammantā susaṃvihitā yena me ayyā santaṃ yeva ajjhattaṃ kopaṃ na pātukaroti na asantaṃ; yannūnāhaṃ ayyaṃ vīmaṃseyyan-ti. Atha kho bhikkhave Kāḷī dāsī divā uṭṭhāsi. Atha kho bhikkhave Vedehikā gahapatānī Kāḷiṃ dāsiṃ etad-avoca: He je Kāḷi. -- Kiṃ ayye. -- Kiṃ je divā uṭṭhāsīti. -- Na kho ayye kiñci. -- No vata re kiñci pāpi dāsi, divā uṭṭhāsīti kupitā anattamanā bhūkuṭiṃ akāsi.
Atha kho bhikkhave Kāḷiyā dāsiyā etad-ahosi: Santaṃ yeva kho me ayyā ajjhattaṃ kopaṃ na pātukaroti no asantaṃ, mayh' ev' ete kammantā susaṃvihitā yena me ayyā santaṃ yeva ajjhattaṃ kopaṃ na pātukaroti no asantaṃ; yan-nūnāhaṃ bhiyyosomattāya ayyaṃ vīmaṃseyyan-ti.
Atha kho bhikkhave Kāḷī dāsī divātaraṃ uṭṭhāsi. Atha kho bhikkhave Vedehikā gahapatānī Kāḷiṃ dāsiṃ etadavoca: He je Kāḷi. -- Kiṃ ayye. -- Kiṃ je divā uṭṭhāsīti. -- Na kho ayye kiñci. -- No vata re kiñci pāpi dāsi, divā uṭṭhāsīti kupitā anattamanā anattamanavācaṃ nicchāresi. Atha kho bhikkhave Kāḷiyā dāsiyā etad-ahosi: Santaṃ yeva kho me ayyā ajjhattaṃ kopaṃ na pātukaroti no asantaṃ, mayh' ev' ete kammantā susaṃvihitā yena me ayyā santaṃ yeva ajjhattaṃ kopaṃ na pātukaroti no asantaṃ; yan-nūnāhaṃ bhiyyosomattāya ayyaṃ vīmaṃseyyan-ti.
Atha kho bhikkhave Kāḷī dāsī divātaraṃ yeva uṭṭhāsi.
Atha kho bhikkhave Vedehikā gahapatānī Kāḷiṃ dāsiṃ etad-avoca:

# [page 126]#
% 126 I. MŪLAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ He je Kāḷi. -- Kiṃ ayye. -- Kiṃ je divā uṭṭhāsīti. -- Na kho ayye kiñci. -- No vata re kiñci pāpi dāsi, divā uṭṭhāsīti kupitā anattamanā aggaḷasūciṃ gahetvā sīse pahāraṃ adāsi, sīsaṃ vobhindi. Atha kho bhikkhave Kāḷī dāsī bhinnena sīsena lohitena gaḷantena paṭivissakānaṃ ujjhāpesi: Passath' ayye soratāya kammaṃ, passath' ayye nivātāya kammaṃ, passath' ayye upasantāya kammaṃ, kathaṃ hi nāma ekadāsikāya: divā uṭṭhāsīti kupitā anattamanā aggaḷasūciṃ gahetvā sīse pahāraṃ dassati sīsaṃ vobhindissatīti. Atha kho bhikkhave Vedehikāya gahapatāniyā aparena samayena evaṃ pāpako kittisaddo abbhuggañchi:
caṇḍī Vedehikā gahapatānī, anivātā Vedehikā gahapatānī, anupasantā Vedehikā gahapatānī ti. Evam-eva kho bhikkhave idh' ekacco bhikkhu tāvad-eva soratasorato hoti nivātanivāto hoti upasantūpasanto hoti yāva na amanāpā vacanapathā phusanti; yato ca kho bhikkhave bhikkhuṃ amanāpā vacanapathā phusanti atha kho bhikkhu sorato ti veditabbo nivāto ti veditabbo upasanto ti veditabbo. Nāhan-taṃ bhikkhave bhikkhuṃ suvaco ti vadāmi yo cīvara-piṇḍapāta-senāsana-gilānapaccayabhesajjaparikkhārahetu suvaco hoti sovacassataṃ āpajjati, taṃ kissa hetu: taṃ hi so bhikkhave bhikkhu cīvara-piṇḍapāta-senāsana-gilānapaccayabhesajjaparikkhāraṃ alabhamāno na suvaco hoti na sovacassataṃ āpajjati. Yo ca kho bhikkhave bhikkhu dhammaṃ yeva sakkaronto dhammaṃ garukaronto dhammaṃ apacāyamāno suvaco hoti sovacassataṃ āpajjati tam-ahaṃ suvaco ti vadāmi. Tasmātiha bhikkhave:
Dhammaṃ yeva sakkaronto dhammaṃ garukaronto dhammaṃ apacāyamānā suvacā bhavissāma sovacassataṃ āpajjissāmāti evaṃ hi vo bhikkhave sikkhitabbaṃ.
Pañc' ime bhikkhave vacanapathā yehi vo pare vadamānā vadeyyuṃ: kālena vā akālena vā, bhūtena vā abhūtena vā, saṇhena vā pharusena vā, atthasaṃhitena vā anatthasaṃhitena vā, mettacittā vā dosantarā vā. Kālena vā bhikkhave pare vadamānā vadeyyuṃ akālena vā; bhūtena vā bhikkhave pare vadamānā vadeyyuṃ abhūtena vā; saṇhena vā bhikkhave pare vadamānā vadeyyuṃ pharusena vā; atthasaṃhitena vā bhikkhave pare vadamānā vadeyyuṃ anatthasaṃhitena vā;

# [page 127]#
% 3. 1. KAKACŪPAMASUTTAṂ. (21) 127%
\ [... content straddling page break has been moved to the page above ...]\ mettacittā vā bhikkhave pare vadamānā vadeyyuṃ dosantarā vā. Tatrāpi kho bhikkhave evaṃ sikkhitabbaṃ: Na c' eva no cittaṃ vipariṇataṃ bhavissati na ca pāpikaṃ vācaṃ nicchāressāma hitānukampī ca viharissāma mettacittā na dosantarā, tañ-ca puggalaṃ mettāsahagatena cetasā pharitvā viharissāma, tadārammaṇañ-ca sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharissāmāti. Evaṃ hi vo bhikkhave sikkhitabbaṃ.
Seyyathā pi bhikkhave puriso āgaccheyya kuddālapiṭakaṃ ādāya, so evaṃ vadeyya: Ahaṃ imaṃ mahāpaṭhaviṃ apaṭhaviṃ karissāmīti, so tatra tatra khaṇeyya, tatra tatra vikireyya, tatra tatra oṭṭhubheyya, tatra tatra omutteyya: apaṭhavī bhavasi, apaṭhavī bhavasīti. Taṃ kim-maññatha bhikkhave: Api nu so puriso imaṃ mahāpaṭhaviṃ apaṭhaviṃ kareyyāti. -- No h' etaṃ bhante, taṃ kissa hetu: ayaṃ hi bhante mahāpaṭhavī gambhīrā appameyyā, sā na sukarā apaṭhavī kātuṃ, yāvad-eva ca pana so puriso kilamathassa vighātassa bhāgī assāti. -- Evaṃ-eva kho bhikkhave pañc' ime vacanapathā yehi vo pare vadamānā vadeyyuṃ: kālena vā . . . dosantarā vā. Kālena vā bhikkhave pare vadamānā vadeyyuṃ . . . dosantarā vā. Tatrāpi kho bhikkhave evaṃ sikkhitabbaṃ: Na c' eva no cittaṃ vipariṇataṃ bhavissati na ca pāpikaṃ vācaṃ nicchāressāma hitānukampī ca viharissāma mettacittā na dosantarā, tañ-ca puggalaṃ mettāsahagatena cetasā pharitvā viharissāma, tadārammaṇañ-ca sabbāvantaṃ lokaṃ paṭhavīsamena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharissāmāti. Evaṃ hi vo bhikkhave sikkhitabbaṃ.
Seyyathā pi bhikkhave puriso āgaccheyya lākhaṃ vā haliddiṃ vā nīlaṃ vā mañjiṭṭhaṃ vā ādāya, so evaṃ vadeyya; Ahaṃ imasmiṃ ākāse rūpāni likhissāmi rūpapātubhāvaṃ karissāmīti. Taṃ kim-maññatha bhikkhave: Api nu so puriso imasmiṃ ākāse rūpaṃ likheyya rūpapātubhāvaṃ kareyyāti. -- No h' etaṃ bhante, taṃ kissa hetu:
ayaṃ hi bhante ākāso arūpī anidassano, tattha na sukaraṃ rūpaṃ likhituṃ rūpapātubhāvaṃ kātuṃ, yāvad-eva ca pana so puriso kilamathassa vighātassa bhāgī assāti.

# [page 128]#
% 128 I. MŪLAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ -- Evameva kho bhikkhave pañc' ime vacanapathā yehi vo pare vadamānā vadeyyuṃ: kālena vā akālena vā --pe-- tadārammaṇañ-ca sabbāvantaṃ lokaṃ ākāsasamena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharissāmāti. Evaṃ hi vo bhikkhave sikkhitabbaṃ.
Seyyathā pi bhikkhave puriso āgaccheyya ādittaṃ tiṇukkaṃ ādāya, so evaṃ vadeyya: Ahaṃ imāya ādittāya tiṇukkāya Gaṅgaṃ nadiṃ santāpessāmi samparitāpessāmīti. Taṃ kim-maññatha bhikkhave: Api nu so puriso ādittāya tiṇukkāya Gaṅgaṃ nadiṃ santāpeyya samparitāpeyyāti. -- No h' etaṃ bhante, taṃ kissa hetu: Gaṅgā hi bhante nadī gambhīrā appameyyā, sā na sukarā ādittāya tiṇukkāya santāpetuṃ samparitāpetuṃ, yāvad-eva ca pana so puriso kilamathassa vighātassa bhāgī assāti. -- Evam-eva kho bhikkhave pañc' ime vacanapathā yehi vo pare vadamānā vadeyyuṃ: kālena vā akālena vā --pe-- tadārammaṇañ-ca sabbāvantaṃ lokaṃ Gaṅgāsamena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharissāmāti. Evaṃ hi vo bhikkhave sikkhitabbaṃ.
Seyyathā pi bhikkhave biḷārabhastā madditā sumadditā suparimadditā mudukā tūlinī chinnasassarā chinnababbharā, atha puriso āgaccheyya kaṭṭhaṃ vā kaṭhalaṃ vā ādāya, so evaṃ vadeyya: Ahaṃ imaṃ biḷārabhastaṃ madditaṃ sumadditaṃ suparimadditaṃ mudukaṃ tūliniṃ chinnasassaraṃ chinnababbharaṃ kaṭṭhena vā kaṭhalena vā sarasaraṃ karissāmi bharabharaṃ karissāmīti. Taṃ kim-maññatha bhikkhave:
Api nu so puriso amuṃ biḷārabhastaṃ madditaṃ sumadditaṃ suparimadditaṃ mudukaṃ tūliniṃ chinnasassaraṃ chinnababbharaṃ kaṭṭhena vā kaṭhalena vā sarasaraṃ kareyya bharabharaṃ kareyyāti. -- No h' etaṃ bhante, taṃ kissa hetu: asu hi bhante {biḷābhastā} madditā sumadditā suparimadditā mudukā tūlinī chinnasassarā chinnababbharā, sā na sukarā kaṭṭhena vā kaṭhalena vā sarasaraṃ kātuṃ bharabharaṃ kātuṃ, yāvad-eva ca pana so puriso kilamathassa vighātassa bhāgī assāti. -- Evam-eva kho bhikkhave pañc' ime vacanapathā yehi vo pare vadamānā vadeyyuṃ: kālena vā akālena vā bhūtena vā abhūtena vā saṇhena vā pharusena vā atthasaṃhitena vā anatthasaṃhitena vā mettacittā vā dosantarā vā.

# [page 129]#
% 3. 1. KAKACŪPAMASUTTAṂ. (21) 129%
\ [... content straddling page break has been moved to the page above ...]\ Kālena vā bhikkhave pare vadamānā vadeyyuṃ akālena vā; bhūtena vā . . . abhūtena vā; saṇhena vā . . . pharusena vā; atthasaṃhitena vā . . . anatthasaṃhitena vā; mettacittā vā bhikkhave pare vadamānā vadeyyuṃ dosantarā vā. Tatrāpi kho bhikkhave evaṃ sikkhitabbaṃ: Na c' eva no cittaṃ vipariṇataṃ bhavissati na ca pāpikaṃ vācaṃ nicchāressāma hitānukampī ca viharissāma mettacittā na dosantarā, tañ-ca puggalaṃ mettāsahagatena cetasā pharitvā viharissāma, tadārammaṇañ-ca sabbāvantaṃ lokaṃ biḷārabhastāsamena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharissāmāti. Evaṃ hi vo bhikkhave sikkhitabbaṃ.
Ubhatodaṇḍakena ce pi bhikkhave kakacena corā ocarakā aṅgamaṅgāni okanteyyuṃ, tatrāpi yo mano padūseyya na me so tena sāsanakaro. Tatrāpi kho bhikkhave evaṃ sikkhitabbaṃ:
Na c' eva no cittaṃ vipariṇataṃ bhavissati na ca pāpikaṃ vācaṃ nicchāressāma hitānukampī ca viharissāma mettacittā na dosantarā, tañ-ca puggalaṃ mettāsahagatena cetasā pharitvā viharissāma, tadārammaṇañ-ca sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharissāmāti. Evaṃ hi vo bhikkhave sikkhitabbaṃ.
Imañ-ca tumhe bhikkhave kakacūpamaṃ ovādaṃ abhikkhaṇaṃ manasikareyyātha, passatha no tumhe bhikkhave taṃ vacanapathaṃ aṇuṃ vā thūlaṃ vā yaṃ tumhe nādhivāseyyāthāti. -- No h' etaṃ bhante. -- Tasmātiha bhikkhave imaṃ kakacūpamaṃ ovādaṃ abhikkhaṇaṃ manasikarotha, taṃ vo bhavissati dīgharattaṃ hitāya sukhāyāti.
Idam-avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun-ti.
KAKACŪPAMASUTTAṂ PAṬHAMAṂ.

# [page 130]#
% 130 I. MŪLAPAṆṆĀSAṂ.%
22.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena Ariṭṭhassa nāma bhikkhuno gaddhabādhipubbassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ hoti:
Tathā 'haṃ Bhagavatā dhammaṃ desitaṃ ājānāmi yathā ye 'me antarāyikā dhammā vuttā Bhagavatā te paṭisevato nālaṃ antarāyāyāti. Assosuṃ kho sambahulā bhikkhū: Ariṭṭhassa kira nāma bhikkhuno gaddhabādhipubbassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ: Tathā 'haṃ Bhagavatā dhammaṃ desitaṃ ājānāmi yathā ye 'me antarāyikā dhammā vuttā Bhagavatā te paṭisevato nālaṃ antarāyāyāti. Atha kho te bhikkhū yena Ariṭṭho bhikkhu gaddhabādhipubbo ten' upasaṅkamiṃsu, upasaṅkamitvā Ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ etad-avocuṃ: Saccaṃ kira te āvuso Ariṭṭha evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ: Tathā 'haṃ Bhagavatā . . . antarāyāyāti. -- Evaṃ byā kho ahaṃ āvuso Bhagavatā . . . antarāyāyāti. Atha kho te bhikkhū Ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ etasmā pāpakā diṭṭhigatā vivecetukāmā samanuyuñjanti samanugāhanti samanubhāsanti:
Mā evaṃ āvuso Ariṭṭha avaca, mā Bhagavantaṃ abbhācikkhi, na hi sādhu Bhagavato abbhakkhānaṃ, na hi Bhagavā evaṃ vadeyya. Anekapariyāyena h' āvuso Ariṭṭha antarāyikā dhammā vuttā Bhagavatā, alañ-ca pana te paṭisevato antarāyāya. Appassādā kāmā vuttā Bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo; aṭṭhikaṅkalūpamā kāmā vuttā Bhagavatā -- maṃsapesūpamā kāmā vuttā Bhagavatā -- tiṇukkūpamā . . . aṅgārakāsūpamā . . . supinakūpamā . . . yācitakūpamā . . . rukkhaphalūpamā . . . asisūnūpamā . . . sattisūlūpamā . . . sappasirūpamā kāmā vuttā Bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo ti. Evam-pi kho Ariṭṭho bhikkhu gaddhabādhipubbo tehi bhikkhūhi samanuyuñjiyamāno samanugāhiyamāno samanubhāsiyamāno tad-eva pāpakaṃ diṭṭhigataṃ thāmasā parāmassa abhinivissa voharati:
Evaṃ byā kho ahaṃ āvuso Bhagavatā . . . antarāyāyāti.
Yato kho te bhikkhū nāsakkhiṃsu Ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ etasmā pāpakā diṭṭhigatā vivecetuṃ,
# [page 131]#
% 3. 2. ALAGADDŪPAMASUTTAṂ. (22) 131%
\ [... content straddling page break has been moved to the page above ...]\ atha yena Bhagavā ten' upasaṅkamiṃsu, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū Bhagavantaṃ etad-avocuṃ: Ariṭṭhassa nāma bhante bhikkhuno gaddhabādhipubbassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ: Tathā 'haṃ Bhagavatā . . . antarāyāyāti. Assumha kho mayaṃ bhante: Ariṭṭhassa kira nāma bhikkhuno gaddhabādhipubbassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ: Tathā 'haṃ Bhagavatā . . . antarāyāyāti. Atha kho mayaṃ bhante yena Ariṭṭho bhikkhu gaddhabādhipubbo ten' upasaṅkamimha, upasaṅkamitvā Ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ etad-avocumha:
Saccaṃ kira te āvuso Ariṭṭha evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ: Tathā 'haṃ Bhagavatā . . . antarāyāyāti.
Evaṃ vutte bhante Ariṭṭho bhikkhu gaddhabādhipubbo amhe etad-avoca: Evaṃ byā kho ahaṃ āvuso Bhagavatā . . . antarāyāyāti. Atha kho mayaṃ bhante Ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ etasmā pāpakā diṭṭhigatā vivecetukāmā samanuyuñjimha samanugāhimha samanubhāsimha: Mā evaṃ āvuso Ariṭṭha avaca, mā Bhagavantaṃ abbhācikkhi, na hi sādhu Bhagavato abbhakkhānaṃ, na hi Bhagavā evaṃ vadeyya. Anekapariyāyena h' āvuso Ariṭṭha antarāyikā dhammā vuttā Bhagavatā, alañ-ca pana te paṭisevato antarāyāya.
Appassādā kāmā vuttā Bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo; aṭṭhikaṅkalūpamā kāmā vuttā Bhagavatā --pe-- sappasirūpamā kāmā vuttā Bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo ti. Evam-pi kho bhante Ariṭṭho bhikkhu gaddhabādhipubbo amhehi samanuyuñjiyamāno samanugāhiyamāno samanubhāsiyamāno tad-eva pāpakaṃ diṭṭhigataṃ thāmasā parāmassa abhinivissa voharati:
Evaṃ byā kho ahaṃ āvuso Bhagavatā . . . antarāyāyāti. Yato kho mayaṃ bhante nāsakkhimha Ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ etasmā pāpakā diṭṭhigatā vivecetuṃ atha mayaṃ etam-atthaṃ Bhagavato ārocemāti.
Atha kho Bhagavā aññataraṃ bhikkhuṃ āmantesi: Ehi tvaṃ bhikkhu mama vacanena Ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ āmantehi: Satthā taṃ āvuso Ariṭṭha āmantetīti.

# [page 132]#
% 132 I. MŪLAPAṆṆĀSAṂ.%
Evam-bhante ti kho so bhikkhu Bhagavato paṭissutvā yena Ariṭṭho bhikkhu gaddhabādhipubbo ten' upasaṅkami, upasaṅkamitvā Ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ etadavoca: Satthā taṃ āvuso Ariṭṭha āmantetīti. Evam-āvuso ti kho Ariṭṭho bhikkhu gaddhabādhipubbo tassa bhikkhuno paṭissutvā yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho Ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ Bhagavā etad-avoca: Saccaṃ kira te Ariṭṭha evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ: Tathā 'haṃ Bhagavatā . . . antarāyāyāti. -- Evaṃ byā kho ahaṃ bhante Bhagavatā . . . antarāyāyāti. -- Kassa kho nāma tvaṃ moghapurisa mayā evaṃ dhammaṃ desitaṃ ājānāsi. Nanu māyā moghapurisa anekapariyāyena antarāyikā dhammā vuttā, alañ-ca pana te paṭisevato antarāyāya. Appassādā kāmā vuttā mayā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo; aṭṭhikaṅkalūpamā kāmā vuttā mayā -- maṃsapesūpamā kāmā vuttā mayā -tiṇukkūpamā . . . aṅgārakāsūpamā . . . supinakūpamā . . . yācitakūpamā . . . rukkhaphalūpamā . . . asisūnūpamā . . . sattisūlūpamā . . . sappasirūpamā kāmā vuttā mayā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo. Atha ca pana tvaṃ moghapurisa attanā duggahītena amhe c' eva abbhācikkhasi attānañ-ca khanasi bahuñ-ca apuññaṃ pasavasi. Taṃ hi te moghapurisa bhavissati dīgharattaṃ ahitāya dukkhāyāti. Atha kho Bhagavā bhikkhū āmantesi: Taṃ kim-maññatha bhikkhave:
Api nāyaṃ Ariṭṭho bhikkhu gaddhabādhipubbo usmīkato pi imasmiṃ dhammavinaye ti. -- Kiṃ hi siyā bhante, no h' etaṃ bhante ti. Evaṃ vutte Ariṭṭho bhikkhu gaddhabādhipubbo tuṇhībhūto maṅkubhūto pattakkhandho adhomukho pajjhāyanto appaṭibhāno nisīdi. Atha kho Bhagavā Ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ tuṇhībhūtaṃ maṅkubhūtaṃ pattakkhandhaṃ adhomukhaṃ pajjhāyantaṃ appaṭibhānaṃ viditvā Ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ etad-avoca: Paññāyissasi kho tvaṃ moghapurisa etena sakena pāpakena diṭṭhigatena, idhāhaṃ bhikkhū paṭipucchissāmīti.
Atha kho Bhagavā bhikkhū āmantesi: Tumhe pi me bhikkhave evaṃ dhammaṃ desitaṃ ājānātha yathā 'yaṃ Ariṭṭho bhikkhu gaddhabādhipubbo attanā duggahītena amhe c' eva abbhācikkhati attānañ-ca khanati bahuñ-ca apuññaṃ pasavatīti.

# [page 133]#
% 3. 2. ALAGADDŪPAMASUTTAṂ. (22) 133%
\ [... content straddling page break has been moved to the page above ...]\ -- No h' etam bhante, anekapariyāyena hi no bhante antarāyikā dhammā vuttā Bhagavatā, alañ-ca pana te paṭisevato antarāyāya. Appassādā kāmā vuttā Bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo, aṭṭhikaṅkalūpamā kāmā vuttā Bhagavatā --pe-- sappasirūpamā kāmā vuttā Bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo ti. -- Sādhu bhikkhave, sādhu kho me tumhe bhikkhave evaṃ dhammaṃ desitaṃ ājānātha. Anekapariyāyena hi vo bhikkhave antarāyikā dhammā vuttā mayā, alañ-ca pana te paṭisevato antarāyāya. Appassādā kāmā vuttā mayā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo, aṭṭhikaṅkalūpamā kāmā vuttā mayā --pe-- sappasirūpamā kāmā vuttā mayā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo. Atha ca panāyaṃ Ariṭṭho bhikkhu gaddhabādhipubbo attanā duggahītena amhe c' eva abbhācikkhati attānañ-ca khanati bahuñ-ca apuññaṃ pasavati, taṃ hi tassa moghapurisassa bhavissati dīgharattaṃ ahitāya dukkhāya. So vata bhikkhave aññatr' eva kāmehi aññatra kāmasaññāya aññatra kāmavitakkehi kāme paṭisevissatīti n' etaṃ ṭhānaṃ vijjati.
Idha bhikkhave ekacce moghapurisā dhammaṃ pariyāpuṇanti, suttaṃ geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ; te taṃ dhammaṃ pariyāpuṇitvā tesaṃ dhammānaṃ paññāya atthaṃ na upaparikkhanti, tesaṃ te dhammā paññāya atthaṃ anupaparikkhataṃ na nijjhānaṃ khamanti, te upārambhānisaṃsā c' eva dhammaṃ pariyāpuṇanti itivādappamokkhānisaṃsā ca, yassa c' atthāya dhammaṃ pariyāpuṇanti tañ-c' assa atthaṃ nānubhonti, tesaṃ te dhammā duggahītā dīgharattaṃ ahitāya dukkhāya saṃvattanti, taṃ kissa hetu: duggahītattā bhikkhave dhammānaṃ. Seyyathā pi bhikkhave puriso alagaddatthiko alagaddagavesī alagaddapariyesanaṃ caramāno, so passeyya mahantaṃ alagaddaṃ, tam-enaṃ bhoge vā naṅguṭṭhe vā gaṇheyya, tassa so alagaddo paṭiparivattitvā hatthe vā bāhāya vā aññatarasmiṃ vā aṅgapaccaṅge ḍaseyya, so tatonidānaṃ maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhaṃ,

# [page 134]#
% 134 I. MŪLAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ taṃ kissa hetu: duggahītattā bhikkhave alagaddassa; evameva kho bhikkhave idh' ekacce moghapurisā dhammaṃ pariyāpuṇanti . . . duggahītattā bhikkhave dhammānaṃ.
Idha pana bhikkhave ekacce kulaputtā dhammaṃ pariyāpuṇanti, suttaṃ geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ, te taṃ dhammaṃ pariyāpuṇitvā tesaṃ dhammānaṃ paññāya atthaṃ upaparikkhanti, tesaṃ te dhammā paññāya atthaṃ upaparikkhataṃ nijjhānaṃ khamanti, te na c' eva upārambhānisaṃsā dhammaṃ pariyāpuṇanti na itivādappamokkhānisaṃsā, yassa c' atthāya dhammaṃ pariyāpuṇanti tañ-c' assa atthaṃ anubhonti, tesaṃ te dhammā suggahītā dīgharattaṃ hitāya sukhāya saṃvattanti, taṃ kissa hetu: suggahītattā bhikkhave dhammānaṃ. Seyyathā pi bhikkhave puriso alagaddatthiko alagaddagavesī alagaddapariyesanaṃ caramāno, so passeyya mahantaṃ alagaddaṃ, tam-enaṃ ajapadena daṇḍena suniggahītaṃ niggaṇheyya, ajapadena daṇḍena suniggahītaṃ niggahetvā gīvāya suggahītaṃ gaṇheyya; kiñcāpi so bhikkhave alagaddo tassa purisassa hatthaṃ vā bāhaṃ vā aññataraṃ vā aṅgapaccaṅgaṃ bhogehi paliveṭheyya, atha kho so n' eva tatonidānaṃ maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhaṃ, taṃ kissa hetu: suggahītattā bhikkhave alagaddassa; evam-eva kho bhikkhave idh' ekacce kulaputtā dhammaṃ pariyāpuṇanti . . . suggahītattā bhikkhave dhammānaṃ. Tasmātiha bhikkhave yassa me bhāsitassa atthaṃ ājāneyyātha tathā naṃ dhāreyyātha, yassa ca pana me bhāsitassa atthaṃ na ājāneyyātha ahaṃ vo tattha paṭipucchitabbo ye vā pan' assu viyattā bhikkhū.
Kullūpamaṃ vo bhikkhave dhammaṃ desissāmi nittharaṇatthāya no gahaṇatthāya, taṃ suṇātha, sādhukaṃ manasikarotha, bhāsissāmīti. Evam-bhante ti kho te bhikkhū Bhagavato paccassosuṃ. Bhagavā etad-avoca: Seyyathā pi bhikkhave puriso addhānamaggapaṭipanno, so passeyya mahantaṃ udakaṇṇavaṃ, oriman-tīraṃ sāsaṅkaṃ sappaṭibhayaṃ pāriman-tīraṃ khemaṃ appaṭibhayaṃ, na cāssa nāvā santāraṇī uttarasetu vā apārā pāraṃ gamanāya; tassa evamassa:

# [page 135]#
% 3. 2. ALAGADDŪPAMASUTTAṂ. (22) 135%
\ [... content straddling page break has been moved to the page above ...]\ Ayaṃ kho mahā udakaṇṇavo, orimañ-ca tīraṃ sāsaṅkaṃ sappaṭibhayaṃ pāriman-tīraṃ khemaṃ appaṭibhayaṃ, na-tthi ca nāvā santāraṇī uttarasetu vā apārā pāraṃ gamanāya, yan-nūnāhaṃ tiṇa-kaṭṭha-sākhā-palāsaṃ saṅkaḍḍhitvā kullaṃ bandhitvā taṃ kullaṃ nissāya hatthehi ca pādehi ca vāyamamāno sotthinā pāraṃ uttareyyan-ti. Atha kho so bhikkhave puriso tiṇa-kaṭṭha-sākhā-palāsaṃ saṅkaḍḍhitvā kullaṃ bandhitvā taṃ kullaṃ nissāya hatthehi ca pādehi ca vāyamamāno sotthinā pāraṃ uttareyya; tassa tiṇṇassa pāraṅgatassa evam-assa: Bahukāro kho me ayaṃ kullo, imāhaṃ kullaṃ nissāya hatthehi ca pādehi ca vāyamamāno sotthinā pāraṃ uttiṇṇo, yan-nūnāhaṃ imaṃ kullaṃ sīse vā āropetvā khandhe vā uccāretvā yenakāmaṃ pakkameyyan-ti. Taṃ kim-maññatha bhikkhave: api nu so puriso evaṃkārī tasmiṃ kulle kiccakārī assāti. -- No h' etam-bhante. -- Kathaṃkārī ca so bhikkhave puriso tasmiṃ kulle kiccakārī assa: Idha bhikkhave tassa purisassa tiṇṇassa pāraṅgatassa evam-assa: Bahukāro kho me ayaṃ kullo, imāhaṃ kullaṃ nissāya hatthehi ca pādehi ca vāyamamāno sotthinā pāraṃ uttiṇṇo, yan-nūnāhaṃ imaṃ kullaṃ thale vā ussādetvā udake vā {upalāpetvā} yenakāmaṃ pakkameyyan-ti.
Evaṃkārī kho so bhikkhave puriso tasmiṃ kulle kiccakārī assa. Evam-eva kho bhikkhave kullūpamo mayā dhammo desito nittharaṇatthāya no gahaṇatthāya. Kullūpamaṃ vo bhikkhave ājānantehi dhammā pi vo pahātabbā, pag-eva adhammā.
Cha-y-imāni bhikkhave diṭṭhiṭṭhānāni, katamāni cha:
Idha bhikkhave assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto, rūpaṃ: etaṃ mama, eso 'ham-asmi, eso me attā ti samanupassati, vedanaṃ: etaṃ mama . . . ti samanupassati, saññaṃ:
etaṃ mama . . . ti samanupassati, saṅkhāre: etaṃ mama . . . ti samanupassati, yam-p' idaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā tam-pi. etaṃ mama . . . ti samanupassati, yam-p' idaṃ diṭṭhiṭṭhānaṃ: so loko so aṭṭā, so pecca bhavissāmi nicco dhuvo sassato avipariṇāmadhammo,

# [page 136]#
% 136 I. MŪLAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ sassatisamaṃ tath' eva ṭhassāmīti, tam-pi: etaṃ mama, eso 'ham-asmi, eso me attā ti samanupassati. Sutavā ca kho bhikkhave ariyasāvako ariyānaṃ dassāvī ariyadhammassa kovido ariyadhamme suvinīto, sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto, rūpaṃ: n' etaṃ mama, n' eso 'ham-asmi, na {me^so} attā ti samanupassati, vedanaṃ: n' etaṃ mama . . . ti samanupassati, saññaṃ: n' etaṃ mama . . . ti samanupassati, saṅkhāre: n' etaṃ mama . . . ti samanupassati, yam-p' idaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā tam-pi: n' etaṃ mama . . . ti samanupassati, yam-p' idaṃ diṭṭhiṭṭhānaṃ: so loko so attā, so pecca bhavissāmi nicco dhuvo sassato avipariṇāmadhammo, sassatisamaṃ tath' eva ṭhassāmīti, tam-pi: n' etaṃ mama, n' eso 'ham-asmi, na {me^so} attā ti samanupassati. So evaṃ samanupassanto asati na paritassatīti.
Evaṃ vutte aññataro bhikkhu Bhagavantaṃ etad-avoca:
Siyā nu kho bhante bahiddhā asati paritassanā ti. -- Siyā bhikkhūti Bhagavā avoca. Idha bhikkhu ekaccassa evaṃ hoti: Ahū vata me, taṃ vata me na-tthi, siyā vata me, taṃ vatāhaṃ na labhāmīti. So socati kilamati paridevati, urattāḷiṃ kandati, sammohaṃ āpajjati. Evaṃ kho bhikkhu bahiddhā asati paritassanā hotīti. -- Siyā pana bhante bahiddhā asati aparitassanā ti. -- Siyā bhikkhūti Bhagavā avoca. Idha bhikkhu ekaccassa na evaṃ hoti: Ahū vata me, taṃ vata me na-tthi, siyā vata me, taṃ vatāhaṃ na labhāmīti. So na socati na kilamati na paridevati, na urattāḷiṃ kandati, na sammohaṃ āpajjati. Evaṃ kho bhikkhu bahiddhā asati aparitassanā hotīti. -- Siyā nu kho bhante ajjhattaṃ asati paritassanā ti. -- Siyā bhikkhūti Bhagavā avoca. Idha bhikkhu ekaccassa evaṃ diṭṭhi hoti: So loko so attā, so pecca bhavissāmi nicco dhuvo sassato avipariṇāmadhammo, sassatisamaṃ tath' eva ṭhassāmīti. So suṇāti Tathāgatassa vā Tathāgatasāvakassa vā sabbesaṃ diṭṭhiṭṭhānādhiṭṭhāna-pariyuṭṭhānābhinivesānusayānaṃ samugghātāya sabbasaṅkhārasamathāya sabbūpadhipaṭinissaggāya taṇhakkhayāya virāgāya nirodhāya nibbānāya dhammaṃ desentassa. Tassa evaṃ hoti:

# [page 137]#
% 3. 2. ALAGADDŪPAMASUTTAṂ. (22) 137%
\ [... content straddling page break has been moved to the page above ...]\ Ucchijjissāmi nāma su, vinassissāmi nāma su, na su nāma bhavissāmīti. So socati kilamati paridevati, urattāḷiṃ kandati, sammohaṃ āpajjati. Evaṃ kho bhikkhu ajjhattaṃ asati paritassanā hotīti. -- Siyā pana bhante ajjhattaṃ asati aparitassanā ti. -- Siyā bhikkhūti Bhagavā avoca. Idha bhikkhu ekaccassa na evaṃ diṭṭhi hoti: So loko so attā, so pecca bhavissāmi nicco dhuvo sassato avipariṇāmadhammo, sassatisamaṃ tath' eva ṭhassāmīti. So suṇāti Tathāgatassa vā Tathāgatasāvakassa vā sabbesaṃ diṭṭhiṭṭhānādhiṭṭhāna-pariyuṭṭhānābhinivesānusayānaṃ samugghātāya sabbasaṅkhārasamathāya sabbūpadhipaṭinissaggāya taṇhakkhayāya virāgāya nirodhāya nibbānāya dhammaṃ desentassa. Tassa na evaṃ hoti: Ucchijjissāmi nāma su, vinassissāmi nāma su, na su nāma bhavissāmīti. So na socati na kilamati na paridevati, na urattāḷiṃ kandati, na sammohaṃ āpajjati. Evaṃ kho bhikkhu ajjhattaṃ asati aparitassanā hoti.
Taṃ bhikkhave pariggahaṃ parigaṇheyyātha yvāssa pariggaho nicco dhuvo sassato avipariṇāmadhammo, sassatisamaṃ tath' eva tiṭṭheyya. Passatha no tumhe bhikkhave taṃ pariggahaṃ yvāssa pariggaho . . . tath' eva tiṭṭheyyāti.
-- No h' etam-bhante. -- Sādhu bhikkhave, aham-pi kho taṃ bhikkhave pariggahaṃ na samanupassāmi yvāssa pariggaho nicco dhuvo sassato avipariṇāmadhammo, sassatisamaṃ tath' eva tiṭṭheyya. Taṃ bhikkhave attavādupādānaṃ upādiyetha yaṃ-sa attavādupādānaṃ upādiyato na uppajjeyyuṃ sokaparidevadukkhadomanassupāyāsā. Passatha no tumhe bhikkhave taṃ attavādupādānaṃ yaṃ-sa . . . sokaparidevadukkhadomanassupāyāsā ti. -- No h' etam-bhante. -- Sādhu bhikkhave, aham-pi kho taṃ bhikkhave attavādupādānaṃ na samanupassāmi yaṃ-sa attavādupādānaṃ upādiyato na uppajjeyyuṃ sokaparidevadukkhadomanassupāyāsā. Taṃ bhikkhave diṭṭhinissayaṃ nissayetha yaṃ-sa diṭṭhinissayaṃ nissayato na uppajjeyyuṃ sokaparidevadukkhadomanassupāyāsā.
Passatha no tumhe bhikkhave taṃ diṭṭhinissayaṃ yaṃ-sa . . . sokaparidevadukkhadomanassupāyāsā ti. -- No h' etambhante. -- Sādhu bhikkhave, aham-pi kho taṃ bhikkhave diṭṭhinissayaṃ na samanupassāmi yaṃ-sa diṭṭhinissayaṃ nissayato na uppajjeyyuṃ sokaparidevadukkhadomanassupāyāsā.

# [page 138]#
% 138 I. MŪLAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\
Attani vā bhikkhave sati attaniyam-me ti assāti. -Evam-bhante. -- Attaniye vā bhikkhave sati attā me ti assāti. -- Evam-bhante. -- Attani ca bhikkhave attaniye ca saccato thetato anupalabbhamāne yam-p' idaṃ diṭṭhiṭṭhānaṃ: so loko so attā, so pecca bhavissāmi nicco dhuvo sassato avipariṇāmadhammo, sassatisamaṃ tath' eva ṭhassāmīti, nanāyaṃ bhikkhave kevalo paripūro bāladhammo ti. -- Kiṃ hi no siyā bhante kevalo paripūro bāladhammo ti. -- Taṃ kim-maññatha bhikkhave: rūpaṃ niccaṃ vā aniccaṃ vā ti.
-- Aniccaṃ bhante. -- Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā ti. -- Dukkhaṃ bhante. -- Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallan-nu taṃ samanupassituṃ: etaṃ mama. eso 'ham-asmi, eso me attā ti. -- No h' etam-bhante. -- Taṃ kim-maññathā bhikkhave: vedanā niccā vā aniccā vā ti. -- Aniccā bhante. -- Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā ti. -- Dukkhaṃ bhante.
-- Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ: etaṃ mama . . . attā ti. -- No h' etam-bhante. -- Taṃ kim-maññathā bhikkhave: saññā niccā vā aniccā vā ti. -- Aniccā bhante. -- Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā ti. -- Dukkhaṃ bhante. -Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallan-nu taṃ samanupassituṃ: etaṃ mama . . . attā ti. -- No h' etambhante. -- Taṃ kim-maññatha bhikkhave: saṅkhārā niccā vā aniccā vā ti. -- Aniccā bhante. -- Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā ti. -- Dukkhaṃ bhante. -- Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallan-nu taṃ samanupassituṃ: etaṃ mama . . . aṭṭā ti. -- No h' etam-bhante.
-- Taṃ kim-maññatha bhikkhave: viññāṇaṃ niccaṃ vā aniccaṃ vā ti. -- Aniccaṃ bhante. -- Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā ti. -- Dukkhaṃ bhante. -- Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallan-nu taṃ samanupassituṃ: etaṃ mama, eso 'ham-asmi, eso me attā ti. -- No h' etam-bhante. -- Tasmātiha bhikkhave yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ, ajjhattaṃ vā bahiddhā vā,

# [page 139]#
% 3. 2. ALAGADDŪPAMASUTTAṂ. (22) 139%
\ [... content straddling page break has been moved to the page above ...]\ oḷārikaṃ vā sukhumaṃ vā, hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā, sabbaṃ rūpaṃ: n' etaṃ mama, n' eso 'ham-asmi, na {me^so} attā ti evam-etaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ, Yā kāci vedanā --pe-- yā kāci saññā -- ye keci saṅkhārā -- yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ, ajjhattaṃ vā bahiddhā vā, oḷārikaṃ vā sukhumaṃ vā, hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā, sabbaṃ viññāṇaṃ: n' etaṃ mama, n' eso 'hamasmi, na {me^so} attā ti evam-etaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.
Evaṃ passaṃ bhikkhave sutavā ariyasāvako rūpasmiṃ nibbindati, vedanāya nibbindati, saññāya nibbindati, saṅkhāresu nibbindati, viññāṇasmiṃ nibbindati; nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttam-iti ñāṇaṃ hoti; khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti. Ayaṃ vuccati bhikkhave bhikkhu ukkhittapaligho iti pi, saṅkiṇṇaparikho iti pi, abbūḷhesiko iti pi, niraggaḷo iti pi, ariyo pannaddhajo pannabhāro visaṃyutto iti pi. Kathañ-ca bhikkhave bhikkhu ukkhittapaligho hoti: Idha bhikkhave bhikkhuno avijjā pahīnā hoti ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. Evaṃ kho bhikkhave bhikkhu ukkhittapaligho hoti. Kathañ-ca bhikkhave bhikkhu saṅkiṇṇaparikho hoti:
Idha bhikkhave bhikkhuno ponobhaviko jātisaṃsāro pahīno hoti ucchinnamūlo tālāvatthukato anabhāvakato āyatiṃ anuppādadhammo. Evaṃ kho bhikkhave bhikkhu saṅkiṇṇaparikho hoti. Kathañ-ca bhikkhave bhikkhu abbūḷhesiko hoti: Idha bhikkhave bhikkhuno taṇhā pahīnā hoti ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā.
Evaṃ kho bhikkhave bhikkhu abbūḷhesiko hoti. Kathañ-ca bhikkhave bhikkhu niraggaḷo hoti: Idha bhikkhave bhikkhuno pañc' orambhāgiyāni saṃyojanāni pahīnāni honti ucchinnamūlāni tālāvatthukatāni anabhāvakatāni āyatiṃ anuppādadhammāni. Evaṃ kho bhikkhave bhikkhu niraggaḷo hoti.
Kathañ-ca bhikkhave bhikkhu ariyo pannaddhajo pannabhāro visaṃyutto hoti: Idha bhikkhave bhikkhuno asmimāno pahīno hoti ucchinnamūlo tālāvatthukato anabhāvakato āyatiṃ anuppādadhammo.

# [page 140]#
% 140 I. MŪLAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ Evaṃ kho bhikkhave bhikkhu ariyo pannaddhajo pannabhāro visaṃyutto hoti.
Evaṃ vimuttacittaṃ kho bhikkhave bhikkhuṃ sa-Indā devā sa-Brahmakā sa-Pajāpatikā anvesaṃ nādhigacchanti:
idaṃ nissitaṃ tathāgatassa viññāṇan-ti, taṃ kissa hetu:
Diṭṭhe vāhaṃ bhikkhave dhamme tathāgataṃ ananuvejjo ti vadāmi. Evaṃvādiṃ kho maṃ bhikkhave evamakkhāyiṃ eke samaṇabrāhmaṇā asatā tucchā musā abhūtena abbhācikkhanti:
Venayiko samaṇo Gotamo, sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpetīti. Yathā vāhaṃ bhikkhave na, yathā cāhaṃ na vadāmi, tathā maṃ te bhonto samaṇabrāhmaṇā asatā tucchā musā abhūtena abbhācikkhanti: Venayiko samaṇo Gotamo, sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpetīti. Pubbe cāhaṃ bhikkhave etarahi ca dukkhañ-c' eva paññāpemi dukkhassa ca nirodhaṃ. Tatra ce bhikkhave pare Tathāgataṃ akkosanti paribhāsanti rosenti, tatra bhikkhave Tathāgatassa na hoti āghāto na appaccayo na cetaso anabhiraddhi. Tatra ce bhikkhave pare Tathāgataṃ sakkaronti garukaronti mānenti pūjenti, tatra bhikkhave Tathāgatassa na hoti ānando na somanassaṃ na cetaso ubbillāvitattaṃ. Tatra ce bhikkhave pare Tathāgataṃ sakkaronti garukaronti mānenti pūjenti, tatra bhikkhave Tathāgatassa evaṃ hoti: Yaṃ kho idaṃ pubbe pariññātaṃ tattha me evarūpā kārā karīyantīti. Tasmātiha bhikkhave tumhe ce pi pare akkoseyyuṃ paribhāseyyuṃ roseyyuṃ, tatra tumhehi na āghāto na appaccayo na cetaso anabhiraddhi karaṇīyā.
Tasmātiha bhikkhave tumhe ce pi pare sakkareyyuṃ garukareyyuṃ māneyyuṃ pūjeyyuṃ, tatra tumhehi na ānando na somanassaṃ na cetaso ubbillāvitattaṃ karaṇīyaṃ. Tasmātiha bhikkhave tumhe ce pi pare sakkareyyuṃ garukareyyuṃ māneyyuṃ pūjeyyuṃ, tatra tumhākaṃ evam-assa: Yaṃ kho idaṃ pubbe pariññātaṃ tattha no evarūpā kārā karīyantīti.
Tasmātiha bhikkhave yaṃ na tumhākaṃ taṃ pajahatha, taṃ vo pahīnaṃ dīgharattaṃ hitāya sukhāya bhavissati.
Kiñ-ca bhikkhave na tumhākaṃ: Rūpaṃ bhikkhave na tumhākaṃ, taṃ pajahatha, taṃ vo pahīnaṃ dīgharattaṃ hitāya sukhāya bhavissati. Vedanā bhikkhave na tumhākaṃ, taṃ pajahatha,

# [page 141]#
% 3. 2. ALAGADDŪPAMASUTTAṂ. (22) 141%
\ [... content straddling page break has been moved to the page above ...]\ sā vo pahīnā d. h. s. bhavissati. Saññā bhikkhave na tumhākaṃ, taṃ pajahatha, sā vo pahīnā d. h. s.
bhavissati. Saṅkhārā bhikkhave na tumhākaṃ, te pajahatha, te vo pahīnā d. h. s. bhavissanti. Viññāṇaṃ bhikkhave na tumhākaṃ. taṃ pajahatha, taṃ vo pahīnaṃ dīgharattaṃ hitāya sukhāya bhavissati. Taṃ kim-maññatha bhikkhave:
yaṃ imasmiṃ Jetavane tiṇa-kaṭṭha-sākhā-palāsaṃ taṃ jano hareyya vā ḍaheyya vā yathāpaccayaṃ vā kareyya; api nu tumhākaṃ evam-assa: Amhe jano harati vā ḍahati vā yathāpaccayaṃ vā karotīti. -- No h' etam-bhante, taṃ kissa hetu: na hi no etam-bhante attā vā attaniyaṃ vā ti. -Evam-eva kho bhikkhave yaṃ na tumhākaṃ taṃ pajahatha, taṃ vo pahīnaṃ dīgharattaṃ hitāya sukhāya bhavissati.
Kiñ-ca bhikkhave na tumhākaṃ: Rūpaṃ bhikkhave na tumhākaṃ, taṃ pajahatha, taṃ vo pahīnaṃ dīgharattaṃ hitaya sukhāya bhavissati. Vedanā bhikkhave --pe-- saññā bhikkhave -- saṅkhārā bhikkhave -- viññāṇaṃ bhikkhave na tumhākaṃ, taṃ pajahatha, taṃ vo pahīnaṃ dīgharattaṃ hitāya sukhāya bhavissati.
Evaṃ svākkhāto bhikkhave mayā dhammo, uttāno vivaṭo pakasito chinnapilotiko; evaṃ svākkhāte bhikkhave mayā dhamme, uttāne vivaṭe pakāsite chinnapilotike, ye te bhikkhū arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaṃyojanā samma-d-aññā vimuttā, vaṭṭaṃ tesaṃ na-tthi paññāpanāya. Evaṃ svākkhāto bhikkhave mayā dhammo . . . chinnapilotiko; evaṃ svākkhāte bhikkhave mayā dhamme . . . chinnapilotike, yesaṃ bhikkhūnaṃ pañc' orambhāgiyāni saṃyojanāni pahīnāni sabbe te opapātikā tattha parinibbāyino anāvattidhammā tasmā lokā.
Evaṃ svākkhāto bhikkhave mayā dhammo . . . chinnapilotiko; evaṃ svākkhāte bhikkhave mayā dhamme . . . chinnapilotike, yesaṃ bhikkhūnaṃ tīṇi saṃyojanāni pahīnāni rāgadosamohā tanubhūtā sabbe te sakadāgāmino, sakid-eva imaṃ lokaṃ āgantvā dukkhass' antaṃ karissanti. Evaṃ svākkhāto bhikkhave mayā dhammo . . . chinnapilotiko, evaṃ svākkhāte bhikkhave mayā dhamme . . . chinnapilotike, yesaṃ bhikkhūnaṃ tīṇi saṃyojanāni pahīnāni sabbe te sotāpannā avinipātadhammā niyatā sambodhiparāyanā.

# [page 142]#
% 142 I. MŪLAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ Evaṃ svākkhāto bhikkhave mayā dhammo . . . chinnapilotiko; evaṃ svākkhāte bhikkhave mayā dhamme . . . chinnapilotike, ye te bhikkhū dhammānusārino saddhānusārino sabbe te sambodhiparāyanā.
Evaṃ svākkhāto bhikkhave mayā dhammo, uttāno vivaṭo pakāsito chinnapilotiko; evaṃ svākkhāte bhikkhave mayā dhamme, uttāne vivaṭe pakāsite chinnapilotike, yesaṃ mayi saddhāmattaṃ pemamattaṃ sabbe te saggaparāyanā ti.
Idam-avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun-ti.
ALAGADDŪPAMASUTTAṂ DUTIYAṂ.
23.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā Kumārakassapo Andhavane viharati. Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ Andhavanaṃ obhāsetvā yen' āyasmā Kumārakassapo ten' upasaṅkami, upasaṅkamitvā ekamantaṃ aṭṭhāsi.
Ekamantaṃ ṭhitā kho sā devatā āyasmantaṃ Kumārakassapaṃ etad-avoca: Bhikkhu bhikkhu, ayaṃ vammīko rattiṃ dhūmāyati divā pajjalati. Brāhmaṇo evam-āha: Abhikkhaṇa sumedha satthaṃ ādāyāti. Abhikkhaṇanto sumedho satthaṃ ādāya addasa laṅgiṃ: laṅgī bhadante ti. Brāhmaṇo evamāha: Ukkhipa laṅgiṃ, abhikkhaṇa sumedha satthaṃ ādāyāti.
Abhikkhaṇanto sumedho satthaṃ ādāya addasa uddhumāyikaṃ: uddhumāyikā bhadante ti. Brāhmaṇo evam-āha: Ukkhipa uddhumāyikaṃ, abhikkhaṇa sumedha satthaṃ ādāyāti.
Abhikkhaṇanto sumedho satthaṃ ādāya addasa dvidhāpathaṃ: dvidhāpatho bhadante ti. Brāhmaṇo evam-āha:
Ukkhipa dvidhāpathaṃ, abhikkhaṇa sumedha satthaṃ ādāyāti. Abhikkhaṇanto sumedho satthaṃ ādāya addasa caṅgavāraṃ: caṅgavāraṃ bhadante ti. Brāhmaṇo evam-āha:

# [page 143]#
% 3. 3. VAMMĪKASUTTAṂ. (23) 143%
Ukkhipa caṅgavāraṃ, abhikkhaṇa sumedha satthaṃ ādāyāti.
Abhikkhaṇanto sumedho satthaṃ ādāya addasa kummaṃ:
kummo bhadante ti. Brāhmaṇo evam-āha: Ukkhipa kummaṃ, abhikkhaṇa sumedha satthaṃ ādāyāti. Abhikkhaṇanto sumedho satthaṃ ādāya addasa asisūnaṃ: asisūnā bhadante ti.
Brāhmaṇo evam-āha: Ukkhipa asisūnaṃ, abhikkhaṇa sumedha satthaṃ ādāyāti. Abhikkhaṇanto sumedho satthaṃ ādāya addasa maṃsapesiṃ: maṃsapesi bhadante ti. Brāhmaṇo evam-āha: Ukkhipa maṃsapesiṃ, abhikkhaṇa sumedha satthaṃ ādāyāti. Abhikkhaṇanto sumedho satthaṃ ādāya addasa nāgaṃ: nāgo bhadante ti. Brāhmaṇo evam-āha:
Tiṭṭhatu nāgo, mā nāgaṃ ghaṭṭesi, namo karohi nāgassāti.
Ime kho tvaṃ bhikkhu pañhe Bhagavantaṃ upasaṅkamitvā puccheyyāsi, yathā te Bhagavā byākaroti tathā naṃ dhāreyyāsi. Nāhan-taṃ bhikkhu passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yo imesaṃ pañhānaṃ veyyākaraṇena cittaṃ ārādheyya aññatra Tathāgatena vā Tathāgatasāvakena vā ito vā pana sutvā ti. Idam-avoca sā devatā, idaṃ vatvā tatth' eva antaradhāyi.
Atha kho āyasmā Kumārakassapo tassā rattiyā accayena yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā Kumārakassapo Bhagavantaṃ etad-avoca: Imaṃ bhante rattiṃ aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ Andhavanaṃ obhāsetvā yenāhaṃ ten' upasaṅkami, upasaṅkamitvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho bhante sā devatā maṃ etad-avoca: Bhikkhu bhikkhu, ayaṃ vammīko rattiṃ dhūmāyati divā pajjalati.
Brāhmaṇo evam-āha: Abhikkhaṇa sumedha satthaṃ ādāyāti. Abhikkhaṇanto sumedho satthaṃ ādāya --pe-- ito vā pana sutvā ti. Idam-avoca bhante sā devatā, idaṃ vatvā tatth' eva antaradhāyi. Ko nu kho bhante vammīko, kā rattiṃ dhūmāyanā, kā divā pajjalanā, ko brāhmaṇo, ko sumedho, kiṃ satthaṃ, kiṃ abhikkhaṇaṃ, kā laṅgī, kā uddhumāyikā, ko dvidhāpatho, kiṃ caṅgavāraṃ, ko kummo, kā asisūnā, kā maṃsapesi, ko nāgo ti.

# [page 144]#
% 144 I. MŪLAPAṆṆĀSAṂ.%
Vammīko ti kho bhikkhu imass' etaṃ cātummahābhūtikassa kāyassa adhivacanaṃ mātāpettikasambhavassa odanakummāsūpacayassa aniccucchādana-parimaddana-bhedana-viddhaṃsanadhammassa. Yaṃ kho bhikkhu divā kammante ārabbha rattiṃ anuvitakketi anuvicarati ayaṃ rattiṃ dhūmāyanā. Yaṃ kho bhikkhu rattiṃ anuvitakketvā anuvicāretvā divā kammante payojeti kāyena vācāya manasā ayaṃ divā pajjalanā. Brāhmaṇo ti kho bhikkhu Tathāgatass' etaṃ adhivacanaṃ arahato sammāsambuddhassa. Sumedho ti kho bhikkhu sekhass' etaṃ bhikkhuno adhivacanaṃ. Satthan-ti kho bhikkhu ariyāy' etaṃ paññāya adhivacanaṃ. Abhikkhaṇan-ti kho bhikkhu viriyārambhass' etaṃ adhivacanaṃ.
Laṅgī ti kho bhikkhu avijjāy' etaṃ adhivacanaṃ; ukkhipa laṅgiṃ, pajaha avijjaṃ, abhikkhaṇa sumedha satthaṃ ādāyāti ayam-etassa attho. Uddhumāyikā ti kho bikkhu kodhupāyāsass' etaṃ adhivacanaṃ; ukkhipa uddhumāyikaṃ, pajaha kodhupāyāsaṃ, abhikkhaṇa sumedha satthaṃ ādāyāti ayametassa attho. Dvidhāpatho ti kho bhikkhu vicikicchāy' etaṃ adhivacanaṃ; ukkhipa dvidhāpathaṃ, pajaha vicikicchaṃ, abhikkhaṇa sumedha satthaṃ ādāyāti ayam-etassa attho.
Caṅgavāran-ti kho bhikkhu pañcann' etaṃ nīvaraṇānaṃ adhivacanaṃ: kāmacchandanīvaraṇassa byāpādanīvaraṇassa thīnamiddhanīvaraṇassa uddhaccakukkuccanīvaraṇassa vicikicchānīvaraṇassa; ukkhipa caṅgavāraṃ, pajaha pañca nīvaraṇe, abhikkhaṇa sumedha satthaṃ ādāyāti ayam-etassa attho. Kummo ti kho bhikkhu pañcann' etaṃ upādānakkhandhānaṃ adhivacanaṃ, seyyathīdaṃ: rūpupādānakkhandhassa vedanupādānakkhandhassa saññupādānakkhandhassa saṅkhārupādānakkhandhassa viññāṇupādānakkhandhassa; ukkhipa kummaṃ, pajaha pañc' upādānakkhandhe, abhikkhaṇa sumedha satthaṃ ādāyāti ayam-etassa attho. Asisūnā ti kho bhikkhu pañcann' etaṃ kāmaguṇānaṃ adhivacanaṃ:
cakkhuviññeyyānaṃ rūpānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, sotaviññeyyānaṃ saddānaṃ --pe-- ghānaviññeyyānaṃ gandhānaṃ -- jivhāviññeyyānaṃ rasānaṃ -- kāyaviññeyyānaṃ phoṭṭhabbānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ;

# [page 145]#
% 3. 4. RATHAVINĪTASUTTAṂ. (24) 145%
\ [... content straddling page break has been moved to the page above ...]\ ukkhipa asisūnaṃ, pajaha pañca kāmaguṇe, abhikkhaṇa sumedha satthaṃ ādāyāti ayam-etassa attho. Maṃsapesīti kho bhikkhu nandirāgass' etaṃ adhivacanaṃ; ukkhipa maṃsapesiṃ, pajaha nandirāgaṃ, abhikkhaṇa sumedha satthaṃ ādāyāti ayam-etassa attho. Nāgo ti kho bhikkhu khīṇāsavass' etaṃ bhikkhuno adhivacanaṃ; tiṭṭhatu nāgo, mā nāgaṃ ghaṭṭesi, namo karohi nāgassāti ayam-etassa attho ti.
Idam-avoca Bhagavā. Attamano āyasmā Kumārakassapo Bhagavato bhāsitaṃ abhinandīti.
VAMMĪKASUTTAṂ TATIYAṂ.
24.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe. Atha kho sambahulā jātibhūmakā bhikkhū jātibhūmiyaṃ vassaṃ vutthā yena Bhagavā ten' upasaṅkamiṃsu, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinne kho te bhikkhū Bhagavā etad-avoca: Ko nu kho bhikkhave jātibhūmiyaṃ. jātibhūmakānaṃ bhikkhūnaṃ sabrahmacārīnaṃ evaṃ sambhāvito: Attanā ca appiccho appicchakathañ-ca bhikkhūnaṃ kattā, attanā ca santuṭṭho santuṭṭhikathañ-ca bhikkhūnaṃ kattā, attanā ca pavivitto pavivekakathañ-ca bhikkhūnaṃ kattā, attanā ca asaṃsaṭṭho asaṃsaggakathañ-ca bhikkhūnaṃ kattā, attanā ca āraddhaviriyo viriyārambhakathañ-ca bhikkhūnaṃ kattā, attanā ca sīlasampanno sīlasampadākathañ-ca bhikkhūnaṃ kattā, attanā ca samādhisampanno samādhisampadākathañ-ca bhikkhūnaṃ kattā, attanā ca paññāsampanno paññāsampadākathañ-ca bhikkhūnaṃ kattā, attanā ca vimuttisampanno vimuttisampadākathañ-ca bhikkhūnaṃ kattā, attanā ca vimuttiñāṇadassanasampanno vimuttiñāṇadassanasampadākathañ-ca bhikkhūnaṃ kattā, ovādako viññāpako sandassako samādapako samuttejako sampahaṃsako sabrahmacārīnan-ti.

# [page 146]#
% 146 I. MŪLAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ -- Puṇṇo nāma bhante āyasmā Mantāṇiputto jātibhūmiyaṃ jātibhūmakānaṃ bhikkhūnaṃ sabrahmacārīnaṃ evaṃ sambhāvito: Attanā ca appiccho appicchakathañ-ca bhikkhūnaṃ kattā . . . sampahaṃsako sabrahmacārīnan-ti.
Tena kho pana samayena āyasmā Sāriputto Bhagavato avidūre nisinno hoti. Atha kho āyasmato Sāriputtassa etadahosi: Lābhā āyasmato Puṇṇassa Mantāṇiputtassa, suladdhalābhā āyasmato Puṇṇassa Mantāṇiputtassa, yassa viññū sabrahmacārī Satthu sammukhā anumāssa anumāssa vaṇṇaṃ bhāsanti, tañ-ca Satthā abbhanumodati; app-eva ca nāma mayaṃ kadāci karahaci āyasmatā Puṇṇena Mantāṇiputtena saddhiṃ samāgaccheyyāma, app-eva nāma siyā kocid-eva kathāsallāpo ti.
Atha kho Bhagavā Rājagahe yathābhirantaṃ viharitvā yena Sāvatthi tena cārikaṃ pakkāmi; anupubbena cārikaṃ caramāno yena Sāvatthi tad-avasari. Tatra sudaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.
Assosi kho āyasmā Puṇṇo Mantāṇiputto: Bhagavā kira Sāvatthiṃ anuppatto Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme ti. Atha kho āyasmā Puṇṇo Mantāṇiputto senāsanaṃ saṃsāmetvā pattacīvaraṃ ādāya yena Sāvatthi tena cārikaṃ pakkāmi, anupubbena cārikaṃ caramāno yena Sāvatthi Jetavanaṃ Anāthapiṇḍikassa ārāmo yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ Puṇṇaṃ Mantāṇiputtaṃ Bhagavā dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Atha kho āyasmā Puṇṇo Mantāṇiputto Bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito Bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāy' āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yena Andhavanaṃ tena pakkāmi divāvihārāya.
Atha kho aññataro bhikkhu yen' āyasmā Sāriputto ten' upasaṅkami, upasaṅkamitvā āyasmantaṃ Sāriputtaṃ etadavoca: Yassa kho tvaṃ āvuso Sāriputta Puṇṇassa nāma bhikkhuno Mantāṇiputtassa abhiṇhaṃ kittayamāno hoti so Bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito Bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāy' āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yena Andhavanaṃ tena pakkanto divāvihārāyāti.

# [page 147]#
% 3. 4. RATHAVINĪTASUTTAṂ. (24) 147%
\ [... content straddling page break has been moved to the page above ...]\ Atha kho āyasmā Sāriputto taramānarūpo nisīdanaṃ ādāya āyasmantaṃ Puṇṇaṃ Mantāniputtaṃ piṭṭhito piṭṭhito anubandhi sīsānulokī. Atha kho āyasmā Puṇṇo Mantāṇiputto Andhavanaṃ ajjhogāhitvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi. Āyasmā pi kho Sāriputto Andhavanaṃ ajjhogāhitvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi.
Atha kho āyasmā Sāriputto sāyanhasamayaṃ patisallāṇā vuṭṭhito yen' āyasmā Puṇṇo Mantāṇiputto ten' upasaṅkami, upasaṅkamitvā āyasmatā Puṇṇena Mantāṇiputtena saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā Sāriputto āyasmantaṃ Puṇṇaṃ Mantāṇiputtaṃ etad-avoca: Bhagavati no āvuso brahmacariyaṃ vussatīti. -- Evam-āvuso ti. -- Kin-nu kho āvuso sīlavisuddhatthaṃ Bhagavati brahmacariyaṃ vussatīti. -- No h' idaṃ āvuso. -- Kim-pan' āvuso cittavisuddhatthaṃ Bhagavati brahmacariyaṃ vussatīti. -- No h' idaṃ āvuso. -- Kin-nu kho āvuso diṭṭhivisuddhatthaṃ Bhagavati brahmacariyaṃ vussatīti. -- No h' idaṃ āvuso. -- Kimpan' āvuso kaṅkhāvitaraṇavisuddhatthaṃ Bhagavati brahmacariyaṃ vussatīti. -- No h' idaṃ āvuso. -- Kin-nu kho āvuso maggāmaggañāṇadassaṇavisuddhatthaṃ Bhagavati brahmacariyaṃ vussatīti. -- No h' idaṃ āvuso. -- Kim-pan' āvuso paṭipadāñāṇadassanavisuddhatthaṃ Bhagavati brahmacariyaṃ vussatīti. -- No h' idaṃ āvuso. -- Kin-nu kho āvuso ñāṇadassanavisuddhatthaṃ Bhagavati brahmacariyaṃ vussatīti. -No h' idaṃ āvuso. -- Kin-nu kho āvuso sīlavisuddhatthaṃ Bhagavati brahmacariyaṃ vussatīti iti puṭṭho samāno: no h' idaṃ āvuso ti vadesi, kim-pan' āvuso {cittavisuddhatthaṃ} Bhagavati brahmacariyaṃ vussatīti iti puṭṭho samāno: no h' idaṃ āvuso ti vadesi; Kin-nu kho āvuso diṭṭhivisuddhatthaṃ Bhagavati --pe-- kin-nu kho āvuso ñāṇadassanavisuddhatthaṃ Bhagavati brahmacariyaṃ vussatīti iti puṭṭho samāno: no h' idaṃ āvuso ti vadesi. Kimatthañ-carah' āvuso Bhagavati brahmacariyaṃ vussatīti.

# [page 148]#
% 148 I. MŪLAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ -- Anupādā parinibbānatthaṃ kho āvuso Bhagavati brahmacariyaṃ vussatīti. -- Kin-nu kho āvuso sīlavisuddhi anupādā parinibbānan-ti. -- No h' idaṃ āvuso. -- Kim-pan' āvuso cittavisuddhi anupādā parinibbānan-ti. -- No h' idaṃ āvuso. -- Kin-nu kho āvuso diṭṭhivisuddhi anupādā parinibbānan-ti. -- No h' idaṃ āvuso.
-- Kim-pan' āvuso kaṅkhāvitaraṇavisuddhi anupādā parinibbānan-ti. -- No h' idaṃ āvuso.- Kin-nu kho āvuso maggāmaggañāṇadassanavisuddhi anupādā parinibbānan-ti.
No h' idaṃ āvuso. -- Kim-pan' āvuso paṭipadāñāṇadassanavisuddhi anupādā parinibbānan-ti. -- No h' idaṃ āvuso. -Kin-nu kho āvuso ñāṇadassanavisuddhi anupādā parinibbānan-ti. -- No h' idaṃ āvuso. -- Kim-pan' āvuso aññatra imehi dhammehi anupādā parinibbānan-ti. -- No h' idaṃ āvuso. -- Kin-nu kho āvuso sīlavisuddhi anupādā parinibbānan-ti iti puṭṭho samāno: no h' idaṃ āvuso ti vadesi, kim-pan' āvuso cittavisuddhi anupādā parinibbānan-ti iti puṭṭho samāno: no h' idaṃ āvuso ti vadesi; kin-nu kho āvuso diṭṭhivisuddhi anupādā parinibbānan-ti --pe-- kin-nu kho āvuso ñāṇadassanavisuddhi anupādā parinibbānan-ti iti puṭṭho samāno: no h' idaṃ āvuso ti vadesi, kim-pan' āvuso aññatra imehi dhammehi anupādā parinibbānan-ti iti puṭṭho samāno: no h' idaṃ āvuso ti vadesi. Yathākathaṃ pan' āvuso imassa bhāsitassa attho daṭṭhabbo ti.
Sīlavisuddhiñ-ce āvuso Bhagavā anupādā parinibbānaṃ paññāpessa, sa-upādānaṃ yeva samānaṃ anupādā parinibbānaṃ paññāpessa. Cittavisuddhiñ-ce āvuso . . . Diṭṭhivisuddhiñ-ce āvuso . . . Kaṅkhāvitaraṇavisuddhiñ-ce āvuso . . . Maggāmaggañāṇadassanavisuddhiñ-ce āvuso . . . Paṭipadāñāṇadassanavisuddhiñ-ce āvuso . . . Ñāṇadassanavisuddhiñ-ce āvuso Bhagavā anupādā parinibbānaṃ paññāpessa, sa-upādānaṃ yeva samānaṃ anupādā parinibbānaṃ paññāpessa.
Aññatra ca āvuso imehi dhammehi anupādā parinibbānaṃ abhavissa, puthujjano parinibbāyeyya, puthujjano hi āvuso aññatra imehi dhammehi. Tena h' āvuso upaman-te karissāmi, upamāya p' idh' ekacce viññū purisā bhāsitassa atthaṃ ājānanti.
Seyyathā pi āvuso rañño Pasenadissa Kosalassa Sāvatthiyaṃ paṭivasantassa Sākete kiñcid-eva accāyikaṃ karaṇīyaṃ uppajjeyya,

# [page 149]#
% 3. 4. RATHAVINĪTASUTTAṂ. (24) 149%
\ [... content straddling page break has been moved to the page above ...]\ tassa antarā ca Sāvatthiṃ antarā ca Sāketaṃ satta rathavinītāni upaṭṭhapeyyuṃ. Atha kho āvuso rājā Pasenadi Kosalo Sāvatthiyā nikkhamitvā antepuradvārā paṭhamaṃ rathavinītaṃ abhirūheyya, paṭhamena rathavinītena dutiyaṃ rathavinītaṃ pāpuṇeyya; paṭhamaṃ rathavinītaṃ vissajjeyya dutiyaṃ rathavinītaṃ abhirūheyya, dutiyena rathavinītena tatiyaṃ rathavinītaṃ pāpuṇeyya; dutiyaṃ . . . pāpuṇeyya; tatiyaṃ . . . pāpuṇeyya; catutthaṃ . . . pāpuṇeyya; pañcamaṃ rathavinītaṃ vissajjeyya chaṭṭhaṃ rathavinītaṃ abhirūheyya, chaṭṭhena rathavinītena sattamaṃ rathavinītaṃ pāpuṇeyya; chaṭṭhaṃ rathavinītaṃ vissajjeyya sattamaṃ rathavinītaṃ abhirūheyya, sattamena rathavinītena Sāketaṃ anupāpuṇeyya antepuradvāraṃ. Tam-enaṃ antepuradvāragataṃ samānaṃ mittāmaccā ñātisālohitā evaṃ puccheyyuṃ: Iminā tvaṃ mahārāja rathavinītena Sāvatthiyā Sāketaṃ anuppatto antepuradvāranti. Kathaṃ byākaramāno nu kho āvuso rājā Pasenadi Kosalo sammā byākaramāno byākareyyāti. -- Evaṃ byākaramāno kho āvuso rājā Pasenadi Kosalo sammā byākaramāno byākareyya: Idha me Sāvatthiyaṃ paṭivasantassa Sākete kiñcid-eva accāyikaṃ karaṇīyaṃ uppajji. Tassa me antarā ca Sāvatthiṃ antarā ca Sāketaṃ satta rathavinītāni upaṭṭhāpesuṃ. Atha khvāhaṃ Sāvatthiyā nikkhamitvā antepuradvārā paṭhamaṃ rathavinītaṃ abhirūhiṃ, paṭhamena rathavinītena dutiyaṃ rathavinītaṃ pāpuṇiṃ; paṭhamaṃ rathavinītaṃ nissajiṃ dutiyaṃ rathavinītaṃ abhirūhiṃ, dutiyena rathavinītena tatiyaṃ rathavinītaṃ pāpuṇiṃ; dutiyaṃ . . . pāpuṇiṃ; tatiyaṃ . . . pāpuṇiṃ; catutthaṃ . . . pāpuṇiṃ; pañcamaṃ rathavinītaṃ nissajiṃ chaṭṭhaṃ rathavinītaṃ abhirūhiṃ, chaṭṭhena rathavinītena sattamaṃ rathavinītaṃ pāpuṇiṃ; chaṭṭhaṃ rathavinītaṃ nissajiṃ sattamaṃ rathavinītaṃ abhirūhiṃ, sattamena rathavinītena Sāketaṃ anuppatto antepuradvāran-ti. Evaṃ byākaramāno kho āvuso rājā Pasenadi Kosalo sammā byākaramāno byākareyyāti. -Evam-eva kho āvuso sīlavisuddhi yāvad-eva cittavisuddhatthā, cittavisuddhi yāvad-eva diṭṭhivisuddhatthā, diṭṭhivisuddhi yāvad-eva kaṅkhāvitaraṇavisuddhatthā, kaṅkhāvitaraṇavisuddhi yāvad-eva maggāmaggañāṇadassanavisuddhatthā,

# [page 150]#
% 150 I. MŪLAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ maggāmaggañāṇadassanavisuddhi yāvad-eva paṭipadāñāṇadassanavisuddhatthā, paṭipadāñāṇadassanavisuddhi yāvad-eva ñāṇadassanavisuddhatthā, ñāṇadassanavisuddhi yāvad-eva anupādā parinibbānatthā. Anupādā parinibbānatthaṃ kho āvuso Bhagavati brahmacariyaṃ vussatīti.
Evaṃ vutte āyasmā Sāriputto āyasmantaṃ Puṇṇaṃ Mantāṇiputtaṃ etad-avoca: Konāmo āyasmā kathañ-ca pan' āyasmantaṃ sabrahmacārī jānantīti. -- Puṇṇo ti kho me āvuso nāmaṃ, Mantāṇiputto ti ca pana maṃ sabrahmacārī jānantīti. -- Acchariyaṃ āvuso abbhutaṃ āvuso, yathā taṃ sutavatā sāvakena samma-d-eva Satthusāsanaṃ ājānantena evam-evaṃ āyasmatā Puṇṇena Mantāniputtena gambhīrā gambhīrā pañhā anumāssa anumāssa byākatā. Lābhā sabrahmacārīnaṃ suladdhalābhā sabrahmacārīnaṃ ye āyasmantaṃ Puṇṇaṃ Mantāniputtaṃ labhanti dassanāya labhanti payirupāsanāya. Celaṇḍukena ce pi sabrahmacārī āyasmantaṃ Puṇṇaṃ Mantāṇiputtaṃ muddhanā pariharantā labheyyuṃ dassanāya labheyyuṃ payirupāsanāya, tesam-pi lābhā tesampi suladdhaṃ. Amhākam-pi lābhā amhākam-pi suladdhaṃ ye mayaṃ āyasmantaṃ Puṇṇaṃ Mantāṇiputtaṃ labhāma dassanāya labhāma payirupāsanāyāti.
Evaṃ vutte āyasmā Puṇṇo Mantāṇiputto āyasmantaṃ Sāriputtaṃ etad-avoca: Konāmo āyasmā kathañ-ca pana āyasmantaṃ sabrahmacārī jānantīti. -- Upatisso ti kho me āvuso nāmaṃ. Sāriputto ti ca pana maṃ sabrahmacārī jānantīti. -- Satthukappena vata kira bho sāvakena saddhiṃ mantayamānā na jānimha: āyasmā Sāriputto ti; sace hi mayaṃ jāneyyāma: āyasmā Sāriputto ti, ettakam-pi no na-ppaṭibhāseyya. Acchariyaṃ āvuso abbhutaṃ āvuso, yathā taṃ sutavatā sāvakena samma-d-eva Satthusāsanaṃ ājānantena evam-evaṃ āyasmatā Sāriputtena gambhīrā gambhīrā pañhā anumāssa anumāssa pucchitā. Lābhā sabrahmacārīnaṃ suladdhalābhā sabrahmacārīnaṃ ye āyasmantaṃ Sāriputtaṃ labhanti dassanāya labhanti payirupāsanāya. Celaṇḍukena ce pi sabrahmacārī āyasmantaṃ Sāriputtaṃ muddhanā pariharantā labheyyuṃ dassanāya labheyyuṃ payirupāsanāya, tesam-pi lābhā tesam-pi suladdhaṃ.

# [page 151]#
% 3. 5. NIVĀPASUTTAṂ. (25) 151%
\ [... content straddling page break has been moved to the page above ...]\ Amhākam-pi lābhā amhākam-pi suladdhaṃ ye mayaṃ āyasmantaṃ Sāriputtaṃ labhāma dassanāya labhāma payirupāsanāyāti.
Itiha te ubho mahānāgā aññamaññassa subhāsitaṃ samanumodiṃsūti.
RATHAVINĪTASUTTAṂ CATUTTHAṂ.
25.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuṃ. Bhagavā etad-avoca:
Na bhikkhave nevāpiko nivāpaṃ nivapati migajātānaṃ:
imaṃ me nivāpaṃ nivuttaṃ migajātā paribhuñjantā dīghāyukā vaṇṇavanto ciraṃ dīgham-addhānaṃ yāpentūti. Evañca kho bhikkhave nevāpiko nivāpaṃ nivapati migajātānaṃ:
imaṃ me nivāpaṃ nivuttaṃ migajātā anupakhajja mucchitā bhojanāni bhuñjissanti, anupakhajja mucchitā bhojanāni bhuñjamānā madaṃ āpajjissanti, mattā samānā pamādaṃ āpajjissanti, pamattā samānā yathākāmakaraṇīyā bhavissanti imasmiṃ nivāpe ti.
Tatra bhikkhave paṭhamā migajātā amuṃ nivāpaṃ nivuttaṃ nevāpikassa anupakhajja mucchitā bhojanāni bhuñjiṃsu, te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṃ āpajjiṃsu, mattā samānā pamādaṃ āpajjiṃsu, pamattā samānā yathākāmakaraṇīyā ahesuṃ nevāpikassa amusmiṃ nivāpe. Evaṃ hi te bhikkhave paṭhamā migajātā na parimucciṃsu nevāpikassa iddhānubhāvā.
Tatra bhikkhave dutiyā migajātā evaṃ samacintesuṃ:
Ye kho te paṭhamā migajātā amuṃ nivāpaṃ nivuttaṃ nevāpikassa anupakhajja mucchitā bhojanāni bhuñjiṃsu, te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṃ āpajjiṃsu, mattā samānā pamādaṃ āpajjiṃsu, pamattā samānā yathākāmakaraṇīyā ahesuṃ nevāpikassa amusmiṃ nivāpe;

# [page 152]#
% 152 I. MŪLAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ evaṃ hi te paṭhamā migajātā na parimucciṃsu nevāpikassa iddhānubhāvā. Yan-nūna mayaṃ sabbaso nivāpabhojanā paṭivirameyyāma, bhayabhogā paṭiviratā araññāyatanāni ajjhogāhitvā vihareyyāmāti. Te sabbaso nivāpabhojanā paṭiviramiṃsu, bhayabhogā paṭiviratā araññāyatanāni ajjhogāhitvā vihariṃsu. Tesaṃ gimhānaṃ pacchime māse tiṇodakasaṅkhaye adhimattakasimānaṃ patto kāyo hoti, tesaṃ adhimattakasimānaṃ pattakāyānaṃ balaviriyaṃ parihāyi, balaviriye parihīne tam-eva nivāpaṃ nivuttaṃ nevāpikassa paccāgamiṃsu. Te tattha anupakhajja mucchitā bhojanāni bhuñjiṃsu, te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṃ āpajjiṃsu, mattā samānā pamādaṃ āpajjiṃsu, pamattā samānā yathākāmakaraṇīyā ahesuṃ nevāpikassa amusmiṃ nivāpe. Evaṃ hi te bhikkhave dutiyā pi migajātā na parimucciṃsu nevāpikassa iddhānubhāvā.
Tatra bhikkhave tatiyā migajātā evaṃ samacintesuṃ:
Ye kho te paṭhamā migajātā amuṃ nivāpaṃ nivuttaṃ nevāpikassa --pe-- evaṃ hi te paṭhamā migajātā na parimucciṃsu nevāpikassa iddhānubhāvā. Ye pi te dutiyā migajātā evaṃ samacintesuṃ: ye kho te paṭhamā migajātā amuṃ nivāpaṃ nivuttaṃ nevāpikassa --pe-- evaṃ hi te paṭhamā migajātā na parimucciṃsu nevāpikassa iddhānubhāvā; yan-nūna mayaṃ sabbaso nivāpabhojanā paṭivirameyyāma, bhayabhogā paṭiviratā araññāyatanāni ajjhogāhitvā vihareyyāmāti; te sabbaso nivāpabhojanā paṭiviramiṃsu, bhayabhogā paṭiviratā araññāyatanāni ajjhogāhitvā vihariṃsu; tesaṃ gimhānaṃ pacchime māse tiṇodakasaṅkhaye adhimattakasimānaṃ patto kāyo hoti, tesaṃ adhimattakasimānaṃ pattakāyānaṃ balaviriyaṃ parihāyi, balaviriye parihīne tam-eva nivāpaṃ nivuttaṃ nevāpikassa paccāgamiṃsu; te tattha anupakhajja mucchitā bhojanāni bhuñjiṃsu, te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṃ āpajjiṃsu, mattā samānā pamādaṃ āpajjiṃsu, pamattā samānā yathākāmakaraṇīyā ahesuṃ nevāpikassa amusmiṃ nivāpe; evaṃ hi te dutiyā pi migajātā na parimucciṃsu nevāpikassa iddhānubhāvā.
Yan-nūna mayaṃ amuṃ nivāpaṃ nivuttaṃ nevāpikassa upanissāya āsayaṃ kappeyyāma,

# [page 153]#
% 3. 5. NIVĀPASUTTAṂ. (25) 153%
\ [... content straddling page break has been moved to the page above ...]\ tatr' āsayaṃ kappetvā amuṃ nivāpaṃ nivuttaṃ nevāpikassa ananupakhajja amucchitā bhojanāni bhuñjissāma, ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṃ āpajjissāma, amattā samānā na-ppamādaṃ āpajjissāma, appamattā samānā na yathākāmakaraṇīyā bhavissāma nevāpikassa amusmiṃ nivāpe ti. Te amuṃ nivāpaṃ nivuttaṃ nevāpikassa upanissāya āsayaṃ kappayiṃsu, tatr' āsayaṃ kappetvā amuṃ nivāpaṃ nivuttaṃ nevāpikassa ananupakhajja amucchitā bhojanāni bhuñjiṃsu, te tattha ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṃ āpajjiṃsu, amattā samānā na-ppamādaṃ āpajjiṃsu, appamattā samānā na yathākāmakaraṇīyā ahesuṃ nevāpikassa amusmiṃ nivāpe.
Tatra bhikkhave nevāpikassa ca nevāpikaparisāya ca etad-ahosi: Saṭha-ssu nām' ime tatiyā migajātā keṭubhino, iddhimantas-su nām' ime tatiyā migajātā parajanā, imañ-ca nāma nivāpaṃ nivuttaṃ paribhuñjanti na ca nesaṃ jānāma āgatiṃ vā gatiṃ vā; yan-nūna mayaṃ imaṃ nivāpaṃ nivuttaṃ mahatīhi daṇḍavākarāhi samantā sappadesaṃ anuparivāreyyāma, app-eva nāma tatiyānaṃ migajātānaṃ āsayaṃ passeyyāma yattha te gāhaṃ gaccheyyun-ti. Te amuṃ nivāpaṃ nivuttaṃ mahatīhi daṇḍavākarāhi samantā sappadesaṃ anuparivāresuṃ. Addasāsuṃ kho bhikkhave nevāpiko ca nevāpikaparisā ca tatiyānaṃ migajātānaṃ āsayaṃ yattha te gāhaṃ agamaṃsu. Evaṃ hi te bhikkhave tatiyā pi migajātā na parimucciṃsu nevāpikassa iddhānubhāvā.
Tatra bhikkhave catutthā migajātā evaṃ samacintesuṃ:
Ye kho te paṭhamā migajātā amuṃ nivāpaṃ nivuttaṃ nevāpikassa --pe-- evaṃ hi te paṭhamā migajātā na parimucciṃsu nevāpikassa iddhānubhāvā. Ye pi te dutiyā migajātā evaṃ samacintesuṃ: ye kho te paṭhamā migajātā amuṃ nivāpaṃ nivuttaṃ nevāpikassa --pe-- evaṃ hi te paṭhamā migajātā na parimucciṃsu nevāpikassa iddhānubhāvā; yan-nūna mayaṃ --pe-- evaṃ hi te dutiyā pi migajātā na parimucciṃsu nevāpikassa iddhānubhāvā. Ye pi te tatiyā migajātā evaṃ samacintesuṃ: ye kho te paṭhamā migajātā

# [page 154]#
% 154 I. MŪLAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ --pe-- evaṃ hi te paṭhamā migajātā na parimucciṃsu nevāpikassa iddhānubhāvā; ye pi te dutiyā migajātā evaṃ samacintesuṃ: ye kho te paṭhamā migajātā -pe -- evaṃ hi te paṭhamā migajātā na parimucciṃsu nevāpikassa iddhānubhāvā; yan-nūna mayaṃ --pe-- evaṃ hi te dutiyā pi migajātā na parimucciṃsu nevāpikassa iddhānubhāvā; yannūna mayaṃ amuṃ nivāpaṃ nivuttaṃ nevāpikassa upanissāya āsayaṃ kappeyyāma, tatr' āsayaṃ kappetvā amuṃ nivāpaṃ nivuttaṃ nevāpikassa ananupakhajja amucchitā bhojanāni bhuñjissāma, ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṃ āpajjissāma, amattā samānā na-ppamādam āpajjissāma, appamattā samānā na yathākāmakaraṇīyā bhavissāma nevāpikassa amusmiṃ nivāpe ti; te amuṃ nivāpaṃ nivuttaṃ nevāpikassa upanissāya āsayaṃ kappayiṃsu, tatr' āsayaṃ kappetvā amuṃ nivāpaṃ nivuttaṃ nevāpikassa ananupakhajja amucchitā bhojanāni bhuñjiṃsu, te tattha ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṃ āpajjiṃsu, amattā samānā na-ppamādaṃ āpajjiṃsu, appamattā samānā na yathākāmakaraṇīyā ahesuṃ nevāpikassa amusmiṃ nivāpe. Tatra nevāpikassa ca nevāpikaparisāya ca etadahosi: Saṭha-ssu nām' ime tatiyā migajātā keṭubhino, iddhimantas-su nām' ime tatiyā migajātā parajanā, imañ-ca nāma nivāpaṃ nivuttaṃ paribhuñjanti na ca nesaṃ jānāma āgatiṃ vā gatiṃ vā, yan-nūna mayaṃ imaṃ nivāpaṃ nivuttaṃ mahatīhi daṇḍavākarāhi samantā sappadesaṃ anuparivāreyyāma, appeva nāma tatiyānaṃ migajātānaṃ āsayaṃ passeyyāma yattha te gāhaṃ gaccheyyun-ti. Te amuṃ nivāpaṃ nivuttaṃ mahatīhi daṇḍavākarāhi samantā sappadesaṃ anuparivāresuṃ.
Addasāsuṃ kho nevāpiko ca nevāpikaparisā ca tatiyānaṃ migajātānaṃ āsayaṃ yattha te gāhaṃ agamaṃsu; evaṃ hi te tatiyā pi migajātā na parimucciṃsu nevāpikassa iddhānubhāvā.
Yan-nūna mayaṃ yattha agati nevāpikassa ca nevāpikaparisāya ca tatr' āsayaṃ kappeyyāma, tatr' āsayaṃ kappetvā amuṃ nivāpaṃ nivuttaṃ nevāpikassa ananupakhajja amucchitā bhojanāni bhuñjeyyāma, ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṃ āpajjissāma, amattā samānā na-ppamādaṃ āpajjissāma, appamattā samānā na yathākāmakaraṇīyā bhavissāma nevāpikassa amusmiṃ nivāpe ti.

# [page 155]#
% 3. 5. NIVĀPASUTTAṂ. (25) 155%
\ [... content straddling page break has been moved to the page above ...]\ Te yattha agati nevāpikassa ca nevāpikaparisāya ca tatr' āsayaṃ kappayiṃsu, tatr' āsayaṃ kappetvā amuṃ nivāpaṃ nivuttaṃ nevāpikassa ananupakhajja amucchitā bhojanāni bhuñjiṃsu, te tattha ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṃ āpajjiṃsu, amattā samānā na-ppamādaṃ āpajjiṃsu, appamattā samānā na yathākāmakaraṇīyā ahesuṃ nevāpikassa amusmiṃ nivāpe.
Tatra bhikkhave nevāpikassa ca nevāpikaparisāya ca etad-ahosi: Saṭha-ssu nām' ime catutthā migajātā keṭubhino, iddhimantas-su nām' ime catutthā migajātā parajanā, imañ-ca nāma nivāpaṃ nivuttaṃ paribhuñjanti na ca nesaṃ jānāma āgatiṃ vā gatiṃ vā; yan-nūna mayaṃ imaṃ nivāpaṃ nivuttaṃ mahatīhi daṇḍavākarāhi samantā sappadesaṃ anuparivāreyyāma, app-eva nāma catutthānaṃ migajātānaṃ āsayaṃ passeyyāma yattha te gāhaṃ gaccheyyun-ti. Te amuṃ nivāpaṃ nivuttaṃ mahatīhi daṇḍavākarāhi samantā sappadesaṃ anuparivāresuṃ. N' eva kho bhikkhave addasāsuṃ nevāpiko ca nevāpikaparisā ca catutthānaṃ migajātānaṃ āsayaṃ yattha te gāhaṃ gaccheyyuṃ. Tatra bhikkhave nevāpikassa ca nevāpikaparisāya ca etad-ahosi: Sace kho mayaṃ catutthe migajāte ghaṭṭessāma te ghaṭṭitā aññe ghaṭṭessanti, te ghaṭṭitā aññe ghaṭṭessanti, evaṃ imaṃ nivāpaṃ nivuttaṃ sabbaso migajātā riñcissanti, yan-nūna mayaṃ catutthe migajāte ajjhupekkheyyāmāti. Ajjhupekkhiṃsu kho bhikkhave nevāpiko ca nevāpikaparisā ca catutthe migajāte.
Evaṃ hi te bhikkhave catutthā migajātā parimucciṃsu nevāpikassa iddhānubhāvā.
Upamā kho me ayaṃ bhikkhave katā atthassa viññāpanāya, ayaṃ c' ev' ettha attho: Nivāpo ti kho bhikkhave pañcann' etaṃ kāmaguṇānaṃ adhivacanaṃ. Nevāpiko ti kho bhikkhave Mārass' etaṃ pāpimato adhivacanaṃ. Nevāpikaparisā ti kho bhikkhave Māraparisāy' etaṃ adhivacanaṃ.
Migajātā ti kho bhikkhave samaṇabrāhmaṇān' etaṃ adhivacanaṃ.
Tatra bhikkhave paṭhamā samaṇabrāhmaṇā amuṃ nivāpaṃ nivuttaṃ Mārassa amūni ca lokāmisāni anupakhajja mucchitā bhojanāni bhuñjiṃsu,

# [page 156]#
% 156 I. MŪLAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṃ āpajjiṃsu, mattā samānā pamādaṃ āpajjiṃsu, pamattā samānā yathākāmakaraṇīyā ahesuṃ Mārassa amusmiṃ nivāpe amusmiñ-ca lokāmise.
Evaṃ hi te bhikkhave paṭhamā samaṇabrāhmaṇā na parimucciṃsu Mārassa iddhānubhāvā. Seyyathā pi te bhikkhave paṭhamā migajātā tathūpame ahaṃ ime paṭhame samaṇabrāhmaṇe vadāmi.
Tatra bhikkhave dutiyā samaṇabrāhmaṇā evaṃ samacintesuṃ: Ye kho te paṭhamā samaṇabrāhmaṇā amuṃ nivāpaṃ nivuttaṃ Mārassa amūni ca lokāmisāni anupakhajja mucchitā bhojanāni bhuñjiṃsu, te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṃ āpajjiṃsu, mattā samānā pamādaṃ āpajjiṃsu, pamattā samānā yathākāmakaraṇīyā ahesuṃ Mārassa amusmiṃ nivāpe amusmiñ-ca lokāmise, evaṃ hi te paṭhamā samaṇabrāhmaṇā na parimucciṃsu Mārassa iddhānubhāvā. Yan-nūna mayaṃ sabbaso nivāpabhojanā lokāmisā paṭivirameyyāma, bhayabhogā paṭiviratā araññāyatanāni ajjhogāhitvā vihareyyāmāti. Te sabbaso nivāpabhojanā lokāmisā paṭiviramiṃsu, bhayabhogā paṭiviratā araññāyatanāni ajjhogāhitvā vihariṃsu, te tattha sākabhakkhā pi ahesuṃ, sāmākabhakkhā pi ahesuṃ, nīvārabhakkhā pi ahesuṃ, daddulabhakkhā pi ahesuṃ, haṭabhakkhā pi ahesuṃ, kaṇabhakkhā pi ahesuṃ, ācāmabhakkhā pi ahesuṃ, piññākabhakkhā pi ahesuṃ, tiṇabhakkhā pi ahesuṃ, gomayabhakkhā pi ahesuṃ, vanamūlaphalāhārā yāpesuṃ pavattaphalabhojī. Tesaṃ gimhānaṃ pacchime māse tiṇodakasaṅkhaye adhimattakasimānaṃ patto kāyo hoti, tesaṃ adhimattakasimānaṃ pattakāyānaṃ balaviriyaṃ parihāyi, balaviriye parihīne cetovimutti parihāyi, cetovimuttiyā parihīnāya tam-eva nivāpaṃ nivuttaṃ Mārassa paccāgamaṃsu tāni ca lokāmisāni. Te tattha anupakhajja mucchitā bhojanāni bhuñjiṃsu, te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṃ āpajjiṃsu, mattā samānā pamādaṃ āpajjiṃsu, pamattā samānā yathākāmakaraṇīyā ahesuṃ Mārassa amusmiṃ nivāpe amusmiñ-ca lokāmise. Evaṃ hi te bhikkhave dutiyā pi samaṇabrāhmaṇā na parimucciṃsu Mārassa iddhānubhāvā.

# [page 157]#
% 3. 5. NIVĀPASUTTAṂ. (25) 157 %
\ [... content straddling page break has been moved to the page above ...]\ Seyyathā pi te bhikkhave dutiyā migajātā tathūpame ahaṃ ime dutiye samaṇabrāhmaṇe vadāmi.
Tatra bhikkhave tatiyā samaṇabrāhmaṇā evaṃ samacintesuṃ: Ye kho te paṭhamā samaṇabrāhmaṇā amuṃ nivāpaṃ nivuttaṃ Mārassa amūni ca lokāmisāni --pe-- evaṃ hi te paṭhamā samaṇabrāhmaṇā na parimucciṃsu Mārassa iddhānubhāvā. Ye pi te dutiyā samaṇabrāhmaṇā evaṃ samacintesuṃ: ye kho te paṭhamā samaṇabrāhmaṇā amuṃ nivāpaṃ nivuttaṃ Mārassa amūni ca lokāmisāni --pe-- evaṃ hi te paṭhamā samaṇabrāhmaṇā na parimucciṃsu Mārassa iddhānubhāvā; yan-nūna mayaṃ sabbaso nivāpabhojanā . . . vihareyyāmāti; te sabbaso nivāpabhojanā . . . vihariṃsu; te tattha sākabhakkhā pi ahesuṃ . . . pavattaphalabhojī; tesaṃ gimhānaṃ pacchime māse . . . tāni ca lokāmisāni; te tattha anupakhajja . . . amusmiñ-ca lokāmise, evaṃ hi te dutiyā pi samaṇabrāhmaṇā na parimucciṃsu Mārassa iddhānubhāvā.
Yan-nūna mayaṃ amuṃ nivāpaṃ nivuttaṃ Mārassa amūni ca lokāmisāni upanissāya āsayaṃ kappeyyāma, tatr' āsayaṃ kappetvā amuṃ nivāpaṃ nivuttaṃ Mārassa amūni ca lokāmisāni ananupakhajja amucchitā bhojanāni bhuñjissāma, ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṃ āpajjissāma, amattā samānā na-ppamādaṃ āpajjissāma, appamattā samānā na yathākāmakaraṇīyā bhavissāma Mārassa amusmiṃ nivāpe amusmiñ-ca lokāmise ti. Te amuṃ nivāpaṃ nivuttaṃ Mārassa amūni ca lokāmisāni upanissāya āsayaṃ kappayiṃsu, tatr' āsayaṃ kappetvā amuṃ nivāpaṃ nivuttaṃ Mārassa amūni ca lokāmisāni ananupakhajja amucchitā bhojanāni bhuñjiṃsu, te tattha ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṃ āpajjiṃsu, amattā samānā na-ppamādaṃ āpajjiṃsu, appamattā samānā na yathākāmakaraṇīyā ahesuṃ Mārassa amusmiṃ nivāpe amusmiñ-ca lokāmise. Api ca kho evaṃdiṭṭhikā ahesuṃ: Sassato loko iti pi, asassato loko iti pi, antavā loko iti pi, anantavā loko iti pi, taṃ jīvaṃ taṃ sarīraṃ iti pi, aññaṃ jīvaṃ aññaṃ sarīraṃ iti pi, hoti tathāgato param-maraṇā iti pi, na hoti tathāgato param-maraṇā iti pi, hoti ca na ca hoti tathāgato parammaraṇā iti pi, n' eva hoti na na hoti tathāgato param-maraṇā iti pi.

# [page 158]#
% 158 I. MŪLAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ Evaṃ hi te bhikkhave tatiyā pi samaṇabrāhmaṇā na parimucciṃsu Mārassa iddhānubhāvā. Seyyathā pi te bhikkhave tatiyā migajātā tathūpame ahaṃ ime tatiye samaṇabrāhmaṇe vadāmi.
Tatra bhikkhave catutthā samaṇabrāhmaṇā evaṃ samacintesuṃ: Ye kho te paṭhamā samaṇabrāhmaṇā amuṃ nivāpaṃ nivuttaṃ Mārassa --pe-- evaṃ hi te paṭhamā samaṇabrāhmaṇā na parimucciṃsu Mārassa iddhānubhāvā. Ye pi te dutiyā samaṇabrāhmaṇā evaṃ samacintesuṃ: ye kho te paṭhamā samaṇabrāhmaṇā --pe-- evaṃ hi te paṭhamā samaṇabrāhmaṇā na parimucciṃsu Mārassa iddhānubhāvā; yan-nūna mayaṃ sabbaso nivāpabhojanā- pe -- evaṃ hi te dutiyā pi samaṇabrāhmaṇā na parimucciṃsu Mārassa iddhānubhāvā. Ye pi te tatiyā samaṇabrāhmaṇā evaṃ samacintesuṃ: ye kho te paṭhamā samaṇabrāhmaṇā --pe-- evaṃ hi te paṭhamā samaṇabrāhmaṇā na parimucciṃsu Mārassa iddhānubhāvā; ye pi te dutiyā samaṇabrāhmaṇā evaṃ samacintesuṃ: ye kho te paṭhamā samaṇabrāhmaṇā --pe-- evaṃ hi te paṭhamā samaṇabrāhmaṇā na parimucciṃsu Mārassa iddhānubhāvā; yan-nūna mayaṃ sabbaso nivāpabhojanā -pe -- evaṃ hi te dutiyā pi samaṇabrāhmaṇā na parimucciṃsu Mārassa iddhānubhāvā; yan-nūna mayaṃ amuṃ nivāpaṃ nivuttaṃ Mārassa amūni ca lokāmisāni upanissāya āsayaṃ kappeyyāma . . . amusmiñ-ca lokāmise ti; te amuṃ nivāpaṃ . . . amusmiñ-ca lokāmise; api ca kho evaṃdiṭṭhikā ahesuṃ:
sassato loko iti pi --pe-- n' eva hoti na na hoti tathāgato param-maraṇā iti pi; evaṃ hi te tatiyā pi samaṇabrāhmaṇā na parimucciṃsu Mārassa iddhānubhāvā. Yan-nūna mayaṃ yattha agati Mārassa ca Māraparisāya ca tatr' āsayaṃ kappeyyāma, tatr' āsayaṃ kappetvā amuṃ nivāpaṃ nivuttaṃ Mārassa amūni ca lokāmisāni ananupakhajja amucchitā bhojanāni bhuñjissāma, ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṃ āpajjissāma, amattā samānā nappamādaṃ āpajjissāma, appamattā samānā na yathākāmakaraṇīyā bhavissāma Mārassa amusmiṃ nivāpe amusmiñ-ca lokāmise ti. Te yattha agati Mārassa ca Māraparisāya ca tatr' āsayaṃ kappayiṃsu; tatr' āsayaṃ kappetvā amuṃ nivāpaṃ nivuttaṃ Mārassa amūni ca lokāmisāni ananupakhajja amucchitā bhojanāni bhuñjiṃsu,

# [page 159]#
% 3. 5. NIVĀPASUTTAṂ. (25) 159%
\ [... content straddling page break has been moved to the page above ...]\ te tattha ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṃ āpajjiṃsu, amattā samānā na-ppamādaṃ āpajjiṃsu, appamattā samānā na yathākāmakaraṇīyā ahesuṃ Mārassa amusmiṃ nivāpe amusmiñ-ca lokāmise. Evaṃ hi te bhikkhave catutthā samaṇabrāhmaṇā parimucciṃsu Mārassa iddhānubhāvā. Seyyathā pi te bhikkhave catutthā migajātā tathūpame ahaṃ ime catutthe samaṇabrāhmaṇe vadāmi.
Kathañ-ca bhikkhave agati Mārassa ca Māraparisāya ca: Idha bhikkhave bhikkhu vivicc' eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Ayaṃ vuccati bhikkhave bhikkhu: andham-akāsi Māraṃ, apadaṃ vadhitvā Māracakkhuṃ adassanaṃ gato pāpimato. Puna ca paraṃ bhikkhave bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati.
Ayaṃ vuccati bhikkhave bhikkhu: andham-akāsi Māraṃ, apadaṃ vadhitvā Māracakkhuṃ adassanaṃ gato pāpimato.
Puna ca paraṃ bhikkhave bhikkhu pītiyā ca virāgā upekhako ca viharati sato ca sampajāno, sukhañ-ca kāyena paṭisaṃvedeti yan-taṃ ariyā ācikkhanti: upekhako satimā sukhavihārī ti tatiyaṃ jhānaṃ upasampajja viharati. Ayaṃ vuccati bhikkhave . . . pāpimato. Puna ca paraṃ bhikkhave bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaṃ atthagamā adukkhamasukhaṃ upekhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Ayaṃ vuccati bhikkhave . . . pāpimato.
Puna ca paraṃ bhikkhave bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthagamā nānattasaññānaṃ amanasikārā ananto ākāso ti ākāsānañcāyatanaṃ upasampajja viharati. Ayaṃ vuccati bhikkhave . . . pāpimato. Puna ca paraṃ bhikkhave bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇan-ti viññāṇañcāyatanaṃ upasampajja viharati. Ayaṃ vuccati bhikkhave . . . pāpimato.
Puna ca paraṃ bhikkhave bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma na-tthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati.

# [page 160]#
% 160 I. MŪLAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ Ayaṃ vuccati bhikkhave . . . pāpimato. Puna ca paraṃ bhikkhave bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati.
Ayaṃ vuccati bhikkhave bhikkhu: andham-akāsi Māraṃ, apadaṃ vadhitvā Māracakkhuṃ adassanaṃ gato pāpimato.
Puna ca paraṃ bhikkhave bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati, paññāya c' assa disvā āsavā parikkhīṇā honti. Ayaṃ vuccati bhikkhave bhikkhu: andham-akāsi Māraṃ, apadaṃ vadhitvā Māracakkhuṃ adassanaṃ gato pāpimato, tiṇṇo loke visattikan-ti.
Idam-avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun-ti.
NIVĀPASUTTAṂ PAÑCAMAṂ.
26.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Atha kho Bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya Sāvatthiṃ piṇḍāya pāvisi. Atha kho sambahulā bhikkhū yen' āyasmā Ānando ten' upasaṅkamiṃsu, upasaṅkamitvā āyasmantaṃ Ānandaṃ etad-avocuṃ: Cirassutā no āvuso Ānanda Bhagavato sammukhā dhammī kathā, sādhu mayaṃ āvuso Ānanda labheyyāma Bhagavato sammukhā dhammikaṃ kathaṃ savanāyāti. -- Tena h' āyasmanto yena Rammakassa brāhmaṇassa assamo ten' upasaṅkamatha, app-eva nāma labheyyātha Bhagavato sammukhā dhammikaṃ kathaṃ savanāyāti. -- Evam-āvuso ti kho te bhikkhū āyasmato Ānandassa paccassosuṃ. Atha kho Bhagavā Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto āyasmantaṃ Ānandaṃ āmantesi: Āyām' Ānanda yena Pubbārāmo Migāramātu pāsādo ten' upasaṅkamissāma divāvihārāyāti.
Evaṃ bhante ti kho āyasmā Ānando Bhagavato paccassosi.

# [page 161]#
% 3. 6. ARIYAPARIYESANASUTTAṂ. (26) 161%
Atha kho Bhagavā āyasmatā Ānandena saddhiṃ yena Pubbārāmo Migāramātu pāsādo ten' upasaṅkami divāvihārāya.
Atha kho Bhagavā sāyanhasamayaṃ patisallāṇā vuṭṭhito āyasmantaṃ Ānandaṃ āmantesi: Āyām' Ānanda yena Pubbakoṭṭhako ten' upasaṅkamissāma gattāni parisiñcitun-ti.
Evam-bhante ti kho āyasmā Ānando Bhagavato paccassosi.
Atha kho Bhagavā āyasmatā Ānandena saddhiṃ yena Pubbakoṭṭhako ten' upasaṅkami gattāni parisiñcituṃ; Pubbakoṭṭhake gattāni parisiñcitvā paccuttaritvā ekacīvaro aṭṭhāsi gattāni pubbāpayamāno. Atha kho āyasmā Ānando Bhagavantaṃ etad-avoca: Ayaṃ bhante Rammakassa brāhmaṇassa assamo avidūre; ramaṇīyo bhante Rammakassa brāhmaṇassa assamo, pāsādiko bhante Rammakassa brāhmaṇassa assamo; sādhu bhante Bhagavā yena Rammakassa brāhmaṇassa assamo ten' upasaṅkamatu anukampaṃ upādāyāti. Adhivāsesi Bhagavā tuṇhībhāvena. Atha kho Bhagavā yena Rammakassa brāhmaṇassa assamo ten' upasaṅkami. Tena kho pana samayena sambahulā bhikkhū Rammakassa brāhmaṇassa assame dhammiyā kathāya sannisinnā honti. Atha kho Bhagavā bahidvārakoṭṭhake aṭṭhāsi kathāpariyosānaṃ āgamayamāno. Atha kho Bhagavā kathāpariyosānaṃ viditvā ukkāsitvā aggaḷaṃ ākoṭesi; vivariṃsu kho te bhikkhū Bhagavato dvāraṃ. Atha kho Bhagavā Rammakassa brāhmaṇassa assamaṃ pavisitvā paññatte āsane nisīdi. Nisajja kho Bhagavā bhikkhū āmantesi: Kāya nu ' ttha bhikkhave etarahi kathāya sannisinnā, kā ca pana vo antarākathā vippakatā ti.
Bhagavantam-eva kho no bhante ārabbha dhammī kathā vippakatā, atha Bhagavā anuppatto ti. Sādhu bhikkhave, etaṃ kho bhikkhave tumhākaṃ patirūpaṃ kulaputtānaṃ saddhā agārasmā anagāriyaṃ pabbajitānaṃ yaṃ tumhe dhammiyā kathāya sannisīdeyyātha. Sannipatitānaṃ vo bhikkhave dvayaṃ karaṇīyaṃ: dhammī vā kathā ariyo vā tuṇhībhāvo.
Dve 'mā bhikkhave pariyesanā: ariyā ca pariyesanā anariyā ca pariyesanā. Katamā ca bhikkhave anariyā pariyesanā: Idha bhikkhave ekacco attanā jātidhammo samāno jātidhammañ-ñeva pariyesati, attanā jarādhammo samāno jarādhammañ-ñeva pariyesati,

# [page 162]#
% 162 I. MŪLAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ attanā byādhidhammo . . . attanā maraṇadhammo . . . attanā sokadhammo . . . attanā saṅkilesadhammo samāno saṅkilesadhammañ-ñeva pariyesati.
Kiñ-ca bhikkhave jātidhammaṃ vadetha: Puttabhariyaṃ bhikkhave jātidhammaṃ, dāsidāsaṃ jātidhammaṃ, ajeḷakaṃ jātidhammaṃ, kukkuṭasūkaraṃ jātidhammaṃ, hatthigavāssavaḷavaṃ jātidhammaṃ, jātarūparajataṃ jātidhammaṃ. Jātidhammā h' ete bhikkhave upadhayo, etthāyaṃ gathito mucchito ajjhopanno attanā jātidhammo samāno jātidhammaññeva pariyesati. Kiñ-ca bhikkhave jarādhammaṃ vadetha:
Puttabhariyaṃ bhikkhave jarādhammaṃ, dāsidāsaṃ j., ajeḷakaṃ j., kukkuṭasūkaraṃ j., hatthigavāssavaḷavaṃ j., jātarūparajataṃ jarādhammaṃ. Jarādhammā h' ete bhikkhave upadhayo, etthāyaṃ gathito mucchito ajjhopanno attanā jarādhammo samāno jarādhammañ-ñeva pariyesati. Kiñ-ca bhikkhave byādhidhammaṃ vadetha: Puttabhariyaṃ bhikkhave byādhidhammaṃ, dāsidāsaṃ by., ajeḷakaṃ by., kukkuṭasūkaraṃ by., hatthigavāssavaḷavaṃ byādhidhammaṃ. Byādhidhammā h' ete . . . byādhidhammañ-ñeva pariyesati. Kiñ-ca bhikkhave maraṇadhammaṃ vadetha: Puttabhariyaṃ bhikkhave maraṇadhammaṃ, dāsidāsaṃ m., ajeḷakaṃ m., kukkuṭasūkaraṃ m., hatthigavāssavaḷavaṃ maraṇadhammaṃ. Maraṇadhammā h' ete . . . maraṇadhammañ-ñeva pariyesati.
Kiñ-ca bhikkhave sokadhammaṃ vadetha: Puttabhariyaṃ bhikkhave sokadhammaṃ, dāsidāsaṃ s., ajeḷakaṃ s., kukkuṭasūkaraṃ s., hatthigavāssavaḷavaṃ sokadhammaṃ. Sokadhammā h' ete . . . sokadhammañ-ñeva pariyesati. Kiñ-ca bhikkhave saṅkilesadhammaṃ vadetha: Puttabhariyaṃ bhikkhave saṅkilesadhammaṃ, dāsidāsaṃ saṅkilesadhammaṃ, ajeḷakaṃ saṅkilesadhammaṃ, kukkuṭasūkaraṃ saṅkilesadhammaṃ, hatthigavāssavaḷavaṃ saṅkilesadhammaṃ, jātarūparajataṃ saṅkilesadhammaṃ. Saṅkilesadhammā h' ete bhikkhave upadhayo, etthāyaṃ gathito mucchito ajjhopanno attanā saṅkilesadhammo samāno saṅkilesadhammañ-ñeva pariyesati. Ayaṃ bhikkhave anariyā pariyesanā.
Katamā ca bhikkhave ariyā pariyesanā: Idha bhikkhave ekacco attanā jātidhammo samāno jātidhamme ādīnavaṃ viditvā ajātaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesati,

# [page 163]#
% 3. 6. ARIYAPARIYESANASUTTAṂ. (26) 163%
\ [... content straddling page break has been moved to the page above ...]\ attanā jarādhammo samāno jarādhamme ādīnavaṃ viditvā ajaraṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesati, attanā byādhidhammo samāno . . . abyādhiṃ . . ., attanā maraṇadhammo samāno . . . amataṃ . . ., attanā sokadhammo samāno . . . asokaṃ . . ., attanā saṅkilesadhammo samāno saṅkilesadhamme ādīnavaṃ viditvā asaṅkiliṭṭhaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesati. Ayaṃ bhikkhave ariyā pariyesanā.
Aham-pi sudaṃ bhikkhave pubbe va sambodhā anabhisambuddho bodhisatto va samāno attanā jātidhammo samāno jātidhammañ-ñeva pariyesāmi, attanā jarādhammo samāno jarādhammañ-ñeva pariyesāmi, attanā byādhidhammo . . ., attanā maraṇadhammo . . ., attanā sokadhammo . . ., attanā saṅkilesadhammo samāno saṅkilesadhammañ-ñeva pariyesāmi.
Tassa mayhaṃ bhikkhave etad-ahosi: Kin-nu kho ahaṃ attanā jātidhammo samāno jātidhammañ-ñeva pariyesāmi, attanā jarādhammo samāno --pe-- attanā saṅkilesadhammo samāno saṅkilesadhammañ-ñeva pariyesāmi; yan-nūnāhaṃ attanā jātidhammo samāno jātidhamme ādīnavaṃ viditvā ajātaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyeseyyaṃ, attanā jarādhammo . . . ajaraṃ . . . pariyeseyyaṃ, attanā byādhidhammo . . . abyādhiṃ . . . pariyeseyyaṃ, attanā maraṇadhammo . . . amataṃ . . . pariyeseyyaṃ, attanā sokadhammo . . . asokaṃ . . . pariyeseyyaṃ, attanā saṅkilesadhammo samāno saṅkilesadhamme ādīnavaṃ viditvā asaṅkiliṭṭham anuttaraṃ yogakkhemaṃ nibbānaṃ pariyeseyyan-ti.
So kho ahaṃ bhikkhave aparena samayena daharo va samāno susu kāḷakeso bhadrena yobbanena samannāgato paṭhamena vayasā akāmakānaṃ mātāpitunnaṃ assumukhānaṃ rudantānaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajiṃ. So evaṃ pabbajito samāno kiṃkusalagavesī anuttaraṃ santivarapadaṃ pariyesamāno yena Āḷāro Kālāmo ten' upasaṅkamiṃ, upasaṅkamitvā Āḷāraṃ Kālāmaṃ etad-avocaṃ: Icchām' ahaṃ āvuso Kālāma imasmiṃ dhammavinaye brahmacariyaṃ caritun-ti. Evaṃ vutte bhikkhave Āḷāro Kālāmo maṃ etadavoca: Viharat' āyasmā, tādiso ayaṃ dhammo yattha viññū puriso nacirass' eva sakaṃ ācariyakaṃ sayaṃ abhiññā sacchikatvā upasampajja vihareyyāti.

# [page 164]#
% 164 I. MŪLAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ So kho ahaṃ bhikkhave nacirass' eva khippam-eva taṃ dhammaṃ pariyāpuṇiṃ. So kho ahaṃ bhikkhave tāvataken' eva oṭṭhapahatamattena lapitalāpanamattena ñāṇavādañ-ca vadāmi theravādañ-ca, jānāmi passāmīti ca paṭijānāmi ahañ-c' eva aññe ca. Tassa mayhaṃ bhikkhave etad-ahosi: Na kho Āḷāro Kālāmo imaṃ dhammaṃ kevalaṃ saddhāmattakena: sayaṃ abhiññā sacchikatvā upasampajja viharāmīti pavedeti, addhā Āḷāro Kālāmo imaṃ dhammaṃ jānaṃ passaṃ viharatīti. Atha khvāhaṃ bhikkhave yena Āḷāro Kālāmo ten' upasaṅkamiṃ, upasaṅkamitvā Āḷāraṃ Kālāmaṃ etad-avocaṃ: Kittāvatā no āvuso Kālāma imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedesīti. Evaṃ vutte bhikkhave Āḷāro Kālāmo ākiñcaññāyatanaṃ pavedesi. Tassa mayhaṃ bhikkhave etadahosi: Na kho Āḷārass' eva Kālāmassa atthi saddhā, mayhaṃ p' atthi saddhā; na kho Āḷārass' eva Kālāmassa atthi viriyaṃ, mayhaṃ p' atthi viriyaṃ; na kho Āḷārass' eva Kālāmassa atthi sati, mayhaṃ p' atthi sati; na kho Āḷārass' eva Kālāmassa atthi samādhi, mayhaṃ p' atthi samādhi; na kho Āḷārass' eva Kālāmassa atthi paññā, mayhaṃ p' atthi paññā; yan-nūnāhaṃ yaṃ dhammaṃ Āḷāro Kālāmo: sayaṃ abhiññā sacchikatvā upasampajja viharāmīti pavedeti tassa dhammassa sacchikiriyāya padaheyyan-ti. So kho ahaṃ bhikkhave nacirass' eva khippam-eva taṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja vihāsiṃ. Atha khvāhaṃ bhikkhave yena Āḷāro Kālāmo ten' upasaṅkamiṃ, upasaṅkamitvā Āḷāraṃ Kālāmaṃ etad-avocaṃ: Ettāvatā no āvuso Kālāma imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedesīti. -- Ettāvatā kho ahaṃ āvuso imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedemīti. -- Aham-pi kho āvuso ettāvatā imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharāmīti. -- Lābhā no āvuso, suladdhaṃ no āvuso, ye mayaṃ āyasmantaṃ tādisaṃ sabrahmacāriṃ passāma. Iti yāhaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedemi taṃ tvaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharasi, yaṃ tvaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharasi tam-ahaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedemi.

# [page 165]#
% 3. 6. ARIYAPARIYESANASUTTAṂ. (26) 165%
\ [... content straddling page break has been moved to the page above ...]\ Iti yāhaṃ dhammaṃ jānāmi taṃ tvaṃ dhammaṃ jānāsi, yaṃ tvaṃ dhammaṃ jānāsi tam-ahaṃ dhammaṃ jānāmi. Iti yādiso ahaṃ tādiso tuvaṃ, yādiso tuvaṃ tādiso ahaṃ. Ehi dāni āvuso, ubho va santā imaṃ gaṇaṃ pariharāmāti. Iti kho bhikkhave Āḷāro Kālāmo ācariyo me samāno antevāsiṃ maṃ samānaṃ attano samasamaṃ ṭhapesi uḷārāya ca maṃ pūjāya pūjesi. Tassa mayhaṃ bhikkhave etad-ahosi: Nāyaṃ dhammo nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati, yāvad-eva ākiñcaññāyatanūpapattiyā ti. So kho ahaṃ bhikkhave taṃ dhammaṃ analaṅkaritvā tasmā dhammā nibbijjāpakkamiṃ.
So kho ahaṃ bhikkhave kiṃkusalagavesī anuttaraṃ santivarapadaṃ pariyesamāno yena Uddako Rāmaputto ten' upasaṅkamiṃ, upasaṅkamitvā Uddakaṃ Rāmaputtaṃ etad-avocaṃ:
Icchām' ahaṃ āvuso imasmiṃ dhammavinaye brahmacariyaṃ caritun-ti. Evaṃ vutte bhikkhave Uddako Rāmaputto maṃ etad-avoca: Viharat' āyasmā, tādiso ayaṃ dhammo yattha viññū puriso nacirass' eva sakaṃ ācariyakaṃ sayaṃ abhiññā sacchikatvā upasampajja vihareyyāti. So kho ahaṃ bhikkhave nacirass' eva khippam-eva taṃ dhammaṃ pariyāpuṇiṃ. So kho ahaṃ bhikkhave tāvataken' eva oṭṭhapahatamattena lapitalāpanamattena ñāṇavādañ-ca vadāmi theravādañ-ca, jānāmi passāmīti ca paṭijānāmi ahañ-c' eva aññe ca. Tassa mayhaṃ bhikkhave etad-ahosi: Na kho Rāmo imaṃ dhammaṃ kevalaṃ saddhāmattakena: sayaṃ abhiññā sacchikatvā upasampajja viharāmīti pavedesi, addhā Rāmo imaṃ dhammaṃ jānaṃ passaṃ vihāsīti. Atha khvāhaṃ bhikkhave yena Uddako Rāmaputto ten' upasaṅkamiṃ, upasaṅkamitvā Uddakaṃ Rāmaputtaṃ etad-avocaṃ: Kittāvatā no āvuso Rāmo imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedesīti. Evaṃ vutte bhikkhave Uddako Rāmaputto nevasaññānāsaññāyatanaṃ pavedesi. Tassa mayhaṃ bhikkhave etad-ahosi: Na kho Rāmass' eva ahosi saddhā, mayhaṃ p' atthi saddhā; na kho Rāmass' eva ahosi viriyaṃ,

# [page 166]#
% 166 I. MŪLAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ mayhaṃ p' atthi viriyaṃ; na kho Rāmass' eva ahosi sati, mayhaṃ p' atthi sati; na kho Rāmass' eva ahosi samādhi, mayhaṃ p' atthi samādhi; na kho Rāmass' eva ahosi paññā, mayhaṃ p' atthi paññā; yan-nūnāhaṃ yaṃ dhammaṃ Rāmo: sayaṃ abhiññā sacchikatvā upasampajja viharāmīti pavedesi tassa dhammassa sacchikiriyāya padaheyyan-ti.
So kho ahaṃ bhikkhave nacirass' eva khippam-eva taṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja vihāsiṃ.
Atha khvāhaṃ bhikkhave yena Uddako Rāmaputto ten' upasaṅkamiṃ, upasaṅkamitvā Uddakaṃ Rāmaputtaṃ etad-avocaṃ: Ettāvatā no āvuso Rāmo imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedesīti. -- Ettāvatā kho āvuso Rāmo imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedesīti. -- Aham-pi kho āvuso ettāvatā imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharāmīti. -- Lābhā no āvuso, suladdhaṃ no āvuso, ye mayaṃ āyasmantaṃ tādisaṃ sabrahmacāriṃ passāma. Iti yaṃ dhammaṃ Rāmo sayaṃ abhiññā sacchikatvā upasampajja pavedesi taṃ tvaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharasi, yaṃ tvaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharasi taṃ dhammaṃ Rāmo sayaṃ abhiññā sacchikatvā upasampajja pavedesi. Iti yaṃ dhammaṃ Rāmo aññāsi taṃ tvaṃ dhammaṃ jānāsi, yaṃ tvaṃ dhammaṃ jānāsi taṃ dhammaṃ Rāmo aññāsi. Iti yādiso Rāmo ahosi tādiso tuvaṃ, yādiso tuvaṃ tādiso Rāmo ahosi. Ehi dāni āvuso, tvaṃ imaṃ gaṇaṃ pariharāti. Iti kho bhikkhave Uddako Rāmaputto sabrahmacārī me samāno ācariyaṭṭhāne ca maṃ ṭhapesi uḷārāya ca maṃ pūjāya pūjesi. Tassa mayhaṃ bhikkhave etad-ahosi: Nāyaṃ dhammo nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati, yāvad-eva nevasaññānāsaññāyatanūpapattiyā ti. So kho ahaṃ bhikkhave taṃ dhammaṃ analaṅkaritvā tasmā dhammā nibbijjāpakkamiṃ.
So kho ahaṃ bhikkhave kiṃkusalagavesī anuttaraṃ santivarapadaṃ pariyesamāno Magadhesu anupubbena cārikaṃ caramāno yena Uruvelā senānigamo tad-avasariṃ.

# [page 167]#
% 3. 6. ARIYAPARIYESANASUTTAṂ. (26) 167%
Tatth' addasaṃ ramaṇīyaṃ bhūmibhāgaṃ pāsādikañ-ca vanasaṇḍaṃ, nadiñ-ca sandantiṃ setakaṃ sūpatitthaṃ ramaṇīyaṃ, samantā ca gocaragāmaṃ. Tassa mayhaṃ bhikkhave etad-ahosi: Ramaṇīyo vata bho bhūmibhāgo pāsādiko ca vanasaṇḍo, nadī ca sandati setakā sūpatitthā ramaṇīyā, samantā ca gocaragāmo; alaṃ vat' idaṃ kulaputtassa padhānatthikassa padhānāyāti. So kho ahaṃ bhikkhave tatth' eva nisīdiṃ: alam-idaṃ padhānāyāti.
So kho ahaṃ bhikkhave attanā jātidhammo samāno jātidhamme ādīnavaṃ viditvā ajātaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesamāno ajātaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ ajjhagamaṃ, attanā jarādhammo samāno jarādhamme ādīnavaṃ viditvā ajaraṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesamāno ajaraṃ anuttaraṃ yogakkhemaṃ nibbānaṃ ajjhagamaṃ, attanā byādhidhammo samāno byādhidhamme ādīnavaṃ viditvā abyādhiṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesamāno abyādhiṃ anuttaraṃ yogakkhemaṃ nibbānaṃ ajjhagamaṃ, attanā maraṇadhammo samāno maraṇadhamme ādīnavaṃ viditvā amataṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesamāno amataṃ anuttaraṃ yogakkhemaṃ nibbānaṃ ajjhagamaṃ, attanā sokadhammo samāno sokadhamme ādīnavaṃ viditvā asokaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesamāno asokaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ ajjhagamaṃ, attanā saṅkilesadhammo samāno saṅkilesadhamme ādīnavaṃ viditvā asaṅkiliṭṭhaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesamāno asaṅkiliṭṭhaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ ajjhagamaṃ. Ñāṇañ-ca pana me dassanaṃ udapādi: Akuppā me vimutti, ayam-antimā jāti, na-tthi dāni punabbhavo ti.
Tassa mayhaṃ bhikkhave etad-ahosi: Adhigato kho me ayaṃ dhammo gambhīro duddaso duranubodho santo paṇīto atakkāvacaro nipuṇo paṇḍitavedanīyo. Ālayarāmā kho panāyaṃ pajā ālayaratā ālayasammuditā. Ālayarāmāya kho pana pajāya ālayaratāya ālayasammuditāya duddasaṃ idaṃ ṭhānaṃ yadidaṃ idappaccayatā paṭiccasamuppādo, idam-pi kho ṭhānaṃ duddasaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ.

# [page 168]#
% 168 I. MŪLAPAṆṆĀSAṂ.%
Ahañ-c' eva kho pana dhammaṃ deseyyaṃ pare ca me na ājāneyyuṃ, so mam' assa kilamatho, sā mam' assa vihesā ti.
Api-ssu maṃ bhikkhave imā anacchariyā gāthā paṭibhaṃsu pubbe assutapubbā:
Kicchena me adhigataṃ, halan-dāni pakāsituṃ,
rāgadosaparetehi nāyaṃ dhammo susambudho.
Paṭisotāgāmiṃ nipuṇaṃ gambhīraṃ duddasaṃ aṇuṃ
rāgarattā na dakkhinti tamokkhandhena āvaṭā ti.
Itiha me bhikkhave paṭisañcikkhato appossukkatāya cittaṃ namati, no dhammadesanāya. Atha kho bhikkhave Brahmuno Sahampatissa mama cetasā cetoparivitakkhamaññāya etad-ahosi: Nassati vata bho loko, vinassati vata bho loko, yatra hi nāma Tathāgatassa arahato sammāsambuddhassa appossukkatāya cittaṃ namati, no dhammadesanāyāti. Atha kho bhikkhave Brahmā Sahampati seyyathā pi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ samiñjeyya evam-evaṃ Brahmaloke antarahito mama purato pāturahosi. Atha kho bhikkhave Brahmā Sahampati ekaṃsaṃ uttarāsaṅgaṃ karitvā yenāhaṃ ten' añjalim-paṇāmetvā maṃ etad-avoca: Desetu bhante Bhagavā dhammaṃ, desetu Sugato dhammaṃ, santi sattā apparajakkhajātikā assavanatā dhammassa parihāyanti, bhavissanti dhammassa aññātāro ti. Idam-avoca bhikkhave Brahmā Sahampati, idaṃ vatvā athāparaṃ etad-avoca:
Pāturahosi Magadhesu pubbe
dhammo asuddho samalehi cintito;
apāpur' etaṃ amatassa dvāraṃ, suṇantu dhammaṃ vimalenānubuddhaṃ.
Sele yathā pabbatamuddhani-ṭṭhito
yathā pi passe janataṃ samantato,
tathūpamaṃ dhammamayaṃ sumedha
pāsādam-āruyha samantacakkhu
sokāvatiṇṇaṃ janatam-apetasoko
avekkhassu jātijarābhibhūtaṃ.

# [page 169]#
% 3. 6. ARIYAPARIYESANASUTTAṂ. (26) 169%
Uṭṭhehi vīra vijitasaṅgāma,
satthavāha anaṇa, vicara loke,
desassu Bhagavā dhammaṃ,
aññātāro bhavissantīti.
Atha khvāhaṃ bhikkhave Brahmuno ca ajjhesanaṃ viditvā sattesu ca kāruññataṃ paṭicca Buddhacakkhunā lokaṃ volokesiṃ. Addasaṃ kho ahaṃ bhikkhave Buddhacakkhunā lokaṃ volokento satte apparajakkhe mahārajakkhe, tikkhindriye mudindriye, svākāre dvākāre, suviññāpaye duviññāpaye, app-ekacce paralokavajjabhayadassāvine viharante. Seyyathā pi nāma uppaliniyaṃ vā paduminiyaṃ vā puṇḍarīkiniyaṃ vā app-ekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaddhāni udakā 'nuggatāni antonimuggaposīni, app-ekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaddhāni samodakaṃ ṭhitāni, app-ekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaddhāni udakā accuggamma tiṭṭhanti anupaliṭṭāni udakena, evam-eva kho ahaṃ bhikkhave Buddhacakkhunā lokaṃ volokento addasaṃ satte apparajakkhe mahārajakkhe, tikkhindriye mudindriye, svākāre dvākāre, suviññāpaye duviññāpaye, app-ekacce paralokavajjabhayadassāvine viharante. Atha khvāhaṃ bhikkhave Brahmānaṃ Sahampatiṃ gāthāya paccabhāsiṃ:
Apārutā tesaṃ amatassa dvārā [Brahme]
ye sotavanto, pamuñcantu saddhaṃ;
vihiṃsasaññī paguṇaṃ na bhāsiṃ
dhammaṃ paṇītaṃ manujesu Brahme ti.
Atha kho bhikkhave Brahmā Sahampati: katāvakāso kho 'mhi Bhagavatā dhammadesaṇāyāti maṃ abhivādetvā padakkhiṇaṃ katvā tatth' ev' antaradhāyi.
Tassa mayhaṃ bhikkhave etad-ahosi: Kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyyaṃ, ko imaṃ dhammaṃ khippam-eva ājānissatīti. Tassa mayhaṃ bhikkhave etadahosi: Ayaṃ kho Āḷāro Kālāmo paṇḍito viyatto medhāvī, dīgharattaṃ apparajakkhajātiko, yan-nūnāhaṃ Āḷārassa Kālāmassa paṭhamaṃ dhammaṃ deseyyaṃ,

# [page 170]#
% 170 I. MŪLAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ so imaṃ dhammaṃ khippam-eva ājānissatīti. Atha kho maṃ bhikkhave devatā upasaṅkamitvā etad-avocuṃ: Sattāhakālakato bhante Āḷāro Kālāmo ti. Ñāṇañ-ca pana me dassaṇaṃ udapādi:
Sattāhakālakato Āḷāro Kālāmo ti. Tassa mayhaṃ bhikkhave etad-ahosi: Mahājāniyo kho Āḷāro Kālāmo, sace hi so imaṃ dhammaṃ suṇeyya khippam-eva ājāneyyāti. Tassa mayhaṃ bhikkhave etad-ahosi: Kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyyaṃ, ko imaṃ dhammaṃ khippam-eva ājānissatīti. Tassa mayhaṃ bhikkhave etad-ahosi: Ayaṃ kho Uddako Rāmaputto paṇḍito viyatto medhāvī, dīgharattaṃ apparajakkhajātiko, yan-nūnāhaṃ Uddakassa Rāmaputtassa paṭhamaṃ dhammaṃ deseyyaṃ, so imaṃ dhammaṃ khippam-eva ājānissatīti. Atha kho maṃ bhikkhave devatā upasaṅkamitvā etad-avocuṃ: Abhidosakālakato bhante Uddako Rāmaputto ti. Ñāṇañ-ca pana me dassanaṃ udapādi: Abhidosakālakato Uddako Rāmaputto ti. Tassa mayhaṃ bhikkhave etad-ahosi: Mahājāniyo kho Uddako Rāmaputto, sace hi so imaṃ dhammaṃ suṇeyya khippam-eva ājāneyyāti. Tassa mayhaṃ bhikkhave etad-ahosi: Kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyyaṃ, ko imaṃ dhammaṃ khippam-eva ājānissatīti. Tassa mayhaṃ bhikkhave etad-ahosi: Bahukārā kho me pañcavaggiyā bhikkhū ye maṃ padhānapahitattaṃ upaṭṭhahiṃsu; yan-nūnāhaṃ pañcavaggiyānaṃ bhikkhūnaṃ paṭhamaṃ dhammaṃ deseyyan-ti. Tassa mayhaṃ bhikkhave etad-ahosi:
Kahan-nu kho etarahi pañcavaggiyā bhikkhū viharantīti.
Addasaṃ kho ahaṃ bhikkhave dibbena cakkhunā visuddhena atikkantamānusakena pañcavaggiye bhikkhū Bārāṇasiyaṃ viharante Isipatane migadāye. Atha khvāhaṃ bhikkhave Uruvelāyaṃ yathābhirantaṃ viharitvā yena Bārāṇasī tena cārikaṃ pakkāmiṃ.
Addasā kho maṃ bhikkhave Upako ājīviko antarā ca Gayaṃ antarā ca bodhiṃ addhānamaggapaṭipannaṃ, disvāna maṃ etad-avoca: Vippasannāni kho te āvuso indriyāni, parisuddho chavivaṇṇo pariyodāto; kaṃ si tvaṃ āvuso uddissa pabbajito, ko vā te satthā, kassa vā tvaṃ dhammaṃ rocesīti.

# [page 171]#
% 3. 6. ARIYAPARIYESANASUTTAṂ. (26) 171%
\ [... content straddling page break has been moved to the page above ...]\ Evaṃ vutte ahaṃ bhikkhave Upakaṃ ājīvikaṃ gāthāhi ajjhabhāsiṃ:
Sabbābhibhū sabbavidū 'ham-asmi,
sabbesu dhammesu anūpalitto,
sabbaṃjaho taṇhakkhaye vimutto,
sayaṃ abhiññāya kam-uddiseyyaṃ.
Na me ācariyo atthi, sadiso me na vijjati,
sadevakasmiṃ lokasmiṃ na-tthi me paṭipuggalo.
Ahaṃ hi arahā loke, ahaṃ satthā anuttaro,
eko 'mhi sammāsambuddho, sītibhūto 'smi nibbuto.
Dhammacakkaṃ pavattetuṃ gacchāmi Kāsinaṃ puraṃ,
andhabhūtasmiṃ lokasmiṃ āhañchaṃ amatadundubhin-ti.
-- Yathā kho tvaṃ āvuso paṭijānāsi arahasi anantajino ti. --
Mādisā ve jinā honti ye pattā āsavakkhayaṃ,
jitā me pāpakā dhammā, tasmā 'haṃ Upakā jino ti.
Evaṃ vutte bhikkhave Upako ājīviko: Huveyya p' āvuso ti vatvā sīsaṃ okampetvā ummaggaṃ gahetvā pakkāmi.
Atha khvāhaṃ bhikkhave anupubbena cārikaṃ caramāno yena Bārāṇasī Isipatanaṃ migadāyo yena pañcavaggiyā bhikkhū ten' upasaṅkamiṃ. Addasāsuṃ kho maṃ bhikkhave pañcavaggiyā bhikkhū dūrato va āgacchantaṃ, disvāna aññamaññaṃ saṇṭhapesuṃ: Ayaṃ āvuso samaṇo Gotamo āgacchati, bāhuliko padhānavibbhanto āvatto bāhullāya, so n' eva abhivādetabbo na paccuṭṭhātabbo, nāssa pattacīvaraṃ paṭiggahetabbaṃ, api ca kho āsaṇaṃ ṭhapetabbaṃ, sace ākaṅkhissati nisīdissatīti. Yathā yathā kho ahaṃ bhikkhave upasaṅkamāmi tathā tathā pañcavaggiyā bhikkhū nāsakkhiṃsu sakāya katikāya saṇṭhātuṃ; app-ekacce maṃ paccuggantvā pattacīvaraṃ paṭiggahesuṃ, app-ekacce āsanaṃ paññāpesuṃ, app-ekacce pādodakaṃ upaṭṭhāpesuṃ, api ca kho maṃ nāmena ca āvusovādena ca samudācaranti.
Evaṃ vutte ahaṃ bhikkhave pañcavaggiye bhikkhū etadavocaṃ: Mā bhikkhave Tathāgataṃ nāmena ca āvusovādena ca samudācarittha. Arahaṃ bhikkhave Tathāgato sammāsambuddho.

# [page 172]#
% 172 I. MŪLAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ Odahatha bhikkhave sotaṃ, amatam-adhigataṃ, aham-anusāsāmi, ahaṃ dhammaṃ desemi, yathānusiṭṭhaṃ tathā paṭipajjamānā nacirass' eva yass' atthāya kulaputtā samma-d-eva agārasmā anagāriyaṃ pabbajanti tad-anuttaraṃ brahmacariyapariyosānaṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathāti. Evaṃ vutte bhikkhave pañcavaggiyā bhikkhū maṃ etad-avocuṃ: Tāya pi kho tvaṃ āvuso Gotama iriyāya tāya paṭipadāya tāya dukkarakārikāya nājjhagamā uttariṃ manussadhammā alamariyañāṇadassanavisesaṃ, kim-pana tvaṃ etarahi bāhuliko padhānavibbhanto āvatto bāhullāya adhigamissasi uttariṃ manussadhammā alamariyañāṇadassanavisesan-ti. Evaṃ vutte ahaṃ bhikkhave pañcavaggiye bhikkhū etad-avocaṃ:
Na bhikkhave Tathāgato bāhuliko na padhānavibbhanto na āvatto bāhullāya. Arahaṃ bhikkhave Tathāgato sammāsambuddho. Odahatha bhikkhave sotaṃ, amatam-adhigataṃ, aham-anusāsāmi, ahaṃ dhammaṃ desemi, yathānusiṭṭhaṃ tathā paṭipajjamānā nacirass' eva yass' atthāya kulaputtā samma-d-eva agārasmā anagāriyaṃ pabbajanti tad-anuttaraṃ brahmacariyapariyosānaṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathāti. Dutiyam-pi kho bhikkhave pañcavaggiyā bhikkhū maṃ etad-avocuṃ:
Tāya pi kho tvaṃ āvuso Gotama iriyāya . . . alamariyañāṇadassanavisesan-ti. Dutiyam-pi kho ahaṃ bhikkhave pañcavaggiye bhikkhū etad-avocaṃ: Na bhikkhave Tathāgato bāhuliko . . . upasampajja viharissathāti. Tatiyam-pi kho bhikkhave pañcavaggiyā bhikkhū maṃ etad-avocuṃ: Tāya pi kho tvaṃ āvuso Gotama iriyāya . . . alamariyañāṇadassanavisesan-ti. Evaṃ vutte ahaṃ bhikkhave pañcavaggiye bhikkhū etad-avocaṃ: Abhijānātha me no tumhe bhikkhave ito pubbe evarūpaṃ {cross}vabbhācitam-etan-ti. -- No h' etam-bhante.
-- Arahaṃ bhikkhave Tathāgato sammāsambuddho. Odahatha bhikkhave sotaṃ, amatam-adhigataṃ, aham-anusāsāmi, ahaṃ dhammaṃ desemi, yathānusiṭṭhaṃ tathā paṭipajjamānā nacirass' eva yass' atthāya kulaputtā samma-d-eva agārasmā anagāriyaṃ pabbajanti tad-anuttaraṃ brahmacariyapariyosānaṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathāti.

# [page 173]#
% 3. 6. ARIYAPARIYESANASUTTAṂ. (26) 173%
\ [... content straddling page break has been moved to the page above ...]\ Asakkhiṃ kho ahaṃ bhikkhave pañcavaggiye bhikkhū saññāpetuṃ. Dve pi sudaṃ bhikkhave bhikkhū ovadāmi, tayo bhikkhū piṇḍāya caranti, yaṃ tayo bhikkhū piṇḍāya caritvā āharanti tena chabbaggo yāpema. Tayo pi sudaṃ bhikkhave bhikkhū ovadāmi, dve bhikkhū piṇḍāya caranti, yaṃ dve bhikkhū piṇḍāya caritvā āharanti tena chabbaggo yāpema. Atha kho bhikkhave pañcavaggiyā bhikkhū mayā evaṃ ovadiyamānā evaṃ anusāsiyamānā attanā jātidhammā samānā jātidhamme ādīnavaṃ viditvā ajātaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesamānā ajātaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ ajjhagamaṃsu, attanā jarādhammā samānā . . . ajaraṃ . . ., attanā byādhidhammā samānā . . . abyādhiṃ . . ., attanā maraṇadhammā samānā . . . amataṃ . . ., attanā sokadhammā samānā . . . asokaṃ . . ., attanā saṅkilesadhammā samānā saṅkilesadhamme ādīnavaṃ viditvā asaṅkiliṭṭhaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesamānā asaṅkiliṭṭhaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ ajjhagamaṃsu. Ñāṇañ-ca pana nesaṃ dassanaṃ udapādi: Akuppā no vimutti, ayam-antimā jāti, na-tthi dāni punabbhavo ti.
Pañc' ime bhikkhave kāmaguṇā, katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, sotaviññeyyā saddā --pe-- ghānaviññeyyā gandhā -- jivhāviññeyyā rasā -- kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime kho bhikkhave pañca kāmaguṇā. Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā ime pañca kāmaguṇe gathitā mucchitā ajjhopannā anādīnavadassāvino anissaraṇapaññā paribhuñjanti te evam-assu veditabbā: anayam-āpannā byasanam-āpannā yathākāmakaraṇīyā pāpimato. Seyyathā pi bhikkhave āraññako mago baddho pāsarāsiṃ adhisayeyya, so evam-assa veditabbo: anayam-āpanno byasanam-āpanno yathākāmakaraṇīyo luddassa, āgacchante ca ludde na yenakāmaṃ pakkamissatīti; evam-eva kho bhikkhave ye hi keci samaṇā vā brāhmaṇā vā . . . yathākāmakaraṇīyā pāpimato. Ye ca kho keci bhikkhave samaṇā vā brāhmaṇā vā ime pañca kāmaguṇe agathitā amucchitā anajjhopannā ādīnavadassāvino nissaraṇapaññā paribhuñjanti te evam-assu veditabbā:

# [page 174]#
% 174 I. MŪLAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ na anayam-āpannā na byasanam-āpannā na yathākāmakaraṇīyā pāpimato. Seyyathā pi bhikkhave āraññako mago abaddho pāsarāsiṃ adhisayeyya, so evam-assa veditabbo: na anayamāpanno na byasanam-āpanno na yathākāmakaraṇīyo luddassa, āgacchante ca pana ludde yenakāmaṃ pakkamissatīti; evam-eva kho bhikkhave ye hi keci samaṇā vā brāhmaṇā vā . . . na yathākāmakaraṇīyā pāpimato.
Seyyathā pi bhikkhave āraññako mago araññe pavane caramāno vissattho gacchati vissattho tiṭṭhati vissattho nisīdati vissattho seyyaṃ kappeti, taṃ kissa hetu: anāpāthagato bhikkhave luddassa; evam-eva kho bhikkhave bhikkhu vivicc' eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Ayaṃ vuccati bhikkhave bhikkhu: andhamakāsi Māraṃ, apadaṃ vadhitvā Māracakkhuṃ adassanaṃ gato pāpimato. Puna ca paraṃ bhikkhave bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Ayaṃ vuccati . . . pāpimato.
Puna ca paraṃ bhikkhave bhikkhu pītiyā ca virāgā upekhako ca viharati sato ca sampajāno, sukhañ-ca kāyena paṭisaṃvedeti yan-taṃ ariyā ācikkhanti: upekhako satimā sukhavihārī ti tatiyaṃ jhānaṃ upasampajja viharati. Ayaṃ vuccati . . . pāpimato. Puna ca paraṃ bhikkhave bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Ayaṃ vuccati . . . pāpimato. Puna ca paraṃ bhikkhave bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthagamā nānattasaññānaṃ amanasikārā ananto ākāso ti ākāsānañcāyatanaṃ upasampajja viharati. Ayaṃ vuccati . . . pāpimato. Puna ca paraṃ bhikkhave bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇan-ti viññāṇañcāyatanaṃ upasampajja viharati --pe-- sabbaso viññāṇañcāyatanaṃ samatikkamma na-tthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati -- sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati

# [page 175]#
% 3. 7. CŪḶAHATTHIPADOPAMASUTTAṂ. (27) 175%
\ [... content straddling page break has been moved to the page above ...]\ -- sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati, paññāya c' assa disvā āsavā parikkhīṇā honti. Ayaṃ vuccati bhikkhave bhikkhu: andham-akāsi Māraṃ, apadaṃ vadhitvā Māracakkhuṃ adassanaṃ gato pāpimato, tiṇṇo loke visattikaṃ.
So vissattho gacchati vissattho tiṭṭhati vissattho nisīdati vissattho seyyaṃ kappeti, taṃ kissa hetu: anāpāthagato bhikkhave pāpimato ti.
Idam-avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun-ti.
ARIYAPARIYESANASUTTAṂ CHAṬṬHAṂ.
27.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena Jāṇussoṇi brāhmaṇo sabbasetena vaḷabhīrathena Sāvatthiyā niyyāti divā divassa. Addasā kho Jāṇussoṇi brāhmaṇo Pilotikaṃ paribbājakaṃ dūrato va āgacchantaṃ, disvāna Pilotikaṃ paribbājakaṃ etad-avoca: Handa kuto nu bhavaṃ Vacchāyano āgacchati divā divassāti. -- Ito hi kho ahaṃ bho āgacchāmi samaṇassa Gotamassa santikā ti.
-- Taṃ kim-maññati bhavaṃ Vacchāyano: samaṇassa Gotamassa paññāveyyattiyaṃ, paṇḍito maññati. -- Ko cāhaṃ bho ko ca samaṇassa Gotamassa paññāveyyattiyaṃ jānissāmi; so pi nūn' assa tādiso va yo samaṇassa Gotamassa paññāveyyattiyaṃ jāneyyāti. -- Uḷārāya khalu bhavaṃ Vacchāyano samaṇaṃ Gotamaṃ pasaṃsāya pasaṃsatīti. -- Ko cāhaṃ bho ko ca samaṇaṃ Gotamaṃ pasaṃsissāmi, pasatthapasattho va so bhavaṃ Gotamo, seṭṭho devamanussānan-ti. -- Kampana bhavaṃ Vacchāyano atthavasaṃ sampassamāno samaṇe Gotame evaṃ abhippasanno ti. -- Seyyathā pi bho kusalo nāgavaniko nāgavanaṃ paviseyya, so passeyya nāgavane mahantaṃ hatthipadaṃ dīghato ca āyataṃ tiriyañ-ca vitthataṃ,

# [page 176]#
% 176 I. MŪLAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ so niṭṭhaṃ gaccheyya: mahā vata bho nāgo ti; evam-eva kho ahaṃ bho yato addasaṃ samaṇe Gotame cattāri padāni athāhaṃ niṭṭham-agamaṃ: sammāsambuddho Bhagavā, svākkhāto Bhagavatā dhammo, supaṭipanno saṅgho ti; katamāni cattāri:
Idhāhaṃ bho passāmi ekacce khattiyapaṇḍite nipuṇe kataparappavāde vālavedhirūpe, vobhindantā maññe caranti paññāgatena diṭṭhigatāni; te suṇanti: samaṇo khalu bho Gotamo amukaṃ nāma gāmaṃ vā nigamaṃ vā osarissatīti.
Te pañhaṃ abhisaṅkharonti: imaṃ mayaṃ pañhaṃ samaṇaṃ Gotamaṃ upasaṅkamitvā pucchissāma; evañ-ca no puṭṭho evaṃ byākarissati evam-assa mayaṃ vādaṃ āropessāma, evañ-ce pi no puṭṭho evaṃ byākarissati evaṃ pi 'ssa mayaṃ vādaṃ āropessāmāti. Te suṇanti: samaṇo khalu bho Gotamo amukaṃ nāma gāmaṃ vā nigamaṃ vā osaṭo ti; te yena samaṇo Gotamo ten' upasaṅkamanti. Te samaṇo Gotamo dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti; te samaṇena Gotamena dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā na c' eva samaṇaṃ Gotamaṃ pañhaṃ pucchanti, kut' assa vādaṃ āropessanti, aññadatthu samaṇass' eva Gotamassa sāvakā sampajjanti. Yadā 'haṃ bho samaṇe Gotame imaṃ paṭhamaṃ padaṃ addasaṃ athāhaṃ niṭṭham-agamaṃ: sammāsambuddho Bhagavā, svākkhāto Bhagavatā dhammo, supaṭipanno saṅgho ti.
Puna ca parāhaṃ bho passāmi idh' ekacce brāhmaṇapaṇḍite nipuṇe kataparappavāde vālavedhirūpe, vobhindantā maññe caranti paññāgatena diṭṭhigatāni; te suṇanti . . . samaṇass' eva Gotamassa sāvakā sampajjanti. Yadā 'haṃ bho samaṇe Gotame imaṃ dutiyaṃ padaṃ addasaṃ athāhaṃ niṭṭham-agamaṃ: sammāsambuddho Bhagavā, svākkhāto Bhagavatā dhammo, supaṭipanno saṅgho ti.
Puna ca parāhaṃ bho passāmi idh' ekacce gahapatipaṇḍite --pe-- samaṇapaṇḍite nipuṇe kataparappavāde vālavedhirūpe, vobhindantā maññe caranti paññāgatena diṭṭhigatāni; te suṇanti: samaṇo khalu bho Gotamo amukaṃ nāma gāmaṃ vā nigamaṃ vā osarissatīti.

# [page 177]#
% 3.7. CŪḶAHATTHIPADOPAMASUTTAṂ. (27) 177%
\ [... content straddling page break has been moved to the page above ...]\ Te pañhaṃ abhisaṅkharonti: imaṃ mayaṃ pañhaṃ samaṇaṃ Gotamaṃ upasaṅkamitvā pucchissāma; evañ-ce no puṭṭho evaṃ byākarissati evam-assa mayaṃ vādaṃ āropessāma, evañ-ce pi no puṭṭho evaṃ byākarissati evam-pi 'ssa mayaṃ vādaṃ āropessāmāti. Te suṇanti: samaṇo khalu bho Gotamo amukaṃ nāma gāmaṃ vā nigamaṃ vā osaṭo ti; te yena samaṇo Gotamo ten' upasaṅkamanti. Te samaṇo Gotamo dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti, te samaṇena Gotamena dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā na c' eva samaṇaṃ Gotamaṃ pañhaṃ pucchanti, kut' assa vādaṃ āropessanti, aññadatthu samaṇañ-ñeva Gotamaṃ okāsaṃ yācanti agārasmā anagāriyaṃ pabbajjāya, te samaṇo Gotamo pabbājeti. Te tathā pabbājitā samānā eke vūpakaṭṭhā appamattā ātāpino pahitattā viharantā nacirass' eva yass' atthāya kulaputtā samma-d-eva agārasmā anagāriyaṃ pabbajanti tad-anuttaraṃ brahmacariyapariyosānaṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti. Te evam-āhaṃsu: Manaṃ vata bho anassāma, manaṃ vata bho panassāma, mayaṃ hi pubbe assamaṇā va samānā samaṇ' amhāti paṭijānimha, abrāhmaṇā va samānā brāhmaṇ' amhāti paṭijānimha. anarahanto va samānā arahant' amhāti paṭijānimha; idāni kho 'mha samaṇā, idāni kho 'mha brāhmaṇā, idāni kho 'mha arahanto ti. Yadā 'haṃ bho samaṇe Gotame imaṃ catutthaṃ padaṃ addasaṃ athāhaṃ niṭṭham-agamaṃ: sammāsambuddho Bhagavā, svākkhāto Bhagavatā dhammo, supaṭipanno saṅgho ti. Yato kho ahaṃ bho samaṇe Gotame imāni cattāri padāni addasaṃ athāhaṃ niṭṭham-agamaṃ:
sammāsambuddho Bhagavā, svākkhāto Bhagavatā dhammo, supaṭipanno saṅgho ti.
Evaṃ vutte Jāṇussoṇi brāhmaṇo sabbasetā vaḷabhīrathā orohitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena Bhagavā ten' añjalim-paṇāmetvā tikkhattuṃ udānaṃ udānesi: Namo tassa Bhagavato arahato sammāsambuddhassa, namo tassa Bhagavato arahato sammāsambuddhassa, namo tassa Bhagavato arahato sammāsambuddhassa; app-eva nāma mayaṃ kadāci karahaci tena bhotā Gotamena saddhiṃ samāgaccheyyāma,

# [page 178]#
% 178 I. MŪLAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ app-eva nāma siyā kocid-eva kathāsallāpo ti. Atha kho Jāṇussoṇi brāhmaṇo yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho Jāṇussoṇi brāhmaṇo yāvatako ahosi Pilotikāya paribbājakena saddhiṃ kathāsallāpo taṃ sabbaṃ Bhagavato ārocesi. Evaṃ vutte Bhagavā Jāṇussoṇiṃ brāhmaṇaṃ etadavoca: Na kho brāhmaṇa ettāvatā hatthipadopamo vitthārena paripūro hoti. Api ca brāhmaṇa yathā hatthipadopamo vitthārena paripuro hoti taṃ suṇāhi, sādhukaṃ manasikarohi, bhāsissāmīti. Evaṃ bho ti kho Jāṇussoṇi brāhmaṇo Bhagavato paccassosi. Bhagavā etad-avoca:
Seyyathā pi brāhmaṇa nāgavaniko nāgavanaṃ paviseyya, so passeyya nāgavane mahantaṃ hatthipadaṃ dīghato ca āyataṃ tiriyañ-ca vitthataṃ; yo hoti kusalo nāgavaniko n' eva tāva niṭṭhaṃ gacchati: mahā vata bho nāgo ti, taṃ kissa hetu: Santi hi brāhmaṇa nāgavane vāmanikā nāma hatthiniyo mahāpadā, tāsam-p' etaṃ padaṃ assāti. So tam-anugacchati, tam-anugacchanto passati nāgavane mahantaṃ hatthipadaṃ dīghato ca āyataṃ tiriyañ-ca vittataṃ uccā ca nisevitaṃ; yo hoti kusalo nāgavaniko n' eva tāva niṭṭhaṃ gacchati: mahā vata bho nāgo ti, taṃ kissa hetu: Santi hi brāhmaṇa nāgavane uccākāḷārikā nāma hatthiniyo mahāpadā, tāsam-p' etaṃ padaṃ assāti. So tam-anugacchati, tamanugacchanto passati nāgavane mahantaṃ hatthipadaṃ dīghato ca āyataṃ tiriyañ-ca vitthataṃ uccā ca nisevitaṃ uccā ca dantehi ārañjitāni; yo hoti kusalo nāgavaniko n' eva tāva niṭṭhaṃ gacchati: mahā vata bho nāgo ti, taṃ kissa hetu: Santi hi brāhmaṇa nāgavane uccākaṇerukā nāma hatthiniyo mahāpadā, tāsam-p' etaṃ padaṃ assāti. So tamanugacchati, tam-anugacchanto passati nāgavane mahantaṃ hatthipadaṃ dīghato ca āyataṃ tiriyañ-ca vitthataṃ uccā ca nisevitaṃ uccā ca dantehi ārañjitāni uccā ca sākhābhaṅgaṃ, tañ-ca nāgaṃ passati rukkhamūlagataṃ vā abbhokāsagataṃ vā, gacchantaṃ vā ṭhitaṃ vā nisinnaṃ vā nipannaṃ vā; so niṭṭhaṃ gacchati: ayaṃ va so mahānāgo ti. Evam-eva kho brāhmaṇa idha Tathāgato loke uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā.

# [page 179]#
% 3. 7. CŪḶAHATTHIPADOPAMASUTTAṂ. (27) 179%
\ [... content straddling page break has been moved to the page above ...]\ So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ, kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Taṃ dhammaṃ suṇāti gahapati vā gahapatiputto vā aññatarasmiṃ vā kule paccājāto. So taṃ dhammaṃ sutvā Tathāgate saddhaṃ paṭilabhati. So tena saddhāpaṭilābhena samannāgato iti paṭisañcikkhati: Sambādho gharāvāso rajāpatho, abbhokāso pabbajjā, na-y-idaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ, yan-nūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyanti. So aparena samayena appaṃ vā bhogakkhandhaṃ pahāya mahantaṃ vā bhogakkhandhaṃ pahāya, appaṃ vā ñātiparivaṭṭhaṃ pahāya mahantaṃ vā ñātiparivaṭṭaṃ pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati.
So evaṃ pabbajito samāno bhikkhūnaṃ sikkhāsājīvāsamāpanno pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti, nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati. Adinnādānaṃ pahāya adinnādānā paṭivirato hoti, dinnādāyī dinnapāṭikaṅkhī athenena sucibhūtena attanā viharati. Abrahmacariyaṃ pahāya brahmacārī hoti ārācārī, virato methunā gāmadhammā. Musāvādaṃ pahāya musāvādā paṭivirato hoti, saccavādī saccasandho theto paccayiko avisaṃvādako lokassa. Pisuṇaṃ vācaṃ pahāya pisuṇāya vācāya paṭivirato hoti, ito sutvā na amutra akkhātā imesaṃ bhedāya amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya, iti bhinnānaṃ vā sandhātā sahitānaṃ vā anuppadātā, samaggārāmo samaggarato samagganandī samaggakaraṇiṃ vācaṃ bhāsitā hoti. Pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti, yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṃgamā porī bahujanakantā bahujanamanāpā tathārūpiṃ vācaṃ bhāsitā hoti.

# [page 180]#
% 180 I. MŪLAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti, kālavādī bhūtavādī atthavādī dhammavādī vinayavādī, nidhānavatiṃ vācaṃ bhāsitā kālena sāpadesaṃ pariyantavatiṃ atthasaṃhitaṃ. So bījagāmabhūtagāmasamārambhā paṭivirato hoti. Ekabhattiko hoti rattūparato, virato vikālabhojanā. Nacca-gīta-vādita-visūkadassanā paṭivirato hoti. Mālā-gandha-vilepanadhāraṇa-maṇḍana-vibhūsanaṭṭhānā paṭivirato hoti. Uccāsayana-mahāsayanā paṭivirato hoti. Jātarūparajatapaṭiggahaṇā paṭivirato hoti. Āmakadhaññapaṭiggahaṇā paṭivirato hoti. Āmakamaṃsapaṭiggahaṇā paṭivirato hoti. Itthikumārikapaṭiggahaṇā paṭivirato hoti. Dāsidāsapaṭiggahaṇā paṭivirato hoti. Ajeḷakapaṭiggahaṇā paṭivirato hoti. Kukkuṭasūkarapaṭiggahaṇā paṭivirato hoti. Hatthi-gavāssa-vaḷavāpaṭiggahaṇā paṭivirato hoti. Khettavatthupaṭiggahaṇā paṭivirato hoti. Dūteyyapahiṇagamanānuyogā paṭivirato hoti. Kayavikkayā paṭivirato hoti. Tulākūṭa-kaṃsakūṭa-mānakūṭā paṭivirato hoti. Ukkoṭana-vañcana-nikati-sāciyogā paṭivirato hoti. Chedana-vadhabandhana-viparāmosa-ālopa-sahasākārā paṭivirato hoti. So santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena, yena yen' eva pakkamati samādāy' eva pakkamati. Seyyathā pi nāma pakkhī sakuṇo yena yen' eva ḍeti sapattabhāro va ḍeti, evam-evaṃ bhikkhu santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena, yena yen' eva pakkamati samādāy' eva pakkamati. So iminā ariyena sīlakkhandhena samannāgato ajjhattaṃ anavajjasukhaṃ paṭisaṃvedeti. So cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī; yatvādhikaraṇam-enaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati, rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjati. Sotena saddaṃ sutvā --pe-- ghānena gandhaṃ ghāyitvā -- jivhāya rasaṃ sāyitvā -- kāyena phoṭṭhabbaṃ phusitvā -- manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī; yatvādhikaraṇam-enaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati manindriyaṃ,

# [page 181]#
% 3. 7. CŪḶAHATTHIPADOPAMASUTTAṂ. (27) 181%
\ [... content straddling page break has been moved to the page above ...]\ manindriye saṃvaraṃ āpajjati. So iminā ariyena indriyasaṃvarena samannāgato ajjhattaṃ abyāsekasukhaṃ paṭisaṃvedeti. So abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti, samiñjite pasārite sampajānakārī hoti, saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti, asite pīte khāyite sāyite sampajānakārī hoti, uccārapassāvakamme sampajānakārī hoti, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti.
So iminā ca ariyena sīlakkhandhena samannāgato iminā ca ariyena indriyasaṃvarena samannāgato iminā ca ariyena satisampajaññena samannāgato vivittaṃ senāsanaṃ bhajati, araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. So pacchābhattaṃ piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā, ujuṃ kāyaṃ paṇidhāya, parimukhaṃ satiṃ upaṭṭhapetvā.
So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati, abhijjhāya cittaṃ parisodheti; byāpādapadosaṃ pahāya abyāpannacitto viharati, sabbapāṇabhūtahitānukampī byāpādapadosā cittaṃ parisodheti; thīnamiddhaṃ pahāya vigatathīnamiddho viharati, ālokasaññī sato sampajāno thīnamiddhā cittaṃ parisodheti; uddhaccakukkuccaṃ pahāya anuddhato viharati, ajjhattaṃ vūpasantacitto uddhaccakukkuccā cittaṃ parisodheti; vicikicchaṃ pahāya tiṇṇavicikiccho viharati, akathaṃkathī kusalesu dhammesu vicikicchāya cittaṃ parisodheti.
So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe vivicc' eva kāmehi vivicca akusalehi dhammehi savitakkhaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Idam-pi vuccati brāhmaṇa Tathāgatapadaṃ iti pi, Tathāgatanisevitaṃ iti pi, Tathāgatārañjitaṃ iti pi. Na tv-eva tāva ariyasāvako niṭṭhaṃ gacchati: sammāsambuddho Bhagavā, svākkhāto Bhagavatā dhammo, supaṭipanno saṅgho ti. Puna ca paraṃ brāhmaṇa bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Idam-pi vuccati brāhmaṇa Tathāgatapadaṃ iti pi, Tathāgatanisevitaṃ iti pi, Tathāgatārañjitaṃ iti pi. Na tv-eva tāva ariyasāvako niṭṭhaṃ gacchati:

# [page 182]#
% 182 I. MŪLAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ sammāsambuddho Bhagavā, svākkhāto Bhagavatā dhammo, supaṭipanno saṅgho ti. Puna ca paraṃ brāhmaṇa bhikkhu pītiyā ca virāgā upekhako ca viharati sato ca sampajāno, sukhañ-ca kāyena paṭisaṃvedeti yan-taṃ ariyā ācikkhanti: upekhako satimā sukhavihārī ti tatiyaṃ jhānaṃ upasampajja viharati. Idam-pi vuccati brāhmaṇa Tathāgatapadaṃ iti pi, Tathāgatanisevitaṃ iti pi, Tathāgatārañjitaṃ iti pi. Na tv-eva tāva ariyasāvako niṭṭhaṃ gacchati: sammāsambuddho Bhagavā, svākkhāto Bhagavatā dhammo, supaṭipanno saṅgho ti. Puna ca paraṃ brāhmaṇa bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Idam-pi vuccati brāhmaṇa Tathāgatapadaṃ iti pi, Tathāgatanisevitaṃ iti pi, Tathāgatārañjitaṃ iti pi. Na tv-eva tāva ariyasāvako niṭṭhaṃ gacchati: sammāsambuddho Bhagavā, svākkhāto Bhagavatā dhammo, supaṭipanno saṅgho ti.
So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte pubbenivāsānussatiñāṇāya cittaṃ abhininnāmeti. So anekavihitaṃ pubbenivāsaṃ anussarati, seyyathīdaṃ ekam-pi jātiṃ dve pi jātiyo tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo dasa pi jātiyo vīsatim-pi jātiyo tiṃsam-pi jātiyo cattārīsam-pi jātiyo paññāsam-pi jātiyo jātisatam-pi jātisahassam-pi jātisatasahassam-pi aneke pi saṃvaṭṭakappe aneke pi vivaṭṭakappe aneke pi saṃvaṭṭavivaṭṭakappe; amutr' āsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto, so tato cuto amutra uppādiṃ, tatra p' āsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto, so tato cuto idhūpapanno ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. Idam-pi vuccati brāhmaṇa Tathāgatapadaṃ iti pi, Tathāgatanisevitaṃ iti pi, Tathāgatārañjitaṃ iti pi. Na tv-eva tāva ariyasāvako niṭṭhaṃ gacchati: sammāsambuddho Bhagavā, svākkhāto Bhagavatā dhammo, supaṭipanno saṅgho ti.

# [page 183]#
% 3. 7. CŪḶAHATTHIPADOPAMASUTTAṂ. (27) 183%
So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā param-maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā; ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā param-maraṇā sugatiṃ saggaṃ lokaṃ upapannā ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. Idam-pi vuccati brāhmaṇa Tathāgatapadaṃ iti pi, Tathāgatanisevitaṃ iti pi, Tathāgatārañjitaṃ iti pi. Na tv-eva tāva ariyasāvako niṭṭhaṃ gacchati: sammāsambuddho Bhagavā, svākkhāto Bhagavatā dhammo, supaṭipanno saṅgho ti.
So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmeti. So: idaṃ dukkhan-ti yathābhūtaṃ pajānāti, ayaṃ dukkhasamudayo ti yathābhūtaṃ pajānāti, ayaṃ dukkhanirodho ti yathābhūtaṃ pajānāti, ayaṃ dukkhanirodhagāminī paṭipadā ti yathābhūtaṃ pajānāti; ime āsavā ti yathābhūtaṃ pajānāti, ayaṃ āsavasamudayo ti yathābhūtaṃ pajānāti, ayaṃ āsavanirodho ti yathābhūtaṃ pajānāti, ayaṃ āsavanirodhagāminī paṭipadā ti yathābhūtaṃ pajānāti. Idam-pi vuccati brāhmaṇa Tathāgatapadaṃ iti pi, Tathāgatanisevitaṃ iti pi, Tathāgatārañjitaṃ iti pi. Na tv-eva tāva ariyasāvako niṭṭhaṃ gato hoti, api ca kho niṭṭhaṃ gacchati: sammāsambuddho Bhagavā, svākkhāto Bhagavatā dhammo, supaṭipanno saṅgho ti. Tassa evaṃ jānato evaṃ passato kāmāsavā pi cittaṃ vimuccati,

# [page 184]#
% 184 I. MŪLAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ bhavāsavā pi cittaṃ vimuccati, avijjāsavā pi cittaṃ vimuccati, vimuttasmiṃ vimuttam-iti ñāṇaṃ hoti; khīṇā jāti, vusitaṃ brahmacariyaṃ. kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti. Idaṃ vuccati brāhmaṇa Tathāgatapadaṃ iti pi, Tathāgatanisevitaṃ iti pi, Tathāgatārañjitaṃ iti pi.
Ettāvatā kho brāhmaṇa ariyasāvako niṭṭhaṃ gato hoti:
sammāsambuddho Bhagavā, svākkhāto Bhagavatā dhammo, supaṭipanno saṅgho ti. Ettāvatā kho brāhmaṇa hatthipadopamo vitthārena paripūro hotīti.
Evaṃ vutte Jāṇussoṇi brāhmaṇo Bhagavantaṃ etadavoca: Abhikkantaṃ bho Gotama, abhikkantaṃ bho Gotama.
Seyyathā pi bho Gotama nikujjitaṃ vā ukkujjeyya. paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya: cakkhumanto rūpāni dakkhintīti, evam-evaṃ bhotā Gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāmi dhammañ-ca bhikkhusaṅghañ-ca. Upāsakaṃ maṃ bhavaṃ Gotamo dhāretu ajjatagge pāṇupetaṃ saraṇagatan-ti.
CŪḶAHATTHIPADOPAMASUTTAṂ SATTAMAṂ.
28.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho āyasmā Sāriputto bhikkhū āmantesi: Āvuso bhikkhavo ti.
Āvuso ti kho te bhikkhū āyasmato Sāriputtassa paccassosuṃ. Āyasmā Sāriputto etad-avoca:
Seyyathā pi āvuso yāni kānici jaṅgamānaṃ pāṇānaṃ padajātāni sabbāni tāni hatthipade samodhānaṃ gacchanti, hatthipadaṃ tesaṃ aggam-akkhāyati yadidaṃ mahantattena, evam-eva kho āvuso ye keci kusalā dhammā sabbe te catusu ariyasaccesu saṅgahaṃ gacchanti, katamesu catusu: dukkhe ariyasacce,

# [page 185]#
% 3. 8. MAHĀHATTHIPADOPAMASUTTAṂ. (28) 185%
\ [... content straddling page break has been moved to the page above ...]\ dukkhasamudaye ariyasacce, dukkhanirodhe ariyasacce, dukkhanirodhagāminiyā paṭipadāya ariyasacce.
Katamañ-c' āvuso dukkhaṃ ariyasaccaṃ: jāti pi dukkhā, jarā pi dukkhā, maraṇam-pi dukkhaṃ, sokaparidevadukkhadomanassupāyāsā pi dukkhā, yam-p' icchaṃ na labhati tam-pi dukkhaṃ, saṅkhittena pañc' upādānakkhandhā dukkhā. Katame c' āvuso pañc' upādānakkhandhā: seyyathīdaṃ rūpupādānakkhandho vedanupādānakkhandho saññupādānakkhandho saṅkhārupādānakkhandho viññāṇupādānakkhandho. Katamo c' āvuso rūpupādānakkhandho: cattāri ca mahābhūtāni catunnañ-ca mahābhūtānaṃ upādāya rūpaṃ.
Katame c' āvuso cattāro mahābhūtā: paṭhavīdhātu āpodhātu tejodhātu vāyodhātu.
Katamā c' āvuso paṭhavīdhātu: paṭhavīdhātu siyā ajjhattikā siyā bāhirā. Katamā c' āvuso ajjhattikā paṭhavīdhātu:
yaṃ ajjhattaṃ paccattaṃ kakkhaḷaṃ kharigataṃ upādiṇṇaṃ, seyyathīdaṃ kesā lomā nakhā dantā taco maṃsaṃ nahāru aṭṭhī aṭṭhimiñjā vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ, yaṃ vā pan' aññam-pi kiñci ajjhattaṃ paccattaṃ kakkhaḷaṃ kharigataṃ upādiṇṇaṃ, ayaṃ vuccat' āvuso ajjhattikā paṭhavīdhātu. Yā c' eva kho pana ajjhattikā paṭhavīdhātu yā ca bāhirā paṭhavīdhātu paṭhavīdhātur-ev' esā. Taṃ: n' etaṃ mama, n' eso 'ham-asmi, na {me^so} attā ti evam-etaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evam-etaṃ yathābhūtaṃ sammappaññāya disvā paṭhavīdhātuyā nibbindati, paṭhavīdhātuyā cittaṃ virājeti. Hoti kho so āvuso samayo yaṃ bāhirā āpodhātu pakuppati, antarahitā tasmiṃ samaye bāhirā paṭhavīdhātu hoti. Tassā hi nāma āvuso bāhirāya paṭhavīdhātuyā tāva mahallikāya aniccatā paññāyissati, khayadhammatā paññāyissati, vayadhammatā paññāyissati, vipariṇāmadhammatā paññāyissati, kiṃ pan' imassa mattaṭṭhakassa kāyassa taṇhupādiṇṇassa ahan-ti vā mamanti vā asmīti vā, atha khvāssa no t' ev' ettha hoti. Tañ-ce āvuso bhikkhuṃ pare akkosanti paribhāsanti rosenti vihesenti, so evaṃ pajānāti: Uppannā kho me ayaṃ sotasamphassajā dukkhā vedanā, sā ca kho paṭicca no appaṭicca, kiṃ paṭicca:

# [page 186]#
% 186 I. MŪLAPAṆṆĀSAṂ.%
phassaṃ paṭicca. So: phasso anicco ti passati, vedanā aniccā ti passati, saññā aniccā ti passati, saṅkhārā aniccā ti passati, viññāṇaṃ aniccan-ti passati. Tassa dhātārammaṇam-eva cittaṃ pakkhandati pasīdati santiṭṭhati adhimuccati.
Tañ-ce āvuso bhikkhuṃ pare aniṭṭhehi akantehi amanāpehi samudācaranti, pāṇisamphassena pi leḍḍusamphassena pi daṇḍasamphassena pi satthasamphassena pi, so evaṃ pajānāti:
Tathābhūto kho ayaṃ kāyo yathābhūtasmiṃ kāye pāṇisamphassā pi kamanti, leḍḍusamphassā pi kamanti, daṇḍasamphassā pi kamanti, satthasamphassā pi kamanti. Vuttaṃ kho pan' etaṃ Bhagavatā Kakacūpamovāde: Ubhatodaṇḍakena ce pi bhikkhave kakacena corā ocarakā aṅgamaṅgāni okanteyyuṃ, tatra pi yo mano padoseyya na me so tena sāsanakaro ti. Āraddhaṃ kho pana me viriyaṃ bhavissati asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, passaddho kāyo asāraddho, samāhitaṃ cittaṃ ekaggaṃ. Kāmaṃ dāni imasmiṃ kāye pāṇisamphassā pi kamantu, leḍḍusamphassā pi kamantu, daṇḍasamphassā pi kamantu, satthasamphassā pi kamantu, karīyati h' idaṃ buddhānaṃ sāsanan-ti. Tassa ce āvuso bhikkhuno evaṃ Buddhaṃ anussarato evaṃ dhammaṃ anussarato evaṃ saṅghaṃ anussarato upekhā kusalanissitā na saṇṭhāti, so tena saṃvijjati saṃvegaṃ āpajjati: Alābhā vata me na vata me lābhā, dulladdhaṃ vata me na vata me suladdhaṃ, yassa me evaṃ Buddham anussarato evaṃ dhammaṃ anussarato evaṃ saṅghaṃ anussarato upekhā kusalanissitā na saṇṭhātīti. Seyyathā pi āvuso suṇisā sasuraṃ disvā saṃvijjati saṃvegaṃ āpajjati, evam-eva kho āvuso tassa ce bhikkhuno evaṃ Buddhaṃ anussarato evaṃ dhammaṃ anussarato evaṃ saṅghaṃ anussarato upekhā kusalanissitā na saṇṭhāti, so tena saṃvijjati saṃvegaṃ āpajjati:
Alābhā vata me na vata me lābhā, dulladdhaṃ vata me na vata me suladdhaṃ, yassa me evaṃ Buddhaṃ anussarato evaṃ dhammaṃ anussarato evaṃ saṅghaṃ anussarato upekhā kusalanissitā; na saṇṭhātīti. Tassa ce āvuso bhikkhuno evaṃ Buddhaṃ anussarato evaṃ dhammaṃ anussarato evaṃ saṅghaṃ anussarato upekhā kusalanissitā saṇṭhāti, so tena attamano hoti.

# [page 187]#
% 3. 8. MAHĀHATTHIPADOPAMASUTTAṂ. (28) 187%
\ [... content straddling page break has been moved to the page above ...]\ Ettāvatā pi kho āvuso bhikkhuno bahu kataṃ hoti.
Katamā c' āvuso āpodhātu: āpodhātu siyā ajjhattikā siyā bāhirā. Katamā c' āvuso ajjhattikā āpodhātu: yaṃ ajjhattaṃ paccattaṃ āpo āpogataṃ upādiṇṇaṃ, seyyathīdaṃ pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu vasā kheḷo siṅghāṇikā lasikā muttaṃ, yaṃ vā pan' aññam-pi kiñci ajjhattaṃ paccattaṃ āpo āpogataṃ upādiṇṇaṃ, ayaṃ vuccat' āvuso ajjhattikā āpodhātu. Yā c' eva kho pana ajjhattikā āpodhātu yā ca bāhirā āpodhātu āpodhātur-ev' esā. Taṃ:
n' etaṃ mama, n' eso 'ham-asmi, na {me^so} attā ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evam-etaṃ yathābhūtaṃ sammappaññāya disvā āpodhātuyā nibbindati, āpodhātuyā cittaṃ virājeti. Hoti kho so āvuso samayo yaṃ bāhirā āpodhātu pakuppati, sā gāmam-pi vahati, nigamampi vahati, nagaram-pi vahati, janapadam-pi vahati, janapadapadesam-pi vahati. Hoti kho so āvuso samayo yaṃ mahāsamudde yojanasatikāni pi udakāni ogacchanti, dviyojanasatikāni pi udakāni ogacchanti, tiyojanasatikāni pi udakāni ogacchanti, catuyojanasatikāni pi udakāni ogacchanti, pañcayojanasatikāni pi udakāni ogacchanti, chayojanasatikāni pi udakāni ogacchanti, sattayojanasatikāni pi udakāni ogacchanti.
Hoti kho so āvuso samayo yaṃ mahāsamudde sattatālam-pi udakaṃ saṇṭhāti, chatālam-pi udakaṃ saṇṭhāti, pañcatālam-pi udakaṃ saṇṭhāti, catutālam-pi udakaṃ saṇṭhāti, titālam-pi udakaṃ saṇṭhāti, dvitālam-pi udakaṃ saṇṭhāti, tālamattampi udakaṃ saṇṭhāti. Hoti kho so āvuso samayo yaṃ mahāsamudde sattaporisam-pi udakaṃ saṇṭhāti, chaporisam-pi udakaṃ saṇṭhāti, pañcaporisam-pi udakaṃ saṇṭhāti, catuporisam-pi udakaṃ saṇṭhāti, tiporisam-pi udakaṃ saṇṭhāti, dviporisam-pi udakaṃ saṇṭhāti, porisamattam-pi udakaṃ saṇṭhāti. Hoti kho so āvuso samayo yaṃ mahāsamudde addhaporisam-pi udakaṃ saṇṭhāti, kaṭimattam-pi udakaṃ saṇṭhāti, jaṇṇumattam-pi udakaṃ saṇṭhāti, gopphamattam-pi udakaṃ saṇṭhāti. Hoti kho so āvuso samayo yaṃ mahāsamudde aṅgulipabbatemanamattam-pi udakaṃ na hoti.
Tassā hi nāma āvuso bāhirāya āpodhātuyā tāva mahallikāya aniccatā paññāyissati

# [page 188]#
% 188 I. MŪLAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ --pe-- upekhā kusalanissitā saṇṭhāti, so tena attamano hoti. Ettāvatā pi kho āvuso bhikkhuno bahu kataṃ hoti.
Katamā c' āvuso tejodhātu: tejodhātu siyā ajjhattikā siyā bāhirā. Katamā c' āvuso ajjhattikā tejodhātu: yaṃ ajjhattaṃ paccattaṃ tejo tejogataṃ upādiṇṇaṃ, seyyathīdaṃ yena ca santappati yena ca jiriyati yena ca pariḍayhati yena ca asitapītabhāyitasāyitaṃ sammā pariṇāmaṃ gacchati, yaṃ vā pan' aññam-pi kiñci ajjhattaṃ paccattaṃ tejo tejogataṃ upādiṇṇaṃ, ayaṃ vuccat' āvuso ajjhattikā tejodhātu. Yā c' eva kho pana ajjhattikā tejodhātu yā ca bāhirā tejodhātu tejodhātur-ev' esā. Taṃ: n' etaṃ mama, n' eso 'hamasmi, na {me^so} attā ti evam-etaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evam-etaṃ yathābhūtaṃ sammappaññāya disvā tejodhātuyā nibbindati, tejodhātuyā cittaṃ virājeti. Hoti kho so āvuso samayo yaṃ bāhirā tejodhātu pakuppati. Sā gāmam-pi ḍahati, nigamam-pi ḍahati, nagaram-pi ḍahati, janapadam-pi ḍahati, janapadapadesampi ḍahati. Sā haritantaṃ vā panthantaṃ vā selantaṃ vā udakantaṃ vā ramaṇīyaṃ vā bhūmibhāgaṃ āgamma anāhārā nibbāyati. Hoti kho so āvuso samayo yaṃ kukkuṭapaṭṭena pi nahārudaddulena pi aggiṃ gavesanti. Tassā hi nāma āvuso bāhirāya tejodhātuyā tāva mahallikāya aniccatā paññāyissati --pe-- upekhā kusalanissitā saṇṭhāti, so tena attamano hoti. Ettāvatā pi kho āvuso bhikkhuno bahu kataṃ hoti.
Katamā c' āvuso vāyodhātu: vāyodhātu siyā ajjhattikā siyā bāhirā. Katamā c' āvuso ajjhattikā vāyodhātu: yaṃ ajjhattaṃ paccattaṃ vāyo vāyogataṃ upādiṇṇaṃ, seyyathīdaṃ uddhaṃgamā vātā, adhogamā vātā,kucchisayā vātā. koṭṭhasayā vātā, aṅgamaṅgānusārino vātā, assāso passāso, iti vā, yaṃ vā pan' aññam-pi kiñci ajjhattaṃ paccattaṃ vāyo vāyogataṃ upādiṇṇaṃ, ayaṃ vuccat' āvuso ajjhattikā vāyodhātu. Yā c' eva kho pana ajjhattikā vāyodhātu yā ca bāhirā vāyodhātu vāyodhātur-ev' esā. Taṃ: n' etaṃ mama, n' eso 'ham-asmi, na {me^so} attā ti evam-etaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evam-etaṃ yathābhūtaṃ sammappaññāya disvā vāyodhātuyā nibbindati, vāyodhātuyā cittaṃ virājeti.

# [page 189]#
% 3. 8. MAHĀHATTHIPADOPAMASUTTAṂ. (28) 189%
Hoti kho so āvuso samayo yaṃ bāhirā vāyodhātu pakuppati, sā gāmam-pi vahati, nigamam-pi vahati, nagaram-pi vahati, janapadam-pi vahati, janapadapadesam-pi vahati.
Hoti kho so āvuso samayo yaṃ gimhānaṃ pacchime māse tālavaṇṭena pi vidhūpanena pi vātaṃ pariyesanti, ossavane pi tiṇāni na icchanti. Tassā hi nāma āvuso bāhirāya vāyodhātuyā tāva mahallikāya aniccatā paññāyissati, khayadhammatā paññāyissati, vayadhammatā paññāyissati, vipariṇāmadhammatā paññāyissati, kiṃ pan' imassa mattaṭṭhakassa kāyassa taṇhupādiṇṇassa ahan-ti vā maman-ti vā asmīti vā, atha khvāssa no t' ev' ettha hoti. Tañ-ce āvuso bhikkhuṃ pare akkosanti paribhāsanti rosenti vihesenti, so evaṃ pajānāti:
Uppannā kho me ayaṃ sotasamphassajā dukkhā vedanā, sā ca kho paṭicca no appaṭicca, kiṃ paṭicca: phassaṃ paṭicca.
So: phasso anicco ti passati, vedanā aniccā ti passati, saññā aniccā ti passati, saṅkhārā aniccā ti passati, viññāṇaṃ aniccan-ti passati. Tassa dhātārammaṇam-eva cittaṃ pakkhandati pasīdati santiṭṭhati adhimuccati. Tañ-ce āvuso bhikkhuṃ pare aniṭṭhehi akantehi amanāpehi samudācaranti, pāṇisamphassena pi leḍḍusamphassena pi daṇḍasamphassena pi satthasamphassena pi, so evaṃ pajānāti: Tathābhūto kho ayaṃ kāyo yathābhūtasmiṃ kāye pāṇisamphassā pi kamanti, leḍḍusamphassā pi kamanti, daṇḍasamphassā pi kamanti, satthasamphassā pi kamanti. Vuttaṃ kho pan' etaṃ Bhagavatā Kakacūpamovāde: Ubhatodaṇḍakena ce pi bhikkhave corā ocarakā aṅgamaṅgāni okanteyyuṃ, tatra pi yo mano padoseyya na me so tena sāsanakaro ti. Āraddhaṃ kho pana me viriyaṃ bhavissati asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, passaddho kāyo asāraddho, samāhitaṃ cittaṃ ekaggaṃ. Kāmaṃ dāni imasmiṃ kāye pāṇisamphassā pi kamantu, leḍḍusamphassā pi kamantu, daṇḍasamphassā pi kamantu, satthasamphassā pi kamantu, karīyati h' idaṃ buddhānaṃ sāsanan-ti. Tassa ce āvuso bhikkhuno evaṃ Buddhaṃ anussarato evaṃ dhammaṃ anussarato evaṃ saṅghaṃ anussarato upekhā kusalanissitā na saṇṭhāti, so tena saṃvijjati saṃvegaṃ āpajjati: Alābhā vata me na vata me lābhā, dulladdhaṃ vata me na vata me suladdhaṃ, yassa me evaṃ Buddhaṃ anussarato evaṃ dhammaṃ anussarato evaṃ saṅghaṃ anussarato upekhā kusalanissitā na saṇṭhātīti.

# [page 190]#
% 190 I. MŪLAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ Seyyathā pi āvuso suṇisā sasuraṃ disvā saṃvijjati saṃvegaṃ āpajjati. evam-eva kho āvuso tassa ce bhikkhuno evaṃ Buddhaṃ anussarato evaṃ dhammaṃ anussarato evaṃ saṅghaṃ anussarato upekhā kusalanissitā na saṇṭhāti, so tena saṃvijjati saṃvegaṃ āpajjati: Alābhā vata me na vata me lābhā, dulladdhaṃ vata me na vata me suladdhaṃ. Yassa me evaṃ Buddhaṃ anussarato evaṃ dhammaṃ anussarato evaṃ saṅghaṃ anussarato upekhā kusalanissitā na saṇṭhātīti.
Tassa ce āvuso bhikkhuno evaṃ Buddhaṃ anussarato evaṃ dhammaṃ anussarato evaṃ saṅghaṃ anussarato upekhā kusalanissitā saṇṭhāti, so tena attamano hoti. Ettāvatā pi kho āvuso bhikkhuno bahu kataṃ hoti.
Seyyathā pi āvuso kaṭṭhañ-ca paṭicca valliñ-ca paṭicca tiṇañ-ca paṭicca mattikañ-ca paṭicca ākāso parivārito agāran-t' eva saṅkhaṃ gacchati, evam-eva kho āvuso aṭṭhiṃ ca paṭicca nahāruñ-ca paṭicca maṃsañ-ca paṭicca cammañ-ca paṭicca ākāso parivārito rūpan-t' eva saṅkhaṃ gacchati.
Ajjhattikañ-ce āvuso cakkhuṃ aparibhinnaṃ hoti bāhirā ca rūpā na āpāthaṃ āgacchanti no ca tajjo samannāhāro hoti, n' eva tāva tajjassa viññāṇabhāgassa pātubhāvo hoti.
Ajjhattikañ-ce āvuso cakkhuṃ aparibhinnaṃ hoti bāhirā ca rūpā āpāthaṃ āgacchanti no ca tajjo samannāhāro hoti, n' eva tāva tajjassa viññāṇabhāgassa pātubhāvo hoti. Yato ca kho āvuso ajjhattikañ-c' eva cakkhuṃ aparibhinnaṃ hoti bāhirā ca rūpā āpāthaṃ āgacchanti tajjo ca samannāhāro hoti, evaṃ tajjassa viññāṇabhāgassa pātubhāvo hoti. Yaṃ tathābhūtassa rūpaṃ taṃ rūpupādānakkhandhe saṅgahaṃ gacchati, yā tathābhūtassa vedanā sā vedanupādānakkhandhe saṅgahaṃ gacchati, yā tathābhūtassa saññā sā saññupādānakkhandhe saṅgahaṃ gacchati, ye tathābhūtassa saṅkhārā te saṅkhārupādānakkhandhe saṅgahaṃ gacchanti, yaṃ tathābhūtassa viññāṇaṃ taṃ viññāṇupādānakkhandhe saṅgahaṃ gacchati. So evaṃ pajānāti: Evaṃ kira 'mesaṃ pañcannaṃ upādānakkhandhānaṃ saṅgaho sannipāto samavāyo hotīti.
Vuttaṃ kho pan' etaṃ Bhagavatā: Yo paṭiccasamuppādaṃ passati so dhammaṃ passati,

# [page 191]#
% 3. 8. MAHĀHATTHIPADOPAMASUTTAṂ. (28) 191%
\ [... content straddling page break has been moved to the page above ...]\ yo dhammaṃ passati so paṭiccasamuppādaṃ passatīti. Paṭiccasamuppannā kho pan' ime yadidaṃ pañc' upādānakkhandhā. Yo imesu pañcas' upādānakkhandhesu chando ālayo anunayo ajjhosānaṃ so dukkhasamudayo, yo imesu pañcas' upādānakkhandhesu chandarāgavinayo chandarāgapahānaṃ so dukkhanirodho. Ettāvatā pi kho āvuso bhikkhuno bahu kataṃ hoti. Ajjhattikañce āvuso sotaṃ aparibhinnaṃ hoti --pe-- ghānaṃ aparibhinnaṃ hoti -- jivhā aparibhinnā hoti. -- kāyo aparibhinno hoti -- mano aparibhinno hoti bāhirā ca dhammā na āpāthaṃ āgacchanti no ca tajjo samannāhāro hoti, n' eva tāva tajjassa viññāṇabhāgassa pātubhāvo hoti. Ajjhattiko ce āvuso mano aparibhinno hoti bāhirā ca dhammā āpāthaṃ āgacchanti no ca tajjo samannāhāro hoti, n' eva tāva tajjassa viññāṇabhāgassa pātubhāvo hoti. Yato ca kho āvuso ajjhattiko c' eva mano aparibhinno hoti bāhirā ca dhammā āpāthaṃ āgacchanti tajjo ca samannāhāro hoti, evaṃ tajjassa viññāṇabhāgassa pātubhāvo hoti. Yaṃ tathābhūtassa rūpaṃ taṃ rūpupādānakkhandhe saṅgahaṃ gacchati, yā tathābhūtassa vedanā sā vedanupādānakkhandhe saṅgahaṃ gacchati, yā tathābhūtassa saññā sā saññupādānakkhandhe saṅgahaṃ gacchati, ye tathābhūtassa saṅkhārā te saṅkhārupādānakkhandhe saṅgahaṃ gacchanti, yaṃ tathābhūtassa viññāṇaṃ taṃ viññāṇupādānakkhandhe saṅgahaṃ gacchati. So evaṃ pajānāti: Evaṃ kira 'mesaṃ pañcannaṃ upādānakkhandhānaṃ saṅgaho sannipāto samavāyo hotīti. Vuttaṃ kho pan' etaṃ Bhagavatā: Yo paṭiccasamuppādaṃ passati so dhammaṃ passati, yo dhammaṃ passati so paṭiccasamuppādaṃ passatīti. Paṭiccasamuppannā kho pan' ime yadidaṃ pañc' upādānakkhandhā. Yo imesu pañcas' upādānakkhandhesu chando ālayo anunayo ajjhosānaṃ so dukkhasamudayo, yo imesu pañcas' upādānakkhandhesu chandarāgavinayo chandarāgappahānaṃ so dukkhanirodho. Ettāvatā pi kho āvuso bhikkhuno bahu kataṃ hotīti.
Idam-avoca āyasmā Sāriputto. Attamanā te bhikkhū āyasmato Sāriputtassa bhāsitaṃ abhinandun-ti.
MAHĀHATTHIPADOPAMASUTTAṂ AṬṬHAMAṂ.

# [page 192]#
% 192 I. MŪLAPAṆṆĀSAṂ.%
29.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Rājagahe viharati Gijjhakūṭe pabbate acirapakkante Devadatte. Tatra kho Bhagavā Devadattaṃ ārabbha bhikkhū āmantesi:
Idha bhikkhave ekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti: otiṇṇo 'mhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, app-eva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. So evaṃ pabbajito samāno lābhasakkārasilokaṃ abhinibbatteti. So tena lābhasakkārasilokena attamano hoti paripuṇṇasaṅkappo. So tena lābhasakkārasilokena attān' ukkaṃseti paraṃ vambheti: ahamasmi lābhī silokavā ime pan' aññe bhikkhū appaññātā appesakkhā ti. So tena lābhasakkārasilokena majjati pamajjati pamādaṃ āpajjati, pamatto samāno dukkhaṃ viharati. Seyyathā pi bhikkhave puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkamm' eva sāraṃ atikkamma phegguṃ atikkamma tacaṃ atikkamma papaṭikaṃ sākhāpalāsaṃ chetvā ādāya pakkameyya sāran-ti maññamāno; tam-enaṃ cakkhumā puriso disvā evaṃ vadeyya: Na vatāyaṃ bhavaṃ puriso aññāsi sāraṃ na aññāsi phegguṃ na aññāsi tacaṃ na aññāsi papaṭikaṃ na aññāsi sākhāpalāsaṃ, tathā h' ayaṃ bhavaṃ puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkamm' eva sāraṃ atikkamma phegguṃ atikkamma tacaṃ atikkamma papaṭikaṃ sākhāpalāsaṃ chetvā ādāya pakkanto sāran-ti maññamāno, yañc' assa sārena sārakaraṇīyaṃ tañ-c' assa attaṃ nānubhavissatīti. Evam-eva kho bhikkhave idh' ekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti: otiṇṇo 'mhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, app-eva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. So evaṃ pabbajito samāno lābhasakkārasilokaṃ abhinibbatteti.
So tena lābhasakkārasilokena attamano hoti paripuṇṇasaṅkappo. So tena lābhasakkārasilokena attān' ukkaṃseti paraṃ vambheti:

# [page 193]#
% 3.9 MAHĀSĀROPAMASUTTAṂ. (29) 193%
\ [... content straddling page break has been moved to the page above ...]\ aham-asmi lābhī silokavā, ime pan' aññe bhikkhū appaññātā appesakkhā ti. So tena lābhasakkārasilokena majjati pamajjati pamādaṃ āpajjati, pamatto samāno dukkhaṃ viharati. Ayaṃ vuccati bhikkhave bhikkhu sākhāpalāsaṃ aggahesi brahmacariyassa, tena ca vosānaṃ āpādi.
Idha pana bhikkhave ekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti: otiṇṇo 'mhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, app-eva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. So evaṃ pabbajito samāno lābhasakkārasilokaṃ abhinibbatteti. So tena lābhasakkārasilokena na attamano hoti na paripuṇṇasaṅkappo, so tena lābhasakkārasilokena na attān' ukkaṃseti na paraṃ vambheti, so tena lābhasakkārasilokena na majjati nappamajjati na-ppamādaṃ āpajjati, appamatto samāno sīlasampadaṃ ārādheti. So tāya sīlasampadāya attamano hoti paripuṇṇasaṅkappo. So tāya sīlasampadāya attān' ukkaṃseti paraṃ vambheti: aham-asmi sīlavā kalyāṇadhammo, ime pan' aññe bhikkhū dussīlā pāpadhammā ti. So tāya sīlasampadāya majjati pamajjati pamādaṃ āpajjati, pamatto samāno dukkhaṃ viharati. Seyyathā pi bhikkhave puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkamm' eva sāraṃ atikkamma phegguṃ atikkamma tacaṃ papaṭikaṃ chetvā ādāya pakkameyya sāran-ti maññamāno; tam-enaṃ cakkhumā puriso disvā evaṃ vadeyya: Na vatāyaṃ bhavaṃ puriso aññāsi sāraṃ na aññāsi phegguṃ na aññāsi tacaṃ na aññāsi papaṭikaṃ na aññāsi sākhāpalāsaṃ; tathā h' ayaṃ bhavaṃ puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkamm' eva sāraṃ atikkamma phegguṃ atikkamma tacaṃ papaṭikaṃ chetvā ādāya pakkanto sāran-ti maññamāno, yañ-c' assa sārena sārakaraṇīyaṃ tañ-c' assa atthaṃ nānubhavissatīti. Evam-eva kho bhikkhave idh' ekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti . . . So tāya sīlasampadāya majjati pamajjati pamādaṃ āpajjati, pamatto samāno dukkhaṃ viharati.

# [page 194]#
% 194 I. MŪLAPAṆṆĀSAṂ.%
Ayaṃ vuccati bhikkhave bhikkhu papaṭikaṃ aggahesi brahmacariyassa, tena ca vosānaṃ āpādi.
Idha pana bhikkhave ekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti: otiṇṇo 'mhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, app-eva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. So evaṃ pabbajito samāno lābhasakkārasilokaṃ abhinibbatteti. So tena lābhasakkārasilokena na attamano hoti na paripuṇṇasaṅkappo, so tena lābhasakkārasilokena na attān' ukkaṃseti na paraṃ vambheti, so tena lābhasakkārasilokena na majjati nappamajjati na-ppamādaṃ āpajjati, appamatto samāno sīlasampadaṃ ārādheti. So tāya sīlasampadāya attamano hoti no ca kho paripuṇṇasaṅkappo, so tāya sīlasampadāya na attān' ukkaṃseti na paraṃ vambheti, so tāya sīlasampadāya na majjati na-ppamajjati na-ppamādaṃ āpajjati, appamatto samāno samādhisampadaṃ ārādheti. So tāya samādhisampadāya attamano hoti paripuṇṇasaṅkappo. So tāya samādhisampadāya attān' ukkaṃseti paraṃ vambheti: aham-asmi samāhito ekaggacitto, ime pan' aññe bhikkhū asamāhitā vibbhantacittā ti. So tāya samādhisampadāya majjati pamajjati pamādaṃ āpajjati, pamatto samāno dukkhaṃ viharati. Seyyathā pi bhikkhave puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkamm' eva sāraṃ atikkamma phegguṃ tacaṃ chetvā ādāya pakkameyya sāran-ti maññamāno; tam-enaṃ cakkhumā puriso disvā evaṃ vadeyya: Na vatāyaṃ bhavaṃ puriso aññāsi sāraṃ na aññāsi phegguṃ na aññāsi tacaṃ na aññāsi papaṭikaṃ na aññāsi sākhāpalāsaṃ, tathā h' ayaṃ bhavaṃ puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkamm' eva sāraṃ atikkamma phegguṃ tacaṃ chetvā ādāya pakkanto sāran-ti maññamāno, yañ-c' assa sārena sārakaraṇīyaṃ tañ-c' assa atthaṃ nānubhavissatīti. Evam-eva kho bhikkhave idh' ekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti . . . So tāya samādhisampadāya majjati pamajjati pamādaṃ āpajjati, pamatto samāno dukkhaṃ viharati. Ayaṃ vuccati bhikkhave bhikkhu tacaṃ aggahesi brahmacariyassa,

# [page 195]#
% 3. 9. MAHĀSĀROPAMASUTTAṂ. (29) 195%
\ [... content straddling page break has been moved to the page above ...]\ tena ca vosānaṃ āpādi.
Idha pana bhikkhave ekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti: otiṇṇo 'mhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, app-eva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. So evaṃ pabbajito samāno lābhasakkārasilokaṃ abhinibbatteti. So tena lābhasakkārasilokena na attamano hoti na paripuṇṇasaṅkappo, so tena lābhasakkārasilokena na attān' ukkaṃseti na paraṃ vambheti, so tena lābhasakkārasilokena na majjati na-ppamajjati na-ppamādaṃ āpajjati, appamatto samāno sīlasampadaṃ ārādheti. So tāya sīlasampadāya attamano hoti no ca kho paripuṇṇasaṅkappo, so tāya sīlasampadāya na attān' ukkaṃseti na paraṃ vambheti, so tāya sīlasampadāya na majjati na-ppamajjati na-ppamādaṃ āpajjati, appamatto samāno samādhisampadaṃ ārādheti. So tāya samādhisampadāya attamano hoti no ca kho paripuṇṇasaṅkappo, so tāya samādhisampadāya na attān' ukkaṃseti na paraṃ vambheti, so tāya samādhisampadāya na majjati na-ppamajjati na-ppamādaṃ āpajjati, appamatto samāno ñāṇadassanaṃ ārādheti.
So tena ñāṇadassanena attamano hoti paripuṇṇasaṅkappo.
So tena ñāṇadassanena attān' ukkaṃseti paraṃ vambheti:
aham-asmi jānaṃ passaṃ viharāmi, ime pan' aññe bhikkhū ajānaṃ apassaṃ viharantīti. So tena ñāṇadassanena majjati pamajjati pamādaṃ āpajjati, pamatto samāno dukkhaṃ viharati. Seyyathā pi bhikkhave puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkamm' eva sāraṃ phegguṃ chetvā ādāya pakkameyya sāran-ti maññamāno; tam-enaṃ cakkhumā puriso disvā evaṃ vadeyya: Na vatāyaṃ bhavaṃ puriso aññāsi sāraṃ na aññāsi phegguṃ na aññāsi tacaṃ na aññāsi papaṭikaṃ na aññāsi sākhāpalāsaṃ, tathā h' ayaṃ bhavaṃ puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkamm' eva sāraṃ phegguṃ chetvā ādāya pakkanto sāran-ti maññamāno, yañ-c' assa sārena sārakaraṇīyaṃ tañ-c' assa attaṃ nānubhavissatīti.

# [page 196]#
% 196 I. MŪLAPAṆṆĀSAṂ.%
Evam-eva kho bhikkhave idh' ekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti . . . So tena ñāṇadassanena majjati pamajjati pamādaṃ āpajjati, pamatto samāno dukkhaṃ viharati. Ayaṃ vuccati bhikkhave bhikkhu phegguṃ aggahesi brahmacariyassa, tena ca vosānaṃ āpādi.
Idha pana bhikkhave ekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti: otiṇṇo 'mhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, app-eva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. So evaṃ pabbajito samāno lābhasakkārasilokaṃ abhinibbatteti. So tena lābhasakkārasilokena na attamano hoti na paripuṇṇasaṅkappo, so tena lābhasakkārasilokena na attān' ukkaṃseti na paraṃ vambheti, so tena lābhasakkārasilokena na majjati na-ppamajjati na-ppamādaṃ āpajjati, appamatto samāno sīlasampadaṃ ārādheti. So tāya sīlasampadāya attamano hoti no ca kho paripuṇṇasaṅkappo, so tāva sīlasampadāya na attān' ukkaṃseti na paraṃ vambheti, so tāya sīlasampadāya na majjati na-ppamajjati na-ppamādaṃ āpajjati, appamatto samāno samādhisampadaṃ ārādheti. So tāya samādhisampadāya attamano hoti no ca kho paripuṇṇasaṅkappo, so tāya samādhisampadāya na attān' ukkaṃseti na paraṃ vambheti, so tāya samādhisampadāya na majjati na-ppamajjati na-ppamādaṃ āpajjati, appamatto samāno ñāṇadassanaṃ ārādheti. So tena ñāṇadassanena attamano hoti no ca kho paripuṇṇasaṅkappo, so tena ñāṇadassanena na attān' ukkaṃseti na paraṃ vambheti, so tena ñāṇadassanena na majjati na-ppamajjati na-ppamādaṃ āpajjati, appamatto samāno samayavimokhaṃ ārādheti. Ṭhānaṃ kho pan' etaṃ bhikkhave vijjati yaṃ so bhikkhu tāya samayavimuttiyā parihāyetha. Seyyathā pi bhikkhave puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato sārañ-ñeva chetvā ādāya pakkameyya sāran-ti jānamāno; tam-enaṃ cakkhumā puriso disvā evaṃ vadeyya: Aññāsi vatāyaṃ bhavaṃ puriso sāraṃ aññāsi phegguṃ aññāsi tacaṃ aññāsi papaṭikaṃ aññāsi sākhāpalāsaṃ, tathā h' ayaṃ bhavaṃ puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato sārañ-ñeva chetvā ādāya pakkanto sāran-ti jānamāno,

# [page 197]#
% 3. 9. MAHĀSĀROPAMASUTTAṂ. (29) 197%
\ [... content straddling page break has been moved to the page above ...]\ yañ-c' assa sārena sārakaraṇīyaṃ tañ-c' assa atthaṃ anubhavissatīti. Evam-eva kho bhikkhave idh' ekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti: otiṇṇo 'mhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, app-eva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. So evaṃ pabbajito samāno lābhasakkārasilokaṃ abhinibbatteti. So tena lābhasakkārasilokena na attamano hoti na paripuṇṇasaṅkappo, so tena lābhasakkārasilokena na attān' ukkaṃseti na paraṃ vambheti, so tena lābhasakkārasilokena na majjati na-ppamajjati na-ppamādaṃ āpajjati, appamatto samāno sīlasampadaṃ ārādheti. So tāya sīlasampadāya attamano hoti no ca kho paripuṇṇasaṅkappo, so tāya sīlasampadāya na attān' ukkaṃseti na paraṃ vambheti, so tāya sīlasampadāya na majjati na-ppamajjati na-ppamādaṃ āpajjati, appamatto samāno samādhisampadaṃ ārādheti. So tāya samādhisampadāya attamano hoti no ca kho paripuṇṇasaṅkappo, so tāya samādhisampadāya na attān' ukkaṃseti na paraṃ vambheti, so tāya samādhisampadāya na majjati na-ppamajjati nappamādaṃ āpajjati, appamatto samāno ñāṇadassanaṃ ārādheti. So tena ñāṇadassanena attamano hoti no ca kho paripuṇṇasaṅkappo, so tena ñāṇadassanena na attān' ukkaṃseti na paraṃ vambheti, so tena ñāṇadassanena na majjati na-ppamajjati na-ppamādaṃ āpajjati, appamatto samāno asamayavimokhaṃ ārādheti. Aṭṭhānam-etaṃ bhikkhave anavakāso yaṃ so bhikkhu tāya asamayavimuttiyā parihāyetha.
Iti kho bhikkhave na-y-idaṃ brahmacariyaṃ lābhasakkārasilokānisaṃsaṃ, na sīlasampadānisaṃsaṃ, na samādhisampadānisaṃsaṃ, na ñāṇadassanānisaṃsaṃ. Yā ca kho ayaṃ bhikkhave akuppā cetovimutti, etadattham-idaṃ bhikkhave brahmacariyaṃ etaṃsāraṃ etaṃpariyosānan-ti.
Idam-avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun-ti.
MAHĀSĀROPAMASUTTAṂ NAVAMAṂ.

# [page 198]#
% 198 I. MŪLAPAṆṆĀSAṂ.%
30.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Atha kho Piṅgalakoccho brāhmaṇo yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho Piṅgalakoccho brāhmaṇo Bhagavantaṃ etadavoca: Ye 'me bho Gotama samaṇabrāhmaṇā saṅghino gaṇino gaṇācariyā ñātā yasassino titthakarā sādhusammatā bahujanassa, seyyathīdaṃ Pūraṇo Kassapo, Makkhali Gosālo, Ajito Kesakambalī, Pakudho Kaccāyano, Sañjayo Belaṭṭhaputto, Nigaṇṭho Nātaputto, sabbe te sakāya paṭiññāya abbhaññaṃsu sabbe va nābbhaññaṃsu, udāhu ekacce abbhaññaṃsu ekacce na abbhaññaṃsūti. -- Alaṃ brāhmaṇa, titthat' etaṃ: sabbe te sakāya paṭiññāya abbhaññaṃsu sabbe va nabbhaññaṃsu, udāhu ekacce abbhaññaṃsu ekacce na abbhaññaṃsu. Dhamman-te brāhmaṇa desessāmi, taṃ suṇāhi, sādhukaṃ manasikarohi, bhāsissāmīti. Evam-bho ti kho Piṅgalakoccho brāhmaṇo Bhagavato paccassosi. Bhagavā etad-avoca:
Seyyathā pi brāhmaṇa puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkamm' eva sāraṃ atikkamma phegguṃ atikkamma tacaṃ atikkamma papaṭikaṃ sākhāpalāsaṃ chetvā ādāya pakkameyya sāran-ti maññamāno; tam-enaṃ cakkhumā puriso disvā evaṃ vadeyya: Na vatāyaṃ bhavaṃ puriso aññāsi sāraṃ na aññāsi phegguṃ na aññāsi tacaṃ na aññāsi papaṭikaṃ na aññāsi sākhāpalāsaṃ, tathā h' ayaṃ bhavaṃ puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkamm' eva sāraṃ atikkamma phegguṃ atikkamma tacaṃ atikkamma papaṭikaṃ sākhāpalāsaṃ chetvā ādāya pakkanto sāran-ti maññamāno, yañ-c' assa sārena sārakaraṇīyaṃ tañ-c' assa atthaṃ nānubhavissatīti.
Seyyathā pi vā pana brāhmaṇa puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkamm' eva sāraṃ atikkamma phegguṃ atikkamma tacaṃ papaṭikaṃ chetvā ādāya pakkameyya sāran-ti maññamāno;

# [page 199]#
% 3. 10. CŪḶASĀROPAMASUTTAṂ. (30) 199%
\ [... content straddling page break has been moved to the page above ...]\ tam-enaṃ cakkhumā puriso disvā evaṃ vadeyya:
Na vatāyaṃ bhavaṃ puriso aññāsi sāraṃ na aññāsi phegguṃ na aññāsi tacaṃ na aññāsi papaṭikaṃ na aññāsi sākhāpalāsaṃ, tathā h' ayaṃ bhavaṃ puriso s. s. s. c. mahato rukkhassa t. s. atikkamm' eva sāraṃ atikkamma phegguṃ atikkamma tacaṃ papaṭikaṃ chetvā ādāya pakkanto sāran-ti maññamāno, yañ-c' assa sārena sārakaraṇīyaṃ tañ-c' assa atthaṃ nānubhavissatīti.
Seyyathā pi vā pana brāhmaṇa puriso s. s. s. c. mahato rukkhassa t. s. atikkamm' eva sāraṃ atikkamma phegguṃ tacaṃ chetvā ādāya pakkameyya sāran-ti maññamāno; tamenaṃ cakkhumā puriso disvā evaṃ vadeyya: Na vatāyaṃ bhavaṃ puriso aññāsi sāraṃ na aññāsi phegguṃ na aññāsi tacaṃ na aññāsi papaṭikaṃ na aññāsi sākhāpalāsaṃ, tathā h' ayaṃ bhavam puriso s. s. s. c. mahato rukkhassa t. s.
atikkamm' eva sāraṃ atikkamma phegguṃ tacaṃ chetvā ādāya pakkanto sāran-ti maññamāno, yañ-c' assa sārena sārakaraṇīyaṃ tañ-c' assa atthaṃ nānubhavissatīti.
Seyyathā pi vā pana brāhmaṇa puriso s. s. s. c. mahato rukkhassa t. s. atikkamm' eva sāraṃ phegguṃ chetvā ādāya pakkameyya sāran-ti maññamāno; tam-enaṃ cakkhumā puriso evaṃ vadeyya: Na vatāyaṃ bhavaṃ puriso aññāsi sāraṃ na aññāsi phegguṃ na aññāsi tacaṃ na aññāsi papaṭikaṃ na aññāsi sākhāpalāsaṃ, tathā h' ayaṃ bhavaṃ puriso s. s. s. c. mahato rukkhassa t. s. atikkamm' eva sāraṃ phegguṃ chetvā ādāya pakkanto sāran-ti maññamāno, yañ-c' assa sārena sārakaraṇīyaṃ tañ-c' assa atthaṃ nānubhavissatīti.
Seyyathā pi vā pana brāhmaṇa puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato sārañ-ñeva chetvā ādāya pakkameyya sāran-ti jānamāno; tam-enaṃ cakkhumā puriso disvā evaṃ vadeyya:
Aññāsi vatāyaṃ bhavaṃ puriso sāraṃ aññāsi phegguṃ aññāsi tacaṃ aññāsi papaṭikaṃ aññāsi sākhāpalāsaṃ, tathā h' ayaṃ bhavaṃ puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato sāraṃ yeva chetvā ādāya pakkanto sāran-ti jānamano,

# [page 200]#
% 200 I. MŪLAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ yañ-c' assa sārena sārakaraṇīyaṃ tañ-c' assa atthaṃ anubhavissatīti.
Evam-eva kho brāhmaṇa idh' ekacco puggalo saddhā agārasmā anagāriyaṃ pabbajito hoti: otiṇṇo 'mhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, app-eva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. So evaṃ pabbajito samāno lābhasakkārasilokaṃ abhinibbatteti, so tena lābhasakkārasilokena attamano hoti paripuṇṇasaṅkappo, so tena lābhasakkārasilokena attān' ukkaṃseti paraṃ vambheti: aham-asmi lābhī silokavā, ime pan' aññe bhikkhū appaññātā appesakkhā ti; lābhasakkārasilokena ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya na chandaṃ janeti na vāyamati, olīnavuttiko ca hoti sāthaliko. Seyyathā pi so brāhmaṇa puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkamm' eva sāraṃ atikkamma phegguṃ atikkamma tacaṃ atikkamma papaṭikaṃ sākhāpalāsaṃ chetvā ādāya pakkamanto sāran-ti maññamāno, yañ-c' assa sārena sārakaraṇīyaṃ tañ-c' assa atthaṃ nānubhavissati, tathūpamāhaṃ brāhmaṇa imaṃ puggalaṃ vadāmi.
Idha pana brāhmaṇa ekacco puggalo saddhā agārasmā anagāriyaṃ pabbajito hoti: otiṇṇo 'mhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, app-eva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. So evaṃ pabbajito samāno lābhasakkārasilokaṃ abhinibbatteti, so tena lābhasakkārasilokena na attamano hoti na paripuṇṇasaṅkappo, so tena lābhasakkārasilokena na attān' ukkaṃseti na paraṃ vambheti, lābhasakkārasilokena ca ya aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya chandaṃ janeti vāyamati, anolīnavuttiko ca hoti asāthaliko.
So sīlasampadaṃ ārādheti, so tāya sīlasampadāya attamano hoti paripuṇṇasaṅkappo, so tāya sīlasampadāya attān' ukkaṃseti paraṃ vambheti: aham-asmi sīlavā kalyāṇadhammo, ime pan' aññe bhikkhū dussīlā pāpadhammā ti; sīlasampadāya ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya na chandaṃ janeti na vāyamati,

# [page 201]#
% 3. 10. CŪḶASĀROPAMASUTTAṂ. (30) 201%
\ [... content straddling page break has been moved to the page above ...]\ olīnavuttiko ca hoti sāthaliko. Seyyathā pi so brāhmaṇa puriso s. s. s. c. mahato rukkhassa t. s. atikkamm' eva sāraṃ atikkamma phegguṃ atikkamma tacaṃ papaṭikaṃ chetvā ādāya pakkamanto sāran-ti maññamāno, yañ-c' assa . . . nānubhavissati, tathūpamāhaṃ brāhmaṇa imaṃ puggalaṃ vadāmi.
Idha pana brāhmaṇa ekacco puggalo saddhā agārasmā anagāriyaṃ pabbajito hoti: otiṇṇo 'mhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, app-eva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. So evaṃ pabbajito samāno lābhasakkārasilokaṃ abhinibbatteti, so tena lābhasakkārasilokena na attamano hoti na paripuṇṇasaṅkappo, so tena lābhasakkārasilokena na attān' ukkaṃseti na paraṃ vambheti, lābhasakkārasilokena ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya chandaṃ janeti vāyamati, anolīnavuttiko ca hoti asāthaliko.
So sīlasampadaṃ ārādheti, so tāya sīlasampadāya attamano hoti no ca kho paripuṇṇasaṅkappo, so tāya sīlasampadāya na attān' ukkaṃseti na paraṃ vambheti, sīlasampadāya ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya chandaṃ janeti vāyamati, anolīnavuttiko ca hoti asāthaliko. So samādhisampadaṃ ārādheti, so tāya samādhisampadāya attamano hoti paripuṇṇasaṅkappo, so tāya samādhisampadāya attān' ukkaṃseti paraṃ vambheti:
aham-asmi samāhito ekaggacitto, ime pan' aññe bhikkhū asamāhitā vibbhantacittā ti; samādhisampadāya ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya na chandaṃ janeti na vāyamati, olīnavuttiko ca hoti sāthaliko. Seyyathā pi so brāhmaṇa puriso s. s. s. c.
mahato rukkhassa t. s. atikkamm' eva sāraṃ atikkamma phegguṃ tacaṃ chetvā ādāya pakkamanto sāran-ti maññamāno, yañ-c' assa . . . nānubhavissati, tathūpamāhaṃ brāhmaṇa imaṃ puggalaṃ vadāmi.
Idha pana brāhmaṇa ekacco puggalo saddhā agārasmā anagāriyaṃ pabbajito hoti: otiṇṇo 'mhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi.

# [page 202]#
% 202 I. MŪLAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ dukkhotiṇṇo dukkhapareto, app-eva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. So evaṃ pabbajito samāno lābhasakkārasilokaṃ abhinibbatteti, so tena lābhasakkārasilokena na attamano hoti na paripuṇṇasaṅkappo, so tena lābhasakkārasilokena na attān' ukkaṃseti na paraṃ vambheti, lābhasakkārasilokena ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya chandaṃ janeti vāyamati, anolīnavuttiko ca hoti asāthaliko.
So sīlasampadaṃ ārādheti, so tāya sīlasampadāya attamano hoti no ca kho paripuṇṇasaṅkappo. So tāya sīlasampadāya na attān' ukkaṃseti na paraṃ vambheti, sīlasampadāya ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya chandaṃ janeti vāyamati, anolīnavuttiko ca hoti asāthaliko. So samādhisampadaṃ ārādheti, so tāya samādhisampadāya attamano hoti no ca kho paripuṇṇasaṅkappo, so tāya samādhisampadāya na attān' ukkaṃseti na paraṃ vambheti, samādhisampadāya ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya chandaṃ janeti vāyamati, anolīnavuttiko ca hoti asāthaliko.
So ñāṇadassanaṃ ārādheti, so tena ñāṇadassanena attamano hoti paripuṇṇasaṅkappo, so tena ñāṇadassanena attān' ukkaṃseti paraṃ vambheti: aham-asmi jānaṃ passaṃ viharāmi, ime pan' aññe bhikkhū ajānaṃ. apassaṃ viharantīti; ñāṇadassanena ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya na chandaṃ janeti na vāyamati, olīnavuttiko ca hoti sāthaliko. Seyyathā pi so brāhmaṇa puriso s. s. s. c. mahato rukkhassa t. s. atikkamm' eva sāraṃ phegguṃ chetvā ādāya pakkamanto sāran-ti maññamāno, yañ-c' assa sārena sārakaraṇīyaṃ tañ-c' assa atthaṃ nānubhavissati, tathūpamāhaṃ brāhmaṇa imaṃ puggalaṃ vadāmi.
Idha pana brāhmaṇa ekacco puggalo saddhā agārasmā anagāriyaṃ pabbajito hoti: otiṇṇo 'mhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, app-eva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. So evaṃ pabbajito samāno lābhasakkārasilokaṃ abhinibbatteti,

# [page 203]#
% 3. 10. CŪḶASĀROPAMASUTTAṂ. (30) 203%
\ [... content straddling page break has been moved to the page above ...]\ so tena lābhasakkārasilokena na attamano hoti na paripuṇṇasaṅkappo, so tena lābhasakkārasilokena na attān' ukkaṃseti na paraṃ vambheti, lābhasakkārasilokena ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya chandaṃ janeti vāyamati, anolīnavuttiko ca hoti asāthaliko.
So sīlasampadaṃ ārādheti, so tāya sīlasampadāya attamano hoti no ca kho paripuṇṇasaṅkappo, so tāya sīlasampadāya na attān' ukkaṃseti na paraṃ vambheti, sīlasampadāya ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya chandaṃ janeti vāyamati, anolīnavuttiko ca hoti asāthaliko. So samādhisampadaṃ ārādheti, so tāya samādhisampadāya attamano hoti no ca kho paripuṇṇasaṅkappo, so tāya samādhisampadāya na attān' ukkaṃseti na paraṃ vambheti, samādhisampadāya ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya chandaṃ janeti vāyamati, anolīnavuttiko ca hoti asāthaliko.
So ñāṇadassanaṃ ārādheti. So tena ñāṇadassanena attamano hoti no ca kho paripuṇṇasaṅkappo, so tena ñāṇadassanena na attān' ukkaṃseti na paraṃ vambheti, ñāṇadassanena ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya chandaṃ janeti vāyamati, anolīnavuttiko ca hoti asāthaliko.
Katame ca brāhmaṇa dhammā ñāṇadassanena uttaritarā ca paṇītatarā ca: Idha brāhmaṇa bhikkhu vivicc' eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati.
Ayam-pi kho brāhmaṇa dhammo ñāṇadassanena uttaritaro ca paṇītataro ca. Puna ca paraṃ brāhmaṇa bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Ayam-pi kho brāhmaṇa dhammo ñāṇadassanena uttaritaro ca paṇītataro ca.
Puna ca paraṃ brāhmaṇa bhikkhu pītiyā ca virāgā upekhako ca viharati sato ca sampajāno, sukhañ-ca kāyena paṭisaṃvedeti yan-taṃ ariyā ācikkhanti: upekhako satimā sukhavihārī ti tatiyaṃ jhānaṃ upasampajja viharati. Ayam-pi kho brāhmaṇa dhammo ñāṇadassanena uttaritaro ca paṇītataro ca.

# [page 204]#
% 204 I. MŪLAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ Puna ca paraṃ brāhmaṇa bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaṃ atthagamā adukkham-asukhaṃ upekhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Ayam-pi kho brāhmaṇa dhammo ñāṇadassanena uttaritaro ca paṇītataro ca. Puna ca paraṃ brāhmaṇa bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthagamā nānattasaññānaṃ amanasikārā ananto ākāso ti ākāsānañcāyatanaṃ upasampajja viharati. Ayam-pi kho brāhmaṇa dhammo ñāṇadassanena uttaritaro ca paṇītataro ca. Puna ca paraṃ brāhmaṇa bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇan-ti viññāṇañcāyatanaṃ upasampajja viharati. Ayam-pi kho brāhmaṇa dhammo ñāṇadassanena uttaritaro ca paṇītataro ca. Puna ca paraṃ brāhmaṇa bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma na-tthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati. Ayam-pi kho brāhmaṇa dhammo ñāṇadassanena uttaritaro ca paṇītataro ca. Puna ca paraṃ brāhmaṇa bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. Ayam-pi kho brāhmaṇa dhammo ñāṇadassanena uttaritaro ca paṇītataro ca. Puna ca paraṃ brāhmaṇa bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati, paññāya c' assa disvā āsavā parikkhīṇā honti.
Ayam-pi kho brāhmaṇa dhammo ñāṇadassanena uttaritaro ca paṇītataro ca. Ime kho brāhmaṇa dhammā ñāṇadassanena uttaritarā ca paṇītatarā ca.
Seyyathā pi so brāhmaṇa puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato sāraṃ yeva chetvā ādāya pakkamanto sāran-ti jānamāno, yañ-c' assa sārena sārakaraṇīyaṃ tañ-c' assa atthaṃ anubhavissati, tathūpamāhaṃ brāhmaṇa imaṃ puggalaṃ vadāmi.
Iti kho brāhmaṇa na-y-idaṃ brahmacariyaṃ lābhasakkārasilokānisaṃsaṃ na sīlasampadānisaṃsaṃ na samādhisampadānisaṃsaṃ na ñāṇadassanānisaṃsaṃ. Yā ca kho ayaṃ brāhmaṇa akuppā cetovimutti,

# [page 205]#
% 4. 1. CŪḶAGOSIṄGASUTTAṂ. (31) 205%
\ [... content straddling page break has been moved to the page above ...]\ etadattham-idaṃ brāhmaṇa brahmacariyaṃ etaṃsāraṃ etaṃpariyosānan-ti.
Evaṃ vutte Piṅgalakoccho brāhmaṇo Bhagavantaṃ etad-avoca: Abhikkantaṃ bho Gotama, abhikkantaṃ bho Gotama. Seyyathā pi bho Gotama nikujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya. mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya: cakkhumanto rūpāni dakkhintīti, evam-eva kho bhotā Gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāmi dhammañ-ca bhikkhusaṅghañ-ca. Upāsakaṃ maṃ bhavaṃ Gotamo dhāretu ajjatagge pāṇupetaṃ saraṇagatan-ti.
CŪḶASĀROPAMASUTTAṂ DASAMAṂ.
VAGGO TATIYO.
31.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Nādike viharati Giñjakāvasathe. Tena kho pana samayena āyasmā ca Anuruddho āyasmā ca Nandiyo āyasmā ca Kimbilo Gosiṅgasālavanadāye viharanti. Atha kho Bhagavā sāyanhasamayaṃ paṭisallāṇā vuṭṭhito yena Gosiṅgasālavanadāyo ten' upasaṅkami. Addasā kho dāyapālo Bhagavantaṃ dūrato va āgacchantaṃ, disvāna Bhagavantaṃ etad-avoca: Mā samaṇa etaṃ dāyaṃ pāvisi, sant' ettha tayo kulaputtā attakāmarūpā viharanti, mā tesaṃ aphāsum-akāsīti. Assosi kho āyasmā Anuruddho dāyapālassa Bhagavatā saddhiṃ mantayamānassa, sutvāna dāyapālaṃ etad-avoca: Māvuso dāyapāla Bhagavantaṃ vāresi, satthā no Bhagavā anuppatto ti. Atha kho āyasmā Anuruddho yen' āyasmā ca Nandiyo āyasmā ca Kimbilo ten' upasaṅkami, upasaṅkamitvā āyasmantañ-ca Nandiyaṃ āyasmantañ-ca Kimbilaṃ etad-avoca: Abhikkamath' āyasmanto, abhikkamath' āyasmanto, satthā no Bhagavā anuppatto ti.

# [page 206]#
% 206 I. MŪLAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ Atha kho āyasmā ca Anuruddho āyasmā ca Nandiyo āyasmā ca Kimbilo Bhagavantaṃ paccuggantvā eko Bhagavato pattacīvaraṃ paṭiggahesi eko āsanaṃ paññāpesi eko pādodakaṃ upaṭṭhāpesi. Nisīdi Bhagavā paññatte āsane, nisajja kho Bhagavā pāde pakkhālesi. Te pi kho āyasmanto Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu.
Ekamantaṃ nisinnaṃ kho āyasmantaṃ Anuruddhaṃ Bhagavā etad-avoca:
Kacci vo Anuruddhā khamanīyaṃ, kacci yāpanīyaṃ, kacci piṇḍakena na kilamathāti. -- Khamanīyaṃ Bhagavā, yapanīyaṃ Bhagavā, na ca mayaṃ bhante piṇḍakena kilamāmāti. -- Kacci pana vo Anuruddhā samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharathāti. -- Taggha mayaṃ bhante samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharāmāti. -- Yathākathaṃ pana tumhe Anuruddhā samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharathāti. -- Idha mayhaṃ bhante evaṃ hoti: Lābhā vata me, suladdhaṃ vata me, yo 'haṃ evarūpehi sabrahmacārīhi saddhiṃ viharāmīti. Tassa mayhaṃ bhante imesu āyasmantesu mettaṃ kāyakammaṃ paccupaṭṭhitaṃ āvī c' eva raho ca, mettaṃ vacīkammaṃ paccupaṭṭhitaṃ āvī c' eva raho ca, mettaṃ manokammaṃ paccupaṭṭhitaṃ āvī c' eva raho ca.
Tassa mayhaṃ bhante evaṃ hoti: Yan-nūnāhaṃ sakaṃ cittaṃ nikkhipitvā imesaṃ yeva āyasmantānaṃ cittassa vasena vatteyyan-ti. So kho ahaṃ bhante sakaṃ cittaṃ nikkhipitvā imesaṃ yeva āyasmantānaṃ cittassa vasena vattāmi. Nānā hi kho no bhante kāyā ekañ-ca pana maññe cittan-ti.
Āyasmā pi kho Nandiyo --pe-- āyasmā pi kho Kimbilo Bhagavantaṃ etad-avoca: Mayham-pi kho bhante evaṃ hoti: Lābhā vata me, suladdhaṃ vata me, yo 'haṃ evarūpehi sabrahmacārīhi saddhiṃ viharāmīti. Tassa mayhaṃ bhante imesu āyasmantesu mettaṃ kāyakammaṃ paccupaṭṭhitaṃ āvī c' eva raho ca, mettaṃ vacīkammaṃ paccupaṭṭhitaṃ āvī c' eva raho ca, mettaṃ manokammaṃ paccupaṭṭhitaṃ āvī c' eva raho ca. Tassa mayhaṃ bhante evaṃ hoti: Yan-nūnāhaṃ sakaṃ cittaṃ nikkhipitvā imesaṃ yeva āyasmantānaṃ cittassa vasena vatteyyan-ti.

# [page 207]#
% 4. 1. CŪḶAGOSIṄGASUTTAṂ. (31) 207%
\ [... content straddling page break has been moved to the page above ...]\ So kho ahaṃ bhante sakaṃ cittaṃ nikkhipitvā imesaṃ yeva āyasmantānaṃ cittassa vasena vattāmi. Nānā hi kho no bhante kāyā ekañ-ca pana maññe cittan-ti.
Evaṃ kho mayaṃ bhante samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharāmāti. -- Sādhu sādhu Anuruddhā. Kacci pana vo Anuruddhā appamattā ātāpino pahitattā viharathāti.
-- Taggha mayaṃ bhante appamattā ātāpino pahitattā viharāmāti. -- Yathākathaṃ pana tumhe Anuruddhā appamattā ātāpino pahitattā viharathāti. -- Idha bhante amhākaṃ yo paṭhamaṃ gāmato piṇḍāya paṭikkamati, so āsanāni paññāpeti, pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti, avakkārapātiṃ upaṭṭhāpeti. Yo pacchā gāmato piṇḍāya paṭikkamati, sace hoti bhuttāvaseso sace ākaṅkhati bhuñjati, no ce ākaṅkhati appaharite vā chaḍḍeti appāṇake vā udake opilāpeti. So āsanāni paṭisāmeti, pānīyaṃ paribhojanīyaṃ paṭisāmeti, avakkārapātiṃ paṭisāmeti, bhattaggaṃ sammajjati. Yo passati pānīyaghaṭaṃ vā paribhojanīyaghaṭaṃ vā vaccaghaṭaṃ vā rittaṃ tucchaṃ so upaṭṭhāpeti; sacāssa hoti avisayhaṃ hatthavikārena dutiyaṃ āmantetvā hatthavilaṅgakena upaṭṭhāpema, na tv-eva mayaṃ bhante tappaccayā vācaṃ bhindāma.
Pañcāhikaṃ kho pana mayaṃ bhante sabbarattiyā dhammiyā kathāya sannisīdāma. Evaṃ kho mayaṃ bhante appamattā ātāpino pahitattā vīharāmāti.
Sādhu sādhu Anuruddhā. Atthi pana vo Anuruddhā evaṃ appamattānaṃ ātāpīnaṃ pahitattānaṃ viharataṃ uttariṃ manussadhammā alamariya [ñāṇadassana] viseso adhigato phāsuvihāro ti. -- Kiṃ hi no siyā bhante. Idha mayaṃ bhante yāvad-e ākaṅkhāma vivicc' eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharāma. Ayaṃ kho no bhante amhākaṃ appamattānaṃ ātāpīnaṃ pahitattānaṃ viharataṃ uttariṃ manussadhammā alamariya [ñāṇadassana]viseso adhigato phāsuvihāro ti. -- Sādhu sādhu Anuruddhā.
Etassa pana vo Anuruddhā vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā atth' añño uttariṃ manussadhammā alamariya [ñāṇadassana] viseso adhigato phāsuvihāro ti.

# [page 208]#
% 208 I. MŪLAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ -- Kiṃ hi no siyā bhante. Idha mayaṃ bhante yāvad-e ākaṅkhāma vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharāma.
Etassa bhante vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā ayam-añño uttariṃ manussadhammā alamariya [ñāṇadassana] viseso adhigato phāsuvihāro ti. -- Sādhu sādhu Anuruddhā. Etassa pana vo Anuruddhā vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā atth' añño uttariṃ manussadhammā alamariya [ñāṇadassana] viseso adhigato phāsuvihāro ti. -- Kiṃ hi no siyā bhante. Idha mayaṃ bhante yāvad-e ākaṅkhāma pītiyā ca virāgā upekhakā ca viharāma satā ca sampajānā, sukhañ-ca kāyena paṭisaṃvedema yan-taṃ ariyā ācikkhanti: upekhako satimā sukhavihārī ti tatiyaṃ jhānaṃ upasampajja viharāma. Etassa bhante vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā ayam-añño uttariṃ manussadhammā alamariya [ñāṇadassana] viseso adhigato phāsuvihāro ti. -- Sādhu sādhu Anuruddhā. Etassa pana vo Anuruddhā vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā atth' añño uttariṃ manussadhammā alamariya [ñāṇadassana] viseso adhigato phāsuvihāro ti. -- Kiṃ hi no siyā bhante. Idha mayaṃ bhante yāvad-e ākaṅkhāma sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharāma. Etassa bhante vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā ayam-añño uttariṃ manussadhammā alamariya [ñāṇadassana] viseso adhigato phāsuvihāro ti. -- Sādhu sādhu Anuruddhā. Etassa pana vo Anuruddhā vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā atth' añño uttariṃ manussadhammā alamariya [ñāṇadassana] viseso adhigato phāsuvihāro ti. -- Kiṃ hi no siyā bhante. Idha mayaṃ bhante yāvad-e ākaṅkhāma sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthagamā nānattasaññānaṃ amanasikārā ananto ākāso ti ākāsānañcāyatanaṃ upasampajja viharāma.

# [page 209]#
% 4. 1. CŪḶAGOSIṄGASUTTAṂ. (31) 209%
\ [... content straddling page break has been moved to the page above ...]\ Etassa bhante vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā ayam-añño uttariṃ manussadhammā alamariya [ñāṇadassana] viseso adhigato phāsuvihāro ti. -- Sādhu sādhu Anuruddhā. Etassa pana vo Anuruddhā vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā atth' añño uttariṃ manussadhammā alamariya [ñāṇadassana] viseso adhigato phāsuvihāro ti. -- Kiṃ hi no siyā bhante. Idha mayaṃ bhante yāvad-e ākaṅkhāma sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇan-ti viññāṇañcāyatanaṃ upasampajja viharāma -- pe -- sabbaso viññāṇañcāyatanaṃ samatikkamma na-tthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharāma -- sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharāma. Etassa bhante vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā ayam-añño uttariṃ manussadhammā alamariyaviseso adhigato phāsuvihāro ti. -Sādhu sādhu Anuruddhā. Etassa pana vo Anuruddhā vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā atth' añño uttariṃ manussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro ti. -- Kiṃ hi no siyā bhante.
Idha mayaṃ bhante yāvad-e ākaṅkhāma sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharāma, paññāya ca no disvā āsavā parikkhīṇā honti. Etassa bhante vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā ayam-añño uttariṃ manussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro. Imasmā ca mayaṃ bhante phāsuvihārā aññaṃ phāsuvihāraṃ uttaritaraṃ vā paṇītataraṃ vā na samanupassāmāti. -- Sādhu sādhu Anuruddhā. Etasmā Anuruddhā phāsuvihārā añño phāsuvihāro uttaritaro vā paṇītataro vā na-tthīti.
Atha kho Bhagavā āyasmantañ-ca Anuruddhaṃ āyasmantañ-ca Nandiyaṃ āyasmantañ-ca Kimbilaṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā utthāy' āsanā pakkāmi. Atha kho āyasmā ca Anuruddho āyasmā ca Nandiyo āyasmā ca Kimbilo Bhagavantaṃ anusaṃyāyitvā tato paṭinivattitvā āyasmā ca Nandiyo āyasmā ca Kimbilo āyasmantaṃ Anuruddhaṃ etadavocuṃ:

# [page 210]#
% 210 I. MŪLAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ Kin-nu kho mayaṃ āyasmato Anuruddhassa evamārocimha: imāsañ-ca imāsañ-ca vihārasamāpattīnaṃ mayaṃ lābhino ti, yaṃ no āyasmā Anuruddho Bhagavato sammukhā yāva āsavānaṃ khayā pakāsesīti. -- Na kho me āyasmanto evam-ārocesuṃ: imāsañ-ca imāsañ-ca vihārasamāpattīnaṃ mayaṃ lābhino ti. Api ca me āyasmantānaṃ cetasā ceto paricca vidito: imāsañ-ca imāsañ-ca vihārasamāpattīnaṃ ime āyasmanto lābhino ti. Devatā pi me etam-atthaṃ ārocesuṃ: imāsañ-ca imāsañ-ca vihārasamāpattīnaṃ ime āyasmanto lābhino ti. Tam-enaṃ Bhagavatā pañhābhipuṭṭhena byākatan-ti.
Atha kho Dīgho parajano yakkho yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho Dīgho parajano yakkho Bhagavantaṃ etad-avoca: Lābhā bhante Vajjīnaṃ, suladdhalābhā Vajjipajāya, yatha Tathāgato viharati arahaṃ sammāsambuddho, ime ca tayo kulaputtā, āyasmā ca Anuruddho āyasmā ca Nandiyo āyasmā ca Kimbilo ti. Dīghassa parajanassa yakkhassa saddaṃ sutvā bhummā devā saddamanussāvesuṃ: Lābhā vata bho Vajjīnaṃ, suladdhalābhā Vajjipajāya, yattha Tathāgato viharati arahaṃ sammāsambuddho, ime ca tayo kulaputtā, āyasmā ca Anuruddho āyasmā ca Nandiyo āyasmā ca Kimbilo ti. Bhummānaṃ devānaṃ saddaṃ sutvā Cātummahārājikā devā --pe-- Tāvatiṃsā devā -- Yāmā devā -- Tusitā devā -- Nimmānaratī devā -- Paranimmitavasavattino devā -- Brahmakāyikā devā saddamanussāvesuṃ: Lābhā vata bho Vajjīnaṃ, suladdhalābhā Vajjipajāya, yattha Tathāgato viharati arahaṃ sammāsambuddho, ime ca tayo kulaputtā, āyasmā ca Anuruddho āyasmā ca Nandiyo āyasmā ca Kimbilo ti. Itiha te āyasmanto tena khaṇena tena muhuttena yāva Brahmalokā viditā ahesuṃ.
Evam-etaṃ Dīgha, evam-etaṃ Dīgha. Yasmā pi Dīgha kulā ete tayo kulaputtā agārasmā anagāriyaṃ pabbajitā, tañ-ca pi kulaṃ ete tayo kulaputte pasannacittaṃ anussareyya tassa p' assa kulassa dīgharattaṃ hitāya sukhāya.
Yasmā pi Dīgha kulaparivaṭṭā ete tayo kulaputtā agārasmā anagāriyaṃ pabbajitā,

# [page 211]#
% 4. 1. CŪḶAGOSIṄGASUTTAṂ. (31) 211%
\ [... content straddling page break has been moved to the page above ...]\ so ce pi kulaparivaṭṭo ete tayo kulaputte pasannacitto anussareyya tassa p' assa kulaparivaṭṭassa dīgharattaṃ hitāya sukhāya. Yasmā pi Dīgha gāmā ete tayo kulaputtā agārasmā anagāriyaṃ pabbajitā, so ce pi gāmo ete tayo kulaputte pasannacitto anussareyya tassa p' assa gāmassa dīgharattaṃ hitāya sukhāya. Yasmā pi Dīgha nigamā ete tayo kulaputtā agārasmā anagāriyaṃ pabbajitā, so ce pi nigamo ete tayo kulaputte pasannacitto anussareyya tassa p' assa nigamassa dīgharattaṃ hitāya sukhāya. Yasmā pi Dīgha nagarā ete tayo kulaputtā agārasmā anagāriyaṃ pabbajitā, tañ-ce pi nagaraṃ ete tayo kulaputte pasannacittaṃ anussareyya tassa p' assa nagarassa dīgharattaṃ hitāya sukhāya. Yasmā pi Dīgha janapadā ete ayo kulaputtā agārasmā anagāriyaṃ pabbajitā, so ce pi janapado ete tayo kulaputte pasannacitto anussareyya tassa p' assa janapadassa dīgharattaṃ hitāya sukhāya. Sabbe ce pi Dīgha khattiyā ete tayo kulaputte pasannacittā anussareyyuṃ sabbesānaṃ p' assa khattiyānaṃ dīgharattaṃ hitāya sukhāya. Sabbe ce pi Dīgha brāhmaṇā ete tayo kulaputte pasannacittā anussareyyuṃ sabbesānaṃ p' assa brāhmaṇānaṃ dīgharattaṃ hitāya sukhāya. Sabbe ce pi Dīgha vessā ete tayo kulaputte pasannacittā anussareyyuṃ sabbesānaṃ p' assa vessānaṃ dīgharattaṃ hitāya sukhāya. Sabbe ce pi Dīgha suddā ete tayo kulaputtā pasannacittā anussareyyuṃ sabbesānaṃ p' assa suddānaṃ dīgharattaṃ hitāya sukhāya.
Sadevako ce pi Dīgha loko samārako sabrahmako sassamaṇabrāhmaṇī pajā sadevamanussā ete tayo kulaputte pasannacittā anussareyya sadevakassa p' assa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya dīgharattaṃ hitāya sukhāya. Passa Dīgha yāva c' ete tayo kulaputtā bahujanahitāya paṭipannā bahujanasukhāya lokānukampāya, atthāya hitāya sukhāya devamanussānan-ti.
Idam-avoca Bhagavā. Attamano Dīgho parajano yakkho Bhagavato bhāsitaṃ abhinandīti.
CŪḶAGOSIṄGASUTTAṂ PAṬHAMAṂ.

# [page 212]#
% 212 I. MŪLAPAṆṆĀSAṂ.%
32.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Gosiṅgasālavanadāye viharati sambahulehi abhiññātehi abhiññātehi therehi sāvakehi saddhiṃ, āyasmatā ca Sāriputtena āyasmatā ca Mahāmoggallānena āyasmatā ca Mahākassapena āyasmatā ca Anuruddhena āyasmatā ca Revatena āyasmatā ca Ānandena, aññehi ca abhiññātehi abhiññātehi therehi sāvakehi saddhiṃ. Atha kho āyasmā Mahāmoggallāno sāyanhasamayaṃ patisallāṇā vuṭṭhito yen' āyasmā Mahākassapo ten' upasaṅkami, upasaṅkamitvā āyasmantaṃ Mahākassapaṃ etadavoca: Āyām' āvuso Kassapa yen' āyasmā Sāriputto ten' upasaṅkamissāma dhammasavanāyāti. Evam-āvuso ti kho āyasmā Mahākassapo āyasmato Mahāmoggallānassa paccassosi. Atha kho āyasmā ca Mahāmoggallāno āyasmā ca Mahākassapo āyasmā ca Anuruddho yen' āyasmā Sāriputto ten' upasaṅkamiṃsu dhammasavanāya. Addasā kho āyasmā Ānando āyasmantañ-ca Mahāmoggallānaṃ āyasmantañ-ca Mahākassapaṃ āyasmantañ-ca Anuruddhaṃ yen' āyasmā Sāriputto ten' upasaṅkamante dhammasavanāya, disvāna yen' āyasmā Revato ten' upasaṅkami, upasaṅkamitvā āyasmantaṃ Revataṃ etad-avoca: Upasaṅkamantā kho amū āvuso Revata sappurisā yen' āyasmā Sāriputto tena dhammasavanāya, āyām' āvuso Revata yen' āyasmā Sāriputto ten' upasaṅkamissāma dhammasavanāyāti. Evam-āvuso ti kho āyasmā Revato āyasmato Ānandassa paccassosi. Atha kho āyasmā ca Revato āyasmā ca Ānando yen' āyasmā Sāriputto ten' upasaṅkamiṃsu dhammasavanāya.
Addasā kho āyasmā Sāriputto āyasmantañ-ca Revataṃ āyasmantañ-ca Ānandaṃ dūrato va āgacchante, disvāna āyasmantaṃ Ānandaṃ etad-avoca: Etu kho āyasmā Ānandas-sāgataṃ āyasmato Ānandassa Bhagavato upaṭṭhākassa Bhagavato santikāvacarassa. Ramaṇīyaṃ āvuso Ānanda Gosiṅgasālavanaṃ, dosinā ratti, sabbaphāliphullā sālā, dibbā maññe gandhā sampavanti. Kathaṃrūpena āvuso Ānanda bhikkhunā Gosiṅgasālavanaṃ sobheyyāti. -- Idh' āvuso Sāriputta bhikkhu bahussuto hoti sutadharo sutasannicayo,

# [page 213]#
% 4. 2. MAHĀGOSIṄGASUTTAṂ. (32) 213%
\ [... content straddling page break has been moved to the page above ...]\ ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā sabyañjanā kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti tathārūpā 'ssa dhammā bahussutā honti dhatā, vacasā paricitā, manasā 'nupekkhitā, diṭṭhiyā suppaṭividdhā; so catunnaṃ parisānaṃ dhammaṃ deseti parimaṇḍalehi padabyañjanehi appabaddhehi anusayasamugghātāya. Evarūpena kho āvuso Sāriputta bhikkhunā Gosiṅgasālavanaṃ sobheyyāti.
Evaṃ vutte āyasmā Sāriputto āyasmantaṃ Revataṃ etad-avoca: Byākataṃ kho āvuso Revatā āyasmatā Ānandena yathā sakaṃ paṭibhānaṃ. Tattha dāni mayaṃ āyasmantaṃ Revataṃ pucchāma: Ramaṇīyaṃ āvuso Revata Gosiṅgasālavanaṃ . . . Kathaṃrūpena āvuso Revata bhikkhunā Gosiṅgasālavanaṃ sobheyyāti. -- Idh' āvuso Sāriputta bhikkhu paṭisallāṇārāmo hoti paṭisallāṇarato, ajjhattaṃ cetosamathamanuyutto, anirākatajjhāno, vipassanāya samannāgato, brūhetā suññāgārānaṃ. Evarūpena kho āvuso Sāriputta bhikkhunā Gosiṅgasālavanaṃ sobheyyāti.
Evaṃ vutte āyasmā Sāriputto āyasmantaṃ Anuruddhaṃ etad-avoca: Byākataṃ kho āvuso Anuruddha āyasmatā Revatena yathā sakaṃ paṭibhānaṃ. Tattha dāni mayaṃ āyasmantaṃ Anuruddhaṃ pucchāma: Ramaṇīyaṃ āvuso Anuruddha Gosiṅgasālavanaṃ . . . Kathaṃrūpena āvuso Anuruddha bhikkhunā Gosiṅgasālavanaṃ sobheyyāti. -- Idh' āvuso Sāriputta bhikkhu dibbena cakkhunā visuddhena atikkantamānusakena sahassaṃ lokānaṃ voloketi. Seyyathā pi āvuso Sāriputta cakkhumā puriso uparipāsādavaragato sahassaṃ nemimaṇḍalānaṃ volokeyya, evam-eva kho āvuso Sāriputta bhikkhu dibbena cakkhunā visuddhena atikkantamānusakena sahassaṃ lokānaṃ voloketi. Evarūpena kho āvuso Sāriputta Gosiṅgasālavanaṃ sobheyyāti.
Evaṃ vutte āyasmā Sāriputto āyasmantaṃ Mahākassapaṃ etad-avoca: Byākataṃ kho āvuso Kassapa āyasmatā Anuruddhena yathā sakaṃ paṭibhānaṃ. Tattha dāni mayaṃ āyasmantaṃ Mahākassapaṃ pucchāma: Ramaṇīyaṃ āvuso Kassapa Gosiṅgasālavaṇaṃ . . . Kathaṃrūpena āvuso Kassapa bhikkhunā Gosiṅgasālavanaṃ sobheyyāti.

# [page 214]#
% 214 I. MŪLAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ -- Idh' āvuso Sāriputta bhikkhu attanā ca āraññako hoti āraññakattassa ca vaṇṇavādī, attanā ca piṇḍapātiko hoti piṇḍapātikattassa ca vaṇṇavādī, attanā ca paṃsukūliko hoti paṃsukūlikattassa ca vaṇṇavādī, attanā ca tecīvariko hoti tecīvarikattassa ca vaṇṇavādī, attanā ca appiccho hoti appicchatāya ca vaṇṇavādī, attanā ca santuṭṭho hoti santuṭṭhiyā ca vaṇṇavādī, attanā ca pavivitto hoti pavivekassa ca vaṇṇavādī, attanā ca asaṃsaṭṭho hoti asaṃsaggassa ca vaṇṇavādī, attanā ca āraddhaviriyo hoti viriyārambhassa ca vaṇṇavādī, attanā ca sīlasampanno hoti sīlasampadāya ca vaṇṇavādī, attanā ca samādhisampanno hoti samādhisampadāya ca vaṇṇavādī, attanā ca paññāsampanno hoti paññāsampadāya ca vaṇṇavādī, attanā ca vimuttisampanno hoti vimuttisampadāya ca vaṇṇavādī, attanā ca vimuttiñāṇadassanasampanno hoti vimuttiñāṇadassanasampadāya ca vaṇṇavādī. Evarūpena kho āvuso Sāriputta bhikkhunā Gosiṅgasālavanaṃ sobheyyāti.
Evaṃ vutte āyasmā Sāriputto āyasmantaṃ Mahāmoggallānaṃ etad-avoca: Byākataṃ kho āvuso Moggallāna āyasmatā Mahākassapena yathā sakaṃ paṭibhānaṃ. Tattha dāni mayaṃ āyasmantaṃ Mahāmoggallānaṃ pucchāma: Ramaṇīyaṃ āvuso Moggallāna Gosiṅgasālavanaṃ . . . Kathaṃrūpena āvuso Moggallāna bhikkhunā Gosiṅgasālavanaṃ sobheyyāti.
-- Idh' āvuso Sāriputta dve bhikkhū abhidhammakathaṃ kathenti, te aññamaññaṃ pañhaṃ pucchanti, aññamaññassa pañhaṃ puṭṭhā vissajjenti no ca saṃsādenti, dhammī ca nesaṃ kathā pavattanī hoti. Evarūpena kho āvuso Sāriputta bhikkhunā Gosiṅgasālavanaṃ sobheyyāti.
Atha kho āyasmā Mahāmoggallāno āyasmantaṃ Sāriputtaṃ etad-avoca: Byākataṃ kho āvuso Sāriputta amhehi sabbeh' eva yathā sakaṃ paṭibhānaṃ. Tattha dāni mayaṃ āyasmantaṃ Sāriputtaṃ pucchāma: Ramaṇīyaṃ āvuso Sāriputta Gosiṅgasālavanaṃ, dosinā ratti, sabbaphāliphullā sālā, dibbā maññe gandhā sampavanti. Kathaṃrūpena āvuso Sāriputta Gosiṅgasālavanaṃ sobheyyāti. -- Idh' āvuso Moggallāna bhikkhu cittaṃ vasaṃ vatteti, no ca bhikkhu cittassa vasena vattati; so yāya vihārasamāpattiyā ākaṅkhati pubbanhasamayaṃ viharituṃ tāya vihārasamāpattiyā pubbanhasamayaṃ viharati,

# [page 215]#
% 4. 2. MAHĀGOSIṄGASUTTAṂ. (32) 215%
\ [... content straddling page break has been moved to the page above ...]\ yāya vihārasamāpattiyā ākaṅkhati majjhantikaṃ samayaṃ viharituṃ tāya vihārasamāpattiyā majjhantikaṃ samayaṃ viharati, yāya vihārasamāpattiyā ākaṅkhati sāyanhasamayaṃ viharituṃ tāya vihārasamāpattiyā sāyanhasamayaṃ viharati. Seyyathā pi āvuso Moggallāna rañño vā rājamahāmattassa vā nānārattānaṃ dussānaṃ dussakaraṇḍako pūro assa, so yañ-ñad-eva dussayugam ākaṅkheyya pubbanhasamayaṃ pārupituṃ tan-tad-eva dussayugaṃ pubbanhasamayaṃ pārupeyya, yañ-ñad-eva dussayugaṃ ākaṅkheyya majjhantikaṃ samayaṃ pārupituṃ tan-tad-eva dussayugaṃ majjhantikaṃ samayaṃ pārupeyya, yañ-ñad-eva dussayugaṃ ākaṅkheyya sāyanhasamayaṃ pārupituṃ tan-tad-eva dussayugaṃ sāyanhasamayaṃ pārupeyya; evam-eva kho āvuso Moggallāna bhikkhu cittaṃ vasaṃ vatteti, no ca bhikkhu cittassa vasena vattati; so yāya vihārasamāpattiyā ākaṅkhati pubbanhasamayaṃ viharituṃ tāya vihārasamāpattiyā pubbanhasamayaṃ viharati, yāya vihārasamāpattiyā ākaṅkhati majjhantikaṃ samayaṃ viharituṃ tāya vihārasamāpattiyā majjhantikaṃ samayaṃ viharati, yāya vihārasamāpattiyā ākaṅkhati sāyanhasamayaṃ viharitaṃ tāya vihārasamāpattiyā sāyanhasamayaṃ viharati. Evarūpena kho āvuso Moggallāna bhikkhunā Gosiṅgasālavanaṃ sobheyyāti.
Atha kho āyasmā Sāriputto te āyasmante etad-avoca:
Byākataṃ kho āvuso amhehi sabbeh' eva yathā sakaṃ paṭibhānaṃ. Āyām' āvuso yena Bhagavā ten' upasaṅkamissāma, upasaṅkamitvā etam-atthaṃ Bhagavato ārocessāma, yathā no Bhagavā byākarissati tathā naṃ dhāressāmāti. Evamāvuso ti kho te āyasmanto āyasmato Sāriputtassa paccassosuṃ. Atha kho te āyasmanto yena Bhagavā ten' upasaṅkamiṃsu, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinno kho āyasmā Sāriputto Bhagavantaṃ etad-avoca: Idha bhante āyasmā ca Revato āyasmā ca Ānando yenāhaṃ ten' upasaṅkamiṃsu dhammasavanāya.
Addasaṃ kho ahaṃ bhante āyasmantañ-ca Revataṃ āyasmantañ-ca Ānandaṃ dūrato va āgacchante, disvāna āyasmantaṃ Ānandaṃ etad-avocaṃ:

# [page 216]#
% 216 I. MŪLAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ Etu kho āyasmā Ānando, sāgataṃ āyasmato Ānandassa Bhagavato upaṭṭhākassa Bhagavato santikāvacarassa. Ramaṇīyaṃ āvuso Ānanda Gosiṅgasālavanaṃ, dosinā ratti, sabbaphāliphullā sālā, dibbā maññe gandhā sampavanti. Kathaṃrūpena āvuso Ānanda bhikkhunā Gosiṅgasālavanaṃ sobheyyāti. Evaṃ vutte bhante āyasmā Ānando maṃ etad-avoca: Idh' āvuso Sāriputta bhikkhu bahussuto hoti sutadharo sutasannicayo, ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā sabyañjanā kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti tathārūpā 'ssa dhammā bahussutā honti dhatā, vacasā paricitā, manasā 'nupekkhitā, diṭṭhiyā suppaṭividdhā; so catunnaṃ parisānaṃ dhammaṃ deseti parimaṇḍalehi padabyañjanehi appabaddhehi anusayasamugghātāya. Evarūpena kho āvuso Sāriputta bhikkhunā Gosiṅgasālavanaṃ sobheyyāti. -- Sādhu sādhu Sāriputta, yathā taṃ Ānando va sammā byākaramāno byākareyya. Ānando hi Sāriputta bahussuto sutadharo sutasannicayo, ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā sabyañjanā kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti tathārūpā 'ssa dhammā bahussutā honti dhatā, vacasā paricitā, manasā 'nupekkhitā, diṭṭhiyā suppaṭividdhā; so catunnaṃ parisānaṃ dhammaṃ deseti parimaṇḍalehi padabyañjanehi appabaddhehi anusayasamugghātāyāti.
Evaṃ vutte ahaṃ bhante āyasmantaṃ Revataṃ etadavocaṃ: Byākataṃ kho āvuso Revatā āyasmatā Ānandena yathā sakaṃ paṭibhānaṃ. Tattha dāni mayaṃ āyasmantaṃ Revataṃ pucchāma: Ramaṇīyaṃ āvuso Revata . . . sobheyyāti.
Evaṃ vutte bhante āyasmā Revato maṃ etad-avoca: Idh' āvuso Sāriputta bhikkhu paṭisallāṇārāmo hoti paṭisallāṇarato, ajjhattaṃ cetosamatham-anuyutto, anirākatajjhāno, vipassanāya samannāgato, brūhetā suññāgārānaṃ. Evarūpena kho āvuso Sāriputta bhikkhunā Gosiṅgasālavanaṃ sobheyyāti. -Sādhu sādhu Sāriputta, yathā taṃ Revato va sammā byākaramāno byākareyya. Revato hi Sāriputta paṭisallāṇārāmo paṭisallāṇarato, ajjhattaṃ cetosamatham-anuyutto, anirākatajjhāno, vipassanāya samannāgato, brūhetā suññāgārānan-ti.

# [page 217]#
% 4. 2. MAHĀGOSIṄGASUTTAṂ. (32) 217%
Evaṃ vutte ahaṃ bhante āyasmantaṃ Anuruddhaṃ etad-avocaṃ: Byākataṃ kho āvuso Anuruddha āyasmatā Revatena yathā sakaṃ paṭibhānaṃ. Tattha dāni mayaṃ āyasmantaṃ Anuruddhaṃ pucchāma: Ramaṇīyaṃ āvuso Anuruddha . . . sobheyyāti. Evaṃ vutte bhante āyasmā Anuruddho maṃ etad-avoca: Idh' āvuso Sāriputta bhikkhu dibbena cakkhunā visuddhena atikkantamānusakena sahassaṃ lokānaṃ voloketi. Seyyathā pi āvuso Sāriputta cakkhumā puriso uparipāsādavaragato sahassaṃ nemimaṇḍalānaṃ volokeyya, evam-eva kho āvuso Sāriputta bhikkhu dibbena cakkhunā visuddhena atikkantamānusakena sahassaṃ lokānaṃ voloketi. Evarūpena kho āvuso Sāriputta bhikkhunā Gosiṅgasālavanaṃ sobheyyāti. -- Sādhu sādhu Sāriputta, yathā taṃ Anuruddho va sammā byākaramāno byākareyya. Anuruddho hi Sāriputta dibbena cakkhunā visuddhena atikkantamānusakena sahassaṃ lokānaṃ voloketīti.
Evaṃ vutte ahaṃ bhante āyasmantaṃ Mahākassapaṃ etadavocaṃ: Byākataṃ kho āvuso Kassapa āyasmatā Anuruddhena yathā sakaṃ paṭibhānaṃ. Tattha dāni mayaṃ āyasmantaṃ Mahākassapaṃ pucchāma: Ramaṇīyaṃ āvuso Kassapa . . . sobheyyāti. Evaṃ vutte bhante āyasmā Mahākassapo maṃ etad-avoca: Idh' āvuso Sāriputta bhikkhu attanā ca āraññako hoti āraññakattassa ca vaṇṇavādī, attanā ca piṇḍapātiko hoti piṇḍapātikattassa ca vaṇṇavādī, attanā ca paṃsukūliko hoti paṃsukūlikattassa ca vaṇṇavādī, attanā ca tecīvariko hoti tecīvarikattassa ca vaṇṇavādī, attanā ca appiccho hoti appicchatāya ca vaṇṇavādī, attanā ca santuṭṭho hoti santuṭṭhiyā ca vaṇṇavādī, attanā ca pavivitto hoti pavivekassa ca vaṇṇavādī, attanā ca asaṃsaṭṭho hoti asaṃsaggassa ca vaṇṇavādī, attanā ca āraddhaviriyo hoti viriyārambhassa ca vaṇṇavādī, attanā ca sīlasampanno hoti sīlasampadāya ca vaṇṇavādī, attanā ca samādhisampanno hoti samādhisampadāya ca vaṇṇavādī, attanā ca paññāsampanno hoti paññāsampadāya ca vaṇṇavādī, attanā ca vimuttisampanno hoti vimuttisampadāya ca vaṇṇavādī, attanā ca vimuttiñāṇadassanasampanno hoti vimuttiñāṇadassanasampadāya ca vaṇṇavādī.
Evarūpena kho āvuso Sāriputta bhikkhunā Gosiṅgasālavanaṃ sobheyyāti.

# [page 218]#
% 218 I. MŪLAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ -- Sādhu sādhu Sāriputta, yathā taṃ Kassapo va sammā byākaramāno byākareyya. Kassapo hi Sāriputta attanā ca āraññako āraññakattassa ca vaṇṇavādī . . . attanā ca vimuttiñāṇadassanasampanno vimuttiñāṇadassanasampadāya ca vaṇṇavādī ti.
Evaṃ vutte ahaṃ bhante āyasmantaṃ Mahāmoggallānaṃ etad-avocaṃ: Byākataṃ kho āvuso Moggallāna āyasmatā Mahākassapena yathā sakaṃ paṭibhānaṃ. Tattha dāni mayaṃ āyasmantaṃ Mahāmoggallānaṃ pucchāma: Ramaṇīyaṃ āvuso Moggallāna . . . sobheyyāti. Evaṃ vutte bhante āyasmā Mahāmoggallāno maṃ etad-avoca: Idh' āvuso Sāriputta dve bhikkhū abhidhammakathaṃ kathenti, te aññamaññaṃ pañhaṃ pucchanti, aññamaññassa pañhaṃ puṭṭhā vissajjenti no ca saṃsādenti, dhammī ca nesaṃ kathā pavattanī hoti. Evarūpena kho āvuso Sāriputta bhikkhunā Gosiṅgasālavanaṃ sobheyyāti. -- Sādhu sādhu Sāriputta, yathā taṃ Moggallāno va sammā byākaramāno byākareyya.
Moggallāno hi Sāriputta dhammakathiko ti.
Evaṃ vutte āyasmā Mahāmoggallāno Bhagavantaṃ etadavoca: Atha khvāhaṃ bhante āyasmantaṃ Sāriputtaṃ etadavocaṃ: Byākataṃ kho āvuso Sāriputta amhehi sabbeh' eva yathā sakaṃ paṭibhānaṃ. Tattha dāni mayaṃ āyasmantaṃ Sāriputtaṃ pucchāma: Ramaṇīyaṃ āvuso Sariputta Gosiṅgasālavanaṃ, dosinā ratti, sabbaphāliphullā sālā, dibbā maññe gandhā sampavanti. Kathaṃrūpena āvuso Sāriputta Gosiṅgasālavanaṃ sobheyyāti. Evaṃ vutte bhante āyasmā Sāriputto maṃ etad-avoca: Idh' āvuso Moggallāna bhikkhu cittaṃ vasaṃ vatteti, no ca bhikkhu cittassa vasena vattati; so yāya vihārasamāpattiyā ākaṅkhati pubbanhasamayaṃ viharituṃ tāya vihārasamāpattiyā pubbanhasamayaṃ viharati, yāya vihārasamāpattiyā ākaṅkhati majjhantikaṃ samayaṃ viharituṃ tāya vihārasamāpattiyā majjhantikaṃ samayaṃ viharati, yāya vihārasamāpattiyā ākaṅkhati sāyanhasamayaṃ viharituṃ tāya vihārasamāpattiyā sāyanhasamayaṃ viharati.
Seyyathā pi āvuso Moggallāna rañño vā rājamahāmattassa vā nānārattānaṃ dussānaṃ dussakaraṇḍako pūro assa, so yañ-ñad-eva dussayugaṃ ākaṅkheyya pubbanhasamayaṃ pārupituṃ tan-tad-eva dussayugaṃ pubbanhasamayaṃ pārupeyya,

# [page 219]#
% 4. 2. MAHĀGOSIṄGASUTTAṂ. (32) 219%
\ [... content straddling page break has been moved to the page above ...]\ yañ-ñad-eva dussayugaṃ ākaṅkheyya majjhantikaṃ samayaṃ pārupituṃ tan-tad-eva dussayugaṃ majjhantikaṃ samayaṃ pārupeyya, yañ-ñad-eva dussayugaṃ ākaṅkheyya sāyanhasamayaṃ pārupituṃ tan-tad-eva dussayugaṃ sāyanhasamayaṃ pārupeyya; evam-eva kho āvuso Moggallāna bhikkhu cittaṃ vasaṃ vatteti, no ca bhikkhu cittassa vasena vattati; so yāya vihārasamāpattiyā ākaṅkhati pubbanhasamayaṃ viharituṃ tāya vihārasamāpattiyā pubbanhasamayaṃ viharati, yāya vihārasamāpattiyā ākaṅkhati majjhantikaṃ samayaṃ viharituṃ tāya vihārasamāpattiyā majjhantikaṃ samayaṃ viharati, yāya vihārasamāpattiyā ākaṅkhati sāyanhasamayaṃ viharituṃ tāya vihārasamāpattiyā sāyanhasamayaṃ viharati. Evarūpena kho āvuso Moggallāna bhikkhunā Gosiṅgasālavanaṃ sobheyyāti. -- Sādhu sādhu Moggallāna, yathā taṃ Sāriputto va sammā byākaramāno byākareyya. Sāriputto hi Moggallāna cittaṃ vasaṃ vatteti, no ca Sāriputto cittassa vasena vattati; so yāya vihārasamāpattiyā ākaṅkhati pubbanhasamayaṃ viharituṃ tāya vihārasamāpattiyā pubbanhasamayaṃ viharati, yāya vihārasamāpattiyā ākaṅkhati majjhantikaṃ samayaṃ viharituṃ tāya vihārasamāpattiyā majjhantikaṃ samayaṃ viharati, yāya vihārasamāpattiyā ākaṅkhati sāyanhasamayaṃ viharituṃ tāya vihārasamāpattiyā sāyanhasamayaṃ viharatīti.
Evaṃ vutte āyasmā Sāriputto Bhagavantaṃ etad-avoca:
Kassa nu kho bhante subhāsitan-ti. -- Sabbesaṃ vo Sāriputta subhāsitaṃ pariyāyena. Api ca mama pi suṇātha yathārūpena bhikkhunā Gosiṅgasālavanaṃ sobheyya. Idha Sāriputta bhikkhu pacchābhattaṃ piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā: nā tāvāhaṃ imaṃ pallaṅkaṃ bhindissāmi yāva me nānupādāya āsavehi cittaṃ vimuccissatīti. Evarūpena kho Sāriputta bhikkhunā Gosiṅgasālavanaṃ sobheyyāti.
Idam-avoca Bhagavā. Attamanā te āyasmanto Bhagavato bhāsitaṃ abhinandun-ti.
MAHĀGOSIṄGASUTTAṂ DUTIYAṂ

# [page 220]#
% 220 I. MŪLAPAṆṆĀSAṂ.%
33.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuṃ. Bhagavā etad-avoca:
Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: Idha bhikkhave gopālako na rūpaññū hoti, na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohī ca hoti, ye te usabhā gopitaro gopariṇāyakā te na atirekapūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ. Evam-eva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjituṃ, katamehi ekādasahi: Idha bhikkhave bhikkhu na rūpaññū hoti, na lakkhaṇakusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohī ca hoti, ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghapariṇāyakā te na atirekapūjāya pūjetā hoti.
Kathañ-ca bhikkhave bhikkhu na rūpaññū hoti: Idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ rūpaṃ cattāri mahābhūtāni catunnañ-ca mahābhūtānaṃ upādāya rūpan-ti yathābhūtaṃ na-ppajānāti. Evaṃ kho bhikkhave bhikkhu na rūpaññū hoti. Kathañ-ca bhikkhave bhikkhu na lakkhaṇakusalo hoti: Idha bhikkhave bhikkhu: kammalakkhaṇo bālo, kammalakkhaṇo paṇḍito ti yathābhūtaṃ na-ppajānāti.
Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti. Kathañ-ca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: Idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantikaroti na anabhāvaṃ gameti, uppannaṃ byāpādavitakkaṃ --pe-- uppannaṃ vihiṃsāvitakkaṃ -- uppannuppanne pāpake akusale dhamme adhivāseti na-ppajahati na vinodeti na byantikaroti na anabhāvaṃ gameti.

# [page 221]#
% 4. 3. MAHĀGOPĀLAKASUTTAṂ. (33) 221%
\ [... content straddling page break has been moved to the page above ...]\ Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.
Kathañ-ca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti:
Idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇam-enaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.
Sotena saddaṃ sutvā --pe-- ghānena gandhaṃ ghāyitvā -- jivhāya rasaṃ sāyitvā -- kāyena phoṭṭhabbaṃ phusitvā -manasā dhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇam-enaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya na paṭipajjati, na rakkhati manindriyaṃ, manindriye na saṃvaraṃ āpajjati. Evaṃ kho bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti. Kathañ-ca bhikkhave bhikkhu na dhūmaṃ kattā hoti: Idha bhikkhave bhikkhu yathāsutaṃ yathāpariyattaṃ dhammaṃ na vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti. Kathañ-ca bhikkhave bhikkhu na titthaṃ jānāti:
Idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā te kālena kālaṃ upasaṅkamitvā na paripucchati na paripañhati: idaṃ bhante kathaṃ, imassa ko atho ti. Tassa te āyasmanto avivaṭañ-c' eva na vivaranti, anuttānikatañ-ca na uttānikaronti, anekavihitesu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.
Kathañ-ca bhikkhave bhikkhu na pītaṃ jānāti: Idha bhikkhave bhikkhu Tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti. Kathañ-ca bhikkhave bhikkhu na vīthiṃ jānāti: Idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ na-ppajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti. Kathañ-ca bhikkhave bhikkhu na gocarakusalo hoti: Idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ na-ppajānāti. Evaṃ kho bhikkhave bhikkhu na gocarakusalo hoti.

# [page 222]#
% 222 I. MŪLAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ Kathañ-ca bhikkhave bhikkhu anavasesadohī hoti: Idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvara-piṇḍapāta-senāsana-gilānapaccayaparikkhārehi. tatra bhikkhu mattaṃ na jānāti paṭiggahaṇāya. Evaṃ kho bhikkhave bhikkhu anavasesadohī hoti. Kathañ-ca bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghapariṇāyakā te na atirekapūjāya pūjetā hoti: Idha bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghapariṇāyakā tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī c' eva raho ca, na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī c' eva raho ca, na mettaṃ manokammaṃ paccupaṭṭhāpeti āvī c' eva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅgapitaro saṅghapariṇāyakā te na atirekapūjāya pūjetā hoti.
Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjituṃ.
Ekādasahi bhikkhave aṅgehi samannāgato gopālako bhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekādasahi: Idha bhikkhave gopālako rūpaññū hoti, lakkhaṇakusalo hoti, āsāṭikaṃ sāṭetā hoti, vaṇaṃ paṭicchādetā hoti, dhūmaṃ kattā hoti, titthaṃ jānāti, pītaṃ jānāti, vīthiṃ jānāti, gocarakusalo hoti, sāvasesadohī ca hoti, ye te usabhā gopitaro gopariṇāyakā te atirekapūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako bhabbo gogaṇaṃ pariharituṃ phātikattuṃ. Evam-eva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu bhabbo imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjituṃ, katamehi ekādasahi: Idha bhikkhave bhikkhu rūpaññū hoti, lakkhaṇakusalo hoti, āsāṭikaṃ sāṭetā hoti, vaṇaṃ paṭicchādetā hoti, dhūmaṃ kattā hoti, titthaṃ jānāti, pītaṃ jānāti, vīthiṃ jānāti, gocarakusalo hoti, sāvasesadohī ca hoti, ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghapariṇāyakā te atirekapūjāya pūjetā hoti.
Kathañ-ca bhikkhave bhikkhu rūpaññū hoti: Idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ rūpaṃ cattāri mahābhūtāni catunnañ-ca mahābhūtānaṃ upādāya rūpan-ti yathābhūtaṃ pajānāti.

# [page 223]#
% 4. 3. MAHĀGOPĀLAKASUTTAṂ. (33) 223%
\ [... content straddling page break has been moved to the page above ...]\ Evaṃ kho bhikkhave bhikkhu rūpaññū hoti. Kathañ-ca bhikkhave bhikkhu lakkhaṇakusalo hoti:
Idha bhikkhave bhikkhu: kammalakkhaṇo bālo, kammalakkhaṇo paṇḍito ti yathābhūtaṃ pajānāti. Evaṃ kho bhikkhave bhikkhu lakkhaṇakusalo hoti. Kathañ-ca bhikkhave bhikkhu āsāṭikaṃ sāṭetā hoti: Idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ nādhivāseti, pajahati vinodeti byantikaroti anabhāvaṃ gameti, uppannaṃ byāpādavitakkaṃ -- pe -- uppannaṃ vihiṃsāvitakkaṃ -- uppannuppanne pāpake akusale dhamme nādhivāseti, pajahati vinodeti byantikaroti anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu āsāṭikaṃ sāṭetā hoti. Kathañ-ca bhikkhave bhikkhu vaṇaṃ paṭicchādetā hoti: Idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇam-enaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati, rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjati. Sotena saddaṃ sutvā --pe-- ghānena gandhaṃ ghāyitvā -- jivhāya rasaṃ sāyitvā -- kāyena phoṭṭhabbaṃ phusitvā -- manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇam-enaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati, rakkhati manindriyaṃ, manindriye saṃvaraṃ āpajjati. Evaṃ kho bhikkhave bhikkhu vaṇaṃ paṭicchādetā hoti. Kathañ-ca bhikkhave bhikkhu dhūmaṃ kattā hoti: Idha bhikkhave bhikkhu yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu dhūmaṃ kattā hoti. Kathañ-ca bhikkhave bhikkhu titthaṃ jānāti:
Idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā te kālena kālaṃ upasaṅkamitvā paripucchati paripañhati: idaṃ bhante kathaṃ, imassa ko attho ti. Tassa te āyasmanto avivaṭañ-c' eva vivaranti, anuttānikatañ-ca uttānikaronti, anekavihitesu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ paṭivinodenti. Evaṃ kho bhikkhave bhikkhu titthaṃ jānāti. Kathañ-ca bhikkhave bhikkhu pītaṃ jānāti:

# [page 224]#
% 224 I. MŪLAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ Idha bhikkhave bhikkhu Tathāgatappavedite dhammavinaye desiyamāne labhati atthavedaṃ, labhati dhammavedaṃ, labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhikkhave bhikkhu pītaṃ jānāti. Kathañ-ca bhikkhave bhikkhu vīthiṃ jānāti: Idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ pajānāti. Evaṃ kho bhikkhave bhikkhu vīthiṃ jānāti. Kathañ-ca bhikkhave bhikkhu gocarakusalo hoti: Idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ pajānāti. Evaṃ kho bhikkhave bhikkhu gocarakusalo hoti. Kathañ-ca bhikkhave bhikkhu sāvasesadohī hoti: Idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvara-piṇḍapātasenāsana-gilānapaccayabhesajjaparikkhārehi, tatra bhikkhu mattaṃ jānāti paṭiggahaṇāya. Evaṃ kho bhikkhave bhikkhu sāvasesadohī hoti. Kathañ-ca bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghapariṇāyakā te atirekapūjāya pūjetā hoti: Idha bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghapariṇāyakā tesu mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī c' eva raho ca, mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī c' eva raho ca, mettaṃ manokammaṃ paccupaṭṭhāpeti āvī c' eva raho ca. Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghapariṇāyakā te atirekapūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu bhabbo imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjitun-ti.
Idam-avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun-ti.
MAHĀGOPĀLAKASUTTAṂ TATIYAṂ

# [page 225]#
% 4. 4. CŪḶAGOPĀLAKASUTTAṂ. (34) 225%
34.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Vajjīsu viharati Ukkācelāyaṃ Gaṅgāya nadiyā tīre. Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuṃ. Bhagavā etad-avoca:
Bhūtapubbaṃ bhikkhave Māgadhako gopāloko duppaññajātiko vassānaṃ pacchime māse saradasamaye asamavekkhitvā Gaṅgāya nadiyā oriman-tīraṃ asamavekkhitvā pārimantīraṃ atitthen' eva gāvo patāresi uttaran-tīraṃ Suvidehānaṃ.
Atha kho bhikkhave gāvo majjhe Gaṅgāya nadiyā sote āmaṇḍaliyaṃ karitvā tatth' eva anayabyasanaṃ āpajjiṃsu; taṃ kissa hetu: Tathā hi so bhikkhave Māgadhako gopālako duppaññājātiko vassānaṃ pacchime māse saradasamaye asamavekkhitvā Gaṅgāya nadiyā oriman-tīraṃ asamavekkhitvā pāriman-tīraṃ atitthen' eva gāvo patāresi uttaran-tīraṃ Suvidehānaṃ. Evam-eva kho bhikkhave ye hi keci samaṇā vā brāhmaṇā vā akusalā imassa lokassa akusalā parassa lokassa, akusalā Māradheyyassa akusalā a-Māradheyyassa, akusalā Maccudheyyassa akusalā a-Maccudheyyassa, tesaṃ ye sotabbaṃ saddahātabbaṃ maññissanti tesaṃ taṃ bhavissati dīgharattaṃ ahitāya dukkhāya.
Bhūtapubbaṃ bhikkhave Māgadhako gopālako sappaññajātiko vassānaṃ pacchime māse saradasamaye samavekkhitvā Gaṅgāya nadiyā oriman-tīraṃ samavekkhitvā pāriman-tīraṃ titthen' eva gāvo patāresi uttaran-tīraṃ Suvidehānaṃ. So paṭhamaṃ patāresi ye te usabhā gopitaro gopariṇāyakā, te tiriyaṃ Gaṅgāya sotaṃ chetvā sotthinā pāraṃ agamaṃsu; athāpare patāresi balavagāve dammagāve, te pi tiriyaṃ Gaṅgāya sotaṃ chetvā sotthinā pāraṃ agamaṃsu; athāpare patāresi vacchatare vacchatariyo, te pi tiriyaṃ Gaṅgāya sotaṃ chetvā sotthinā pāraṃ agamaṃsu; athāpare patāresi vacchake kisabalake, te pi tiriyaṃ Gaṅgāya sotaṃ {chetvā} sotthinā pāraṃ agamaṃsu. Bhūtapubbaṃ bhikkhave vacchako taruṇako tāvad-eva jātako mātu goravakena vuyhamāno so pi tiriyaṃ Gaṅgāya sotaṃ chetvā sotthinā pāraṃ agamāsi; taṃ kissa hetu: Tathā hi so bhikkhave Māgadhako gopāloko sappaññajātiko vassānaṃ pacchime māse saradasamaye samavekkhitvā Gaṅgāya nadiyā oriman-tīraṃ samavekkhitvā pāriman-tīraṃ titthen' eva gāvo patāresi uttaran-tīraṃ Suvidehānaṃ.

# [page 226]#
% 226 I. MŪLAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ Evam-eva kho bhikkhave ye hi keci samaṇā vā brāhmaṇā vā kusalā imassa lokassa kusalā parassa lokassa, kusalā Māradheyyassa kusalā a-Māradheyyassa, kusalā Maccudheyyassa kusalā a-Maccudheyyassa, tesaṃ ye sotabbaṃ saddahātabbaṃ maññissanti tesaṃ taṃ bhavissati dīgharattaṃ hitāya sukhāya.
Seyyathā pi bhikkhave ye te usabhā gopitaro gopariṇāyakā te tiriyaṃ Gaṅgāya sotaṃ chetvā sotthinā pāraṃ agamaṃsu, evam-eva kho bhikkhave ye te bhikkhū arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaṃyojanā samma-d-aññā vimuttā, te pi tiriyaṃ Mārassa sotaṃ chetvā sotthinā pāraṃ gatā.
Seyyathā pi te bhikkhave balavagavā dammagavā tiriyaṃ Gaṅgāya sotaṃ chetvā sotthinā pāraṃ agamaṃsu, evam-eva kho bhikkhave ye te bhikkhū pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātikā tatthaparinibbāyino anāvattidhammā tasmā lokā, te pi tiriyaṃ Mārassa sotaṃ chetvā sotthinā pāraṃ gamissanti. Seyyathā pi te bhikkhave vacchatarā vacchatariyo tiriyaṃ Gaṅgāya sotaṃ chetvā sotthinā pāraṃ agamaṃsu, evam-eva kho bhikkhave ye te bhikkhū tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmino sakid-eva imaṃ lokaṃ āgantvā dukkhass' antaṃ karissanti, te pi tiriyaṃ Mārassa sotaṃ chetvā sotthinā pāraṃ gamissanti. Seyyathā pi te bhikkhave vacchakā kisabalakā tiriyaṃ Gaṅgāya sotaṃ chetvā sotthinā pāraṃ agamaṃsu, evam-eva kho bhikkhave ye te bhikkhū tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyanā, te pi tiriyaṃ Mārassa sotaṃ chetvā sotthinā pāraṃ gamissanti. Seyyathā pi so bhikkhave vacchako taruṇako tāvad-eva jātako mātu goravakena vuyhamāno tiriyaṃ Gaṅgāya sotaṃ chetvā sotthinā pāraṃ agamāsi, evam-eva kho bhikkhave ye te bhikkhū dhammānusārino saddhānusārino, te pi tiriyaṃ Mārassa sotaṃ chetvā sotthinā pāraṃ gamissanti. Ahaṃ kho pana bhikkhave kusalo imassa lokassa kusalo parassa lokassa,

# [page 227]#
% 4. 5. CŪḶASACCAKASUTTAṂ. (35) 227%
\ [... content straddling page break has been moved to the page above ...]\ kusalo Māradheyyassa kusalo a-Māradheyyassa, kusalo Maccudheyyassa kusalo a-Maccudheyyassa. Tassa mayhaṃ bhikkhave ye sotabbaṃ saddahātabbaṃ maññissanti tesaṃ taṃ bhavissati dīgharattaṃ hitāya sukhāyāti.
Idam-avoca Bhagavā, idaṃ vatvā Sugato athāparaṃ etad-avoca Satthā:
Ayaṃ loko paraloko jānatā suppakāsito,
yañ-ca Mārena sampattaṃ appattaṃ yañ-ca Maccunā.
Sabbaṃ lokaṃ abhiññāya sambuddhena pajānatā
vivaṭaṃ amatadvāraṃ khemaṃ nibbānapattiyā.
Chinnaṃ pāpimato sotaṃ viddhastaṃ vinaḷīkataṃ,
pāmujjabahulā hotha, khemaṃ patt' attha bhikkhavo ti.
CŪḶAGOPĀLAKASUTTAṂ CATUTTHAṂ.
35.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Vesāliyaṃ viharati Mahāvane Kūṭāgārasālāyaṃ. Tena kho pana samayena Saccako Nigaṇṭhaputto Vesāliyaṃ paṭivasati, bhassappavādiko paṇḍitavādo sādhusammato bahujanassa. So Vesāliyaṃ parisatiṃ evaṃ vācaṃ bhāsati: Nāhan-taṃ passāmi samaṇaṃ vā brāhmaṇaṃ vā saṅghiṃ gaṇiṃ gaṇācariyaṃ, api arahantaṃ sammāsambuddhaṃ paṭijānamānaṃ, yo mayā vādena vādaṃ samāraddho na saṅkampeyya na sampakampeyya na sampavedheyya, yassa na kacchehi seda mucceyyuṃ; thūṇañ-ce p' ahaṃ acetanaṃ vādena vādaṃ samārabheyyaṃ sā pi mayā vādena vādaṃ samāraddhā saṅkampeyya sampakampeyya sampavedheyya, ko pana vādo manussabhūtassāti.
Atha kho āyasmā Assaji pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya Vesāliṃ piṇḍāya pāvisi. Addasā kho Saccako Nigaṇṭhaputto Vesāliyaṃ jaṅghāvihāraṃ anucaṅkamamāno anuvicaramāno āyasmantaṃ Assajiṃ dūrato va āgacchantaṃ,

# [page 228]#
% 228 I. MŪLAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ disvāna yen' āyasmā Assaji ten' upasaṅkami, upasaṅkamitvā āyasmatā Assajinā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho Saccako Nigaṇṭhaputto āyasmantaṃ Assajiṃ etad-avoca:
Kathaṃ pana bho Assaji samaṇo Gotamo sāvake vineti, kathaṃbhāgā ca pana samaṇassa Gotamassa sāvakesu anusāsanī bahulā pavattatīti. -- Evaṃ kho Aggivessana Bhagavā sāvake vineti, evaṃbhāgā ca pana Bhagavato sāvakesu anusāsanī bahulā pavattati: Rūpaṃ bhikkhave aniccaṃ, vedanā aniccā, saññā aniccā, saṅkhārā aniccā, viññāṇaṃ aniccaṃ; rūpaṃ bhikkhave anattā, vedanā anattā, saññā anattā, saṅkhārā anattā, viññāṇaṃ anattā; sabbe saṅkhārā aniccā, sabbe dhammā anattā ti. Evaṃ kho Aggivessana Bhagavā sāvake vineti, evaṃbhāgā ca pana Bhagavato sāvakesu anusāsanī bahulā pavattatīti. -- Dussutaṃ vata bho Assaji assumha ye mayaṃ evaṃvādiṃ samaṇaṃ Gotamaṃ assumha; app-eva ca nāma mayaṃ kadāci karahaci tena bhotā Gotamena saddhiṃ samāgaccheyyāma, app-eva nāma siyā kocid-eva kathāsallāpo, app-eva nāma tasmā pāpakā diṭṭhigatā viveceyyāmāti.
Tena kho pana samayena pañcamattāni Licchavisatāni santhāgāre sannipatitāni honti kenacid-eva karaṇīyena. Atha kho Saccako Nigaṇṭhaputto yena te Licchavī ten' upasaṅkami, upasaṅkamitvā te Licchavī etad-avoca: Abhikkamantu bhonto Licchavī, abhikkamantu bhonto Licchavī, ajja me samaṇena Gotamena saddhiṃ kathāsallāpo bhavissati. Sace me samaṇo Gotamo tathā patiṭṭhissati yathā 'ssa me ñātaññatarena sāvakena Assajinā nāma bhikkhunā patiṭṭhitaṃ, seyyathā pi nāma balavā puriso dīghalomikaṃ eḷakaṃ lomesu gahetvā ākaḍḍheyya parikaḍḍheyya samparikaḍḍheyya, evam-evāhaṃ samaṇaṃ Gotamaṃ vādena vādaṃ ākaḍḍhissāmi parikaḍḍhissāmi samparikaḍḍhissāmi; seyyathā pi nāma balavā soṇḍikākammakaro mahantaṃ soṇḍikākilañjaṃ gambhīre udakarahade pakkhipitvā kaṇṇe gahetvā ākaḍḍheyya parikaḍḍheyya samparikaḍḍheyya, evam-evāhaṃ samaṇaṃ Gotamaṃ vādena vādaṃ ākaḍḍhissami parikaḍḍhissāmi samparikaḍḍhissāmi; seyyathā pi nāma balavā soṇḍikādhutto vālaṃ kaṇṇe gahetvā odhuneyya niddhuneyya nicchādeyya,

# [page 229]#
% 4. 5. CŪḶASACCAKASUTTAṂ. (35) 229%
\ [... content straddling page break has been moved to the page above ...]\ evam-evāhaṃ samaṇaṃ Gotamaṃ vādena vādaṃ odhunissāmi niddhunissāmi nicchādessāmi; seyyathā pi nāma kuñjaro saṭṭhihāyano gambhīraṃ pokkharaṇiṃ ogāhitvā saṇadhovikaṃ nāma kiḷitajātaṃ kiḷati, evam-evāhaṃ samaṇaṃ Gotamaṃ saṇadhovikaṃ maññe kīḷitajātaṃ kiḷissāmi. Abhikkamantu bhonto Licchavī, abhikkamantu bhonto Licchavī, ajja me samaṇena Gotamena saddhiṃ kathāsallāpo bhavissatīti. Tatr' ekacce Licchavī evam-āhaṃsu: Kiṃ samaṇo Gotamo Saccakassa Nigaṇṭhaputtassa vādaṃ āropessati, atha kho Saccako Nigaṇṭhaputto samaṇassa Gotamassa vādaṃ āropessatīti.
Ekacce Licchavī evam-āhaṃsu: Kiṃ so bhavamāno Saccako Nigaṇṭhaputto Bhagavato vādaṃ āropessati, atha kho Bhagavā Saccakassa Nigaṇṭhaputtassa vādaṃ āropessatīti. Atha kho Saccako Nigaṇṭhaputto pañcamattehi Licchavisatehi parivuto yena Mahāvanaṃ Kūṭāgārasālā ten' upasaṅkami.
Tena kho pana samayena sambahulā bhikkhū abbhokāse caṅkamanti. Atha kho Saccako Nigaṇṭhaputto yena te bhikkhū ten' upasaṅkami, upasaṅkamitvā te bhikkhū etad-avoca: Kahannu kho bho etarahi so bhavaṇ-Gotamo viharati, dassanakāmā hi mayan-taṃ bhavantaṃ Gotaman-ti. -- Es' Aggivessana Bhagavā Mahāvanaṃ ajjhogāhitvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisinno ti. Atha kho Saccako Nigaṇṭhaputto mahatiyā Licchaviparisāya saddhiṃ Mahāvanaṃ ajjhogāhitvā yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Te pi kho Licchavī app-ekacce Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu, app-ekacce Bhagavatā saddhiṃ sammodiṃsu, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu, app-ekacce yena Bhagavā ten' añjalim-paṇāmetvā ekamantaṃ nisīdiṃsu, appekacce Bhagavato santike nāmagottaṃ sāvetvā ekamantaṃ nisīdiṃsu, app-ekacce tuṇhībhūtā ekamantaṃ nisīdiṃsu.
Ekamantaṃ nisinno kho Saccako Nigaṇṭhaputto Bhagavantaṃ etad-avoca: Puccheyyāhaṃ bhavantaṃ Gotamaṃ kañcid-eva desaṃ, sace me bhavaṇ-Gotamo okāsaṃ karoti pañhassa veyyākaraṇāyāti. -- Pucch' Aggivessana yadākaṅkhasīti.

# [page 230]#
% 230 I. MŪLAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ -- Kathaṃ pana bhavaṇ-Gotamo sāvake vineti, kathaṃbhāgā ca pana bhoto Gotamassa sāvakesu anusāsanī bahulā pavattatīti. -- Evaṃ kho ahaṃ Aggivessana sāvake vinemi, evaṃbhāgā ca pana me sāvakesu anusāsanī bahulā pavattati: Rūpaṃ bhikkhave aniccaṃ, vedanā aniccā, saññā aniccā, saṅkhārā aniccā, viññāṇaṃ aniccaṃ; rūpaṃ bhikkhave anattā, vedanā anattā, saññā anattā, saṅkhārā anattā, viññāṇaṃ anattā; sabbe saṅkhārā aniccā, sabbe dhammā anattā ti.
Evaṃ kho ahaṃ Aggivessana sāvake vinemi, evaṃbhāgā ca pana me sāvakesu anusāsanī bahulā pavattatīti. -- Upamā maṃ bha Gotama paṭibhātīti. -- Paṭibhātu taṃ Aggivessanāti Bhagavā avoca. -- Seyyathā pi bho Gotama ye kec' ime bījagāmabhūtagāmā vuddhiṃ virūḷhiṃ vepullaṃ āpajjanti, sabbe te paṭhaviṃ nissāya paṭhaviyaṃ patiṭṭhāya evam-ete bījagāmabhūtagāmā vuddhiṃ virūḷhiṃ vepullaṃ āpajjanti; seyyathā pi vā pana bho Gotama ye kec' ime balakaraṇīyā kammantā karīyanti, sabbe te paṭhaviṃ nissāya paṭhaviyaṃ paṭiṭṭhāya evam-ete balakaraṇīyā kammantā karīyanti; evam-eva kho bho Gotama rūpattā 'yaṃ purisapuggalo, rūpe patiṭṭhāya puññaṃ vā apuññaṃ vā pasavati; vedanattā 'yaṃ purisapuggalo, vedanāya patiṭṭhāya puññaṃ vā apuññaṃ vā pasavati; saññattā 'yaṃ purisapuggalo, saññāya patiṭṭhāya puññaṃ vā apuññaṃ vā pasavati; saṅkhārattā 'yaṃ purisapuggalo, saṅkhāresu patiṭṭhāya puññaṃ vā apuññaṃ vā pasavati; viññāṇattā 'yaṃ purisapuggalo, viññāṇe patiṭṭhāya puññaṃ vā apuññaṃ vā pasavatīti. -- Nanu tvaṃ Aggivessana evaṃ vadesi: Rūpam-me attā, vedanā me attā, saññā me attā, saṅkhārā me attā, viññāṇam-me attā ti. -Ahaṃ hi bho Gotama evaṃ vadāmi: Rūpam-me attā, vedanā me attā, saññā me attā, saṅkhārā me attā, viññāṇam-me attā ti, ayañ-ca mahatī janatā ti. -- Kiṃ hi te Aggivessana mahatī janatā karissati, iṅgha tvaṃ Aggivessana sakaṃ yeva vādam nibbeṭhehīti. -- Ahaṃ hi bho Gotama evaṃ vadāmi: Rūpam-me attā, vedanā me attā, saññā me attā, saṅkhārā me attā, viññāṇam-me attā ti.
Tena hi Aggivessana taṃ yev' ettha paṭipucchissāmi, yathā te khameyya tathā naṃ byākareyyāsi. Taṃ kimmaññasi Aggivessana:

# [page 231]#
% 4. 5. CŪḶASACCAKASUTTAṂ. (35) 231%
\ [... content straddling page break has been moved to the page above ...]\ Vatteyya rañño khattiyassa muddhāvasittassa sakasmiṃ vijite vaso ghātetāyaṃ vā ghātetuṃ jāpetāyaṃ vā jāpetuṃ pabbājetāyaṃ vā pabbājetuṃ, seyyathā pi rañño Pasenadissa Kosalassa, seyyathā pi vā pana rañño Māgadhassa Ajātasattussa Vedehiputtassāti. -- Vatteyya bho Gotama rañño khattiyassa muddhāvasittassa sakasmiṃ vijite vaso ghātetāyaṃ vā ghātetuṃ jāpetāyaṃ vā jāpetuṃ pabbājetāyaṃ vā pabbājetuṃ, seyyathā pi rañño Pasenadissa Kosalassa, seyyathā pi vā pana rañño Māgadhassa Ajātasattussa Vedehiputtassa. Imesam-pi hi bho Gotama saṅghānaṃ gaṇānaṃ, seyyathīdaṃ Vajjīnaṃ Mallānaṃ, vattati sakasmiṃ vijite vaso ghātetāyaṃ vā ghātetuṃ jāpetāyaṃ vā jāpetuṃ pabbājetāyaṃ vā pabbājetuṃ, kiṃ pana rañño khattiyassa muddhāvasittassa, seyyathā pi rañño Pasenadissa Kosalassa, seyyathā pi vā pana rañño Māgadhassa Ajātasattussa Vedehiputtassa. Vatteyya bho Gotama, vattituñ-ca-marahatīti. -- Taṃ kim-maññasi Aggivessana: Yaṃ tvaṃ evaṃ vadesi: rūpam-me attā ti, vattati te tasmiṃ rūpe vaso: evam-me rūpaṃ hotu, evam-me rūpaṃ mā ahosīti.
Evaṃ vutte Saccako Nigaṇṭhaputto tuṇhī ahosi. Dutiyampi kho Bhagavā Saccakaṃ Nigaṇṭhaputtaṃ etad-avoca:
Taṃ kim-maññasi Aggivessana: Yaṃ tvaṃ evaṃ vadesi:
rūpam-me attā ti, vattati te tasmiṃ rūpe vaso: evam-me rūpaṃ hotu, evam-me rūpaṃ mā ahosīti. Dutiyam-pi kho Saccako Nigaṇṭhaputto tuṇhī ahosi. Atha kho Bhagavā Saccakaṃ Nigaṇṭhaputtaṃ etad-avoca: Byākarohi dāni Aggivessana, na dāni te tuṇhībhāvassa kālo. Yo koci Aggivessana Tathāgatena yāva tatiyaṃ sahadhammikaṃ pañhaṃ puṭṭho na byākaroti etth' ev' assa sattadhā muddhā phalatīti.
Tena kho pana samayena vajirapāṇi yakkho ayasaṃ vajiraṃ ādāya ādittaṃ sampajjalitaṃ sajotibhūtaṃ Saccakassa Nigaṇṭhaputtassa upari vehāsaṃ ṭhito hoti: Sacāyaṃ Saccako Nigaṇṭhaputto Bhagavatā yāva tatiyaṃ sahadhammikaṃ pañhaṃ puṭṭho na byākarissati etth' ev' assa sattadhā muddhaṃ phālessāmīti. Taṃ kho pana vajirapāṇiṃ yakkhaṃ Bhagavā c' eva passati Saccako ca Nigaṇṭhaputto. Atha kho Saccako Nigaṇṭhaputto bhīto saṃviggo lomahaṭṭhajāto Bhagavantaṃ yeva tāṇaṃgavesī Bhagavantaṃ yeva leṇaṃgavesī Bhagavantaṃ yeva saraṇaṃgavesī Bhagavantaṃ etad-avoca:

# [page 232]#
% 232 I. MŪLAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ Pucchatu maṃ bhavaṃ Gotamo, byākarissāmīti.
Taṃ kim-maññasi Aggivessana: Yaṃ tvaṃ evam vadesi: rūpam-me attā ti, vattati te tasmiṃ rūpe vaso: evaṃ me rūpaṃ hotu, evam-me rūpaṃ mā ahosīti. -- No h' idaṃ bho Gotama. -- Manasikarohi Aggivessana, manasikaritvā kho Aggivessana byākarohi, na kho te sandhīyati purimena vā pacchimaṃ pacchimena vā purimaṃ. Taṃ kimmaññasi Aggivessana: Yaṃ tvaṃ evaṃ vadesi: vedanā me attā ti, vattati te tāya vedanāya vaso: evam-me vedanā hotu, evam-me vedanā mā ahosīti. -- No h' idaṃ bho Gotama. -- Manasikarohi Aggivessana, manasikaritvā kho Aggivessana byākarohi, na kho te sandhīyati purimena vā pacchimaṃ pacchimena vā purimaṃ. Taṃ kim-maññasi Aggivessana: Yaṃ tvaṃ evaṃ vadesi: saññā me attā ti, vattati te tāya saññāya vaso: evam-me saññā hotu, evam-me saññā mā ahosīti. -- No h' iḍaṃ bho Gotama. -- Manasikarohi Aggivessana, manasikaritvā kho Aggivessana byākarohi, na kho te sandhīyati purimena vā pacchimaṃ pacchimena vā purimaṃ. Taṃ kim-maññasi Aggivessana: Yaṃ tvaṃ evaṃ vadesi: saṅkhārā me attā ti, vattati te tesu saṅkhāresu vaso: evam-me saṅkhārā hontu, evam-me saṅkhārā mā ahesun-ti. -- No h' idaṃ bho Gotama. -- Manasikarohi Aggivessana, manasikaritvā kho Aggivessana byākarohi, na kho te sandhīyati purimena vā pacchimaṃ pacchimena vā purimaṃ. Taṃ kim-maññasi Aggivessana: Yaṃ tvaṃ evaṃ vadesi: viññāṇam-me attā ti, vattati te tasmiṃ viññāṇe vaso: evam-me viññāṇaṃ hotu, evam-me viññāṇaṃ mā ahosīti. -- No h' idaṃ bho Gotama. -- Manasikarohi Aggivessana, manasikaritvā kho Aggivessana byākarohi, na kho te sandhīyati purimena vā pacchimaṃ pacchimena vā purimaṃ. Taṃ kim-maññasi Aggivessana: rūpaṃ niccaṃ vā aniccaṃ vā ti. -- Aniccaṃ bho Gotama. -- Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā ti. -- Dukkhaṃ bho Gotama. -- Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallan-nu taṃ samanupassituṃ: etam-mama, eso 'ham-asmi, eso me attā ti.

# [page 233]#
% 4. 5. CŪḶASACCAKASUTTAṂ. (35) 233%
\ [... content straddling page break has been moved to the page above ...]\ -- No h' idaṃ bho Gotama. -- Taṃ kimmaññasi Aggivessana: vedanā --pe-- saññā -- saṅkhārā -taṃ kim-maññasi Aggivessana: viññāṇaṃ niccaṃ vā aniccaṃ vā ti. -- Aniccaṃ bho Gotama. -- Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā ti. -- Dukkhaṃ bho Gotama.
-- Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ: etam-mama, eso 'ham-asmi, eso me attā ti. -- No h' idaṃ bho Gotama. -- Taṃ kim-maññasi Aggivessana: Yo nu kho dukkhaṃ allīno dukkhaṃ upagato dukkhaṃ ajjhosito dukkhaṃ: etam-mama, eso 'ham-asmi, eso me attā ti samanupassati, api nu kho so sāmaṃ vā dukkhaṃ parijāneyya dukkhaṃ vā parikkhepetvā vihareyyāti. -- Kiṃ hi siyā bho Gotama, no h' idaṃ bho Gotamāti.
Seyyathā pi Aggivessana puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno tiṇhaṃ kuṭhāriṃ ādāya vanaṃ paviseyya, so tattha passeyya mahantaṃ kadalikkhandhaṃ ujuṃ navaṃ akukkukajātaṃ; tam-enaṃ mūle chindeyya, mūle chetvā agge chindeyya, agge chetvā pattavaṭṭiṃ vinibbhujeyya, so tattha pattavaṭṭiṃ vinibbhujanto pheggumpi nādhigaccheyya, kuto sāraṃ; evam-eva kho tvaṃ Aggivessana mayā sakasmiṃ vāde samanuyuñjiyamāno samaṇugāhiyamāno samanubhāsiyamāno ritto tuccho aparaddho.
Bhāsitā kho pana te esā Aggivessana Vesāliyaṃ parisatiṃ vācā: Nāhan-taṃ passāmi samaṇaṃ vā brāhmaṇaṃ vā saṅghiṃ gaṇiṃ gaṇācariyaṃ, api arahantaṃ sammāsambuddhaṃ paṭijānamānaṃ, yo mayā vādena vādaṃ samāraddho na saṅkampeyya na sampakampeyya na sampavedheyya, yassa na kacchehi sedā mucceyyuṃ; thūṇañ-ce p' ahaṃ acetanaṃ vādena vādaṃ samārabheyyaṃ sā pi mayā vādena vādaṃ samāraddhā saṅkampeyya sampakampeyya sampavedheyya, ko pana vādo manussabhūtassāti. Tuyhaṃ kho pan' Aggivessana app-ekaccāni sedaphusitāni nalāṭā muttāni uttarāsaṅgaṃ vinibhinditvā bhūmiyaṃ patiṭṭhitāni. Mayhaṃ kho pan' Aggivessana na-tthi etarahi kāyasmiṃ sedo ti. Iti Bhagavā tasmiṃ parisatiṃ suvaṇṇavaṇṇaṃ kāyaṃ vivari.

# [page 234]#
% 234 I. MŪLAPAṆṆĀSAṂ.%
Evaṃ vutte Saccako Nigaṇṭhaputto tuṇhībhūto maṅkubhūto pattakkhandho adhomukho pajjhāyanto appaṭibhāno nisīdi.
Atha kho Dummukho Licchaviputto Saccakaṃ Nigaṇṭhaputtaṃ tuṇhībhūtaṃ maṅkubhūtaṃ pattakkhandhaṃ adhomukhaṃ pajjhāyantaṃ appaṭibhānaṃ viditvā Bhagavantaṃ etad-avoca: Upamā maṃ Bhagavā paṭibhātīti. -- Paṭibhātu taṃ Dummukhāti Bhagavā avoca. -- Seyyathā pi bhante gāmassa vā nigamassa vā avidūre pokkharaṇī, tatr' assa kakkaṭako. Atha kho bhante sambahulā kumārakā vā kumārikā vā tamhā gāmā vā nigamā vā nikkhamitvā yena sā pokkharaṇī ten' upasaṅkameyyuṃ, upasaṅkamitvā taṃ pokkharaṇiṃ ogāhitvā kakkaṭakaṃ udakā uddharitvā thale patiṭṭhāpeyyuṃ.
{Yañ-ñad-eva} hi so bhante kakkaṭako aḷaṃ abhininnāmeyya taṃ tad-eva te kumārakā vā kumārikā vā kaṭṭhena vā kaṭhalena vā sañchindeyyuṃ sambhañjeyyuṃ sampalibhañjeyyuṃ. Evaṃ hi so bhante kakkaṭako sabbehi aḷehi sañchinnehi sambhaggehi sampalibhaggehi abhabbo taṃ pokkharaṇiṃ puna otarituṃ seyyathā pi pubbe. Evam-eva kho bhante yāni Saccakassa Nigaṇṭhaputtassa visūkāyitāni visevitāni vipphanditāni kānici kānici tāni Bhagavatā sañchinnāni sambhaggāni sampalibhaggāni, abhabbo ca dāni bhante Saccako Nigaṇṭhaputto puna Bhagavantaṃ upasaṅkamituṃ yadidaṃ vādādhippāyo ti. Evaṃ vutte Saccako Nigaṇṭhaputto Dummukhaṃ Licchaviputtaṃ etad-avoca: Āgamehi tvaṃ Dummukha, āgamehi tvaṃ Dummukha, na mayaṃ tayā saddhiṃ mantema, idha mayaṃ bhotā Gotamena saddhiṃ mantema.
Tiṭṭhat' esā bho Gotama amhākañ-c' eva aññesañ-ca puthusamaṇabrāhmaṇānaṃ vācā, vilāpaṃ vilapitaṃ maññe.
Kittāvatā ca nu kho bhoto Gotamassa sāvako sāsanakaro hoti ovādapatikaro tiṇṇavicikiccho vigatakathaṃkatho vesārajjappatto aparappaccayo satthusāsane viharatīti. -- Idha Aggivessana mama sāvako yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ, ajjhattaṃ vā bahiddhā vā, oḷārikaṃ vā sukhumaṃ vā, hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā, sabbaṃ rūpaṃ: n' etaṃ mama, n' eso 'ham-asmi, na {me^so} attā ti evametaṃ yathābhūtaṃ sammappaññāya passati.

# [page 235]#
% 4. 5. CŪḶASACCAKASUTTAṂ. (35) 235%
\ [... content straddling page break has been moved to the page above ...]\ Yā kāci vedanā --pe-- yā kāci saññā -- ye keci saṅkhārā -- yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ, ajjhattaṃ vā bahiddhā vā, oḷārikaṃ vā sukhumaṃ vā, hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā, sabbaṃ viññāṇaṃ: n' etaṃ mama, n' eso 'ham-asmi, na {me^so} attā ti evam-etaṃ yathābhūtaṃ sammappaññāya passati. Ettāvatā kho Aggivessana mama sāvako sāsanakaro hoti ovādapatikaro tiṇṇavicikiccho vigatakathaṃkatho vesārajjappatto aparappaccayo satthusāsane viharatīti. -Kittāvatā pana bho Gotama bhikkhu arahaṃ hoti khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano samma-d-aññā vimutto ti. -- Idh' Aggivessana bhikkhu yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ, ajjhattaṃ vā bahiddhā vā, oḷārikaṃ vā sukhumaṃ vā, hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā, sabbaṃ rūpaṃ: n' etaṃ mama, n' eso 'ham-asmi, na {me^so} attā ti evam-etaṃ yathābhūtaṃ sammappaññāya disvā anuppādā vimutto hoti. Yā kāci vedanā --pe-- yā kāci saññā -- ye keci saṅkhārā -yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ, ajjhattaṃ vā bahiddhā vā, oḷārikaṃ vā sukhumaṃ vā, hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā, sabbaṃ viññāṇaṃ: n' etaṃ mama, n' eso 'ham-asmi, na {me^so} attā ti evam-etaṃ yathābhūtaṃ sammappaññāya disvā anuppādā vimutto hoti.
Ettāvatā kho Aggivessana bhikkhu arahaṃ hoti khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano samma-d-aññā vimutto. Evaṃ vimuttacitto kho Aggivessana bhikkhu tīhi anuttariyehi samannāgato hoti: dassanānuttariyena paṭipadānuttariyena vimuttānuttariyena. Evaṃ vimutto kho Aggivessana bhikkhu Tathāgatañ-ñeva sakkaroti garukaroti māneti pūjeti: buddho so Bhagavā bodhāya dhammaṃ deseti, danto so Bhagavā damathāya dhammaṃ deseti, santo so Bhagavā samathāya dhammaṃ deseti, tiṇṇo so Bhagavā taraṇāya dhammaṃ deseti, parinibbuto so Bhagavā parinibbānāya dhammaṃ desetīti.
Evaṃ vutte Saccako Nigaṇṭhaputto Bhagavantaṃ etadavoca:

# [page 236]#
% 236 I. MŪLAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ Mayam-eva bho Gotama dhaṃsī, mayaṃ pagabbhā, ye mayaṃ bhavantaṃ Gotamaṃ vādena vādaṃ āsādetabbaṃ amaññimha. Siyā hi bho Gotama hatthippabhinnaṃ āsajja purisassa sotthibhāvo, na tv-eva bhavantaṃ Gotamaṃ āsajja siyā purisassa sotthibhāvo. Siyā hi bho Gotama jalantaṃ aggikkhandhaṃ āsajja purisassa sotthibhāvo, na tv-eva bhavantaṃ Gotamaṃ āsajja siyā purisassa sotthibhāvo. Siyā hi bho Gotama āsīvisaṃ ghoravisaṃ āsajja purisassa sotthibhāvo, na tv-eva bhavantaṃ Gotamaṃ āsajja siyā purisassa sotthibhāvo. Mayam-eva bho Gotama dhaṃsī, mayaṃ pagabbhā, ye mayaṃ bhavantaṃ Gotamaṃ vādena vādaṃ āsādetabbaṃ amaññimha. Adhivāsetu ca me bhavaṃ Gotamo svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenāti. Adhivāsesi Bhagavā tuṇhībhāvena.
Atha kho Saccako Nigaṇṭhaputto Bhagavato adhivāsanaṃ viditvā te Licchavī āmantesi: Suṇantu me bhonto Licchavī: samaṇo Gotamo nimantito svātanāya bhattaṃ saddhiṃ bhikkhusaṅghena, yena me abhihareyyātha yamassa patirūpaṃ maññeyyāthāti. Atha kho te Licchavī tassā rattiyā accayena Saccakassa Nigaṇṭhaputtassa pañcamattāni thālipākasatāni bhattābhihāraṃ abhihariṃsu. Atha kho Saccako Nigaṇṭhaputto sake ārāme paṇītaṃ khādaniyaṃ bhojaniyaṃ paṭiyādāpetvā Bhagavato kālaṃ ārocāpesi: Kālo bho Gotama, niṭṭhitaṃ bhattan-ti. Atha kho Bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya yena Saccakassa Nigaṇṭhaputtassa ārāmo ten' upasaṅkami, upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena. Atha kho Saccako Nigaṇṭhaputto Buddhapamukhaṃ bhikkhusaṅghaṃ paṇītena khādaniyena bhojaniyena sahatthā santappesi sampavāresi. Atha kho Saccako Nigaṇṭhaputto Bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho Saccakho Nigaṇṭhaputto Bhagavantaṃ etad-avoca: Yamidaṃ bho Gotama dāne puññañ-ca puññamahī ca taṃ dāyakānaṃ sukhāya hotūti. -- Yaṃ kho Aggivessana tādisaṃ dakkhiṇeyyaṃ āgamma avītarāgaṃ avītadosaṃ avītamohaṃ taṃ dāyakānaṃ bhavissati.

# [page 237]#
% 4. 6. MAHĀSACCAKASUTTAṂ. (36) 237%
\ [... content straddling page break has been moved to the page above ...]\ Yaṃ kho Aggivessana mādisaṃ dakkhiṇeyyaṃ āgamma vītarāgaṃ vītadosaṃ vītamohaṃ taṃ tuyhaṃ bhavissatīti.
CŪḶASACCAKASUTTAṂ PAÑCAMAṂ.
36.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Vesāliyaṃ viharati Mahāvane Kūṭāgārasālāyaṃ. Tena kho pana samayena Bhagavā pubbanhasamayaṃ sunivattho hoti pattacīvaraṃ ādāya Vesāliṃ piṇḍāya pavisitukamo. Atha kho Saccako Nigaṇṭhaputto jaṅghāvihāraṃ anucaṅkamamāno anuvicaramāno yena Mahāvanaṃ Kūṭāgārasālā ten' upasaṅkami.
Addasā kho āyasmā Ānando Saccakaṃ Nigaṇṭhaputtaṃ dūrato va āgacchantaṃ, disvāna Bhagavantaṃ etad-avoca:
Ayaṃ bhante Saccako Nigaṇṭhaputto āgacchati bhassappavādiko paṇḍitavādo, sādhusammato bahujanassa. Eso kho bhante avaṇṇakāmo Buddhassa, avaṇṇakāmo dhammassa, avaṇṇakāmo saṅghassa. Sādhu bhante Bhagavā muhuttaṃ nisīdatu anukampaṃ upādāyāti. Nisīdi Bhagavā paññatte āsane. Atha kho Saccako Nigaṇṭhaputto yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho Saccako Nigaṇṭhaputto Bhagavantaṃ etad-avoca:
Santi bho Gotama eke samaṇabrāhmaṇā kāyabhāvanānuyogam-anuyuttā viharanti no cittabhāvanaṃ. Phusanti hi bho Gotama sārīrikaṃ dukkhaṃ vedanaṃ. Bhūtapubbaṃ bho Gotama sārīrikāya dukkhāya vedanāya phuṭṭhassa sato ūrukkhambho pi nāma bhavissati, hadayam-pi nāma phalissati.
uṇham-pi lohitaṃ mukhato uggamissati, ummādam-pi pāpuṇissati cittakkhepaṃ. Tassa kho etaṃ bho Gotama kāyanvayaṃ cittaṃ hoti, kāyassa vasena vattati, taṃ kissa hetu:

# [page 238]#
% 238 I. MŪLAPAṆṆĀSAṂ.%
abhāvitattā cittassa. Santi pana bho Gotama eke samaṇabrāhmaṇā cittabhāvanānuyogam-anuyuttā viharanti no kāyabhāvanaṃ. Phusanti hi bho Gotama cetasikaṃ dukkhaṃ vedanaṃ. Bhūtapubbaṃ bho Gotama cetasikāya dukkhāya vedanāya phuṭṭhassa sato ūrukkhambho pi nāma bhavissati, hadayam-pi nāma phalissati, uṇham-pi lohitaṃ mukhato uggamissati, ummādam-pi pāpuṇissati cittakkhepaṃ. Tassa kho eso bho Gotama cittanvayo kāyo hoti, cittassa vasena vattati, taṃ kissa hetu: abhāvitattā kāyassa. Tassa mayhaṃ bho Gotama evaṃ hoti: Addhā bhoto Gotamassa sāvakā cittabhāvanānuyogam-anuyuttā viharanti no kāyabhāvanan-ti.
Kinti pana te Aggivessana kāyabhāvanā sutā ti. -- Seyyathīdaṃ Nando Vaccho, Kiso Saṅkicco, Makkhali Gosālo, ete hi bho Gotama acelakā muttācārā hatthāpalekhanā, na ehibhadantikā na tiṭṭhabhadantikā, na abhihaṭaṃ na uddissakaṭaṃ na nimantaṇaṃ sādiyanti. te na kumbhīmukhā patigaṇhanti, na kaḷopimukhā patigaṇhanti, na eḷakamantaraṃ na daṇḍamantaraṃ na musalamantaraṃ, na dvinnaṃ bhuñjamānānaṃ, na gabbhiniyā na pāyamānāya na purisantaragatāya, na saṅkittisu, na yattha sā upaṭṭhito hoti, na yattha makkhikā saṇḍasaṇḍacārinī, na macchaṃ na maṃsaṃ na suraṃ na merayaṃ na thusodakaṃ pipanti. Te ekāgārikā vā honti ekālopikā, dvāgārikā vā honti dvālopikā, sattāgārikā vā honti sattālopikā. Ekissā pi dattiyā yāpenti, dvīhi pi dattīhi yāpenti, sattahi pi dattīhi yāpenti. Ekāhikam-pi āhāraṃ āhārenti, dvīhikam-pi āhāraṃ āhārenti, sattāhikampi āhāraṃ āhārenti, iti evarūpaṃ addhamāsikam-pi pariyāyabhattabhojanānuyogam-anuyuttā viharantīti. -- Kiṃ pana te Aggivessana tāvataken' eva yāpentīti. -- No h' idaṃ bho Gotama. App-ekadā bho Gotama uḷārāni uḷārāni khādaniyāni khādanti, uḷārāni uḷārāni bhojanāni bhuñjanti, uḷārāni uḷārāni sāyaniyāni sāyanti, uḷārāni uḷārāni pānāni pivanti; te imehi kāyaṃ balaṃ gāhenti nāma brūhenti nāma medenti nāmāti. -- Yaṃ kho te Aggivessana purimaṃ pahāya pacchā upacinanti, evaṃ imassa kāyassa ācayāpacayo hoti. Kinti pana te Aggivessana cittabhāvanā sutā ti. cittabhāvanāya kho Saccako Nigaṇṭhaputto Bhagavatā puṭṭho samāno na sampāyāsi.

# [page 239]#
% 4. 6. MAHĀSACCAKASUTTAṂ. (36) 239%
\ [... content straddling page break has been moved to the page above ...]\
Atha kho Bhagavā Saccakaṃ Nigaṇṭhaputtaṃ etadavoca: Yā pi kho te esā Aggivessana purimā kāyabhāvanā bhāsitā sā pi ariyassa vinaye no dhammikā kāyabhāvanā.
Kāyabhāvanaṃ hi kho tvaṃ Aggivessana na aññāsi, kuto pana tvaṃ cittabhāvanaṃ jānissasi. Api ca Aggivessana yathā abhāvitakāyo ca hoti abhāvitacitto ca, bhāvitakāyo ca bhāvitacitto ca, taṃ suṇāhi, sādhukaṃ manasikarohi, bhāsissāmīti. -- Evaṃ bho ti kho Saccako Nigaṇṭhaputto Bhagavato paccassosi. Bhagavā etad-avoca:
Kathañ-ca Aggivessana abhāvitakāyo ca hoti abhāvitācitto ca: Idha Aggivessana assutavato puthujjanassa uppajjati sukhā vedanā, so sukhāya vedanāya phuṭṭho samāno sukhasārāgī ca hoti sukhasārāgitañ-ca āpajjati, tassa sā sukhā vedanā nirujjhati, sukhāya vedanāya nirodhā uppajjati dukkhā vedanā, so dukkhāya vedanāya phuṭṭho samāno socati kilamati paridevati, urattāḷiṃ kandati, sammohaṃ āpajjati.
Tassa kho esā Aggivessana uppannā pi sukhā vedanā cittaṃ pariyādāya tiṭṭhati abhāvitattā kāyassa, uppannā pi dukkhā vedanā cittaṃ pariyādāya tiṭṭhati abhāvitattā cittassa. Yassa kassaci Aggivessana evaṃ ubhatopakkhaṃ uppannā pi sukhā vedanā cittaṃ pariyādāya tiṭṭhati abhāvitattā kāyassa, uppannā pi dukkhā vedanā cittaṃ pariyādāya tiṭṭhati abhāvitattā cittassa, evaṃ kho Aggivessana abhāvitakāyo ca hoti abhāvitacitto ca. Kathañ-ca Aggivessana bhāvitakāyo ca hoti bhāvitacitto ca: Idha Aggivessana sutavato ariyasāvakassa uppajjati sukhā vedanā, so sukhāya vedanāya phuṭṭho samāno no sukhasārāgī hoti na sukhasārāgitaṃ āpajjati, tassa sā sukhā vedanā nirujjhati, sukhāya vedanāya nirodhā uppajjati dukkhā vedanā, so dukkhāya vedanāya phuṭṭho samāno na socati na kilamati na paridevati, na urattāḷiṃ kandati, na sammohaṃ āpajjati. Tassa kho esā Aggivessana uppannā pi sukhā vedanā cittaṃ na pariyādāya tiṭṭhati bhāvitattā kāyassa. uppannā pi dukkhā vedanā cittaṃ na pariyādāya tiṭṭhati bhāvitattā cittassa. Yassa kassaci Aggivessana evaṃ ubhatopakkhaṃ uppannā pi sukhā vedanā cittaṃ na pariyādāya tiṭṭhati bhāvitattā kāyassa,

# [page 240]#
% 240 I. MŪLAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ uppannā pi dukkhā vedanā cittaṃ na pariyādāya tiṭṭhati bhāvitattā cittassa, evaṃ kho Aggivessana bhāvitakāyo ca hoti bhāvitacitto cāti.
Evaṃ pasanno ahaṃ bhoto Gotamassa: bhavaṃ hi Gotamo bhāvitakāyo ca bhāvitacitto cāti. -- Addhā kho te ayaṃ Aggivessana āsajja upanīya vācā bhāsitā, api ca te ahaṃ byākarissāmi. Yato kho ahaṃ Aggivessana kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajito, taṃ vata me uppannā vā sukhā vedanā cittaṃ pariyādāya ṭhassati, uppannā vā dukkhā vedanā cittaṃ pariyādāya ṭhassatīti n' etaṃ kho ṭhānaṃ vijjatīti. -- Na ha nūna bhoto Gotamassa uppajjati tathārūpā sukhā vedanā yathārūpā uppannā sukhā vedanā cittaṃ pariyādāya tiṭṭheyya, na ha nūna bhoto Gotamassa uppajjati tathārūpā dukkhā vedanā yathārūpā uppannā dukkhā vedanā cittaṃ pariyādāya tiṭṭheyyāti.
Kiṃ hi no siyā Aggivessana. Idha me Aggivessana pubbe va sambodhā anabhisambuddhassa bodhisattass' eva sato etad-ahosi: Sambādho gharāvāso rajāpatho, abbhokāso pabbajjā, na-y-idaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ, yan-nūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyan-ti.
So kho ahaṃ Aggivessana aparena samayena daharo va samāno susu kāḷakeso . . . (repeat from p. 163, l.28 to p. 167, l.8; for bhikkhave substitute Aggivessana) . . . alam-idaṃ padhānāyāti.
Api-ssu maṃ Aggivessana tisso upamā paṭibhaṃsu anacchariyā pubbe assutapubbā: Seyyathā pi Aggivessana allaṃ kaṭṭhaṃ sasnehaṃ udake nikkhittaṃ, atha puriso āgaccheyya uttarāraṇiṃ ādāya: aggiṃ abhinibbattessāmi, tejo pātukarissāmīti. Taṃ kim-maññasi Aggivessana: api nu so puriso amuṃ allaṃ kaṭṭhaṃ sasnehaṃ udake nikkhittaṃ uttarāraṇiṃ ādāya abhimanthento aggiṃ abhinibbatteyya tejo pātukareyyāti. -- No h' idaṃ bho Gotama, taṃ kissa hetu:
aduṃ hi bho Gotama allaṃ kaṭṭhaṃ sasnehaṃ, tañ-ca pana udake nikkhittaṃ,

# [page 241]#
% 4. 6. MAHĀSACCAKASUTTAṂ. (36) 241%
\ [... content straddling page break has been moved to the page above ...]\ yāvad-eva ca pana so puriso kilamathassa vighātassa bhāgī assāti. -- Evam-eva kho Aggivessana ye hi keci samaṇā vā brāhmaṇā vā kāyena c' eva kāmehi avūpakaṭṭhā viharanti, yo ca nesaṃ kāmesu kāmacchando kāmasneho kāmamucchā kāmapipāsā kāmapariḷāho so ca ajjhattaṃ na suppahīno hoti na suppaṭippassaddho, opakkamikā ce pi te bhonto samaṇabrāhmaṇā dukkhā tippā kaṭukā vedanā vediyanti abhabbā va te ñāṇāya dassanāya anuttarāya sambodhāya, no ce pi te bhonto samaṇabrāhmaṇā opakkamikā dukkhā tippā kaṭukā vedanā vediyanti abhabbā va te ñāṇāya dassanāya anuttarāya sambodhāya. Ayaṃ kho maṃ Aggivessana paṭhamā upamā paṭibhāsi anacchariyā pubbe assutapubbā.
Aparā pi kho maṃ Aggivessana dutiyā upamā paṭibhāsi anacchariyā pubbe assutapubbā: Seyyathā pi Aggivessana allaṃ kaṭṭhaṃ sasnehaṃ ārakā udakā thale nikkhittaṃ, atha puriso āgaccheyya uttarāraṇiṃ ādāya: aggiṃ abhinibbattessāmi, tejo pātukarissāmīti. Taṃ kim-maññasi Aggivessana: api nu so puriso amuṃ allaṃ kaṭṭhaṃ sasnehaṃ ārakā udakā thale nikkhittaṃ uttarāraṇiṃ ādāya abhimanthento aggiṃ abhinibbatteyya, tejo pātukareyyāti. -No h' idaṃ bho Gotama, taṃ kissa hetu: aduṃ hi bho Gotama allaṃ kaṭṭhaṃ sasnehaṃ, kiñcāpi ārakā udakā thale nikkhittaṃ, yāvad-eva ca pana so puriso kilamathassa vighātassa bhāgī assāti. -- Evam-eva kho Aggivessana ye hi keci samaṇā vā brāhmaṇā vā kāyena c' eva kāmehi avūpakaṭṭhā viharanti, yo ca nesaṃ kāmesu kāmacchando kāmasneho kāmamucchā kāmapipāsā kāmapariḷāho so ca ajjhattaṃ na suppahīno hoti na suppaṭippassaddho, opakkamikā ce pi te bhonto samaṇabrāhmaṇā dukkhā tippā kaṭukā vedanā vediyanti abhabbā va te ñāṇāya dassanāya anuttarāya sambodhāya, no ce pi te bhonto samaṇabrāhmaṇā opakkamikā dukkhā tippā kaṭukā vedanā vediyanti abhabbā va te ñāṇāya dassanāya anuttarāya sambodhāya. Ayaṃ kho maṃ Aggivessana dutiyā upamā paṭibhāsi anacchariyā pubbe assutapubbā.
Aparā pi kho maṃ Aggivessana tatiyā upamā paṭibhāsi anacchariyā pubbe assutapubbā:

# [page 242]#
% 242 I. MŪLAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ Seyyathā pi Aggivessana sukkhaṃ kaṭṭhaṃ koḷāpaṃ ārakā udakā thale nikkhittaṃ, atha puriso āgaccheyya uttarāraṇiṃ ādāya: aggiṃ abhinibbattessāmi, tejo pātukarissāmīti. Taṃ kim-maññasi Aggivessana: api nu so puriso amuṃ sukkhaṃ kaṭṭhaṃ koḷāpaṃ ārakā udakā thale nikkhittaṃ uttarāraṇiṃ ādāya abhimanthento aggiṃ abhinibbatteyya, tejo pātukareyyāti. -- Evaṃ bho Gotama, taṃ kissa hetu: aduṃ hi bho Gotama sukkhaṃ kaṭṭhaṃ koḷāpaṃ, tañ-ca pana ārakā udakā thale nikkhittan-ti. -- Evam-eva kho Aggivessana ye hi keci samaṇā vā brāhmaṇā vā kāyena c' eva kāmehi vūpakaṭṭhā viharanti, yo ca nesaṃ kāmesu kāmacchando kāmasneho kāmamucchā kāmapipāsā kāmapariḷāho so ca ajjhattaṃ suppahīno hoti suppaṭippassaddho, opakkamikā ce pi te bhonto samaṇabrāhmaṇā dukkhā tippā kaṭukā vedanā vediyanti bhabbā va te ñāṇāya dassanāya anuttarāya sambodhāya, no ce pi te bhonto samaṇabrāhmaṇā opakkamikā dukkhā tippā kaṭukā vedanā vediyanti bhabbā va te ñāṇāya dassanāya anuttarāya sambodhāya. Ayaṃ kho maṃ Aggivessana tatiyā upamā paṭibhāsi anacchariyā pubbe assutapubbā. Imā kho maṃ Aggivessana tisso upamā paṭibhaṃsu anacchariyā pubbe assutapubbā.
Tassa mayhaṃ Aggivessana etad-ahosi: Yan-nūnāhaṃ dantehi danta-m-ādhāya jivhāya tāluṃ āhacca cetasā cittaṃ abhiniggaṇheyyaṃ abhinippīḷeyyaṃ abhisantāpeyyan-ti. So kho ahaṃ Aggivessana dantehi danta-m-ādhāya jivhāya tāluṃ āhacca cetasā cittaṃ abhiniggaṇhāmi abhinippīḷemi abhisantāpemi. Tassa mayhaṃ Aggivessana dantehi danta-mādhāya jivhāya tāluṃ āhacca cetasā cittaṃ abhiniggaṇhato abhinippīḷayato abhisantāpayato kacchehi sedā muccanti.
Seyyathā pi Aggivessana balavā puriso dubbalataraṃ purisaṃ sīse vā gahetvā khandhe vā gahetvā abhiniggaṇheyya abhinippīḷeyya abhisantāpeyya, evam-eva kho me Aggivessana dantehi danta-m-ādhāya jivhāya tāluṃ āhacca cetasā cittaṃ abhiniggaṇhato abhinippīḷayato abhisantāpayato kacchehi sedā muccanti. Āraddhaṃ kho pana me Aggivessana viriyaṃ hoti asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, sāraddho ca pana me kāyo hoti appaṭippassaddho ten' eva dukkhappadhānena padhānābhitunnassa sato.

# [page 243]#
% 4. 6. MAHĀSACCAKASUTTAṂ. (36) 243%
\ [... content straddling page break has been moved to the page above ...]\ Evarūpā pi kho me Aggivessana uppannā dukkhā vedanā cittaṃ na pariyādāya tiṭṭhati.
Tassa mayhaṃ Aggivessana etad-ahosi: Yan-nūnāhaṃ appānakaṃ jhānaṃ jhāyeyyan-ti. So kho ahaṃ Aggivessana mukhato ca nāsato ca assāsapassāse uparundhiṃ. Tassa mayhaṃ Aggivessana mukhato ca nāsato ca assāsapassāsesu uparuddhesu kaṇṇasotehi vātānaṃ nikkhamantānaṃ adhimatto saddo hoti. Seyyathā pi nāma kammāragaggariyā dhamamānāya adhimatto saddo hoti, evam-eva kho me Aggivessana mukhato ca nāsato ca assāsapassāsesu uparuddhesu kaṇṇasotehi vātānaṃ nikkhamantānaṃ adhimatto saddo hoti.
Āraddhaṃ kho pana me Aggivessana viriyaṃ hoti asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, sāraddho ca pana me kāyo hoti appaṭippassaddho ten' eva dukkhappadhānena padhānābhitunnassa sato. Evarūpā pi kho me Aggivessana uppannā dukkhā vedanā cittaṃ na pariyādāya tiṭṭhati.
Tassa mayhaṃ Aggivessana etad-ahosi: Yan-nūnāhaṃ appānakaṃ yeva jhānaṃ jhāyeyyan-ti. So kho ahaṃ Aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāse uparundhiṃ. Tassa mayhaṃ Aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā vātā muddhānaṃ ūhananti. Seyyathā pi Aggivessana balavā puriso tiṇhena sikharena muddhānaṃ abhimantheyya, evameva kho me Aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā vātā muddhānaṃ ūhananti. Āraddhaṃ kho pana me Aggivessana viriyaṃ hoti asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, sāraddho ca pana me kāyo hoti appaṭippassaddho ten' eva dukkhappadhānena padhānābhitunnassa sato. Evarūpā pi kho me Aggivessana uppannā dukkhā vedanā cittaṃ na pariyādāya tiṭṭhati.
Tassa mayhaṃ Aggivessana etad-ahosi: Yan-nūnāhaṃ appānakaṃ yeva jhānaṃ jhāyeyyan-ti. So kho ahaṃ Aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāse uparundhiṃ. Tassa mayhaṃ Aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā sīse sīsavedanā honti. Seyyathā pi Aggivessana balavā puriso daḷhena varattakhaṇḍena sīse sīsaveṭhaṃ dadeyya,

# [page 244]#
% 244 I. MŪLAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ evam-eva kho me Aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā sīse sīsavedanā honti.
Āraddhaṃ kho pana me Aggivessana viriyaṃ hoti asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, sāraddho ca pana me kāyo hoti appaṭippassaddho ten' eva dukkhappadhānena padhānābhitunnassa sato. Evarūpā pi kho me Aggivessana uppannā dukkhā vedanā cittaṃ na pariyādāya tiṭṭhati.
Tassa mayhaṃ Aggivessana etad-ahosi: Yan-nūnāhaṃ appānakaṃ yeva jhānaṃ jhāyeyyan-ti. So kho ahaṃ Aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāse uparundhiṃ. Tassa mayhaṃ Aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā vātā kucchiṃ parikantanti. Seyyathā pi Aggivessana dakkho goghātako vā goghātakantevāsī vā tiṇhena govikantanena kucchiṃ parikanteyya, evam-eva kho me Aggivessana adhimattā vātā kucchiṃ parikantanti. Āraddhaṃ kho pana me Aggivessana viriyaṃ hoti asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, sāraddho ca pana me kāyo hoti appaṭippassaddho ten' eva dukkhappadhānena padhānābhitunnassa sato. Evarūpā pi kho me Aggivessana uppannā dukkhā vedanā cittaṃ na pariyādāya tiṭṭhati.
Tassa mayhaṃ Aggivessana etad-ahosi: Yan-nūnāham appānakaṃ yeva jhānaṃ jhāyeyyan-ti. So kho ahaṃ Aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāse uparundhiṃ. Tassa mayhaṃ Aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimatto kāyasmiṃ ḍāho hoti. Seyyathā pi Aggivessana dve balavanto purisā dubbalataraṃ purisaṃ nānābāhāsu gahetvā aṅgārakāsuyā santāpeyyuṃ samparitāpeyyuṃ, evam-eva kho me Aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimatto kāyasmiṃ ḍāho hoti. Āraddhaṃ kho pana me Aggivessana viriyaṃ hoti asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, sāraddho ca pana me kāyo hoti appaṭippassaddho ten' eva dukkhappadhānena padhānābhitunnassa sato.
Evarūpā pi kho me Aggivessana uppannā dukkhā vedanā cittaṃ na pariyādāya tiṭṭhati. Api-ssu maṃ Aggivessana devatā disvā evam-āhaṃsu:

# [page 245]#
% 4. 6. MAHĀSACCAKASUTTAṂ. (36) 245%
\ [... content straddling page break has been moved to the page above ...]\ kālakato samaṇo Gotamo ti.
Ekaccā devatā evam-āhaṃsu: na kālakato samaṇo Gotamo, api ca kālaṃ karotīti. Ekaccā devatā evam-āhaṃsu: na kālakato samaṇo Gotamo na pi kālaṃ karoti, arahaṃ samaṇo Gotamo, vihāro tv-eva so arahato evarūpo hotīti.
Tassa mayhaṃ Aggivessana etad-ahosi: Yan-nūnāhaṃ sabbaso āhārupacchedāya paṭipajjeyyan-ti. Atha kho maṃ Aggivessana devatā upasaṅkamitvā etad-avocuṃ: Mā kho tvaṃ mārisa sabbaso āhārupacchedāya paṭipajji, sace kho tvaṃ mārisa sabbaso āhārupacchedāya paṭipajjissasi tassa te mayaṃ dibbaṃ ojaṃ lomakūpehi ajjhoharissāma, tāya tvaṃ yāpessasīti. Tassa mayhaṃ Aggivessana etad-ahosi: Ahañc' eva kho pana sabbaso ajaddhukaṃ paṭijāneyyaṃ imā ca me devatā dibbaṃ ojaṃ lomakūpehi ajjhohareyyuṃ tāya cāhaṃ yāpeyyaṃ, taṃ mama assa musā ti. So kho ahaṃ Aggivessana tā devatā paccācikkhāmi, halan-ti vadāmi.
Tassa mayhaṃ Aggivessana etad-ahosi: Yan-nūnāhaṃ thokaṃ thokaṃ āhāraṃ āhāreyyaṃ pasataṃ pasataṃ, yadi vā muggayūsaṃ yadi vā kulatthayūsaṃ yadi vā kaḷāyayūsaṃ yadi vā hareṇukayūsan-ti. So kho ahaṃ Aggivessana thokaṃ thokaṃ āhāraṃ āhāresiṃ pasataṃ pasataṃ, yadi vā muggayūsaṃ yadi vā kulatthayūsaṃ yadi vā kaḷāyayūsaṃ yadi vā hareṇukayūsaṃ. Tassa mayhaṃ Aggivessana thokaṃ thokaṃ āhāraṃ āhārayato pasataṃ pasataṃ, yadi vā muggayūsaṃ yadi vā kulatthayūsaṃ yadi vā kaḷāyayūsaṃ yadi vā hareṇukayūsaṃ, adhimattakasimānaṃ patto kāyo hoti. Seyyathā pi nāma āsītikapabbāni vā kālāpabbāni vā evam-evassu me aṅgapaccaṅgāni bhavanti tāy' ev' appāhāratāya, seyyathā pi nāma oṭṭhapadaṃ evam-eva-ssu me ānisadaṃ hoti tāy' ev' appāhāratāya, seyyathā pi nāma vaṭṭanāvaḷī evam eva-ssu me piṭṭhikaṇṭako unnatāvanato hoti tāy' ev' appāhāratāya, seyyathā pi nāma jarasālāya gopānasiyo oluggaviluggā bhavanti evam-eva ssu me phāsuḷiyo oluggaviluggā bhavanti tāy' ev' appāhāratāya, seyyathā pi nāma gambhīre udapāne udakatārakā gambhīragatā okkhāyikā dissanti evameva-ssu me akkhikūpesu akkhitārakā gambhīragatā okkhāyikā dissanti tāy' ev' appāhāratāya, seyyathā pi nāma tittakālābu āmakacchinno vātātapena sampuṭito hoti sammilāto evam-eva-ssu me sīsacchavi sampuṭitā hoti sammilātā tāy' ev' appāhāratāya.

# [page 246]#
% 246 I. MŪLAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ So kho ahaṃ Aggivessana: udaracchaviṃ parimasissāmīti piṭṭhikaṇṭakaṃ yeva parigaṇhāmi, piṭṭhikaṇṭakaṃ parimasissāmīti udaracchaviṃ yeva parigaṇhāmi.
Yāva-ssu me Aggivessana udaracchavi piṭṭhikaṇṭakaṃ allīnā hoti tāy' ev' appāhāratāya. So kho ahaṃ Aggivessana:
vaccaṃ vā muttaṃ vā karissāmīti tatth' eva avakujjo papatāmi tāy' ev' appāhāratāya. So kho ahaṃ Aggivessana imam-eva kāyaṃ assāsento pāṇinā gattāni anomajjāmi. Tassa mayhaṃ Aggivessana pāṇinā gattāni anomajjato pūtimūlāni lomāni kāyasmā papatanti tāy' ev' appāhārātāya. Api-ssu maṃ Aggivessana manussā disvā evam-āhaṃsu: kāḷo samaṇo Gotamo ti. Ekacce manussā evam-āhaṃsu: na kāḷo samaṇo Gotamo, sāmo samaṇo Gotamo ti. Ekacce manussā evam-āhaṃsu: na kāḷo samaṇo Gotamo na pi sāmo, maṅguracchavi samaṇo Gotamo ti. Yāva-ssu me Aggivessana tāva parisuddho chavivaṇṇo pariyodāto upahato hoti tāy' ev' appāhāratāya.
Tassa mayhaṃ Aggivessana etad-ahosi: Ye kho keci atītam-addhānaṃ samaṇā vā brāhmaṇā vā opakkamikā dukkhā tippā kaṭukā vedanā vedayiṃsu, etāvaparamaṃ nay-ito bhiyyo; ye pi hi keci anāgatam-addhānaṃ samaṇā vā brāhmaṇā vā opakkamikā dukkhā tippā kaṭukā vedanā vedayissanti, etāvaparamaṃ na-y-ito bhiyyo; ye pi hi keci etarahi samaṇā vā brāhmaṇā vā opakkamikā dukkhā tippā kaṭukā vedanā vediyanti, etāvaparamaṃ na-y-ito bhiyyo.
Na kho panāhaṃ imāya kaṭukāya dukkarakārikāya adhigacchāmi uttariṃ manussadhammā alamariyañāṇadassanavisesaṃ, siyā nu kho añño maggo bodhāyāti. Tassa mayhaṃ Aggivessana etad-ahosi: Abhijānāmi kho panāhaṃ pitu Sakkassa kammante sītāya jambucchāyāya nisinno vivicc' eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharitā, siyā nu kho eso maggo bodhāyāti. Tassa mayhaṃ Aggivessana satānusāri viññāṇaṃ ahosi: eso va maggo bodhāyāti. Tassa mayhaṃ Aggivessana etad-ahosi: Kin-nu kho ahaṃ tassa sukhassa bhāyāmi yan-taṃ sukhaṃ aññatr' eva kāmehi aññatra akusalehi dhammehīti.

# [page 247]#
% 4. 6. MAHĀSACCAKASUTTAṂ. (36) 247%
\ [... content straddling page break has been moved to the page above ...]\ Tassa mayhaṃ Aggivessana etad-ahosi: Na kho ahaṃ tassa sukhassa bhāyāmi yan-taṃ sukhaṃ aññatr' eva kāmehi aññatra akusalehi dhammehīti.
Tassa mayhaṃ Aggivessana etad-ahosi: Na kho taṃ sukaraṃ sukhaṃ adhigantuṃ evaṃ adhimattakasimānaṃ pattakāyena, yan-nūnāhaṃ oḷārikaṃ āhāraṃ āhāreyyaṃ odanakummāsan-ti. So kho ahaṃ Aggivessana oḷārikaṃ āhāraṃ āhāresiṃ odanakummāsaṃ. Tena kho pana maṃ Aggivessana samayena pañca bhikkhū paccupaṭṭhitā honti: yanno samaṇo Gotamo dhammaṃ adhigamissati tan-no ārocessatīti. Yato kho ahaṃ Aggivessana oḷārikaṃ āhāraṃ āhāresiṃ {odanakummāsaṃ}, atha me te pañca bhikkhū nibbijjāpakkamiṃsu: bāhuliko samaṇo Gotamo padhānavibbhanto āvatto bāhullāyāti.
So kho ahaṃ Aggivessana oḷārikaṃ āhāraṃ āhāretvā balaṃ gahetvā vivicc' eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja vihāsiṃ. Evarūpā pi kho me Aggivessana uppannā sukhā vedanā cittaṃ na pariyādāya tiṭṭhati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja vihāsiṃ. Evarūpā pi kho me Aggivessana uppannā sukhā vedanā cittaṃ na pariyādāya tiṭṭhati. Pītiyā ca virāgā upekhako ca vihāsiṃ sato ca sampajāno, sukhañ-ca kāyena paṭisaṃvedesiṃ yan-taṃ ariyā ācikkhanti: upekhako satimā sukhavihārī ti tatiyaṃ jhānaṃ upasampajja vihāsiṃ. Evarūpā pi kho me Aggivessana uppannā sukhā vedanā cittaṃ na pariyādāya tiṭṭhati. Sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja vihāsiṃ. Evarūpā pi kho me Aggivessana uppannā sukhā vedanā cittaṃ na pariyādāya tiṭṭhati.
So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte pubbenivāsānussatiñāṇāya cittaṃ abhininnāmesiṃ.

# [page 248]#
% 248 I. MŪLAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ So anekavihitaṃ pubbenivāsaṃ anussarāmi, seyyathīdaṃ: ekam-pi jātiṃ dve pi jātiyo tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo dasa pi jātiyo vīsatim-pi jātiyo tiṃsam-pi jātiyo cattārīsam-pi jātiyo paññāsam-pi jātiyo jātisatam-pi jātisahassam-pi jātisatasahassam-pi, aneke pi saṃvaṭṭakappe aneke pi vivaṭṭakappe aneke pi saṃvaṭṭavivaṭṭakappe; amutr' āsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto, so tato cuto amutra uppādiṃ, tatrāp' āsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto, so tato cuto idhūpapanno ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarāmi. Ayaṃ kho me Aggivessana rattiyā paṭhame yāme paṭhamā vijjā adhigatā, avijjā vihatā vijjā uppannā, tamo vihato āloko uppanno, yathā taṃ appamattassa ātāpino pahitattassa viharato. Evarūpā pi kho me Aggivessana uppannā sukhā vedanā cittaṃ na pariyādāya tiṭṭhati.
So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmesiṃ. So dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāmi: ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā param-maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā; ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā param-maraṇā sugatiṃ saggaṃ lokaṃ upapannā ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāmi. Ayaṃ kho me Aggivessana rattiyā majjhime yāme dutiyā vijjā adhigatā, avijjā vihatā vijjā uppannā, tamo vihato āloko uppanno,

# [page 249]#
% 4. 6. MAHĀSACCAKASUTTAṂ. (36) 249%
\ [... content straddling page break has been moved to the page above ...]\ yathā taṃ appamattassa ātāpino pahitattassa viharato. Evarūpā pi kho me Aggivessana uppannā sukhā vedanā cittaṃ na pariyādāya tiṭṭhati.
So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmesiṃ. So: idaṃ dukkhan-ti yathābhūtaṃ abbhaññāsiṃ, ayaṃ dukkhasamudayo ti yathābhūtaṃ abbhaññāsiṃ, ayaṃ dukkhanirodho ti yathābhūtaṃ abbaññāsiṃ, ayaṃ dukkhanirodhagāminī paṭipadā ti yathābhūtaṃ abbhaññāsiṃ; ime āsavā ti yathābhūtaṃ abbhāññāsiṃ. ayaṃ āsavasamudayo ti yathābhūtaṃ abbhāññāsiṃ, ayaṃ āsavanirodho ti yathābhūtaṃ abbhaññāsiṃ, ayaṃ āsavanirodhagāminī paṭipadā ti yathābhūtaṃ abbhaññāsiṃ.
Tassa me evaṃ jānato evaṃ passato kāmāsavā pi cittaṃ vimuccittha, bhavāsavā pi cittaṃ vimuccittha, avijjāsavā pi cittaṃ vimuccittha, vimuttasmiṃ vimuttam-iti ñāṇaṃ ahosi; khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattāyāti abbhaññāsiṃ. Ayaṃ kho me Aggivessana rattiyā pacchime yāme tatiyā vijjā adhigatā, avijjā vihatā vijjā uppannā, tamo vihato āloko uppanno, yathā taṃ appamattassa ātāpino pahitattassa viharato. Evarūpā pi kho me Aggivessana uppannā sukhā vedanā cittaṃ na pariyādāya tiṭṭhati.
Abhijānāmi kho panāhaṃ Aggivessana anekasatāya parisāya dhammaṃ desetā. api-ssu maṃ ekameko evaṃ maññati:
mam-ev' ārabbha samaṇo Gotamo dhammaṃ desesīti. Na kho pan' etaṃ Aggivessana evaṃ daṭṭhabbaṃ, yāvad-eva viññāpanatthāya Tathāgato paresaṃ dhammaṃ deseti. So kho ahaṃ Aggivessana tassā yeva kathāya pariyosāne tasmiṃ yeva purimasmiṃ samādhinimitte ajjhattam-eva cittaṃ saṇṭhapemi sannisādemi ekodikaromi samādahāmi, yena sudaṃ niccakappaṃ niccakappaṃ viharāmīti. -- Okappaniyam-etaṃ bhoto Gotamassa yathā taṃ arahato sammāsambuddhassa.
Abhijānāti pana bhavaṃ Gotamo divā supitā ti. -- Abhijānām' ahaṃ Aggivessana gimhānaṃ pacchime māse pacchābhattaṃ piṇḍapātapaṭikkanto catugguṇaṃ saṅghāṭiṃ paññāpetvā dakkhiṇena passena sato sampajāno niddaṃ okkamitā ti. -- Etaṃ kho bho Gotama eke samaṇabrāhmaṇā sammohavihārasmiṃ vadantīti.

# [page 250]#
% 250 I. MŪLAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ -- Na kho Aggivessana ettāvatā sammūḷho vā hoti asammūḷho vā. Api ca Aggivessana yathā sammūḷho ca hoti asammūḷho ca, taṃ suṇāhi, sādhukaṃ manasikarohi, bhāsissāmīti. -- Evaṃ bho ti kho Saccako Nigaṇṭhaputto Bhagavato paccassosi. Bhagavā etad-avoca:
Yassa kassaci Aggivessana ye āsavā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā appahīnā, tam-ahaṃ sammūḷho ti vadāmi. Āsavānaṃ hi Aggivessana appahānā sammūḷho hoti. Yassa kassaci Aggivessana ye āsavā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā pahīnā, tam-ahaṃ asammūḷho ti vadāmi. Āsavānaṃ hi Aggivessana pahānā asammūḷho hoti.
Tathāgatassa kho Aggivessana ye āsavā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. Seyyathā pi Aggivessana tālo matthakācchinno abhabbo puna virūḷhiyā, evam-eva kho Aggivessana Tathāgatassa ye āsavā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā ti.
Evaṃ vutte Saccako Nigaṇṭhaputto Bhagavantaṃ etadavoca: Acchariyaṃ bho Gotama, abbhutaṃ bho Gotama, yāvañ-c' idaṃ bhoto Gotamassa evaṃ āsajja āsajja vuccamānassa upanītehi vacanapathehi samudācariyamānassa chavivaṇṇo c' eva pariyodāyati mukhavaṇṇo ca vippasīdati, yathā taṃ arahato sammāsambuddhassa. Abhijānām' ahaṃ bho Gotama Pūraṇaṃ Kassapaṃ vādena vādaṃ samārabhitā, so pi mayā vādena vādaṃ samāraddho aññen' aññaṃ paṭicari, bahiddhā kathaṃ apanāmesi, kopañ-ca dosañ-ca appaccayañ-ca pātvākāsi. Bhoto pana Gotamassa evaṃ āsajja āsajja vuccamānassa upanītehi vacanapathehi samudācariyamānassa chavivaṇṇo c' eva pariyodāyati mukhavaṇṇo ca vippasīdati, yathā taṃ araharo sammāsambuddhassa. Abhijānām' ahaṃ bho Gotama Makkhaliṃ Gosālaṃ -- Ajitaṃ Kesakambalaṃ -- Pakudhaṃ Kaccāyanaṃ -- Sañjayaṃ Belaṭṭhaputtaṃ -- Nigaṇṭhaṃ Nāthaputtaṃ vādena vādaṃ samārabhitā, so pi mayā vādena vādaṃ samāraddho aññen' aññaṃ paṭicari,

# [page 251]#
% 4. 7. CŪḶATAṆHĀSAṄKHAYASUTTAṂ. (37) 251%
\ [... content straddling page break has been moved to the page above ...]\ bahiddhā kathaṃ apanāmesi, kopañ-ca dosañca appaccayañ-ca pātvākāsi. Bhoto pana Gotamassa evaṃ āsajja āsajja vuccamānassa upanītehi vacanapathehi samudācariyamānassa chavivaṇṇo c' eva pariyodāyati mukhavaṇṇo ca vippasīdati, yathā taṃ arahato sammāsambuddhassa.
Handa ca dāni mayaṃ bho Gotama gacchāma, bahukiccā mayaṃ bahukaraṇīyā ti. -- Yassa dāni tvaṃ Aggivessana kālaṃ maññasīti.
Atha kho Saccako Nigaṇṭhaputto Bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāy' āsanā pakkāmīti.
MAHĀSACCAKASUTTAṂ CHAṬṬHAṂ.
37.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Pubbārāme Migāramātu pāsāde. Atha kho Sakko devānam-indo yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho Sakko devānam-indo Bhagavantaṃ etad-avoca:
Kittāvatā nu kho bhante bhikkhu saṅkhittena taṇhāsaṅkhayavimutto hoti accantaniṭṭho accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānan-ti.
Idha devānam-inda bhikkhuno sutaṃ hoti: sabbe dhammā nālaṃ abhinivesāyāti. Evañ-ca taṃ devānam-inda bhikkhuno sutaṃ hoti: sabbe dhammā nālaṃ abhinivesāyāti, so sabbaṃ dhammaṃ abhijānāti, sabbaṃ dhammaṃ abhiññāya sabbaṃ dhammaṃ parijānāti, sabbaṃ dhammaṃ pariññāya yaṃ kañci vedanaṃ vedeti, sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, so tāsu vedanāsu aniccānupassī viharati, virāgānupassī viharati, nirodhānupassī viharati, paṭinissaggānupassī viharati; so tāsu vedanāsu aniccānupassī viharanto, virāgānupassī viharanto, nirodhānupassī viharanto, paṭinissaggānupassī viharanto na kiñci loke upādiyati, anupādiyaṃ na paritassati, aparitassaṃ paccattañ-ñeva parinibbāyati;

# [page 252]#
% 252 I. MŪLAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti. Ettāvatā kho devānaminda bhikkhu saṅkhittena taṇhāsaṅkhayavimutto hoti accantaniṭṭho accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānan-ti. Atha kho Sakko devānamindo Bhagavato bhāsitaṃ abhinanditvā anumoditvā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatth' ev' antaradhāyi.
Tena kho pana samayena āyasmā Mahāmoggallāno Bhagavato avidūre nisinno hoti. Atha kho āyasmato Mahāmoggallānassa etad-ahosi: Kin-nu kho so yakkho Bhagavato bhāsitaṃ abhisamecca anumodi udāhu no; yan-nūnāhaṃ taṃ yakkhaṃ jāneyyaṃ yadi vā so yakkho Bhagavato bhāsitaṃ abhisamecca anumodi yadi vā no ti. Atha kho āyasmā Mahāmoggallāno seyyathā pi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ samiñjeyya evam-eva Pubbārāme Migāramātu pāsāde antarahito devesu Tāvatiṃsesu pāturahosi. Tena kho pana samayena Sakko devānam-indo ekapuṇḍarīke uyyāne dibbehi pañcahi turiyasatehi samappito samaṅgibhūto paricāreti. Addasā kho Sakko devānam-indo āyasmantaṃ Mahāmoggallānaṃ dūrato va āgacchantaṃ, disvāna tāni dibbāni pañca turiyasatāni paṭippaṇāmetvā yen' āyasmā Mahāmoggallāno ten' upasaṅkami, upasaṅkamitvā āyasmantaṃ Mahāmoggallānaṃ etadavoca: Ehi kho mārisa Moggallāna, sāgataṃ mārisa Moggallāna, cirassaṃ kho mārisa Moggallāna imaṃ pariyāyamakāsi yadidaṃ idh' āgamanāya, nisīda mārisa Moggallāna, idam-āsanaṃ paññattan-ti. Nisīdi kho āyasmā Mahāmoggallāno paññatte āsane. Sakko pi kho devānam-indo aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho Sakkaṃ devānam-indaṃ āyasmā Mahāmoggallāno etad-avoca:
Yathākathaṃ pana te Kosiya Bhagavā saṅkhittena taṇhāsaṅkhayavimuttiṃ abhāsi, sādhu mayam-pi etissā kathāya bhāgino assāma savanāyāti. -- Mayaṃ kho mārisa Moggallāna bahukiccā, mayaṃ bahukaraṇīyā, app-eva sakena karaṇīyena api ca devānaṃ yeva Tāvatiṃsānaṃ karaṇīyena.
Api ca mārisa Moggallāna sussutaṃ yeva hoti suggahītaṃ sumanasikataṃ sūpadhāritaṃ yan-no khippam-eva antaradhāyati.

# [page 253]#
% 4. 7. CŪḶATAṆHĀSAṄKHAYASUTTAṂ. (37) 253%
\ [... content straddling page break has been moved to the page above ...]\ Bhūtapubbaṃ mārisa Moggallāna devāsurasaṅgāmo samupabbūḷho ahosi. Tasmiṃ kho pana mārisa Moggallāna saṅgāme devā jiniṃsu, asurā parājiniṃsu. So kho ahaṃ mārisa Moggallāna taṃ saṅgāmaṃ abhivijinitvā vijitasaṅgāmo tato paṭinivattitvā Vejayantaṃ nāma pāsādaṃ māpesiṃ.
Vejayantassa kho pana mārisa Moggallāna pāsādassa ekasataṃ niyyūhaṃ, ekamekasmiṃ niyyūhe satta satta kūṭāgārasatāni, ekamekasmiṃ kūṭāgāre satta satta accharāyo, ekamekissā accharāya satta satta paricārikāyo. Iccheyyāsi no tvaṃ mārisa Moggallāna Vejayantassa pāsādassa rāmaṇeyyakaṃ daṭṭhun-ti. Adhivāsesi kho āyasmā Mahāmoggallāno tuṇhībhāvena.
Atha kho Sakko ca devānam-indo Vessavaṇo ca mahārājā āyasmantaṃ Mahāmoggallānaṃ purakkhatvā yena Vejayanto pāsādo ten' upasaṅkamiṃsu. Addasāsuṃ kho Sakkassa devānam-indassa paricārikāyo āyasmantaṃ Mahāmoggallānaṃ dūrato va āgacchantaṃ, disvāna ottapamānā hirīyamānā sakaṃ sakaṃ ovarakaṃ pavisiṃsu. Seyyathā pi nāma suṇisā sasuraṃ disvā ottapati hirīyati, evam-evaṃ Sakkassa devānam-indassa paricārikāyo āyasmantaṃ Mahāmoggallānaṃ disvā ottapamānā hirīyamānā sakaṃ sakaṃ ovarakaṃ pavisiṃsu. Atha kho Sakko ca devānam-indo Vessavaṇo ca mahārājā āyasmantaṃ Mahāmoggallānaṃ Vejayante pāsāde anucaṅkamāpenti anuvicarāpenti: idam-pi mārisa Moggallāna passa Vejayantassa pāsādassa rāmaṇeyyakaṃ, idam-pi marisa Moggallāna passa Vejayantassa pāsādassa rāmaṇeyyakan-ti. -- Sobhat' idaṃ āyasmato Kosiyassa yathā taṃ pubbe katapuññassa, manussā pi kiñcid-eva rāmaṇeyyakaṃ diṭṭhā evam-āhaṃsu: sobhati vata bho devānaṃ Tāvatiṃsānan-ti, ta-y-idaṃ āyasmato Kosiyassa sobhati yathā taṃ pubbe katapuññassāti. Atha kho āyasmato Mahāmoggallānassa etad-ahosi: Atibāḷhaṃ kho ayaṃ yakkho pamatto viharati, yan-nūnāhaṃ imaṃ yakkhaṃ saṃvejeyyan-ti. Atha kho āyasmā Mahāmoggallāno tathārūpaṃ iddhābhisaṅkhāraṃ abhisaṅkhāsi yathā Vejayantaṃ pāsādaṃ pādaṅguṭṭhakena saṅkampesi sampakampesi sampavedhesi.

# [page 254]#
% 254 I. MŪLAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ Atha kho Sakko ca devānam-indo Vessavaṇo ca mahārājā devā ca Tāvatiṃsā acchariyabbhutacittajātā ahesuṃ:
Acchariyaṃ vata bho abbhutaṃ vata bho samaṇassa mahiddhikatā mahānubhāvatā, yatra hi nāma dibbaṃ bhavanaṃ pādaṅguṭṭhakena saṅkampessati sampakampessati sampavedhessatīti. Atha kho āyasmā Mahāmoggallāno Sakkaṃ devānam-indaṃ saṃviggaṃ lomahaṭṭhajātaṃ viditvā Sakkaṃ devānam-indaṃ etad-avoca:
Yathākathaṃ pana te Kosiya Bhagavā saṅkhittena taṇhāsaṅkhayavimuttiṃ abhāsi, sādhu mayam-pi etissā kathāya bhāgino assāma savanāyāti. -- Idhāhaṃ mārisa Moggallāna yena Bhagavā ten' upasaṅkamiṃ, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsiṃ. Ekamantaṃ ṭhito kho ahaṃ mārisa Moggallāna Bhagavantaṃ etad-avocaṃ: Kittāvatā nu kho bhante bhikkhu saṅkhittena taṇhāsaṅkhayavimutto hoti accantaniṭṭho accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānan-ti. Evaṃ vutte mārisa Moggallāna Bhagavā maṃ etad-avoca: Idha devānam-inda bhikkhuno sutaṃ hoti: sabbe dhammā nālaṃ abhinivesāyāti. Evañ-ce taṃ devānam-inda bhikkhuno sutaṃ hoti: sabbe dhammā nālaṃ abhinivesāyāti, so sabbaṃ dhammaṃ abhijānāti, sabbaṃ dhammaṃ abhiññāya sabbaṃ dhammaṃ parijānāti, sabbaṃ dhammaṃ pariññāya yaṃ kañci vedanaṃ vedeti, sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, so tāsu vedanāsu aniccānupassī viharati, virāgānupassī viharati, nirodhānupassī viharati, paṭinissaggānupassī viharati; so tāsu vedanāsu aniccānupassī viharanto, virāgānupassī viharanto, nirodhānupassī viharanto, paṭinissaggānupassī viharanto na kiñci loke upādiyati, anupādiyaṃ na paritassati, aparitassaṃ paccattañ-ñeva parinibbāyati; khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti. Ettāvatā kho devānam-inda bhikkhu saṅkhittena taṇhāsaṅkhayavimutto hoti accantaniṭṭho accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānan-ti. Evaṃ kho me mārisa Moggallāna Bhagavā saṅkhittena taṇhāsaṅkhayavimuttiṃ abhāsīti. Atha kho āyasmā Mahāmoggallāno Sakkassa devānam-indassa bhāsitaṃ abhinanditvā anumoditvā seyyathā pi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ samiñjeyya evam-evaṃ devesu Tāvatiṃsesu antarahito Pubbārāme Migāramātu pāsāde pāturahosi.

# [page 255]#
% 4. 7. CŪḶATAṆHĀSAṄKHAYASUTTAṂ. (37) 255%
\ [... content straddling page break has been moved to the page above ...]\ Atha kho Sakkassa devānam-indassa paricārikāyo acirapakkante āyasmante Mahāmoggallāne Sakkaṃ devānam-indaṃ etad-avocuṃ:
Eso nu te mārisa so Bhagavā satthā ti. -- Na kho me mārisā so Bhagavā satthā, sabrahmacārī me eso. āyasmā Mahāmoggallāno ti. -- Lābhā te mārisa yassa te sabrahmacārī evaṃ mahiddhiko evaṃ mahānubhāvo, aho nūna te so Bhagavā satthā ti.
Atha kho āyasmā Mahāmoggallāno yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā Mahāmoggallāno Bhagavantaṃ etad-avoca: Abhijānāti no bhante Bhagavā ahu tañ-ñeva aññatarassa mahesakkhassa yakkhassa saṅkhittena taṇhāsaṅkhayavimuttiṃ abhāsitthāti. -- Abhijānām' ahaṃ Moggallāna: idha Sakko devānam-indo yenāhaṃ ten' upasaṅkami, upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho Moggallāna Sakko devānam-indo maṃ etad-avoca: Kittāvatā nu kho bhante bhikkhu saṅkhittena taṇhāsaṅkhayavimutto hoti accantaniṭṭho accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānan-ti. Evaṃ vutte ahaṃ Moggallāna Sakkaṃ devānaṃ-indaṃ etad-avocaṃ: Idha devānaminda bhikkhuno sutaṃ hoti: sabbe dhammā nālaṃ abhinivesāyāti. Evañ-ce taṃ devānam-inda bhikkhuno sutaṃ hoti: sabbe dhammā nālaṃ abhinivesāyāti, so sabbaṃ dhammaṃ abhijānāti, sabbaṃ dhammaṃ abhiññāya sabbaṃ dhammaṃ parijānāti, sabbaṃ dhammaṃ pariññāya yaṃ kañci vedanaṃ vedeti, sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, so tāsu vedanāsu aniccānupassī viharati, virāgānupassī viharati, nirodhānupassī viharati, paṭinissaggānupassī viharati; so tāsu vedanāsu aniccānupassī viharanto, virāgānupassī viharanto, nirodhānupassī viharanto, paṭinissaggānupassī viharanto na kiñci loke upādiyati, anupādiyaṃ na paritassati, aparitassaṃ paccattañ-ñeva parinibbāyati; khīṇā jāti, vusitaṃ brahmacariyaṃ,

# [page 256]#
% 256 I. MŪLAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti.
Ettāvatā kho devānam-inda bhikkhu saṅkhittena taṇhāsaṅkhayavimutto hoti accantaniṭṭho accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānanti. Evaṃ kho ahaṃ Moggallāna abhijānāmi Sakkassa devānam-indassa saṅkhittena taṇhāsaṅkhayavimuttiṃ bhāsitā ti.
Idam-avoca Bhagavā. Attamano āyasmā Mahāmoggallāno Bhagavato bhāsitaṃ abhinandīti.
CŪḶATAṆHĀSAṄKHAYASUTTAṂ SATTAMAṂ.
38.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena Sātissa nāma bhikkhuno kevaṭṭaputtassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ hoti: Tathā 'haṃ Bhagavatā dhammaṃ desitaṃ ājānāmi yathā tad-ev' idaṃ viññāṇaṃ sandhāvati saṃsarati, anaññan-ti. Assosuṃ kho sambahulā bhikkhū: Sātissa kira nāma bhikkhuno kevaṭṭaputtassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ: Tathā 'haṃ Bhagavatā dhammaṃ desitaṃ ājānāmi yathā tad-ev' idaṃ viññāṇaṃ sandhāvati saṃsarati, anaññan-ti. Atha kho te bhikkhū yena Sāti bhikkhu kevaṭṭaputto ten' upasaṅkamiṃsu, upasaṅkamitvā Sātiṃ bhikkhuṃ kevaṭṭaputtaṃ etadavocuṃ: Saccaṃ kira te āvuso Sāti evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ: Tathā 'haṃ Bhagavatā . . . anaññanti. -- Evaṃ byā kho ahaṃ āvuso Bhagavatā dhammaṃ desitaṃ ājānāmi yathā tad-ev' idaṃ viññāṇaṃ sandhāvati saṃsarati, anaññan-ti. Atha kho te bhikkhū Sātiṃ bhikkhuṃ kevaṭṭaputtaṃ etasmā pāpakā diṭṭhigatā vivecetukāmā samanuyuñjanti samanugāhanti samanubhāsanti: Mā evaṃ āvuso Sāti avaca, mā Bhagavantaṃ abbhācikkhi, na hi sādhu Bhagavato abbhakkhānaṃ, na hi Bhagavā evaṃ vadeyya.
Anekapariyāyena h' āvuso Sāti paṭiccasamuppannaṃ viññāṇaṃ vuttaṃ Bhagavatā:

# [page 257]#
% 4. 8. MAHĀTAṆHĀSAṄKHAYASUTTAṂ. (38) 257%
\ [... content straddling page break has been moved to the page above ...]\ aññatra paccayā na-tthi viññāṇassa sambhavo ti. Evam-pi kho Sāti bhikkhu kevaṭṭaputto tehi bhikkhūhi samanuyuñjiyamāno samanugāhiyamāno samanubhāsiyamāno tad-eva pāpakaṃ diṭṭhigataṃ thāmasā parāmassa abhinivissa voharati: Evaṃ byā kho ahaṃ āvuso Bhagavatā . . . anaññan-ti.
Yato kho te bhikkhū nāsakkhiṃsu Sātiṃ bhikkhuṃ kevaṭṭaputtaṃ etasmā pāpakā diṭṭhigatā vivecetuṃ atha yena Bhagavā ten' upasaṅkamiṃsu, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū Bhagavantaṃ etad-avocuṃ: Sātissa nāma bhante bhikkhuno kevaṭṭaputtassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ: Tathā 'haṃ Bhagavatā . . . anaññan-ti. Assumha kho mayaṃ bhante: Sātissa kira nāma bhikkhuno kevaṭṭaputtassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ: Tathā 'haṃ Bhagavatā . . . anaññan-ti. Atha kho mayaṃ bhante yena Sāti bhikkhu kevaṭṭaputto ten' upasaṅkamimha, upasaṅkamitvā Sātiṃ bhikkhuṃ kevaṭṭaputtaṃ etad-avocumha:
Saccaṃ kira te āvuso Sāti evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ: Tathā 'haṃ Bhagavatā . . . anaññan-ti. Evaṃ vutte bhante Sāti bhikkhu kevaṭṭaputto amhe etad-avoca:
Evaṃ byā kho ahaṃ āvuso Bhagavatā . . . anaññan-ti. Atha kho mayaṃ bhante Sātiṃ bhikkhuṃ kevaṭṭaputtaṃ etasmā pāpakā diṭṭhigatā vivecetukāmā samanuyuñjimha samanugāhimha samanubhāsimha: Mā evaṃ āvuso Sāti avaca, mā Bhagavantaṃ abbhācikkhi, na hi sādhu Bhagavato abbhakkhānaṃ, na hi Bhagavā evaṃ vadeyya. Anekapariyāyena h' āvuso Sāti paṭiccasamuppannaṃ viññāṇaṃ vuttaṃ Bhagavatā: aññatra paccayā na-tthi viññāṇassa sambhavo ti.
Evam-pi kho bhante Sāti bhikkhu kevaṭṭaputto amhehi samanuyuñjiyamāno samanugāhiyamāno samanubhāsiyamāno tad-eva pāpakaṃ diṭṭhigataṃ thāmasā parāmassa abhinivissa voharati: Evaṃ byā kho ahaṃ āvuso Bhagavatā . . . anaññan-ti. Yato kho mayaṃ bhante nāsakkhimha Sātiṃ bhikkhuṃ kevaṭṭaputtaṃ etasmā pāpakā diṭṭhigatā vivecetuṃ atha mayaṃ etam-atthaṃ Bhagavato ārocemāti.
Atha kho Bhagavā aññataraṃ bhikkhuṃ āmantesi: Ehi{tvaṃ} bhikkhu mama vacanena Sātiṃ bhikkhuṃ kevaṭṭaputtaṃ āmantehi:

# [page 258]#
% 258 I. MŪLAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ Satthā taṃ āvuso Sāti āmantetīti. Evaṃ bhante ti kho so bhikkhu Bhagavato paṭissutvā yena Sāti bhikkhu kevaṭṭaputto ten' upasaṅkami, upasaṅkamitvā Sātiṃ bhikkhuṃ kevaṭṭaputtaṃ etad-avoca: Satthā taṃ āvuso Sāti āmantetīti. Evam-āvuso ti kho Sāti bhikkhu kevaṭṭaputto tassa bhikkhuno paṭissutvā yena Bhagavā ten' upasaṅkami.
upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
Ekamantaṃ nisinnaṃ kho Sātiṃ bhikkhuṃ kevaṭṭaputtaṃ Bhagavā etad-avoca: Saccaṃ kira te Sāti evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ: Tathā 'haṃ Bhagavatā dhammaṃ desitaṃ ājānāmi yathā tad-ev' idaṃ viññāṇaṃ sandhāvati saṃsarati, anaññan-ti. -- Evaṃ byā kho ahaṃ bhante Bhagavatā dhammaṃ desitaṃ ājānāmi yathā tad-ev' idaṃ viññāṇaṃ sandhāvati saṃsarati, anaññan-ti. -- Kataman-taṃ Sāti viññāṇan-ti. -- Yvāyaṃ bhante vado vedeyyo tatra tatra kalyāṇapāpakānaṃ kammānaṃ vipākaṃ paṭisaṃvedetīti. -Kassa nu kho nāma tvaṃ moghapurisa mayā evaṃ dhammaṃ desitaṃ ājānāsi. Nanu mayā moghapurisa anekapariyāyena paṭiccasamuppannaṃ viññāṇaṃ vuttaṃ. aññatra paccayā natthi viññāṇassa sambhavo ti. Atha ca pana tvaṃ moghapurisa attanā duggahītena amhe c' eva abbhācikkhasi attānañ-ca khaṇasi bahuñ-ca apuññaṃ pasavasi. Taṃ hi te moghapurisa bhavissati dīgharattaṃ ahitāya dukkhāyāti.
Atha kho Bhagavā bhikkhū āmantesi: Taṃ kim-maññatha bhikkhave: api nāyaṃ Sāti bhikkhu kevaṭṭaputto usmīkato pi imasmiṃ dhammavinaye ti. -- Kiṃ hi siyā bhante, no h' etaṃ bhante ti. Evaṃ vutte Sāti bhikkhu kevaṭṭaputto tuṇhībhūto maṅkubhūto pattakkhandho adhomukho pajjhāyanto appaṭibhāno nisīdi. Atha kho Bhagavā Sātiṃ bhikkhuṃ kevaṭṭaputtaṃ tuṇhībhūtaṃ maṅkubhūtaṃ pattakkhandhaṃ adhomukhaṃ pajjhāyantaṃ appaṭibhānaṃ viditvā Sātiṃ bhikkhuṃ kevaṭṭaputtaṃ etad-avoca: Paññāyissasi kho tvaṃ moghapurisa etena sakena pāpakena diṭṭhigatena, idhāhaṃ bhikkhū paṭipucchissāmīti. Atha kho Bhagavā bhikkhū āmantesi: Tumhe pi me bhikkhave evaṃ dhammaṃ desitaṃ ājānātha yathā 'yaṃ Sāti bhikkhu kevaṭṭaputto attanā duggahītena amhe c' eva abbhācikkhati attānañ-ca khaṇati bahuñ-ca apuññaṃ pasavatīti.

# [page 259]#
% 4. 8. MAHĀTAṆHĀSAṄKHAYASUTTAṂ. (38) 259%
\ [... content straddling page break has been moved to the page above ...]\ -- No h' etaṃ bhante, anekapariyāyena hi no bhante paṭiccasamuppannaṃ viññāṇaṃ vuttaṃ Bhagavatā: aññatra paccayā natthi viññāṇassa sambhavo ti. -- Sādhu bhikkhave, sādhu kho me tumhe bhikkhave evaṃ dhammaṃ desitaṃ ājānātha.
Anekapariyāyena hi vo bhikkhave paṭiccasamuppannaṃ viññāṇaṃ vuttaṃ mayā: aññatra paccayā na-tthi viññāṇassa sambhavo ti. Atha ca panāyaṃ Sāti bhikkhu kevaṭṭaputto attanā duggahītena amhe c' eva abbhācikkhati attānañ-ca khaṇati bahuñ-ca apuññaṃ pasavati. Taṃ hi tassa moghapurisassa bhavissati dīgharattaṃ ahitāya dukkhāya.
Yañ-ñad-eva bhikkhave paccayaṃ paṭicca uppajjati viññāṇaṃ tena ten' eva saṅkhaṃ gacchati: cakkhuñ-ca paṭicca rūpe ca uppajjati viññāṇaṃ, cakkhuviññāṇan-t' eva saṅkhaṃ gacchati; sotañ-ca paṭicca sadde ca uppajjati viññāṇaṃ, sotaviññāṇan-t' eva saṅkhaṃ gacchati; ghānañ-ca paṭicca gandhe ca uppajjati viññāṇaṃ, ghānaviññāṇan-t' eva saṅkhaṃ gacchati; jivhañ-ca paṭicca rase ca uppajjati viññāṇaṃ, jivhāviññāṇan-t' eva saṅkhaṃ gacchati; kāyañ-ca paṭicca phoṭṭhabbe ca uppajjati viññāṇaṃ, kāyaviññāṇan-t' eva saṅkhaṃ gacchati; manañ-ca paṭicca dhamme ca uppajjati viññāṇaṃ, manoviññāṇan-t' eva saṅkhaṃ gacchati.
Seyyathā pi bhikkhave {yañ-ñad-eva} paccayaṃ paṭicca aggi jalati tena ten' eva saṅkhaṃ gacchati: kaṭṭhañ-ca paṭicca aggi jalati, kaṭṭhaggi t' eva saṅkhaṃ gacchati; sakalikañ-ca paṭicca aggi jalati, sakalikaggi t' eva saṅkhaṃ gacchati; tiṇañ-ca paṭicca aggi jalati, tiṇaggi t' eva saṅkhaṃ gacchati; gomayañ-ca paṭicca aggi jalati, gomayaggi t' eva saṅkhaṃ gacchati; thusañ-ca paṭicca aggi jalati, thusaggi t' eva saṅkhaṃ gacchati; saṅkārañ-ca paṭicca aggi jalati, saṅkāraggi t' eva saṅkhaṃ gacchati; evam-eva kho bhikkhave yañ-ñadeva paccayaṃ paṭicca uppajjati viññāṇaṃ tena ten' eva saṅkhaṃ gacchati: cakkhuñ-ca paṭicca rūpe ca uppajjati viññāṇaṃ, cakkhuviññāṇan-t' eva saṅkhaṃ gacchati; sotañ-ca paṭicca sadde ca uppajjati viññāṇaṃ, sotaviññāṇan-t' eva saṅkhaṃ gacchati; ghānañ-ca paṭicca gandhe ca uppajjati viññāṇaṃ,

# [page 260]#
% 260 I. MŪLAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ ghānaviññāṇan-t' eva saṅkhaṃ gacchati; jivhañca paṭicca rase ca uppajjati viññāṇaṃ, jivhāviññāṇan-t' eva saṅkhaṃ gacchati; kāyañ-ca paṭicca phoṭṭhabbe ca uppajjati viññāṇaṃ, kāyaviññāṇan-t' eva saṅkhaṃ gacchati; manañca paṭicca dhamme ca uppajjati viññāṇaṃ, manoviññāṇan-t' eva saṅkhaṃ gacchati.
Bhūtam-idan-ti bhikkhave passathāti. -- Evam-bhante.
-- Tadāhārasambhavan-ti bhikkhave passathāti. -- Evambhante. -- Tadāhāranirodhā yaṃ bhūtaṃ taṃ nirodhadhamman-ti bhikkhave passathāti. -- Evam-bhante. -- Bhūtamidaṃ no-ssūti bhikkhave kaṅkhāto uppajjati vicikicchā ti.
-- Evam-bhante. -- Tadāhārasambhavaṃ no-ssūti bhikkhave kaṅkhāto uppajjati vicikicchā ti. -- Evam-bhante. -- Tadāhāranirodhā yaṃ bhūtaṃ taṃ nirodhadhammaṃ no-ssūti kaṅkhāto uppajjati vicikicchā ti. -- Evam-bhante. -- Bhūtam-idan-ti bhikkhave yathābhūtaṃ sammappaññāya passato yā vicikicchā sā pahīyatīti. -- Evam-bhante. -- Tadāhārasambhavan-ti bhikkhave yathābhūtaṃ sammappaññāya passato yā vicikicchā sā pahīyatīti. -- Evam-bhante. -- Tadāhāranirodhā yaṃ bhūtaṃ taṃ nirodhadhamman-ti bhikkhave yathābhūtaṃ sammappaññāya passato yā vicikicchā sā pahīyatīti. -- Evam-bhante. -- Bhūtam-idan-ti bhikkhave iti pi vo ettha nivicikicchā ti. -- Evam-bhante. -- Tadāhārasambhavan-ti bhikkhave iti pi vo ettha nivicikicchā ti. -- Evambhante. -- Tadāhāranirodhā yaṃ bhūtaṃ taṃ nirodhadhamman-ti bhikkhave iti pi vo ettha nivicikicchā ti. -- Evambhante. -- Bhūtam-idan-ti bhikkhave yathābhūtaṃ sammappaññāya sudiṭṭhan-ti.- Evam-bhante. -- Tadāhārasambhavan-ti bhikkhave yathābhūtaṃ sammappaññāya sudiṭṭhanti. -- Evam-bhante. -- Tadāhāranirodhā yaṃ bhūtaṃ taṃ nirodhadhamman-ti bhikkhave yathābhūtaṃ sammappaññāya sudiṭṭhan-ti. -- Evam-bhante. -- Imaṃ ce tumhe bhikkhave diṭṭhiṃ evaṃ parisuddhaṃ evaṃ pariyodātaṃ allīyetha kelāyetha dhanāyetha mamāyetha, api nu tumhe bhikkhave kullūpamaṃ dhammaṃ desitaṃ ājāneyyātha nittharaṇatthāya no gahaṇatthāyāti. -- No h' etaṃ bhante. -- Imaṃ ce tumhe bhikkhave diṭṭhiṃ evaṃ parisuddhaṃ evaṃ pariyodātaṃ na allīyetha na kelāyetha na dhanāyetha na mamāyetha,

# [page 261]#
% 4. 8. MAHĀTAṆHĀSAṄKHAYASUTTAṂ. (38) 261%
\ [... content straddling page break has been moved to the page above ...]\ api nu tumhe bhikkhave kullūpamaṃ dhammaṃ desitaṃ ājāneyyātha nittharaṇatthāya no gahaṇatthāyāti. -Evaṃ-bhante.
Cattāro 'me bhikkhave āhārā bhūtānaṃ vā sattānaṃ ṭhitiyā sambhavesīnaṃ vā anuggahāya, katame cattāro: kabaḷiṃkāro āhāro oḷāriko vā sukhumo vā, phasso dutiyo, manosañcetanā tatiyā, viññāṇaṃ catutthaṃ. Ime ca bhikkhave cattāro āhārā kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavā:
ime cattāro āhārā taṇhānidānā taṇhāsamudayā taṇhājātikā taṇhāpabhavā. Taṇhā cāyaṃ bhikkhave kiṃnidānā k. k.
kiṃpabhavā: taṇhā vedanānidānā v. v. vedanāpabhavā.
Vedanā cāyaṃ bhikkhave kiṃnidānā k. k. kiṃpabhavā: vedanā phassanidānā ph. ph. phassapabhavā. Phasso cāyaṃ bhikkhave kiṃnidāno k. k. kimpabhavo: phasso saḷāyatananidāno s. s. saḷāyatanapabhavo. Saḷāyatanañ-c' idaṃ bhikkhave kiṃnidānaṃ k. k. kiṃpabhavaṃ: saḷāyatanaṃ nāmarūpanidānaṃ n. n. nāmarūpapabhavaṃ. Nāmarūpañ-c' idaṃ bhikkhave kiṃnidānaṃ k. k. kiṃpabhavaṃ: nāmarūpaṃ viññāṇanidānaṃ v. v. viññāṇapabhavaṃ. Viññāṇañ-c' idaṃ bhikkhave kiṃnidānaṃ k. k. kiṃpabhavaṃ: viññāṇaṃ saṅkhāranidānaṃ s. s.
saṅkhārapabhavaṃ. Saṅkhārā c' ime bhikkhave kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavā: saṅkhārā avijjānidānā avijjāsamudayā avijjājātikā avijjāpabhavā. Iti kho bhikkhave avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayā saḷāyatanaṃ, saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti, evam-etassa kevalassa dukkhakkhandhassa samudayo hoti.
Jātipaccayā jarāmaraṇan-ti iti kho pan' etaṃ vuttaṃ; jātipaccayā nu kho bhikkhave jarāmaraṇaṃ no vā, kathaṃ vā ettha hotīti. -- Jātipaccayā bhante jarāmaraṇaṃ, evaṃ no ettha hoti: jātipaccayā jarāmaraṇan-ti. -- Bhavapaccayā jātīti iti kho pan' etaṃ vuttaṃ; bhavapaccayā nu kho bhikkhave jāti no vā, kathaṃ vā ettha hotīti. -- Bhavapaccayā bhante jāti,

# [page 262]#
% 262 I. MŪLAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ evaṃ no ettha hoti: bhavapaccayā jātīti. -Upādānapaccayā bhavo ti iti kho pan' etaṃ vuttaṃ; upādānapaccayā nu kho bhikkhave bhavo no vā, kathaṃ vā ettha hotīti. -- Upādānapaccayā bhante bhavo, evaṃ no ettha hoti: upādānapaccayā bhavo ti. -- Taṇhāpaccayā upādānan-ti iti kho pan' etaṃ vuttaṃ; taṇhāpaccayā nu kho bhikkhave upādānaṃ no vā, kathaṃ vā ettha hotīti. -Taṇhāpaccayā bhante upādānaṃ, evaṃ no ettha hoti: taṇhāpaccayā upādānan-ti. -- Vedanāpaccayā taṇhā ti iti kho pan' etaṃ vuttaṃ; vedanāpaccayā nu kho bhikkhave taṇhā no vā, kathaṃ vā ettha hotīti. -- Vedanāpaccayā bhante taṇhā, evaṃ no ettha hoti: vedanāpaccayā taṇhā ti. -- Phassapaccayā vedanā ti iti kho pan' etaṃ vuttaṃ; phassapaccayā nu kho bhikkhave vedanā no vā, kathaṃ vā ettha hotīti. -Phassapaccayā bhante vedanā, evaṃ no ettha hoti: phassapaccayā vedanā ti. -- Saḷāyatanapaccayā phasso ti iti kho pan' etaṃ vuttaṃ; saḷāyatanapaccayā nu kho bhikkhave phasso no vā, kathaṃ vā ettha hotīti. -- Saḷāyatanapaccayā bhante phasso, evaṃ no ettha hoti: saḷāyatanapaccayā phasso ti. -- Nāmarūpapaccayā saḷāyatanan-ti iti kho pan' etaṃ vuttaṃ; nāmarūpapaccayā nu kho bhikkhave saḷāyatanaṃ no vā, kathaṃ vā ettha hotīti. -- Nāmarūpapaccayā bhante saḷāyatanaṃ, evaṃ no ettha hoti. -- nāmarūpapaccayā saḷāyatanan-ti. -- Viññāṇapaccayā nāmarūpan-ti iti kho pan' etaṃ vuttaṃ; viññāṇapaccayā nu kho bhikkhave nāmarūpaṃ no vā, kathaṃ vā ettha hotīti. -- Viññāṇapaccayā bhante nāmarūpaṃ, evaṃ no ettha hoti: viññāṇapaccayā nāmarūpanti. -- Saṅkhārapaccayā viññāṇan-ti iti kho pan' etaṃ vuttaṃ; saṅkhārapaccayā nu kho bhikkhave viññāṇaṃ no vā, kathaṃ vā ettha hotīti. -- Saṅkhārapaccayā bhante viññāṇaṃ, evaṃ no ettha hoti: saṅkhārapaccayā viññāṇan-ti. -- Avijjāpaccayā saṅkhārā ti iti kho pan' etaṃ vuttaṃ; avijjāpaccayā nu kho bhikkhave saṅkhārā no vā, kathaṃ vā ettha hotīti.
-- Avijjāpaccayā bhante saṅkhārā, evaṃ no ettha hoti:
avijjāpaccayā saṅkhārā ti.
Sādhu bhikkhave. Iti kho bhikkhave tumhe pi evaṃ vadetha aham-pi evaṃ vadāmi: [Iti] imasmiṃ sati idaṃ hoti, imass' uppādā idaṃ uppajjati,

# [page 263]#
% 4. 8. MAHĀTAṆHĀSAṄKHAYASUTTAṂ. (38) 263%
\ [... content straddling page break has been moved to the page above ...]\ yadidaṃ avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṃ. viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayā saḷāyatanaṃ, saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti, evam-etassa kevalassa dukkhakkhandhassa samudayo hoti. Avijjāya tv-eva asesavirāganirodhā saṅkhāranirodho, saṅkhāranirodhā viññāṇanirodho, viññāṇanirodhā nāmarūpanirodho, nāmarūpanirodhā saḷāyatananirodho, saḷāyatananirodhā phassanirodho, phassanirodhā vedanānirodho, vedanānirodhā taṇhānirodho, taṇhānirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti, evam-etassa kevalassa dukkhakkhandhassa nirodho hoti.
Jātinirodhā jarāmaraṇanirodho ti iti kho pan' etaṃ vuttaṃ; jātinirodhā nu kho bhikkhave jarāmaraṇanirodho no vā, kathaṃ vā ettha hotīti. -- Jātinirodhā bhante jarāmaraṇanirodho, evaṃ no ettha hoti: jātinirodhā jarāmarananirodho ti. -- Bhavanirodhā jātinirodho ti iti kho pan' etaṃ vuttaṃ; bhavanirodhā nu kho bhikkhave jātinirodho no vā, kathaṃ vā ettha hotīti. -- Bhavanirodhā bhante jātinirodho, evaṃ no ettha hoti: bhavanirodhā jātinirodho ti. -- Upādānanirodhā bhavanirodho ti iti kho pan' etaṃ vuttaṃ; upādānanirodhā nu kho bhikkhave bhavanirodho no vā, kathaṃ vā ettha hotīti. -- Upādānanirodhā bhante bhavanirodho, evaṃ no ettha hoti: upādānanirodhā bhavanirodho ti. -- Taṇhānirodhā upādānanirodho ti iti kho pan' etaṃ vuttaṃ; taṇhānirodhā nu kho bhikkhave upādānanirodho no vā, kathaṃ vā ettha hotīti. -- Taṇhānirodhā bhante upādānanirodho, evaṃ no ettha hoti: taṇhānirodhā upādānanirodho ti. -- Vedanānirodhā taṇhānirodho ti iti kho pan' etaṃ vuttaṃ; vedanānirodhā nu kho bhikkhave taṇhānirodho no vā, kathaṃ vā ettha hotīti. -- Vedanānirodhā bhante taṇhānirodho, evaṃ no ettha hoti: vedanānirodhā taṇhānirodho ti. -- Phassanirodhā vedanānirodho ti iti kho pan' etaṃ vuttaṃ; phassanirodhā nu kho bhikkhave vedanānirodho no vā,

# [page 264]#
% 264 I. MŪLAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ kathaṃ vā ettha hotīti. -- Phassanirodhā bhante vedanānirodho, evaṃ no ettha hoti: phassanirodhā vedanānirodho ti. -- Saḷāyatananirodhā phassanirodho ti iti kho pan' etaṃ vuttaṃ; saḷāyatananirodhā nu kho bhikkhave phassanirodho no vā, kathaṃ vā ettha hotīti. -- Saḷāyatananirodhā bhante phassanirodho, evaṃ no ettha hoti: saḷāyatananirodhā phassanirodho ti. -Nāmarūpanirodhā saḷāyatananirodho ti iti kho pan' etaṃ vuttaṃ; nāmarūpanirodhā nu kho bhikkhave saḷāyatananirodho no vā, kathaṃ vā ettha hotīti. -- Nāmarūpanirodhā bhante saḷāyatananirodho, evaṃ no ettha hoti: nāmarūpanirodhā saḷāyatananirodho ti. -- Viññāṇanirodhā nāmarūpanirodho ti iti kho pan' etaṃ vuttaṃ; viññāṇanirodhā nu kho bhikkhave nāmarūpanirodho no vā, kathaṃ vā ettha hotīti.
-- Viññāṇanirodhā bhante nāmarūpanirodho, evaṃ no ettha hoti: viññāṇanirodhā nāmarūpanirodho ti. -- Saṅkhāranirodhā viññāṇanirodho ti iti kho pan' etaṃ vuttaṃ, saṅkhāranirodhā nu kho bhikkhave viññāṇanirodho no vā, kathaṃ vā ettha hotīti. -- Saṅkhāranirodhā bhante viññāṇanirodho, evaṃ no ettha hoti: saṅkhāranirodhā viññāṇanirodho ti. -- Avijjānirodhā saṅkhāranirodho ti iti kho pan' etaṃ vuttaṃ; avijjānirodhā nu kho bhikkhave saṅkhāranirodho no vā, kathaṃ vā ettha hotīti. -- Avijjānirodhā bhante saṅkhāranirodho, evaṃ no ettha hoti: avijjānirodhā saṅkhāranirodho ti.
Sādhu bhikkhave. Iti kho bhikkhave tumhe pi evaṃ vadetha aham-pi evaṃ vadāmi: Imasmiṃ asati idaṃ na hoti, imassa nirodhā idaṃ nirujjhati, yadidaṃ avijjānirodhā saṅkhāranirodho, saṅkhāranirodhā viññāṇanirodho, viññāṇanirodhā nāmarūpanirodho, nāmarūpanirodhā saḷāyatananirodho, saḷāyatananirodhā phassanirodho, phassanirodhā vedanānirodho, vedanānirodhā taṇhānirodho, taṇhānirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti, evam-etassa kevalassa dukkhakkhandhassa nirodho hoti.
Api nu tumhe bhikkhave evaṃ jānantā evaṃ passantā pubbantaṃ vā paṭidhāveyyātha:

# [page 265]#
% 4. 8. MAHĀTAṆHĀSAṄKHAYASUTTAṂ. (38) 265%
\ [... content straddling page break has been moved to the page above ...]\ ahesumha nu kho mayaṃ atītam-addhānaṃ, na nu kho ahesumha atītam-addhānaṃ, kin-nu kho ahesumha atītam-addhānaṃ, kathan-nu kho ahesumha atītam-addhānaṃ, kiṃ hutvā kiṃ ahesumha nu kho mayaṃ atītam-addhānan-ti. -- No h' etaṃ bhante. -Api nu tumhe bhikkhave evaṃ jānantā evaṃ passantā aparantaṃ vā ādhāveyyātha: Bhavissāma nu kho mayaṃ anāgatam-addhānaṃ, na nu kho bhavissāma anāgatam-addhānaṃ, kin-nu kho bhavissāma anāgatam-addhānaṃ, kathannu kho bhavissāma anāgatam-addhānaṃ, kiṃ hutvā kiṃ bhavissāma nu kho mayaṃ anāgatam-addhānan-ti. -- No h' etaṃ bhante. -- Api nu tumhe bhikkhave evaṃ jānantā evaṃ passantā etarahi vā paccuppannam-addhānaṃ ajjhattaṃ kathaṃkathī assatha: Ahan-nu kho 'smi, no nu kho 'smi, kin-nu kho 'smi, kathan-nu kho 'smi, ayaṃ nu kho satto kuto āgato, so kuhiṃgāmī bhavissatīti. -- No h' etaṃ bhante.
-- Api nu tumhe bhikkhave evaṃ jānantā evaṃ passantā evaṃ vadeyyātha: Satthā no garu, satthugāravena ca mayaṃ vademāti. -- No h' etaṃ bhante. -- Api nu tumhe bhikkhave evaṃ jānantā evaṃ passantā evaṃ vadeyyātha: Samaṇo no evam-āha samaṇā ca, na ca mayaṃ evaṃ vademāti. -No h' etaṃ bhante. -- Api nu tumhe bhikkhave evaṃ jānantā evaṃ passantā aññaṃ satthāraṃ uddiseyyāthāti. -- No h' etaṃ bhante. -- Api nu tumhe bhikkhave evaṃ jānantā evaṃ passantā yāni tāni puthusamaṇabrāhmaṇānaṃ vatakotūhalamaṅgalāni tāni sārato paccāgaccheyyāthāti. -- No h' etaṃ bhante. -- Nanu bhikkhave yad-eva tumhākaṃ sāmaṃ ñātaṃ sāmaṃ diṭṭhaṃ sāmaṃ viditaṃ tad-eva tumhe vadethāti. -Evam-bhante. -- Sādhu bhikkhave. Upanītā kho me tumhe bhikkhave iminā sandiṭṭhikena dhammena akālikena ehipassikena opanayikena paccattaṃ veditabbena viññūhi. Sandiṭṭhiko ayaṃ bhikkhave dhammo akāliko ehipassiko opanayiko paccattam veditabbo viññūhīti iti yan-tam vuttaṃ idam-etaṃ paṭicca vuttaṃ.
Tiṇṇaṃ kho pana bhikkhave sannipātā gabbhassāvakkanti hoti: Idha mātāpitaro ca sannipatitā honti, mātā ca na utunī hoti, gandhabbo ca na paccupaṭṭhito hoti, n' eva tāva gabbhassāvakkanti hoti.

# [page 266]#
% 266 I. MŪLAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ Idha mātāpitaro ca sannipatitā honti, mātā ca utunī hoti, gandhabbo ca na paccupaṭṭhito hoti, n' eva tāva gabbhassāvakkhanti hoti. Yato ca kho bhikkhave mātāpitaro ca sannipatitā honti, mātā ca utunī hoti, gandhabbo ca paccupaṭṭhito hoti, evaṃ tiṇṇaṃ sannipātā gabbhassāvakkanti hoti. Tam-enaṃ bhikkhave mātā nava vā dasa vā māse gabbhaṃ kucchinā pariharati mahatā saṃsayena garum-bhāraṃ. Tam-enaṃ bhikkhave mātā navannaṃ vā dasannaṃ vā māsānaṃ accayena vijāyati mahatā saṃsayena garum-bhāraṃ. Tam-enaṃ jātaṃ samānaṃ sakena lohitena poseti. Lohitaṃ h' etaṃ bhikkhave ariyassa vinaye yadidaṃ mātuthaññaṃ. Sa kho so bhikkhave kumāro vuddhim-anvāya indriyānaṃ paripākam-anvāya yāni tāni kumārakānaṃ kīḷāpanakāni tehi kīḷati, seyyathīdaṃ vaṅkakaṃ ghaṭikaṃ mokkhacikaṃ ciṅgulakaṃ pattāḷhakaṃ rathakaṃ dhanukaṃ. Sa kho so bhikkhave kumāro vuddhim-anvāya indriyānaṃ paripākam-anvāya pañcahi kāmaguṇehi samappito samaṅgibhūto paricāreti, cakkhuviññeyyehi rūpehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṃhitehi rajanīyehi, sotaviññeyyehi saddehi -- ghānaviññeyyehi gandhehi -- jivhāviññeyyehi rasehi -- kāyaviññeyyehi phoṭṭhabbehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṃhitehi rajanīyehi.
So cakkhunā rūpaṃ disvā piyarūpe rūpe sārajjati, appiyarūpe rūpe byāpajjati, anupaṭṭhitakāyasati ca viharati parittacetaso, tañ-ca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ na-ppajānāti yatth' assa te pāpakā akusalā dhammā aparisesā nirujjhanti. So evaṃ anurodhavirodhaṃ samāpanno yaṃ kañci vedanaṃ vedeti, sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, so taṃ vedanaṃ abhinandati abhivadati ajjhosāya tiṭṭhati. Tassa taṃ vedanaṃ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandī, yā vedanāsu nandī tad-upādānaṃ, tass' upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti, evam-etassa kevalassa dukkhakkhandhassa samudayo hoti. Sotena saddaṃ sutvā --pe-ghānena gandhaṃ ghāyitvā -- jivhāya rasaṃ sāyitvā -- kāyena phoṭṭhabbaṃ phusitvā -- manasā dhammaṃ viññāya piyarūpe dhamme sārajjati,

# [page 267]#
% 4. 8. MAHĀTAṆHĀSAṄKHAYASUTTAṂ. (38) 267%
\ [... content straddling page break has been moved to the page above ...]\ appiyarūpe dhamme byāpajjati, anupaṭṭhitakāyasati ca viharati parittacetaso, tañ-ca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ na-ppajānāti yatth' assa te pāpakā akusalā dhammā aparisesā nirujjhanti. So evaṃ anurodhavirodhaṃ samāpanno yaṃ kañci vedanaṃ vedeti, sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, so taṃ vedanaṃ abhinandati abhivadati ajjhosāya tiṭṭhati. Tassa taṃ vedanaṃ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandī, yā vedanāsu nandī tad-upādānaṃ, tass' upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti, evametassa kevalassa dukkhakkhandhassa samudayo hoti.
Idha bhikkhave Tathāgato loke uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ, kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti.
Taṃ dhammaṃ suṇāti gahapati vā gahapatiputto vā aññatarasmiṃ vā kule paccājāto. So taṃ dhammaṃ sutvā Tathāgate saddhaṃ paṭilabhati. So tena saddhāpaṭilābhena samannāgato iti paṭisañcikkhati: Sambādho gharāvāso rajāpatho, abbhokāso pabbajjā; na-y-idaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ; yan-nūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyan-ti. So aparena samayena appaṃ vā bhogakkhandhaṃ pahāya mahantaṃ vā bhogakkhandhaṃ pahāya, appaṃ vā ñātiparivaṭṭaṃ pahāya mahantaṃ vā ñātiparivaṭṭaṃ pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati.
So evaṃ pabbajito samāno bhikkhūnaṃ sikkhāsājīvasamāpanno pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti, nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati. Adinnādānaṃ pahāya adinnādānā paṭivirato hoti,

# [page 268]#
% 268 I. MŪLAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ dinnādāyī dinnapāṭikaṅkhī athenena sucibhūtena attanā viharati. Abrahmacariyaṃ pahāya brahmacārī hoti ārācārī, virato methunā gāmadhammā. Musāvādaṃ pahāya musāvādā paṭivirato hoti, saccavādī saccasandho theto paccayiko avisaṃvādako lokassa. Pisuṇaṃ vācaṃ pahāya pisuṇāya vācāya paṭivirato hoti, ito sutvā na amutra akkhātā imesaṃ bhedāya amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya, iti bhinnānaṃ vā sandhātā sahitānaṃ vā anuppadātā, samaggārāmo samaggarato samagganandī samaggakaraṇiṃ vācaṃ bhāsitā hoti. Pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti, yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpiṃ vācaṃ bhāsitā hoti. Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti, kālavādī bhūtavādī atthavādī dhammavādī vinayavādī, nidhānavatiṃ vācaṃ bhāsitā kālena sāpadesaṃ pariyantavatiṃ atthasaṃhitaṃ. So bījagāmabhūtagāmasamāramohā paṭivirato hoti. Ekabhattiko hoti rattūparato, virato vikālabhojanā. Nacca-gīta-vāditavisūkadassanā paṭivirato hoti. Mālā-gandha-vilepana-dhāraṇamaṇḍana-vibhūsanaṭṭhānā paṭivirato hoti. Uccāsayana-mahāsayanā paṭivirato hoti. Jātarūparajatapaṭiggahaṇā paṭivirato hoti. Āmakadhaññapaṭiggahaṇā paṭivirato hoti. Āmakamaṃsapaṭiggahaṇā paṭivirato hoti. Itthikumārikapaṭiggahaṇā paṭivirato hoti. Dāsidāsapaṭiggahaṇā paṭivirato hoti. Ajeḷakapaṭiggahaṇā paṭivirato hoti. Kukkuṭasūkarapaṭiggahaṇā paṭivirato hoti. Hatthi-gavāssa-vaḷavāpaṭiggahaṇā paṭivirato hoti. Khettavatthupaṭiggahaṇā paṭivirato hoti. Dūteyyapahiṇagamanānuyogā paṭivirato hoti. Kayavikkayā paṭivirato hoti. Tulākūṭa-kaṃsakūṭa-mānakūṭā paṭivirato hoti. Ukkoṭana-vañcana-nikati-sāciyogā paṭivirato hoti Chedana-vadhabandhana-viparāmosa-ālopa-sahasākārā paṭivirato hoti. So santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena, yena yen' eva pakkamati samādāy' eva pakkamati. Seyyathā pi nāma pakkhī sakuṇo yena yan' eva ḍeti sapattabhāro va ḍeti, evam-evaṃ bhikkhu santuṭṭho hoti kāyaparihārikena cīvarena, kucchiparihārikena piṇḍapātena, yena yen' eva pakkamati samādāy' eva pakkamati. So iminā ariyena sīlakkhandhena samannāgato ajjhattaṃ anavajjasukhaṃ paṭisaṃvedeti.

# [page 269]#
% 4. 8. MAHĀTAṆHĀSAṄKHAYASUTTAṂ. (38) 269%
\ [... content straddling page break has been moved to the page above ...]\ So cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī; yatvādhikaraṇam-enaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati, rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjati. Sotena saddaṃ sutvā --pe-- ghānena gandhaṃ ghāyitvā -- jivhāya rasaṃ sāyitvā -- kāyena phoṭṭhabbaṃ phusitvā -- manasā dhammaṃ viññāya na nimittaggāhī hoti nāmubyañjanaggāhī; yatvādhikaraṇam-enaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati, rakkhati manindriyaṃ, manindriye saṃvaraṃ āpajjati. So iminā ariyena indriyasaṃvarena samannāgato ajjhattaṃ abyāsekasukhaṃ paṭisaṃvedeti. So abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti, samiñjite pasārite sampajānakārī hoti, saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti, asite pīte khāyite sāyite sampajānakārī hoti, uccārapassāvakamme sampajānakārī hoti, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti.
So iminā ca ariyena sīlakkhandhena samannāgato iminā ca ariyena indriyasaṃvarena samannāgato iminā ca ariyena satisampajaññena samannāgato vivittaṃ senāsanaṃ bhajati, araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. So pacchābhattaṃ piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā, ujuṃ kāyaṃ paṇidhāya, parimukhaṃ satiṃ upaṭṭhapetvā.
So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati, abhijjhāya cittaṃ parisodheti; byāpādapadosaṃ pahāya abyāpannacitto viharati, sabbapāṇabhūtahitānukampī byāpādapadosā cittaṃ parisodheti; thīnamiddhaṃ pahāya vigatathīnamiddho viharati, ālokasaññī sato sampajāno thīnamiddhā cittaṃ parisodheti; uddhaccakukkuccaṃ pahāya anuddhato viharati, ajjhattaṃ vūpasantacitto uddhaccakukkuccā cittaṃ parisodheti; vicikicchaṃ pahāya tiṇṇavicikiccho viharati, akathaṃkathī kusalesu dhammesu vicikicchāya cittaṃ parisodheti.

# [page 270]#
% 270 I. MŪLAPAṆṆĀSAṂ.%
So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe vivicc' eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Puna ca paraṃ bhikkhave bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ --pe-- tatiyaṃ jhānaṃ -- catutthaṃ jhānaṃ upasampajja viharati.
So cakkhunā rūpaṃ disvā piyarūpe rūpe na sārajjati, appiyarūpe rūpe na byāpajjati, upaṭṭhitakāyasati ca viharati appamāṇacetaso, tañ-ca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ pajānāti yatth' assa te pāpakā akusalā dhammā aparisesā nirujjhanti. So evaṃ anurodhavirodhavippahīno yaṃ kañci vedanaṃ vedeti, sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, so taṃ vedanaṃ nābhinandati nābhivadati nājjhosāya tiṭṭhati. Tassa taṃ vedanaṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato yā vedanāsu nandī sā nirujjhati, tassa nandīnirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti, evam-etassa kevalassa dukkhakkhandhassa nirodho hoti. Sotena saddaṃ sutvā -- ghānena gandhaṃ ghāyitvā -- jivhāya rasaṃ sāyitvā -- kāyena phoṭṭhabbaṃ phusitvā -- manasā dhammaṃ viññāya piyarūpe dhamme na sārajjati, appiyarūpe dhamme na byāpajjati, upaṭṭhitakāyasati ca viharati appamāṇacetaso, tañ-ca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ pajānāti yatth' assa te pāpakā akusalā dhammā aparisesā nirujjhanti.
So evaṃ anurodhavirodhavippahīno yaṃ kañci vedanaṃ vedeti, sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, so taṃ vedanaṃ nābhinandati nābhivadati nājjhosāya tiṭṭhati.
Tassa taṃ vedanaṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato yā vedanāsu nandī sā nirujjhati, tassa nandīnirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti, evam-etassa kevalassa dukkhakkhandhassa nirodho hoti. Imaṃ kho me tumhe bhikkhave saṅkhittena taṇhāsaṅkhayavimuttiṃ dhāretha, Sātiṃ pana bhikkhuṃ kevaṭṭaputtaṃ mahātaṇhājāla-taṇhāsaṅghāṭapaṭimukkan-ti.

# [page 271]#
% 4. 9. MAHĀASSAPURASUTTAṂ. (39) 271%
\ [... content straddling page break has been moved to the page above ...]\
idam-avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun-ti.
MAHĀTAṆHĀSAṄKHAYASUTTAṂ AṬṬHAMAṂ.
39.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Aṅgesu viharati; Assapuraṃ nāma Aṅgānaṃ nigamo. Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuṃ. Bhagavā etad-avoca:
Samaṇā samaṇā ti vo bhikkhave jano sañjānāti, tumhe ca pana: ke tumhe ti puṭṭhā samānā: samaṇ' amhāti paṭijānātha. Tesaṃ vo bhikkhave evaṃsamaññānaṃ sataṃ evaṃpaṭiññānaṃ sataṃ: Ye dhammā samaṇakaraṇā ca brāhmaṇakaraṇā ca te dhamme samādāya vattissāma, evan-no ayaṃ amhākaṃ samaññā ca saccā bhavissati paṭiññā ca bhūtā, yesañ-ca mayaṃ cīvara-piṇḍapāta-senāsana-gilānapaccayabhesajjaparikkhāraṃ paribhuñjāma tesan-te kārā amhesu mahapphalā bhavissanti mahānisaṃsā, amhākañ-c' evāyaṃ pabbajjā avañjhā bhavissati saphalā sa-udrayā ti evaṃ hi vo bhikkhave sikkhitabbaṃ.
Katame ca bhikkhave dhammā samaṇakaraṇā ca brāhmaṇakaraṇā ca: Hirottappena samannāgatā bhavissāmāti evaṃ hi vo bhikkhave sikkhitabbaṃ. Siyā kho pana bhikkhave tumhākaṃ evam-assa: Hirottappen' amha samannāgatā; alam-ettāvatā katam-ettavatā, anuppatto no sāmaññattho, na-tthi no kiñci uttariṃ karaṇīyan-ti tāvataken' eva tuṭṭhiṃ āpajjeyyātha. Ārocayāmi vo bhikkhave, paṭivedayāmi vo bhikkhave: mā vo sāmaññatthikānaṃ sataṃ sāmaññattho parihāyi sati uttariṃ karaṇīye.
Kiñ-ca bhikkhave uttariṃ karaṇīyaṃ: Parisuddho no kāyasamācāro bhavissati uttāno vivaṭo na ca chiddavā saṃvuto ca,

# [page 272]#
% 272 I. MŪLAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ tāya ca pana parisuddhakāyasamācāratāya n' ev' attān' ukkaṃsissāma na paraṃ vambhissāmāti evaṃ hi vo bhikkhave sikkhitabbaṃ. Siyā kho pana bhikkhave tumhākaṃ evam-assa: Hirottappen' amha samannāgatā, parisuddho no kāyasamācāro; alam-ettāvatā katam-ettāvatā, anuppatto no sāmaññattho, na-tthi no kiñci uttariṃ karaṇīyan-ti tāvataken' eva tuṭṭhiṃ āpajjeyyātha. Ārocayāmi vo bhikkhave, paṭivedayāmi vo bhikkhave: mā vo sāmaññatthikānaṃ sataṃ sāmaññattho parihāyi sati uttariṃ karaṇīye.
Kiñ-ca bhikkhave uttariṃ karaṇīyaṃ: Parisuddho no vacīsamācāro bhavissati uttāno vivaṭo na ca chiddavā saṃvuto ca, tāya ca pana parisuddhavacīsamācāratāya n' ev' attān' ukkaṃsissāma na paraṃ vambhissāmāti evaṃ hi vo bhikkhave sikkhitabbaṃ. Siyā kho pana bhikkhave tumhākaṃ evam-assa: Hirottappen' amha samannāgatā, parisuddho no kāyasamācāro, parisuddho vacīsamācāro; alamettāvatā . . . tāvataken' eva tuṭṭhiṃ āpajjeyyātha. Ārocayāmi vo bhikkhave . . . sati uttariṃ karaṇīye.
Kiñ-ca bhikkhave uttariṃ karaṇīyaṃ: Parisuddho no manosamācāro bhavissati uttāno vivaṭo na ca chiddavā saṃvuto ca, tāya ca pana parisuddhamanosamācāratāya n' ev' attān' ukkaṃsissāma na paraṃ vambhissāmāti evaṃ hi vo bhikkhave sikkhitabbaṃ. Siyā kho pana bhikkhave tumhākaṃ evam-assa: Hirottappen' amha samannāgatā, parisuddho no kāyasamācāro, parisuddho vacīsamācāro, parisuddho manosamācāro; alam-ettāvatā . . . tāvataken' eva tuṭṭhiṃ āpajjeyyātha. Ārocayāmi vo bhikkhave . . . sati uttariṃ karaṇīye.
Kiñ-ca bhikkhave uttariṃ karaṇīyaṃ: Parisuddho no ājīvo bhavissati uttāno vivaṭo na ca chiddavā saṃvuto ca, tāya ca pana parisuddhājīvatāya n' ev' attān' ukkaṃsissāma na paraṃ vambhissāmāti evaṃ hi vo bhikkhave sikkhitabbaṃ.
Siyā kho pana bhikkhave tumhākaṃ evam-assa: Hirottappen' amha samannāgatā, parisuddho no kāyasamācāro, parisuddho vacīsamācāro, parisuddho manosamācāro, parisuddho ājīvo; alam-ettāvatā
# [page 273]#
% 4. 9. MAHĀASSAPURASUTTAṂ. (39) 273%
\ [... content straddling page break has been moved to the page above ...]\ . . . tāvataken' eva tuṭṭhiṃ āpajjeyyātha.
Ārocayāmi vo bhikkhave . . . sati uttariṃ karaṇīye.
Kiñ-ca bhikkhave uttariṃ karaṇīyaṃ: Indriyesu guttadvārā bhavissāma, cakkhunā rūpaṃ disvā na nimittaggāhī nānubyañjanaggāhī, yatvādhikaraṇam-enaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjissāma, rakkhissāma cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjissāma. Sotena saddaṃ sutvā --pe-- ghānena gandhaṃ ghāyitvā -- jivhāya rasaṃ sāyitvā -- kāyena phoṭṭhabbaṃ phusitvā -- manasā dhammaṃ viññāya na nimittaggāhī nānubyañjanaggāhī, yatvādhikaraṇam-enaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjissāma, rakkhissāma manindriyaṃ, manindriye saṃvaraṃ āpajjissāmāti evaṃ hi vo bhikkhave sikkhitabbaṃ. Siyā kho pana bhikkhave tumhākaṃ evam-assa: Hirottappen' amha samannāgatā, parisuddho no kāyasamācāro, parisuddho vacīsamācāro, parisuddho manosamācāro, parisuddho ājīvo, indriyesu 'mha guttadvārā; alam-ettāvatā . . . tāvataken' eva tuṭṭhiṃ āpajjeyyātha. Ārocayāmi vo bhikkhave . . . sati uttariṃ karaṇīye.
Kiñ-ca bhikkhave uttariṃ karaṇīyaṃ: Bhojane mattaññuno bhavissāma, paṭisaṅkhā yoniso āhāraṃ āhārissāma, n' eva davāya na madāya na maṇḍanāya na vibhūsanāya, yāvad-eva imassa kāyassa ṭhitiyā yāpanāya, vihiṃsūparatiyā brahmacariyānuggahāya: iti purāṇañ-ca vedanaṃ paṭihaṅkhāmi navañ-ca vedanaṃ na uppādessāmi, yātrā ca me bhavissati anavajjatā ca phāsuvihāro cāti evaṃ hi vo bhikkhave sikkhitabbaṃ. Siyā kho pana bhikkhave tumhākaṃ evam-assa: Hirottappen' amha samannāgatā, parisuddho no kāyasamācāro, parisuddho vacīsamācāro, parisuddho manosamācāro, parisuddho ājīvo, indriyesu 'mha guttadvārā, bhojane mattaññuno; alam-ettāvatā . . . tāvataken' eva tuṭṭhiṃ āpajjeyyātha. Ārocayāmi vo bhikkhave . . . sati uttariṃ karaṇīye.
Kiñ-ca bhikkhave uttariṃ karaṇīyaṃ: Jāgariyaṃ anuyuttā bhavissāma, divasaṃ caṅkamena nisajjāya āvaraṇiyehi dhammehi cittaṃ parisodhessāma, rattiyā paṭhamaṃ yāmaṃ caṅkamena nisajjāya āvaraṇiyehi dhammehi cittaṃ parisodhessāma,

# [page 274]#
% 274 I. MŪLAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ rattiyā majjhimaṃ yāmaṃ dakkhiṇena passena sīhaseyyaṃ kappessāma pāde pādaṃ accādhāya satā sampajānā uṭṭhānasaññaṃ manasikaritvā, rattiyā pacchimaṃ yāmaṃ paccuṭṭhāya caṅkamena nisajjāya āvaraṇiyehi dhammehi cittaṃ parisodhessāmāti evaṃ hi vo bhikkhave sikkhitabbaṃ.
Siyā kho pana bhikkhave tumhākaṃ evam-assa: Hirottappen' amha samannāgatā, parisuddho no kāyasamācāro, parisuddho vacīsamācāro, parisuddho manosamācāro, parisuddho ājīvo, indriyesu 'mha guttadvārā, bhojane mattaññuno, jāgariyaṃ anuyuttā; alam-ettāvatā . . . tāvataken' eva tuṭṭhiṃ āpajjeyyātha. Ārocayāmi vo bhikkhave . . . sati uttariṃ karaṇīye.
Kiñ-ca bhikkhave uttariṃ karaṇīyaṃ: Satisampajaññena samannāgatā bhavissāma, abhikkante paṭikkante sampajānakārī, ālokite vilokite sampajānakārī, samiñjite pasārite sampajānakārī, saṅghāṭipattacīvaradhāraṇe sampajānakārī, asite pīte khāyite sāyite sampajānakārī, uccārapassāvakamme sampajānakārī, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī ti evaṃ hi vo bhikkhave sikkhitabbaṃ. Siyā kho pana bhikkhave tumhākaṃ evam-assa:
Hirottappen' amha samannāgatā, parisuddho no kāyasamācāro, parisuddho vacīsamācāro, parisuddho manosamācāro, parisuddho ājīvo, indriyesu 'mha guttadvārā, bhojane mattaññuno, jāgariyaṃ anuyuttā, satisampajaññena samannāgatā; alam-ettāvatā katam-ettāvatā, anuppatto no sāmaññattho, na-tthi no kiñci uttariṃ karaṇīyan-ti tāvataken' eva tuṭṭhiṃ āpajjeyyātha. Ārocayāmi vo bhikkhave, paṭivedayāmi vo bhikkhave: mā vo sāmaññatthikānaṃ sataṃ sāmaññattho parihāyi sati uttariṃ karaṇīye.
Kiñ-ca bhikkhave uttariṃ karaṇīyaṃ: Idha bhikkhave bhikkhu vivittaṃ senāsanaṃ bhajati, araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ; so pacchābhattaṃ piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā, ujuṃ kāyaṃ paṇidhāya, parimukhaṃ satiṃ upaṭṭhapetvā. So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati, abhijjhāya cittaṃ parisodheti.
Byāpādapadosaṃ pahāya abyāpannacitto viharati, sabbapāṇabhūtahitānukampī byāpādapadosā cittaṃ parisodheti.

# [page 275]#
% 4. 9. MAHĀASSAPURASUTTAṂ. (39) 275%
\ [... content straddling page break has been moved to the page above ...]\ Thīnamiddhaṃ pahāya vigatathīnamiddho viharati, ālokasaññī sato sampajāno thīnamiddhā cittaṃ parisodheti. Uddhaccakukkuccaṃ pahāya anuddhato viharati. ajjhattaṃ. vūpasantacitto uddhaccakukkuccā cittaṃ parisodheti. Vicikicchaṃ pahāya tiṇṇavicikiccho viharati, akathaṃkathī kusalesu dhammesu vicikicchāya cittaṃ parisodheti.
Seyyathā pi bhikkhave puriso iṇaṃ ādāya kammante payojeyya, tassa te kammantā samijjheyyuṃ, so yāni ca porāṇāni iṇamūlāni tāni ca byantikareyya, siyā c' assa uttariṃ avasiṭṭhaṃ dārābharaṇāya; tassa evam-assa: Ahaṃ kho pubbe iṇaṃ ādāya kammante payojesiṃ, tassa me te kammantā samijjhiṃsu, so ahaṃ yāni ca porāṇāni iṇamūlāni tāni ca byantiakāsiṃ, atthi ca me uttariṃ avasiṭṭhaṃ dārābharaṇāyāti. So tatonidānaṃ labhetha pāmujjaṃ, adhigacche somanassaṃ. Seyyathā pi bhikkhave puriso ābādhiko assa dukkhito bāḷhagilāno, bhattañ-c' assa na-cchādeyya, na c' assa kāye balamattā, so aparena samayena tamhā ābādhā mucceyya, bhattañ-c' assa chādeyya, siyā c' assa kāye balamattā; tassa evam-assa: Ahaṃ kho pubbe ābādhiko ahosiṃ dukkhito bāḷhagilāno, bhattañ-ca me nacchādesi, na ca me āsi kāye balamattā; so mhi etarahi tamhā ābādhā mutto, bhattañ-ca me chādeti, atthi ca me kāye balamattā ti. So tatonidānaṃ labhetha pāmujjaṃ, adhigacche somanassaṃ. Seyyathā pi bhikkhave puriso bandhanāgāre baddho assa, so aparena samayena tamhā bandhanā mucceyya sotthinā abyayena, na c' assa kiñci bhogānaṃ vayo; tassa evam-assa: Ahaṃ kho pubbe bandhanāgāre baddho ahosiṃ, so 'mhi etarahi tamhā bandhanā mutto sotthinā abyayena, na-tthi ca me kiñci bhogānaṃ vayo ti. So tatonidānaṃ labhetha pāmujjaṃ, adhigacche somanassaṃ. Seyyathā pi bhikkhave puriso dāso assa anattādhīno parādhīno na yenakāmaṅgamo, so aparena samayena tamhā dāsabyā mucceyya attādhīno aparādhīno bhujisso yenakāmaṅgamo; tassa evam-assa: Ahaṃ kho pubbe dāso ahosiṃ anattādhīno parādhīno na yenakāmaṅgamo, so 'mhi etarahi tamhā dāsabyā mutto attādhīno aparādhīno bhujisso yenakāmaṅgamo ti.

# [page 276]#
% 276 I. MŪLAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ So tatonidānaṃ labhetha pāmujjaṃ, adhigacche somanassaṃ. Seyyathā pi bhikkhave puriso sadhano sabhogo kantāraddhānamaggaṃ paṭipajjeyya, so aparena samayena tamhā kantārā nitthareyya sotthinā abyayena, na c' assa kiñci bhogānaṃ vayo; tassa evam-assa: Ahaṃ kho pubbe sadhano sabhogo kantāraddhānamaggaṃ paṭipajjiṃ, so 'mhi etarahi tamhā kantārā nitthiṇṇo sotthinā abyayena, na-tthi ca me kiñci bhogānaṃ vayo ti. So tatonidānaṃ labhetha pāmujjaṃ, adhigacche somanassaṃ. Evam-eva kho bhikkhave bhikkhu yathā iṇaṃ yathā rogaṃ yathā bandhanāgāraṃ yathā dāsabyaṃ yathā kantāraddhānamaggaṃ ime pañca nīvaraṇe appahīne attani samanupassati. Seyyathā pi bhikkhave ānaṇyaṃ yathā ārogyaṃ yathā bandhanā mokkhaṃ yathā bhujissaṃ yathā khemantabhūmiṃ evam-evaṃ bhikkhu ime pañca nīvaraṇe pahīne attani samanupassati.
So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe vivicc' eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. So imam-eva kāyaṃ vivekajena pītisukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphutaṃ hoti. Seyyathā pi bhikkhave dakkho nahāpako vā nahāpakantevāsī vā kaṃsathāle nahāniyacuṇṇāni ākiritvā udakena paripphosakaṃ paripphosakaṃ sanneyya, sā 'ssa nahāniyapiṇḍi snehānugatā snehaparetā, santarabāhirā phuṭā snehena, na ca paggharaṇī; evam-eva kho bhikkhave bhikkhu imam-eva kāyaṃ vivekajena pītisukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphutaṃ hoti.
Puna ca paraṃ bhikkhave bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. So imam-eva kāyaṃ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphutaṃ hoti. Seyyathā pi bhikkhave udakarahado ubbhidodako,

# [page 277]#
% 4. 9. MAHĀASSAPURASUTTAṂ. (39) 277%
\ [... content straddling page break has been moved to the page above ...]\ tassa n' ev' assa puratthimāya disāya udakass' āyamukhaṃ, na pacchimāya disāya udakass' āyamukhaṃ, na uttarāya disāya udakass' āyamukhaṃ, na dakkhiṇāya disāya udakass' āyamukhaṃ, devo ca na kālena kālaṃ sammā dhāraṃ anuppaveccheyya; atha kho tamhā va udakarahadā sītā vāridhārā ubbhijjitvā tam-eva udakarahadaṃ sītena vārinā abhisandeyya parisandeyya paripūreyya paripphareyya, nāssa kiñci sabbāvato udakarahadassa sītena vārinā apphutaṃ assa; evam-eva kho bhikkhave bhikkhu imam-eva kāyaṃ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphutaṃ hoti.
Puna ca paraṃ bhikkhave bhikkhu pītiyā ca virāgā upekhako ca viharati sato ca sampajāno, sukhañ-ca kāyena paṭisaṃvedeti yan-taṃ ariyā ācikkhanti: upekhako satimā sukhavihārī ti tatiyaṃ jhānaṃ upasampajja viharati. So imam-eva kāyaṃ nippītikena sukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphutaṃ hoti. Seyyathā pi bhikkhave uppaliniyaṃ vā paduminiyaṃ vā puṇḍarīkiniyaṃ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaddhāni udakā 'nuggatāni antonimuggaposīni, tāni yāva c' aggā yāva ca mūlā sītena vārinā abhisannāni parisannāni paripūrāni paripphuṭāni, nāssa kiñci sabbāvataṃ uppalānaṃ vā padumānaṃ vā puṇḍarīkānaṃ vā sītena vārinā apphutaṃ assa; evam-eva kho bhikkhave bhikkhu imameva kāyaṃ nippītikena sukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphutaṃ hoti.
Puna ca paraṃ bhikkhave bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaṃ atthagamā adukkham-asukhaṃ upekhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. So imam-eva kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti, nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphutaṃ hoti. Seyyathā pi bhikkhave puriso odātena vatthena sasīsaṃ pārupitvā nisinno assa, nāssa kiñci sabbāvato kāyassa odātena vatthena apphutaṃ assa;

# [page 278]#
% 278 I. MŪLAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ evam-eva kho bhikkhave bhikkhu imam-eva kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti, nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphutaṃ hoti.
So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte pubbenivāsānussatiñāṇāya cittaṃ abhininnāmeti. So anekavihitaṃ pubbenivāsaṃ anussarati, seyyathīdaṃ: ekam-pi jātiṃ dve pi jātiyo tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo dasa pi jātiyo vīsatim-pi jātiyo tiṃsam-pi jātiyo cattārīsam-pi jātiyo paññāsam-pi jātiyo jātisatam-pi jātisahassam-pi jātisatasahassam-pi, aneke pi saṃvaṭṭakappe aneke pi vivaṭṭakappe aneke pi saṃvaṭṭavivaṭṭakappe, amutr' āsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto, so tato cuto amutra udapādiṃ, tatra p' āsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto, so tato cuto idhūpapanno ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. Seyyathā pi bhikkhave puriso sakamhā gāmā aññaṃ gāmaṃ gaccheyya, tamhā pi gāmā aññaṃ gāmaṃ gaccheyya, so tamhā gāmā sakaṃ yeva gāmaṃ paccāgaccheyya, tassa evam-assa: Ahaṃ kho sakamhā gāmā amuṃ gāmaṃ āgañchiṃ, tatra evaṃ aṭṭhāsiṃ evaṃ nisīdiṃ, evaṃ abhāsiṃ evaṃ tuṇhī ahosiṃ; tamhā pi gāmā amuṃ gāmaṃ āgañchiṃ, tatra pi evaṃ aṭṭhāsiṃ evaṃ nisīdiṃ, evaṃ abhāsiṃ evaṃ tuṇhī ahosiṃ, so 'mhi tamhā gāmā sakaṃ yeva gāmaṃ paccāgato ti; evameva kho bhikkhave bhikkhu anekavihitaṃ pubbenivāsaṃ anussarati, seyyathīdaṃ: ekam-pi jātiṃ dve pi jātiyo --pe--.
Iti sākāraṃ sa-uddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.
So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā,

# [page 279]#
% 4. 9. MAHĀASSAPURASUTTAṂ. (39) 279%
\ [... content straddling page break has been moved to the page above ...]\ te kāyassa bhedā param-maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā; ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā param-maraṇā sugatiṃ saggaṃ lokaṃ upapannā ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. Seyyathā p' assu bhikkhave dve agārā sadvārā, tattha cakkhumā puriso majjhe ṭhito passeyya manusse gehaṃ pavisante pi nikkhamante pi anusañcarante pi anuvicarante pi; evam-eva kho bhikkhave bhikkhu dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage --pe-- satte pajānāti.
So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmeti. So: idaṃ dukkhan-ti yathābhūtaṃ pajānāti, ayaṃ dukkhasamudayo ti yathābhūtaṃ pajānāti, ayaṃ dukkhanirodho ti yathābhūtaṃ pajānāti, ayaṃ dukkhanirodhagāminī paṭipadā ti yathābhūtaṃ pajānāti; ime āsavā ti yathābhūtaṃ pajānāti, ayaṃ āsavasamudayo ti yathābhūtaṃ pajānāti, ayaṃ āsavanirodho ti yathābhūtaṃ pajānāti, ayaṃ āsavanirodhagāminī paṭipadā ti yathābhūtaṃ pajānāti. Tassa evaṃ jānato evaṃ passato kāmāsavā pi cittaṃ vimuccati, bhavāsavā pi cittaṃ vimuccati, avijjāsavā pi cittaṃ vimuccati, vimuttasmiṃ vimuttam-iti ñāṇaṃ hoti; khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti. Seyyathā pi bhikkhave pabbatasaṅkhepe udakarahado accho vippasanno anāvilo, tattha cakkhumā puriso tīre ṭhito passeyya sippisambukam-pi sakkharakaṭhalam-pi macchagumbam-pi ca rantam-pi tiṭṭhantam-pi; tassa evam-assa: Ayaṃ kho udakarahado accho vippasanno anāvilo, tatr' ime sippisambukā pi sakkharakaṭhalā pi macchagumbā pi caranti pi tiṭṭhanti pīti;

# [page 280]#
% 280 I. MŪLAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ evam-eva kho bhikkhave bhikkhu: idaṃ dukkhan-ti yathābhūtaṃ pajānāti . . . ayaṃ āsavanirodhagāminī paṭipadā ti yathābhūtaṃ pajānāti. Tassa evaṃ jānato evaṃ passato kāmāsavā pi cittaṃ vimuccati, bhavāsavā pi cittaṃ vimuccati, avijjāsavā pi cittaṃ vimuccati, vimuttasmiṃ vimuttam-iti ñāṇaṃ hoti; khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti.
Ayaṃ vuccati bhikkhave bhikkhu samaṇo iti pi, brāhmaṇo iti pi, nahātako iti pi, vedagū iti pi, sottiyo iti pi, ariyo iti pi, arahaṃ iti pi. Kathañ-ca bhikkhave bhikkhu samaṇo hoti: samitā 'ssa honti pāpakā akusalā dhammā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā. Evaṃ kho bhikkhave bhikkhu samaṇo hoti.
Kathañ-ca bhikkhave bhikkhu brāhmaṇo hoti: bāhitā 'ssa honti pāpakā akusalā dhammā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā. Evaṃ kho bhikkhave bhikkhu brāhmaṇo hoti. Kathañ-ca bhikkhave bhikkhu nahātako hoti: nahātā 'ssa honti pāpakā akusalā dhammā s. p. s. d. āyatiṃ jātijarāmaraṇiyā. Evaṃ kho bhikkhave bhikkhu nahātako hoti. Kathañ-ca bhikkhave bhikkhu vedagū hoti: viditā 'ssa honti pāpakā akusalā dhammā s. p.
s. d. āyatiṃ jātijarāmaraṇiyā. Evaṃ kho bhikkhave bhikkhu vedagū hoti. Kathañ-ca bhikkhave bhikkhu sottiyo hoti:
nissutā 'ssa honti pāpakā akusalā dhammā s. p. s. d. āyatiṃ jātijarāmaraṇiyā. Evaṃ kho bhikkhave bhikkhu sottiyo hoti.
Kathañ-ca bhikkhave bhikkhu ariyo hoti: ārakā 'ssa honti pāpakā akusalā dhammā s. p. s. d. āyatiṃ jātijarāmaraṇiyā.
Evaṃ kho bhikkhave bhikkhu ariyo hoti. Kathañ-ca bhikkhave bhikkhu arahaṃ hoti: ārakā 'ssa honti pāpakā akusalā dhammā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā. Evaṃ kho bhikkhave bhikkhu arahaṃ hotīti.
Idam-avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun-ti.
MAHĀASSAPURASUTTAṂ NAVAMAṂ.

# [page 281]#
% 4. 10. CŪḶĀSSAPURASUTTAṂ. (40) 281%
40.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Aṅgesu viharati; Assapuraṃ nāma Aṅgānaṃ nigamo. Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuṃ. Bhagavā etad-avoca:
Samaṇā samaṇā ti vo bhikkhave jano sañjānāti, tumhe ca pana: ke tumhe ti puṭṭhā samānā: samaṇ' amhāti paṭijānātha. Tesaṃ vo bhikkhave evaṃsamaññānaṃ sataṃ evaṃpaṭiññānaṃ sattaṃ: Yā samaṇasāmīcipaṭipadā taṃ paṭipadaṃ paṭipajjissāma, evaṃ no ayaṃ amhākaṃ samaññā ca saccā bhavissati paṭiññā ca bhūtā, yesañ-ca mayaṃ cīvarapiṇḍapāta-senāsana-gilānapaccayabhesajjaparikkhāraṃ paribhuñjāma tesan-te kārā amhesu mahapphalā bhavissanti mahānisaṃsā, amhākaṃ c' evāyaṃ pabbajjā avañjhā bhavissati saphalā sa-udrayā ti evaṃ hi vo bhikkhave sikkhitabbaṃ.
Kathañ-ca bhikkhave bhikkhu na samaṇasāmīcipaṭipadaṃ paṭipanno hoti: Yassa kassaci bhikkhave bhikkhuno abhijjhālussa abhijjhā appahīnā hoti, byāpannacittassa byāpādo appahīno hoti, kodhanassa kodho appahīno hoti, upanāhissa upanāho appahīno hoti, makkhissa makkho appahīno hoti, paḷāsissa paḷāso appahīno hoti, issukissa issā appahīnā hoti, maccharissa macchariyaṃ appahīnaṃ hoti, saṭhassa sāṭheyyaṃ appahīnaṃ hoti, māyāvissa māyā appahīnā hoti, pāpicchassa pāpikā icchā appahīnā hoti, micchādiṭṭhissa micchādiṭṭhi appahīnā hoti, imesaṃ kho ahaṃ bhikkhave samaṇamalānaṃ samaṇadosānaṃ samaṇakasaṭānaṃ āpāyikānaṃ ṭhānānaṃ duggativedaniyānaṃ appahānā na samaṇasāmīcipaṭipadaṃ paṭipanno ti vadāmi. Seyyathā pi bhikkhave maṭajan-nāma āvudhajātaṃ ubhatodhāraṃ pītanisitaṃ, tad-assa saṅghāṭiyā sampārūtaṃ sampaliveṭhitaṃ, tathūpamāhaṃ bhikkhave imassa bhikkhuno pabbajjaṃ vadāmi.
Nāhaṃ bhikkhave saṅghāṭikassa saṅghāṭidhāraṇamattena sāmaññaṃ vadāmi. Nāhaṃ bhikkhave acelakassa acelakamattena sāmaññaṃ vadāmi. Nāhaṃ bhikkhave rajojallikassa rajojallikamattena s. v. Nāhaṃ bhikkhave udakorohakassa udakorohakamattena s. v. Nāhaṃ bhikkhave rukkhamūlikassa rukkhamūlikamattena

# [page 282]#
% 282 I. MŪLAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ s. v. Nāhaṃ bhikkhave abbhokāsikassa abbhokāsikamattena s. v. Nāhaṃ bhikkhave ubbhaṭṭhakassa ubbhaṭṭhakamattena s. v. Nāhaṃ bhikkhave pariyāyabhattikassa pariyāyabhattikamattena s. v. Nāhaṃ bhikkhave mantajjhāyakassa mantajjhāyakamattena s. v. Nāhaṃ bhikkhave jaṭilakassa jaṭādhāraṇamattena sāmaññaṃ vadāmi.
Saṅghāṭikassa ce bhikkhave saṅghāṭidhāraṇamattena abhijjhālussa abhijjhā pahīyetha, byāpannacittassa byāpādo pahīyetha, kodhanassa kodho p., upanāhissa upanāho p., makkhissa makkho p., paḷāsissa paḷāso p., issukissa issā p., maccharissa macchariyaṃ p., saṭhassa sāṭheyyaṃ p., māyāvissa māyā p., pāpicchassa pāpikā icchā p., micchādiṭṭhikassa micchādiṭṭhi pahīyetha, tam-enaṃ mittāmaccā ñātisālohitā jātam-eva naṃ saṅghāṭikaṃ {kareyyuṃ} saṅghāṭikattam-eva samādapeyyuṃ: Ehi tvaṃ bhadramukha saṅghāṭiko hoti, saṅghāṭikassa te sato saṅghāṭidhāraṇamattena abhijjhālussa abhijjhā pahīyissati, byāpannacittassa byāpādo pahīyissati, kodhanassa kodho p., upanāhissa upanāho p., makkhissa makkho p., paḷāsissa paḷāso p., issukissa issā p., maccharissa macchariyaṃ p., saṭhassa sāṭheyyaṃ p., māyāvissa māyā p., pāpicchassa pāpikā icchā p., micchādiṭṭhikassa micchādiṭṭhi pahīyissatīti. Yasmā ca kho ahaṃ bhikkhave saṅghāṭikam-pi idh' ekaccaṃ passāmi abhijjhāluṃ byāpannacittaṃ kodhanaṃ upanāhiṃ makkhiṃ paḷāsiṃ issukiṃ macchariṃ saṭhaṃ māyāviṃ pāpicchaṃ micchādiṭṭhiṃ, tasmā na saṅghāṭikassa saṅghāṭidhāraṇamattena sāmaññaṃ vadāmi.
Acelakassa ce bhikkhave --pe-- rajojallikassa ce bhikkhave -- udakorohakassa ce bhikkhave -- rukkhamūlikassa ce bhikkhave -- abbhokāsikassa ce bhikkhave -- ubbhaṭṭhakassa ce bhikkhave -- pariyāyabhattikassa ce bhikkhave -- mantajjhāyakassa ce bhikkhave -- jaṭilakassa ce bhikkhave jaṭādhāraṇamattena abhijjhālussa abhijjhā pahīyetha, byāpannacittassa byāpādo pahīyetha --pe-- micchādiṭṭhikassa micchādiṭṭhi pahīyetha, tam-enaṃ mittāmaccā ñātisālohitā jātam-eva naṃ jaṭilakaṃ kareyyuṃ jaṭilakattam-eva samādapeyyuṃ: Ehi tvaṃ bhadramukha jaṭilako hohi, jaṭilakassa te sato jaṭādhāraṇamattena abhijjhālussa abhijjhā pahīyissati. byāpannacittassa byāpādo pahīyissati

# [page 283]#
% 4. 10. {CŪḶĀSSAPURASUTTAṂ}. (40) 283%
\ [... content straddling page break has been moved to the page above ...]\ --pe-- micchādiṭṭhikassa micchādiṭṭhi pahīyissatīti. Yasmā ca kho ahaṃ bhikkhave jaṭilakam-pi idh' ekaccaṃ passāmi abhijjhāluṃ byāpannacittaṃ kodhanaṃ upanāhiṃ makkhiṃ paḷāsiṃ issukiṃ macchariṃ saṭhaṃ māyāviṃ pāpicchaṃ micchādiṭṭhiṃ, tasmā na jaṭilakassa jaṭādhāraṇamattena sāmaññaṃ vadāmi.
Kathañ-ca bhikkhave bhikkhu samaṇasāmīcipaṭipadaṃ paṭipanno hoti: Yassa kassaci bhikkhave bhikkhuno abhijjhālussa abhijjhā pahīnā hoti, byāpannacittassa byāpādo pahīno hoti, kodhanassa kodho pahīno hoti, upanāhissa upanāho pahīno hoti, makkhissa makkho pahīno hoti, paḷāsissa paḷāso pahīno hoti, issukissa issā pahīnā hoti, maccharissa macchariyaṃ pahīnaṃ hoti, saṭhassa sāṭheyyaṃ pahīnaṃ hoti, māyāvissa māyā pahīnā hoti, pāpicchassa pāpikā icchā pahīnā hoti, micchādiṭṭhikassa micchādiṭṭhi pahīnā hoti, imesaṃ kho ahaṃ bhikkhave samaṇamalānaṃ samaṇadosānaṃ samaṇakasaṭānaṃ āpāyikānaṃ ṭhānānaṃ duggativedaniyānaṃ pahānā samaṇasāmīcipaṭipadaṃ paṭipanno ti vadāmi. So sabbehi imehi pāpakehi akusalehi dhammehi visuddhamattānaṃ samanupassati, vimuttam-attānaṃ samanupassati.
Tassa sabbehi imehi pāpakehi akusalehi dhammehi visuddham-attānaṃ samanupassato vimuttam-attānaṃ samanupassato pāmujjaṃ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vedeti, sukhino cittaṃ samādhiyati. So mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ, uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharati. Karuṇāsahagatena cetasā --pe-- pharitvā viharati. Muditāsahagatena cetasā --pe-- pharitvā viharati. Upekhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ, uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharati. Seyyathā pi bhikkhave pokkharaṇī acchodakā sātodakā sītodakā setakā sūpatitthā ramaṇīyā; puratthimāya ce pi puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito,

# [page 284]#
% 284 I. MŪLAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ so taṃ pokkharaṇiṃ āgamma vineyya udakapipāsaṃ, vineyya ghammapariḷāhaṃ; pacchimāya ce pi disāya puriso āgaccheyya -- uttarāya ce pi disāya puriso āgaccheyya -- dakkhiṇāya ce pi disāya puriso āgaccheyya -- yato kuto ce pi naṃ puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito, so taṃ pokkharaṇiṃ āgamma vineyya udakapipāsaṃ, vineyya ghammapariḷāhaṃ; evam-eva kho bhikkhave khattiyakulā ce pi agārasmā anagāriyaṃ pabbajito hoti, so ca Tathāgatappaveditaṃ dhammavinayaṃ āgamma evaṃ mettaṃ karuṇaṃ muditaṃ upekhaṃ bhāvetvā labhati ajjhattaṃ vūpasamaṃ, ajjhattaṃ vūpasamā samaṇasāmīcipaṭipadaṃ paṭipanno ti vadāmi. Brāhmaṇakulā ce pi --pe-- vessakulā ce pi -- suddakulā ce pi -- yasmā kasmā ce pi kulā agārasmā anagāriyaṃ pabbajito hoti, so ca Tathāgatappaveditaṃ dhammavinayaṃ āgamma evaṃ mettaṃ karuṇaṃ muditaṃ upekhaṃ bhāvetvā labhati ajjhattaṃ vūpasamaṃ, ajjhattaṃ vūpasamā samaṇasāmīcipaṭipadaṃ paṭipanno ti vadāmi. Khattiyakulā ce pi agārasmā anagāriyaṃ pabbajito hoti, so ca āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati, āsavānaṃ khayā samaṇo hoti. Brāhmaṇakulā ce pi -- vessakulā ce pi -- suddakulā ce pi -- yasmā kasmā ce pi kulā agārasmā anagāriyaṃ pabbajito hoti, so ca āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati, āsavānaṃ khayā samaṇo hotīti.
Idam-avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun-ti.
CŪḶĀSSAPURASUTTAṂ DASAMAṂ.
MAHĀYAMAKAVAGGO CATUTTHO.

# [page 285]#
% 5. 1. SĀLEYYAKASUTTAṂ. (41) 285%
41.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Kosalesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ yena Sālā nāma Kosalānaṃ brāhmaṇagāmo tad-avasari. Assosuṃ kho Sāleyyakā brāhmaṇagahapatikā: Samaṇo khalu bho Gotamo Sakyaputto Sakyakulā pabbajito Kosalesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhim Sālaṃ anuppatto; taṃ kho pana bhavantaṃ Gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato: Iti pi so Bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ, kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti.
Sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotīti.
Atha kho Sāleyyakā brāhmaṇagahapatikā yena Bhagavā ten' upasaṅkamiṃsu, upasaṅkamitvā app-ekacce Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu, app-ekacce Bhagavatā saddhiṃ sammodiṃsu, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu, app-ekacce yena Bhagavā ten' añjalim-paṇāmetvā ekamantaṃ nisīdiṃsu, app-ekacce Bhagavato santike nāmagottaṃ sāvetvā ekamantaṃ nisīdiṃsu, app-ekacce tuṇhībhūtā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho Sāleyyakā brāhmaṇagahapatikā Bhagavantaṃ etad-avocuṃ: Ko nu kho bho Gotama hetu ko paccayo yena-m-idh' ekacce sattā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti; ko pana bho Gotama hetu ko paccayo yena-m-idh' ekacce sattā kāyassa bhedā param-maraṇā sugatiṃ saggaṃ lokaṃ upapajjantīti. -- Adhammacariyā-visamacariyāhetu kho gahapatayo evam-idh' ekacce sattā kāyassa bhedā param-maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti; dhammacariyā-samacariyāhetu kho gahapatayo evam-idh' ekacce sattā kāyassa bhedā param-maraṇā sugatiṃ saggaṃ lokaṃ upapajjantīti.

# [page 286]#
% 286 I. MŪLAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ -- Na kho mayaṃ imassa bhoto Gotamassa saṅkhittena bhāsitassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ ājānāma; sādhu no bhavaṅ-Gotamo tathā dhammaṃ desetu yathā mayaṃ imassa bhoto Gotamassa saṅkhittena bhāsitassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ ājāneyyāmāti. -- Tena hi gahapatayo suṇātha, sādhukaṃ manasikarotha, bhāsissāmīti. Evaṃ bho ti kho Sāleyyakā brāhmaṇagahapatikā Bhagavato paccassosuṃ.
Bhagavā etad-avoca:
Tividhaṃ kho gahapatayo kāyena adhammacariyā-visamacariyā hoti, catubbidhaṃ vācāya adhammacariyā-visamacariyā hoti, tividhaṃ manasā adhammacariyā-visamacariyā hoti. Kathañ-ca gahapatayo tividhaṃ kāyena adhammacariyā-visamacariyā hoti: Idha gahapatayo ekacco pāṇātipātī hoti luddo lohitapāṇi hatapahate niviṭṭho adayāpanno pāṇabhūtesu. Adinnādāyī kho pana hoti, yan-taṃ parassa paravittūpakaraṇaṃ gāmagataṃ vā araññagataṃ vā taṃ adinnaṃ theyyasaṅkhātaṃ ādātā hoti. Kāmesu micchācārī kho pana hoti, yā tā māturakkhitā piturakkhitā [mātāpiturakkhitā] bhāturakkhitā bhaginirakkhitā ñātirakkhitā sassāmikā saparidaṇḍā, antamaso mālāguṇaparikkhittā pi, tathārūpāsu cārittaṃ āpajjitā hoti. Evaṃ kho gahapatayo tividhaṃ kāyena adhammacariyā-visamacariyā hoti. Kathañ-ca gahapatayo catubbidhaṃ vācāya adhammacariyā-visamacariyā hoti: Idha gahapatayo ekacco musāvādī hoti, sabhāgato vā parisagato vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho: evaṃ bho purisa yaṃ jānāsi taṃ vadehīti, so ajānaṃ vā āha: jānāmīti, jānaṃ vā āha: na jānāmīti, apassaṃ vā āha: passāmīti, passaṃ vā āha: na passāmīti; iti attahetu vā parahetu vā āmisakiñcikkhahetu vā sampajānamusā bhāsitā hoti. Pisuṇāvāco kho pana hoti, ito sutvā amutra akkhātā imesaṃ bhedāya amutra vā sutvā imesaṃ akkhātā amūsaṃ bhedāya, iti samaggānaṃ vā bhettā bhinnānaṃ vā anuppadātā, vaggārāmo vaggarato vagganandī vaggakaraṇiṃ vācaṃ bhāsitā hoti.
Pharusāvāco kho pana hoti, yā sā vācā aṇḍakā kakkasā parakaṭukā parābhisajjanī kodhasāmantā asamādhisaṃvattanikā,

# [page 287]#
% 5. 1. SĀLEYYAKASUTTAṂ. (41) 287%
\ [... content straddling page break has been moved to the page above ...]\ tathārūpiṃ vācaṃ bhāsitā hoti. Samphappalāpī kho pana hoti, akālavādī abhūtavādī anatthavādī adhammavādī avinayavādī, anidhānavatiṃ vācaṃ bhāsitā akālena anapadesaṃ apariyantavatiṃ anatthasaṃhitaṃ. Evaṃ kho gahapatayo catubbidhaṃ vācāya adhammacariyā-visamacariyā hoti. Kathañ-ca gahapatayo tividhaṃ manasā adhammacariyā-visamacariyā hoti: Idha gahapatayo ekacco abhijjhālu hoti, yan-taṃ parassa paravittūpakaraṇaṃ taṃ abhijjhātā hoti: aho vata yaṃ parassa taṃ mama assāti. Byāpannacitto kho pana hoti paduṭṭhamanasaṅkappo: ime sattā haññantu vā vajjhantu vā ucchijjantu vā vinassantu vā mā vā ahesuṃ iti vā ti. Micchādiṭṭhi kho pana hoti viparītadassano: na-tthi dinnaṃ na-tthi yiṭṭhaṃ na-tthi hutaṃ, na-tthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, natthi ayaṃ loko na-tthi paro loko, na-tthi mātā na-tthi pitā na-tthi sattā opapātikā, na-tthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañ-ca lokaṃ parañ-ca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti. Evaṃ kho gahapatayo tividhaṃ manasā adhammacariyā-visamacariyā hoti. Evaṃ adhammacariyā-visamacariyāhetu kho gahapatayo evam-idh' ekacce sattā kāyassa bhedā param-maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti.
Tividhaṃ kho gahapatayo kāyena dhammacariyā-samacariyā hoti, catubbidhaṃ vācāya dhammacariyā-samacariyā hoti, tividhaṃ manasā dhammacariyā-samacariyā hoti.
Kathañ-ca gahapatayo tividhaṃ kāyena dhammacariyā-samacariyā hoti: Idha gahapatayo ekacco pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti, nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati. Adinnādānaṃ pahāya adinnādānā paṭivirato hoti, yan-taṃ parassa paravittūpakaraṇaṃ gāmagataṃ vā araññagataṃ vā taṃ nādinnaṃ theyyasaṅkhātaṃ ādātā hoti. Kāmesu micchācāraṃ pahāya kāmesu micchācārā paṭivirato hoti, yā tā māturakkhitā piturakkhitā [mātāpiturakkhitā] bhāturakkhitā bhaginirakkhitā ñātirakkhitā sassāmikā saparidaṇḍā, antamaso mālāguṇaparikkhittā pi, tathārūpāsu na cārittaṃ āpajjitā hoti. Evaṃ kho gahapatayo tividhaṃ kāyena dhammacariyāsamacariyā hoti.

# [page 288]#
% 288 I. MŪLAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ Kathañ-ca gahapatayo catubbidhaṃ vācāya dhammacariyā-samacariyā hoti: Idha gahapatayo ekacco musāvādaṃ pahāya musāvādā paṭivirato hoti, sabhāgato vā parisagato vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho: evaṃ bho purisa yaṃ jānāsi taṃ vadehīti, so ajānaṃ vā āha: na jānāmīti, jānaṃ vā āha: jānāmīti, apassaṃ vā āha: na passāmīti, passaṃ vā āha: passāmīti; iti attahetu vā parahetu vā āmisakiñcikkhahetu vā na sampajānamusā bhāsitā hoti.
Pisuṇaṃ vacaṃ pahāya pisuṇāya vācāya paṭivirato hoti, ito sutvā na amutra akkhātā imesaṃ bhedāya amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya, iti bhinnānaṃ vā sandhātā sahitānaṃ vā anuppadātā, samaggārāmo samaggarato samagganandī samaggakaraṇiṃ vācaṃ bhāsitā hoti. Pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti, yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpiṃ vācaṃ bhāsitā hoti.
Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti, kālavādī bhūtavādī atthavādī dhammavādī vinayavādī, nidhānavatiṃ vācaṃ bhāsitā kālena sāpadesaṃ pariyantavatiṃ atthasaṃhitaṃ. Evaṃ kho gahapatayo catubbidhaṃ vācāya dhammacariyā-samacariyā hoti. Kathañ-ca gahapatayo tividhaṃ manasā dhammacariyā-samacariyā hoti:
Idha gahapatayo ekacco anabhijjhālu hoti, yan-taṃ parassa paravittūpakaraṇaṃ taṃ nābhijjhātā hoti: aho vata yaṃ parassa taṃ mama assāti. Abyāpannacitto kho pana hoti appaduṭṭhamanasaṅkappo: ime sattā averā abyābajjhā anīghā sukhī attānaṃ pariharantūti. Sammādiṭṭhi kho pana hoti aviparītadassano: atthi dinnaṃ atthi yiṭṭhaṃ atthi hutaṃ, atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, atthi ayaṃ loko atthi paro loko, atthi mātā atthi pitā atthi sattā opapātikā, atthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañ-ca lokaṃ parañ-ca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti. Evaṃ kho gahapatayo tividhaṃ manasā dhammacariyā-samacariyā hoti. Evaṃ dhammacariyāsamacariyāhetu kho gahapatayo evam-idh' ekacce sattā kāyassa bhedā param-maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.

# [page 289]#
% 5. 1. SĀLEYYAKASUTTAṂ. (41) 289%
Ākaṅkheyya ce gahapatayo dhammacārī samacārī: aho vatāhaṃ kāyassa bhedā param-maraṇā khattiyamahāsālānaṃ sahabyataṃ upapajjeyyan-ti, ṭhānaṃ kho pan' etaṃ vijjati yaṃ so kāyassa bhedā param-maraṇā khattiyamahāsālānaṃ sahabyataṃ upapajjeyya; taṃ kissa hetu: tathā hi so dhammacārī samacārī. Ākaṅkheyya ce gahapatayo dhammacārī samacārī: aho vatāhaṃ kāyassa bhedā param-maraṇā brāhmaṇamahāsālānaṃ --pe-- gahapatimahāsālānaṃ sahabyataṃ upapajjeyyaṃ, ṭhānaṃ kho pan' etaṃ vijjati yaṃ so kāyassa bhedā param-maraṇā gahapatimahāsālānaṃ sahabyataṃ upapajjeyya; taṃ kissa hetu: tathā hi so dhammacārī samacārī. Ākaṅkheyya ce gahapatayo dhammacārī samacārī: aho vatāhaṃ kāyassa bhedā param-maraṇā Cātummahārājikānaṃ devānaṃ --pe-- Tāvatiṃsānaṃ devānaṃ -- Yāmānaṃ devānaṃ -- Tusitānaṃ devānaṃ -- Nimmānaratīnaṃ devānaṃ -- Paranimmitavasavattīnaṃ devānaṃ -- Brahmakāyikānaṃ devānaṃ -- Ābhānaṃ devānaṃ -Parittābhānaṃ devānaṃ -- Appamāṇābhānaṃ devānaṃ -Ābhassarānaṃ devānaṃ -- Subhānaṃ devānaṃ -- Parittasubhānaṃ devānaṃ -- Appamāṇasubhānaṃ devānaṃ -Subhakiṇṇānaṃ devānaṃ -- Vehapphalānaṃ devānaṃ -Avihānaṃ devānaṃ -- Atappānaṃ devānaṃ -- Sudassānaṃ devānaṃ -- Sudassīnaṃ devānaṃ -- Akaniṭṭhānaṃ devānaṃ -- ākāsānañcāyatanūpagānaṃ devānaṃ -- Viññāṇañcāyatanūpagānaṃ devānaṃ -- ākiñcaññāyatanūpagānaṃ devānaṃ -nevasaññānāsaññāyatanūpagānaṃ devānaṃ sahabyataṃ upapajjeyyan-ti, ṭhānaṃ kho pan' etaṃ vijjati yaṃ so kāyassa bhedā param-maraṇā nevasaññānāsaññāyatanūpagānaṃ devānaṃ sahabyataṃ upapajjeyya; taṃ kissa hetu: tathā hi so dhammacārī samacārī. Ākaṅkheyya ce gahapatayo dhammacārī samacārī: aho vatāhaṃ āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyan-ti, ṭhānaṃ kho pan' etaṃ vijjati yaṃ so āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya, taṃ kissa hetu: tathā hi so dhammacārī samacārī ti.

# [page 290]#
% 290 I. MŪLAPAṆṆĀSAṂ.%
Evaṃ vutte Sāleyyakā brāhmaṇagahapatikā Bhagavantaṃ etad-avocuṃ: Abhikkantaṃ bho Gotama, abhikkantaṃ bho Gotama. Seyyathā pi bho Gotama nikujjitaṃ va ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya: cakkhumanto rūpāni dakkhintīti, evam-evaṃ bhotā Gotamena anekapariyāyena dhammo pakāsito. Ete mayaṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāma dhammañ-ca bhikkhusaṅghañca. Upāsake no bhavaṅ-Gotamo dhāretu ajjatagge pāṇupete saraṇagate ti.
SĀLEYYAKASUTTAṂ PAṬHAMAṂ.
42.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena Verañjakā brāhmaṇagahapatikā Sāvatthiyaṃ paṭivasanti kenacid-eva karaṇīyena. Assosuṃ kho Verañjakā brāhmaṇagahapatikā: Samaṇo khalu kho Gotamo Sakyaputto Sakyakulā pabbajito Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme; taṃ kho pana bhavantaṃ Gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato: Iti pi so Bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ, kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotīti. Atha kho Verañjakā brāhmaṇagahapatikā yena Bhagavā ten' upasaṅkamiṃsu, upasaṅkamitvā appekacce Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu, appekacce Bhagavatā saddhiṃ sammodiṃsu, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu,

# [page 291]#
% 5. 2. VERAÑJAKASUTTAṂ. (42) 291%
\ [... content straddling page break has been moved to the page above ...]\ appekacce yena Bhagavā ten' añjalim-paṇāmetvā ekamantaṃ nisīdiṃsu, app-ekacce Bhagavato santike nāmagottaṃ sāvetvā ekamantaṃ nisīdiṃsu, app-ekacce tuṇhībhūtā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho Verañjakā brāhmaṇagahapatikā Bhagavantaṃ etad-avocuṃ: Ko nu kho bho Gotama hetu ko paccayo yena-m-idh' ekacce sattā kāyassa bhedā param-maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti; ko pana bho Gotama hetu ko paccayo yena-m-idh' ekacce sattā kāyassa bhedā param-maraṇā sugatiṃ saggaṃ lokaṃ upapajjantīti. -- Adhammacariyā-visamacariyāhetu kho gahapatayo evam-idh' ekacce sattā kāyassa bhedā param-maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti; dhammacariyā-samacariyāhetu kho gahapatayo evam-idh' ekacce sattā kāyassa bhedā param-maraṇā sugatiṃ saggaṃ lokaṃ upapajjantīti. -- Na kho mayaṃ imassa bhoto Gotamassa saṅkhittena bhāsitassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ ājānāma; sādhu no bhavaṇGotamo tathā dhammaṃ desetu yathā mayaṃ imassa bhoto Gotamassa saṅkhittena bhāsitassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ ājāneyyāmāti. -- Tena hi gahapatayo suṇātha, sādhukaṃ manasikarotha, bhāsissāmīti. -Evaṃ bho ti kho Verañjakā brāhmaṇagahapatikā Bhagavato paccassosuṃ. Bhagavā etad-avoca:
Tividhaṃ kho gahapatayo kāyena adhammacārī visamacārī hoti, catubbidhaṃ vācāya . . . (repeat from p. 286 1.11 to p. 290 1.9; for adhammacariyā-visamacariyā hoti, for dhammacariyā-samacariyā hoti, and for Sāleyyakā substitute adhammacārī visamacārī hoti, dhammacārī samacārī hoti, and Verañjakā, respectively) . . . ajjatagge pāṇupete saraṇagate ti.
VERAÑJAKASUTTAṂ DUTIYAṂ.

# [page 292]#
% 292 I. MŪLAPAṆṆĀSAṂ.%
43.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Atha kho āyasmā Mahākoṭṭhito sāyanhasamayaṃ patisallāṇā vuṭṭhito yen' āyasmā Sāriputto ten' upasaṅkami, upasaṅkamitvā āyasmatā Sāriputtena saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā Mahākoṭṭhito āyasmantaṃ Sāriputtaṃ etad-avoca:
Duppañño duppañño ti āvuso vuccati. Kittāvatā nu kho āvuso duppañño ti vuccatīti. -- Na-ppajānāti nappajānātīti kho āvuso, tasmā duppañño ti vuccati, kiṃ nappajānāti: idaṃ dukkhan-ti na-ppajānāti, ayaṃ dukkhasamudayo ti na-ppajānāti, ayaṃ dukkhanirodho ti na-ppajānāti, ayaṃ dukkhanirodhagāminī paṭipadā ti na-ppajānāti.
Na-ppajānāti na-ppajānātīti kho āvuso, tasmā duppañño ti vuccatīti. Sādh' āvuso ti kho āyasmā Mahākoṭṭhito āyasmato Sāriputtassa bhāsitaṃ abhinanditvā anumoditvā āyasmantaṃ Sāriputtaṃ uttariṃ pañhaṃ apucchi: Paññavā paññavā ti āvuso vuccati. Kittāvatā nu kho āvuso paññavā ti vuccatīti. -- Pajānāti pajānātīti kho āvuso, tasmā paññavā ti vuccati, kiñ-ca pajānāti: idaṃ dukkhan-ti pajānāti, ayaṃ dukkhasamudayo ti pajānāti, ayaṃ dukkhanirodho ti pajānāti, ayaṃ dukkhanirodhagāminī paṭipadā ti pajānāti. Pajānāti pajānātīti kho āvuso, tasmā paññavā ti vuccatīti. -- Viññāṇaṃ viññāṇan-ti āvuso vuccati. Kittāvatā nu kho āvuso viññāṇan-ti vuccatīti. -- Vijānāti vijānātīti kho āvuso, tasmā viññāṇan-ti vuccati, kiñ-ca vijānāti: sukhan-ti pi vijānāti, dukkhan-ti pi vijānāti, adukkhamasukhan-ti pi vijānāti.
Vijānāti vijānātīti kho āvuso, tasmā viññāṇan-ti vuccatīti.
-- Yā c' āvuso paññā yañ-ca viññāṇaṃ ime dhammā saṃsaṭṭhā udāhu visaṃsaṭṭhā, labbhā ca pan' imesaṃ dhammānaṃ vinibbhujitvā vinibbhujitvā nānākaraṇaṃ paññāpetun-ti. -Yā c' āvuso paññā yañ-ca viññāṇaṃ ime dhammā saṃsaṭṭhā no visaṃsaṭṭhā, na ca labbhā imesaṃ dhammānaṃ vinibbhujitvā vinibbhujitvā nānākaraṇaṃ paññāpetuṃ. Yaṃ h' āvuso pajānāti taṃ vijānāti, yaṃ vijānāti taṃ pajānāti, tasmā ime dhammā saṃsaṭṭhā no visaṃsaṭṭhā,

# [page 293]#
% 5. 3. MAHĀVEDALLASUTTAṂ. (43) 293%
\ [... content straddling page break has been moved to the page above ...]\ na ca labbhā imesaṃ dhammānaṃ vinibbhujitvā vinibbhujitvā nānākaraṇaṃ paññāpetun-ti. -- Yā c' āvuso paññā yañ-ca viññāṇaṃ imesaṃ dhammānaṃ saṃsaṭṭhānaṃ no visaṃsaṭṭhānaṃ kiṃ nānākaraṇan-ti. -- Yā c' āvuso paññā yañ-ca viññāṇaṃ imesaṃ dhammānaṃ saṃsaṭṭhānaṃ no visaṃsaṭṭhānaṃ paññā bhāvetabbā viññāṇaṃ pariññeyyaṃ, idaṃ nesaṃ nānākaraṇan-ti.
Vedanā vedanā ti āvuso vuccati. Kittāvatā nu kho āvuso vedanā ti vuccatīti. -- Vedeti vedetīti kho āvuso, tasmā vedanā ti vuccati, kiñ-ca vedeti: sukham-pi vedeti, dukkham-pi vedeti, adukkhamasukham-pi vedeti. Vedeti vedetīti kho āvuso, tasmā vedanā ti vuccatīti. -- Saññā saññā ti āvuso vuccati. Kittāvatā nu kho āvuso saññā ti vuccatīti. -- Sañjānāti sañjānātīti kho āvuso, tasmā saññā ti vuccati, kiñ-ca sañjānāti: nīlakam-pi sañjānāti, pītakampi sañjānāti, lohitakam-pi sañjānāti, odātam-pi sañjānāti.
Sañjānāti sañjānātīti kho āvuso, tasmā saññā ti vuccatīti. -Yā c' āvuso vedanā yā ca saññā yañ-ca viññāṇaṃ ime dhammā saṃsaṭṭhā udāhu visaṃsaṭṭhā, labbhā ca pan' imesaṃ dhammānaṃ vinibbhujitvā vinibbhujitvā nānākaraṇaṃ paññāpetun-ti. -- Yā c' āvuso vedanā yā ca saññā yañ-ca viññāṇaṃ ime dhammā saṃsaṭṭhā no visaṃsaṭṭhā, na ca labbhā imesaṃ dhammānaṃ vinibbhujitvā vinibbhujitvā nānākaraṇaṃ paññāpetuṃ. Yaṃ h' āvuso vedeti taṃ sañjānāti, yaṃ sañjānāti taṃ vijānāti, tasmā ime dhammā saṃsaṭṭhā no visaṃsaṭṭhā, na ca labbhā imesaṃ dhammānaṃ vinibbhujitvā vinibbhujitvā nānākaraṇaṃ paññāpetun-ti.
Nissaṭṭhena h' āvuso pañcahi indriyehi parisuddhena manoviññāṇena kiṃ neyyan-ti. -- Nissaṭṭhena h' āvuso pañcahi indriyehi parisuddhena manoviññāṇena ananto ākāso ti ākāsānañcāyatanaṃ neyyaṃ, anantaṃ viññāṇan-ti viññāṇañcāyatanaṃ neyyaṃ, na-tthi kiñcīti ākiñcaññāyatanaṃ neyyan-ti. -- Neyyaṃ pan' āvuso dhammaṃ kena pajānātīti.
-- Neyyaṃ kho āvuso dhammaṃ paññācakkhunā pajānātīti.
-- Paññā pan' āvuso kimatthiyā ti. -- Paññā kho āvuso abhiññatthā pariññatthā pahānatthā ti.

# [page 294]#
% 294 I. MŪLAPAṆṆĀSAṂ%
Kati pan' āvuso paccayā sammādiṭṭhiyā uppādāyāti. -Dve kho āvuso paccayā sammādiṭṭhiyā uppādāya: parato ca ghoso yoniso ca manasikāro. Ime kho āvuso dve paccayā sammādiṭṭhiyā uppādāyāti. -- Katihi pan' āvuso aṅgehi anuggahītā sammādiṭṭhi cetovimuttiphalā ca hoti cetovimuttiphalānisaṃsā ca, paññāvimuttiphalā ca hoti paññāvimuttiphalānisaṃsā cāti. -- Pañcahi kho āvuso aṅgehi anuggahītā sammādiṭṭhi cetovimuttiphalā ca hoti cetovimuttiphalānisaṃsā ca paññāvimuttiphalā ca hoti paññāvimuttiphalānisaṃsā ca: Idh' āvuso sammādiṭṭhi sīlānuggahītā ca hoti sutānuggahītā ca hoti sākacchānuggahītā ca hoti samathānuggahītā ca hoti vipassanānuggahītā ca hoti. Imehi kho āvuso pañcahi aṅgehi anuggahītā sammādiṭṭhi cetovimuttiphalā ca hoti cetovimuttiphalānisaṃsā ca, paññāvimuttiphalā ca hoti paññāvimuttiphalānisaṃsā cāti.
Kati pan' āvuso bhavā ti. -- Tayo 'me āvuso bhavā:
kāmabhavo rūpabhavo arūpabhavo ti. -- Kathaṃ pan' āvuso āyatiṃ punabbhavābhinibbatti hotīti. -- Avijjānīvaraṇānaṃ kho āvuso sattānaṃ taṇhāsaṃyojanānaṃ tatratatrābhinandanā evaṃ āyatiṃ punabbhavābhinibbatti hotīti. -- Kathaṃ pan' āvuso āyatiṃ punabbhavābhinibbatti na hotīti. -- Avijjāvirāgā kho āvuso vijjuppādā taṇhānirodhā evaṃ āyatiṃ punabbhavābhinibbatti na hotīti.
Katamaṃ pan' āvuso paṭhamaṃ jhānan-ti. -- Idh' āvuso bhikkhu vivicc' eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati, idaṃ vuccat' āvuso paṭhamaṃ jhānan-ti. -- Paṭhamaṃ pan' āvuso jhānaṃ kataṅgikan-ti.
-- Paṭhamaṃ kho āvuso jhānaṃ pañcaṅgikaṃ: Idh' āvuso paṭhamaṃ jhānaṃ samāpannassa bhikkhuno vitakko ca vattati vicāro ca pīti ca sukhañ-ca cittekaggatā ca. Paṭhamaṃ kho āvuso jhānaṃ evaṃ pañcaṅgikan-ti. -- Paṭhamaṃ pan' āvuso jhānaṃ kataṅgavippahīnaṃ kataṅgasamannāgatanti. -- Paṭhamaṃ kho āvuso jhānaṃ pañcaṅgavippahīnaṃ pañcaṅgasamannāgataṃ: Idh' āvuso pathamaṃ jhānaṃ samāpannassa bhikkhuno kāmacchando pahīno hoti, byāpādo pahīno hoti, thīnamiddhaṃ pahīnaṃ hoti, uddhaccakukkuccaṃ pahīnaṃ hoti,

# [page 295]#
% 5. 3. MAHĀVEDALLASUTTAṂ. (43) 295%
\ [... content straddling page break has been moved to the page above ...]\ vicikicchā pahīnā hoti, vitakko ca vattati vicāro ca pīti ca sukhañ-ca cittekaggatā ca. Paṭhamaṃ kho āvuso jhānaṃ evaṃ pañcaṅgavippahīnaṃ pañcaṅgasamannāgatan-ti.
Pañc' imāni āvuso indriyāni nānāvisayāni nānāgocarāni, na aññamaññassa gocaravisayaṃ paccanubhonti, seyyathīdaṃ cakkhundriyaṃ sotindriyaṃ ghānindriyaṃ jivhindriyaṃ kāyindriyaṃ. Imesaṃ kho āvuso pañcannaṃ indriyānaṃ nānāvisayānaṃ nānāgocarānaṃ na aññamaññassa gocaravisayaṃ paccanubhontānaṃ kiṃ paṭisaraṇaṃ, ko ca nesaṃ gocaravisayaṃ paccanubhotīti. -- Pañc' imāni āvuso indriyāni nānāvisayāni nānāgocarāni, na aññamaññassa gocaravisayaṃ paccanubhonti, seyyathīdaṃ cakkhundriyaṃ sotindriyaṃ ghānindriyaṃ jivhindriyaṃ kāyindriyaṃ. Imesaṃ kho āvuso pañcannaṃ indriyānaṃ nānāvisayānaṃ nānāgocarānaṃ na aññamaññassa gocaravisayaṃ paccanubhontānaṃ mano paṭisaraṇaṃ, mano ca nesaṃ gocaravisayaṃ paccanubhotīti.
Pañc' imāni āvuso indriyāni, seyyathīdaṃ cakkhundriyaṃ sotindriyaṃ ghānindriyaṃ jivhindriyaṃ kāyindriyaṃ.
Imāni kho āvuso pañc' indriyāni kiṃ paṭicca tiṭṭhantīti. -Pañc' imāni āvuso indriyāni, seyyathīdaṃ cakkhundriyaṃ sotindriyaṃ ghānindriyaṃ jivhindriyaṃ kāyindriyaṃ. Imāni kho āvuso pañc' indriyāni āyuṃ paṭicca tiṭṭhantīti. -- Āyu pan' āvuso kiṃ paṭicca tiṭṭhatīti. -- Āyu usmaṃ paṭicca tiṭṭhatīti. -- Usmā pan' āvuso kiṃ paṭicca tiṭṭhatīti. -- Usmā āyuṃ paṭicca tiṭṭhatīti. -- Idān' eva kho mayaṃ āvuso āyasmato Sāriputtassa bhāsitaṃ evaṃ ājānāma: āyu usmaṃ paṭicca tiṭṭhatīti, idān' eva kho mayaṃ āyasmato Sāriputtassa bhāsitaṃ evaṃ ājānāma: usmā āyuṃ paṭicca tiṭṭhatīti.
Yathākathaṃ pan' āvuso imassa bhāsitassa attho daṭṭhabbo ti. -- Tena h' āvuso upaman-te karissāmi, upamāya p' idh' ekacce viññū purisā bhāsitassa atthaṃ ājānanti. Seyyathā pi āvuso telappadīpassa jhāyato acciṃ paṭicca ābhā paññāyati, ābhaṃ paṭicca acci paññāyati, evam-eva kho āvuso āyu usmaṃ paṭicca tiṭṭhati, usmā ca āyuṃ paṭicca tiṭṭhatīti.
Te va nu kho āvuso āyusaṅkhārā te vedaniyā dhammā, udāhu aññe āyusaṅkhārā aññe vedaniyā dhammā ti. -- Na kho āvuso te va āyusaṅkhārā te vedaniyā dhammā.

# [page 296]#
% 296 I. MŪLAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ Te ca āvuso āyusaṅkhārā abhaviṃsu te vedaniyā dhammā, na-y-idaṃ saññāvedayitanirodhaṃ samāpannassa bhikkhuno vuṭṭhānaṃ paññāyetha. Yasmā ca kho āvuso aññe āyusaṅkhārā aññe vedaniyā dhammā, tasmā saññāvedayitanirodhaṃ samāpannassa bhikkhuno vuṭṭhānaṃ paññāyatīti. -- Yadā nu kho āvuso imaṃ kāyaṃ kati dhammā jahanti athāyaṃ kāyo ujjhito avakkhitto seti yathā kaṭṭhaṃ acetanan-ti. -Yadā kho āvuso imaṃ kāyaṃ tayo dhammā jahanti: āyu usmā ca viññāṇaṃ, athāyaṃ kāyo ujjhito avakkhitto seti yathā kaṭṭhaṃ acetanan-ti. -- Yvāyaṃ āvuso mato kālakato yo cāyaṃ bhikkhu saññāvedayitanirodhaṃ samāpanno, imesaṃ kiṃ nānākaraṇan-ti. -- Yvāyaṃ āvuso mato kālakato, tassa kāyasaṅkhārā niruddhā paṭippassaddhā, vacīsaṅkhārā niruddhā paṭippassaddhā, cittasaṅkhārā niruddhā paṭippassaddhā, āyu parikkhīṇo, usmā vūpasantā, indriyāni viparibhinnāni; yo cāyaṃ bhikkhu saññāvedayitanirodhaṃ samāpanno, tassa pi kāyasaṅkhārā niruddhā paṭippassaddhā, vacīsaṅkhārā niruddhā paṭippassaddhā, cittasaṅkhārā niruddhā paṭippassaddhā, āyu aparikkhīṇo, usmā avūpasantā, indriyāni vippasannāni. Yvāyaṃ āvuso mato kālakato yo cāyaṃ bhikkhu saññāvedayitanirodhaṃ samāpanno, idaṃ tesaṃ nānākaraṇan-ti.
Kati pan' āvuso paccayā adukkhamasukhāya cetovimuttiyā samāpattiyā ti. -- Cattāro kho āvuso paccayā adukkhamasukhāya cetovimuttiyā samāpattiyā: Idh' āvuso bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Ime kho āvuso cattāro paccayā adukkhamasukhāya cetovimuttiyā samāpattiyā ti. -- Kati pan' āvuso paccayā animittāya cetovimuttiyā samāpattiyā ti. -- Dve kho āvuso paccayā animittāya cetovimuttiyā samāpattiyā: sabbanimittānañ-ca amanasikāro, animittāya ca dhātuyā manasikāro. Ime kho āvuso dve paccayā animittāya cetovimuttiyā samāpattiyā ti.
-- Kati pan' āvuso paccayā animittāya cetovimuttiyā ṭhitiyā ti. -- Tayo kho āvuso paccayā animittāya cetovimuttiyā ṭhitiyā:

# [page 297]#
% 5. 3. MAHĀVEDALLASUTTAṂ. (43) 297%
\ [... content straddling page break has been moved to the page above ...]\ sabbanimittānañ-ca amanasikāro, animittāya ca dhātuyā manasikāro, pubbe ca abhisaṅkhāro. Ime kho āvuso tayo paccayā animittāya cetovimuttiyā ṭhitiyā ti. -Kati pan' āvuso paccayā animittāya cetovimuttiyā vuṭṭhānāyāti. -- Dve kho āvuso paccayā animittāya cetovimuttiyā vuṭṭhānāya: sabbanimittānañ-ca manasikāro, animittāya ca dhātuyā amanasikāro. Ime kho āvuso dve paccayā animittāya cetovimuttiyā vuṭṭhānāyāti.
Yā cāyaṃ āvuso appamāṇā cetovimutti yā ca ākiñcaññā cetovimutti yā ca suññatā cetovimutti yā ca animittā cetovimutti, ime dhammā nānaṭṭhā c' eva nānābyañjanā ca, udāhu ekaṭṭhā, byañjanam-eva nānan-ti. -- Yā cāyaṃ āvuso appamāṇā cetovimutti yā ca ākiñcaññā cetovimutti yā ca suññatā cetovimutti yā ca animittā cetovimutti, atthi kho āvuso pariyāyo yaṃ pariyāyaṃ āgamma ime dhammā nānaṭṭhā c' eva nānābyañjanā ca, atthi ca kho āvuso pariyāyo yaṃ pariyāyaṃ āgamma ime dhammā ekaṭṭhā, byañjanameva nānaṃ. Katamo c' āvuso pariyāyo yaṃ pariyāyaṃ āgamma ime dhammā nānaṭṭhā c' eva nānābyañjanā ca:
Idh' āvuso bhikkhu mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ, iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharati. Karuṇāsahagatena cetasā --pe-- muditāsahagatena cetasā -- upekhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ, iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokam upekhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharati. Ayaṃ vuccat' āvuso appamāṇā cetovimutti. Katamā c' āvuso ākiñcaññā cetovimutti: Idh' āvuso bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma na-tthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati. Ayaṃ vuccat' āvuso ākiñcaññā cetovimutti. Katamā c' āvuso suññatā cetovimutti: Idh' āvuso bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā iti paṭisañcikkhati: suññam-idaṃ attena vā attaniyena vā ti.

# [page 298]#
% 298 I. MŪLAPAṆṆĀSAṂ.%
Ayaṃ vuccat' āvuso suññatā cetovimutti. Katamā c' āvuso animittā cetovimutti: Idh' āvuso bhikkhu sabbanimittānaṃ amanasikārā animittaṃ cetosamādhiṃ upasampajja viharati.
Ayaṃ vuccat' āvuso animittā cetovimutti. Ayaṃ kho āvuso pariyāyo yaṃ pariyāyaṃ āgamma ime dhammā nānaṭṭhā c' eva nānābyañjanā ca. Katamo c' āvuso pariyāyo yaṃ pariyāyaṃ āgamma ime dhammā ekaṭṭhā, byañjanam-eva nānaṃ: Rāgo kho āvuso pamāṇakaraṇo, doso pamāṇakaraṇo, moho pamāṇakaraṇo; te khīṇāsavassa bhikkhuno pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. Yāvatā kho āvuso appamāṇā cetovimuttiyo akuppā tāsaṃ cetovimutti aggam-akkhāyati, sā kho panākuppā cetovimutti suññā rāgena suññā dosena suññā mohena. Rāgo kho āvuso kiñcano, doso kiñcano, moho kiñcano, te khīṇāsavassa bhikkhuno pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. Yāvatā kho āvuso ākiñcaññā cetovimuttiyo akuppā tāsaṃ cetovimutti aggam-akkhāyati, sā kho panākuppā cetovimutti suññā rāgena suññā dosena suññā mohena. Rāgo kho āvuso nimittakaraṇo, doso nimittakaraṇo, moho nimittakaraṇo, te khīṇāsavassa bhikkhuno pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. Yāvatā kho āvuso animittā cetovimuttiyo akuppā tāsaṃ cetovimutti aggam-akkhāyati, sā kho panākuppā cetovimutti suññā rāgena suññā dosena suññā mohena. Ayaṃ kho āvuso pariyāyo yaṃ pariyāyaṃ āgamma ime dhammā ekaṭṭhā, byañjanam-eva nānan-ti.
Idam-avoc' āyasmā Sāriputto. Attamano āyasmā Mahākoṭṭhito āyasmato Sāriputtassa bhāsitaṃ abhinandīti.
MAHĀVEDALLASUTTAṂ TATIYAṂ.

# [page 299]#
% 5. 4. CŪḶAVEDALLASUTTAṂ. (44) 299%
44.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe. Atha kho Visākho upāsako yena Dhammadinnā bhikkhunī ten' upasaṅkami, upasaṅkamitvā Dhammadinnaṃ bhikkhuniṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho Visākho upāsako Dhammadinnaṃ bhikkhuniṃ etad-avoca:
Sakkāyo sakkāyo ti ayye vuccati. Katamo nu kho ayye sakkāyo vutto Bhagavatā ti. -- Pañca kho ime āvuso Visākha upādānakkhandhā sakkāyo vutto Bhagavatā, seyyathīdaṃ rūpupādānakkhandho vedanupādānakkhandho saññupādānakkhandho saṅkhārupādānakkhandho viññāṇupādānakkhandho. Ime kho āvuso Visākha pañc' upādānakkhandhā sakkāyo vutto Bhagavatā ti. Sādh' ayye ti kho Visākho upāsako Dhammadinnāya bhikkhuniyā bhāsitaṃ abhinanditvā anumoditvā Dhammadinnaṃ bhikkhuniṃ uttariṃ pañhaṃ apucchi: Sakkāyasamudayo sakkāyasamudayo ti ayye vuccati.
Katamo nu kho ayye sakkāyasamudayo vutto Bhagavatā ti.
-- Yā 'yaṃ āvuso Visākha taṇhā ponobhavikā nandirāgasahagatā tatratatrābhinandinī, seyyathīdaṃ kāmataṇhā bhavataṇhā vibhavataṇhā, ayaṃ kho āvuso Visākha sakkāyasamudayo vutto Bhagavatā ti. -- Sakkāyanirodho sakkāyanirodho ti ayye vuccati. Katamo nu kho ayye sakkāyanirodho vutto Bhagavatā ti. -- Yo kho āvuso Visākha tassā yeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo, ayaṃ kho āvuso Visākha sakkāyanirodho vutto Bhagavatā ti. -Sakkāyanirodhagāminī paṭipadā sakkāyanirodhagāminī paṭipadā ti ayye vuccati. Katamā nu kho ayye sakkāyanirodhagāminī paṭipadā vuttā Bhagavatā ti. -- Ayam-eva kho āvuso Visākha ariyo aṭṭhaṅgiko maggo sakkāyanirodhagāminī paṭipadā vuttā Bhagavatā, seyyathīdaṃ sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhīti. -- Tañ-ñeva nu kho ayye upādānaṃ te pañc' upādānakkhandhā, udāhu aññatra pañcah' upādānakkhandhehi upādānan-ti. -- Na kho āvuso Visākha tañ-ñeva upādānaṃ te pañc' upādānakkhandhā, na pi aññatra pañcah' upādānakkhandhehi upādānaṃ.

# [page 300]#
% 300 I. MŪLAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ Yo kho āvuso Visākha pañcas' upādānakkhandhesu chandarāgo taṃ tattha upādānan-ti.
Kathaṃ pan' ayye sakkāyadiṭṭhi hotīti. -- Idh' āvuso Visākha assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto, rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ, attani vā rūpaṃ, rūpasmiṃ vā attānaṃ; vedanaṃ attato samanupassati. vedanāvantaṃ vā attānaṃ, attani vā vedanaṃ, vedanāya yā attānaṃ; saññaṃ attato samanupassati, saññāvantaṃ vā attānaṃ, attani vā saññaṃ, saññāya vā attānaṃ; saṅkhāre attato samanupassati, saṅkhāravantaṃ vā attānaṃ, attani vā saṅkhāre. saṅkhāresu vā attānaṃ; viññāṇaṃ attato samanupassati, viññāṇavantaṃ vā attānaṃ, attani vā viññāṇaṃ, viññāṇasmiṃ vā attānaṃ. Evaṃ kho āvuso Visākha sakkāyadiṭṭhi hotīti. -- Kathaṃ pan' ayye sakkāyadiṭṭhi na hotīti. -- Idh' āvuso Visākha sutavā ariyasāvako ariyānam dassāvī ariyadhammassa kovido ariyadhamme suvinīto, sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto, na rūpaṃ attato samanupassati, na rūpavantaṃ attānaṃ, na attani rūpaṃ, na rāpasmiṃ attānaṃ; na vedanaṃ attato samanupassati, na vedanāvantaṃ attānaṃ, na attani vedanaṃ, na vedanāya attānaṃ; na saññaṃ attato samanupassati, na saññāvantaṃ attānaṃ, na attani saññaṃ, na saññāya attānaṃ; na saṅkhāre attato samanupassati, na saṅkhāravantaṃ attānaṃ, na attani saṅkhāre, na saṅkhāresu attānaṃ; na viññāṇaṃ attato samanupassati, na viññāṇavantaṃ attānaṃ, na attani viññāṇaṃ, na viññāṇasmiṃ attānaṃ. Evaṃ kho āvuso Visākha sakkāyadiṭṭhi na hotīti.
Katamo pan' ayye ariyo aṭṭhaṅgiko maggo ti. -- Ayameva kho āvuso Visākha ariyo aṭṭhaṅgiko maggo, seyyathīdaṃ sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhīti. -Ariyo pan' ayye aṭṭhaṅgiko maggo saṅkhato udāhu asaṅkhato ti. -- Ariyo kho āvuso Visākha aṭṭhaṅgiko maggo saṅkhato ti.

# [page 301]#
% 5. 4. CŪḶAVEDALLASUTTAṂ. (44) 301%
\ [... content straddling page break has been moved to the page above ...]\ -- Ariyena nu kho ayye aṭṭhaṅgikena maggena tayo khandhā saṅgahītā, udāhu tīhi khandhehi ariyo aṭṭhaṅgiko maggo saṅgahīto ti. -- Na kho āvuso Visākha ariyena aṭṭhaṅgikena maggena tayo khandhā saṅgahītā, tīhi ca kho āvuso Visākha khandhehi ariyo aṭṭhaṅgiko maggo saṅgahīto.
Yā c' āvuso Visākha sammāvācā yo ca sammākammanto yo ca sammāājīvo, ime dhammā sīlakkhandhe saṅgahītā; yo ca sammāvāyāmo yā ca sammāsati yo ca sammāsamādhi, ime dhammā samādhikkhandhe saṅgahītā; yā ca sammādiṭṭhi yo ca sammāsaṅkappo, ime dhammā paññākkhandhe saṅgahītā ti. -- Katamo pan' ayye samādhi, katame samādhinimittā, katame samādhiparikkhārā, katamā samādhibhāvanā ti. -Yā kho āvuso Visākha cittassa ekaggatā ayaṃ samādhi, cattāro satipaṭṭhānā samādhinimittā, cattāro sammappadhānā samādhiparikkhārā, yā tesaṃ yeva dhammānaṃ āsevanā bhāvanā bahulīkammaṃ ayaṃ tattha samādhibhāvanā ti.
Kati pan' ayye saṅkhārā ti. -- Tayo 'me āvuso Visākha saṅkhārā: kāyasaṅkhāro vacīsaṅkhāro cittasaṅkhāro ti. -Katamo pan' ayye kāyasaṅkhāro, katamo vacīsaṅkhāro, katamo cittasaṅkhāro ti. -- Assāsapassāsā kho āvuso Visākha kāyasaṅkhāro, vitakkavicārā vacīsaṅkhāro, saññā ca vedanā ca cittasaṅkhāro ti. -- Kasmā pan' ayye assāsapassāsā kāyasaṅkhāro, kasmā vitakkavicārā vacīsaṅkhāro, kasmā saññā ca vedanā ca cittasaṅkhāro ti. -- Assāsapassāsā kho āvuso Visākha kāyikā ete dhammā kāyapaṭibaddhā, tasmā assāsapassāsā kāyasaṅkhāro. Pubbe kho āvuso Visākha vitakketvā vicāretvā pacchā vācaṃ bhindati, tasmā vitakkavicārā vacīsaṅkhāro. Saññā ca vedanā ca cetasikā ete dhammā cittapaṭibaddhā, tasmā saññā ca vedanā ca cittasaṅkhāro ti.
Kathañ-ca pan' ayye saññāvedayitanirodhasamāpatti hotīti. -- Na kho āvuso Visākha saññāvedayitanirodhaṃ samāpajjantassa bhikkhuno evaṃ hoti: ahaṃ saññāvedayitanirodhaṃ samāpajjissan-ti vā, ahaṃ saññāvedayitanirodhaṃ samāpajjāmīti vā, ahaṃ saññāvedayitanirodham samāpanno ti vā, atha khvāssa pubbe va tathā cittaṃ bhāvitaṃ hoti yan-taṃ tathattāya upanetīti. -- Saññāvedayitanirodhaṃ samāpajjantassa pan' ayye bhikkhuno katame dhammā paṭhamaṃ nirujjhanti,

# [page 302]#
% 302 I. MŪLAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ yadi vā kāyasaṅkhāro yadi vā vacīsaṅkhāro yadi vā cittasaṅkhāro ti. -- Saññāvedayitanirodhaṃ samāpajjantassa kho āvuso Visākha bhikkhuno paṭhamaṃ nirujjhati vacīsaṅkhāro, tato kāyasaṅkhāro, tato cittasaṅkhāro ti.
-- Kathaṃ pan' ayye saññāvedayitanirodhasamāpattiyā vuṭṭhānaṃ hotīti. -- Na kho āvuso Visākha saññāvedayitanirodhasamāpattiyā vuṭṭhahantassa bhikkhuno evaṃ hoti: ahaṃ saññāvedayitanirodhasamāpattiyā vuṭṭhahissan-ti vā, ahaṃ saññāvedayitanirodhasamāpattiyā vuṭṭhahāmīti vā, ahaṃ saññāvedayitanirodhasamāpattiyā vuṭṭhito ti vā, atha khvāssa pubbe va tathā cittaṃ bhāvitaṃ hoti yan-taṃ tathattāya upanetīti. -- Saññāvedayitanirodhasamāpattiyā vuṭṭhahantassa pan' ayye bhikkhuno katame dhammā paṭhamaṃ uppajjanti, yadi vā kāyasaṅkhāro yadi vā vacīsaṅkhāro yadi vā cittasaṅkhāro ti. -- Saññāvedayitanirodhasamāpattiyā vuṭṭhahantassa kho āvuso Visākha bhikkhuno paṭhamaṃ uppajjati cittasaṅkhāro, tato kāyasaṅkhāro, tato vacīsaṅkhāro ti. -- Saññāvedayitanirodhasamāpattiyā vuṭṭhitaṃ pan' ayye bhikkhuṃ kati phassā phusantīti. -- Saññāvedayitanirodhasamāpattiyā vuṭṭhitaṃ kho āvuso Visākha bhikkhuṃ tayo phassā phusanti:
suññato phasso, animitto phasso. appaṇihito phasso ti. -Saññāvedayitanirodhasamāpattiyā vuṭṭhitassa pan' ayye bhikkhuno kiṃninnaṃ cittaṃ hoti kiṃpoṇaṃ kiṃpabbhāran-ti. -Saññāvedayitanirodhasamāpattiyā vuṭṭhitassa kho āvuso Visākha bhikkhuno vivekaninnaṃ cittaṃ hoti vivekapoṇaṃ vivekapabbhāran-ti.
Kati pan' ayye vedanā ti. -- Tisso kho imā āvuso Visākha vedanā: sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā ti. -- Katamā pan' ayye sukhā vedanā, katamā dukkhā vedanā, katamā adukkhamasukhā vedanā ti. -Yaṃ kho āvuso Visākha kāyikaṃ vā cetasikaṃ vā sukhaṃ sātaṃ vedayitaṃ ayaṃ sukhā vedanā. Yaṃ kho āvuso Visākha kāyikaṃ vā cetasikaṃ vā dukkhaṃ asātaṃ vedayitaṃ ayaṃ dukkhā vedanā. Yaṃ kho āvuso Visākha kāyikaṃ vā cetasikaṃ vā n' eva sātaṃ nāsātaṃ vedayitaṃ ayaṃ adukkhamasukhā vedanā ti.

# [page 303]#
% 5. 4. CŪḶAVEDALLASUTTAṂ. (44) 303%
\ [... content straddling page break has been moved to the page above ...]\ -- Sukhā pan' ayye vedanā kiṃsukhā kiṃdukkhā, dukkhā vedanā kiṃdukkhā kiṃsukhā, adukkhamasukhā vedanā kiṃsukhā kiṃdukkhā ti. -- Sukhā kho āvuso Visākha vedanā ṭhitisukhā vipariṇāmadukkhā, dukkhā vedanā ṭhitidukkhā vipariṇāmasukhā, adukkhamasukhā vedanā ñāṇasukhā aññāṇadukkhā ti. -- Sukhāya pan' ayye vedanāya {kiṃanusayo} anuseti, dukkhāya vedanāya {kiṃanusayo} anuseti, adukkhamasukhāya vedanāya {kiṃanusayo} anusetīti. -- Sukhāya kho āvuso Visākha vedanāya rāgānusayo anuseti, dukkhāya vedanāya paṭighānusayo anuseti, adukkhamasukhāya vedanāya avijjānusayo anusetīti. -- Sabbāya nu kho ayye sukhāya vedanāya rāgānusayo anuseti, sabbāya dukkhāya vedanāya paṭighānusayo anuseti, sabbāya adukkhamasukhāya vedanāya avijjānusayo anusetīti. -- Na kho āvuso Visākha sabbāya sukhāya vedanāya rāgānusayo anuseti, na sabbāya dukkhāya vedanāya paṭighānusayo anuseti, na sabbāya adukkhamasukhāya vedanāya avijjānusayo anusetīti. -- Sukhāya pan' ayye vedanāya kiṃ pahātabbaṃ, dukkhāya vedanāya kiṃ pahātabbaṃ, adukkhamasukhāya vedanāya kiṃ pahātabban-ti. -- Sukhāya kho āvuso Visākha vedanāya rāgānusayo pahātabbo, dukkhāya vedanāya paṭighānusayo pahātabbo, adukkhamasukhāya vedanāya avijjānusayo pahātabbo ti. -- Sabbāya nu kho ayye sukhāya vedanāya rāgānusayo pahātabbo, sabbāya dukkhāya vedanāya paṭighānusayo pahātabbo, sabbāya adukkhamasukhāya vedanāya avijjānusayo pahātabbo ti. -- Na kho āvuso Visākha sabbāya sukhāya vedanāya rāgānusayo pahātabbo, na sabbāya dukkhāya vedanāya paṭighānusayo pahātabbo, na sabbāya adukkhamasukhāya vedanāya avijjānusayo pahātabbo.
Idh' āvuso Visākha bhikkhu vivicc' eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati, rāgan-tena pajahati, na tattha rāgānusayo anuseti. Idh' āvuso Visākha bhikkhu iti paṭisañcikkhati: kuda-ssu nāmāhaṃ tad-āyatanaṃ upasampajja viharissāmi yad-ariyā etarahi āyatanaṃ upasampajja viharantīti, iti anuttaresu vimokhesu pihaṃ upaṭṭhāpayato uppajjati pihāpaccayā domanassaṃ,

# [page 304]#
% 304 I. MŪLAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ paṭighantena pajahati, na tattha paṭighānusayo anuseti. Idh' āvuso Visākha bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati, avijjan-tena pajahati, na tattha avijjānusayo anusetīti.
Sukhāya pan' ayye vedanāya kiṃ paṭibhāgo ti. -- Sukhāya kho āvuso Visākha vedanāya dukkhā vedanā paṭibhāgo ti. -- Dukkhāya pan' ayye vedanāya kiṃ paṭibhāgo ti. -- Dukkhāya kho āvuso Visākha vedanāya sukhā vedanā paṭibhāgo ti. -- Adukkhamasukhāya pan' ayye vedanāya kiṃ paṭibhāgo ti. -- Adukkhamasukhāya kho āvuso Visākha vedanāya avijjā paṭibhāgo ti. -- Avijjāya pan' ayye kiṃ paṭibhāgo ti. -- Avijjāya kho āvuso Visākha vijjā paṭibhāgo ti.
-- Vijjāya pan' ayye kiṃ paṭibhāgo ti. -- Vijjāya kho āvuso Visākha vimutti paṭibhāgo ti. -- Vimuttiyā pan' ayye kiṃ paṭibhāgo ti. -- Vimuttiyā kho āvuso Visākha nibbānaṃ paṭibhāgo ti. -- Nibbānassa pan' ayye kiṃ paṭibhāgo ti. -Accasarāvuso Visākha pañhaṃ, nāsakkhi pañhānaṃ pariyantaṃ gahetuṃ. Nibbānogadhaṃ hi āvuso Visākha brahmacariyaṃ nibbānaparāyanaṃ nibbānapariyosānaṃ. Ākaṅkhamāno ca tvaṃ āvuso Visākha Bhagavantaṃ upasaṅkamitvā etam-atthaṃ puccheyyāsi, yathā ca te Bhagavā byākaroti tathā naṃ dhāreyyāsīti.
Atha kho Visākho upāsako Dhammadinnāya bhikkhuniyā bhāsitaṃ abhinanditvā anumoditvā uṭṭhāy' āsanā Dhammadinnaṃ bhikkhuniṃ abhivādetvā padakkhiṇaṃ katvā yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho Visākho upāsako yāvatako ahosi Dhammadinnāya bhikkhuniyā saddhiṃ kathāsallāpo taṃ sabbaṃ Bhagavato ārocesi. Evaṃ vutte Bhagavā Visākhaṃ upāsakaṃ etad-avoca: Paṇḍitā Visākha Dhammadinnā bhikkhunī, mahāpaññā Visākha Dhammadinnā bhikkhunī. Mamañ-ce pi tvaṃ Visākha etamatthaṃ puccheyyāsi, aham-pi taṃ evam-evaṃ byākareyyaṃ yathā taṃ Dhammadinnāya bhikkhuniyā byākataṃ,

# [page 305]#
% 5. 5. CŪḶADHAMMASAMĀDĀNASUTTAṂ. (45) 305%
\ [... content straddling page break has been moved to the page above ...]\ eso c' ev' etassa attho, evam-etaṃ dhārehīti.
Idam-avoca Bhagavā. Attamano Visākho upāsako Bhagavato bhāsitaṃ abhinandīti.
CŪḶAVEDALLASUTTAṂ CATUTTHAṂ.
45.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuṃ. Bhagavā etad-avoca:
Cattār' imāni bhikkhave dhammasamādānāni, katamāni cattāri: Atthi bhikkhave dhammasamādānaṃ paccuppannasukhaṃ āyatiṃ dukkhavipākaṃ. Atthi bhikkhave dhammasamādānaṃ paccuppannadukkhañ-c' eva āyatiñ-ca dukkhavipākaṃ. Atthi bhikkhave dhammasamādānaṃ paccuppannadukkhaṃ āyatiṃ sukhavipākaṃ. Atthi bhikkhave dhammasamādānaṃ paccuppannasukhañ-c' eva āyatiñ-ca sukhavipākaṃ.
Katamañ-ca bhikkhave dhammasamādānaṃ paccuppannasukhaṃ āyatiṃ dukkhavipākaṃ: Santi bhikkhave eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: na-tthi kāmesu doso ti. Te kāmesu pātabyataṃ āpajjanti. te kho molibaddhāhi paribbājikāhi paricārenti, te evam-āhaṃsu: Kiṃ su nāma te bhonto samaṇabrāhmaṇā kāmesu anāgatabhayaṃ sampassamānā kāmānaṃ pahānam-āhaṃsu kāmānaṃ pariññaṃ paññāpenti; sukho imissā paribbājikāya taruṇāya mudukāya lomasāya bāhāya samphasso ti te kāmesu pātabyataṃ āpajjanti. Te kāmesu pātabyataṃ āpajjitvā kāyassa bhedā param-maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti.
Te tattha dukkhā tippā kaṭukā vedanā vediyanti. Te evamāhaṃsu: Idaṃ kho te bhonto samaṇabrāhmaṇā kāmesu anāgatabhayaṃ sampassamānā kāmānaṃ pahānam-āhaṃsu kāmānaṃ pariññaṃ paññāpenti, ime hi mayaṃ kāmahetu kāmanidānaṃ dukkhā tippā kaṭukā vedanā vediyāmāti.

# [page 306]#
% 306 I. MŪLAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ Seyyathā pi bhikkhave gimhānaṃ pacchime māse māluvāsipāṭikā phaleyya, atha kho taṃ bhikkhave māluvābījaṃ aññatarasmiṃ sālamūle nipateyya. Atha kho bhikkhave yā tasmiṃ sāle adhivatthā devatā sā bhītā saṃviggā santāsaṃ āpajjeyya.
Atha kho bhikkhave tasmiṃ sāle adhivatthāya devatāya mittāmaccā ñātisālohitā, ārāmadevatā vanadevatā rukkhadevatā, osadhitiṇavanaspatisu adhivatthā devatā, saṅgamma samāgamma evaṃ samassāseyyuṃ: Mā bhavaṃ bhāyi. mā bhavaṃ bhāyi, app-eva nām' etaṃ māluvābījaṃ moro vā gileyya mago vā khādeyya davaḍāho vā ḍaheyya vanakammikā vā uddhareyyuṃ upacikā vā udrabheyyuṃ, abījaṃ vā pan' assāti.
Atha kho taṃ bhikkhave māluvābījaṃ n' eva moro gileyya na mago khādeyya na davaḍāho ḍaheyya na vanakammikā uddhareyyuṃ na upacikā udrabheyyuṃ, bījaṃ pan' assa. Taṃ pāvussakena meghena abhippavaṭṭaṃ samma-d-eva virūheyya, sā 'ssa māluvālatā taruṇā mudukā lomasā vilambinī, sā taṃ sālaṃ upaniseveyya. Atha kho bhikkhave tasmiṃ sāle adhivatthāya devatāya evam-assa: Kiṃ su nāma te bhonto mittāmaccā ñātisālohitā, ārāmadevatā vanadevatā rukkhadevatā, osadhitiṇavanaspatisu adhivatthā devatā, māluvābīje anāgatabhayaṃ sampassamānā saṅgamma samāgamma evaṃ samassāsesuṃ: mā bhavaṃ bhāyi, mā bhavaṃ bhāyi, app-eva nām' etaṃ māluvābījaṃ moro vā gileyya mago vā khādeyya davaḍāho vā ḍaheyya vanakammikā vā uddhareyyuṃ upacikā vā udrabheyyuṃ, abījaṃ vā pan' assāti; sukho imissā māluvālatāya taruṇāya mudukāya lomasāya vilambiniyā samphasso ti. Sā taṃ sālaṃ anuparihareyya, sā taṃ sālaṃ anupariharitvā upari viṭabhiṃ kareyya, upari viṭabhiṃ karitvā oghanaṃ janeyya, oghanaṃ janetvā ye tassa sālassa mahantā mahantā khandhā te padāleyya. Atha kho bhikkhave tasmiṃ sāle adhivatthāya devatāya evam-assa:
Idaṃ kho te bhonto mittāmaccā ñātisālohitā, ārāmadevatā vanadevatā rukkhadevatā, osadhitiṇavanaspatisu adhivatthā devatā, māluvābīje anāgatabhayaṃ sampassamānā saṅgamma samāgamma evaṃ samassāsesuṃ: mā bhavaṃ bhāyi, mā bhavaṃ bhāyi, app-eva nām' etaṃ māluvābījaṃ moro vā gileyya mago vā khādeyya davaḍāho vā ḍaheyya vanakammikā vā uddhareyyuṃ upacikā vā {udrabheyyuṃ},

# [page 307]#
% 5. 5. CŪḶADHAMMASAMĀDĀNASUTTAṂ. (45) 307%
\ [... content straddling page break has been moved to the page above ...]\ abījaṃ vā pan' assāti, yañ-cāhaṃ māluvābījahetu dukkhā tippā kaṭukā vedanā vediyāmīti. Evam-eva kho bhikkhave santi eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: na-tthi kāmesu doso ti. Te kāmesu pātabyataṃ āpajjanti, te molibaddhāhi paribbājikāhi paricārenti; te evam-āhaṃsu: Kiṃ su nāma te bhonto samaṇabrāhmaṇā kāmesu anāgatabhayaṃ sampassamānā kāmānaṃ pahānam-āhaṃsu kāmānaṃ pariññaṃ paññāpenti; sukho imissā paribbājikāya taruṇāya mudukāya lomasāya bāhāya samphasso ti te kāmesu pātabyataṃ āpajjanti.
Te kāmesu pātabyataṃ āpajjitvā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti.
Te tattha dukkhā tippā kaṭukā vedanā vediyanti. Te evamāhaṃsu: Idaṃ kho te bhonto samaṇabrāhmaṇā kāmesu anāgatabhayaṃ sampassamānā kāmānaṃ pahānam-āhaṃsu kāmānaṃ pariññaṃ paññāpenti, ime hi mayaṃ kāmahetu kāmanidānaṃ dukkhā tippā kaṭukā vedanā vediyāmāti. Idaṃ vuccati bhikkhave dhammasamādānaṃ paccuppannasukhaṃ āyatiṃ dukkhavipākaṃ.
Katamañ-ca bhikkhave dhammasamādānaṃ paccuppannadukkhañ-c' eva āyatiñ-ca dukkhavipākaṃ: Idha bhikkhave ekacco acelako hoti muttācāro hatthāpalekhano, na ehibhadantiko na tiṭṭhabhadantiko, na abhihaṭaṃ na uddissakaṭaṃ na nimantaṇaṃ sādiyati; so na kumbhīmukhā patigaṇhāti na kaḷopimukhā patigaṇhāti, na eḷakamantaraṃ na daṇḍamantaraṃ na musalamantaraṃ, na dvinnaṃ bhuñjamānānaṃ, na gabbhiniyā na pāyamānāya na purisantaragatāya, na saṅkittisu, na yattha sā upaṭṭhito hoti, na yattha makkhikā saṇḍasaṇḍacārinī, na macchaṃ na maṃsaṃ na suraṃ na merayaṃ na thusodakaṃ pibati. So ekāgāriko vā hoti ekālopiko, dvāgāriko vā hoti dvālopiko -- sattāgāriko vā hoti sattālopiko; ekissā pi dattiyā yāpeti, dvīhi pi dattīhi yāpeti -- sattahi pi dattīhi yāpeti; ekāhikam-pi āhāraṃ āhāreti, dvīhikam-pi āhāraṃ āhāreti -- sattāhikam-pi āhāraṃ āhāreti, iti evarūpaṃ addhamāsikam-pi pariyāyabhattabhojanānuyogam-anuyutto viharati. So sākabhakkho vā hoti sāmākabhakkho vā hoti nīvārabhakkho vā hoti daddulabhakkho vā hoti haṭabhakkho vā hoti kaṇabhakkho vā hoti ācāmabhakkho vā hoti piññākabhakkho vā hoti tiṇabhakkho vā hoti gomayabhakkho vā hoti,

# [page 308]#
% 308 I. MŪLAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ vanamūlaphalāhāro yāpeti pavattaphalabhojī. So sāṇāni pi dhāreti masāṇāni pi dhāreti chavadussāni pi dhāreti paṃsukūlāni pi dhāreti tirīṭāni pi dhāreti ajināni pi dhāreti ajinakkhipam-pi dhāreti kusacīram-pi dhāreti vākacīram-pi dhāreti phalakacīram-pi dhāreti kesakambalam-pi dhāreti vālakambalam-pi dhāreti ulūkapakkham-pi dhāreti; kesamassulocako pi hoti kesamassulocanānuyogam-anuyutto, ubbhaṭṭhako pi hoti āsanapaṭikkhitto, ukkuṭiko pi hoti ukkuṭikappadhānam-anuyutto, kaṇṭakāpassayiko pi hoti kaṇṭakāpassaye seyyaṃ kappeti, sāyatatiyakam-pi udakorohaṇānuyogam-anuyutto viharati.
Iti evarūpaṃ anekavihitaṃ kāyassa ātāpanaparitāpanānuyogam-anuyutto viharati. So kāyassa bhedā param-maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Idaṃ vuccati bhikkhave dhammasamādānaṃ paccuppannadukkhañ-c' eva āyatiñ-ca dukkhavipākaṃ.
Katamañ-ca bhikkhave dhammasamādānaṃ paccupannadukkhaṃ āyatiṃ sukhavipākaṃ: Idha bhikkhave ekacco pakatiyā tibbarāgajātiko hoti, so abhikkhaṇaṃ rāgajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti; pakatiyā tibbadosajātiko hoti, so abhikkhaṇaṃ dosajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti; pakatiyā tibbamohajātiko hoti, so abhikkhaṇaṃ mohajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti. So sahāpi dukkhena sahāpi domanassena assumukho pi rudamāno paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carati. So kāyassa bhedā param-maraṇā sugatiṃ saggaṃ lokaṃ upapajjati.
Idaṃ vuccati bhikkhave dhammasamādānaṃ paccuppannadukkhaṃ āyatiṃ sukhavipākaṃ.
Katamañ-ca bhikkhave dhammasamādānaṃ paccuppannasukhañ-c' eva āyatiñ-ca sukhavipākaṃ: Idha bhikkhave ekacco pakatiyā na tibbarāgajātiko hoti, so na abhikkhaṇaṃ rāgajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti; pakatiyā na tibbadosajātiko hoti, so na abhikkhaṇaṃ dosajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti; pakatiyā na tibbamohajātiko hoti,

# [page 309]#
% 5. 6. MAHĀDHAMMASAMĀDĀNASUTTAṂ. (46) 309%
\ [... content straddling page break has been moved to the page above ...]\ so na abhikkhaṇaṃ mohajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti. So vivicc' eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Pītiyā ca virāgā upekhako ca viharati sato ca sampajāno, sukhañ-ca kāyena paṭisaṃvedeti yan-taṃ ariyā ācikkhanti: upekhako satimā sukhavihārī ti tatiyaṃ jhānaṃ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. So kāyassa bhedā param-maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Idaṃ vuccati bhikkhave dhammasamādānaṃ paccuppannasukhañ-c' eva āyatiñ-ca sukhavipākaṃ. Imāni kho bhikkhave cattāri dhammasamādānānīti.
Idam-avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun-ti.
CŪḶADHAMMASAMĀDĀNASUTTAṂ PAÑCAMAṂ.
46.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuṃ. Bhagavā etad-avoca:
Yebhuyyena bhikkhave sattā evaṃkāmā evaṃchandā evaṃadhippāyā: aho vata aniṭṭhā akantā amanāpā dhammā parihāyeyyuṃ, iṭṭhā kantā manāpā dhammā abhivaḍḍheyyunti. Tesaṃ bhikkhave sattānaṃ evaṃkāmānaṃ evaṃchandānaṃ evaṃadhippāyānaṃ aniṭṭhā akantā amanāpā dhammā abhivaḍḍhanti, iṭṭhā kantā manāpā dhammā parihāyanti.
Tatra tumhe bhikkhave kaṃ hetuṃ paccethāti. -- Bhagavaṃmūlakā no bhante dhammā Bhagavaṃnettikā Bhagavaṃpaṭisaraṇā.

# [page 310]#
% 310 I. MŪLAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ Sādhu vata bhante Bhagavantaṃ yeva paṭibhātu etassa bhāsitassa attho, Bhagavato sutvā bhikkhū dhāressantīti. -- Tena hi bhikkhave suṇātha, sādhukaṃ manasikarotha, bhāsissāmīti. Evam-bhante ti kho te bhikkhū Bhagavato paccassosuṃ. Bhagavā etad-avoca:
Idha bhikkhave assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto, sevitabbe dhamme na jānāti asevitabbe dhamme na jānāti, bhajitabbe dhamme na jānāti abhajitabbe dhamme na jānāti. So sevitabbe dhamme ajānanto asevitabbe dhamme ajānanto, bhajitabbe dhamme ajānanto abhajitabbe dhamme ajānanto, asevitabbe dhamme sevati sevitabbe dhamme na sevati, abhajitabbe dhamme bhajati bhajitabbe dhamme na bhajati. Tassa asevitabbe dhamme sevato sevitabbe dhamme asevato, abhajitabbe dhamme bhajato bhajitabbe dhamme abhajato, aniṭṭhā akantā amanāpā dhammā abhivaḍḍhanti, iṭṭhā kantā manāpā dhammā parihāyanti, taṃ kissa hetu:
Evaṃ h' etaṃ bhikkhave hoti yathā taṃ aviddasuno. Sutavā ca kho bhikkhave ariyasāvako ariyānaṃ dassāvī ariyadhammassa kovido ariyadhamme suvinīto, sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto, sevitabbe dhamme pajānāti asevitabbe dhamme pajānāti, bhajitabbe dhamme pajānāti abhajitabbe dhamme pajānāti.
So sevitabbe dhamme pajānanto asevitabbe dhamme pa jānanto, bhajitabbe dhamme pajānanto abhajitabbe dhamme pajānanto, asevitabbe dhamme na sevati sevitabbe dhamme sevati, abhajitabbe dhamme na bhajati bhajitabbe dhamme bhajati. Tassa asevitabbe dhamme asevato sevitabbe dhamme sevato, abhajitabbe dhamme abhajato bhajitabbe dhamme bhajato, aniṭṭhā akantā amanāpā dhammā parihāyanti, iṭṭhā kantā manāpā dhammā abhivaḍḍhanti, taṃ kissa hetu: Evaṃ h' etaṃ bhikkhave hoti yathā taṃ viddasuno.
Cattār' imāni bhikkhave dhammasamādānāni, katamāni cattāri: Atthi bhikkhave dhammasamādānaṃ paccuppannadukkhañ-c' eva āyatiñ-ca dukkhavipākaṃ. Atthi bhikkhave dhammasamādānaṃ paccuppannasukhaṃ āyatiṃ dukkhavipākaṃ.

# [page 311]#
% 5. 6. MAHĀDHAMMASAMĀDĀNASUTTAṂ. (46) 311%
\ [... content straddling page break has been moved to the page above ...]\ Atthi bhikkhave dhammasamādānaṃ paccuppannadukkhaṃ āyatiṃ sukhavipākaṃ. Atthi bhikkhave dhammasamādānaṃ paccuppannasukhañ-c' eva āyatiñ-ca sukhavipākaṃ.
Tatra bhikkhave yam-idaṃ dhammasamādānaṃ paccuppannadukkhañ-c' eva āyatiñ-ca dukkhavipākaṃ, taṃ avidvā avijjāgato yathābhūtaṃ na-ppajānāti: idaṃ kho dhammasamādānaṃ paccuppannadukkhañ-c' eva āyatiñ-ca dukkhavipākan-ti. Taṃ avidvā avijjāgato yathābhūtaṃ appajānanto taṃ sevati, taṃ na parivajjeti; tassa taṃ sevato taṃ aparivajjayato aniṭṭhā akantā amanāpā dhammā abhivaḍḍhanti, iṭṭhā kantā manāpā dhammā parihāyanti, taṃ kissa hetu:
Evaṃ h' etaṃ bhikkhave hoti yathā taṃ aviddasuno. Tatra bhikkhave yam-idaṃ dhammasamādānaṃ paccuppannasukhaṃ āyatiṃ dukkhavipākaṃ, taṃ avidvā avijjāgato yathābhūtaṃ na-ppajānāti: idaṃ kho dhammasamādānaṃ paccuppannasukhaṃ āyatiṃ dukkhavipākan-ti. Taṃ avidvā avijjāgato yathābhūtaṃ appajānanto taṃ sevati, taṃ na parivajjeti; tassa taṃ sevato taṃ aparivajjayato aniṭṭhā akantā amanāpā dhammā abhivaḍḍhanti, iṭṭhā kantā manāpā dhammā parihāyanti, taṃ kissa hetu: Evaṃ h' etaṃ bhikkhave hoti yathā taṃ aviddasuno. Tatra bhikkhave yam-idaṃ dhammasamādānaṃ paccuppannadukkhaṃ āyatiṃ sukhavipākaṃ, taṃ avidvā avijjāgato yathābhūtaṃ na-ppajānāti: idaṃ kho dhammasamādānaṃ paccuppannadukkhaṃ āyatiṃ sukhavipākan-ti. Taṃ avidvā avijjāgato yathābhūtaṃ appajānanto taṃ na sevati, taṃ parivajjeti; tassa taṃ asevato taṃ parivajjayato aniṭṭhā akantā amanāpā dhammā abhivaḍḍhanti, iṭṭhā kantā manāpā dhammā parihāyanti, taṃ kissa hetu:
Evaṃ h' etaṃ bhikkhave hoti yathā taṃ aviddasuno. Tatra bhikkhave yam-idaṃ dhammasamādānaṃ paccuppannasukhañ-c' eva āyatiñ-ca sukhavipākaṃ, taṃ avidvā avijjagato yathābhūtaṃ na-ppajānāti: idaṃ kho dhammasamādānaṃ paccuppannasukhañ-c' eva āyatiñ-ca sukhavipākanti. Taṃ avidvā avijjāgato yathābhūtaṃ appajānanto taṃ na sevati, taṃ parivajjeti; tassa taṃ asevato taṃ parivajjayato aniṭṭhā akantā amanāpā dhammā abhivaḍḍhanti,

# [page 312]#
% 312 I. MŪLAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ iṭṭhā kantā manāpā dhammā parihāyanti, taṃ kissa hetu: Evaṃ h' etaṃ bhikkhave hoti yathā taṃ aviddasuno.
Tatra bhikkhave yam-idaṃ dhammasamādānaṃ paccuppannadukkhañ-c' eva āyatiñ-ca dukkhavipākaṃ, taṃ vidvā vijjāgato yathābhūtaṃ pajānāti: idaṃ kho dhammasamādānaṃ paccuppannadukkhañ-c' eva āyatiñ-ca dukkhavipākanti. Taṃ vidvā vijjāgato yathābhūtaṃ pajānanto taṃ na sevati, taṃ parivajjeti; tassa taṃ asevato taṃ parivajjayato aniṭṭhā akantā amanāpā dhammā parihāyanti, iṭṭhā kantā manāpā dhammā abhivaḍḍhanti, taṃ kissa hetu: Evaṃ h' etaṃ bhikkhave hoti yathā taṃ viddasuno. Tatra bhikkhave yam-idaṃ dhammasamādānaṃ paccuppannasukhaṃ āyatiṃ dukkhavipākaṃ, taṃ vidvā vijjāgato yathābhūtaṃ pajānāti:
idaṃ kho dhammasamādānaṃ paccuppannasukhaṃ āyatiṃ dukkhavipākan-ti. Taṃ vidvā vijjāgato yathābhūtaṃ pajānanto taṃ na sevati, taṃ parivajjeti; tassa taṃ asevato taṃ parivajjayato aniṭṭhā akantā amanāpā dhammā parihāyanti, iṭṭhā kantā manāpā dhammā abhivaḍḍhanti, taṃ kissa hetu: Evaṃ h' etaṃ bhikkhave hoti yathā taṃ viddasuno. Tatra bhikkhave yam-idaṃ dhammasamādānaṃ paccuppannadukkhaṃ āyatiṃ sukhavipākaṃ, taṃ vidvā vijjāgato yathābhūtaṃ pajānāti: idaṃ kho dhammasamādānaṃ paccuppannadukkhaṃ āyatiṃ sukhavipākan-ti. Taṃ vidvā vijjāgato yathābhūtaṃ pajānanto taṃ sevati, taṃ na parivajjeti; tassa taṃ sevato taṃ aparivajjayato aniṭṭhā akantā amanāpā dhammā parihāyanti, iṭṭhā kantā manāpā dhammā abhivaḍḍhanti, taṃ kissa hetu: Evaṃ h' etaṃ bhikkhave hoti yathā taṃ viddasuno. Tatra bhikkhave yam-idaṃ dhammasamādānaṃ paccuppannasukhañ-c' eva āyatiñ-ca sukhavipākaṃ, taṃ vidvā vijjāgato yathābhūtaṃ pajānāti: idaṃ kho dhammasamādānaṃ paccuppannasukhañ-c' eva āyatiñ-ca sukhavipākan-ti. Taṃ vidvā vijjāgato yathābhūtaṃ pajānanto taṃ sevati, taṃ na parivajjeti; tassa taṃ sevato taṃ aparivajjayato aniṭṭhā akantā amanāpā dhammā parihāyanti, iṭṭhā kantā manāpā dhammā abhivaḍḍhanti, taṃ kissa hetu:
Evaṃ h' etaṃ bhikkhave hoti yathā taṃ viddasuno.

# [page 313]#
% 5. 6. MAHĀDHAMMASAMĀDĀNASUTTAṂ. (46) 313%
Katamañ-ca bhikkhave dhammasamādānaṃ paccuppannadukkhañ-c' eva āyatiñ-ca dukkhavipākaṃ: Idha bhikkhave ekacco sahāpi dukkhena sahāpi domanassena pāṇātipātī hoti pāṇātipātapaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti, sahāpi dukkhena sahāpi domanassena adinnādāyī hoti adinnādānapaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti, sahāpi dukkhena sahāpi domanassena kāmesu micchācārī hoti kāmesu micchācārapaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti, sahāpi dukkhena sahāpi domanassena musāvādī hoti musāvādapaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti, sahāpi dukkhena sahāpi domanassena pisuṇāvāco hoti pisuṇāvācāpaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti, sahāpi dukkhena sahāpi domanassena pharusāvāco hoti pharusāvācāpaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti, sahāpi dukkhena sahāpi domanassena samphappalāpī hoti samphappalāpapaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti, sahāpi dukkhena sahāpi domanassena abhijjhālu hoti abhijjhāpaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti, sahāpi dukkhena sahāpi domanassena byāpannacitto hoti byāpādapaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti, sahāpi dukkhena sahāpi domanassena micchādiṭṭhi hoti micchādiṭṭhipaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti. So kāyassa bhedā param-maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Idaṃ vuccati bhikkhave dhammasamādānaṃ paccuppannadukkhañ-c' eva āyatiñ-ca dukkhavipākaṃ.
Katamañ ca bhikkhave dhammasamādānaṃ paccuppannasukhaṃ āyatiṃ dukkhavipākaṃ: Idha bhikkhave ekacco sahāpi sukhena sahāpi somanassena pāṇātipātī hoti pāṇātipātapaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti, sahāpi sukhena sahāpi somanassena adinnādāyī hoti adinnādānapaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti, sahāpi sukhena sahāpi somanassena kāmesu micchācārī hoti kāmesu micchācārapaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti, sahāpi sukhena sahāpi somanassena musāvādī hoti musāvādapaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti, sahāpi sukhena sahāpi somanassena pisuṇāvāco hoti pisuṇāvācāpaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti,

# [page 314]#
% 314 I. MŪLAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ sahāpi sukhena sahāpi somanassena pharusāvāco hoti pharusāvācāpaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti, sahāpi sukhena sahāpi somanassena samphappalāpī hoti samphappalāpapaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti, sahāpi sukhena sahāpi somanassena abhijjhālu hoti abhijjhāpaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti, sahāpi sukhena sahāpi somanassena byāpannacitto hoti byāpādapaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti, sahāpi sukhena sahāpi somanassena micchādiṭṭhi hoti micchādiṭṭhipaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti. So kāyassa bhedā param-maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Idaṃ vuccati bhikkhave dhammasamādānaṃ paccuppannasukhaṃ āyatiṃ dukkhavipākaṃ.
Katamañ-ca bhikkhave dhammasamādānaṃ paccuppannadukkhaṃ āyatiṃ sukhavipākaṃ: Idha bhikkhave ekacco sahāpi dukkhena sahāpi domanassena pāṇātipātā paṭivirato hoti pāṇātipātā veramaṇīpaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti, sahāpi dukkhena sahāpi domanassena adinnādānā paṭivirato hoti adinnādānā veramaṇīpaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti, sahāpi dukkhena sahāpi domanassena kāmesu micchācārā paṭivirato hoti kāmesu micchācārā veramaṇīpaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti, sahāpi dukkhena sahāpi domanassena musāvādā paṭivirato hoti musāvādā veramaṇīpaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti, sahāpi dukkhena sahāpi domanassena pisuṇāya vācāya paṭivirato hoti pisuṇāya vācāya veramaṇīpaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti, sahāpi dukkhena sahāpi domanassena pharusāya vācāya paṭivirato hoti pharusāya vācāya veramaṇīpaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti, sahāpi dukkhena sahāpi domanassena samphappalāpā paṭivirato hoti samphappalāpā veramaṇīpaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti, sahāpi dukkhena sahāpi domanassena anabhijjhālu hoti anabhijjhāpaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti, sahāpi dukkhena sahāpi domanassena abyāpannacitto hoti abyāpādapaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti, sahāpi dukkhena sahāpi domanassena sammādiṭṭhi hoti sammādiṭṭhipaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti.

# [page 315]#
% 5. 6. MAHĀDHAMMASAMĀDĀNASUTTAṂ. (46) 315%
\ [... content straddling page break has been moved to the page above ...]\ So kāyassa bhedā param-maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Idaṃ vuccati bhikkhave dhammasamādānaṃ paccuppannadukkhaṃ āyatiṃ sukhavipākaṃ.
Katamañ-ca bhikkhave dhammasamādānaṃ paccuppannasukhañ-c' eva āyatiñ-ca sukhavipākaṃ: Idha bhikkhave ekacco sahāpi sukhena sahāpi somanassena pāṇātipātā paṭivirato hoti pāṇātipātā veramaṇīpaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti, sahāpi sukhena sahāpi somanassena adinnādānā paṭivirato hoti adinnādānā veramaṇīpaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti, sahāpi sukhena sahāpi somanassena kāmesu micchācārā paṭivirato hoti kāmesu micchācārā veramaṇīpaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti, sahāpi sukhena sahāpi somanassena musāvādā paṭivirato hoti musāvādā veramaṇīpaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti, sahāpi sukhena sahāpi somanassena pisuṇāya vācāya paṭivirato hoti pisuṇāya vācāya veramaṇīpaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti, sahāpi sukhena sahāpi somanassena pharusāya vācāya paṭivirato hoti pharusāya vācāya veramaṇīpaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti, sahāpi sukhena sahāpi somanassena samphappalāpā paṭivirato hoti samphappalāpā veramaṇīpaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti, sahāpi sukhena sahāpi somanassena anabhijjhālu hoti anabhijjhāpaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti, sahāpi sukhena sahāpi somanassena abyāpannacitto hoti abyāpādapaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti, sahāpi sukhena sahāpi somanassena sammādiṭṭhi hoti sammādiṭṭhipaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti. So kāyassa bhedā param-maraṇā sugatiṃ saggaṃ lokaṃ upapajjati.
Idaṃ vuccati bhikkhave dhammasamādānaṃ paccuppannasukhañ-c' eva āyatiñ-ca sukhavipākaṃ. Imāni kho bhikkhave cattāri dhammasamādānāni.
Seyyathā pi bhikkhave tittakālābu visena saṃsaṭṭho, atha puriso āgaccheyya jīvitukāmo amaritukāmo, sukhakāmo dukkhapaṭikkūlo, tam-enaṃ evaṃ vadeyyuṃ: Ambho purisa, ayaṃ tittakālābu visena saṃsaṭṭho, sace ākaṅkhasi pipa, tassa te pipato c' eva na-cchādessati vaṇṇena pi gandhena pi rasena pi,

# [page 316]#
% 316 I. MŪLAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ pītvā ca pana maraṇaṃ vā nigacchasi maraṇamattaṃ vā dukkhan-ti. So taṃ apaṭisaṅkhāya pipeyya, nappaṭinissajeyya; tassa taṃ pipato c' eva na-cchādeyya vaṇṇena pi gandhena pi rasena pi, pītvā ca pana maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhaṃ. Tathūpamāhaṃ bhikkhave imaṃ dhammasamādānaṃ vadāmi yam-idaṃ dhammasamādānaṃ paccuppannadukkhañ-c' eva āyatiñ-ca dukkhavipākaṃ.
Seyyathā pi bhikkhave āpānīyakaṃso vaṇṇasampanno gandhasampanno rasasampanno, so ca kho visena saṃsaṭṭho, atha puriso āgaccheyya jīvitukāmo amaritukāmo, sukhakāmo dukkhapaṭikkūlo, tam-enaṃ evaṃ vadeyyuṃ: Ambho purisa, ayaṃ āpānīyakaṃso vaṇṇasampanno gandhasampanno rasasampanno, so ca kho visena saṃsaṭṭho, sace ākaṅkhasi pipa, tassa te pipato hi kho chādessati vaṇṇena pi gandhena pi rasena pi, pītvā ca pana maraṇaṃ vā nigacchasi maraṇamattaṃ vā dukkhan-ti. So taṃ apaṭisaṅkhāya pipeyya, nappaṭinissajeyya; tassa taṃ pipato hi kho chādeyya vaṇṇena pi gandhena pi rasena pi, pītvā ca pana maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhaṃ. Tathūpamāhaṃ bhikkhave imaṃ dhammasamādānaṃ vadāmi yam-idaṃ dhammasamādānaṃ paccuppannasukhaṃ āyatiṃ dukkhavipākaṃ.
Seyyathā pi bhikkhave pūtimuttaṃ nānābhesajjehi saṃsaṭṭhaṃ, atha puriso āgaccheyya paṇḍurogī, tam-enaṃ evaṃ vadeyyuṃ: Ambho purisa, idaṃ pūtimuttaṃ nānābhesajjehi saṃsaṭṭhaṃ, sace ākaṅkhasi pipa, tassa te pipato hi kho nacchādessati vaṇṇena pi gandhena pi rasena pi, pītvā ca pana sukhī bhavissasīti. So taṃ paṭisaṅkhāya pipeyya, nappaṭinissajeyya; tassa taṃ pipato hi kho na-cchādeyya vaṇṇena pi gandhena pi rasena pi, pītvā ca pana sukhī assa.
Tathūpamāhaṃ bhikkhave imaṃ dhammasamādānaṃ vadāmi yam-idaṃ dhammasamādānaṃ paccuppannadukkhaṃ āyatiṃ sukhavipākaṃ.
Seyyathā pi bhikkhave dadhiñ-ca madhuñ-ca sappiñca phāṇitañ-ca ekajjhaṃ saṃsaṭṭhaṃ, atha puriso āgaccheyya lohitapakkhandiko, tam-enaṃ evaṃ vadeyyuṃ: Ambho purisa, idaṃ dadhiñ-ca madhuñ-ca sappiñ-ca phāṇitañ-ca ekajjhaṃ saṃsaṭṭhaṃ,

# [page 317]#
% 5. 7. VĪMAṂSAKASUTTAṂ. (47) 317%
\ [... content straddling page break has been moved to the page above ...]\ ḥ sace ākaṅkhasi pipa, tassa te pipato c' eva chādessati vaṇṇena pi gandhena pi rasena pi, pītvā ca pana sukhī bhavissasīti. So taṃ paṭisaṅkhāya pipeyya, nappaṭinissajeyya; tassa taṃ pipato c' eva chādeyya vaṇṇena pi gandhena pi rasena pi, pītvā ca pana sukhī assa. Tathūpamāhaṃ bhikkhave imaṃ dhammasamādānaṃ vadāmi yamidaṃ dhammasamādānaṃ paccuppannasukhañ-c' eva āyatiñca sukhavipākaṃ. Seyyathā pi bhikkhave vassānaṃ pacchime māse saradasamaye viddhe vigatavalāhake deve ādicco nabhaṃ abbhussakkamāno sabbaṃ ākāsagataṃ tamagataṃ abhivihacca bhāsati ca tapati ca virocati ca, evam-eva kho bhikkhave yam-idaṃ dhammasamādānaṃ paccuppannasukhañc' eva āyatiñ-ca sukhavipākaṃ tad-aññe puthusamaṇabrāhmaṇā (naṃ) parappavāde abhivihacca bhāsati ca tapati ca virocati cāti.
Idam-avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun-ti.
MAHĀDHAMMASAMĀDĀNASUTTAṂ CHAṬṬHAṂ.
47.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuṃ. Bhagavā etad-avoca:
Vīmaṃsakena bhikkhave bhikkhunā parassa cetopariyāyaṃ ājānantena Tathāgate samannesanā kātabbā, sammāsambuddho vā no vā iti viññāṇāyāti. -- Bhagavaṃmūlakā no bhante dhammā Bhagavaṃnettikā Bhagavaṃpaṭisaraṇā.
Sādhu vata bhante Bhagavantaṃ yeva paṭibhātu etassa bhāsitassa attho, Bhagavato sutvā bhikkhū dhāressantīti. -Tena hi bhikkhave suṇātha, sādhukaṃ manasikarotha, bhāsissāmīti.

# [page 318]#
% 318 I. MŪLAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ Evam-bhante ti kho te bhikkhū Bhagavato paccassosuṃ. Bhagavā etad-avoca:
Vīmaṃsakena bhikkhave bhikkhunā parassa cetopariyāyaṃ ājānantena dvīsu dhammesu Tathāgato samannesitabbo, cakkhusotaviññeyyesu dhammesu: ye saṅkiliṭṭhā cakkhusotaviññeyyā dhammā saṃvijjanti vā te Tathāgatassa no vā ti.
Tam-enaṃ samannesamāno evaṃ jānāti: ye saṅkiliṭṭhā cakkhusotaviññeyyā dhammā na te Tathāgatassa saṃvijjantīti.
Yato naṃ samannesamāno evaṃ jānāti: ye saṅkiliṭṭhā cakkhusotaviññeyyā dhammā na te Tathāgatassa saṃvijjantīti, tato naṃ uttariṃ samannesati: ye vītimissā cakkhusotaviññeyyā dhammā saṃvijjanti vā te Tathāgatassa no vā ti. Tamenaṃ samannesamāno evaṃ jānāti: ye vītimissā cakkhusotaviññeyyā dhammā na te Tathāgatassa saṃvijjantīti. Yato naṃ samannesamāno evaṃ jānāti: ye vītimissā cakkhusotaviññeyyā dhammā na te Tathāgatassa saṃvijjantīti, tato naṃ uttariṃ samannesati: ye vodātā cakkhusotaviññeyyā dhammā saṃvijjanti vā te Tathāgatassa no vā ti. Tam-enaṃ samannesamāno evaṃ jānāti: ye vodātā cakkhusotaviññeyyā dhammā saṃvijjanti te Tathāgatassāti. Yato naṃ samannesamāno evaṃ jānāti: ye vodātā cakkhusotaviññeyyā dhammā saṃvijjanti te Tathāgatassāti, tato naṃ uttariṃ samannesati:
dīgharattaṃ samāpanno ayam-āyasmā imaṃ kusalaṃ dhammaṃ udāhu ittarasamāpanno ti. Tam-enaṃ samannesamāno evaṃ jānāti: dīgharattaṃ samāpanno ayam-āyasmā imaṃ kusalaṃ dhammaṃ, nāyam-āyasmā ittarasamāpanno ti. Yato naṃ samannesamāno evaṃ jānāti: dīgharattaṃ samāpanno ayam-āyasmā imaṃ kusalaṃ dhammaṃ, nāyam-āyasmā ittarasamāpanno ti, tato naṃ uttariṃ samannesati: ñattajjhāpanno ayam-āyasmā bhikkhu yasam-patto, saṃvijjant' assa idh' ekacce ādīnavā ti. Na tāva bhikkhave bhikkhuno idh' ekacce ādīnavā saṃvijjanti yāva na ñattajjhāpanno hoti yasam-patto.
Yato ca kho bhikkhave bhikkhu ñattajjhāpanno hoti yasampatto ath' assa idh' ekacce ādīnavā saṃvijjanti. Tam-enaṃ samannesamāno evaṃ jānāti: ñattajjhāpanno ayam-āyasmā bhikkhu yasam-patto, nāssa idh' ekacce ādīnavā saṃvijjantīti. Yato naṃ samannesamāno evaṃ jānāti: ñattajjhāpanno ayam-āyasmā bhikkhu yasam-patto,

# [page 319]#
% 5. 7. VĪMAṂSAKASUTTAṂ. (47) 319%
\ [... content straddling page break has been moved to the page above ...]\ nāssa idh' ekacce ādīnavā saṃvijjantīti, tato naṃ uttariṃ samannesati: abhayūparato ayam-āyasmā, nāyam-āyasmā bhayūparato, vītarāgattā kāme na sevati khayā rāgassāti. Tam-enaṃ samannesamāno evaṃ jānāti: abhayūparato ayam-āyasmā, nāyam-āyasmā bhayūparato, vītarāgattā kāme na sevati khayā rāgassāti. Tañce bhikkhave bhikkhuṃ pare evaṃ puccheyyuṃ: Ke pan' āyasmato ākārā ke anvayā yen' āyasmā evaṃ vadesi: abhayūparato ayam-āyasmā, nāyam-āyasmā bhayūparato, vītarāgattā kāme na sevati khayā rāgassāti, sammā byākaramāno bhikkhave bhikkhu evaṃ byākareyya: Tathā hi pana ayamāyasmā saṅghe vā viharanto eko vā viharanto ye ca tattha sugatā ye ca tattha duggatā ye ca tattha gaṇam-anusāsanti ye ca idh' ekacce āmisesu sandissanti ye ca idh' ekacce āmisena anupalittā, nāyam-āyasmā taṃ tena avajānāti; sammukhā kho pana metaṃ Bhagavato sutaṃ sammukhā paṭiggahītaṃ: Abhayūparato 'ham-asmi, nāham-asmi bhayūparato, vītarāgattā kāme na sevāmi khayā rāgassāti.
Tatra bhikkhave Tathāgato va uttariṃ paṭipucchitabbo:
Ye saṅkiliṭṭhā cakkhusotaviññeyyā dhammā saṃvijjanti vā te Tathāgatassa no vā ti. Byākaramāno bhikkhave Tathāgato evaṃ byākareyya: Ye saṅkiliṭṭhā cakkhusotaviññeyyā dhammā na te Tathāgatassa saṃvijjantīti. Ye vītimissā cakkhusotaviññeyyā dhammā saṃvijjanti vā te Tathāgatassa no vā ti. Byākaramāno bhikkhave Tathāgato evaṃ byākareyya: Ye vītimissā cakkhusotaviññeyyā dhammā na te Tathāgatassa saṃvijjantīti. Ye vodātā cakkhusotaviññeyyā dhammā saṃvijjanti vā te Tathāgatassa no vā ti. Byākaramāno bhikkhave Tathāgato evaṃ byākareyya: Ye vodātā cakkhusotaviññeyyā dhammā saṃvijjanti te Tathāgatassa; etapatho 'ham-asmi etagocaro, no ca tena tammayo ti.
Evaṃvādiṃ kho bhikkhave satthāraṃ arahati sāvako upasaṅkamituṃ dhammasavanāya, tassa satthā dhammaṃ deseti uttaruttariṃ paṇītapaṇītaṃ kaṇhasukkasappaṭibhāgaṃ. Yathā yathā kho bhikkhave bhikkhuno satthā dhammaṃ deseti uttaruttariṃ paṇītapaṇītaṃ kaṇhasukkasappaṭibhāgaṃ, tathā tathā so tasmiṃ dhamme abhiññāya idh' ekaccaṃ dhammaṃ dhammesu niṭṭhaṃ gacchati,

# [page 320]#
% 320 I. MŪLAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ satthari pasīdati: sammāsambuddho Bhagavā, svākkhāto Bhagavatā dhammo, supaṭipanno saṅgho ti. Tañ-ce bhikkhave bhikkhuṃ pare evaṃ puccheyyuṃ: Ke pan' āyasmato ākārā ke anvayā yen' āyasmā evaṃ vadesi: sammāsambuddho Bhagavā, svākkhāto Bhagavatā dhammo, supaṭipanno saṅgho ti, sammā byākaramāno bhikkhave bhikkhu evaṃ byākareyya: Idhāhaṃ āvuso yena Bhagavā ten' upasaṅkamiṃ dhammasavanāya, tassa me Bhagavā dhammaṃ deseti uttaruttariṃ paṇītapaṇītaṃ kaṇhasukkasappaṭibhāgaṃ. Yathā yathā me āvuso Bhagavā dhammaṃ deseti uttaruttariṃ paṇītapaṇītaṃ kaṇhasukkasappaṭibhāgaṃ, tathā tathā 'haṃ tasmiṃ dhamme abhiññāya idh' ekaccaṃ dhammaṃ dhammesu niṭṭham-agamaṃ, satthari pasīdiṃ: sammāsambuddho Bhagavā, svākkhāto Bhagavatā dhammo, supaṭipanno saṅgho ti.
Yassa kassaci bhikkhave imehi ākārehi imehi padehi imehi byañjanehi Tathāgate saddhā niviṭṭhā hoti mūlajātā patiṭṭhitā, ayaṃ vuccati bhikkhave ākāravatī saddhā dassanamūlikā daḷhā, asaṃhāriyā samaṇena vā brāhmaṇena vā devena vā Mārena vā Brahmunā vā kenaci vā lokasmiṃ. Evaṃ kho bhikkhave Tathāgate dhammasamannesanā hoti, evañ-ca pana Tathāgato dhammatā susamanniṭṭho hotīti.
Idam-avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun-ti.
VĪMAṂSAKASUTTAṂ SATTAMAṂ.
48.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Kosambiyaṃ viharati Ghositārāme. Tena kho pana samayena Kosambiyaṃ bhikkhū bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti; te na c' eva aññamaññaṃ saññāpenti na ca saññattiṃ upenti, na ca aññamaññaṃ nijjhāpenti na ca nijjhattiṃ upenti. Atha kho aññataro bhikkhu yena Bhagavā ten' upasaṅkami,

# [page 321]#
% 5. 8. KOSAMBIYASUTTAṂ. (48) 321%
\ [... content straddling page break has been moved to the page above ...]\ upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu Bhagavantaṃ etad-avoca:
Idha bhante Kosambiyaṃ bhikkhū bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti; te na c' eva aññamaññaṃ saññāpenti na ca saññattiṃ upenti, na ca aññamaññaṃ nijjhāpenti na ca nijjhattiṃ upentīti.
Atha kho Bhagavā aññataraṃ bhikkhuṃ āmantesi: Ehi tvaṃ bhikkhu mama vacanena te bhikkhū āmantehi: satthāyasmante āmantetīti. Evam-bhante ti kho so bhikkhu Bhagavato paṭissutvā yena te bhikkhū ten' upasaṅkami, upasaṅkamitvā te bhikkhū etad-avoca: Satthāyasmante āmantetīti. Evam-āvuso ti kho te bhikkhū tassa bhikkhuno paṭissutvā yena Bhagavā ten' upasaṅkamiṃsu, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinne kho te bhikkhū Bhagavā etad-avoca: Saccaṃ kira tumhe bhikkhave bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharatha; te na c' eva aññamaññaṃ saññāpetha na ca saññattiṃ upetha, na ca aññamaññaṃ nijjhāpetha na ca nijjhattiṃ upethāti. -- Evambhante. -- Taṃ kim-maññatha bhikkhave: yasmiṃ tumhe samaye bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharatha, api nu tumhākaṃ tasmiṃ samaye mettaṃ kāyakammaṃ paccupaṭṭhitaṃ hoti sabrahmacārisu āvī c' eva raho ca, mettaṃ vacīkammaṃ paccupaṭṭhitaṃ hoti sabrahmacārisu āvī c' eva raho ca, mettaṃ manokammaṃ paccupaṭṭhitaṃ hoti sabrahmacārisu āvī c' eva raho cāti. -No h' etam-bhante. -- Iti kira bhikkhave yasmiṃ tumhe samaye bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharatha, n' eva tumhākaṃ tasmiṃ samaye mettaṃ kāyakammaṃ paccupaṭṭhitaṃ hoti sabrahmacārisu āvī c' eva raho ca, na mettaṃ vacīkammaṃ paccupaṭṭhitaṃ hoti sabrahmacārisu āvī c' eva raho ca, na mettaṃ manokammaṃ paccupaṭṭhitaṃ hoti sabrahmacārisu āvī c' eva raho ca. Atha kiñ-carahi tumhe moghapurisā kiṃ jānantā kiṃ passantā bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharatha;

# [page 322]#
% 322 I. MŪLAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ te na c' eva añña maññaṃ saññāpetha na ca saññattiṃ upetha, na ca aññamaññaṃ nijjhāpetha na ca nijjhattiṃ upetha. Taṃ hi tumhākaṃ moghapurisā bhavissati dīgharattaṃ ahitāya dukkhāyāti.
Atha kho Bhagavā bhikkhū āmantesi: Cha h' ime bhikkhave dhammā sārāṇīyā piyakaraṇā garukaraṇā saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattanti, katame cha: Idha bhikkhave bhikkhuno mettaṃ kāyakammaṃ paccupaṭṭhitaṃ hoti sabrahmacārisu āvī c' eva raho ca. Ayam-pi dhammo sārāṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati. Puna ca paraṃ bhikkhave bhikkhuno mettaṃ vacīkammaṃ p. h. . . . raho ca. Ayam-pi dhammo . . . ekībhāvāya saṃvattati. Puna ca paraṃ bhikkhave bhikkhuno mettaṃ manokammaṃ p. h. . . .raho ca.
Ayam-pi dhammo . . . ekībhāvāya saṃvattati. Puna ca paraṃ bhikkhave bhikkhu ye te lābhā dhammikā dhammaladdhā, antamaso pattapariyāpannamattam-pi, tathārūpehi lābhehi appaṭivibhattabhogī hoti sīlavantehi sabrahmacārīhi sādhāraṇabhogī. Ayam-pi dhammo . . . ekībhāvāya saṃvattati. Puna ca paraṃ bhikkhave bhikkhu yāni tāni sīlāni akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni viññuppasatthāni aparāmaṭṭhāni samādhisaṃvattanikāni, tathārūpesu sīlesu sīlasāmaññagato viharati sabrahmacārīhi āvī c' eva raho ca.
Ayam-pi dhammo . . . ekībhāvāya saṃvattati. Puna ca paraṃ bhikkhave bhikkhu yā 'yaṃ diṭṭhi ariyā niyyānikā niyyāti takkarassa sammādukkhakkhayāya, tathārūpāya diṭṭhiyā diṭṭhisāmaññagato viharati sabrahmacārīhi āvī c' eva raho ca. Ayam-pi dhammo sārāṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati. Ime kho bhikkhave cha sārāṇīyā dhammā piyakaraṇā garukaraṇā saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattanti. Imesaṃ kho bhikkhave channaṃ sārāṇīyānaṃ dhammānaṃ etaṃ aggaṃ etaṃ saṅgāhikaṃ etaṃ saṅghātanikaṃ yadidaṃ yā 'yaṃ diṭṭhi ariyā niyyānikā niyyāti takkarassa sammādukkhakkhayāya.
Seyyathā pi bhikkhave kūṭāgārassa etaṃ aggaṃ etaṃ saṅgāhikaṃ etaṃ saṅghātanikaṃ yadidaṃ kūṭaṃ, evam-eva kho bhikkhave imesaṃ channaṃ sārāṇīyānaṃ dhammānaṃ

# [page 323]#
% 5. 8. KOSAMBIYASUTTAṂ. (48) 323%
\ [... content straddling page break has been moved to the page above ...]\ --pe-sammādukkhakkhayāya.
Kathañ-ca bhikkhave yā 'yaṃ diṭṭhi ariyā niyyānikā niyyāti takkarassa sammādukkhakkhayāya: Idha bhikkhave bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā iti paṭisañcikkhati: Atthi nu kho me taṃ pariyuṭṭhānaṃ ajjhattaṃ appahīnaṃ yenāhaṃ pariyuṭṭhānena pariyuṭṭhitacitto yathābhūtaṃ na jāneyyaṃ na passeyyan-ti. Sace bhikkhave bhikkhu kāmarāgapariyuṭṭhito hoti pariyuṭṭhitacitto va hoti.
Sace bhikkhave bhikkhu byāpādapariyuṭṭhito hoti pariyuṭṭhitacitto va hoti. Sace bhikkhave bhikkhu thīnamiddhapariyuṭṭhito hoti pariyuṭṭhitacitto va hoti. Sace bhikkhave bhikkhu uddhaccakukkuccapariyuṭṭhito hoti pariyuṭṭhitacitto va hoti.
Sace bhikkhave bhikkhu vicikicchāpariyuṭṭhito hoti pariyuṭṭhitacitto va hoti. Sace bhikkhave bhikkhu idhalokacintāya pasuto hoti pariyuṭṭhitacitto va hoti. Sace bhikkhave bhikkhu paralokacintāya pasuto hoti pariyuṭṭhitacitto va hoti. Sace bhikkhave bhikkhu bhaṇḍanajāto kalahajāto vivādāpanno mukhasattīhi vitudanto viharati pariyuṭṭhitacitto va hoti.
So evaṃ pajānāti: Na-tthi kho me taṃ pariyuṭṭhānaṃ ajjhattam appahīnaṃ yenāhaṃ pariyuṭṭhānena pariyuṭṭhitacitto yathābhūtaṃ na jāneyyaṃ na passeyyaṃ, suppaṇihitaṃ me mānasaṃ saccānaṃ bodhāyāti. Idam-assa paṭhamaṃ ñāṇaṃ adhigataṃ hoti ariyaṃ lokuttaraṃ asādhāraṇaṃ puthujjanehi.
Puna ca paraṃ bhikkhave ariyasāvako iti paṭisañcikkhati:
Imaṃ nu kho ahaṃ diṭṭhiṃ āsevanto bhāvento bahulīkaronto labhāmi paccattaṃ samathaṃ, labhāmi paccattaṃ nibbutin-ti.
So evaṃ pajānāti: Imaṃ kho ahaṃ diṭṭhiṃ āsevanto bhāvento bahulīkaronto labhāmi paccattaṃ samathaṃ, labhāmi paccattaṃ nibbutin-ti. Idam-assa dutiyaṃ ñāṇaṃ adhigataṃ hoti ariyaṃ lokuttaraṃ asādhāraṇaṃ puthujjanehi.
Puna ca paraṃ bhikkhave ariyasāvako iti paṭisañcikkhati:
Yathārūpāyāhaṃ diṭṭhiyā samannāgato atthi nu kho ito bahiddhā añño samaṇo vā brāhmaṇo vā tathārūpāya diṭṭhiyā samannāgato ti. So evaṃ pajānāti: Yathārūpāyāhaṃ diṭṭhiyā samannāgato na-tthi ito bahiddhā añño samaṇo vā brāhmaṇo vā tathārūpāya diṭṭhiyā samannāgato ti.

# [page 324]#
% 324 I. MŪLAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ Idam-assa tatiyaṃ ñāṇaṃ adhigataṃ hoti ariyaṃ lokuttaraṃ asādhāraṇaṃ puthujjanehi.
Puna ca paraṃ bhikkhave ariyasāvako iti paṭisañcikkhati:
Yathārūpāya dhammatāya diṭṭhisampanno puggalo samannāgato aham-pi tathārūpāya dhammatāya samannāgato ti. Kathaṃrūpāya ca bhikkhave dhammatāya diṭṭhisampanno puggalo samannāgato: Dhammatā esā bhikkhave diṭṭhisampannassa puggalassa: kiñcāpi tathārūpiṃ āpattiṃ āpajjati yathārūpāya āpattiyā vuṭṭhānaṃ paññāyati, atha kho naṃ khippam-eva satthari vā viññūsu vā sabrahmacārisu deseti {vivarati} uttānīkaroti, desetvā vivaritvā uttānīkatvā āyatiṃ saṃvaraṃ āpajjati.
Seyyathā pi bhikkhave daharo kumāro mando uttānaseyyako hatthena vā pādena vā aṅgāraṃ akkamitvā khippam-eva paṭisaṃharati, evam-eva kho bhikkhave dhammatā esā diṭṭhisampannassa puggalassa --pe-- saṃvaraṃ āpajjati. So evaṃ pajānāti: Yathārūpāya dhammatāya diṭṭhisampanno puggalo samannāgato aham-pi tathārūpāya dhammatāya samannāgato ti. Idam-assa catutthaṃ ñāṇaṃ adhigataṃ hoti ariyaṃ lokuttaraṃ asādhāraṇaṃ puthujjanehi.
Puna ca paraṃ bhikkhave ariyasāvako iti paṭisañcikkhati:
Yathārūpāya dhammatāya diṭṭhisampanno puggalo samannāgato aham-pi tathārūpāya dhammatāya samannāgato ti. Kathaṃrūpāya ca bhikkhave dhammatāya diṭṭhisampanno puggalo samannāgato: Dhammatā esā bhikkhave diṭṭhisampannassa puggalassa: kiñcāpi yāni tāni sabrahmacārīnaṃ uccāvacāni kiṃkaraṇīyāni tattha ussukkaṃ āpanno hoti, atha khvāssa tibbāpekhā hoti adhisīlasikkhāya adhicittasikkhāya adhipaññāsikkhāya. Seyyathā pi bhikkhave gāvī taruṇavacchā thambañ-ca ālumpati vacchakañ-ca apaviṇati, evam-eva kho bhikkhave dhammatā esā diṭṭhisampannassa puggalassa --pe-adhipaññāsikkhāya. So evaṃ pajānāti: Yathārūpāya dhammatāya diṭṭhisampanno puggalo samannāgato aham-pi tathārūpāya dhammatāya samannāgato ti. Idam-assa pañcamaṃ ñāṇaṃ adhigataṃ hoti ariyaṃ lokuttaraṃ asādhāraṇaṃ puthujjanehi.

# [page 325]#
% 5. 8. KOSAMBIYASUTTAṂ. (48) 325%
Puna ca paraṃ bhikkhave ariyasāvako iti paṭisañcikkhati:
Yathārūpāya balatāya diṭṭhisampanno puggalo samannāgato aham-pi tathārūpāya balatāya samannāgato ti. Kathaṃrūpāya ca bhikkhave balatāya diṭṭhisampanno puggalo samannāgato:
Balatā esā bhikkhave diṭṭhisampannassa puggalassa yaṃ Tathāgatappavedite dhammavinaye desiyamāne aṭṭhikatvā manasikatvā sabbacetaso samannāharitvā ohitasoto dhammaṃ suṇāti. So evaṃ pajānāti: Yathārūpāya balatāya diṭṭhisampanno puggalo samannāgato aham-pi tathārūpāya balatāya samannāgato ti. Idam-assa chaṭṭhaṃ ñāṇaṃ adhigataṃ hoti ariyaṃ lokuttaraṃ asādhāraṇaṃ puthujjanehi.
Puna ca paraṃ bhikkhave ariyasāvako iti paṭisañcikkhati:
Yathārūpāya balatāya diṭṭhisampanno puggalo samannāgato aham-pi tathārūpāya balatāya samannāgato ti. Kathaṃrūpāya ca bhikkhave balatāya diṭṭhisampanno puggalo samannāgato: Balatā esā bhikkhave diṭṭhisampannassa puggalassa yaṃ Tathāgatappavedite dhammavinaye desiyamāne labhati atthavedaṃ, labhati dhammavedaṃ, labhati dhammūpasaṃhitaṃ pāmujjaṃ. So evaṃ pajānāti: Yathārūpāya balatāya diṭṭhisampanno puggalo samannāgato aham-pi tathārūpāya balatāya samannāgato ti. Idam-assa sattamaṃ ñāṇaṃ adhigataṃ hoti ariyaṃ lokuttaraṃ asādhāraṇaṃ puthujjanehi.
Evaṃ sattaṅgasamannāgatassa kho bhikkhave ariyasāvakassa dhammatā susamanniṭṭhā hoti sotāpattiphalasacchikiriyāya. Evaṃ sattaṅgasamannāgato kho bhikkhave ariyasāvako sotāpattiphalasamannāgato hotīti.
Idam-avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun-ti.
KOSAMBIYASUTTAṂ AṬṬHAMAṂ.

# [page 326]#
% 326 I. MŪLAPAṆṆĀSAṂ.%
49.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuṃ. Bhagavā etad-avoca:
Ekam-idāhaṃ bhikkhave samayaṃ Ukkaṭṭhāyaṃ viharāmi Subhagavane sālarājamūle. Tena kho pana bhikkhave samayena Bakassa brahmuno evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ hoti: Idaṃ niccaṃ idaṃ dhuvaṃ idaṃ sassataṃ idaṃ kevalaṃ idaṃ acavanadhammaṃ, idaṃ hi na jāyati na jīyati na mīyati na cavati na upapajjati, ito ca pan' aññaṃ uttariṃ nissaraṇaṃ na-tthīti. Atha khvāhaṃ bhikkhave Bakassa brahmuno cetasā cetoparivitakkam-aññāya seyyathā pi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ samiñjeyya evam-evaṃ Ukkaṭṭhāyaṃ Subhagavane sālarājamūle antarahito tasmiṃ brahmaloke pāturahosiṃ. Addasā kho maṃ bhikkhave Bako brahmā dūrato va āgacchantaṃ, disvāna maṃ etad-avoca: Ehi kho mārisa, sāgataṃ mārisa, cirassaṃ kho mārisa imaṃ pariyāyam-akāsi yadidaṃ idh' āgamanāya.
Idaṃ hi mārisa niccaṃ idaṃ dhuvaṃ idaṃ sassataṃ idaṃ kevalaṃ idaṃ acavanadhammaṃ, idaṃ hi na jāyati na jīyati na mīyati na cavati na upapajjati, ito ca pan' aññaṃ uttariṃ nissaraṇaṃ na-tthīti. Evaṃ vutte aham-bhikkhave Bakaṃ brahmānaṃ etad-avocaṃ: Avijjāgato vata bho Bako brahmā, avijjāgato vata bho Bako brahmā, yatra hi nāma aniccaṃ yeva samānaṃ niccan-ti vakkhati, addhuvaṃ yeva samānaṃ dhuvanti vakkhati, asassataṃ yeva samānaṃ sassatan-ti vakkhati, akevalaṃ yeva samānaṃ kevalan-ti vakkhati, cavanadhammaṃ yeva samānaṃ acavanadhamman-ti vakkhati, yattha ca pana jāyati ca jīyati ca mīyati ca cavati ca upapajjati ca taṃ tathā vakkhati: iḍaṃ hi na jāyati na jīyati na mīyati na cavati na upapajjatīti, santañ-ca pan' aññaṃ uttariṃ nissaraṇaṃ: na-tth' aññaṃ uttariṃ nissaraṇan-ti vakkhatīti.
Atha kho bhikkhave Māro pāpimā aññataraṃ Brahmapārisajjaṃ anvāvisitvā maṃ etad-avoca: Bhikkhu bhikkhu, metam-āsado, metam-āsado, eso hi bhikkhu brahmā Mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavattī issaro kattā nimmātā seṭṭho sañjitā vasī pitā bhūtabhabyānaṃ.

# [page 327]#
% 5. 9. BRAHMANIMANTAṆIKASUTTAṂ. (49) 327%
\ [... content straddling page break has been moved to the page above ...]\ Ahesuṃ kho bhikkhu tayā pubbe samaṇabrāhmaṇā lokasmiṃ paṭhavīgarahakā paṭhavījigucchakā, āpagarahakā āpajigucchakā, tejagarahakā tejajigucchakā vāyagarahakā vāyajigucchakā, bhūtagarahakā bhūtajigucchakā, devagarahakā devajigucchakā, Pajāpatigarahakā Pajāpatijigucchakā, Brahmagarahakā Brahmajigucchakā, te kāyassa bhedā pāṇupacchedā hīne kāye patiṭṭhitā. Ahesuṃ pana bhikkhu tayā pubbe samaṇabrāhmaṇā lokasmiṃ paṭhavīpasaṃsakā paṭhavābhinandino, āpapasaṃsakā āpābhinandino, tejapasaṃsakā tejābhinandino, vāyapasaṃsakā vāyābhinandino, bhūtapasaṃsakā bhūtābhinandino, devapasaṃsakā devābhinandino, Pajāpatipasaṃsakā Pajāpatābhinandino, Brahmapasaṃsakā Brahmābhinandino, te kāyassa bhedā pāṇupacchedā paṇīte kāye patiṭṭhitā. Tan-tāhaṃ bhikkhu evaṃ vadāmi: Iṅgha tvaṃ mārisa yad-eva te Brahmā āha tad-eva tvaṃ karohi, mā tvaṃ Brahmuno vacanaṃ upātivattittho. Sace kho tvaṃ bhikkhu Brahmuno vacanaṃ upātivattissasi, seyyathā pi nāma puriso siriṃ āgacchantiṃ daṇḍena paṭippaṇāmeyya, seyyathā pi vā pana bhikkhu puriso narakappapāte papatanto hatthehi ca pādehi ca paṭhaviṃ virāgeyya, evaṃsampadamidaṃ bhikkhu tuyhaṃ bhavissati. Iṅgha tvaṃ mārisa yadeva te Brahmā āha tad-eva tvaṃ karohi, mā tvaṃ Brahmuno vacanaṃ upātivattittho. Nanu tvaṃ bhikkhu passasi brahmiṃ parisaṃ sannisinnan-ti. Iti kho maṃ bhikkhave Māro pāpimā brahmiṃ parisaṃ upanesi. Evaṃ vutte ahaṃ bhikkhave Māraṃ pāpimantaṃ etad-avocaṃ: Jānāmi kho tāhaṃ pāpima, mā tvaṃ maññittho: na maṃ jānātīti. Māro tvam-asi pāpima, yo c' eva pāpima Brahmā yā ca Brahmaparisā ye ca Brahmapārisajjā sabbe va tava hatthagatā, sabbe va tava vasagatā. Tuyhaṃ hi pāpima evaṃ hoti: Eso pi me assa hatthagato, eso pi me assa vasagato ti. Ahaṃ kho pana pāpima n' eva tava hatthagato, n' eva tava vasagato ti
Evaṃ vutte bhikkhave Bako brahmā maṃ etad-avoca:
Ahaṃ hi mārisa niccaṃ yeva samānaṃ niccan-ti vadāmi, dhuvaṃ yeva samānaṃ dhuvan-ti vadāmi,

# [page 328]#
% 328 I. MŪLAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ sassataṃ yeva samānaṃ sassatan-ti vadāmi, kevalaṃ yeva samānaṃ kevalan-ti vadāmi, acavanadhammaṃ yeva samānaṃ acavanadhamman-ti vadāmi, yattha ca pana na jāyati na jīyati na mīyati na cavati na upapajjati tad-evāhaṃ vadāmi:
idaṃ hi na jāyati na jīyati na mīyati na cavati na upapajjati, asantañ-ca pan' aññaṃ uttariṃ nissaraṇaṃ: na-tth' aññaṃ uttariṃ nissaraṇan-ti vadāmi. Ahesuṃ kho bhikkhu tayā pubbe samaṇabrāhmaṇā lokasmiṃ, yāvatakaṃ tuyhaṃ kasiṇaṃ āyu tāvatakaṃ tesaṃ tapokammam-eva ahosi, te kho evaṃ jāneyyuṃ: santaṃ vā aññaṃ uttariṃ nissaraṇaṃ: atth' aññaṃ uttariṃ nissaraṇan-ti, asantaṃ vā aññaṃ uttariṃ nissaraṇaṃ:
na-tth' aññaṃ uttariṃ nissaraṇan-ti. Tan-tāhaṃ bhikkhu evaṃ vadāmi: Na c' ev' aññaṃ uttariṃ nissaraṇaṃ dakkhissasi, yāvad-eva ca pana kilamathassa vighātassa bhāgī bhavissasi.
Sace kho tvaṃ bhikkhu paṭhaviṃ ajjhosissasi opasāyiko me bhavissasi vatthusāyiko yathākāmakaraṇīyo bāhiteyyo, sace āpaṃ -- tejaṃ -- vāyaṃ -- bhūte -- deve -- Pajāpatiṃ -- Brahmaṃ ajjhosissasi opasāyiko me bhavissasi vatthusāyiko yathākāmakaraṇīyo bāhiteyyo ti. -- Aham-pi kho etaṃ Brahme jānāmi:
sace paṭhaviṃ ajjhosissāmi opasāyiko te bhavissāmi vatthusāyiko yathākāmakaraṇīyo bāhiteyyo, sace āpaṃ -- tejaṃ -- vāyaṃ -bhūte -- deve -- Pajāpatiṃ -- Brahmaṃ ajjhosissāmi opasāyiko te bhavissāmi vatthusāyiko yathākāmakaraṇīyo bāhiteyyo. Api ca te ahaṃ Brahme gatiñ-ca pajānāmi jutiñ-ca pajānāmi: evaṃ mahiddhiko Bako brahmā, evaṃ mahānubhāvo Bako brahmā, evaṃ mahesakkho Bako brahmā ti. -- Yathākathaṃ pana me tvaṃ mārisa gatiñ-ca pajānāsi jutiñ-ca pajānāsi: evaṃ mahiddhiko Bako brahmā, evaṃ mahānubhāvo Bako brahmā, evaṃ mahesakkho Bako brahmā ti. --
Yāvatā candimasuriyā pariharanti disā bhanti virocanā
tāva sahassadhā loko, ettha te vattatī vaso.
Paroparañ-ca jānāsi atho rāgavirāginaṃ,
itthabhāvaññathābhāvaṃ sattānaṃ āgatiṃ gatin-ti.
Evaṃ kho te ahaṃ Brahme gatiñ-ca pajānāmi jutiñ-ca pajānāmi: evaṃ mahiddhiko Bako brahmā, evaṃ mahānubhāvo Bako brahmā,

# [page 329]#
% 5. 9. BRAHMANIMANTAṆIKASUTTAṂ. (49) 329%
\ [... content straddling page break has been moved to the page above ...]\ evaṃ mahesakkho Bako brahmā ti. Atthi kho Brahme aññe tayo kāyā, tattha tvaṃ na jānāsi na passasi, tyāhaṃ jānāmi passāmi. Atthi kho Brahme Ābhassarā nāma kāyo yato tvaṃ cuto idhūpapanno, tassa te aticiranivāsena sā sati muṭṭhā, tena taṃ tvaṃ na jānāsi na passasi, tam-ahaṃ jānāmi passāmi. Evam-pi kho ahaṃ Brahme n' eva te samasamo abhiññāya, kuto nīceyyaṃ. atha kho aham-eva tayā bhiyyo. Atthi kho Brahme Subhakiṇṇā nāma kāyo -Vehapphalā nāma kāyo, taṃ tvaṃ na jānāsi na passasi, tam-ahaṃ jānāmi passāmi. Evam-pi kho ahaṃ Brahme n' eva te samasamo abhiññāya, kuto nīceyyaṃ, atha kho aham-eva tayā bhiyyo. Paṭhaviṃ kho ahaṃ Brahme paṭhavito abhiññāya yāvatā paṭhaviyā paṭhavattena ananubhūtaṃ tadabhiññāya paṭhavī nāhosi, paṭhaviyā nāhosi, paṭhavito nāhosi, paṭhavī me ti nāhosi, paṭhaviṃ nābhivadiṃ. Evam-pi kho ahaṃ Brahme n' eva te samasamo abhiññāya, kuto nīceyyaṃ, atha kho aham-eva tayā bhiyyo. Āpaṃ kho ahaṃ Brahme -- tejaṃ kho ahaṃ Brahme -- vāyaṃ kho ahaṃ Brahme -- bhūte kho ahaṃ Brahme -- deve kho ahaṃ Brahme -Pajāpatiṃ kho ahaṃ Brahme -- Brahmaṃ kho ahaṃ Brahme -Ābhassare kho ahaṃ Brahme -- Subhakiṇṇekho ahaṃ Brahme -Vehapphale kho ahaṃ Brahme -- Abhibhuṃ kho ahaṃ Brahme -- sabbaṃ kho ahaṃ Brahme sabbato abhiññāya yāvatā sabbassa sabbattena ananubhūtaṃ tad-abhiññāya sabbaṃ nāhosi, sabbasmiṃ nāhosi, sabbato nāhosi, sabbamme ti nāhosi, sabbaṃ nābhīvadiṃ. Evam-pi kho ahaṃ Brahme n' eva te samasamo abhiññāya, kuto nīceyyaṃ, atha kho aham-eva tayā bhiyyo ti. -- Sace kho te mārisa sabbassa sabbattena ananubhūtaṃ, mā h' eva te rittakam-eva ahosi tucchakam-eva ahosi. Viññāṇaṃ anidassanaṃ anantaṃ sabbatopabhaṃ, taṃ paṭhaviyā paṭhavattena ananubhūtaṃ, āpassa āpattena ananubhūtaṃ, tejassa tejattena ananubhūtaṃ, vāyassa vāyattena ananubhūtaṃ, bhūtānaṃ bhūtattena ananubhūtaṃ, devānaṃ devattena ananubhūtaṃ, Pajāpatissa Pajāpatattena ananubhūtaṃ, brahmānaṃ brahmattena ananubhūtaṃ, Ābhassarānaṃ Ābhassarattena ananubhūtaṃ, Subhakiṇṇānaṃ Subhakiṇṇattena ananubhūtaṃ, Vehapphalānaṃ Vehapphalattena ananubhūtaṃ,

# [page 330]#
% 330 I. MŪLAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ Abhibhussa Abhibhattena ananubhūtaṃ, sabbassa sabbattena ananubhūtaṃ. Handa ca hi te mārisa antaradhāyāmīti. -- Handa ca hi me tvaṃ Brahme antaradhāyassu sace visahasīti. Atha kho bhikkhave Bako brahmā: antaradhāyissāmi samaṇassa Gotamassa, antaradhāyissāmi samaṇassa Gotamassāti n' eva-ssu me sakkoti antaradhāyituṃ. Evaṃ vutte ahaṃ bhikkhave Bakaṃ brahmānaṃ etad-avocaṃ: Handa ca hi te Brahme antaradhāyāmīti. -- Handa ca hi me tvaṃ mārisa antaradhāyassu sace visahasīti. Atha khvāhaṃ bhikkhave tathārūpaṃ iddhābhisaṅkhāraṃ abhisaṅkhāsiṃ: ettāvatā Brahmā ca Brahmaparisā ca Brahmapārisajjā ca saddañ-ca me sossanti na ca maṃ dakkhintīti antarahito imaṃ gāthaṃ abhāsiṃ:
Bhave vāhaṃ bhayaṃ disvā bhavañ-ca vibhavesinaṃ
bhavaṃ nābhivadiṃ kañci nandiñ-ca na upādiyin-ti.
Atha kho bhikkhave Brahmā ca Brahmaparisā ca Brahmapārisajjā ca acchariyabbhutacittajātā ahesuṃ: Acchariyaṃ vata bho, abbhutaṃ vata bho samaṇassa Gotamassa mahiddhikatā mahānubhāvatā, na vata no ito pubbe diṭṭho vā suto vā añño samaṇo vā brāhmaṇo vā evaṃ mahiddhiko evaṃ mahānubhāvo yathā 'yaṃ samaṇo Gotamo Sakyaputto Sakyakulā pabbajito. Bhavarāmāya vata bho pajāya bhavaratāya bhavasammuditāya samūlaṃ bhavaṃ udabbahīti.
Atha kho bhikkhave Māro pāpimā aññataraṃ Brahmapārisajjaṃ anvāvisitvā maṃ etad-avoca: Sace kho tvaṃ mārisa evaṃ jānāsi, sace tvaṃ evam-anubuddho, mā sāvake upanesi mā pabbajite, mā sāvakānaṃ dhammaṃ desesi mā pabbajitānaṃ, mā sāvakesu gedhim-akāsi mā pabbajitesu.
Ahesuṃ kho bhikkhu tayā pubbe samaṇabrāhmaṇā lokasmiṃ arahanto sammāsambuddhā paṭijānamānā, te sāvake upanesuṃ pabbajite, sāvakānaṃ dhammaṃ desesuṃ pabbajitānaṃ, sāvakesu gedhim-akaṃsu pabbajitesu. Te sāvake upanetvā pabbajite, sāvakānaṃ dhammaṃ desetvā pabbajitānaṃ, sāvakesu gedhikatacittā pabbajitesu, kāyassa bhedā pāṇupacchedā hīne kāye patiṭṭhitā. Ahesuṃ pana bhikkhu tayā pubbe samaṇabrāhmaṇā lokasmiṃ arahanto sammāsambuddhā paṭijānamānā,

# [page 331]#
% 5. 9. BRAHMANIMANTAṆIKASUTTAṂ. (49) 331%
\ [... content straddling page break has been moved to the page above ...]\ te na sāvake upanesuṃ na pabbajite, na sāvakānaṃ dhammaṃ desesuṃ na pabbajitānaṃ, na sāvakesu gedhim-akaṃsu na pabbajitesu. Te na sāvake upanetvā na pabbajite, na sāvakānaṃ dhammaṃ desetvā na pabbajitānaṃ, na sāvakesu gedhikatacittā na pabbajitesu, kāyassa bhedā pāṇupacchedā paṇīte kāye patiṭṭhitā. Tan-tāhaṃ bhikkhu evaṃ vadāmi: Iṅgha tvaṃ mārisa appossukko diṭṭhadhammasukhavihāraṃ anuyutto viharassu, anakkhātaṃ kusalaṃ hi mārisa, mā paraṃ ovadāhīti. Evaṃ vutte ahaṃ bhikkhave Māraṃ pāpimantaṃ etad-avocaṃ: Jānāmi kho tāhaṃ pāpima, mā tvaṃ maññittho: na maṃ jānātīti, Māro tvam-asi pāpima, na maṃ tvaṃ pāpima hitānukampī evaṃ vadesi, ahitānukampī maṃ tvaṃ pāpima evaṃ vadesi, tuyhaṃ hi pāpima evaṃ hoti: yesaṃ samaṇo Gotamo dhammaṃ desissati te me visayaṃ upātivattissantīti. Asammāsambuddhā ca pana te pāpima samaṇabrāhmaṇā samānā: sammāsambuddh' amhāti paṭijāniṃsu. Ahaṃ kho pana pāpima sammāsambuddho va samāno:
sammāsambuddho 'mhīti paṭijānāmi. Desento pi hi pāpima Tathāgato sāvakānaṃ dhammaṃ tādiso va, adesento pi hi pāpima Tathāgato sāvakānaṃ dhammaṃ tādiso va; upanento pi hi pāpima Tathāgato sāvake tādiso va, anupanento pi hi pāpima Tathāgato sāvake tādiso va; taṃ kissa hetu: Tathāgatassa pāpima ye āsavā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā te pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā.
Seyyathā pi pāpima tālo matthakācchinno abhabbo puna virūḷhiyā, evam-eva kho pāpima Tathāgatassa ye āsavā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā te pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā ti.
Itih' idaṃ Mārassa ca anālapanatāya Brahmuno ca abhinimantanatāya tasmā imassa veyyākaraṇassa Brahmanimantaṇikan-t' eva adhivacanan-ti.
BRAHMANIMANTAṆIKASUTTAṂ NAVAMAṂ.

# [page 332]#
% 332 I. MŪLAPAṆṆĀSAṂ.%
50.
Evam-me sutaṃ. Ekaṃ samayaṃ āyasmā Mahāmoggallāno Bhaggesu viharati Suṃsumāragire Bhesakaḷāvane migadāye.
Tena kho pana samayena āyasmā Mahāmoggallāno abbhokāse caṅkamati. Tena kho pana samayena Māro pāpimā āyasmato Mahāmoggallānassa kucchigato hoti koṭṭhamanupaviṭṭho. Atha kho āyasmato Mahāmoggallānassa etadahosi: Kin-nu kho me kucchi garugaru viya māsācitaṃ maññe ti. Atha kho āyasmā Mahāmoggallāno caṅkamā orohitvā vihāraṃ pavisitvā paññatte āsane nisīdi. Nisajja kho āyasmā Mahāmoggallāno paccattaṃ yoniso manasikāsi.
Addasā kho āyasmā Mahāmoggallāno Māraṃ pāpimantaṃ kucchigataṃ koṭṭham-anupaviṭṭhaṃ, disvāna Māraṃ pāpimantaṃ etad-avoca: Nikkhama pāpima, nikkhama pāpima, mā Tathāgataṃ vihesesi mā Tathāgatasāvakaṃ, mā te ahosi dīgharattaṃ ahitāya dukkhāyāti. Atha kho Mārassa pāpimato etad-ahosi: Ajānam-eva kho maṃ ayaṃ samaṇo apassaṃ evam-āha: nikkhama pāpima, nikkhama pāpima, mā Tathāgataṃ vihesesi mā Tathāgatasāvakaṃ, mā te ahosi dīgharattaṃ ahitāya dukkhāyāti. Yo pi 'ssa so satthā so pi maṃ n' eva khippaṃ jāneyya, kuto pana maṃ ayaṃ sāvako jānissatīti. Atha kho āyasmā Mahāmoggallāno Māraṃ pāpimantaṃ etad-avoca: Evam-pi kho tāhaṃ pāpima jānāmi, mā tvaṃ maññittho: na maṃ jānātīti, Māro tvamasi pāpima. Tuyhaṃ hi pāpima evaṃ hoti: ajānam-eva kho maṃ ayaṃ samaṇo apassaṃ evam-āha: nikkhama pāpima, nikkhama pāpima, mā Tathāgataṃ vihesesi mā Tathāgatasāvakaṃ, mā te ahosi dīgharattaṃ ahitāya dukkhāyāti; yo pi 'ssa so satthā so pi maṃ n' eva khippaṃ jāneyya, kuto pana maṃ ayaṃ sāvako jānissatīti. Atha kho Mārassa pāpimato etad-ahosi: Jānam-eva kho maṃ ayaṃ samaṇo passaṃ evam-āha: nikkhama pāpima, nikkhama pāpima, mā Tathāgataṃ vihesesi mā Tathāgatasāvakaṃ, mā te ahosi dīgharattaṃ ahitāya dukkhāyāti. Atha kho Māro pāpimā āyasmato Mahāmoggallānassa mukhato uggantvā paccaggaḷe aṭṭhāsi.

# [page 333]#
% 5. 10. MĀRATAJJANIYASUTTAṂ. (50) 333%
\ [... content straddling page break has been moved to the page above ...]\
Addasā kho āyasmā Mahāmoggallāno Māraṃ pāpimantaṃ paccaggaḷe ṭhitaṃ, disvāna Māraṃ pāpimantaṃ etadavoca: Ettha pi kho tāhaṃ pāpima passāmi, mā tvaṃ maññittho: na maṃ passatīti, eso tvaṃ pāpima paccaggaḷe ṭhito. Bhūtapubbāhaṃ pāpima Dūsī nāma māro ahosiṃ, tassa me Kāḷī nāma bhaginī, tassā tvaṃ putto, so me tvaṃ bhāgineyyo hosi. Tena kho pana pāpima samayena Kakusandho bhagavā arahaṃ sammāsambuddho loke uppanno hoti.
Kakusandhassa kho pana pāpima bhagavato arahato sammāsambuddhassa Vidhura-Sañjīvaṃ nāma sāvakayugaṃ ahosi aggaṃ bhaddayugaṃ. Yāvatā kho pana pāpima Kakusandhassa bhagavato arahato sammāsambuddhassa sāvakā nāssu 'dha koci āyasmatā Vidhurena samasamo hoti yadidaṃ dhammadesanāya.
Iminā kho etaṃ pāpima pariyāyena āyasmato Vidhurassa Vidhuro Vidhuro t' eva samaññā udapādi. Āyasmā pana pāpima Sañjīvo araññagato pi rukkhamūlagato pi suññāgāragato pi appakasiren' eva saññāvedayitanirodhaṃ samāpajjati. Bhūtapubbaṃ pāpima āyasmā Sañjīvo aññatarasmiṃ rukkhamūle saññāvedayitanirodhaṃ samāpanno nisinno hoti. Addasāsuṃ kho pāpima gopālakā pasupālakā kassakā pathāvino āyasmantaṃ Sañjīvaṃ aññatarasmiṃ rukkhamūle saññāvedayitanirodhaṃ samāpannaṃ nisinnaṃ, disvāna nesaṃ etadahosi: Acchariyaṃ vata bho, abbhutaṃ vata bho, ayaṃ samaṇo nisinnako va kālakato, handa naṃ dahāmāti. Atha kho te pāpima gopālakā pasupālakā kassakā pathāvino tiṇañ-ca kaṭṭhañ-ca gomayañ-ca saṅkaḍḍhitvā āyasmato Sañjīvassa kāye upacinitvā aggiṃ datvā pakkamiṃsu. Atha kho pāpima āyasmā Sañjīvo tassā rattiyā accayena tāya samāpattiyā vuṭṭhahitvā cīvarāni papphoṭetvā pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya gāmaṃ piṇḍāya pāvisi. Addasāsuṃ kho te pāpima gopālakā pasupālakā kassakā pathāvino āyasmantaṃ Sañjīvaṃ piṇḍāya carantaṃ, disvāna nesaṃ etad-ahosi: Acchariyaṃ vata bho, abbhutaṃ vata bho, ayaṃ samaṇo nisinnako va kālakato, svāyaṃ patisañjīvito ti.

# [page 334]#
% 334 I. MŪLAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ Iminā kho etaṃ pāpima pariyāyena āyasmato Sañjīvassa Sañjīvo Sañjīvo t' eva samaññā udapādi.
Atha kho pāpima Dūsissa mārassa etad-ahosi: Imesaṃ kho ahaṃ bhikkhūnaṃ sīlavantānaṃ kalyāṇadhammānaṃ n' eva jānāmi āgatiṃ vā gatiṃ vā, yan-nūnāhaṃ brāhmaṇagahapatike anvāviseyyaṃ: etha tumhe bhikkhū sīlavante kalyāṇadhamme akkosatha paribhāsatha rosetha vihesetha, app eva nāma tumhehi akkosiyamānānaṃ paribhāsiyamānānaṃ rosiyamānānaṃ vihesiyamānānaṃ siyā cittassa aññathattaṃ yathā naṃ Dūsī māro labhetha otāran-ti. Atha kho te pāpima Dūsī māro brāhmaṇagahapatike anvāvisi: Etha tumhe bhikkhū sīlavante --pe-- aññathattaṃ yathā naṃ Dūsī māro labhetha otāran-ti. Atha kho te pāpima brāhmaṇagahapatikā anvāviṭṭhā Dūsinā mārena bhikkhū sīlavante kalyāṇadhamme akkosanti paribhāsanti rosenti vihesenti: Ime pana muṇḍakā samaṇakā ibbhā kiṇhā bandhupādāpaccā: jhāyino 'smā jhāyino 'smā ti pattakkhandhā adhomukhā madhurakajātā jhāyanti pajjhāyanti nijjhāyanti apajjhāyanti. Seyyathā pi nāma ulūko rukkhasākhāyaṃ mūsikaṃ magayamāno jhāyati pajjhāyati nijjhāyati apajjhāyati, evam-ev' ime muṇḍakā samaṇakā ibohā kiṇhā bandhupādāpaccā:
jhāyino 'smā jhāyino 'smā ti pattakkhandhā adhomukhā madhurakajātā jhāyanti pajjhāyanti nijjhāyanti apajjhāyanti.
Seyyathā pi nāma kotthu nadītīre macche magayamāno jhāyati pajjhāyati nijjhāyati apajjhāyati, evam-ev' ime muṇḍakā --pe-- apajjhāyanti. Seyyathā pi nāma biḷāro sandhisamalasaṅkaṭīre mūsikaṃ magayamāno jhāyati pajjhāyati nijjhāyati apajjhāyati, evam-ev' ime muṇḍakā --pe-- apajjhāyanti. Seyyathā pi nāma gadrabho vahacchinno sandhisamalasaṅkaṭīre jhāyati pajjhāyati nijjhāyati apajjhāyati, evam-ev' ime muṇḍakā samaṇakā ibbhā kiṇhā bandhupādāpaccā: jhāyino 'smā jhāyino 'smā ti pattakkhandhā adhomukhā madhurakajātā jhāyanti pajjhāyanti nijjhāyanti apajjhāyanti. Ye kho pana pāpima tena samayena manussā kālaṃ karonti yebhuyyena kāyassa bhedā param-maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti.

# [page 335]#
% 5. 10. MĀRATAJJANIYASUTTAṂ. (50) 335%
Atha kho pāpima Kakusandho bhagavā arahaṃ sammāsambuddho bhikkhū āmantesi: Anvāviṭṭhā kho bhikkhave brāhmaṇagahapatikā Dūsinā mārena: etha tumhe bhikkhū sīlavante kalyāṇadhamme akkosatha paribhāsatha rosetha vihesetha, app-eva nāma tumhehi akkosiyamānānaṃ paribhāsiyamānānaṃ rosiyamānānaṃ vihesiyamānānaṃ siyā cittassa aññathattaṃ yathā naṃ Dūsī māro labhetha otāran-ti. Etha tumhe bhikkhave mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharatha, tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ, iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharatha; karuṇāsahagatena cetasā --pe-- muditāsahagatena cetasā -- upekhāsahagatena cetasā ekaṃ disaṃ pharitvā viharatha, tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ, iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharathāti. Atha kho te pāpima bhikkhū Kakusandhena bhagavatā arahatā sammāsambuddhena evaṃ ovadiyamānā evaṃ anusāsiyamānā araññagatā pi rukkhamūlagatā pi suññāgāragatā pi mettāsahagatena cetasā ekaṃ disaṃ pharitvā vihariṃsu, tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ, iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā vihariṃsu, karuṇāsahagatena cetasā --pe-- muditasahagatena cetasā -- upekhāsahagatena cetasā ekaṃ disaṃ pharitvā vihariṃsu, tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ, iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā vihariṃsu.
Atha kho pāpima Dūsissa mārassa etad-ahosi: Evampi kho ahaṃ karonto imesaṃ bhikkhūnaṃ sīlavantānaṃ kalyāṇadhammāṇaṃ n' eva jānāmi āgatiṃ vā gatiṃ vā, yannūnāhaṃ brāhmaṇagahapatike anvāviseyyaṃ: etha tumhe bhikkhū sīlavante kalyāṇadhamme sakkarotha garukarotha mānetha pūjetha,

# [page 336]#
% 336 I. MŪLAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ app-eva nāma tumhehi sakkariyamānānaṃ garukariyamānānaṃ māniyamānānam pūjiyamānānaṃ siyā cittassa aññathattaṃ yathā naṃ Dūsī māro labhetha otāran-ti. Atha kho te pāpima Dūsī māro brāhmaṇagahapatike anvāvisi: Etha tumhe bhikkhū sīlavante kalyāṇadhamme sakkarotha garukarotha mānetha pūjetha, app-eva nāma tumhehi sakkariyamānānaṃ garukariyamānānaṃ māniyamānānaṃ pūjiyamānānaṃ siyā cittassa aññathattaṃ yathā naṃ Dūsī māro labhetha otāran-ti. Atha kho te pāpima brāhmaṇagahapatikā anvāviṭṭhā Dūsinā mārena bhikkhū sīlavante kalyāṇadhamme sakkaronti garukaronti mānenti pūjenti.
Ye kho pana pāpima tena samayena manussā kālaṃ karonti yebhuyyena kāyassa bhedā param-maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.
Atha kho pāpima Kakusandho bhagavā arahaṃ sammāsambuddho bhikkhū āmantesi: Anvāviṭṭhā kho bhikkhave brāhmaṇagahapatikā Dūsinā mārena: etha tumhe bhikkhū sīlavante kalyāṇadhamme sakkarotha garukarotha mānetha pūjetha, app-eva nāma tumhehi sakkariyamānānaṃ garukariyamānānaṃ māniyamānānaṃ pūjiyamānānaṃ siyā cittassa aññathattaṃ yathā naṃ Dūsī māro labhetha otāranti. Etha tumhe bhikkhave asubhānupassī kāye viharatha, āhāre paṭikkūlasaññino, sabbaloke anabhiratasaññino, sabbasaṅkhāresu aniccānupassino ti. Atha kho te pāpima bhikkhū Kakusandhena bhagavatā arahatā sammāsambuddhena evaṃ ovadiyamānā evaṃ anusāsiyamānā araññagatā pi rukkhamūlagatā pi suññāgāragatā pi asubhānupassī kāye vihariṃsu, āhāre paṭikkūlasaññino, sabbaloke anabhiratasaññino, sabbasaṅkhāresu aniccānupassino.
Atha kho pāpima Kakusandho bhagavā arahaṃ sammāsambuddho pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya āyasmatā Vidhurena pacchāsamaṇena gāmaṃ piṇḍāya pāvisi.
Atha kho pāpima Dūsī māro aññataraṃ kumāraṃ anvāvisitvā sakkharaṃ gahetvā āyasmato Vidhurassa sīse pahāraṃ adāsi, sīsaṃ vobhindi. Atha kho pāpima āyasmā Vidhuro bhinnena sīsena lohitena gaḷantena Kakusandhaṃ yeva bhagavantaṃ arahantaṃ sammāsambuddhaṃ piṭṭhito piṭṭhito anubandhi.

# [page 337]#
% 5. 10. MĀRATAJJANIYASUTTAṂ. (50) 337%
\ [... content straddling page break has been moved to the page above ...]\ Atha kho pāpima Kakusandho bhagavā arahaṃ sammāsambuddho nāgāpalokitaṃ apalokesi: na vāyaṃ Dūsī māro mattam-aññāsīti. Sahāpalokanāya ca pana pāpima Dūsī māro tamhā ca ṭhānā cavi mahānirayañ-ca upapajji.
Tassa kho pana pāpima mahānirayassa tayo nāmadheyyā honti: chaphassāyataniko iti pi, saṅkusamāhato iti pi, paccattavedaniyo iti pi. Atha kho maṃ pāpima nirayapālā upasaṅkamitvā etad-avocuṃ: Yadā kho te mārisa saṅkunā saṅku hadaye samāgaccheyya, atha naṃ ājāneyyāsi:
vassasahassam-me niraye paccamānassāti. So kho ahaṃ pāpima bahūni vassāni bahūni vassasatāni bahūni vassasahassāni tasmiṃ mahāniraye apacciṃ, dasa vassasahassāni tass' eva mahānirayassa ussade apacciṃ vuṭṭhānimaṃ nāma vedanaṃ vediyamāno. Tassa mayhaṃ pāpima evarūpo kāyo hoti seyyathā pi manussassa, evarūpaṃ sīsaṃ hoti seyyathā pi macchassa.
Kīdiso nirayo āsi yattha Dūsī apaccatha
Vidhuraṃ sāvakam-āsajja Kakusandhañ-ca brāhmaṇaṃ.
Sataṃ āsi ayosaṅkū, sabbe paccattavedanā,
īdiso nirayo āsi yattha Dūsī apaccatha
Vidhuraṃ sāvakam-āsajja Kakusandhañ-ca brāhmaṇaṃ.
Yo etam-abhijānāti bhikkhu Buddhassa sāvako,
tādisaṃ bhikkhum-āsajja Kaṇha dukkhaṃ nigacchasi.
Majjhe sarassa tiṭṭhanti vimānā kappaṭhāyino,
veḷuriyavaṇṇā rucirā accimanto pabhassarā,
accharā tattha naccanti puthu nānattavaṇṇiyo.
Yo etam-abhijānāti bhikkhu Buddhassa sāvako,
tādisaṃ bhikkhum-āsajja Kaṇha dukkhaṃ nigacchasi.
Yo ve Buddhena cudito bhikkhusaṅghassa pekkhato
Migāramātu pāsādaṃ pādaṅguṭṭhena kampayi,
Yo etam-abhijānāti bhikkhu Buddhassa sāvako,
tādisaṃ bhikkhum-āsajja Kaṇha dukkhaṃ nigacchasi.
Yo Vejayantaṃ pāsādaṃ pādaṅguṭṭhena kampayi
iddhibalen' upatthaddho saṃvejesi ca devatā,

# [page 338]#
% 338 I. MŪLAPAṆṆĀSAṂ.%
Yo etam-abhijānāti bhikkhu Buddhassa sāvako,
tādisaṃ bhikkhum-āsajja Kaṇha dukkhaṃ nigacchasi.
Yo Vejayante pāsāde Sakkaṃ so paripucchati:
api āvuso jānāsi taṇhakkhayavimuttiyo,
tassa Sakko viyākāsi pañhaṃ puṭṭho yathātathaṃ,
Yo etam-abhijānāti bhikkhu Buddhassa sāvako,
tādisaṃ bhikkhum-āsajja Kaṇha dukkhaṃ nigacchasi.
Yo Brahmānaṃ paripucchati Sudhammāyaṃ abhitosabhaṃ:
ajjāpi te āvuso diṭṭhi yā te diṭṭhi pure ahū,
passasi vītivattantaṃ Brahmaloke pabhassaraṃ,
Tassa Brahmā viyākāsi anupubbaṃ yathātathaṃ:
na me mārisa sā diṭṭhi yā me diṭṭhi pure ahū,
Passāmi vītivattantaṃ Brahmaloke pabhassaraṃ,
so 'haṃ ajja kathaṃ vajjaṃ: ahaṃ nicco 'mhi sassato,
Yo etam-abhijānāti bhikkhu Buddhassa sāvako,
tādisaṃ bhikkhum-āsajja Kaṇha dukkhaṃ nigacchasi.
Yo Mahāneruno kūṭaṃ vimokhena aphassayi,
vanaṃ Pubbavidehānaṃ, ye ca bhūmisayā narā,
Yo etam-abhijānāti bhikkhu Buddhassa sāvako,
tādisaṃ bhikkhum-āsajja Kaṇha dukkhaṃ nigacchasi.
Na ve aggi cetayati: ahaṃ bālaṃ ḍahāmi ti,
bālo ca jalitaṃ aggiṃ āsajjana sa ḍayhati.
Evam-eva tuvaṃ Māra āsajjana Tathāgataṃ
sayaṃ ḍahissasi attānam, bālo aggiṃ va samphusaṃ.
Apuññaṃ pasavi Māro āsajjana Tathāgataṃ;
kin-nu maññasi pāpima: na me pāpaṃ vipaccati.
Karoto cīyati pāpaṃ cirarattāya Antaka;
Māra nibbinda Buddhamhā, āsam-mā kāsi {bhikkhūsu}.
Iti Māraṃ aghaṭṭesi bhikkhu Bhesakaḷāvane, tato so dummano yakkho tatth' ev' antaradhāyathāti.
MĀRATAJJANIYASUTTAṂ DASAMAṂ.
CŪḶAYAMAKAVAGGO PAÑCAMO.
MŪLAPAṆṆĀSAṂ NIṬṬHITAṂ.

# [page 339]#
% II. 1. 1. KANDARAKASUTTAṂ. (51) 339%
51.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Campāyaṃ viharati Gaggarāya pokkharaṇiyā tīre mahatā bhikkhusaṅghena saddhiṃ. Atha kho Pesso ca hatthārohaputto Kandarako ca paribbājako yena Bhagavā ten' upasaṅkamiṃsu, upasaṅkamitvā Pesso hatthārohaputto Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, Kandarako pana paribbājako Bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho Kandarako paribbājako tuṇhībhūtaṃ tuṇhībhūtaṃ bhikkhusaṅghaṃ anuviloketvā Bhagavantaṃ etad-avoca: Acchariyaṃ bho Gotama, abbhutaṃ bho Gotama, yāvañ-c' idaṃ bhotā Gotamena sammā bhikkhusaṅgho paṭipādito; ye pi te bho Gotama ahesuṃ atītam-addhānaṃ arahanto sammāsambuddhā te pi bhagavanto etaparamaṃ yeva sammā bhikkhusaṅghaṃ paṭipādesuṃ seyyathā pi etarahi bhotā Gotamena sammā bhikkhusaṅgho paṭipādito; ye pi te bho Gotama bhavissanti anāgatam-addhānaṃ arahanto sammāsambuddhā te pi bhagavanto etaparamaṃ yeva sammā bhikkhusaṅghaṃ paṭipādessanti seyyathā pi etarahi bhotā Gotamena sammā bhikkhusaṅgho paṭipādito ti. -- Evam-etaṃ Kandaraka.
evam-etaṃ Kandaraka: ye pi te kandaraka ahesuṃ atītam-addhānaṃ arahanto sammāsambuddhā te pi bhagavanto etaparamaṃ yeva sammā bhikkhusaṅghaṃ paṭipādesuṃ seyyathā pi etarahi mayā sammā bhikkhusaṅgho paṭipādito; ye pi te Kandaraka bhavissanti anāgatam-addhānaṃ arahanto sammāsambuddhā te pi bhagavanto etaparamaṃ yeva sammā bhikkhusaṅghaṃ paṭipādessanti seyyathā pi etarahi mayā sammā bhikkhusaṅgho paṭipādito. Santi hi Kandaraka bhikkhū imasmiṃ bhikkhusaṅghe arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaṃyojanā samma-d-aññā vimuttā. Santi pana Kandaraka bhikkhū imasmiṃ bhikkhusaṅghe sekhā santatasīlā santatavuttino nipakā nipakavuttino, te catusu satipaṭṭhānesu supaṭṭhitacittā viharanti, katamesu catusu: Idha Kandaraka bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ,

# [page 340]#
% 340 II. MAJJHIMAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ, citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ, dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassan-ti.
Evaṃ vutte Pesso hatthārohaputto Bhagavantaṃ etadavoca: Acchariyaṃ bhante, abbhutaṃ bhante, yāva supaññattā c' ime bhante Bhagavatā cattāro satipaṭṭhānā sattānaṃ visuddhiyā sokapariddavānaṃ samatikkamāya dukkhadomanassānaṃ atthagamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya. Mayam-pi hi bhante gihī odātavasanā kālena kālaṃ imesu catusu satipaṭṭhānesu supaṭṭhitacittā viharāma:
idha mayaṃ bhante kāye kāyānupassī viharāma ātāpino sampajānā satimanto vineyya loke abhijjhādomanassaṃ, vedanāsu vedanānupassī viharāma ātāpino sampajānā satimanto vineyya loke abhijjhādomanassaṃ, citte cittānupassī viharāma ātāpino sampajānā satimanto vineyya loke abhijjhādomanassaṃ, dhammesu dhammānupassī viharāma ātāpino sampajānā satimanto vineyya loke abhijjhādomanassaṃ. Acchariyaṃ bhante, abbhutaṃ bhante, yāvañ-c' idaṃ bhante Bhagavā evaṃ manussagahane evaṃ manussakasaṭe evaṃ manussasāṭheyye vattamāne sattānaṃ hitāhitaṃ jānāti. Gahanaṃ h' etaṃ bhante yadidaṃ manussā, uttānakaṃ h' etaṃ bhante yadidaṃ pasavo. Ahaṃ hi bhante pahomi hatthidhammaṃ sāretuṃ, yāvatakena antarena Campaṃ gatāgataṃ karissati sabbāni tāni sāṭheyyāni kūṭeyyāni vaṅkeyyāni jimheyyāni pātukarissati. Amhākaṃ pana bhante dāsā ti vā pessā ti vā kammakarā ti vā aññathā ca kāyena samudācaranti aññathā vācāya aññathā ca nesaṃ cittaṃ hoti. Acchariyaṃ bhante, abbhutaṃ bhante, yāvañ-c' idaṃ bhante Bhagavā evaṃ manussagahane evaṃ manussakasaṭe evaṃ manussasāṭheyye vattamāne sattānaṃ hitāhitaṃ jānāti. Gahanaṃ h' etaṃ bhante yadidaṃ manussā, uttānakaṃ h' etaṃ bhante yadidaṃ pasavo ti. -- Evaṃ-etaṃ Pessa, evam-etaṃ Pessa, gahanaṃ h' etaṃ Pessa yadidaṃ manussā,

# [page 341]#
% 1.1. KANDARAKASUTTAṂ. (51) 341%
\ [... content straddling page break has been moved to the page above ...]\ uttānakaṃ h' etaṃ Pessa yadidaṃ pasavo. Cattāro 'me Pessa puggalā santo saṃvijjamānā lokasmiṃ, katame cattāro: Idha Pessa ekacco puggalo attantapo hoti attaparitāpanānuyogamanuyutto, idha pana Pessa ekacco puggalo parantapo hoti paraparitāpanānuyogam-anuyutto. Idha Pessa ekacco puggalo attantapo ca hoti attaparitāpanānuyogam-anuyutto parantapo ca paraparitāpanānuyogam-anuyutto, idha pana Pessa ekacco puggalo n' ev' attantapo hoti nāttaparitāpanānuyogam-anuyutto na parantapo na paraparitāpanānuyogamanuyutto, so anattantapo aparantapo diṭṭhe va dhamme nicchāto nibbuto sītibhūto sukhapaṭisaṃvedī brahmabhūtena attanā viharati. Imesaṃ Pessa catunnaṃ puggalānaṃ katamo te puggalo cittaṃ ārādhetīti.
Yvāyaṃ bhante puggalo attantapo attaparitāpanānuyogam-anuyutto ayaṃ me puggalo cittaṃ n' ārādheti. Yo pāyaṃ bhante puggalo parantapo paraparitāpanānuyogamanuyutto ayam-pi me puggalo cittaṃ n' ārādheti. Yo pāyaṃ bhante puggalo attantapo ca attaparitāpanānuyogamanuyutto parantapo ca paraparitāpanānuyogam-anuyutto ayam-pi me puggalo cittaṃ n' ārādheti. Yo ca kho ayaṃ bhante puggalo n' ev' attantapo nāttaparitāpanānuyogam-anuyutto na parantapo na paraparitāpanānuyogamanuyutto, so anattantapo aparantapo diṭṭhe va dhamme nicchāto nibbuto sītibhūto sukhapaṭisaṃvedī brahmabhūtena attanā viharati, ayaṃ me puggalo cittaṃ ārādhetīti. -Kasmā pana te Pessa ime tayo puggalā cittaṃ n' ārādhentīti. -- Yvāyaṃ bhante puggalo attantapo attaparitāpanānuyogam-anuyutto so attānaṃ sukhakāmaṃ dukkhapaṭikkhūlaṃ ātāpeti paritāpeti, iminā me ayaṃ puggalo cittaṃ n' ārādheti.
Yo pāyaṃ bhante puggalo parantapo paraparitāpanānuyogamanuyutto so paraṃ sukhakāmaṃ dukkhapaṭikkūlaṃ ātāpeti paritāpeti, iminā me ayaṃ puggalo cittaṃ n' ārādheti. Yo pāyaṃ bhante puggalo attantapo ca attaparitāpanānuyogamanuyutto parantapo ca paraparitāpanānuyogam-anuyutto so attānañ-ca parañ-ca sukhakāme dukkhapaṭikkūle ātāpeti paritāpeti, iminā me ayaṃ puggalo cittaṃ n' ārādheti. Yo ca kho ayaṃ bhante puggalo n' ev' attantapo nāttaparitāpanānuyogam-anuyutto na parantapo na paraparitāpanānuyogam-anuyutto,

# [page 342]#
% 342 II. MAJJHIMAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ so anattantapo aparantapo diṭṭhe va dhamme nicchāto nibbuto sītibhūto sukhapaṭisaṃvedī brahmabhūtena attanā viharati, iminā me ayaṃ puggalo cittaṃ ārādheti.
Handa ca dāni mayaṃ bhante gacchāma, bahukiccā mayaṃ bahukaraṇīyā ti. -- Yassa dāni tvaṃ Pessa kālaṃ maññasīti. Atha kho Pesso hatthārohaputto Bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāy' āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.
Atha kho Bhagavā acirapakkante Pesse hatthārohaputte bhikkhū āmantesi: Paṇḍito bhikkhave Pesso hatthārohaputto, mahāpañño bhikkhave Pesso hatthārohaputto; sace bhikkhave Pesso hatthārohaputto muhuttaṃ nisīdeyya yāv' assāhaṃ ime cattāro puggale vitthārena vibhajāmi, mahatā atthena saṃyutto agamissa. Api ca bhikkhave ettāvatā pi Pesso hatthārohaputto mahatā atthena saṃyutto ti. -- Etassa Bhagavā kālo, etassa Sugata kālo, yaṃ Bhagavā ime cattāro puggale vittārena vibhajeyya, Bhagavato sutvā bhikkhū dhāressantīti. -- Tena hi bhikkhave suṇātha sādhukaṃ manasikarotha, bhāsissāmīti. Evaṃ bhante ti kho te bhikkhū Bhagavato paccassosuṃ. Bhagavā etad-avoca:
Katamo ca bhikkhave puggalo attantapo attaparitāpanānuyogam-anuyutto: Idha bhikkhave ekacco puggalo acelako hoti muttācāro hatthāpalekhano, na ehibhadantiko na tiṭṭhabhadantiko, nābhihaṭaṃ na uddissakaṭaṃ na nimantaṇaṃ sādiyati; so na kumbhīmukhā patigaṇhāti na kaḷopimukhā patigaṇhāti, na eḷakamantaraṃ na daṇḍamantaraṃ na musalamantaraṃ, na dvinnaṃ bhuñjamānānaṃ, na gabbhiniyā na pāyamānāya na purisantaragatāya, na saṅkittisu, na yattha sā upaṭṭhito hoti, na yattha makkhikā saṇḍasaṇḍacārinī, na macchaṃ na maṃsaṃ na suraṃ na merayaṃ na thusodakaṃ pibati. So ekāgāriko vā hoti ekālopiko, dvāgāriko vā hoti dvālopiko -- sattāgāriko vā hoti sattālopiko; ekissā pi dattiyā yāpeti, dvīhi pi dattīhi yāpeti -sattahi pi dattīhi yāpeti; ekāhikam-pi āhāraṃ āhāreti, dvīhikam-pi āhāraṃ āhāreti

# [page 343]#
% 1.1. KANDARAKASUTTAṂ. (51) 343%
\ [... content straddling page break has been moved to the page above ...]\ -- sattāhikam-pi āhāraṃ āhāreti, iti evarūpaṃ addhamāsikam-pi pariyāyabhattabhojanānuyogamanuyutto viharati. So sākabhakkho vā hoti sāmākabhakkho vā hoti nīvārabhakkho vā hoti daddulabhakkho vā hoti haṭabhakkho va hoti kaṇabhakkho vā hoti ācāmabhakkho vā hoti piññākabhakkho vā hoti tiṇabhakkho vā hoti gomayabhakkho vā hoti; vanamūlaphalāhāro yāpeti pavattaphalabhojī. So sāṇāni pi dhāreti masāṇāni pi dhāreti chavadussāni pi dhāreti paṃsukūlāni pi dhāreti tirīṭāni pi dhāreti ajināni pi dhāreti ajinakkhipam-pi dhāreti kusacīram-pi dhāreti vākacīram-pi dhāreti phalakacīram-pi dhāreti kesakambalam-pi dhāreti vālakambalam-pi dhāreti ulūkapakkham-pi dhāreti. Kesamassulocako pi hoti kesamassulocanānuyogam-anuyutto, ubbhaṭṭhako pi hoti āsanapaṭikkhitto, ukkuṭiko pi hoti ukkuṭikappadhānam-anuyutto, kaṇṭakāpassayiko pi hoti kaṇṭakāpassaye seyyaṃ kappeti, sāyatatiyakam-pi udakorohaṇānuyogam-anuyutto viharati. Iti evarūpaṃ anekavihitaṃ kāyassa ātāpanaparitāpanānuyogam-anuyutto viharati. Ayaṃ vuccati bhikkhave puggalo attantapo attaparitāpanānuyogam-anuyutto.
Katamo ca bhikkhave puggalo parantapo paraparitāpanānuyogam-anuyutto: Idha bhikkhave ekacco puggalo orabbhiko hoti sūkariko sākuntiko māgaviko luddo macchaghātako coro coraghātako bandhanāgāriko, ye vā pan' aññe pi keci kurūrakammantā. Ayaṃ vuccati bhikkhave puggalo parantapo paraparitāpanānuyogam-anuyutto.
Katamo ca bhikkhave puggalo attantapo ca attaparitāpanānuyogam-anuyutto parantapo ca paraparitāpanānuyogamanuyutto: Idha bhikkhave ekacco puggalo rājā vā hoti khattiyo muddhāvasitto brāhmaṇo vā mahāsālo. So puratthimena nagarassa navaṃ santhāgāraṃ kārāpetvā kesamassuṃ ohāretvā kharājinaṃ nivāsetvā sappitelena kāyaṃ abbhañjitvā magavisāṇena piṭṭhiṃ kaṇḍūvamāno santhāgāraṃ pavisati saddhiṃ mahesiyā brāhmaṇena ca purohitena. So tattha anantarahitāya bhūmiyā haritupattāya seyyaṃ kappeti.
Ekissā gāviyā sarūpavacchāya yaṃ ekasmiṃ thane khīraṃ hoti tena {rājā} yāpeti,

# [page 344]#
% 344 II. MAJJHIMAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ yaṃ dutiyasmiṃ thane khīraṃ hoti tena mahesī yāpeti, yaṃ tatiyasmiṃ thane khīraṃ hoti tena brāhmaṇo purohito yāpeti, yaṃ catutthasmiṃ thane khīraṃ hoti tena aggiṃ {jūhanti}, avasesena vacchako yāpeti. So evam-āha: Ettakā usabhā haññantu yaññatthāya, ettakā vacchatarā haññantu yaññatthāya, ettikā vacchatariyo haññantu yaññatthāya, ettakā ajā haññantu yaññatthāya, ettakā urabbhā haññantu yaññatthāya, ettakā rukkhā chijjantu yūpatthāya, ettakā dabbhā lūyantu barihisatthāyāti. Ye pi 'ssa te honti dāsā ti vā pessā ti vā kammakarā ti vā te pi daṇḍatajjitā bhayatajjitā assumukhā rudamānā parikammāni karonti. Ayaṃ vuccati bhikkhave puggalo attantapo ca attaparitāpanānuyogam-anuyutto parantapo ca paraparitāpanānuyogam-anuyutto.
Katamo ca bhikkhave puggalo n' ev' attantapo nāttaparitāpanānuyogam-anuyutto na parantapo na paraparitāpanānuyogam-anuyutto, so anattantapo aparantapo diṭṭhe va dhamme nicchāto nibbuto sītibhūto sukhapaṭisaṃveḍī brahmabhūtena attanā viharati: Idha bhikkhave Tathāgato loke uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ, kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Taṃ dhammaṃ suṇāti gahapati vā gahapatiputto vā aññatarasmiṃ vā kule paccājāto. So taṃ dhammaṃ sutvā Tathāgate saddhaṃ paṭilabhati. So tena saddhāpaṭilābhena samannāgato iti paṭisañcikkhati: Sambādho gharāvāso rajāpatho, abbhokāso pabbajjā, na-y-idaṃ sukaraṃ agāram ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ, yan-nūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyan-ti. So aparena samayena appaṃ vā bhogakkhandhaṃ pahāya mahantaṃ vā bhogakkhandhaṃ pahāya, appaṃ vā ñātiparivaṭṭaṃ pahāya mahantaṃ vā ñātiparivaṭṭaṃ pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati.

# [page 345]#
% 1.1. KANDARAKASUTTAṂ. (51) 345%
\ [... content straddling page break has been moved to the page above ...]\
So evaṃ pabbajito samāno bhikkhūnaṃ sikkhāsājīvasamāpanno pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti, nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati. Adinnādānaṃ pahāya adinnādānā paṭivirato hoti, dinnādāyī dinnapāṭikaṅkhī athenena sucibhūtena attanā viharati. Abrahmacariyaṃ pahāya brahmacārī hoti ārācārī, virato methunā gāmadhammā. Musāvādaṃ pahāya musāvādā paṭivirato hoti, saccavādī saccasandho theto paccayiko avisaṃvādako lokassa. Pisuṇaṃ vācaṃ pahāya pisuṇāya vācāya paṭivirato hoti, ito sutvā na amutra akkhātā imesaṃ bhedāya amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya, iti bhinnānaṃ vā sandhātā sahitānaṃ vā anuppadātā, samaggārāmo samaggarato samagganandī samaggakaraṇiṃ vācaṃ bhāsitā hoti. Pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti, yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpiṃ vācaṃ bhāsitā hoti. Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti, kālavādī bhūtavādī atthavādī dhammavādī vinayavādī, nidhānavatiṃ vācaṃ bhāsitā kālena sāpadesaṃ pariyantavatiṃ atthasaṃhitaṃ. So bījagāmabhūtagāmasamārambhā paṭivirato hoti.
Ekabhattiko hoti rattūparato, virato vikālabhojanā. Naccagīta-vādita-visūkadassanā paṭivirato hoti. Mālā-gandha-vilepanadhāraṇa-maṇḍana-vibhūsanaṭṭhānā paṭivirato hoti. Uccāsayana-mahāsayanā paṭivirato hoti. Jātarūparajatapaṭiggahaṇā paṭivirato hoti. Āmakadhaññapaṭiggahaṇā paṭivirato hoti. Āmakamaṃsapaṭiggahaṇā paṭivirato hoti. Itthikumārikapaṭiggahaṇā paṭivirato hoti. Dāsidāsapaṭiggahaṇā paṭivirato hoti. Ajeḷakapaṭiggahaṇā paṭivirato hoti. Kukkuṭasūkarapaṭiggahaṇā paṭivirato hoti. Hatthi-gavāssa-vaḷavāpaṭiggahaṇā paṭivirato hoti. Khettavatthupaṭiggahaṇā paṭivirato hoti. Dūteyyapahiṇagamanānuyogā paṭivirato hoti.
Kayavikkayā paṭivirato hoti. Tulākūṭa-kaṃsakūṭa-mānakūṭā paṭivirato hoti.

# [page 346]#
% 346 II. MAJJHIMAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ Ukkoṭana-vañcana-nikati-sāciyogā paṭivirato hoti. Chedana-vadha-bandhana-viparāmosa-ālopa-sahasākārā paṭivirato hoti. So santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena, yena yen' eva pakkamati samādāy' eva pakkamati. Seyyathā pi nāma pakkhī sakuṇo yena yen' eva ḍeti sapattabhāro va ḍeti, evam-evaṃ bhikkhu santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena, yena yen' eva pakkamati samādāy' eva pakkamati. So iminā ariyena sīlakkhandhena samannāgato ajjhattaṃ anavajjasukhaṃ paṭisaṃvedeti. So cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī; yatvādhikaraṇam-enaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati, rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjati. Sotena saddaṃ sutvā --pe-ghānena gandhaṃ ghāyitvā -- jivhāya rasaṃ sāyitvā -- kāyena phoṭṭhabbaṃ phusitvā -- manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī; yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati, rakkhati manindriyaṃ, manindriye saṃvaraṃ āpajjati. So iminā ariyena indriyasaṃvarena samannāgato ajjhattaṃ abyāsekasukhaṃ paṭisaṃvedeti. So abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti, samiñjite pasārite sampajānakārī hoti, saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti, asite pīte khāyite sāyite sampajānakārī hoti, uccārapassāvakamme sampajānakārī hoti gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti.
So iminā ca ariyena sīlakkhandhena samannāgato iminā ca ariyena indriyasaṃvarena samannāgato iminā ca ariyena satisampajaññena samannāgato vivittaṃ senāsanaṃ bhajati, araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. So pacchābhattaṃ piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā, ujuṃ kāyaṃ paṇidhāya, parimukhaṃ satiṃ upaṭṭhapetvā, So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati,

# [page 347]#
% 1.1. KANDARAKASUTTAṂ. (51) 347%
\ [... content straddling page break has been moved to the page above ...]\ abhijjhāya cittaṃ parisodheti; byāpādapadosaṃ pahāya abyāpannacitto viharati, sabbapāṇabhūtahitānukampī byāpādapadosā cittaṃ parisodheti; thīnamiddhaṃ pahāya vigatathīnamiddho viharati, ālokasaññī sato sampajāno thīnamiddhā cittaṃ parisodheti; uddhaccakukkuccaṃ pahāya anuddhato viharati, ajjhattaṃ vūpasantacitto uddhaccakukkuccā cittaṃ parisodheti; vicikicchaṃ pahāya tiṇṇavicikiccho viharati, akathaṃkathī kusalesu dhammesu vicikicchāya cittaṃ parisodheti.
So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe vivicc' eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Pītiyā ca virāgā upekhako ca viharati sato ca sampajāno sukhañ-ca kāyena paṭisaṃvedeti yan-taṃ ariyā ācikkhanti: upekhako satimā sukhavihārī ti tatiyaṃ jhānaṃ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati.
So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte pubbenivāsānussatiñāṇāya cittaṃ abhininnāmeti.
So anekavihitaṃ pubbenivāsaṃ anussarati, seyyathīdaṃ ekam-pi jātiṃ dve pi jātiyo tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo dasa pi jātiyo vīsatim-pi jātiyo tiṃsam-pi jātiyo cattārīsam-pi jātiyo paññāsam-pi jātiyo jātisatam-pi jātisahassam-pi jātisatasahassam-pi aneke pi saṃvaṭṭakappe aneke pi vivaṭṭakappe aneke pi saṃvaṭṭavivaṭṭakappe: amutr' āsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto, so tato cuto amutra uppādiṃ, tatrāp' āsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto,

# [page 348]#
% 348 II. MAJJHIMAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ so tato cuto idhūpapanno ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.
So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā param-maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā; ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā param-maraṇā sugatiṃ saggaṃ lokaṃ upapannā ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti.
So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmeti. So: idaṃ dukkhan-ti yathābhūtaṃ pajānāti, ayaṃ dukkhasamudayo ti yathābhūtaṃ pajānāti, ayaṃ dukkhanirodho ti yathābhūtaṃ pajānāti, ayaṃ dukkhanirodhagāminī paṭipadā ti yathābhūtaṃ pajānāti; ime āsavā ti yathābhūtaṃ pajānāti, ayaṃ āsavasamudayo ti yathābhūtaṃ pajānāti, ayaṃ āsavanirodho ti yathābhūtaṃ pajānāti, ayaṃ āsavanirodhagāminī paṭipadā ti yathābhūtaṃ pajānāti. Tassa evaṃ jānato evaṃ passato kāmāsavā pi cittaṃ vimuccati, bhavāsavā pi cittaṃ vimuccati, avijjāsavā pi cittaṃ vimuccati, vimuttasmiṃ vimuttam-iti ñāṇaṃ hoti; khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti.
Ayaṃ vuccati bhikkhave puggalo n' ev' attantapo nāttaparitāpanānuyogam-anuyutto na parantapo na paraparitāpanānuyogam-anuyutto,

# [page 349]#
% 1.2. AṬṬHAKANĀGARASUTTAṂ. (52) 349%
\ [... content straddling page break has been moved to the page above ...]\ so anattantapo aparantapo diṭṭhe va dhamme nicchāto nibbuto sītibhūto sukhapaṭisaṃvedī brahmabhūtena attanā viharatīti.
Idam-avoca Bhagavā, Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun-ti.
KANDARAKASUTTANTAṂ PAṬHAMAṂ.
52.
Evam-me sutaṃ. Ekaṃ samayaṃ āyasmā Ānando Vesāliyaṃ viharati Beluvagāmake. Tena kho pana samayena Dasamo gahapati Aṭṭhakanāgaro Pāṭaliputtaṃ anuppatto hoti kenacid-eva karaṇīyena. Atha kho Dasamo gahapati Aṭṭhakanāgaro yena Kukkuṭārāmo yena aññataro bhikkhu ten' upasaṅkami, upasaṅkamitvā taṃ bhikkhuṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho Dasamo gahapati Aṭṭhakanāgaro taṃ bhikkhuṃ etad-avoca:
Kahan-nu kho bhante āyasmā Ānando etarahi viharati, dassanakāmā hi mayan-taṃ āyasmantaṃ Ānandan-ti. Eso gahapati āyasmā Ānando Vesāliyaṃ viharati Beluvagāmake ti. Atha kho Dasamo gahapati Aṭṭhakanāgaro Pāṭaliputte taṃ karaṇīyaṃ tīretvā yena Vesālī Beluvagāmako yen' āyasmā Ānando ten' upasaṅkami, upasaṅkamitvā āyasmantaṃ Ānandaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho Dasamo gahapati Aṭṭhakanāgaro āyasmantaṃ Ānandaṃ etad-avoca:
Atthi nu kho bhante Ānanda tena Bhagavatā jānatā passatā arahatā sammāsambuddhena ekadhammo akkhāto yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttaṃ vā cittaṃ vimuccati aparikkhīṇā vā āsavā parikkhayaṃ gacchanti ananuppattaṃ vā anuttaraṃ yogakkhemaṃ anupāpuṇātīti. -- Atthi kho gahapati tena Bhagavatā jānatā passatā arahatā sammāsambuddhena ekadhammo akkhāto yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttañ-c' eva cittaṃ vimuccati aparikkhīṇā ca āsavā parikkhayaṃ gacchanti ananuppattañ-ca anuttaraṃ yogakkhemaṃ anupāpuṇātīti.

# [page 350]#
% 350 II. MAJJHIMAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ -- Katamo pana bhante Ānanda tena Bhagavatā jānatā passatā arahatā sammāsambuddhena ekadhammo akkhāto yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttañ-c' eva cittaṃ vimuccati aparikkhīṇā ca āsavā parikkhayaṃ gacchanti ananuppattañ-ca anuttaraṃ yogakkhemaṃ anupāpuṇātīti.
Idha gahapati bhikkhu vivicc' eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. So iti paṭisañcikkhati: Idam-pi kho paṭhamaṃ jhānaṃ abhisaṅkhataṃ abhisañcetayitaṃ, yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ tad-aniccaṃ nirodhadhamman-ti pajānāti. So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti; no ce āsavānaṃ khayaṃ pāpuṇāti ten' eva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti tatthaparinibbāyī anāvattidhammo tasmā lokā. Ayam-pi kho gahapati tena Bhagavatā jānatā passatā arahatā sammāsambuddhena ekadhammo akkhāto yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttañ-c' eva cittaṃ vimuccati aparikkhīṇā ca āsavā parikkhayaṃ gacchanti ananuppattañ-ca anuttaraṃ yogakkhemaṃ anupāpuṇāti.
Puna ca paraṃ gahapati bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ --pe-- dutiyaṃ jhānaṃ upasampajja viharati. So iti paṭisañcikkhati: Idam-pi kho dutiyaṃ jhānaṃ abhisaṅkhataṃ abhisañcetayitaṃ, yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ tad-aniccaṃ nirodhadhamman-ti pajānāti. So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti; no ce āsavānaṃ khayaṃ pāpuṇāti ten' eva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti tatthaparinibbāyī anāvattidhammo tasmā lokā. Ayam-pi kho gahapati tena Bhagavatā jānatā passatā arahatā sammāsambuddhena ekadhammo akkhāto yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttañ-c' eva cittaṃ vimuccati aparikkhīṇā ca āsavā parikkhayaṃ gacchanti ananuppattañ-ca anuttaraṃ yogakkhemaṃ anupāpuṇāti.

# [page 351]#
% 1.2. AṬṬHAKANĀGARASUTTAṂ. (52) 351%
\ [... content straddling page break has been moved to the page above ...]\
Puna ca paraṃ gahapati bhikkhu pītiyā ca virāgā --pe-tatiyaṃ jhānaṃ upasampajja viharati. So iti paṭisañcikkhati:
Idam-pi kho tatiyaṃ jhānaṃ abhisaṅkhataṃ abhisañcetayitaṃ, yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ tad-aniccaṃ nirodhadhamman-ti pajānāti. So tattha ṭhito --pe-- anuttaraṃ yogakkhemaṃ anupāpuṇāti.
Puna ca paraṃ gahapati bhikkhu sukhassa ca pahānā dukkhassa ca pahānā --pe-- catutthaṃ jhānaṃ upasampajja viharati. So iti paṭisañcikkhati: Idam-pi kho catutthaṃ jhānaṃ abhisaṅkhataṃ abhisañcetayitaṃ, yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ tad-aniccaṃ nirodhadhamman-ti pajānāti. So tattha ṭhito --pe-- anuttaraṃ yogakkhemaṃ anupāpuṇāti.
Puna ca paraṃ gahapati bhikkhu mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ, iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharati. So iti paṭisañcikkhati: Ayam-pi kho mettā cetovimutti abhisaṅkhatā abhisañcetayitā, yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ tad-aniccaṃ nirodhadhamman-ti pajānāti. So tattha ṭhito --pe-- anuttaraṃ yogakkhemaṃ anupāpuṇāti.
Puna ca paraṃ gahapati bhikkhu karuṇāsahagatena cetasā --pe-- muditāsahagatena cetasā --pe-- upekhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ, iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharati. So iti paṭisañcikkhati: Ayam-pi kho upekhā cetovimutti abhisaṅkhatā abhisañcetayitā, yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ tad-aniccaṃ nirodhadhamman-ti pajānāti.

# [page 352]#
% 352 II. MAJJHIMAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ So tattha ṭhito --pe-- anuttaraṃ yogakkhemaṃ anupāpuṇāti.
Puna ca paraṃ gahapati bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthagamā nānattasaññānaṃ amanasikārā ananto ākāso ti ākāsānañcāyatanaṃ upasampajja viharati. So iti paṭisañcikkhati: Ayam-pi kho ākāsānañcāyatanasamāpatti abhisaṅkhatā abhisañcetayitā, yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ tad-aniccaṃ nirodhadhamman-ti pajānāti. So tattha ṭhito --pe-- anuttaraṃ yogakkhemaṃ anupāpuṇāti.
Puna ca paraṃ gahapati bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇan-ti viññāṇañcāyatanaṃ upasampajja viharati. So iti paṭisañcikkhati:
Ayam-pi kho viññāṇañcāyatanasamāpatti abhisaṅkhatā abhisañcetayitā, yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ tad-aniccaṃ nirodhadhamman-ti pajānāti. So tattha ṭhito --pe-- anuttaraṃ yogakkhemaṃ anupāpuṇāti.
Puna ca paraṃ gahapati bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma na-tthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati. So iti paṭisañcikkhati: Ayam-pi kho ākiñcaññāyatanasamāpatti abhisaṅkhatā abhisañcetayitā, yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ tad-aniccaṃ nirodhadhamman-ti pajānāti. So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti; no ce āsavānaṃ khayaṃ pāpuṇāti ten' eva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti tatthaparinibbāyī anāvattidhammo tasmā lokā. Ayaṃ kho gahapati tena Bhagavatā jānatā passatā arahatā sammāsambuddhena ekadhammo akkhāto yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttañ-c' eva cittaṃ vimuccati aparikkhīṇā ca āsavā parikkhayaṃ gacchanti ananuppattañ-ca anuttaraṃ yogakkhemaṃ anupāpuṇātīti.
Evaṃ vutte Dasamo gahapati Aṭṭhakanāgaro āyasmantaṃ Ānandaṃ etad-avoca: Seyyathā pi bhante Ānanda puriso ekaṃ nidhimukhaṃ gavesanto sakid-eva ekādasa nidhimukhāni adhigaccheyya,

# [page 353]#
% 1.3. SEKHASUTTAṂ. (53) 353%
\ [... content straddling page break has been moved to the page above ...]\ evam-eva kho ahaṃ bhante ekaṃ amatadvāraṃ gavesanto sakid-eva ekādasa amatadvārāni alatthaṃ savanāya. Seyyathā pi bhante purisassa agāraṃ ekādasadvāraṃ, so tasmiṃ agāre āditte ekamekena pi dvārena sakkuṇeyya attānaṃ sotthiṃ kātuṃ, evam-eva kho ahaṃ bhante imesaṃ ekādasannaṃ amatadvārānaṃ ekamekena pi amatadvārena sakkuṇissāmi attānaṃ sotthiṃ kātuṃ. Ime hi nāma bhante aññatitthiyā ācariyassa ācariyadhanaṃ pariyesissanti, kiṃ panāhaṃ āyasmato Ānandassa pūjaṃ na karissāmīti. Atha kho Dasamo gahapati Aṭṭhakanāgaro Pāṭaliputtakañ-ca Vesālikañ-ca bhikkhusaṅghaṃ sannipātāpetvā paṇītena khādaniyena bhojaniyena sahatthā santappesi sampavāresi ekamekañ-ca bhikkhuṃ paccekadussayugena acchādesi, āyasmantaṃ Ānandaṃ ticīvarena acchādesi āyasmato ca Ānandassa pañcasataṃ vihāraṃ kārāpesīti.
AṬṬHAKANĀGARASUTTANTAṂ DUTIYAṂ.
53.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Sakkesu viharati Kapilavatthusmiṃ Nigrodhārāme. Tena kho pana samayena Kāpilavatthavānaṃ Sakyānaṃ navaṃ santhāgāraṃ acirakāritaṃ hoti anajjhāvutthaṃ samaṇena vā brāhmaṇena vā kenaci vā manussabhūtena. Atha kho Kāpilavatthavā Sakyā yena Bhagavā ten' upasaṅkamiṃsu, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho Kāpilavatthavā Sakyā Bhagavantaṃ etad-avocuṃ: Idha bhante Kāpilavatthavānaṃ Sakyānaṃ navaṃ santhāgāraṃ acirakāritaṃ anajjhāvutthaṃ samaṇena vā brāhmaṇena vā kenaci vā manussabhūtena. Taṃ bhante Bhagavā paṭhamaṃ paribhuñjatu, Bhagavatā paṭhamaṃ paribhuttaṃ pacchā Kāpilavatthavā Sakyā paribhuñjissanti, tadassa Kāpilavatthavānaṃ Sakyānaṃ dīgharattaṃ hitāya sukhāyāti.

# [page 354]#
% 354 II. MAJJHIMAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ Adhivāsesi Bhagavā tuṇhībhāvena. Atha kho Kāpilavatthavā Sakyā Bhagavato adhivāsanaṃ viditvā uṭṭhāy' āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yena santhāgāraṃ ten' upasaṅkamiṃsu, upasaṅkamitvā sabbasanthariṃ santhāgāraṃ santharitvā āsanāni paññāpetvā udakamaṇikaṃ patiṭṭhāpetvā telappadīpaṃ āropetvā yena Bhagavā ten' upasaṅkamiṃsu, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho Kāpilavatthavā Sakyā Bhagavantaṃ etad-avocuṃ: Sabbasanthariṃ santhataṃ bhante santhāgāraṃ, āsanāni paññattāni, udakamaṇiko patiṭṭhāpito, telappadīpo āropito; yassa dāni bhante Bhagavā kālaṃ maññatīti. Atha kho Bhagavā nivāsetvā pattacīvaraṃ ādāya saddhiṃ bhikkhusaṅghena yena santhāgāraṃ ten' upasaṅkami, upasaṅkamitvā pāde pakkhāletvā santhāgāraṃ pavisitvā majjhimaṃ thambhaṃ nissāya puratthābhimukho nisīdi. Bhikkhusaṅgho pi kho pāde pakkhāletvā santhāgāraṃ pavisitvā pacchimaṃ bhittiṃ nissāya puratthābhimukho nisīdi Bhagavantaṃ yeva purakkhatvā.
Kāpilavatthavā pi kho Sakyā pāde pakkhāletvā santhāgāraṃ pavisitvā puratthimaṃ bhittiṃ nissāya pacchāmukhā nisīdiṃsu Bhagavantaṃ yeva purakkhatvā. Atha kho Bhagavā Kāpilavatthave Sakke bahu-d-eva rattiṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā āyasmantaṃ Ānandaṃ āmantesi: Paṭibhātu taṃ Ānanda Kāpilavatthavānaṃ Sakyānaṃ sekho pāṭipado; piṭṭhim-me agilāyati, tam-ahaṃ āyamissāmīti. Evaṃ bhante ti kho āyasmā Ānando Bhagavato paccassosi. Atha kho Bhagavā catugguṇaṃ saṅghāṭiṃ paññāpetvā dakkhiṇena passena sīhaseyyaṃ kappesi pāde pādaṃ accādhāya sato sampajāno uṭṭhānasaññaṃ manasikaritvā.
Atha kho āyasmā Ānando Mahānāmaṃ Sakyaṃ āmantesi: Idha Mahānāma ariyasāvako sīlasampanno hoti, indriyesu guttadvāro hoti, bhojane mattaññū hoti, jāgariyaṃ anuyutto hoti, sattahi saddhammehi samannāgato hoti, catunnaṃ jhānānaṃ abhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī. Kathañ-ca Mahānāma ariyasāvako sīlasampanno hoti:

# [page 355]#
% 1.3. SEKHASUTTAṂ. (53) 355%
\ [... content straddling page break has been moved to the page above ...]\ Idha Mahānāma ariyasāvako sīlavā hoti, pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno, aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu. Evaṃ kho Mahānāma ariyasāvako sīlasampanno hoti. Kathañ-ca Mahānāma ariyasāvako indriyesu guttadvāro hoti: Idha Mahānāma ariyasāvako cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇam-enaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati, rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjati. Sotena saddaṃ sutvā --pe-- ghānena gandhaṃ ghāyitvā -- jivhāya rasaṃ sāyitvā -- kāyena phoṭṭhabbaṃ phusitvā -- manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇam-enaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati, rakkhati manindriyaṃ, manindriye saṃvaraṃ āpajjati. Evaṃ kho Mahānāma ariyasāvako indriyesu guttadvāro hoti. Kathañ-ca Mahānāma ariya sāvako bhojane mattaññū hoti: Idha Mahānāma ariyasāvako paṭisaṅkhā yoniso āhāraṃ āhāreti, n' eva davāya na madāya na maṇḍanāya na vibhūsanāya, yāvad-eva imassa kāyassa ṭhitiyā yāpanāya, vihiṃsūparatiyā brahmacariyānuggahāya:
iti purāṇañ-ca vedanaṃ paṭihaṅkhāmi navañ-ca vedanaṃ na uppādessāmi, yātrā ca me bhavissati anavajjatā ca phāsuvihāro cāti. Evaṃ kho Mahānāma ariyasāvako bhojane mattaññū hoti. Kathañ-ca Mahānāma ariyasāvako jāgariyaṃ anuyutto hoti: Idha Mahānāma ariyasāvako divasaṃ caṅkamena nisajjāya āvaraṇiyehi dhammehi cittaṃ parisodheti, rattiyā paṭhamaṃ yāmaṃ caṅkamena nisajjāya āvaraṇiyehi dhammehi cittaṃ parisodheti, rattiyā majjhimaṃ yāmaṃ dakkhiṇena passena sīhaseyyaṃ kappeti pāde pādaṃ accādhāya sato sampajāno uṭṭhānasaññaṃ manasikaritvā, rattiyā pacchimaṃ yāmaṃ paccuṭṭhāya caṅkamena nisajjāya āvaraṇiyehi dhammehi cittaṃ parisodheti. Evaṃ kho Mahānāma ariyasāvako jāgariyaṃ anuyutto hoti. Kathañ-ca Mahānāma ariyasāvako sattahi saddhammehi samannāgato hoti:

# [page 356]#
% 356 II. MAJJHIMAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ Idha Mahānāma ariyasāvako saddho hoti, saddahati Tathāgatassa bodhiṃ: iti pi so Bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā ti. Hirimā hoti, hirīyati kāyaduccaritena vacīduccaritena manoduccaritena, hirīyati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā.
Ottāpī hoti, ottapati kāyaduccaritena vacīduccaritena manoduccaritena, ottapati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā. Bahussuto hoti sutadharo sutasannicayo, ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā sabyañjanā kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti tathārūpā 'ssa dhammā bahussutā honti dhatā vacasā paricitā manasā 'nupekkhitā diṭṭhiyā suppaṭividdhā.
Āraddhaviriyo viharati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Satimā hoti paramena satinepakkena samannāgato, cirakatam-pi cirabhāsitam-pi saritā anussaritā. Paññāvā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā. Evaṃ kho Mahānāma ariyasāvako sattahi saddhammehi samannāgato hoti. Kathañ-ca Mahānāma ariyasāvako catunnaṃ jhānānaṃ abhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī: Idha Mahānāma ariyasāvako vivicc' eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ --pe-- tatiyaṃ jhānaṃ -- catutthaṃ jhānaṃ upasampajja viharati. Evaṃ kho Mahānāma ariyasāvako catunnaṃ jhānānaṃ abhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī.
Yato kho Mahānāma ariyasāvako evaṃ sīlasampanno hoti, evaṃ indriyesu guttadvāro hoti, evaṃ bhojane mattaññū hoti, evaṃ jāgariyaṃ anuyutto hoti, evaṃ sattahi saddhammehi samannāgato hoti,

# [page 357]#
% 1.3. SEKHASUTTAṂ. (53) 357%
\ [... content straddling page break has been moved to the page above ...]\ evaṃ catunnaṃ jhānānaṃ abhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī, ayaṃ vuccati Mahānāma ariyasāvako sekho pāṭipado apuccaṇḍatāya samāpanno bhabbo abhinibbhidāya bhabbo sambodhāya bhabbo anuttarassa yogakkhemassa adhigamāya. Seyyathā pi Mahānāma kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dvādasa vā, tān' assu kukkuṭiyā sammā adhisayitāni sammā pariseditāni sammā paribhāvitāni; kiñcāpi tassā kukkuṭiyā na evaṃ icchā uppajjeyya: aho vata me kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṃ padāletvā sotthinā abhinibbhijjeyyun-ti, atha kho bhabbā va te kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṃ padāletvā sotthinā abhinibbhijjituṃ. Evam-eva kho Mahānāma yato ariyasāvako evaṃ sīlasampanno hoti, evaṃ indriyesu guttadvāro hoti, evaṃ bhojane mattaññū hoti, evaṃ jāgariyaṃ anuyutto hoti, evaṃ sattahi saddhammehi samannāgato hoti, evaṃ catunnaṃ jhānānaṃ abhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī, ayaṃ vuccati Mahānāma ariyasāvako sekho pāṭipado apuccaṇḍatāya samāpanno bhabbo abhinibbhidāya bhabbo sambodhāya bhabbo anuttarassa yogakkhemassa adhigamāya. Sa kho so Mahānāma ariyasāvako imaṃ yeva anuttaraṃ upekhāsatipārisuddhiṃ āgamma anekavihitaṃ pubbenivāsaṃ anussarati, seyyathīdaṃ ekam-pi jātiṃ dve pi jātiyo --pe-- iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati; ayam-assa paṭhamā 'bhinibbhidā hoti {kukkuṭacchāpakasse^va} aṇḍakosamhā. Sa kho so Mahānāma ariyasāvako imaṃ yeva anuttaraṃ upekhāsatipārisuddhiṃ āgamma dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate --pe-- yathākammūpage satte pajānāti; ayam-assa dutiyā 'bhinibbhidā hoti {kukkuṭacchāpakasse^va} aṇḍakosamhā. Sa kho so Mahānāma ariyasāvako imaṃ yeva anuttaraṃ upekhāsatipārisuddhiṃ āgamma āsavānaṃ bhayā anāsavaṃ cetovimuttiṃ paññavimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati;

# [page 358]#
% 358 II. MAJJHIMAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ ayam-assa tatiyā 'bhinibbhidā hoti {kukkuṭacchāpakasse^va} aṇḍakosamhā.
Yam-pi Mahānāma ariyasāvako sīlasampanno hoti idam-pi 'ssa hoti caraṇasmiṃ. Yam-pi Mahānāma ariyasavako indriyesu guttadvāro hoti idam-pi 'ssa hoti caraṇasmiṃ. Yam-pi Mahānāma ariyasāvako bhojane mattaññū hoti idam-pi 'ssa hoti caraṇasmiṃ. Yam-pi Mahānāma ariyasāvako jāgariyaṃ anuyutto hoti idam-pi 'ssa hoti caraṇasmiṃ. Yam-pi Mahānāma ariyasāvako sattahi saddhammehi samannāgato hoti idam-pi 'ssa hoti caraṇasmiṃ.
Yam-pi Mahānāma ariyasāvako catunnaṃ jhānānaṃ abhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī idam-pi 'ssa hoti caraṇasmiṃ.
Yañ-ca kho Mahānāma ariyasāvako anekavihitaṃ pubbenivāsaṃ anussarati, seyyathīdaṃ ekam-pi jātiṃ dve pi jātiyo --pe-- iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati, idam-pi 'ssa hoti vijjāya. Yam-pi Mahānāma ariyasāvako dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate --pe-- yathākammūpage satte pajānāti, idam-pi 'ssa hoti vijjāya. Yam-pi Mahānāma ariyasāvako āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati, idam-pi 'ssa hoti vijjāya.
Ayaṃ vuccati Mahānāma ariyasāvako vijjāsampanno iti pi, caraṇasampanno iti pi, vijjācaraṇasampanno iti pi. Brahmunā p' esā Mahānāma Sanaṅkumārena gāthā bhāsitā:
Khattiyo seṭṭho jane tasmiṃ ye gottapaṭisārino,
vijjācaraṇasampanno so seṭṭho devamānuse ti.
Sā kho pan' esā Mahānāma Brahmunā Sanaṅkumārena gāthā sugītā na duggītā, subhāsitā na dubbhāsitā, atthasaṃhitā no anatthasaṃhitā, anumatā Bhagavatā ti.
Atha kho Bhagavā uṭṭhahitvā āyasmantaṃ Ānandaṃ āmantesi: Sādhu sādhu Ānanda, sādhu kho tvaṃ Ānanda Kāpilavatthavānaṃ Sakyānaṃ sekhaṃ pāṭipadaṃ abhāsīti.

# [page 359]#
% 1.4. POTALIYASUTTAṂ. (54) 359%
Idam-avoca āyasmā Ānando, samanuñño satthā ahosi.
Attamanā Kāpilavatthavā Sakyā āyasmato Ānandassa bhāsitaṃ abhinandun-ti.
SEKHASUTTANTAṂ TATIYAṂ.
54.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Aṅguttarāpesu viharati; Āpaṇaṃ nāma Aṅguttarāpānaṃ nigamo.
Atha kho Bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya Āpaṇaṃ piṇḍāya pāvisi. Āpaṇe piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yen' aññataro vanasaṇḍo ten' upasaṅkami divāvihārāya, taṃ vanasaṇḍaṃ ajjhogāhitvā aññatarasmiṃ rukkhamūle nisīdi. Potaliyo pi kho gahapati sampannanivāsapāvuraṇo chattupāhanāhi jaṅghāvihāraṃ anucaṅkamamāno anuvicaramāno yena so vanasaṇḍo ten' upasaṅkami, taṃ vanasaṇḍaṃ ajjhogāhitvā yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitaṃ kho Potaliyaṃ gahapatiṃ Bhagavā etad-avoca: Saṃvijjante kho gahapati āsanāni, sace ākaṅkhasi nisīdāti. Evaṃ vutte Potaliyo gahapati: gahapativādena maṃ samaṇo Gotamo samudācaratīti kupito anattamano tuṇhī ahosi. Dutiyam-pi kho Bhagavā Potaliyaṃ gahapatiṃ etad-avoca: Saṃvijjante kho gahapati āsaṇāni, sace ākaṅkhasi nisīdāti. Dutiyam-pi kho Potaliyo gahapati:
gahapativādena maṃ samaṇo Gotamo samudācaratīti kupito anattamano tuṇhī ahosi. Tatiyam-pi kho Bhagavā Potaliyaṃ gahapatiṃ etad-avoca: Saṃvijjante kho gahapati āsanāni, sace ākaṅkhasi nisīdāti. Evaṃ vutte Potaliyo gahapati: gahapativādena maṃ samaṇo Gotamo samudācaratīti kupito anattamano Bhagavantaṃ etad-avoca: Ta-y-idaṃ bho Gotama na-cchannaṃ,

# [page 360]#
% 360 II. MAJJHIMAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ ta-y-idaṃ na-ppatirūpaṃ, yaṃ maṃ tvaṃ gahapativādena samudācarasīti. -- Te hi te gahapati ākārā te liṅgā te nimittā yathā taṃ gahapatissāti. -Tathā hi pana me bho Gotama sabbe kammantā paṭikkhittā sabbe vohārā samucchinnā ti. -- Yathākathaṃ pana te gahapati sabbe kammantā paṭikkhittā sabbe vohārā samucchinnā ti. -- Idha me bho Gotama yaṃ ahosi dhanaṃ vā dhaññaṃ vā rajataṃ vā jātarūpaṃ vā sabban-taṃ puttānaṃ dāyajjaṃ niyyātaṃ, tatthāhaṃ anovādī anupavādī ghāsacchādanaparamo viharāmi. Evaṃ kho me bho Gotama sabbe kammantā paṭikkhittā sabbe vohārā samucchinnā ti. -Aññathā kho tvaṃ gahapati vohārasamucchedaṃ vadasi aññathā ca pana ariyassa vinaye vohārasamucchedo hotīti. -Yathākathaṃ pana bhante ariyassa vinaye vohārasamucchedo hoti. Sādhu me bhante Bhagavā tathā dhammaṃ desetu yathā ariyassa vinaye vohārasamucchedo hotīti. -- Tena hi gahapati suṇāhi sādhukaṃ manasikarohi, bhāsissāmīti. Evaṃ bhante ti kho Potaliyo gahapati Bhagavato paccassosi. Bhagavā etad-avoca:
Aṭṭha kho ime gahapati dhammā ariyassa vinaye vohārasamucchedāya saṃvattanti, katame aṭṭha: Apāṇātipātaṃ nissāya pāṇātipāto pahātabbo, dinnādānaṃ nissāya adinnādānaṃ pahātabbaṃ, saccaṃ vācaṃ nissāya musāvādo pahātabbo, apisuṇaṃ vācaṃ nissāya pisuṇā vācā pahātabbā, agiddhilobhaṃ nissāya giddhilobho pahātabbo, anindārosaṃ nissāya nindāroso pahātabbo, akodhupāyāsaṃ nissāya kodhupāyāso pahātabbo, anatimānaṃ nissāya atimāno pahātabbo. Ime kho gahapati aṭṭha dhammā saṅkhittena vuttā vitthārena avibhattā ariyassa vinaye vohārasamucchedāya saṃvattantīti. -- Ye 'me bhante Bhagavatā aṭṭha dhammā saṅkhittena vuttā vitthārena avibhattā ariyassa vinaye vohārasamucchedāya saṃvattanti, sādhu me bhante Bhagavā ime aṭṭha dhamme vitthārena vibhajatu anukampaṃ upādāyāti. -Tena hi gahapati suṇāhi sādhukaṃ manasikarohi, bhāsissāmīti. Evaṃ bhante ti kho Potaliyo gahapati Bhagavato paccassosi. Bhagavā etad-avoca:

# [page 361]#
% 1.4. POTALIYASUTTAṂ. (54) 361%
Apāṇātipātaṃ nissāya pāṇāṭipāto pahātabbo ti iti kho pan' etaṃ vuttaṃ, kiñ-c' etaṃ paṭicca vuttaṃ: Idha gahapati ariyasāvako iti paṭisañcikkhati: Yesaṃ kho ahaṃ saṃyojanānaṃ hetu pāṇātipātī assaṃ tesāhaṃ saṃyojanānaṃ pahānāya samucchedāya paṭipanno; ahañ-c' eva kho pana pāṇātipātī assaṃ, attā pi maṃ upavadeyya pāṇātipātapaccayā, anuvicca viññū garaheyyuṃ pāṇātipātapaccayā, kāyassa bhedā param-maraṇā duggati pāṭikaṅkhā pāṇātipātapaccayā. Etadeva kho pana saṃyojanaṃ etaṃ nīvaraṇaṃ yadidaṃ pāṇātipāto, ye ca pāṇātipātapaccayā uppajjeyyuṃ āsavā vighātapariḷāhā pāṇātipātā paṭiviratassa evaṃ-sa te āsavā vighātapariḷāhā na honti. Apāṇātipātaṃ nissāya pāṇātipāto pahātabbo ti iti yan-taṃ vuttaṃ idam-etaṃ paṭicca vuttaṃ.
Dinnādānaṃ nissāya adinnādānaṃ pahātabban-ti iti kho pan' etaṃ vuttaṃ, kiñ-c' etaṃ paṭicca vuttaṃ: Idha gahapati ariyasāvako iti paṭisañcikkhati: Yesaṃ kho ahaṃ saṃyojanānaṃ hetu adinnādāyī assaṃ tesāhaṃ saṃyojanānaṃ pahānāya samucchedāya paṭipanno; ahañ-c' eva kho pana adinnādāyī assaṃ, attā pi maṃ upavadeyya adinnādānapaccayā, anuvicca viññū garaheyyuṃ adinnādānapaccayā, kāyassa bhedā param-maraṇā duggati pāṭikaṅkhā adinnādānapaccayā. Etad-eva kho pana saṃyojanaṃ etaṃ nivaraṇaṃ yadidaṃ adinnādānaṃ, ye ca adinnādānapaccayā uppajjeyyuṃ āsavā vighātapariḷāhā adinnādānā paṭiviratassa evaṃ-sa te āsavā vighātapariḷāhā na honti. Dinnādānaṃ nissāya adinnādānaṃ pahātabban-ti iti yan-taṃ vuttaṃ idam-etaṃ paṭicca vuttaṃ.
Saccaṃ vācaṃ nissāya musāvādo pahātabbo ti iti kho pan' etaṃ vuttaṃ, kiñ-c' etaṃ paṭicca vuttaṃ: Idha gahepati ariyasāvako iti paṭisañcikkhati: Yesaṃ kho ahaṃ saṃyojanānaṃ hetu musāvādī assaṃ tesāhaṃ saṃyojanānaṃ pahānāya samucchedāya paṭipanno; ahañ-c' eva kho pana musāvādī assaṃ, attā pi maṃ upavadeyya musāvādapaccayā, anuvicca viññū garaheyyuṃ musāvādapaccayā, kāyassa bhedā param-maraṇā duggati pāṭikaṅkhā musāvādapaccayā. Etadeva kho pana saṃyojanaṃ etaṃ nīvaraṇaṃ yadidaṃ musāvādo,

# [page 362]#
% 362 II. MAJJHIMAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ ye ca musāvādapaccayā uppajjeyyuṃ āsavā vighātapariḷāhā musāvādā paṭiviratassa evaṃ-sa te āsavā vighātapariḷāhā na honti. Saccaṃ vācaṃ nissāya musāvādo pahātabbo ti iti yan-taṃ vuttaṃ idam-etaṃ paṭicca vuttaṃ.
Apisuṇaṃ vācaṃ nissāya pisuṇā vācā pahātabbā ti iti kho pan' etaṃ vuttaṃ, kiñ-c' etaṃ paṭicca vuttaṃ: Idha gahapati ariyasāvako iti paṭisañcikkhati: Yesaṃ kho ahaṃ saṃyojanānaṃ hetu pisuṇāvāco assaṃ tesāhaṃ saṃyojanānaṃ pahānāya samucchedāya paṭipanno; ahañ-c' eva kho pana pisuṇāvāco assaṃ, attā pi maṃ upavadeyya pisuṇāvācāpaccayā, anuvicca viññū garaheyyuṃ pisuṇāvācāpaccayā, kāyassa bhedā param-maraṇā duggati pāṭikaṅkhā pisuṇāvācāpaccayā. Etadeva kho pana saṃyojanaṃ etaṃ nīvaraṇaṃ yadidaṃ pisuṇā vācā, ye ca pisuṇāvācāpaccayā uppajjeyyuṃ āsavā vighātapariḷāhā pisuṇāya vācāya paṭiviratassa evaṃ-sa te āsavā vighātapariḷāhā na honti. Apisuṇaṃ vācaṃ nissāya pisuṇā vācā pahātabbā ti iti yan-taṃ vuttaṃ idam-etaṃ paṭicca vuttaṃ.
Agiddhilobhaṃ nissāya giddhilobho pahātabbo ti iti kho pan' etaṃ vuttaṃ, kiñ-c' etaṃ paṭicca vuttaṃ: Idha gahapati ariyasāvako iti paṭisañcikkhati: Yesaṃ kho ahaṃ saṃyojanānaṃ hetu giddhilobhī assaṃ tesāhaṃ saṃyojanānaṃ pahānāya samucchedāya paṭipanno; ahañ-c' eva kho pana giddhilobhī assaṃ, attā pi maṃ upavadeyya giddhilobhapaccayā, anuvicca viññū garaheyyuṃ giddhilobhapaccayā, kāyassa bhedā param-maraṇā duggati pāṭikaṅkhā giddhilobhapaccayā. Etad-eva kho pana saṃyojanaṃ etaṃ nīvaraṇaṃ yadidaṃ giddhilobho, ye ca giddhilobhapaccayā uppajjeyyuṃ āsavā vighātapariḷāhā agiddhilobhissa evaṃ-sa te āsavā vighātapariḷāhā na honti. Agiddhilobhaṃ nissāya giddhilobho pahātabbo ti iti yan-taṃ vuttaṃ idam-etaṃ paṭicca vuttaṃ.
Anindārosaṃ nissāya nindāroso pahātabbo ti iti kho pan' etaṃ vuttaṃ, kiñ-c' etaṃ paṭicca vuttaṃ: Idha gahapati ariyasāvako iti paṭisañcikkhati: Yesaṃ kho ahaṃ saṃyojanānaṃ hetu nindārosī assaṃ tesāhaṃ saṃyojanānaṃ pahānāya samucchedāya paṭipanno;

# [page 363]#
% 1.4. POTALIYASUTTAṂ. (54) 363%
\ [... content straddling page break has been moved to the page above ...]\ ahañ-c' eva kho pana nindārosī assaṃ, attā pi maṃ upavadeyya nindārosapaccayā, anuvicca viññū garaheyyuṃ nindārosapaccayā, kāyassa bhedā param-maraṇā duggati pāṭikaṅkhā nindārosapaccayā. Etadeva kho pana saṃyojanaṃ etaṃ nīvaraṇaṃ yadidaṃ nindāroso, ye ca nindārosapaccayā uppajjeyyuṃ āsavā vighātapariḷāhā anindārosissa evaṃ-sa te āsavā vighātapariḷāhā na honti. Anindārosaṃ nissāya nindāroso pahātabbo ti iti yantaṃ vuttaṃ idam-etaṃ paṭicca vuttaṃ.
Akodhupāyāsaṃ nissāya kodhupāyāso pahātabbo ti iti kho pan' etaṃ vuttaṃ, kiñ-c' etaṃ paṭicca vuttaṃ: Idha gahapati ariyasāvako iti paṭisañcikkhati: Yesaṃ kho ahaṃ saṃyojanānaṃ hetu kodhupāyāsī assaṃ tesāhaṃ saṃyojanānaṃ pahānāya samucchedāya paṭipanno; ahañ-c' eva kho pana kodhupāyāsī assaṃ, attā pi maṃ upavadeyya kodhupāyāsapaccayā, anuvicca viññū garaheyyuṃ kodhupāyāsapaccayā, kāyassa bhedā param-maraṇā duggati pāṭikaṅkhā kodhupāyāsapaccayā. Etad-eva kho pana saṃyojanaṃ etaṃ nīvaraṇaṃ yadidaṃ kodhupāyāso, ye ca kodhupāyāsapaccayā uppajjeyyuṃ āsavā vighātapariḷāhā akodhupāyāsissa evaṃ-sa te āsavā vighātapariḷāhā na honti. Akodhupāyāsaṃ nissāya kodhupāyāso pahātabbo ti iti yan-taṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
Anatimānaṃ nissāya atimāno pahātabbo ti iti kho pan' etaṃ vuttaṃ, kiñ-c' etaṃ paṭicca vuttaṃ: Idha gahapati ariyasāvako iti paṭisañcikkhati: Yesaṃ kho ahaṃ saṃyojanānaṃ hetu atimānī assaṃ tesāhaṃ saṃyojanānaṃ pahānāya samucchedāya paṭipanno; ahañ-c' eva kho pana atimānī assaṃ, attā pi maṃ upavadeyya atimānapaccayā, anuvicca viññū garaheyyuṃ atimānapaccayā, kāyassa bhedā param-maraṇā duggati pāṭikaṅkhā atimānapaccayā. Etadeva kho pana saṃyojanaṃ etaṃ nīvaraṇaṃ yadidaṃ atimāno, ye ca atimānapaccayā uppajjeyyuṃ āsavā vighātapariḷāhā anatimānissa evaṃ-sa te āsavā vighātapariḷāhā na honti.
Anatimānaṃ nissāya atimāno pahātabbo ti iti yan-taṃ vuttaṃ idam-etaṃ paṭicca vuttaṃ.

# [page 364]#
% 364 II. MAJJHIMAPAṆṆĀSAṂ.%
Ime kho gahapati aṭṭha dhammā saṅkhittena vuttā vitthārena vibhattā ye ariyassa vinaye vohārasamucchedāya saṃvattanti, na tv-eva tāva ariyassa vinaye sabbena sabbaṃ sabbathā sabbaṃ vohārasamucchedo hotīti. -- Yathākathaṃ pana bhante ariyassa vinaye sabbena sabbaṃ sabbathā sabbaṃ vohārasamucchedo hoti. Sādhu me bhante Bhagavā tathā dhammaṃ desetu yathā ariyassa vinaye sabbena sabbaṃ sabbathā sabbaṃ vohārasamucchedo hotīti. -- Tena hi gahapati suṇāhi sādhukaṃ manasikarohi, bhāsissāmīti.
Evaṃ bhante ti kho Potaliyo gahapati Bhagavato paccassosi.
Bhagavā etad-avoca:
Seyyathā pi gahapati kukkuro jighacchādubbalyapareto goghātakasūnaṃ paccupaṭṭhito assa, tam-enaṃ dakkho goghātako vā goghātakantevāsī vā aṭṭhikaṅkalaṃ sunikantaṃ nikantaṃ nimmaṃsaṃ lohitamakkhitaṃ upacchubheyya; taṃ kimmaññasi gahapati: api nu so kukkuro amuṃ aṭṭhikaṅkalaṃ sunikantaṃ nikantaṃ nimmaṃsaṃ lohitamakkhitaṃ palikhādanto jighacchādubbalyaṃ paṭivineyyāti. -- No h' etaṃ bhante, taṃ kissa hetu: aduṃ hi bhante aṭṭhikaṅkalaṃ sunikantaṃ nikantaṃ nimmaṃsaṃ lohitamakkhitaṃ, yāvad-eva ca pana so kukkuro kilamathassa vighātassa bhāgī assāti. -- Evam-eva kho gahapati ariyasāvako iti paṭisañcikkhati: Aṭṭhikaṅkalūpamā kāmā vuttā Bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo ti evam-etaṃ yathābhūtaṃ sammappaññāya disvā yā 'yaṃ upekhā nānattā nānattasitā taṃ abhinivajjetvā yā 'yaṃ upekhā ekattā ekattasitā yattha sabbaso lokāmisupādānā aparisesā nirujjhanti tam-ev' upekhaṃ bhāveti.
Seyyathā pi gahapati gijjho vā kaṅko vā kulalo vā maṃsapesiṃ ādāya uḍḍayeyya, tam-enaṃ gijjhā pi kaṅkā pi kulalā pi anupatitvā anupatitvā vitaccheyyuṃ virājeyyuṃ; taṃ kim-maññasi gahapati: sace so gijjho vā kaṅko vā kulalo vā taṃ maṃsapesiṃ na khippam-eva paṭinissajeyya so tatonidānaṃ maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhan-ti. -- Evaṃ bhante. -- Evam-eva kho gahapati ariyasāvako iti paṭisañcikkhati: Maṃsapesūpamā kāmā vuttā Bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo ti evam-etaṃ yathābhūtaṃ sammappaññāya disvā yā 'yaṃ upekhā nānattā nānattasitā taṃ abhinivajjetvā yā 'yaṃ upekhā ekattā ekattasitā yattha sabbaso lokāmisupādānā aparisesā nirujjhanti tam-ev' upekhaṃ bhāveti.

# [page 365]#
% 1.4. POTALIYASUTTAṂ. (54) 365%
\ [... content straddling page break has been moved to the page above ...]\
Seyyathā pi gahapati puriso ādittaṃ tiṇukkaṃ ādāya paṭivātaṃ gaccheyya; taṃ kim-maññasi gahapati: sace so puriso taṃ ādittaṃ tiṇukkaṃ na khippam-eva paṭinissajeyya tassa sā ādittā tiṇukkā hatthaṃ vā daheyya bāhaṃ vā daheyya aññataraṃ vā aṅgapaccaṅgaṃ daheyya, so tatonidānaṃ maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhan-ti. -Evaṃ bhante. -- Evam-eva kho gahapati ariyasāvako iti paṭisañcikkhati: Tiṇukkūpamā kāmā vuttā Bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo ti evam-etaṃ yathābhūtaṃ sammappaññāya disvā --pe-- tam-ev' upekhaṃ bhāveti.
Seyyathā pi gahapati aṅgārakāsu sādhikaporisā pūrā aṅgārānaṃ vītaccikānaṃ vītadhūmānaṃ, atha puriso āgaccheyya jīvitukāmo amaritukāmo sukhakāmo dukkhapaṭikkūlo, tam-enaṃ dve balavanto purisā nānābāhāsu gahetvā aṅgārakāsuṃ upakaḍḍheyyuṃ; taṃ kim-maññasi gahapati: api nu so puriso iti c' iti c' eva kāyaṃ sannāmeyyāti.
-- Evaṃ bhante, taṃ kissa hetu: viditaṃ hi bhante tassa purisassa: imañ-ca ahaṃ aṅgārakāsuṃ papatissāmi tatonidānaṃ maraṇaṃ vā nigacchāmi maraṇamattaṃ vā dukkhan-ti.
-- Evam-eva kho gahapati ariyasāvako iti paṭisañcikkhati:
Aṅgārakāsūpamā kāmā vuttā Bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo ti evam-etaṃ yathābhūtaṃ sammappaññāya disvā --pe-- tam-ev' upekhaṃ bhāveti.
Seyyathā pi gahapati puriso supinakaṃ passeyya, ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ, so paṭibuddho na kiñci passeyya, evam-eva kho gahapati ariyasāvako iti paṭisañcikkhati:
Supinakūpamā kāmā vuttā Bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo ti evam-etaṃ yathābhūtaṃ sammappaññāya disvā --pe-- tam-ev' upekhaṃ bhāveti.
Seyyathā pi gahapati puriso yācitakaṃ bhogaṃ yācitvā yānaṃ poroseyyaṃ pavaramaṇikuṇḍalaṃ so tehi yācitakehi bhogehi purakkhato parivuto antarāpaṇaṃ paṭipajjeyya,

# [page 366]#
% 366 II. MAJJHIMAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ tamenaṃ jano disvā evaṃ vadeyya: bhogī vata bho puriso, evaṃkira bhogino bhogāni bhuñjantīti, tam-enaṃ sāmikā yattha yatth' eva passeyyuṃ tattha tatth' eva sāni hareyyuṃ; taṃ kim-maññasi gahapati: alan-nu kho tassa purisassa aññathattāyāti. -- Evaṃ bhante, taṃ kissa hetu: sāmino hi bhante sāni harantīti. -- Evam-eva kho gahapati ariyasāvako iti paṭisañcikkhati: Yācitakūpamā kāmā vuttā Bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo ti evam-etaṃ yathābhūtaṃ sammappaññāya disvā --pe-- tamev' upekhaṃ bhāveti.
Seyyathā pi gahapati gāmassa vā nigamassa vā avidūre tibbo vanasaṇḍo, tatr' assa rukkho sampannaphalo ca upapannaphalo ca, na cāssu kānici phalāni bhūmiyaṃ patitāni, atha puriso āgaccheyya phalatthiko phalagavesī phalapariyesanaṃ caramāno, so taṃ vanasaṇḍaṃ ajjhogāhitvā taṃ rukkhaṃ passeyya sampannaphalañ-ca upapannaphalañ-ca, tassa evam-assa: ayaṃ kho rukkho sampannaphalo ca upapannaphalo ca, na-tthi ca kānici phalāni bhūmiyaṃ patitāni, jānāmi kho panāhaṃ rukkhaṃ ārohituṃ, yan-nūnāhaṃ imaṃ rukkhaṃ ārohitvā yāvadatthañ-ca khādeyyaṃ ucchaṅgañ-ca pūreyyan-ti; so taṃ rukkhaṃ ārohitvā yāvadatthañ-ca khādeyya ucchaṅgañ-ca pūreyya. Atha dutiyo puriso āgaccheyya phalatthiko phalagavesī phalapariyesanaṃ caramāno tiṇhaṃ kuṭhāriṃ ādāya, so taṃ vanasaṇḍaṃ ajjhogāhitvā taṃ rukkhaṃ passeyya sampannaphalañ-ca upapannaphalañca, tassa evam-assa: ayaṃ kho rukkho sampannaphalo ca upapannaphalo ca, na-tthi ca kānici phalāni bhūmiyaṃ patitāni, na kho panāhaṃ jānāmi rukkhaṃ ārohituṃ, yan-nūnāhaṃ imaṃ rukkhaṃ mūlato chetvā yāvadatthañ-ca khādeyyaṃ ucchaṅgañ-ca pūreyyan-ti; so taṃ rukkhaṃ mūlato chindeyya.
Taṃ kim-maññasi gahapati: asu yo so puriso paṭhamaṃ rukkhaṃ ārūḷho sace so na khippam-eva oroheyya tassa so rukkho papatanto hatthaṃ vā bhañjeyya pādaṃ vā bhañjeyya aññataraṃ vā aṅgapaccaṅgam bhañjeyya, so tatonidānaṃ maraṇaṃ va nigaccheyya maraṇamattaṃ vā dukkhanti.

# [page 367]#
% 1.4. POTALIYASUTTAṂ. (54) 367%
\ [... content straddling page break has been moved to the page above ...]\ -- Evaṃ bhante. -- Evam-eva kho gahapati ariyasāvako iti paṭisañcikkhati: Rukkhaphalūpamā kāmā vuttā Bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo ti evametaṃ yathābhūtaṃ sammappaññāya disvā yā 'yaṃ upekhā nānattā nānattasitā taṃ abhinivajjetvā yā 'yaṃ upekhā ekattā ekattasitā yattha sabbaso lokāmisupādānā aparisesā nirujjhanti tam-ev' upekhaṃ bhāveti.
Sa kho so gahapati ariyasāvako imaṃ yeva anuttaraṃ upekhāsatipārisuddhiṃ āgamma anekavihitaṃ pubbenivāsaṃ anussarati, seyyathīdaṃ ekam-pi jātiṃ dve pi jātiyo tisso pi jātiyo --pe-- iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. Sa kho so gahapati ariyasāvako imaṃ yeva anuttaraṃ upekhāsatipārisuddhiṃ āgamma dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate --pe-- yathākammūpage satte pajānāti. Sa kho so gahapati ariyasāvako imaṃ yeva anuttaraṃ upekhāsatipārisuddhiṃ āgamma āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati.
Ettāvatā kho gahapati ariyassa vinaye sabbena sabbaṃ sabbathā sabbaṃ vohārasamucchedo hoti. Taṃ kim-maññasi gahapati: yathā ariyassa vinaye sabbena sabbaṃ sabbathā sabbaṃ vohārasamucchedo hoti, api nu tvaṃ evarūpaṃ vohārasamucchedaṃ attani samanupassasīti. -- Ko cāhaṃ bhante ko ca ariyassa vinaye sabbena sabbaṃ sabbathā sabbaṃ vohārasamucchedo. Ārakā 'haṃ bhante ariyassa vinaye sabbena sabbaṃ sabbathā sabbaṃ vohārasamucchedā.
Mayaṃ hi bhante pubbe aññatitthiye paribbājake anājānīye va samāne ājānīyā ti amaññimha, anājānīye va samāne ājānīyabhojanaṃ bhojimha, anājānīye va samāne ājānīyaṭṭhāne ṭhapimha; bhikkhū pana-mayaṃ bhante ājānīye va samāne anājānīyā ti amaññimha, ājānīye va samāne anājānīyabhojanaṃ bhojimha, ājānīye va samāne anājānīyaṭṭhāne ṭhapimha. Idāni pana mayaṃ bhante aññatitthiye paribbājake anājānīye va samāne anājānīyā ti jānissāma,

# [page 368]#
% 368 II. MAJJHIMAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ anājānīye va samāne anājānīyabhojanaṃ bhojissāma, anājānīye va samāne anājānīyaṭṭhāne ṭhapissāma; bhikkhū pana mayaṃ bhante ājānīye va samāne ājānīyā ti jānissāma, ājānīye va samāne ājānīyabhojanaṃ bhojissāma, ājānīye va samāne ājānīyaṭṭhāne ṭhapissāma. Ajanesi vata me bhante Bhagavā samaṇesu samaṇapemaṃ, samaṇesu samaṇappasādaṃ, samaṇesu samaṇagāravaṃ. Abhikkantaṃ bhante, abhikkantaṃ bhante. Seyyathā pi bhante nikujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya: cakkhumanto rūpāni dakkhintīti, evam-evaṃ Bhagavatā anekapariyāyena dhammo pakāsito. Esāhaṃ bhante Bhagavantaṃ saraṇaṃ gacchāmi dhammañ-ca bhikkhusaṅghañ-ca. Upāsakam-maṃ Bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇagatan-ti.
POTALIYASUTTANTAṂ CATUTTHAṂ.
55.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Rājagahe viharati Jīvakassa Komārabhaccassa ambavane. Atha kho Jīvako Komārabhacco yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho Jīvako Komārabhacco Bhagavantaṃ etad-avoca: Sutam-{metaṃ} bhante: samaṇaṃ Gotamaṃ uddissa pāṇaṃ ārabhanti, taṃ samaṇo Gotamo jānaṃ uddissakaṭaṃ maṃsaṃ paribhuñjati paṭiccakamman-ti Ye te bhante evam-āhaṃsu: samaṇaṃ Gotamaṃ uddissa pāṇaṃ ārabhanti, taṃ samaṇo Gotamo jānaṃ uddissakaṭaṃ maṃsaṃ paribhuñjati paṭiccakamman-ti, kacci te bhante Bhagavato vuttavādino, na ca Bhagavantaṃ abhūtena abbhācikkhanti, dhammassa cānudhammaṃ byākaronti, na ca koci sahadhammiko vādāṇuvādo gārayhaṃ ṭhānaṃ āgacchatīti. --

# [page 369]#
% 1.5. JĪVAKASUTTAṂ. (55) 369%
Ye te Jīvaka evam-āhaṃsu: samaṇaṃ Gotamaṃ uddissa pāṇaṃ ārabhanti, taṃ samaṇo Gotamo jānaṃ uddissakaṭaṃ maṃsaṃ paribhuñjati paṭiccakamman-ti, na me te vuttavādino abbhācikkhanti ca pana man-te asatā abhūtena. Tīhi kho ahaṃ Jīvaka ṭhānehi maṃsaṃ aparibhogan-ti vadāmi:
diṭṭhaṃ sutaṃ parisaṅkitaṃ. Imehi kho ahaṃ Jīvaka tīhi ṭhānehi maṃsaṃ aparibhogan-ti vadāmi. Tīhi kho ahaṃ Jīvaka ṭhānehi maṃsaṃ paribhogan-ti vadāmi: adiṭṭhaṃ asutaṃ aparisaṅkitaṃ. Imehi kho ahaṃ Jīvaka tīhi ṭhānehi maṃsaṃ paribhogan-ti vadāmi.
idha Jīvaka bhikkhu aññataraṃ gāmaṃ vā nigamaṃ vā upanissāya viharati. So mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ, iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharati. Tam-enaṃ gahapati vā gahapatiputto vā upasaṅkamitvā svātanāya bhattena nimanteti. Ākaṅkhamāno va Jīvaka bhikkhu adhivāseti. So tassā rattiyā accayena pubbanhasamayaṃ nivāsetvā pattacīvaram-ādāya yena tassa gahapatissa vā gahapatiputtassa vā nivesanaṃ ten' upasaṅkamati, upasaṅkamitvā paññatte āsane nisīdati, tam-enaṃ so gahapati vā gahapatiputto vā paṇītena piṇḍapātena parivisati. Tassa na evaṃ hoti: sādhu vata māyaṃ gahapati vā gahapatiputto vā paṇītena piṇḍapātena parivisati, aho vata māyaṃ gahapati vā gahapatiputto vā āyatim-pi evarūpena paṇītena piṇḍapātena pariviseyyāti, evaṃ pi 'ssa na hoti.
So taṃ piṇḍapātaṃ agathito amucchito anajjhopanno ādīnavadassāvī nissaraṇapañño paribhuñjati. Taṃ kim-maññasi Jīvaka: api nu so bhikkhu tasmiṃ samaye attabyābādhāya vā ceteti parabyābādhāya vā ceteti ubhayabyābādhāya vā cetetīti. -- No h' etaṃ bhante. -- Nanu so Jīvaka bhikkhu tasmiṃ samaye anavajjaṃ yeva āhāraṃ āhāretīti. -- Evaṃ bhante. Sutaṃ {metaṃ} bhante: Brahmā mettāvihārī ti.
Tam-me idaṃ bhante Bhagavā sakkhi diṭṭho, Bhagavā hi bhante mettāvihārī ti. -- Yena kho Jīvaka rāgena yena dosena yena mohena byāpādavā assa so rāgo so doso so moho Tathāgatassa pahīno ucchinnamūlo tālāvatthukato anabhāvakato āyatiṃ anuppādadhammo.

# [page 370]#
% 370 II. MAJJHIMAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ Sace kho te Jīvaka idaṃ sandhāya bhāsitaṃ anujānāmi te etan-ti. -- Etad-eva kho pana me bhante sandhāya bhāsitaṃ.
Idha Jīvaka bhikkhu aññataraṃ gāmaṃ vā nigamaṃ vā upanissāya viharati. So karuṇāsahagatena cetasā --pe-muditāsahagatena cetasā --pe-- upekhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ, iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharati. Tam-enaṃ gahapati vā gahapatiputto vā upasaṅkamitvā svātanāya bhattena nimanteti. Ākaṅkhamāno va Jīvaka bhikkhu adhivāseti. So tassā rattiyā accayena pubbanhasamayaṃ nivāsetvā pattacīvaram-ādāya yena tassa gahapatissa vā gahapatiputtassa vā nivesanaṃ ten' upasaṅkamati, upasaṅkamitvā paññatte āsane nisīdati, tam-enaṃ so gahapati vā gahapatiputto vā paṇītena piṇḍapātena parivisati. Tassa na evaṃ hoti: sādhu vata māyaṃ gahapati vā gahapatiputto vā paṇītena piṇḍapātena parivisati, aho vata māyaṃ gahapati vā gahapatiputto vā āyatim-pi evarūpena paṇītena piṇḍapātena pariviseyyāti, evaṃ pi 'ssa na hoti.
So taṃ piṇḍapātaṃ agathito amucchito anajjhopanno ādīnavadassāvī nissaraṇapañño paribhuñjati. Taṃ kim-maññasi Jīvaka: api nu so bhikkhu tasmiṃ samaye attabyābādhāya vā ceteti parabyābādhāya vā ceteti ubhayabyābādhāya vā cetetīti. -- No h' etaṃ bhante. -- Nanu so Jīvaka bhikkhu tasmiṃ samaye anavajjaṃ yeva āhāraṃ āhāretīti. -- Evaṃ bhante. Sutaṃ metaṃ bhante: Brahmā upekhāvihārī ti.
Tam-me idaṃ bhante Bhagavā sakkhi diṭṭho, Bhagavā hi bhante upekhāvihārī ti. -- Yena kho Jīvaka rāgena yena dosena yena mohena vihesāvā assa arativā assa paṭighavā assa so rāgo so doso so moho Tathāgatassa pahīno ucchinnamūlo tālāvatthukato anabhāvakato āyatiṃ anuppādadhammo.
Sace kho te Jīvaka idaṃ sandhāya bhāsitaṃ anujānāmi te etan-ti.

# [page 371]#
% 1.6. UPĀLISUTTAṂ. (56) 371%
\ [... content straddling page break has been moved to the page above ...]\ -- Etad-eva kho pana me bhante sandhāya bhāsitaṃ.
Yo kho Jīvaka Tathāgataṃ vā Tathāgatasāvakaṃ vā uddissa pāṇaṃ ārabhati so pañcahi ṭhānehi bahuṃ apuññaṃ pasavati: Yam-pi so evam-āha: gacchatha amukaṃ nāma pāṇaṃ ānethāti, iminā paṭhamena ṭhānena bahuṃ apuññaṃ pasavati; yam-pi so pāṇo galappavedhakena ānīyamāno dukkhaṃ domanassaṃ paṭisaṃvedeti, iminā dutiyena ṭhānena bahuṃ apuññaṃ pasavati; yam-pi so evam-āha: gacchatha imaṃ pāṇaṃ ārabhathāti, iminā tatiyena ṭhānena bahuṃ apuññaṃ pasavati; yam-pi so pāṇo ārabhiyamāno dukkhaṃ domanassaṃ paṭisaṃvedeti, iminā catutthena ṭhānena bahuṃ apuññaṃ pasavati; yam-pi so Tathāgataṃ vā Tathāgatasāvakaṃ vā akappiyena āsādeti, iminā pañcamena ṭhānena bahuṃ apuññaṃ pasavati. Yo kho Jīvaka Tathāgataṃ vā Tathāgatasāvakaṃ vā uddissa pāṇaṃ ārabhati so imehi pañcahi ṭhānehi bahuṃ apuññaṃ pasavatīti. Evaṃ vutte Jīvako Komārabhacco Bhagavantaṃ etad-avoca: Acchariyaṃ bhante, abbhutaṃ bhante. Kappiyaṃ vata bhante bhikkhū āhāraṃ āhārenti, anavajjaṃ vata bhante bhikkhū āhāraṃ āhārenti.
Abhikkantaṃ bhante, abhikkantaṃ bhante --pe-- upāsakaṃ maṃ Bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇagatan-ti.
JĪVAKASUTTANTAṂ PAÑCAMAṂ.
56.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Nāḷandāyaṃ viharati Pāvārikambavane. Tena kho pana samayena Nigaṇṭho Nātaputto Nāḷandāyaṃ paṭivasati mahatiyā nigaṇṭhaparisāya saddhiṃ. Atha kho Dīghatapassī nigaṇṭho Nāḷandāyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena Pāvārikambavanaṃ yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavatā saddhiṃ sammodi,

# [page 372]#
% 372 II. MAJJHIMAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitaṃ kho Dīghatapassiṃ nigaṇṭhaṃ Bhagavā etad-avoca:
Saṃvijjante kho Tapassi āsanāni, sace ākaṅkhasi nisīdāti.
Evaṃ vutte Dīghatapassī nigaṇṭho aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho Dīghatapassiṃ nigaṇṭhaṃ Bhagavā etad-avoca:
Kati pana Tapassi Nigaṇṭho Nātaputto kammāni paññāpeti pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā ti. -- Na kho āvuso Gotama āciṇṇaṃ Nigaṇṭhassa Nātaputtassa kammaṃ kamman-ti paññāpetuṃ, daṇḍaṃ daṇḍanti kho āvuso Gotama āciṇṇaṃ Nigaṇṭhassa Nātaputtassa paññāpetun-ti -- Kati pana Tapassi Nigaṇṭho Nātaputto daṇḍāni paññāpeti pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā ti. -- Tīṇi kho āvuso Gotama Nigaṇṭho Nātaputto daṇḍāni paññāpeti pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā, seyyathīdaṃ kāyadaṇḍaṃ vacīdaṇḍaṃ manodaṇḍan-ti. -- Kiṃ pana Tapassi aññad-eva kāyadaṇḍaṃ aññaṃ vacīdaṇḍaṃ aññaṃ manodaṇḍan-ti. -Aññad-eva āvuso Gotama kāyadaṇḍaṃ aññaṃ vacīdaṇḍaṃ aññaṃ manodaṇḍan-ti. -- Imesaṃ pana Tapassi tiṇṇaṃ daṇḍānaṃ evaṃ paṭivibhattānaṃ evaṃ paṭivisiṭṭhānaṃ katamaṃ daṇḍaṃ Nigaṇṭho Nātaputto mahāsāvajjataraṃ paññāpeti pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā, yadi vā kāyadaṇḍaṃ yadi vā vacīdaṇḍaṃ yadi vā manodaṇḍan-ti. -- Imesaṃ kho āvuso Gotama tiṇṇaṃ daṇḍānaṃ evaṃ paṭivibhattānaṃ evaṃ paṭivisiṭṭhānaṃ kāyadaṇḍaṃ Nigaṇṭho Nātaputto mahāsāvajjataraṃ paññāpeti pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā, no tathā vacīdaṇḍaṃ no tathā manodaṇḍan-ti. -- Kāyadaṇḍan-ti Tapassi vadesi. -- Kāyadaṇḍan-ti āvuso Gotama vadāmi. -Kāyadaṇḍan-ti Tapassi vadesi. -- Kāyadaṇḍan-ti āvuso Gotama vadāmi. -- Kāyadaṇḍan-ti Tapassi vadesi. -Kāyadaṇḍan-ti āvuso Gotama vadāmīti. Itiha Bhagavā Dīghatapassiṃ nigaṇṭhaṃ imasmiṃ kathāvatthusmiṃ yāvatatiyakaṃ patiṭṭhāpesi.

# [page 373]#
% 1.6. UPĀLISUTTAṂ. (56) 373%
Evaṃ vutte Dīghatapassī nigaṇṭho Bhagavantaṃ etadavoca: Tvaṃ pan' āvuso Gotama kati daṇḍāni paññāpesi pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā ti.
-- Na kho Tapassi āciṇṇaṃ Tathāgatassa daṇḍaṃ daṇḍan-ti paññāpetuṃ, kammaṃ kamman-ti kho Tapassi āciṇṇaṃ Tathāgatassa paññāpetun-ti. -- Tvaṃ pan' āvuso Gotama kati kammāni paññāpesi pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā ti. -- Tīṇi kho ahaṃ Tapassi kammāni paññāpemi pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā, seyyathīdaṃ kāyakammaṃ vacīkammaṃ manokamman-ti. -- Kiṃ pan' āvuso Gotama aññad-eva kāyakammaṃ aññaṃ vacīkammaṃ aññaṃ manokamman-ti. -Aññad-eva Tapassi kāyakammaṃ aññaṃ vacīkammaṃ aññaṃ manokamman-ti. -- Imesaṃ pan' āvuso Gotama tiṇṇaṃ kammānaṃ evaṃ paṭivibhattānaṃ evaṃ paṭivisiṭṭhānaṃ katamaṃ kammaṃ mahāsāvajjataraṃ paññāpesi pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā, yadi vā kāyakammaṃ yadi vā vacīkammaṃ yadi vā manokamman-ti. -Imesaṃ kho ahaṃ Tapassi tiṇṇaṃ kammānaṃ evaṃ paṭivibhattānaṃ evaṃ paṭivisiṭṭhānaṃ manokammaṃ mahāsāvajjataraṃ paññāpemi pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā, no tathā kāyakammaṃ no tathā vacīkamman-ti. -- Manokamman-ti āvuso Gotama vadesi. -Manokamman-ti Tapassi vadāmi --pe--. Manokamman-ti āvuso Gotama vadesi. -- Manokamman-ti Tapassi vadāmīti.
Itiha Dīghatapassī nigaṇṭho Bhagavantaṃ imasmiṃ kathāvatthusmiṃ yāvatatiyakaṃ patiṭṭhāpetvā uṭṭhāy' āsanā yena Nigaṇṭho Nātaputto ten' upasaṅkami.
Tena kho pana samayena Nigaṇṭho Nātaputto mahatiyā mahatiyā gihiparisāya saddhiṃ nisinno hoti bālakiniyā Upālipamukhāya. Addasā kho Nigaṇṭho Nātaputto Dīghatapassiṃ nigaṇṭhaṃ dūrato va āgacchantaṃ, disvāna Dīghatapassiṃ nigaṇṭhaṃ etad-avoca: Handa kuto nu tvaṃ Tapassi āgacchasi divā divassāti. -- Ito hi kho ahaṃ bhante āgacchāmi samaṇassa Gotamassa santikā ti. -- Ahu pana te Tapassi samaṇena Gotamena saddhiṃ kocid-eva kathāsallāpo

# [page 374]#
% 374 II. MAJJHIMAPAṆṆĀSAṂ.%
ti. -- Ahu kho me bhante samaṇena Gotamena saddhiṃ kocid-eva kathāsallāpo ti. -- Yathākathaṃ pana te Tapassi ahu samaṇena Gotamena saddhiṃ kocid-eva kathāsallāpo ti. Atha kho Dīghatapassī nigaṇṭho yāvatako ahosi Bhagavatā saddhiṃ kathāsallāpo taṃ sabbaṃ Nigaṇṭhassa Nātaputtassa ārocesi. Evaṃ vutte Nigaṇṭho Nātaputto Dīghatapassiṃ nigaṇṭhaṃ etad-avoca: Sādhu sādhu Tapassi, yathā taṃ sutavatā sāvakena samma-d-eva satthu sāsanaṃ ājānantena evam-evaṃ Dīghatapassinā nigaṇṭhena samaṇassa Gotamassa byākataṃ; kiṃ hi sobhati chavo manodaṇḍo imassa evaṃ oḷārikassa kāyadaṇḍassa upanidhāya, atha kho kāyadaṇḍo va mahāsāvajjataro pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā, no tathā vacīdaṇḍo no tathā manodaṇḍo ti.
Evaṃ vutte Upāli gahapati Nigaṇṭhaṃ Nātaputtaṃ etad-avoca: Sādhu sādhu bhante Tapassī, yathā taṃ sutavatā sāvakena samma-d-eva satthu sāsanaṃ ājānantena evam-evaṃ bhadantena Tapassinā samaṇassa Gotamassa byākataṃ; kiṃ hi sobhati chavo manodaṇḍo imassa evaṃ oḷārikassa kāyadaṇḍassa upanidhāya, atha kho kāyadaṇḍo va mahāsāvajjataro pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā, no tathā vacīdaṇḍo no tathā manodaṇḍo.
Handa cāhaṃ bhante gacchāmi samaṇassa Gotamassa imasmiṃ kathāvatthusmiṃ vādaṃ āropessāmi. Sace me samaṇo Gotamo tathā patiṭṭhissati yathā bhadantena Tapassinā patiṭṭhāpitaṃ, seyyathā pi nāma balavā puriso dīghalomikaṃ eḷakaṃ lomesu gahetvā ākaḍḍheyya parikaḍḍheyya samparikaḍḍheyya evam-evāhaṃ samaṇaṃ Gotamaṃ vādena vādaṃ ākaḍḍhissāmi parikaḍḍhissāmi samparikaḍḍhissāmi; seyyathā pi nāma balavā soṇḍikākammakaro mahantaṃ soṇḍikākilañjaṃ gambhīre udakarahade pakkhipitvā kaṇṇe gahetvā ākaḍḍheyya parikaḍḍheyya samparikaḍḍheyya evam-evāhaṃ samaṇaṃ Gotamaṃ vādena vādaṃ ākaḍḍhissāmi parikaḍḍhissāmi samparikaḍḍhissāmi; seyyathā pi nāma balavā soṇḍikādhutto vālaṃ kaṇṇe gahetvā odhuneyya niddhuneyya nicchādeyya evam-evāhaṃ samaṇaṃ Gotamaṃ vādena vādaṃ odhunissāmi niddhunissāmi nicchādessāmi;

# [page 375]#
% 1.6. UPĀLISUTTAṂ. (56) 375%
\ [... content straddling page break has been moved to the page above ...]\ seyyathā pi nāma kuñjaro saṭṭhihāyano gambhīraṃ pokkharaṇiṃ ogāhitvā saṇadhovikaṃ nāma kiḷitajātaṃ kiḷati evam-evāhaṃ samaṇaṃ Gotamaṃ saṇadhovikaṃ maññe kīḷitajātaṃ kīḷissāmi. Handa cāhaṃ bhante gacchāmi samaṇassa Gotamassa imasmiṃ kathāvatthusmiṃ vādaṃ āropessāmīti. -- Gaccha tvaṃ gahapati samaṇassa Gotamassa imasmiṃ kathāvathusmiṃ vādaṃ āropehi; ahaṃ vā hi gahapati samaṇassa Gotamassa vādaṃ āropeyyaṃ Dīghatapassī vā nigaṇṭho tvaṃ vā ti.
Evaṃ vutte Dīghatapassī nigaṇṭho Nigaṇṭhaṃ Nātaputtaṃ etad-avoca: Na kho metaṃ bhante ruccati yaṃ Upāli gahapati samaṇassa Gotamassa vādaṃ āropeyya; samaṇo hi bhante Gotamo māyāvī, āvaṭṭaniṃ māyaṃ jānāti yāya aññatitthiyānaṃ sāvake āvaṭṭetīti. -- Aṭṭhānaṃ kho etaṃ Tapassi anavakāso yaṃ Upāli gahapati samaṇassa Gotamassa sāvakattaṃ upagaccheyya, ṭhānañ-ca kho etaṃ vijjati yaṃ samaṇo Gotamo Upālissa gahapatissa sāvakattaṃ upagaccheyya. Gacchā tvaṃ gahapati samaṇassa Gotamassa imasmiṃ kathāvatthusmiṃ vādaṃ āropehi; ahaṃ vā hi gahapati samaṇassa Gotamassa vādaṃ āropeyyaṃ Dīghatapassī vā nigaṇṭho tvaṃ vā ti. Dutiyam-pi kho --pe-- tatiyampi kho Dīghatapassī nigaṇṭho Nigaṇṭhaṃ Nātaputtaṃ etadavoca: Na kho metaṃ bhante ruccati yaṃ Upāli gahapati samaṇassa Gotamassa vādaṃ āropeyya, samaṇo hi bhante Gotamo māyāvī, āvaṭṭaniṃ māyaṃ jānāti yāya aññatitthiyānaṃ sāvake āvaṭṭetīti. -- Aṭṭhānaṃ kho etaṃ Tapassi anavakāso yaṃ Upāli gahapati samaṇassa Gotamassa sāvakattaṃ upagaccheyya, ṭhānañ-ca kho etaṃ vijjati yaṃ samaṇo Gotamo Upālissa gahapatissa sāvakattaṃ upagaccheyya.
Gaccha tvaṃ gahapati samaṇassa Gotamassa imasmiṃ kathāvatthusmiṃ vādaṃ āropehi; ahaṃ vā hi gahapati samaṇassa Gotamassa vādaṃ āropeyyaṃ Dīghatapassī vā nigaṇṭho tvaṃ vā ti.
Evaṃ bhante ti kho Upāli gahapati Nigaṇṭhassa Nataputtassa paṭissutvā uṭṭhāy' āsanā Nigaṇṭhaṃ Nātaputtaṃ abhivādetvā padakkhiṇaṃ katvā yena Pāvārikambavanaṃ yena Bhagavā ten' upasaṅkami,

# [page 376]#
% 376 II. MAJJHIMAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho Upāli gahapati Bhagavantaṃ etad-avoca: Āgamā nu khv-idha bhante Dīghatapassī nigaṇṭho ti. -- Āgamā khv-idha gahapati Dīghatapassī nigaṇṭho ti. -- Ahu pana te bhante Dīghatapassinā nigaṇṭhena saddhiṃ kocid-eva kathāsallāpo ti.
-- Ahu kho me gahapati Dīghatapassinā nigaṇṭhena saddhiṃ kocid-eva kathāsallāpo ti. -- Yathākathaṃ pana te bhante ahu Dīghatapassinā nigaṇṭhena saddhiṃ kocid-eva kathāsallāpo ti. Atha kho Bhagavā yāvatako ahosi Dīghatapassinā nigaṇṭhena saddhiṃ kathāsallāpo taṃ sabbaṃ Upālissa gahapatissa ārocesi. Evaṃ vutte Upāli gahapati Bhagavantaṃ etad-avoca: Sādhu sādhu bhante Tapassī, yathā taṃ sutavatā sāvakena samma-d-eva satthu sāsanaṃ ājānantena evam-evaṃ Dīghatapassinā nigaṇṭhena Bhagavato byākataṃ, kiṃ hi sobhati chavo manodaṇḍo imassa evaṃ oḷārikassa kāyadaṇḍassa upanidhāya, atha kho kāyadaṇḍo va mahāsāvajjataro pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā, no tathā vacīdaṇḍo no tathā manodaṇḍo ti. -- Sace kho tvaṃ gahapati sacce patiṭṭhāya manteyyāsi siyā no ettha kathāsallāpo ti. -- Sacce ahaṃ bhante patiṭṭhāya mantessāmi, hotu no ettha kathāsallāpo ti.
Taṃ kim-maññasi gahapati: idh' assa nigaṇṭho ābādhiko dukkhito bāḷhagilāno sītodakapaṭikkhitto uṇhodakapaṭisevī, so sītodakaṃ alabhamāno kālaṃ kareyya. Imassa pana gahapati Nigaṇṭho Nātaputto katthūpapattiṃ paññāpetīti. -- Atthi bhante Manosattā nāma devā, tattha so upapajjati, taṃ kissa hetu: asu hi bhante manopaṭibaddho kālaṃ karotīti. -- Gahapati gahapati, manasikaritvā kho gahapati byākarohi, na kho te sandhīyati purimena vā pacchimaṃ pacchimena vā purimaṃ. Bhāsitā kho pana te gahapati esā vācā: sacce ahaṃ bhante patiṭṭhāya mantessāmi, hotu no ettha kathāsallāpo ti. -- Kiñcāpi bhante Bhagavā evam-āha, atha kho kāyadaṇḍo va mahāsāvajjataro pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā, no tathā vacīdaṇḍo no tathā manodaṇḍo ti. -- Taṃ kim-maññasi gahapati:

# [page 377]#
% 1.6. UPĀLISUTTAṂ. (56) 377%
\ [... content straddling page break has been moved to the page above ...]\ idh' assa nigaṇṭho cātuyāmasaṃvarasaṃvuto sabbavārivārito sabbavāriyuto sabbavāridhuto sabbavāriphuṭo, so abhikkamanto paṭikkamanto bahū khuddake pāṇe saṅghātaṃ āpādeti. Imassa pana gahapati Nigaṇṭho Nātaputto kaṃ vipākaṃ paññāpetīti. -- Asañcetanikaṃ bhante Nigaṇṭho Nātaputto no mahāsāvajjaṃ paññāpetīti. -- Sace pana gahapati cetetīti. -- Mahāsāvajjaṃ bhante hotīti. -- Cetanaṃ pana gahapati Nigaṇṭho Nātaputto kismiṃ paññāpetīti. -Manodaṇḍasmiṃ bhante ti. -- Gahapati gahapati, manasikaritvā kho gahapati byākarohi, na kho te sandhīyati purimena vā pacchimaṃ pacchimena vā purimaṃ. Bhāsitā kho pana te gahapati esā vācā: sacce ahaṃ bhante patiṭṭhāya mantessāmi, hotu no ettha kathāsallāpo ti. -- Kiñcāpi bhante Bhagavā evam-āha, atha kho kāyadaṇḍo va mahāsāvajjataro pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā, no tathā vacīdaṇḍo no tathā manodaṇḍo ti.
Taṃ kim-maññasi gahapati: ayaṃ Nāḷandā iddhā c' eva phītā ca, bahujanā ākiṇṇamanussā ti. -- Evaṃ bhante, ayaṃ Nāḷandā iddhā c' eva phītā ca, bahujanā ākiṇṇamanussā ti. -- Taṃ kim-maññasi gahapati: idha puriso āgaccheyya ukkhittāsiko, so evaṃ vadeyya: Ahaṃ yāvatikā imissā Nāḷandāya pāṇā te ekena khaṇena ekena muhuttena ekamaṃsakhalaṃ ekamaṃsapuñjaṃ karissāmīti. Taṃ kimmaññasi gahapati: pahoti nu kho so puriso yāvatikā imissā Nāḷandāya pāṇā te ekena khaṇena ekena muhuttena ekamaṃsakhalaṃ ekamaṃsapuñjaṃ kātun-ti. -- Dasa pi bhante purisā vīsatim-pi purisā tiṃsam-pi purisā cattārīsam-pi purisā paññāsam-pi purisā na-ppahonti yāvatikā imissā Nāḷandāya pāṇā te ekena khaṇena ekena muhuttena ekamaṃsakhalaṃ ekamaṃsapuñjaṃ kātuṃ, kiṃ hi sobhati eko chavo puriso ti. -- Taṃ kim-maññasi gahapati: idh' āgaccheyya samaṇo vā brāhmaṇo vā iddhimā cetovasippatto, so evaṃ vadeyya: Ahaṃ imaṃ Nāḷandaṃ ekena manopadosena bhasmaṃ karissāmīti. Taṃ kim-maññasi gahapati: pahoti nu kho so samaṇo vā brāhmaṇo vā iddhimā cetovasippatto imaṃ Nāḷandaṃ ekena manopadosena bhasmaṃ kātun-ti.

# [page 378]#
% 378 II. MAJJHIMAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ -- Dasa pi bhante Nāḷandā vīsatim-pi Nāḷandā tiṃsam-pi Nāḷandā cattārīsam-pi Nāḷandā paññāsam-pi Nāḷandā pahoti so samaṇo vā brāhmaṇo vā iddhimā cetovasippatto ekena manopadosena bhasmaṃ kātuṃ, kiṃ hi sobhati ekā chavā Nāḷandā ti. -- Gahapati gahapati, manasikaritvā kho gahapati byākarohi, na kho te sandhīyati purimena vā pacchimaṃ pacchimena vā purimaṃ. Bhāsitā kho pana te gahapati esā vācā: sacce ahaṃ bhante patiṭṭhāya mantessāmi, hotu no ettha kathāsallāpo ti. -- Kiñcāpi bhante Bhagavā evam-āha, atha kho kāyadaṇḍo va mahāsāvajjataro pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā, no tathā vacīdaṇḍo no tathā manodaṇḍo ti. -- Taṃ kim-maññasi gahapati: sutan-te: Daṇḍakāraññaṃ Kāliṅgāraññaṃ Mejjhāraññaṃ Mātaṅgāraññaṃ araññaṃ araññabhūtan-ti. -- Evaṃ bhante, sutaṃ me: Daṇḍakāraññaṃ Kāliṅgāraññaṃ Mejjhāraññaṃ Mātaṅgāraññaṃ araññaṃ araññabhūtan-ti.- Taṃ kim-maññasi gahapati: kinti te sutaṃ: kena taṃ Daṇḍakāraññaṃ Kāliṅgāraññaṃ Mejjhāraññaṃ Mātaṅgāraññaṃ araññaṃ araññabhūtan-ti. -- Sutaṃ metaṃ bhante: isīnaṃ manopadosena taṃ Daṇḍakāraññaṃ Kāliṅgāraññaṃ Mejjhāraññaṃ Mātaṅgāraññaṃ araññaṃ araññabhūtan-ti. -- Gahapati gahapati, manasikaritvā kho gahapati byākarohi, na kho te sandhīyati purimena vā pacchimaṃ pacchimena vā purimaṃ. Bhāsitā kho pana te gahapati esā vācā: sacce ahaṃ bhante patiṭṭhāya mantessāmi, hotu no ettha kathāsallāpo ti.
Purimen' evāhaṃ bhante opammena Bhagavato attamano abhiraddho, api cāhaṃ imāni Bhagavato vicitrāni pañhapaṭibhānāni sotukāmo evāhaṃ Bhagavantaṃ paccanīkātabbaṃ amaññissaṃ. Abhikkantaṃ bhante, abhikkantaṃ bhante. Seyyathā pi bhante nikujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya: cakkhumanto rūpāni dakkhintīti, evam-evaṃ Bhagavatā anekapariyāyena dhammo pakāsito. Esāhaṃ bhante Bhagavantaṃ saraṇaṃ gacchāmi dhammañ-ca bhikkhusaṅghañ-ca,

# [page 379]#
% 1.6. UPĀLISUTTAṂ. (56) 379%
\ [... content straddling page break has been moved to the page above ...]\ upāsakaṃ maṃ Bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇagatan-ti.
Anuviccakāraṃ kho gahapati karohi, anuviccakāro tumhādisānaṃ ñātamanussānaṃ sādhu hotīti. -- Iminā p' ahaṃ bhante Bhagavato bhiyyosomattāya attamano abhiraddho yaṃ maṃ Bhagavā evam-āha: Anuviccakāraṃ kho gahapati karohi, anuviccakāro tumhādisānaṃ ñātamanussānaṃ sādhu hotīti. Maṃ hi bhante aññatitthiyā sāvakaṃ labhitvā kevalakappaṃ Nāḷandaṃ paṭākaṃ parihareyyuṃ: Upāl' amhākaṃ gahapati sāvakattūpagato ti. Atha ca pana maṃ Bhagavā evam-āha: Anuviccakāraṃ kho gahapati karohi, anuviccakāro tumhādisānaṃ ñātamanussānaṃ sādhu hotīti.
Esāhaṃ bhante dutiyam-pi Bhagavantaṃ saraṇaṃ gacchāmi dhammañ-ca bhikkhusaṅghañ-ca, upāsakaṃ maṃ Bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇagatan-ti.
Dīgharattaṃ kho te gahapati nigaṇṭhānaṃ opānabhūtaṃ kulaṃ, yena nesaṃ upagatānaṃ piṇḍakaṃ dātabbaṃ maññeyyāsīti. -- Iminā p' ahaṃ bhante Bhagavato bhiyyosomattāya attamano abhiraddho yaṃ maṃ Bhagavā evam-āha: Dīgharattaṃ kho te gahapati nigaṇṭhānaṃ opānabhūtaṃ kulaṃ, yena nesaṃ upagatānaṃ piṇḍakaṃ dātabbaṃ maññeyyāsīti. Sutaṃ metaṃ bhante: Samaṇo Gotamo evam-āha: mayham-eva dānaṃ dātabbaṃ na aññesaṃ dānaṃ dātabbaṃ, mayhameva sāvakānaṃ dānaṃ dātabbaṃ na aññesaṃ sāvakānaṃ dānaṃ dātabbaṃ, mayham-eva dinnaṃ mahapphalaṃ na aññesaṃ dinnaṃ mahapphalaṃ, mayham-eva sāvakānaṃ dinnaṃ mahapphalaṃ na aññesaṃ sāvakānaṃ dinnaṃ mahapphalan-ti. Atha ca pana maṃ Bhagavā nigaṇṭhesu pi dāne samādapeti. Api ca bhante mayam-ettha kālaṃ jānissāma. Esāhaṃ bhante tatiyam-pi Bhagavantaṃ saraṇaṃ gacchāmi dhammañ-ca bhikkhusaṅghañ-ca, upāsakaṃ maṃ Bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇagatan ti.
Atha kho Bhagavā Upālissa gahapatissa ānupubbikathaṃ kathesi, seyyathīdaṃ dānakathaṃ sīlakathaṃ saggakathaṃ, kāmānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ, nekkhamme ānisaṃsaṃ pakāsesi. Yadā Bhagavā aññāsi Upāliṃ gahapatiṃ kallacittaṃ muducittaṃ vinīvaraṇacittaṃ udaggacittaṃ pasannacittaṃ atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā taṃ pakāsesi:

# [page 380]#
% 380 II. MAJJHIMAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ dukkhaṃ samudayaṃ nirodhaṃ maggaṃ. Seyyathā pi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ samma-d-eva rajanaṃ patigaṇheyya, evam-evaṃ Upālissa gahapatissa tasmiṃ yeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi: yaṃ kiñci samudayadhammaṃ sabban-taṃ nirodhadhamman-ti.
Atha kho Upāli gahapati diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṃkatho vesārajjappatto aparappaccayo satthusāsane Bhagavantaṃ etad-avoca: Handa ce dāni mayaṃ bhante gacchāma, bahukiccā mayaṃ bahukaraṇīyā ti. -- Yassa dāni tvaṃ gahapati kālaṃ maññasīti.
Atha kho Upāli gahapati Bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāy' āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yena sakaṃ nivesanaṃ ten' upasaṅkami, upasaṅkamitvā dovārikaṃ āmantesi: Ajjatagge samma dovārika āvarāmi dvāraṃ ni aṇṭhānaṃ nigaṇṭhīnaṃ, anāvaṭaṃ dvāraṃ Bhagavato bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ; sace koci nigaṇṭho āgacchati tam-enaṃ tvaṃ evaṃ vadeyyāsi: tiṭṭha bhante, mā pāvisi, ajjatagge Upāli gahapati samaṇassa Gotamassa sāvakattaṃ upagato, āvaṭaṃ dvāraṃ nigaṇṭhānaṃ nigaṇṭhīnaṃ, anāvaṭaṃ dvāraṃ Bhagavato bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ; sace te bhante piṇḍakena attho etth' eva tiṭṭha, etth' eva te āharissantīti. Evaṃ bhante ti kho dovāriko Upālissa gahapatissa paccassosi.
Assosi kho Dīghatapassī nigaṇṭho: Upāli kira gahapati samaṇassa Gotamassa sāvakattaṃ upagato ti. Atha kho Dīghatapassī nigaṇṭho yena Nigaṇṭho Nātaputto ten' upasaṅkami, upasaṅkamitvā Nigaṇṭhaṃ Nātaputtaṃ etad-avoca:
Sutaṃ metaṃ bhante: Upāli kira gahapati samaṇassa Gotamassa sāvakattaṃ upagato ti. -- Aṭṭhānaṃ kho etaṃ Tapassi anavakāso yaṃ Upāli gahapati samaṇassa Gotamassa sāvakattaṃ upagaccheyya, ṭhānañ-ca kho etaṃ vijjati yaṃ samaṇo Gotamo Upālissa gahapatissa sāvakattaṃ upagaccheyyāti.

# [page 381]#
% 1.6. UPĀLISUTTAṂ. (56) 381%
\ [... content straddling page break has been moved to the page above ...]\ Dutiyam-pi kho --pe-- tatiyam-pi kho Dīghatapassī nigaṇṭho Nigaṇṭhaṃ Nātaputtaṃ etad-avoca: Sutaṃ metaṃ bhante: Upāli kira gahapati samaṇassa Gotamassa sāvakattaṃ upagato ti. -- Aṭṭhānaṃ kho etaṃ Tapassi anavakāso yaṃ Upāli gahapati samaṇassa Gotamassa sāvakattaṃ upagaccheyya, ṭhānañ-ca kho etaṃ vijjati yaṃ samaṇo Gotamo Upālissa gahapatissa sāvakattaṃ upagaccheyyāti. -- Handāhaṃ bhante gacchāmi yāva jānāmi yadi vā Upāli gahapati samaṇassa Gotamassa sāvakattaṃ upagato yadi vā no ti. -- Gaccha tvaṃ Tapassi jānāhi yadi vā Upāli gahapati samaṇassa Gotamassa sāvakattaṃ upagato yadi vā no ti.
Atha kho Dīghatapassī nigaṇṭho yena Upālissa gahapatissa nivesanaṃ ten' upasaṅkami. Addasā kho dovāriko Dīghatapassiṃ nigaṇṭhaṃ dūrato va āgacchantaṃ, disvāna Dīghatapassiṃ nigaṇṭhaṃ etad-avoca: Tiṭṭha bhante, mā pāvisi, ajjatagge Upāli gahapati samaṇassa Gotamassa sāvakattaṃ upagato, āvaṭaṃ dvāraṃ nigaṇṭhānaṃ nigaṇṭhīnaṃ, anāvaṭaṃ dvāraṃ Bhagavato bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ; sace te bhante piṇḍakena attho etth' eva tiṭṭha. etth' eva te āharissantīti. Na me āvuso piṇḍakena attho ti vatvā tato paṭinivattitvā yena Nigaṇṭho Nātaputto ten' upasaṅkami, upasaṅkamitvā Nigaṇṭhaṃ Nātaputtaṃ etad-avoca: Saccaṃ yeva kho bhante yaṃ Upāli gahapati samaṇassa Gotamassa sāvakattaṃ upagato. Etaṃ kho te ahaṃ bhante nālatthaṃ: na kho metaṃ bhante ruccati yaṃ Upāli gahapati samaṇassa Gotamassa vādaṃ āropeyya, samaṇo hi bhante Gotamo māyāvī, āvaṭṭaniṃ māyaṃ jānāti yāya aññatitthiyānaṃ sāvake āvaṭṭetīti. Āvaṭṭo kho te bhante Upāli gahapati samaṇena Gotamena āvaṭṭaniyā māyāyāti. -- Aṭṭhānaṃ kho etaṃ Tapassi anavakāso yaṃ Upāli gahapati samaṇassa Gotamassa sāvakattaṃ upagaccheyya, ṭhānañ-ca kho etaṃ vijjati yaṃ samaṇo Gotamo Upālissa gahapatissa sāvakattaṃ upagaccheyyāti. Dutiyampi kho --pe-- tatiyam-pi kho Dīghatapassī nigaṇṭho Nigaṇṭhaṃ Nātaputtaṃ etad-avoca: Saccaṃ yeva kho bhante yaṃ Upāli gahapati samaṇassa Gotamassa sāvakattaṃ upagato.

# [page 382]#
% 382 II. MAJJHIMAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ Etaṃ kho te ahaṃ bhante nālatthaṃ: na kho metaṃ bhante ruccati yaṃ Upāli gahapati samaṇassa Gotamassa vādaṃ āropeyya, samaṇo hi bhante Gotamo māyāvī, āvaṭṭaniṃ māyaṃ jānāti yāya aññatitthiyānaṃ sāvake āvaṭṭetīti.
Āvaṭṭo kho te bhante Upāli gahapati samaṇena Gotamena āvaṭṭaniyā māyāyāti. -- Aṭṭhānaṃ kho etaṃ Tapassi anavakāso yaṃ Upāli gahapati samaṇassa Gotamassa sāvakattaṃ upagaccheyya, ṭhānañ-ca kho etaṃ vijjati yaṃ samaṇo Gotamo Upālissa gahapatissa sāvakattaṃ upagaccheyya.
Handa cāhaṃ Tapassi gacchāmi yāva sāmaṃ yeva jānāmi yadi vā Upāli gahapati samaṇassa Gotamassa sāvakattaṃ upagato yadi vā no ti.
Atha kho Nigaṇṭho Nātaputto mahatiyā nigaṇṭhaparisāya saddhiṃ yena Upālissa gahapatissa nivesanaṃ ten' upasaṅkami. Addasā kho dovāriko Nigaṇṭhaṃ Nātaputtaṃ dūrato va āgacchantaṃ, disvāna Nigaṇṭhaṃ Nātaputtaṃ etad-avoca:
Tiṭṭha bhante, mā pāvisi, ajjatagge Upāli gahapati samaṇassa Gotamassa sāvakattaṃ upagato, āvaṭaṃ dvāraṃ nigaṇṭhānaṃ nigaṇṭhīnaṃ, anāvaṭaṃ dvāraṃ Bhagavato bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ; sace te bhante piṇḍakena attho etth' eva tiṭṭha, etth' eva te āharissantīti.
-- Tena hi samma dovārika yena Upāli gahapati ten' upasaṅkama, upasaṅkamitvā Upāliṃ gahapatiṃ evaṃ vadehi:
Nigaṇṭho bhante Nātaputto mahatiyā nigaṇṭhaparisāya saddhiṃ bahidvārakoṭṭhake ṭhito, so te dassanakāmo ti. Evaṃ bhante ti kho dovāriko Nigaṇṭhassa Nātaputtassa paṭissutvā yena Upāli gahapati ten' upasaṅkami, upasaṅkamitvā Upāliṃ gahapatiṃ etad-avoca: Nigaṇṭho bhante Nātaputto mahatiyā nigaṇṭhaparisāya saddhiṃ bahidvārakoṭṭhake ṭhito, so te dassanakāmo ti. -- Tena hi samma dovārika majjhimāya dvārasālāya āsanāni paññāpehīti. Evaṃ bhante ti kho dovāriko Upālissa gahapatissa paṭissutvā majjhimāya dvārasālāya āsanāni paññāpetvā yena Upāli gahapati ten' upasaṅkami, upasaṅkamitvā Upāliṃ gahapatiṃ etad-avoca:
Paññattāni kho te bhante majjhimāya dvārasālāya āsanāni, yassa dāni kālaṃ maññasīti. Atha kho Upāli gahapati yena majjhimā dvārasālā ten' upasaṅkami,

# [page 383]#
% 1.6. UPĀLISUTTAṂ. (56) 383%
\ [... content straddling page break has been moved to the page above ...]\ upasaṅkamitvā yaṃ tattha āsanaṃ aggañ-ca seṭṭhañ-ca uttamañ-ca paṇītañ-ca tattha nisīditvā dovārikaṃ āmantesi: Tena hi samma dovārika yena Nigaṇṭho Nātaputto ten' upasaṅkama, upasaṅkamitvā Nigaṇṭhaṃ Nātaputtaṃ evaṃ vadehi: Upāli bhante gahapati evam-āha: Pavisa kira bhante sace ākaṅkhasīti.
Evaṃ bhante ti kho dovāriko Upālissa gahapatissa paṭissutvā yena Nigaṇṭho Nātaputto ten' upasaṅkami, upasaṅkamitvā Nigaṇṭhaṃ Nātaputtaṃ etad-avoca: Upāli bhante gahapati evam-āha: Pavisa kira bhante sace ākaṅkhasīti. Atha kho Nigaṇṭho Nātaputto mahatiyā nigaṇṭhaparisāya saddhiṃ yena majjhimā dvārasālā ten' upasaṅkami.
Atha kho Upāli gahapati yaṃ sudaṃ pubbe va yato passati Nigaṇṭhaṃ Nātaputtaṃ dūrato va āgacchantaṃ disvāna tato paccuggantvā yaṃ tattha āsanaṃ aggañ-ca seṭṭhañ-ca uttamañ-ca paṇītañ-ca taṃ uttarāsaṅgena pamajjitvā pariggahetvā nisīdāpeti, so dāni yaṃ tattha āsanaṃ aggañ-ca seṭṭhañ-ca uttamañ-ca paṇītañ-ca tattha sāmaṃ nisīditvā Nigaṇṭhaṃ Nātaputtaṃ etad-avoca: Saṃvijjante kho bhante āsanāni, sace ākaṅkhasi nisīdāti. Evaṃ vutte Nigaṇṭho Nātaputto Upāliṃ gahapatiṃ etad-avoca: Ummatto si tvaṃ gahapati, datto si tvaṃ gahapati: gacchām' ahaṃ bhante samaṇassa Gotamassa vādaṃ āropessāmīti gantvā mahatā si vādasaṅghāṭena paṭimukko āgato. Seyyathā pi gahapati puriso aṇḍahārako gantvā ubbhatehi aṇḍehi āgaccheyya, seyyathā vā pana gahapati puriso akkhikahārako gantvā ubbhatehi akkhīhi āgaccheyya, evam-eva kho tvaṃ gahapati: gacchām' ahaṃ bhante samaṇassa Gotamassa vādaṃ āropessāmīti gantvā mahatā si vādasaṅghāṭena paṭimukko āgato. Āvaṭṭo si kho tvaṃ gahapati samaṇena Gotamena āvaṭṭaniyā māyāyāti.
Bhaddikā bhante āvaṭṭanī māyā, kalyāṇī bhante āvaṭṭanī māyā. Piyā me bhante ñātisālohitā imāya āvaṭṭaniyā āvaṭṭeyyuṃ piyānam-pi me assa ñātisālohitānaṃ dīgharattaṃ hitāya sukhāya. Sabbe ce pi bhante khattiyā imāya āvaṭṭaniyā āvaṭṭeyyuṃ sabbesānaṃ p' assa khattiyānaṃ dīgharattaṃ hitāya sukhāya.

# [page 384]#
% 384 II. MAJJHIMAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ Sabbe ce pi bhante brāhmaṇā --pe-- vessā --pe-- suddā imāya āvaṭṭaniyā āvaṭṭeyyuṃ sabbesānaṃ p' assa suddānaṃ dīgharattaṃ hitāya sukhāya. Sadevako ce pi bhante loko samārako sabrahmako sassamaṇabrāhmaṇī pajā sadevamanussā imāya āvaṭṭaniyā āvaṭṭeyya sadevakassa p' assa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya dīgharattaṃ hitāya sukhāya. Tena hi bhante upaman-te karissāmi, upamāya p' idh' ekacce viññū purisā bhāsitassa atthaṃ ājānanti.
Bhūtapubbaṃ bhante aññatarassa brāhmaṇassa jiṇṇassa vuddhassa mahallakassa daharā māṇavikā pajāpatī ahosi gabbhinī upavijaññā. Atha kho bhante sā māṇavikā taṃ brāhmaṇaṃ etad-avoca: Gaccha tvaṃ brāhmaṇa āpaṇā makkaṭacchāpakaṃ kiṇitvā ānehi yo me kumārakassa kīḷāpanako bhavissatīti. Evaṃ vutte bhante so brāhmaṇo taṃ māṇavikaṃ etad-avoca: Āgamehi tāva bhoti yāva vijāyasi; sace tvaṃ bhoti kumārakaṃ vijāyissasi tassā te ahaṃ āpaṇā makkaṭacchāpakaṃ kiṇitvā ānissāmi yo te kumārakassa kīḷāpanako bhavissati; sace pana tvaṃ bhoti kumārikaṃ vijāyissasi tassā te ahaṃ āpaṇā makkaṭacchāpikaṃ kiṇitvā ānissāmi yā te kumārikāya kīḷāpanikā bhavissatīti. Dutiyam-pi kho bhante sā māṇavikā taṃ brāhmaṇaṃ etad-avoca: Gaccha tvaṃ brāhmaṇa āpaṇā makkaṭacchāpakaṃ kiṇitvā ānehi yo me kumārakassa kīḷāpanako bhavissatīti. Dutiyam-pi kho bhante so brāhmaṇo taṃ māṇavikaṃ etad-avoca: Āgamehi tāva bhoti yāva vijāyasi; sace tvaṃ bhoti kumārakaṃ vijāyissasi tassā te ahaṃ āpaṇā makkaṭacchāpakaṃ kiṇitvā ānissāmi yo te kumārakassa kīḷāpanako bhavissati; sace pana tvaṃ bhoti kumārikaṃ vijāyissasi tassā te ahaṃ āpaṇā makkaṭacchāpikaṃ kiṇitvā ānissāmi yā te kumārikāya kīḷāpanikā bhavissatīti.
Tatiyam-pi kho bhante sā māṇavikā taṃ brāhmaṇaṃ etadavoca: Gaccha tvaṃ brāhmaṇa āpaṇā makkaṭacchāpakaṃ kiṇitvā ānehi yo me kumārakassa kīḷāpanako bhavissatīti.
Atha kho bhante so brāhmaṇo tassā māṇavikāya sāratto paṭibaddhacitto āpaṇā makkaṭacchāpakaṃ kiṇitvā ānetvā taṃ māṇavikaṃ etad-avoca: Ayan-te bhoti āpaṇā makkaṭacchāpako kiṇitvā ānīto yo te kumārakassa kīḷāpanako bhavissatīti.

# [page 385]#
% 1.6. UPĀLISUTTAṂ. (56) 385%
\ [... content straddling page break has been moved to the page above ...]\ Evaṃ vutte bhante sā māṇavikā taṃ brāhmaṇaṃ etad-avoca: Gaccha tvaṃ brāhmaṇa imaṃ makkaṭacchāpakaṃ ādāya yena Rattapāṇi rajakaputto ten' upasaṅkama, upasaṅkamitvā Rattapāṇiṃ rajakaputtaṃ evaṃ vadehi:
Icchām' ahaṃ samma Rattapāṇi imaṃ makkaṭacchāpakaṃ pītāvalepanaṃ nāma raṅgajātaṃ rañjitaṃ ākoṭitapaccākoṭitaṃ ubhatobhāgavimaṭṭhan-ti. Atha kho bhante so brāhmaṇo tassā māṇavikāya sāratto paṭibaddhacitto taṃ makkaṭacchāpakaṃ ādāya yena Rattapāṇi rajakaputto ten' upasaṅkami, upasaṅkamitvā Rattapāṇiṃ rajakaputtaṃ etad-avoca: Icchām' ahaṃ samma Rattapāṇi imaṃ makkaṭacchāpakaṃ pītāvalepanaṃ nāma raṅgajātaṃ rañjitaṃ ākoṭitapaccākoṭitaṃ ubhatobhāgavimaṭṭhan-ti. Evaṃ vutte bhante Rattapāṇi rajakaputto taṃ brāhmaṇaṃ etad-avoca: Ayaṃ kho te bhante makkaṭacchāpako raṅgakkhamo hi kho, no ākoṭanakkhamo no vimajjanakkhamo ti. Evam-eva kho bhante bālānaṃ nigaṇṭhānaṃ vādo raṅgakkhamo hi kho bālānaṃ no paṇḍitānaṃ, no anuyogakkhamo no vimajjanakkhamo. Atha kho bhante so brāhmaṇo aparena samayena navaṃ dussayugaṃ ādāya yena Rattapāṇi rajakaputto ten' upasaṅkami, upasaṅkamitvā Rattapāṇiṃ rajakaputtaṃ etad-avoca: Icchām' ahaṃ samma Rattapāṇi imaṃ navaṃ dussayugaṃ pītāvalepanaṃ nāma raṅgajātaṃ rañjitaṃ ākoṭitapaccākoṭitaṃ ubhatobhāgavimaṭṭhan-ti. Evaṃ vutte bhante Rattapāṇi rajakaputto taṃ brāhmaṇaṃ etad-avoca: Idaṃ kho te bhante navaṃ dussayugaṃ raṅgakkhamañ-c' eva ākoṭanakkhamañca vimajjanakkhamañ-cāti. Evam-eva kho bhante tassa Bhagavato vādo arahato sammāsambuddhassa raṅgakkhamo c' eva paṇḍitānaṃ no bālānaṃ anuyogakkhamo ca vimajjanakkhamo cāti.
Sarājikā kho taṃ gahapati parisā evaṃ jānāti: Upāli gahapati Nigaṇṭhassa Nātaputtassa sāvako ti; kassa taṃ gahapati sāvakaṃ dhāremāti. Evaṃ vutte Upāli gahapati uṭṭhāy' āsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena Bhagavā ten' añjalim-paṇāmetvā Nigaṇṭhaṃ Nātaputtaṃ etad-avoca:

# [page 386]#
% 386 II. MAJJHIMAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ Tena hi bhante suṇohi yassāhaṃ sāvako:
Dhīrassa vigatamohassa pabhinnakhilassa vijitavijayassa anighassa susamacittassa vuddhasīlassa sādhupaññassa vessantarassa vimalassa Bhagavato tassa sāvako 'ham-asmi.
Akathaṃkathissa tusitassa vantalokāmisassa muditassa katasamaṇassa manujassa antimasārīrassa narassa anopamassa virajassa Bhagavato tassa sāvako 'ham-asmi.
Asaṃsayassa kusalassa venayikassa sārathivarassa anuttarassa ruciradhammassa nikkaṅkhassa pabhāsakarassa mānacchidassa vīrassa Bhagavato tassa sāvako 'ham-asmi.
Nisabhassa appameyyassa gambhīrassa monapattassa khemaṃkarassa vedassa dhammaṭṭhassa saṃvutattassa saṅgātigassa muttassa Bhagavato tassa sāvako 'ham-asmi.
Nāgassa pantasenassa khīṇasaṃyojanassa muttassa paṭimantakassa dhonassa pannadhajassa vītarāgassa dantassa nippapañcassa Bhagavato tassa sāvako 'ham-asmi.
Isisattamassa akuhassa tevijjassa brahmapattassa nahātakassa padakassa passaddhassa viditavedassa purindadassa sakkassa Bhagavato tassa sāvako 'ham-asmi.
Ariyassa bhāvitattassa pattipattassa veyyākaraṇassa satīmato vipassissa anabhinatassa no apanatassa anejassa vasippattassa Bhagavato tassa sāvako 'ham-asmi.
Sammaggatassa jhāyissa ananugatantarassa suddhassa asitassa appahīnassa pavivittassa aggapattassa tiṇṇassa tārayantassa Bhagavato tassa sāvako 'ham-asmi.
Santassa bhūripaññassa mahāpaññassa vītalobhassa
tathāgatassa sugatassa appaṭipuggalassa asamassa
visāradassa nipuṇassa Bhagavato tassa sāvako 'ham-asmi.
Taṇhacchidassa buddhassa vītadhūmassa anupalittassa
āhuneyyassa yakkhassa uttamapuggalassa atulassa
mahato yasaggapattassa Bhagavato tassa sāvako 'ham-asmīti.
Kadā saññūḷhā pana te gahapati ime samaṇassa Gotamassa vaṇṇā ti. -- Seyyathā pi bhante nānāpupphānaṃ mahā puppharāsi,

# [page 387]#
% 1.7. KUKKURAVATIKASUTTAṂ. (57) 387%
\ [... content straddling page break has been moved to the page above ...]\ tam-enaṃ dakkho mālākāro vā mālākārantevāsī vā vicitraṃ mālaṃ gantheyya, evam-eva kho bhante so Bhagavā anekavaṇṇo anekasatavaṇṇo. Ko hi bhante vaṇṇārahassa vaṇṇaṃ na karissatīti.
Atha kho Nigaṇṭhassa Nātaputtassa Bhagavato sakkāraṃ asahamānassa tatth' eva uṇhaṃ lohitaṃ mukhato uggañchīti.
UPĀLISUTTANTAṂ CHAṬṬHAṂ.
57.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Koḷiyesu viharati; Haliddavasanaṃ nāma Koḷiyānaṃ nigamo. Atha kho Puṇṇo ca Koḷiyaputto govatiko acelo ca Seniyo kukkuravatiko yena Bhagavā ten' upasaṅkamiṃsu, upasaṅkamitvā Puṇṇo Koḷiyaputto govatiko Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, acelo pana Seniyo kukkuravatiko Bhagavatā saddhiṃ sammodi, sammodanīyam kathaṃ sārāṇīyaṃ vītisāretvā kukkuro va palikujjitvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho Puṇṇo Koḷiyaputto govatiko Bhagavantaṃ etad-avoca: Ayaṃ bhante acelo Seniyo kukkuravatiko dukkarakārako, chamānikkhittaṃ bhuñjati, tassa taṃ kukkuravataṃ dīgharattaṃ samattaṃ samādiṇṇaṃ, tassa kā gati ko abhisamparāyo ti. -- Alaṃ Puṇṇa, tiṭṭhat' etaṃ, mā maṃ etaṃ pucchīti. -- Dutiyam-pi kho --pe-- tatiyam-pi kho Puṇṇo Koḷiyaputto govatiko Bhagavantaṃ etadavoca: Ayaṃ bhante acelo Seniyo kukkuravatiko dukkarakārako, chamānikkhittaṃ bhuñjati, tassa taṃ kukkuravataṃ dīgharattaṃ samattaṃ samādiṇṇaṃ, tassa kā gati ko abhisamparāyo ti. -- Addhā kho te ahaṃ Puṇṇa na labhāmi:
alaṃ Puṇṇa, tiṭṭhat' etaṃ, mā maṃ etaṃ pucchīti, api ca te ahaṃ byākarissāmi. Idha Puṇṇa ekacco kukkuravataṃ bhāveti paripuṇṇaṃ abbokiṇṇaṃ, kukkurasīlaṃ {bhāveti} paripuṇṇaṃ abbokiṇṇaṃ, kukkuracittaṃ bhāveti paripuṇṇaṃ abbokiṇṇaṃ,

# [page 388]#
% 388 II. MAJJHIMAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ kukkurākappaṃ bhāveti paripuṇṇaṃ abbokiṇṇaṃ. So kukkuravataṃ bhāvetvā paripuṇṇaṃ abbokiṇṇaṃ, kukkurasīlaṃ bhāvetvā paripuṇṇaṃ abbokiṇṇaṃ, kukkuracittaṃ bhāvetvā paripuṇṇaṃ abbokiṇṇaṃ, kukkurākappaṃ bhāvetvā paripuṇṇaṃ abbokiṇṇaṃ, kāyassa bhedā parammaraṇā kukkurānaṃ sahabyataṃ upapajjati. Sace kho pan' assa evaṃ diṭṭhi hoti: iminā 'haṃ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā ti.
sā 'ssa hoti micchādiṭṭhi. Micchādiṭṭhissa kho ahaṃ Puṇṇa dvinnaṃ gatīnaṃ aññataraṃ gatiṃ vadāmi: nirayaṃ vā tiracchānayoniṃ vā. Iti kho Puṇṇa sampajjamānaṃ kukkuravataṃ kukkurānaṃ sahabyataṃ upaneti, vipajjamānaṃ nirayan-ti.
Evaṃ vutte acelo Seniyo kukkuravatiko parodi assūni pavattesi. Atha kho Bhagavā Puṇṇaṃ Koḷiyaputtaṃ govatikaṃ etad-avoca: Etaṃ kho te ahaṃ Puṇṇa nālatthaṃ:
alaṃ Puṇṇa, tiṭṭhat' etaṃ, mā maṃ etaṃ pucchīti. -Nāhaṃ bhante etaṃ rodāmi yaṃ maṃ Bhagavā evam-āha.
Api ca me idaṃ bhante kukkuravataṃ dīgharattaṃ samattaṃ samādiṇṇaṃ. Ayaṃ bhante Puṇṇo Koḷiyaputto govatiko, tassa taṃ govataṃ dīgharattaṃ samattaṃ samādiṇṇaṃ, tassa kā gati ko abhisamparāyo ti. -- Alaṃ Seniya, tiṭṭhat' etaṃ, mā maṃ etaṃ pucchīti. Dutiyam-pi kho --pe-- tatiyampi kho acelo Seniyo kukkuravatiko Bhagavantaṃ etad-avoca:
Ayaṃ bhante Puṇṇo Koḷiyaputto govatiko, tassa taṃ govataṃ dīgharattaṃ samattaṃ samādiṇṇaṃ, tassa kā gati ko abhisamparāyo ti. -- Addhā kho te ahaṃ Seniya na labhāmi:
alaṃ Seniya, tiṭṭhat' etaṃ, mā maṃ etaṃ pucchīti, api ca te ahaṃ byākarissāmi. Idha Seniya ekacco govataṃ bhāveti paripuṇṇaṃ abbokiṇṇaṃ, gosīlaṃ bhāveti paripuṇṇaṃ abbokiṇṇaṃ, gocittaṃ bhāveti paripuṇṇaṃ abbokiṇṇaṃ, gavākappaṃ bhāveti paripuṇṇaṃ abbokiṇṇaṃ. So govatam bhāvetvā paripuṇṇaṃ abbokiṇṇaṃ, gosīlaṃ bhāvetvā paripuṇṇaṃ abbokiṇṇaṃ, gocittaṃ bhāvetvā paripuṇṇaṃ abbokiṇṇaṃ, gavākappaṃ bhāvetvā paripuṇṇaṃ abbokiṇṇaṃ, kāyassa bhedā param-maraṇā gunnaṃ sahabyātaṃ upapajjati. Sace kho pan' assa evaṃ diṭṭhi hoti:

# [page 389]#
% 1.7. KUKKURAVATIKASUTTAṂ. (57). 389%
\ [... content straddling page break has been moved to the page above ...]\ iminā 'haṃ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā ti, sā 'ssa hoti micchādiṭṭhi. Micchādiṭṭhissa kho ahaṃ Seniya dvinnaṃ gatīnaṃ aññataraṃ gatiṃ vadāmi:
nirayaṃ vā tiracchānayoniṃ vā. Iti kho Seniya sampajjamānaṃ govataṃ gunnaṃ sahabyataṃ upaneti, vipajjamānaṃ nirayan-ti.
Evaṃ vutte Puṇṇo Koḷiyaputto govatiko parodi assūni pavattesi. Atha kho Bhagavā acelaṃ Seniyaṃ kukkuravatikaṃ etad-avoca: Etaṃ kho te ahaṃ Seniya nālatthaṃ:
alaṃ Seniya, tiṭṭhat' etaṃ, mā maṃ etaṃ pucchīti. -- Nāhaṃ bhante etaṃ rodāmi yaṃ maṃ Bhagavā evam-āha. api ca me idaṃ bhante govataṃ dīgharattaṃ samattaṃ samādiṇṇaṃ.
Evaṃ pasanno ahaṃ bhante Bhagavati: pahoti Bhagavā tathā dhammaṃ desetuṃ yathā ahañ-c' ev' imaṃ govataṃ pajaheyyaṃ ayañ-ca acelo Seniyo kukkuravatiko taṃ kukkuravataṃ pajaheyyāti. -- Tena hi Puṇṇa suṇāhi sādhukaṃ manasikarohi. bhāsissāmīti. Evam-bhante ti kho Puṇṇo Koḷiyaputto govatiko Bhagavato paccassosi. Bhagavā etadavoca:
Cattār' imāni Puṇṇa kammāni mayā sayaṃ abhiññā sacchikatvā paveditāni, katamāni cattāri: Atthi Puṇṇa kammaṃ kaṇhaṃ kaṇhavipākaṃ, atthi Puṇṇa kammaṃ sukkaṃ sukkavipākaṃ, atthi Puṇṇa kammaṃ kaṇhasukkaṃ kaṇhasukkavipākaṃ, atthi Puṇṇa kammaṃ akaṇhaṃ asukkaṃ akaṇhāsukkavipākaṃ kammaṃ kammakkhayāya saṃvattati.
Katamañ-ca Puṇṇa kammaṃ kaṇhaṃ kaṇhavipākaṃ: Idha Puṇṇa ekacco sabyābajjhaṃ kāyasaṅkhāraṃ abhisaṅkharoti sabyābajjhaṃ vacīsaṅkhāraṃ abhisaṅkharoti sabyābajjhaṃ manosaṅkhāraṃ abhisaṅkharoti. So sabyābajjhaṃ kāyasaṅkhāraṃ abhisaṅkharitvā sabyābajjhaṃ vacīsaṅkhāraṃ abhisaṅkharitvā sabyābajjhaṃ manosaṅkhāraṃ abhisaṅkharitvā sabyābajjhaṃ lokaṃ upapajjati. Tam-enaṃ sabyābajjhaṃ lokaṃ upapannaṃ samānaṃ sabyābajjhā phassā phusanti. So sabyābajjhehi phassehi phuṭṭho samāno sabyābajjhaṃ vedanaṃ vedeti ekantadukkhaṃ seyyathā pi sattā nerayikā.

# [page 390]#
% 390 II. MAJJHIMAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ Iti kho Puṇṇa bhūtā bhūtassa upapatti hoti, yaṃ karoti tena upapajjati, upapannam-enaṃ phassā phusanti.
Evaṃ p' ahaṃ Puṇṇa: kammadāyādā sattā ti vadāmi. Idaṃ vuccati Puṇṇa kammaṃ kaṇhaṃ kaṇhavipākaṃ. Katamañca Puṇṇa kammaṃ sukkaṃ sukkavipākaṃ: Idha Puṇṇa ekacco abyābajjhaṃ kāyasaṅkhāraṃ abhisaṅkharoti abyābajjhaṃ vacīsaṅkhāraṃ abhisaṅkharoti abyābajjhaṃ manosaṅkhāraṃ abhisaṅkharoti. So abyābajjhaṃ kāyasaṅkhāraṃ abhisaṅkharitvā abyābajjhaṃ vacīsaṅkhāraṃ abhisaṅkharitvā abyābajjhaṃ manosaṅkhāraṃ abhisaṅkharitvā abyābajjhaṃ lokaṃ upapajjati. Tam-enaṃ abyābajjhaṃ lokaṃ upapannaṃ samānaṃ abyābajjhā phassā phusanti. So abyābajjhehi phassehi phuṭṭho samāno abyābajjhaṃ vedanaṃ vedeti ekantasukhaṃ seyyathā pi devā Subhakiṇṇā. Iti kho Puṇṇa bhūtā bhūtassa upapatti hoti, yaṃ karoti tena upapajjati, upapannam-enaṃ phassā phusanti. Evaṃ p' ahaṃ Puṇṇa:
kammadāyādā sattā ti vadāmi. Idaṃ vuccati Puṇṇa kammaṃ sukkaṃ sukkavipākaṃ. katamañ-ca Puṇṇa kammaṃ kaṇhasukkaṃ kaṇhasukkavipākaṃ: idha Puṇṇa ekacco sabyābajjham-pi abyābajjham-pi kāyasaṅkhāraṃ abhisaṅkharoti sabyābajjham-pi abyābajjham-pi vacīsaṅkhāraṃ abhisaṅkharoti sabyābajjham-pi abyābajjham-pi manosaṅkhāraṃ abhisaṅkharoti. So sabyābajjham-pi abyābajjham-pi kāyasaṅkhāraṃ abhisaṅkharitvā sabyābajjham-pi abyābajjham-pi vacīsaṅkhāraṃ abhisaṅkharitvā sabyābajjham-pi abyābajjhampi manosaṅkhāraṃ abhisaṅkharitvā sabyābajjham-pi abyābajjham-pi lokaṃ upapajjati. Tam-enaṃ sabyābajjham-pi abyābajjham-pi lokaṃ upapannaṃ samānaṃ sabyābajjhā pi abyābajjhā pi phassā phusanti. So sabyābajjhehi pi abyābajjhehi pi phassehi phuṭṭho samāno sabyābajjham-pi abyābajjham-pi vedanaṃ vedeti vokiṇṇaṃ sukhadukkhaṃ seyyathā pi manussā ekacce ca devā ekacce ca vinipātikā. iti kho Puṇṇa bhūtā bhūtassa upapatti hoti, yaṃ karoti tena upapajjati, upapannam-enaṃ phassā phusanti. Evam p' ahaṃ Puṇṇa: kammadāyādā sattā ti vadāmi. Idaṃ vuccati Puṇṇa kammaṃ kaṇhasukkaṃ kaṇhasukkavipākaṃ. Katamañ-ca Puṇṇa kammaṃ akaṇhaṃ asukkaṃ akaṇhāsukkavipākaṃ kammaṃ kammakkhayāya saṃvattati:

# [page 391]#
% 1.7. KUKKURAVATIKASUTTAṂ. (57) 391%
\ [... content straddling page break has been moved to the page above ...]\ Tatra Puṇṇa yam-idaṃ kammaṃ kaṇhaṃ kaṇhavipākaṃ tassa pahānāya yā cetanā, yam-p' idaṃ kammaṃ sukkaṃ sukkavipākaṃ tassa pahānāya yā cetanā, yam-p' idaṃ kammaṃ kaṇhasukkaṃ kaṇhasukkavipākaṃ tassa pahānāya yā cetanā, idaṃ vuccati Puṇṇa kammaṃ akaṇhaṃ asukkaṃ akaṇhāsukkavipākaṃ kammaṃ kammakkhayāya saṃvattati. Imāni kho Puṇṇa cattāri kammāni mayā sayaṃ abhiññā sacchikatvā paveditānīti.
Evaṃ vutte Puṇṇo Koḷiyaputto govatiko Bhagavantaṃ etad-avoca: Abhikkantaṃ bhante, abhikkantaṃ bhante.
Seyyathā pi bhante --pe-- upāsakam-maṃ Bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇagatan-ti. Acelo pana Seniyo kukkuravatiko Bhagavantaṃ etad-avoca: Abhikkantaṃ bhante, abhikkantaṃ bhante. Seyyathā pi bhante nikujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya:
cakkhumanto rūpāni dakkhintīti, evam-evaṃ Bhagavatā anekapariyāyena dhammo pakāsito. Esāhaṃ bhante Bhagavantaṃ saraṇaṃ gacchāmi dhammañ-ca bhikkhusaṅghañ-ca.
Labheyyāhaṃ bhante Bhagavato santike pabbajjaṃ labheyyaṃ upasampadan-ti. -- Yo kho Seniya aññatitthiyapubbo imasmiṃ dhammavinaye ākaṅkhati pabbajjaṃ ākaṅkhati upasampadaṃ so cattāro māse parivasati, catunnaṃ māsānaṃ accayena āraddhacittā bhikkhū pabbājenti upasampādenti bhikkhubhāvāya; api ca m' ettha puggalavemattatā viditā ti.
-- Sace bhante aññatitthiyapubbā imasmiṃ dhammavinaye ākaṅkhantā pabbajjaṃ ākaṅkhantā upasampadaṃ cattāro māse parivasanti, catunnaṃ māsānaṃ accayena āraddhacittā bhikkhū pabbājenti upasampādenti bhikkhubhāvāya, ahaṃ cattāri vassāni parivasissāmi, catunnaṃ maṃ vassānaṃ accayena āraddhacittā bhikkhū pabbājentu upasampādentu bhikkhubhāvāyāti. Alattha kho acelo Seniyo kukkuravatiko Bhagavato santike pabbajjaṃ alattha upasampadaṃ. Acirūpasampanno kho pan' āyasmā Seniyo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirass' eva yass' atthāya kulaputtā samma-d-eva agārasmā anagāriyaṃ pabbajanti tad-anuttaraṃ brahmacariyapariyosānaṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi;

# [page 392]#
% 392 II. MAJJHIMAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattāyāti abbhaññāsi. Aññataro kho pan' āyasmā Seniyo arahataṃ ahosīti.
KUKKURAVATIKASUTTANTAṂ SATTAMAṂ.
58.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe. Atha kho Abhayo rājakumāro yena Nigaṇṭho Nātaputto ten' upasaṅkami, upasaṅkamitvā Nigaṇṭhaṃ Nātaputtaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho Abhayaṃ rājakumāraṃ Nigaṇṭho Nātaputto etad-avoca: Ehi tvaṃ rājakumāra samaṇassa Gotamassa vādaṃ āropehi, evaṃ te kalyāṇo kittisaddo abbhuggañchīti: Abhayena rājakumārena samaṇassa Gotamassa evaṃ mahiddhikassa evaṃ mahānubhāvassa vādo āropito ti. -- Yathākathaṃ panāhaṃ bhante samaṇassa Gotamassa evaṃ mahiddhikassa evaṃ mahānubhāvassa vādaṃ āropessāmīti. -- Ehi tvaṃ rājakumāra yena samaṇo Gotamo ten' upasaṅkama, upasaṅkamitvā samaṇaṃ Gotamaṃ evaṃ vadehi: Bhāseyya nu kho bhante Tathāgato taṃ vācaṃ yā sā vācā paresaṃ appiyā amanāpā ti. Sace te samaṇo Gotamo evaṃ puṭṭho evaṃ byākaroti: Bhāseyya rājakumāra Tathāgato taṃ vācaṃ yā sā vācā paresaṃ appiyā amanāpā ti, tam-enaṃ tvaṃ evaṃ vadeyyāsi: Atha kiñ-carahi te bhante puthujjanena nānākaraṇaṃ, puthujjano pi hi taṃ vācaṃ bhāseyya yā sā vācā paresaṃ appiyā amanāpā ti. Sace pana te samaṇo Gotamo evaṃ puṭṭho evaṃ byākaroti: Na rājakumāra Tathāgato taṃ vācaṃ bhāseyya yā sā vācā paresaṃ appiyā amanāpā ti,

# [page 393]#
% 1.8. ABHAYARĀJAKUMĀRASUTTAṂ. (58) 393%
\ [... content straddling page break has been moved to the page above ...]\ tam-enaṃ tvaṃ evaṃ vadeyyāsi:
Atha kiñ-carahi te bhante Devadatto byākato: āpāyiko Devadatto, nerayiko Devadatto, kappaṭṭho Devadatto, atekiccho Devadatto ti, tāya ca pana te vācāya Devadatto kupito ahosi anattamano ti. Imaṃ kho te rājakumāra samaṇo Gotamo ubhatokoṭikaṃ pañhaṃ puṭṭho samāno n' eva sakkhīti uggilituṃ n' eva sakkhīti ogilituṃ. Seyyathā pi nāma purisassa ayosiṅghāṭakaṃ kaṇṭhe vilaggaṃ, so n' eva sakkuṇeyya uggilituṃ n' eva sakkuṇeyya ogilituṃ, evam-eva kho te rājakumāra samaṇo Gotamo imaṃ ubhatokoṭikaṃ pañhaṃ puṭṭho samāno n' eva sakkhīti uggilituṃ n' eva sakkhīti ogilitun-ti.
Evam-bhante ti kho Abhayo rājakumāro Nigaṇṭhassa Nātaputtassa paṭissutvā uṭṭhāy' āsanā Nigaṇṭhaṃ Nātaputtaṃ abhivādetvā padakkhiṇaṃ katvā yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnassa kho Abhayassa rājakumārassa suriyaṃ oloketvā etad-ahosi: Akālo kho ajja Bhagavato vādaṃ āropetuṃ, sve dānāhaṃ sake nivesane Bhagavato vādaṃ āropessāmīti Bhagavantaṃ etad-avoca: Adhivāsetu me bhante Bhagavā svātanāya attacatuttho bhattan-ti.
Adhivāsesi Bhagavā tuṇhībhāvena. Atha kho Abhayo rājakumāro Bhagavato adhivāsanaṃ viditvā uṭṭhāy' āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho Bhagavā tassā rattiyā accayena pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya yena Abhayassa rājakumārassa nivesanaṃ ten' upasaṅkami, upasaṅkamitvā paññatte āsane nisīdi. Atha kho Abhayo rājakumāro Bhagavantaṃ paṇītena khādaniyena bhojaniyena sahatthā santappesi sampavāresi. Atha kho Abhayo rājakumāro Bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi.
Ekamantam nisinno kho Abhayo rājakumāro Bhagavantam etad-avoca: Bhāseyya nu kho bhante Tathāgato tam vācaṃ yā sā vācā paresaṃ appiyā amanāpā ti. -- Na kho 'ttha rājakumāra ekaṃsenāti. -- Ettha bhante anassuṃ nigaṇṭhā ti. -- Kiṃ pana tvaṃ rājakumāra evaṃ vadesi:

# [page 394]#
% 394 II. MAJJHIMAPAṆṆĀSAṂ.%
ettha bhante anassuṃ nigaṇṭhā ti. -- Idhāhaṃ bhante yena Nigaṇṭho Nātaputto ten' upasaṅkamiṃ, upasaṅkamitvā Nigaṇṭhaṃ Nātaputtaṃ abhivādetvā ekamantaṃ nisīdiṃ. Ekamantaṃ nisinnaṃ kho maṃ bhante Nigaṇṭho Nātaputto etad-avoca: Ehi tvaṃ rājakumāra samaṇassa Gotamassa vādaṃ āropehi, evaṃ te kalyāṇo kittisaddo abbhuggañchīti:
Abhayena rājakumārena samaṇassa Gotamassa evaṃ mahiddhikassa evaṃ mahānubhāvassa vādo āropito ti. Evaṃ vutte ahaṃ bhante Nigaṇṭhaṃ Nātaputtaṃ etad-avocaṃ: Yathākathaṃ panahaṃ bhante samaṇassa Gotamassa evaṃ mahiddhikassa evaṃ mahānubhāvassa vādaṃ āropessāmīti. Ehi tvaṃ rājakumāra yena samaṇo Gotamo ten' upasaṅkama, upasaṅkamitvā samaṇaṃ Gotamaṃ evaṃ vadehi: Bhāseyya nu kho bhante Tathāgato taṃ vācaṃ yā sā vācā paresaṃ appiyā amanāpā ti. Sace te samaṇo Gotamo evaṃ puṭṭho evaṃ byākaroti: Bhāseyya rājakumāra Tathāgato taṃ vācaṃ yā sā vācā paresaṃ appiyā amanāpā ti, tam-enaṃ tvaṃ evaṃ vadeyyāsi: Atha kiñ-carahi te bhante puthujjanena nānākaraṇaṃ, puthujjano pi hi taṃ vācaṃ bhāseyya yā sā vācā paresaṃ appiyā amanāpā ti. Sace pana te samaṇo Gotamo evaṃ puṭṭho evaṃ byākaroti: Na rājakumāra Tathāgato taṃ vācaṃ bhāseyya yā sā vācā paresaṃ appiyā amanāpā ti. tam-enaṃ tvaṃ evaṃ vadeyyāsi: Atha kiñ-carahi te bhante Devadatto byākato: āpāyiko Devadatto, nerayiko Devadatto, kappaṭṭho Devadatto, atekiccho Devadatto ti, tāya ca pana te vācāya Devadatto kupito ahosi anattamano ti. Imaṃ kho te rājakumāra samaṇo Gotamo ubhatokoṭikaṃ pañhaṃ puṭṭho samāno n' eva sakkhīti uggilituṃ n' eva sakkhīti ogilituṃ. Seyyathā pi nāma purisassa ayosiṅghāṭakaṃ kaṇṭhe vilaggaṃ, so n' eva sakkuṇeyya uggilituṃ n' eva sakkuṇeyya ogilituṃ, evam-eva kho te rājakumāra samaṇo Gotamo imaṃ ubhatokoṭikaṃ pañhaṃ puṭṭho samāno n' eva sakkhīti uggilituṃ n' eva sakkhīti ogilitun-ti.
Tena kho pana samayena daharo kumāro mando uttānaseyyako Abhayassa rājakumārassa aṅke nisinno hoti. Atha kho Bhagavā Abhayaṃ rājakumāraṃ etad-avoca: Taṃ kimmaññasi rājakumāra:

# [page 395]#
% 1.8. ABHAYARĀJAKUMĀRASUTTAṂ. (58) 395%
\ [... content straddling page break has been moved to the page above ...]\ sacāyaṃ kumāro tuyhaṃ vā pamādamanvāya dhātiyā vā pamādam-anvāya kaṭṭhaṃ vā kaṭhalaṃ vā mukhe āhareyya, kinti naṃ kareyyāsīti. -- Āhareyy' assāhaṃ bhante. Sace ahaṃ bhante na sakkuṇeyyaṃ ādiken' eva āhattuṃ, vāmena hatthena sīsaṃ pariggahetvā dakkhiṇena hatthena vaṅkaṅguliṃ karitvā salohitam-pi āhareyyaṃ, taṃ kissa hetu: atthi me bhante kumāre anukampā ti. -- Evameva kho rājakumāra yaṃ Tathāgato vācaṃ jānāti abhūtaṃ atacchaṃ anatthasaṃhitaṃ, sā ca paresaṃ appiyā amanāpā, na taṃ Tathāgato vācaṃ bhāsati; yam-pi Tathāgato vācaṃ jānāti bhūtaṃ tacchaṃ anatthasaṃhitaṃ, sā ca paresaṃ appiyā amanāpā, tam-pi Tathāgato vācaṃ na bhāsati; yañca kho Tathāgato vācaṃ jānāti bhūtaṃ tacchaṃ atthasaṃhitaṃ, sā ca paresaṃ appiyā amanāpā, tatra kālaññū Tathāgato hoti tassā vācāya veyyākaraṇāya. Yaṃ Tathāgato vācaṃ jānāti abhūtaṃ atacchaṃ anatthasaṃhitaṃ, sā ca paresaṃ piyā manāpā, na taṃ Tathāgato vācaṃ bhāsati; yampi Tathāgato vācaṃ jānāti bhūtaṃ tacchaṃ anatthasaṃhitaṃ, sā ca paresaṃ piyā manāpā, tam-pi Tathāgato vācaṃ na bhāsati; yañ-ca kho Tathāgato vācaṃ jānāti bhūtaṃ tacchaṃ atthasaṃhitaṃ, sā ca paresaṃ piyā manāpā, tatra kālaññū Tathāgato hoti tassā vācāya veyyākaraṇāya, taṃ kissa hetu:
Atthi rājakumāra Tathāgatassa sattesu anukampā ti.
Ye 'me bhante khattiyapaṇḍitā pi brāhmaṇapaṇḍitā pi gahapatipaṇḍitā pi samaṇapaṇḍitā pi pañhaṃ abhisaṅkharitvā Tathāgataṃ upasaṅkamitvā pucchanti, pubbe va nu kho etaṃ bhante Bhagavato cetaso parivitakkitaṃ hoti: ye maṃ upasaṅkamitvā evaṃ pucchissanti tesāhaṃ evaṃ puṭṭho evaṃ byākarissāmīti, udāhu ṭhānaso v' etaṃ Tathāgataṃ paṭibhātīti. -- Tena hi rājakumāra tañ-ñev' ettha paṭipucchissāmi, yathā te khameyya tathā naṃ byākareyyāsi. Taṃ kim-maññasi rājakumāra: kusalo tvaṃ rathassa aṅgapaccaṅgānan-ti. -- Evaṃ bhante, kusalo ahaṃ rathassa aṅgapaccaṅgānan-ti. -- Taṃ kim-maññasi rājakumāra: ye taṃ upasaṅkamitvā evaṃ paccheyyuṃ: kin-nām' idaṃ rathassa aṅgapaccaṅgan-ti, pubbe va nu kho te etaṃ cetaso parivitakkitaṃ assa:

# [page 396]#
% 396 II. MAJJHIMAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ ye maṃ upasaṅkamitvā evaṃ pucchissanti tesāhaṃ evaṃ byākarissāmīti, udāhu ṭhānaso v' etaṃ taṃ paṭibhāseyyāti. -- Ahaṃ hi bhante rathiko saññāto kusalo rathassa aṅgapaccaṅgānaṃ, sabbāni me rathassa aṅgapaccaṅgāni suviditāni, ṭhānaso v' etaṃ maṃ paṭibhāseyyāti. -Evam-eva kho rājakumāra ye te khattiyapaṇḍitā pi brāhmaṇapaṇḍitā pi gahapatipaṇḍitā pi samaṇapaṇḍitā pi pañhaṃ abhisaṅkharitvā Tathāgataṃ upasaṅkamitvā pucchanti, ṭhānaso v' etaṃ Tathāgataṃ paṭibhāti, taṃ kissa hetu: Sā hi rājakumāra Tathāgatassa dhammadhātu suppaṭividdhā yassā dhammadhātuyā suppaṭividdhattā ṭhānaso v' etaṃ Tathāgataṃ paṭibhātīti.
Evaṃ vutte Abhayo rājakumāro Bhagavantaṃ etadavoca: Abhikkantaṃ bhante, abhikkantaṃ bhante. Seyyathā pi bhante nikujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya: cakkhumanto rūpāni dakkhintīti, evam-evaṃ Bhagavatā anekapariyāyena dhammo pakāsito.
Esāhaṃ bhante Bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañ-ca. Upāsakaṃ maṃ Bhagavā dharetu ajjatagge pāṇupetaṃ saraṇagatan-ti.
ABHAYARĀJAKUMĀRASUTTANTAṂ AṬṬHAMAṂ.
59.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Atha kho Pañcakaṅgo thapati yen' āyasmā Udāyi ten' upasaṅkami, upasaṅkamitvā āyasmantaṃ Udāyiṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho Pañcakaṅgo thapati āyasmantaṃ Udāyiṃ etad-avoca: Kati nu kho bhante Udāyi vedanā vuttā Bhagavatā ti. -- Tisso kho gahapati vedanā vuttā Bhagavatā: sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā.

# [page 397]#
% 1.9. BAHUVEDANIYASUTTAṂ. (59) 397%
Imā kho gahapati tisso vedanā vuttā Bhagavatā ti. -- Na kho bhante Udāyi tisso vedanā vuttā Bhagavatā, dve vedanā vuttā Bhagavatā: sukhā vedanā, dukkhā vedanā. Yā 'yaṃ bhante adukkhamasukhā vedanā, santasmiṃ esā paṇīte sukhe vuttā Bhagavatā ti. Dutiyam-pi kho āyasmā Udāyi Pañcakaṅgaṃ thapatiṃ etad-avoca: Na kho gahapati dve vedanā vuttā Bhagavatā, tisso vedanā vuttā Bhagavatā: sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā. Imā kho gahapati tisso vedanā vuttā Bhagavatā ti. Dutiyam-pi kho Pañcakaṅgo thapati āyasmantaṃ Udāyiṃ etad-avoca: Na kho bhante Udāyi tisso vedanā vuttā Bhagavatā, dve vedanā vuttā Bhagavatā: sukhā vedanā, dukkhā vedanā. Yā 'yaṃ bhante adukkhamasukhā vedanā, santasmiṃ esā paṇīte sukhe vuttā Bhagavatā ti. Tatiyam-pi kho āyasmā Udāyi Pañcakaṅgaṃ thapatiṃ etad-avoca: Na kho gahapati dve vedanā vuttā Bhagavatā, tisso vedanā vuttā Bhagavatā: sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā. Imā kho gahapati tisso vedanā vuttā Bhagavatā ti. Tatiyam-pi kho Pañcakaṅgo thapati āyasmantaṃ Udāyiṃ etad-avoca: Na kho bhante Udāyi tisso vedanā vuttā Bhagavatā, dve vedanā vuttā Bhagavatā: sukhā vedanā, dukkhā vedanā. Yā 'yaṃ bhante adukkhamasukhā vedanā, santasmiṃ esā paṇīte sukhe vuttā Bhagavatā ti. N' eva kho asakkhi āyasmā Udāyi Pañcakaṅgaṃ thapatiṃ saññāpetuṃ na panāsakkhi Pañcakaṅgo thapati āyasmantaṃ Udāyiṃ saññāpetuṃ.
Assosi kho āyasmā Ānando āyasmato Udāyissa Pañcakaṅgena thapatinā saddhiṃ imaṃ kathāsallāpaṃ. Atha kho āyasmā Ānando yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā Ānando yāvatako ahosi āyasmato Udāyissa Pañcakaṅgena thapatinā saddhiṃ kathāsallāpo taṃ sabbaṃ Bhagavato ārocesi. Evaṃ vutte Bhagavā āyasmantaṃ Ānandaṃ etad-avoca: Santaṃ yeva kho Ānanda pariyāyaṃ Pañcakaṅgo thapati Udāyissa nābbhanumodi, santaṃ yeva ca pana pariyāyaṃ Udāyi Pañcakaṅgassa thapatissa nābbhanumodi. Dve p' Ānanda vedanā vuttā mayā pariyāyena,

# [page 398]#
% 398 II. MAJJHIMAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ tisso pi vedanā vuttā mayā pariyāyena, pañca pi vedanā vuttā mayā pariyāyena, cha pi vedanā vuttā mayā pariyāyena, aṭṭhādasa pi vedanā vuttā mayā pariyāyena, chattiṃsāpi vedanā vuttā mayā pariyāyena, aṭṭhasataṃ vedanāsatam-pi vuttaṃ mayā pariyāyena. Evaṃ pariyāyadesito kho Ānanda mayā dhammo. Evaṃ pariyāyadesite kho Ānanda mayā dhamme ye aññamaññassa subhāsitaṃ sulapitaṃ na samanujānissanti na samanumaññissanti na samanumodissanti tesam-etaṃ pāṭikaṅkhaṃ: bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharissanti. Evaṃ pariyāyadesito kho Ānanda mayā dhammo.
Evaṃ pariyāyadesite kho Ānanda mayā dhamme ye aññamaññassa subhāsitaṃ sulapitaṃ samanujānissanti samanumaññissanti samanumodissanti tesam-etaṃ pāṭikaṅkhaṃ:
samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharissanti.
Pañca kho ime Ānanda kāmaguṇā, katame pañca:
cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, sotaviññeyyā saddā -- ghānaviññeyyā gandhā -- jivhāviññeyyā rasā -- kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime kho Ānanda pañca kāmaguṇā. Yaṃ kho Ānanda ime pañca kāmaguṇe paṭicca uppajjati sukhaṃ somanassaṃ idaṃ vuccati kāmasukhaṃ.
Yo kho Ānanda evaṃ vadeyya: Etaparamaṃ sattā sukhaṃ somanassaṃ paṭisaṃvedentīti, idam-assa nānujānāmi, taṃ kissa hetu: Atth' Ānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañ-ca paṇītatarañ-ca. Katamañ-c' Ānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañ-ca paṇītatarañ-ca: Idh' Ānanda bhikkhu vivicc' eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Idaṃ kho Ānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañ-ca paṇītatarañ-ca.
Yo kho Ānanda evaṃ vadeyya: Etaparamaṃ sattā sukhaṃ somanassaṃ paṭisaṃvedentīti, idam-assa nānujānāmi, taṃ kissa hetu:

# [page 399]#
% 1.9. BAHUVEDANIYASUTTAṂ. (59) 399%
\ [... content straddling page break has been moved to the page above ...]\ Atth' Ānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañ-ca paṇītatarañ-ca. Katamañ-c' Ānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañ-ca paṇītatarañ-ca: Idh' Ānanda bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Idaṃ kho Ānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañ-ca paṇītatarañ-ca.
Yo kho Ānanda --pe-- paṇītatarañ-ca: Idh' Ānanda bhikkhu pītiyā ca virāgā upekhako ca viharati sato ca sampajāno, sukhañ-ca kāyena paṭisaṃvedeti yan-taṃ ariyā ācikkhanti: upekhako satimā sukhavihārī ti tatiyaṃ jhānaṃ upasampajja viharati. Idaṃ kho Ānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañ-ca paṇītatarañ-ca.
Yo kho Ānanda --pe-- paṇītatarañ-ca: Idh' Ānanda bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Idaṃ kho Ānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañ-ca paṇītatarañ-ca.
Yo kho Ānanda --pe-- paṇītatarañ-ca: Idh' Ānanda bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthagamā nānattasaññānaṃ amanasikārā: ananto ākāso ti ākāsānañcāyatanaṃ upasampajja viharati. Idaṃ kho Ānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañ-ca paṇītatarañ-ca.
Yo ho Ānanda --pe-- paṇītatarañ-ca: Idh' Ānanda bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma: anantaṃ viññāṇan-ti viññāṇañcāyatanaṃ upasampajja viharati. Idaṃ kho Ānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañ-ca.
Yo kho Ānanda --pe-- paṇītatarañ-ca: Idh' Ānanda bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma: na-tthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati. Idaṃ kho Ānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañ-ca paṇītatarañ-ca.

# [page 400]#
% 400 II. MAJJHIMAPAṆṆĀSAṂ.%
Yo kho Ānanda --pe-- paṇītatarañ-ca: Idh' Ānanda bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. Idaṃ kho Ānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañ-ca paṇītatarañ-ca.
Yo kho Ānanda evaṃ vadeyya: Etaparamaṃ sattā sukhaṃ somanassaṃ paṭisaṃvedentīti, idam-assa nānujānāmi, taṃ kissa hetu: Atth' Ānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañ-ca paṇītatarañ-ca. Katamañ-c' Ānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañ-ca paṇītatarañ-ca: Idh' Ānanda bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. Idaṃ kho Ānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañ-ca paṇītatarañ-ca.
Ṭhānaṃ kho pan' etaṃ Ānanda vijjati yaṃ aññatitthiyā paribbājakā evaṃ vadeyyuṃ: Saññāvedayitanirodhaṃ samaṇo Gotamo āha tañ-ca sukhasmiṃ paññāpeti, ta-y-idaṃ kiṃ su, ta-y-idaṃ kathaṃ sūti. Evaṃvādino {Ānanda} aññatitthiyā paribbājakā evam-assu vacanīyā: Na kho āvuso Bhagavā sukhaṃ yeva vedanaṃ sandhāya sukhasmiṃ paññāpeti, api c' āvuso yattha yattha sukhaṃ upalabbhati yahiṃ yahiṃ tantaṃ Tathāgato sukhasmiṃ paññāpetīti.
Idam-avoca Bhagavā. Attamano āyasmā Ānando Bhagavato bhāsitaṃ abhinandīti.
BAHUVEDANIYASUTTANTAṂ NAVAMAṂ.
60.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Kosalesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ yena Sālā nāma Kosalānaṃ brāhmaṇagāmo tad-avasari. Assosuṃ kho Sāleyyakā brāhmaṇagahapatikā: Samaṇo khalu bho Gotamo Sakyaputto Sakyakulā pabbajito Kosalesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ Sālaṃ anupatto.

# [page 401]#
% 1. 10. APAṆṆAKASUTTAṂ. (60) 401%
\ [... content straddling page break has been moved to the page above ...]\ Taṃ kho pana bhavantaṃ Gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato: Iti pi so Bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyānaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ, kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotīti. Atha kho Sāleyyakā brāhmaṇagahapatikā yena Bhagavā ten' upasaṅkamiṃsu, upasaṅkamitvā app-ekacce Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu, app-ekacce Bhagavatā saddhiṃ sammodiṃsu, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu, app-ekacce yena Bhagavā ten' añjalim-paṇāmetvā ekamantaṃ nisīdiṃsu, app-ekacce Bhagavato santike nāmagottaṃ sāvetvā ekamantaṃ nisīdiṃsu, app-ekacce tuṇhībhūtā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinne kho Sāleyyake brāhmaṇagahapatike Bhagavā etadavoca: Atthi pana vo gahapatayo koci manāpo satthā yasmiṃ vo ākāravatī saddhā paṭiladdhā ti. -- Na-tthi kho no bhante koci manāpo satthā yasmiṃ no ākāravatī saddhā paṭiladdhā ti. -- Manāpaṃ vo gahapatayo satthāraṃ alabhantehi ayaṃ apaṇṇako dhammo samādāya vattitabbo. Apaṇṇako hi gahapatayo dhammo samatto samādiṇṇo so vo bhavissati dīgharattaṃ hitāya sukhāya. Katamo ca gahapatayo apaṇṇako dhammo:
Santi gahapatayo eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: Na-tthi dinnaṃ na-tthi yiṭṭhaṃ na-tthi hutaṃ, na-tthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, na-tthi ayaṃ loko na-tthi paro loko, na-tthi mātā na-tthi pitā, na-tthi sattā opapātikā, na-tthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañ-ca lokaṃ parañ-ca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti.
Tesaṃ yeva kho gahapatayo samaṇabrāhmaṇānaṃ eke samaṇabrāhmaṇā ujuvipaccanīkavādā,

# [page 402]#
% 402 II. MAJJHIMAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ te evam-āhaṃsu: Atthi dinnaṃ atthi yiṭṭhaṃ atthi hutaṃ, atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, atthi ayaṃ loko atthi paro loko, atthi mātā atthi pitā, atthi sattā opapātikā, atthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañ-ca lokaṃ parañ-ca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti.
Taṃ kim-maññatha gahapatayo: nanu 'me samaṇabrāhmaṇā aññamaññassa ujuvipaccanīkavādā ti. -- Evaṃ bhante.
Tatra gahapatayo ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: Na-tthi dinnaṃ na-tthi yiṭṭhaṃ na-tthi hutaṃ, na-tthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, na-tthi ayaṃ loko na-tthi paro loko, na-tthi mātā natthi pitā, na-tthi sattā opapātikā, na-tthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañ-ca lokaṃ parañ-ca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti, tesam-etaṃ pāṭikaṅkhaṃ: yam-idaṃ kāyasucaritaṃ vacīsucaritaṃ manosucaritaṃ ime tayo kusale dhamme abhinivajjetvā yam-idaṃ kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ ime tayo akusale dhamme samādāya vattissati, taṃ kissa hetu: Na hi te bhonto samaṇabrāhmaṇā passanti akusalānaṃ dhammānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ, kusalānaṃ dhammānaṃ nekkhamme ānisaṃsaṃ vodānapakkhaṃ.
Santaṃ yeva kho pana paraṃ lokaṃ: na-tthi paro loko ti 'ssa diṭṭhi hoti, sā 'ssa hoti micchādiṭṭhi. Santaṃ yeva kho pana paraṃ lokaṃ: na-tthi paro loko ti saṅkappeti, svāssa hoti micchāsaṅkappo. Santaṃ yeva kho pana paraṃ lokaṃ: natthi paro loko ti vācaṃ bhāsati, sā 'ssa hoti micchāvācā.
Santaṃ yeva kho pana paraṃ lokaṃ: na-tthi paro loko ti āha, ye te arahanto paralokaviduno tesam-ayaṃ paccanīkaṃ karoti. Santaṃ yeva kho pana paraṃ lokaṃ: na-tthi paro loko ti paraṃ saññapeti, sā 'ssa hoti asaddhammasaññatti, tāya ca pana asaddhammasaññattiyā attān' ukkaṃseti paraṃ vambheti. Iti pubbe va kho pan' assa susīlyaṃ pahīnaṃ hoti, dussīlyaṃ paccupaṭṭhitaṃ; ayañ-ca micchādiṭṭhi micchāsaṅkappo micchāvācā ariyānaṃ paccanīkatā asaddhammasaññatti attukkaṃsanā paravambhanā evaṃ-s' ime aneke pāpakā akusalā dhammā sambhavanti micchādiṭṭhipaccayā.

# [page 403]#
% 1. 10. APAṆṆAKASUTTAṂ. (60) 403%
Tatra gahapatayo viññū puriso iti paṭisañcikkhati: Sace kho na-tthi paro loko evam-ayaṃ bhavaṃ purisapuggalo kāyassa bhedā sotthim-attānaṃ karissati, sace kho atthi paro loko evam-ayaṃ bhavaṃ purisapuggalo kāyassa bhedā param-maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjissati. Kāmaṃ kho pana mā 'hu paro loko, hotu nesaṃ bhavataṃ samaṇabrāhmaṇānaṃ saccaṃ vacanaṃ, atha ca panāyaṃ bhavaṃ purisapuggalo diṭṭhe va dhamme viññūnaṃ gārayho: dussīlo purisapuggalo micchādiṭṭhi natthikavādo ti.
Sace kho atth' eva paro loko evaṃ imassa bhoto purisapuggalassa ubhayattha kaliggaho: yañ-ca diṭṭhe va dhamme viññūnaṃ gārayho, yañ-ca kāyassa bhedā param-maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjissati. Evamassāyaṃ apaṇṇako dhammo dussamatto samādiṇṇo ekaṃsaṃ pharitvā tiṭṭhati, riñcati kusalaṃ ṭhānaṃ.
Tatra gahapatayo ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: Atthi dinnaṃ atthi yiṭṭhaṃ atthi hutaṃ, atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, atthi ayaṃ loko atthi paro loko, atthi mātā atthi pitā, atthi sattā opapātikā, atthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañ-ca lokaṃ parañ-ca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti, tesam-etaṃ pāṭikaṅkhaṃ: yam-idaṃ kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ ime tayo akusale dhamme abhinivajjetvā yam-idaṃ kāyasucaritaṃ vacīsucaritaṃ manosucaritaṃ ime tayo kusale dhamme samādāya vattissanti, taṃ kissa hetu: Passanti hi te bhonto samaṇabrāhmaṇā akusalānaṃ dhammānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ, kusalānaṃ dhammānaṃ nekkhamme ānisaṃsaṃ vodānapakkhaṃ. Santaṃ yeva kho pana paraṃ lokaṃ: atthi paro loko ti 'ssa diṭṭhi hoti, sā 'ssa hoti sammādiṭṭhi. Santaṃ yeva kho pana paraṃ lokaṃ: atthi paro loko ti saṅkappeti, svāssa hoti sammāsaṅkappo. Santaṃ yeva kho pana paraṃ lokaṃ: atthi paro loko ti vācaṃ bhāsati, sā 'ssa hoti sammāvācā.
Santaṃ yeva kho pana paraṃ lokaṃ: atthi paro loko ti āha, ye te arahanto paralokaviduno tesam-ayaṃ na paccanīkaṃ karoti.
Santaṃ yeva kho pana paraṃ lokaṃ: atthi paro loko ti paraṃ saññapeti,

# [page 404]#
% 404 II. MAJJHIMAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ sā 'ssa hoti saddhammasaññatti, tāya ca pana saddhammasaññattiyā n' ev' attān' ukkaṃseti na paraṃ vambheti. Iti pubbe va kho pan' assa dussīlyaṃ pahīnaṃ hoti, susīlyaṃ paccupaṭṭhitaṃ; ayañ-ca sammādiṭṭhi sammāsaṅkappo sammāvācā ariyānaṃ apaccanīkatā saddhammasaññatti anattukkaṃsanā aparavambhanā evaṃ-s' ime aneke kusalā dhammā sambhavanti sammādiṭṭhipaccayā.
Tatra gahapatayo viññū puriso iti paṭisañcikkhati: Sace kho atthi paro loko evam-ayaṃ bhavaṃ purisapuggalo kāyassa bhedā param-maraṇā sugatiṃ saggaṃ lokaṃ upapajjissati. Kāmaṃ kho pana mā 'hu paro loko, hotu nesaṃ bhavataṃ samaṇabrāhmaṇānaṃ saccaṃ vacanaṃ, atha ca panāyaṃ bhavaṃ purisapuggalo diṭṭhe va dhamme viññūnaṃ pāsaṃso: sīlavā purisapuggalo sammādiṭṭhi atthikavādo ti.
Sace kho atth' eva paro loko evaṃ imassa bhoto purisapuggalassa ubhayattha kaṭaggaho: yañ-ca diṭṭhe va dhamme viññūnaṃ pāsaṃso, yañ-ca kāyassa bhedā param-maraṇā sugatiṃ saggaṃ lokaṃ upapajjissati. Evam-assāyaṃ apaṇṇako dhammo susamatto samādiṇṇo ubhayaṃsaṃ pharitvā tiṭṭhati, riñcati akusalaṃ ṭhānaṃ.
Santi gahapatayo eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: Karato kārayato chindato chedāpayato pacato pācayato socayato kilamayato phandato phandāpayato pāṇamatimāpayato adinnaṃ ādiyato sandhiṃ chindato nillopaṃ harato ekāgārikaṃ karoto paripanthe tiṭṭhato paradāraṃ gacchato musā bhaṇato, karato na karīyati pāpaṃ; khurapariyantena ce pi cakkena yo imissā paṭhaviyā pāṇe ekamaṃsakhalaṃ ekamaṃsapuñjaṃ kareyya, na-tthi tatonidānaṃ pāpaṃ, na-tthi pāpassa āgamo; dakkhiṇañ-ce pi Gaṅgāya tīraṃ gaccheyya hananto ghātento chindanto chedāpento pacanto pācento, na-tthi tatonidānaṃ pāpaṃ, na-tthi pāpassa āgamo; uttarañ-ce pi Gaṅgāya tīraṃ gaccheyya {dadanto} dāpento yajanto yājento, na-tthi tatonidānaṃ puññaṃ, {na-tthi} puññassa āgamo; dānena damena saṃyamena saccavajjena na-tthi puññaṃ, na-tthi puññassa āgamo ti. Tesaṃ yeva kho gahapatayo samaṇabrāhmaṇānaṃ eke samaṇabrāhmaṇā ujuvipaccanīkavādā,

# [page 405]#
% 1. 10. APAṆṆAKASUTTAṂ. (60) 405%
\ [... content straddling page break has been moved to the page above ...]\ te evam-āhaṃsu: Karato kārayato chindato chedāpayato pacato pācayato socayato kilamayato phandato phandāpayato pāṇam-atimāpayato adinnaṃ ādiyato sandhiṃ chindato nillopaṃ harato ekāgārikaṃ karoto paripanthe tiṭṭhato paradāraṃ gacchato musā bhaṇato, karato karīyati pāpaṃ; khurapariyantena ce pi cakkena yo imissā paṭhaviyā pāṇe ekamaṃsakhalaṃ ekamaṃsapuñjaṃ kareyya, atthi tatonidānaṃ pāpaṃ, atthi pāpassa āgamo; dakkhiṇañce pi Gaṅgāya tīraṃ gaccheyya hananto ghātento chindanto chedāpento pacanto pācento, atthi tatonidānaṃ pāpaṃ, atthi pāpassa āgamo; uttarañ-ce pi Gaṅgāya tīraṃ gaccheyya dadanto dāpento yajanto yājento, atthi tatonidānaṃ puññaṃ, atthi puññassa āgamo; dānena damena saṃyamena saccavajjena atthi puññaṃ, atthi puññassa āgamo ti. Taṃ kimmaññatha gahapatayo: nanu 'me samaṇabrāhmaṇā aññamaññassa ujuvipaccanīkavādā ti. -- Evaṃ bhante.
Tatra gahapatayo ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: Karato kārayato --pe-- na-tthi puññassa āgamo ti, tesam-etaṃ pāṭikaṅkhaṃ: yam-idaṃ kāyasucaritaṃ vacīsucaritaṃ manosucaritaṃ ime tayo kusale dhamme abhinivajjetvā yam-idaṃ kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ ime tayo akusale dhamme samādāya vattissanti, taṃ kissa hetu: Na hi te bhonto samaṇabrāhmaṇā passanti akusalānaṃ dhammānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ, kusalānaṃ dhammānaṃ nekkhamme ānisaṃsaṃ vodānapakkhaṃ. Santaṃ yeva kho pana kiriyaṃ: na-tthi kiriyā ti 'ssa diṭṭhi hoti, sā 'ssa hoti micchādiṭṭhi. Santaṃ yeva kho pana kiriyaṃ: na-tthi kiriyā ti saṅkappeti, svāssa hoti micchāsaṅkappo. Santaṃ yeva kho pana kiriyaṃ: na-tthi kiriyā ti vācaṃ bhāsati, sā 'ssa hoti micchāvācā. Santaṃ yeva kho pana kiriyaṃ: na-tthi kiriyā ti āha, ye te arahanto kiriyavādā tesam-ayaṃ paccanīkaṃ karoti. Santaṃ yeva kho pana kiriyaṃ: na-tthi kiriyā ti paraṃ saññapeti, sā 'ssa hoti asaddhammasaññatti, tāya ca pana asaddhammasaññattiyā attān' ukkaṃseti paraṃ vambheti. Iti pubbe va kho pan' assa susīlyaṃ pahīnaṃ hoti, dussīlyaṃ paccupaṭṭhitaṃ; ayañca micchādiṭṭhi micchāsaṅkappo micchāvācā ariyānaṃ paccanīkatā asaddhammasaññatti attukkaṃsanā paravambhanā evaṃs' ime aneke pāpakā akusalā dhammā sambhavanti micchādiṭṭhipaccayā.

# [page 406]#
% 406 II. MAJJHIMAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\
Tatra gahapatayo viññū puriso iti paṭisañcikkhati: Sace kho na-tthi kiriyā evam-ayaṃ bhavaṃ purisapuggalo kāyassa bhedā sotthim-attānaṃ karissati, sace kho atthi kiriyā evam-ayaṃ bhavaṃ purisapuggalo kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjissati.
Kāmaṃ kho pana mā 'hu kiriyā, hotu nesaṃ bhavataṃ samaṇabrāhmaṇānaṃ saccaṃ vacanaṃ, atha ca panāyaṃ bhavaṃ purisapuggalo diṭṭhe va dhamme viññūnaṃ gārayho:
dussīlo purisapuggalo micchādiṭṭhi akiriyavādo ti. Sace kho atth' eva kiriyā evaṃ imassa bhoto purisapuggalassa ubhayattha kaliggaho: yañ-ca diṭṭhe va dhamme viññūnaṃ gārayho, yañ-ca kāyassa bhedā param-maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjissati. Evam-assāyaṃ apaṇṇako dhammo dussamatto samādiṇṇo ekaṃsaṃ pharitvā tiṭṭhati, riñcati kusalaṃ ṭhānaṃ.
Tatra gahapatayo ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: Karato kārayato --pe-- atthi puññassa āgamo ti, tesam-etaṃ pāṭikaṅkhaṃ: yam-idaṃ kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ ime tayo akusale dhamme abhinivajjetvā yam-idaṃ dāyasucaritaṃ vacīsucaritaṃ manosucaritaṃ ime tayo kusale dhamme samādāya vattissanti, taṃ kissa hetu: Passanti hi te bhonto samaṇabrāhmaṇā akusalānaṃ dhammānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ, kusalānaṃ dhammānaṃ nekkhamme ānisaṃsaṃ vodānapakkhaṃ. Santaṃ yeva kho pana kiriyaṃ: atthi kiriyā ti 'ssa diṭṭhi hoti, sā ssa hoti sammādiṭṭhi. Santaṃ yeva kho pana kiriyaṃ:
atthi kiriyā ti saṅkappeti, svāssa hoti sammāsaṅkappo. Santaṃ yeva kho pana kiriyaṃ: atthi kiriyā ti vācaṃ bhāsati, sā 'ssa hoti sammāvācā. Santaṃ yeva kho pana kiriyaṃ:
atthi kiriyā ti āha, ye te arahanto kiriyavādā tesam-ayaṃ na paccanīkaṃ karoti. Santaṃ yeva kho pana kiriyaṃ: atthi kiriyā ti paraṃ saññapeti, sā 'ssa hoti saddhammasaññatti, tāya ca pana saddhammasaññattiyā n' ev' attān' ukkaṃseti na paraṃ vambheti.

# [page 407]#
% 1. 10. APAṆṆAKASUTTAṂ. (60) 407%
\ [... content straddling page break has been moved to the page above ...]\ Iti pubbe va kho pan' assa dussīlyaṃ pahīnaṃ hoti, susīlyaṃ paccupaṭṭhitaṃ; ayañ-ca sammādiṭṭhi sammāsaṅkappo sammāvācā ariyānaṃ apaccanīkatā saddhammasaññatti anattukkaṃsanā aparavambhanā {evaṃ}-s' ime aneke kusalā dhammā sambhavanti sammādiṭṭhipaccayā.
Tatra gahapatayo viññū puriso iti paṭisañcikkhati: Sace kho atthi kiriyā evam-ayaṃ bhavaṃ purisapuggalo kāyassa bhedā param-maraṇā sugatiṃ saggaṃ lokaṃ upapajjissati.
Kāmaṃ kho pana mā 'hu kiriyā, hotu nesaṃ bhavataṃ samaṇabrāhmaṇānaṃ saccaṃ vacanaṃ, atha ca panāyaṃ bhavaṃ purisapuggalo diṭṭhe va dhamme viññūnaṃ pāsaṃso:
sīlavā purisapuggalo sammādiṭṭhi kiriyavādo ti. Sace kho atth' eva kiriyā evaṃ imassa bhoto purisapuggalassa ubhayattha kaṭaggaho: yañ-ca diṭṭhe va dhamme viññūnaṃ pāsaṃso, yañ-ca kāyassa bhedā param-maraṇā sugatiṃ saggaṃ lokaṃ upapajjissati. Evam-assāyaṃ apaṇṇako dhammo susamatto samādiṇṇo ubhayaṃsaṃ pharitvā tiṭṭhati, riñcati akusalaṃ ṭhānaṃ.
Santi gahapatayo eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: Na-tthi hetu na-tthi paccayo sattānaṃ saṅkilesāya, ahetu appaccayā sattā saṅkilissanti; na-tthi hetu na-tthi paccayo sattānaṃ visuddhiyā, ahetu appaccayā sattā visujjhanti; na-tthi balaṃ na-tthi viriyaṃ na-tthi purisatthāmo na-tthi purisaparakkamo, sabbe sattā sabbe pāṇāsabbe bhūtā sabbe jīvā avasā abalā aviriyā niyatisaṅgatibhāvapariṇatā chass-evābhijātisu sukhadukkhaṃ paṭisaṃvedentīti. Tesaṃ yeva kho gahapatayo samaṇabrāhmaṇānaṃ eke samaṇabrāhmaṇā ujuvipaccanīkavādā, te evam-āhaṃsu:
Atthi hetu atthi paccayo sattānaṃ saṅkilesāya, sahetu sappaccayā sattā saṅkilissanti; atthi hetu atthi paccayo sattānaṃ visuddhiyā, sahetu sappaccayā sattā visujjhanti; atthi balaṃ atthi viriyaṃ atthi purisatthāmo atthi purisaparakkamo, na sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā niyatisaṅgatibhāvapariṇatā chass-evābhijātisu sukhadukkhaṃ paṭisaṃvedentīti. Taṃ kim-maññatha gahapatayo:

# [page 408]#
% 408 II. MAJJHIMAPAṆṆĀSAṂ.%
nanu 'me samaṇabrāhmaṇā aññamaññassa ujuvipaccanīkavādā ti. -- Evaṃ bhante.
Tatra gahapatayo ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: Na-tthi hetu na-tthi paccayo --pe-- sukhadukkhaṃ paṭisaṃvedentīti, tesam-etaṃ pāṭikaṅkhaṃ: yamidaṃ kāyasucaritaṃ vacīsucaritaṃ manosucaritaṃ ime tayo kusale dhamme abhinivajjetvā yam-idaṃ kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ ime tayo akusale dhamme samādāya vattissanti, taṃ kissa hetu: Na hi te bhonto samaṇabrāhmaṇā passanti akusalānaṃ dhammānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ, kusalānaṃ dhammānaṃ nekkhamme ānisaṃsaṃ vodānapakkhaṃ. Santaṃ yeva kho pana hetuṃ:
na-tthi hetu ti 'ssa diṭṭhi hoti, sā 'ssa hoti micchādiṭṭhi.
Santaṃ yeva kho pana hetuṃ: na-tthi hetūti saṅkappeti, svāssa hoti micchāsaṅkappo. Santaṃ yeva kho pana hetuṃ:
na-tthi hetūti vācaṃ bhāsati, sā 'ssa hoti micchāvācā.
Santaṃ yeva kho pana hetuṃ: na-tthi hetūti āha, ye te arahanto hetuvādā tesam-ayaṃ paccanīkaṃ karoti. Santaṃ yeva kho pana hetuṃ: na-tthi hetūti paraṃ saññapeti, sā 'ssa hoti asaddhammasaññatti, tāya ca pana asaddhammasaññattiyā attān' ukkaṃseti paraṃ vambheti. Iti pubbe va kho pan' assa susīlyaṃ pahīnaṃ hoti, dussīlyaṃ paccupaṭṭhitaṃ; ayañ-ca micchādiṭṭhi micchāsaṅkappo micchāvācā ariyānaṃ paccanīkatā asaddhammasaññatti attukkaṃsanā paravambhanā evaṃ-s' ime aneke pāpakā akusalā dhammā sambhavanti micchādiṭṭhipaccayā.
Tatra gahapatayo viññū puriso iti paṭisañcikkhati: Sace kho na-tthi hetu evam-ayaṃ bhavaṃ purisapuggalo kāyassa bhedā sotthim-attānaṃ karissati, sace kho atthi hetu evam-ayaṃ bhavaṃ purisapuggalo kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjissati.
Kāmaṃ kho pana mā 'hu hetu, hotu nesaṃ bhavataṃ samaṇabrāhmaṇānaṃ saccaṃ vacanaṃ, atha ca panāyaṃ bhavaṃ purisapuggalo diṭṭhe va dhamme viññūnaṃ gārayho:
dussīlo purisapuggalo micchādiṭṭhi ahetuvādo ti. Sace kho atth' eva hetu evaṃ imassa bhoto purisapuggalassa ubhayattha kaliggaho:

# [page 409]#
% 1. 10. APAṆṆAKASUTTAṂ. (60) 409%
\ [... content straddling page break has been moved to the page above ...]\ yañ-ca diṭṭhe va dhamme viññūnaṃ gārayho, yañ-ca kāyassa bhedā param-maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjissati. Evam-assāyaṃ apaṇṇako dhammo dussamatto samādiṇṇo ekaṃsaṃ pharitvā tiṭṭhati, riñcati kusalaṃ ṭhānaṃ.
Tatra gahapatayo ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: Atthi hetu atthi paccayo --pe-- sukhadukkhaṃ paṭisaṃvedentīti, tesam-etaṃ pāṭikaṅkhaṃ: yam-idaṃ kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ ime tayo akusale dhamme abhinivajjetvā yam-idaṃ kāyasucaritaṃ vacīsucaritaṃ manosucaritaṃ ime tayo kusale dhamme samādāya vattissanti, taṃ kissa hetu: Passanti hi te bhonto samaṇabrāhmaṇā akusalānaṃ dhammānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ, kusalānaṃ dhammānaṃ nekkhamme ānisaṃsaṃ vodānapakkhaṃ. Santaṃ yeva kho pana hetuṃ: atthi hetu ti 'ssa diṭṭhi hoti, sā 'ssa hoti sammādiṭṭhi. Santaṃ yeva kho pana hetuṃ: atthi hetūti saṅkappeti, svāssa hoti sammāsaṅkappo. Santaṃ yeva kho pana hetuṃ: atthi hetūti vācaṃ bhāsati, sā 'ssa hoti sammāvācā. Santaṃ yeva kho pana hetuṃ: atthi hetūti āha, ye te arahanto hetuvādā tesam-ayaṃ na paccanīkaṃ karoti. Santaṃ yeva kho pana hetuṃ: atthi hetūti paraṃ saññapeti, sā 'ssa hoti saddhammasaññatti, tāya ca pana saddhammasaññattiyā n' ev' attān' ukkaṃseti na paraṃ vambheti. Iti pubbe va kho pan' assa dussīlyaṃ pahīnaṃ hoti, susīlyaṃ paccupaṭṭhitaṃ; ayañ-ca sammādiṭṭhi sammāsaṅkappo sammāvācā ariyānaṃ apaccanīkatā saddhammasaññatti anattukkaṃsanā aparavambhanā evaṃ-s' ime aneke kusalā dhammā sambhavanti sammādiṭṭhipaccayā.
Tatra gahapatayo viññū puriso iti paṭisañcikkhati: Sace kho atthi hetu evam-ayaṃ bhavaṃ parisapuggalo kāyassa bhedā param-maraṇā sugatiṃ saggaṃ lokaṃ upapajjissati.
Kāmaṃ kho pana mā 'hu hetu, hotu nesaṃ bhavataṃ samaṇabrāhmaṇānaṃ saccaṃ vacanaṃ, atha ca panāyaṃ bhavaṃ purisapuggalo diṭṭhe va dhamme viññūnaṃ pāsaṃso: sīlavā purisapuggalo sammādiṭṭhi hetuvādo ti. Sace kho atth' eva hetu evaṃ imassa bhoto purisapuggalassa ubhayattha kaṭaggaho:

# [page 410]#
% 410 II. MAJJHIMAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ yañ-ca diṭṭhe va dhamme viññūnaṃ pāsaṃso, yañ-ca kāyassa bhedā param-maraṇā sugatiṃ saggaṃ lokaṃ upapajjissati. Evam-assāyaṃ apaṇṇako dhammo susamatto samādiṇṇo ubhayaṃsaṃ pharitvā tiṭṭhati, riñcati akusalaṃ ṭhānaṃ.
Santi gahapatayo eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: Na-tthi sabbaso āruppā ti. Tesaṃ yeva kho gahapatayo samaṇabrāhmaṇānaṃ eke samaṇabrāhmaṇā ujuvipaccanīkavādā, te evam-āhaṃsu: Atthi sabbaso āruppā ti. Taṃ kim-maññatha gahapatayo: nanu 'me samaṇabrāhmaṇā aññamaññassa ujuvipaccanīkavādā ti. -- Evaṃ bhante. -- Tatra gahapatayo viññū puriso iti paṭisañcikkhati:
Ye kho te bhonto samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: na-tthi sabbaso āruppā ti, idam-me adiṭṭhaṃ; ye pi te bhonto samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino:
atthi sabbaso āruppā ti, idam-me aviditaṃ. Ahañ-c' eva kho pana ajānanto apassanto ekaṃsena ādāya vohareyyaṃ:
idam-eva saccaṃ, mogham-aññan-ti, na me taṃ assa patirūpaṃ. Ye kho te bhonto samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: na-tthi sabbaso āruppā ti, sace tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ saccaṃ vacanaṃ ṭhānam-etaṃ vijjati ye te devā rūpino manomayā apaṇṇakam-me tatrūpapatti bhavissati; ye pana te bhonto samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: atthi sabbaso āruppā ti, sace tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ saccaṃ vacanaṃ ṭhānam-etaṃ vijjati ye te devā arūpino saññāmayā apaṇṇakam-me tatrūpapatti bhavissati. Dissante kho pana rūpādhikaraṇaṃ daṇḍādāna-satthādāna-kalaha-viggaha-vivāda-tuvaṃtuvapesuñña-musāvādā, na-tthi kho pan' etaṃ sabbaso arūpe ti.
So iti paṭisaṅkhāya rūpānaṃ yeva nibbidāya virāgāya nirodhāya paṭipanno hoti.
Santi gahapatayo eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: Na-tthi sabbaso bhavanirodho ti. Tesaṃ yeva kho gahapatayo samaṇabrāhmaṇānaṃ eke samaṇabrāhmaṇā ujuvipaccanīkavādā, te evam-āhaṃsu: Atthi sabbaso bhavanirodho ti.

# [page 411]#
% 1. 10. APAṆṆAKASUTTAṂ. (60) 411%
\ [... content straddling page break has been moved to the page above ...]\ Taṃ kim-maññatha gahapatayo:
nanu 'me samaṇabrāhmaṇā aññamaññassa ujuvipaccanīkavādā ti. -- Evaṃ bhante. -- Tatra gahapatayo viññū puriso iti paṭisañcikkhati: Ye kho te bhonto samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: na-tthi sabbaso bhavanirodho ti, idamme adiṭṭhaṃ; ye pi te bhonto samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: atthi sabbaso bhavanirodho ti, idam-me aviditaṃ. Ahañ-c' eva kho pana ajānanto apassanto ekaṃsena ādāya vohareyyaṃ: idam-eva saccaṃ, mogham-aññan-ti, na me taṃ assa patirūpaṃ. Ye kho te bhonto samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: na-tthi sabbaso bhavanirodho ti, sace tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ saccaṃ vacanaṃ ṭhānam-etaṃ vijjati ye te devā arūpino saññāmayā apaṇṇakam-me tatrūpapatti bhavissati; ye pana te bhonto samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: atthi sabbaso bhavanirodho ti, sace tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ saccaṃ vacanaṃ ṭhānam-etaṃ vijjati yaṃ diṭṭhe va dhamme parinibbāyissāmi. Ye kho te bhonto samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: na-tthi sabbaso bhavanirodho ti, tesam-ayaṃ diṭṭhi sārāgāya santike saṃyogāya santike abhinandanāya santike ajjhosānāya santike upādānāya santike; ye pana te bhonto samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: atthi sabbaso bhavanirodho ti, tesam-ayaṃ diṭṭhi asārāgāya santike asaṃyogāya santike anabhinandanāya santike anajjhosānāya santike anupādānāya santike ti. So iti paṭisaṅkhāya bhavānaṃ yeva nibbidāya virāgāya nirodhāya paṭipanno hoti.
Cattāro 'me gahapatayo puggalā santo saṃvijjamānā lokasmiṃ, katame cattāro: Idha gahapatayo ekacco puggalo attantapo hoti attaparitāpanānuyogaṃ anuyutto. Idha gahapatayo ekacco puggalo parantapo hoti paraparitāpanānuyogaṃ anuyutto. Idha gahapatayo ekacco puggalo attantapo ca hoti attaparitāpanānuyogaṃ anuyutto parantapo ca paraparitāpanānuyogaṃ anuyutto. Idha gahapatayo ekacco puggalo n' ev' attantapo hoti nāttaparitāpanānuyogaṃ anuyutto na parantapo na paraparitāpanānuyogaṃ anuyutto, so anattantapo aparantapo diṭṭhe ve dhamme nicchāto nibbuto sītibhūto sukhapaṭisaṃvedī brahmabhūtena attanā viharati.

# [page 412]#
% 412 II. MAJJHIMAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ Katamo ca gahapatayo puggalo attantapo attaparitāpanānuyogaṃ anuyutto: Idha gahapatayo ekacco puggalo acelako hoti muttācāro hatthāpalekhano -- yathā Kandarakasuttantaṃ tathā vitthāro -- iti evarūpaṃ anekavihitaṃ kāyassa ātāpanaparitāpanānuyogaṃ anuyutto viharati. Ayaṃ vuccati gahapatayo puggalo attantapo attaparitāpanānuyogaṃ anuyutto.
Katamo ca gahapatayo puggalo parantapo paraparitāpanānuyogaṃ anuyutto: Idha gahapatayo ekacco puggalo orabbhiko hoti sūkariko --pe-- ye vā pan' aññe pi keci kurūrakammantā. Ayaṃ vuccati gahapatayo puggalo parantapo paraparitāpanānuyogaṃ anuyutto. Katamo ca gahapatayo puggalo attantapo ca attaparitāpanānuyogaṃ anuyutto parantapo ca paraparitāpanānuyogaṃ anuyutto: Idha gahapatayo ekacco puggalo rājā vā hoti khattiyo muddhāvasitto --pe-te pi daṇḍatajjitā bhayatajjitā assumukhā rudamānā parikammāni karonti. Ayaṃ vuccati gahapatayo puggalo attantapo ca attaparitāpanānuyogaṃ anuyutto parantapo ca paraparitāpanānuyogaṃ anuyutto. Katamo ca gahapatayo puggalo n' ev' attantapo nāttaparitāpanānuyogaṃ anuyutto na parantapo na paraparitāpanānuyogaṃ anuyutto, so anattantapo aparantapo diṭṭhe va dhamme nicchāto nibbuto sītibhūto sukhapaṭisaṃvedī brahmabhūtena attanā viharati:
Idha gahapatayo Tathāgato loke uppajjati arahaṃ sammāsambuddho --pe--. So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe vivicc' eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ -- dutiyaṃ jhānaṃ -- tatiyaṃ jhānaṃ -- catutthaṃ jhānaṃ upasampajja viharati. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte pubbenivāsānussatiñāṇāya cittaṃ abhininnāmeti. So anekavihitaṃ pubbenivāsaṃ anussarati, seyyathīdaṃ: ekam-pi jātiṃ dve pi jātiyo --pe-- iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmeti.

# [page 413]#
% 1. 10. APAṆṆAKASUTTAṂ. (60) 413%
\ [... content straddling page break has been moved to the page above ...]\ So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate --pe-- yathākammūpage satte pajānāti. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte āsavānaṃ khayaññāṇāya cittaṃ abhininnāmeti. So: idaṃ dukkhan-ti yathābhūtaṃ pajānāti --pe-- ayaṃ āsavanirodhagāminī paṭipadā ti yathābhūtaṃ pajānāti. Tassa evaṃ jānato evaṃ passato kāmāsavā pi cittaṃ vimuccati, bhavāsavā pi cittaṃ vimuccati, avijjāsavā pi cittaṃ vimuccati; vimuttasmiṃ vimuttam-iti ñāṇaṃ hoti; khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti. Ayaṃ vuccati gahapatayo puggalo n' ev' attantapo nāttaparitāpanānuyogaṃ anuyutto na parantapo na paraparitāpanānuyogaṃ anuyutto, so anattantapo aparantapo diṭṭhe va dhamme nicchāto nibbuto sītibhūto sukhapaṭisamvedī brahmabhūtena attanā viharatīti.
Evaṃ vutte Sāleyyakā brāhmaṇagahapatikā Bhagavantaṃ etad-avocuṃ: Abhikkantaṃ bho Gotamo, abhikkantaṃ bho Gotama. Seyyathā pi bho Gotama nikujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya: cakkhumanto rūpāni dakkhintīti, evam-evaṃ bhotā Gotamena anekapariyāyena dhammo pakāsito. Ete mayaṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāma dhammañ-ca bhikkhusaṅghañ-ca. Upāsake no bhavaṃ Gotamo dhāretu ajjatagge pāṇupete saraṇagate ti.
APAṆṆAKASUTTANTAṂ DASAMAṂ.
GAHAPATIVAGGO PAṬHAMO.

# [page 414]#
% 414 II. MAJJHIMAPAṆṆĀSAṂ.%
61.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe. Tena kho pana samayena āyasmā Rāhulo Ambalaṭṭhikāyaṃ viharati. Atha kho Bhagavā sāyanhasamayaṃ paṭisallāṇā vuṭṭhito yen' Ambalaṭṭhikā yen' āyasmā Rāhulo ten' upasaṅkami. Addasā kho āyasmā Rāhulo Bhagavantaṃ dūrato va āgacchantaṃ, disvāna āsanaṃ paññāpesi udakañ-ca pādānaṃ. Nisīdi Bhagavā paññatte āsane, nisajja pāde pakkhālesi. Āyasmā pi kho Rāhulo Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
Atha kho Bhagavā parittaṃ udakāvasesaṃ udakādhāne ṭhapetvā āyasmantaṃ Rāhulaṃ āmantesi: Passasi no tvaṃ Rāhula imaṃ parittaṃ udakāvasesaṃ udakādhāne ṭhapitanti. -- Evam-bhante. -- Evaṃ parittaṃ kho Rāhula tesaṃ sāmaññaṃ yesaṃ na-tthi sampajānamusāvāde lajjā ti. Atha kho Bhagavā taṃ parittaṃ udakāvasesaṃ chaḍḍetvā āyasmantaṃ Rāhulaṃ āmantesi: Passasi no tvaṃ Rāhula taṃ parittaṃ udakāvasesaṃ chaḍḍitan-ti. -- Evam-bhante. -Evaṃ chaḍḍitaṃ kho Rāhula tesaṃ sāmaññaṃ yesaṃ natthi sampajānamusāvāde lajjā ti. Atha kho Bhagavā taṃ udakādhānaṃ nikujjitvā āyasmantaṃ Rāhulaṃ āmantesi:
Passasi no tvaṃ Rāhula imaṃ udakādhānaṃ nikujjitan-ti.
-- Evam-bhante. -- Evaṃ nikujjitaṃ kho Rāhula tesaṃ sāmaññaṃ yesaṃ na-tthi sampajānamusāvāde lajjā ti. Atha kho Bhagavā taṃ udakādhānaṃ ukkujjitvā āyasmantaṃ Rāhulaṃ āmantesi: Passasi no tvaṃ Rāhula imaṃ udakādhānaṃ rittaṃ tucchan-ti. -- Evam-bhante. -- Evaṃ rittaṃ tucchaṃ kho Rāhula tesaṃ sāmaññaṃ yesaṃ na-tthi sampajānamusāvāde lajjā.
Seyyathā pi Rāhula rañño nāgo īsādanto ubbūḷhavā 'bhijāto saṅgāmāvacaro, so saṅgāmagato purimehi pi pādehi kammaṃ karoti pacchimehi pi pādehi kammaṃ karoti, purimena pi kāyena kammaṃ karoti pacchimena pi kāyena kammaṃ karoti, sīsena pi kammaṃ karoti, kaṇṇehi pi kammaṃ karoti, dantehi pi kammaṃ karoti, naṅguṭṭhena pi kammaṃ karoti,

# [page 415]#
% 2.1. AMBALAṬṬHIKĀ-RĀHULOVĀDASUTTAṂ. (61) 415%
\ [... content straddling page break has been moved to the page above ...]\ rakkhat' eva soṇḍaṃ; tattha hatthārohassa evaṃ hoti: Ayaṃ kho rañño nāgo īsādanto ubbūḷhavā 'bhijāto saṅgāmāvacaro saṅgāmagato purimehi pi pādehi kammaṃ karoti pacchimehi pi pādehi kammaṃ karoti purimena pi kāyena kammaṃ karoti pacchimena pi kāyena kammaṃ karoti, sīsena pi kammaṃ karoti, kaṇṇehi pi kammaṃ karoti, dantehi pi kammaṃ karoti, naṅguṭṭhena pi kammaṃ karoti, rakkhat' eva soṇḍaṃ; apariccattaṃ kho rañño nāgassa jīvitan-ti.
Yato kho Rāhula rañño nāgo īsādanto ubbūḷhavā 'bhijāto saṅgāmāvacaro saṅgāmagato --pe-- naṅguṭṭhena pi kammaṃ karoti, soṇḍāya pi kammaṃ karoti; tattha hatthārohassa evaṃ hoti: Ayaṃ kho rañño nāgo īsādanto ubbūḷhavā 'bhijāto saṅgāmāvacaro saṅgāmagato --pe-- naṅguṭṭhena pi kammaṃ karoti, soṇḍāya pi kammaṃ karoti; pariccattaṃ kho rañño nāgassa jīvitaṃ, na-tthi dāni kiñci rañño nāgassa akaraṇīyan-ti. Evam-eva kho Rāhula yassa kassaci sampajānamusāvāde na-tthi lajjā nāhan-tassa kiñci pāpaṃ akaraṇīyan-ti vadāmi. Tasmātiha te Rāhula: hassā pi na musā bhaṇissāmīti evaṃ hi te Rāhula sikkhitabbaṃ.
Taṃ kim-maññasi Rāhula: kimatthiyo ādāso ti. -paccavekkhanattho bhante ti. -- Evam-eva kho Rāhula paccavekkhitvā paccavekkhitvā kāyena kammaṃ kattabbaṃ, paccavekkhitvā paccavekkhitvā vācāya kammaṃ kattabbaṃ, paccavekkhitvā paccavekkhitvā manasā kammaṃ kattabbaṃ.
Yad-eva tvaṃ Rāhula kāyena kammaṃ kattukāmo hosi tad-eva te kāyakammaṃ paccavekkhitabbaṃ: Yaṃ nu kho ahaṃ idaṃ kāyena kammaṃ kattukāmo idam-me kāyakammaṃ attabyābādhāya pi saṃvatteyya parabyābādhāya pi saṃvatteyya ubhayabyābādhāya pi saṃvatteyya, akusalaṃ idaṃ kāyakammaṃ dukkhudrayaṃ dukkhavipākan-ti. Sace tvaṃ Rāhula paccavekkhamāno evaṃ jāneyyāsi: Yaṃ kho ahaṃ idaṃ kāyena kammaṃ kattukāmo idam-me kāyakammaṃ attabyābādhāya pi saṃvatteyya parabyābādhāya pi saṃvatteyya ubhayabyābādhāya pi saṃvatteyya, akusalaṃ idaṃ kāyakammaṃ dukkhudrayaṃ dukkhavipākan-ti, evarūpan-te Rāhula kāyena kammaṃ sasakkaṃ na karaṇīyaṃ.

# [page 416]#
% 416 II. MAJJHIMAPAṆṆĀSAṂ.%
Sace pana tvaṃ Rāhula paccavekkhamāno evaṃ jāneyyāsi:
Yaṃ kho ahaṃ idaṃ kāyena kammaṃ kattukāmo idam-me kāyakammaṃ n' ev' attabyābādhāya saṃvatteyya na parabyābādhāya saṃvatteyya na ubhayabyābādhāya saṃvatteyya, kusalaṃ idaṃ kāyakammaṃ sukhudrayaṃ sukhavipākan-ti, evarūpan-te Rāhula kāyena kammaṃ karaṇīyaṃ. Karontena pi te Rāhula kāyena kammaṃ tad-eva te kāyakammaṃ paccavekkhitabbaṃ: Yaṃ nu kho ahaṃ idaṃ kāyena kammaṃ karomi idam-me kāyakammaṃ attabyābādhāya pi saṃvattati parabyābādhāya pi saṃvattati ubhayabyābādhāya pi saṃvattati, akusalaṃ idaṃ kāyakammaṃ dukkhudrayaṃ dukkhavipākan-ti. Sace tvaṃ Rāhula paccavekkhamāno evaṃ jāneyyāsi: Yaṃ kho ahaṃ idaṃ kāyena kammaṃ karomi idam-me kāyakammaṃ attabyābādhāya pi saṃvattati parabyābādhāya pi saṃvattati ubhayabyābādhāya pi saṃvattati, akusalaṃ idaṃ kāyakammaṃ dukkhudrayaṃ dukkhavipākan-ti, paṭisaṃhareyyāsi tvaṃ Rāhula evarūpaṃ kāyakammaṃ. Sace pana tvaṃ Rāhula paccavekkhamāno evaṃ jāneyyāsi: Yaṃ kho ahaṃ idaṃ kāyena kammaṃ karomi idam-me kāyakammaṃ n' ev' attabyābādhāya saṃvattati na parabyābādhāya saṃvattati na ubhayabyābādhāya saṃvattati, kusalaṃ idaṃ kāyakammaṃ sukhudrayaṃ sukhavipākan-ti, anupadajjeyyāsi tvaṃ Rāhula evarūpaṃ kāyakammaṃ. Katvā pi te Rāhula kāyena kammaṃ tad-eva te kāyakammaṃ paccavekkhitabbaṃ: Yaṃ nu kho ahaṃ idaṃ kāyena kammaṃ akāsiṃ idam-me kāyakammaṃ attabyābādhāya pi saṃvatti parabyābādhāya pi saṃvatti ubhayabyābādhāya pi saṃvatti, akusalaṃ idaṃ kāyakammaṃ dukkhudrayaṃ dukkhavipākan-ti. Sace tvaṃ Rāhula paccavekkhamāno evaṃ jāneyyāsi: Yaṃ kho ahaṃ idaṃ kāyena kammaṃ akāsiṃ idam-me kāyakammaṃ attabyābādhāya pi saṃvatti parabyābādhāya pi saṃvatti ubhayabyābādhāya pi saṃvatti, akusalaṃ idaṃ kāyakammaṃ dukkhudrayaṃ dukkhavipākan-ti, evarūpan-te Rāhula kāyakammaṃ satthari vā viññūsu vā sabrahmacārisu desetabbaṃ vivaritabbaṃ uttānikātabbaṃ, desetvā vivaritvā uttānikatvā āyatiṃ saṃvaraṃ āpajjitabbaṃ.

# [page 417]#
% 2.1. AMBALAṬṬHIKĀ-RĀHULOVĀDASUTTAṂ. (61) 417%
\ [... content straddling page break has been moved to the page above ...]\ Sace pana tvaṃ Rāhula paccavekkhamāno evaṃ jāneyyāsi: Yaṃ kho ahaṃ idaṃ kāyena kammaṃ akāsiṃ idam-me kāyakammaṃ n' ev' attabyābādhāya saṃvatti na parabyābādhāya saṃvatti na ubhayabyābādhāya saṃvatti, kusalaṃ idaṃ kāyakammaṃ sukhudrayaṃ sukhavipākan-ti, ten' eva tvaṃ Rāhula pītipāmujjena vihareyyāsi ahorattānusikkhī kusalesu dhammesu.
Yad-eva tvaṃ Rāhula vācāya kammaṃ kattukāmo hosi tad-eva te vacīkammaṃ paccavekkhitabbaṃ: Yaṃ nu kho ahaṃ idaṃ vācāya kammaṃ kattukāmo idam-me vacīkammaṃ attabyābādhāya pi saṃvatteyya parabyābādhāya pi saṃvatteyya ubhayabyābādhāya pi saṃvatteyya, akusalaṃ idaṃ vacīkammaṃ dukkhudrayaṃ dukkhavipākan-ti. Sace tvaṃ Rāhula paccavekkhamāno evaṃ jāneyyāsi: Yaṃ kho ahaṃ idaṃ vācāya kammaṃ kattukāmo idam-me vacīkammaṃ --pe-- ubhayabyābādhāya pi saṃvatteyya, akusalaṃ idaṃ vacīkammaṃ dukkhudrayaṃ dukkhavipākan-ti, evarūpan-te Rāhula vācāya kammaṃ sasakkaṃ na karaṇīyaṃ. Sace pana tvaṃ Rāhula paccavekkhamāno evaṃ jāneyyāsi: Yaṃ kho ahaṃ idaṃ vācāya kammaṃ kattukāmo idam-me vacīkammaṃ n' ev' attabyābādhāya --pe-- na ubhayabyābādhāya saṃvatteyya, kusalaṃ idaṃ vacīkammaṃ sukhudrayaṃ sukhavipākan-ti, evarūpan-te Rāhula vācāya kammaṃ karaṇīyaṃ.
Karontena pi te Rāhula vācāya kammaṃ tad-eva te vacīkammaṃ paccavekkhitabbaṃ: Yaṃ nu kho ahaṃ idaṃ vācāya kammaṃ karomi idam-me vacīkammaṃ attabyābādhāya pi saṃvattati parabyābādhāya pi saṃvattati ubhayabyābādhāya pi saṃvattati, akusalaṃ idaṃ vacīkammaṃ dukkhudrayaṃ dukkhavipākan-ti. Sace tvaṃ Rāhula paccavekkhamāno evaṃ jāneyyāsi: Yaṃ kho ahaṃ idaṃ vācāya kammaṃ karomi idam-me vacīkammaṃ --pe-- ubhayabyābādhāya pi saṃvattati, akusalaṃ idaṃ vacīkammaṃ dukkhudrayaṃ dukkhavipākan-ti, paṭisaṃhareyyāsi tvaṃ Rāhula evarūpaṃ vacīkammaṃ. Sace pana tvaṃ Rāhula paccavekkhamāno evaṃ jāneyyāsi: Yaṃ kho ahaṃ idaṃ vācāya kammaṃ karomi idam-me vacīkammaṃ n' ev' attabyābādhāya --pe--

# [page 418]#
% 418 II. MAJJHIMAPAṆṆĀSAṂ.%
na ubhayabyābādhāya saṃvattati, kusalaṃ idaṃ vacīkammaṃ sukhudrayaṃ sukhavipākan-ti, anupadajjeyyāsi tvaṃ Rāhula evarūpaṃ vacīkammaṃ. Katvā pi te Rāhula vācāya kammaṃ tad-eva te vacīkammaṃ paccavekkhitabbaṃ: Yaṃ nu kho ahaṃ idaṃ vācāya kammaṃ akāsiṃ idam-me vacīkammaṃ attabyābādhāya pi saṃvatti parabyābādhāya pi saṃvatti ubhayabyābādhāya pi saṃvatti, akusalaṃ idaṃ vacīkammaṃ dukkhudrayaṃ dukkhavipākan-ti. Sace tvaṃ Rāhula paccavekkhamāno evaṃ jāneyyāsi: Yaṃ kho ahaṃ idaṃ vācāya kammaṃ akāsiṃ idam-me vacīkammaṃ --pe-ubhayabyābādhāya pi saṃvatti, akusalaṃ idaṃ vacīkammaṃ dukkhudrayaṃ dukkhavipākan-ti, evarūpan-te Rāhula vacīkammaṃ satthari vā viññūsu vā sabrahmacārisu desetabbaṃ vivaritabbaṃ uttānikātabbaṃ, desetvā vivaritvā uttānikatvā āyatiṃ saṃvaraṃ āpajjitabbaṃ. Sace pana tvaṃ Rāhula paccavekkhamāno evaṃ jāneyyāsi: Yaṃ kho ahaṃ idaṃ vācāya kammaṃ akāsiṃ idam-me vacīkammaṃ n' ev' attabyābādhāya --pe-- na ubhayabyābādhāya saṃvatti, kusalaṃ idaṃ vacīkammaṃ sukhudrayaṃ sukhavipākan-ti, ten' eva tvaṃ Rāhula pītipāmujjena vihareyyāsi ahorattānusikkhī kusalesu dhammesu.
Yad-eva tvaṃ Rāhula manasā kammaṃ kattukāmo hosi tad-eva te manokammaṃ paccavekkhitabbaṃ: Yaṃ nu kho ahaṃ idaṃ manasā kammaṃ kattukāmo idam-me manokammaṃ attabyābādhāya pi saṃvatteyya parabyābādhāya pi saṃvatteyya ubhayabyābādhāya pi saṃvatteyya, akusalaṃ idaṃ manokammaṃ dukkhudrayaṃ dukkhavipākan-ti. Sace tvaṃ Rāhula paccavekkhamāno evaṃ jāneyyāsi: Yaṃ kho ahaṃ idaṃ manasā kammaṃ kattukāmo idam-me manokammaṃ --pe-- ubhayabyābādhāya pi saṃvatteyya, akusalaṃ idaṃ manokammaṃ dukkhudrayaṃ dukkhavipākan-ti, evarūpan-te Rāhula manasā kammaṃ sasakkaṃ na karaṇīyaṃ.
Sace pana tvaṃ Rāhula paccavekkhamāno evaṃ jāneyyāsi:
Yaṃ kho ahaṃ idaṃ manasā kammaṃ kattukāmo idam-me vacīkammaṃ n' ev' attabyābādhāya --pe-- na ubhayabyābādhāya saṃvatteyya, kusalaṃ idaṃ manokammaṃ sukhudrayaṃ sukhavipākan-ti,

# [page 419]#
% 2.1. AMBALAṬṬHIKĀ-RĀHULOVĀDASUTTAṂ. (61) 419%
\ [... content straddling page break has been moved to the page above ...]\ evarūpan-te Rāhula manasā kammaṃ karaṇīyaṃ. Karontena pi te Rāhula manasā kammaṃ tad-eva te manokammaṃ paccavekkhitabbaṃ: Yaṃ nu kho ahaṃ idaṃ manasā kammaṃ karomi idam-me manokammaṃ attabyābādhāya pi saṃvattati parabyābādhāya pi saṃvattati ubhayabyābādhāya pi saṃvattati, akusalaṃ idaṃ manokammaṃ dukkhudrayaṃ dukkhavipākan-ti. Sace tvaṃ Rāhula paccavekkhamāno evaṃ jāneyyāsi: Yaṃ kho ahaṃ idaṃ manasā kammaṃ karomi idam-me manokammaṃ --pe-ubhayabyābādhāya pi saṃvattati, akusalaṃ idaṃ manokammaṃ dukkhudrayaṃ dukkhavipākan-ti, paṭisaṃhareyyāsi tvaṃ Rāhula evarūpaṃ manokammaṃ. Sace pana tvaṃ Rāhula paccavekkhamāno evaṃ jāneyyāsi: Yaṃ kho ahaṃ idaṃ manasā kammaṃ karomi idam-me manokammaṃ n' ev' attabyābādhāya --pe-- na ubhayabyābādhāya saṃvattati, kusalaṃ idaṃ manokammaṃ sukhudrayaṃ sukhavipākan-ti, anupadajjeyyāsi tvaṃ Rāhula evarūpaṃ manokammaṃ.
Katvā pi te Rāhula manasā kammaṃ tad-eva te manokammaṃ paccavekkhitabbaṃ: Yaṃ nu kho ahaṃ idaṃ manasā kammaṃ akāsiṃ idam-me manokammaṃ attabyābādhāya pi saṃvatti parabyābādhāya pi saṃvatti ubhayabyābādhāya pi saṃvatti, akusalaṃ idaṃ manokammaṃ dukkhudrayaṃ dukkhavipākan-ti. Sace tvaṃ Rāhula paccavekkhamāno evaṃ jāneyyāsi: Yaṃ kho ahaṃ idaṃ manasā kammaṃ akāsiṃ idam-me manokammaṃ --pe-- ubhayabyābādhāya pi saṃvatti, akusalaṃ idaṃ manokammaṃ dukkhudrayaṃ dukkhavipākan-ti, evarūpe te Rāhula manokamme aṭṭiyitabbaṃ harāyitabbaṃ jigucchitabbaṃ, aṭṭiyitvā harāyitvā jigucchitvā āyatiṃ saṃvaraṃ āpajjitabbaṃ. Sace pana tvaṃ Rāhula paccavekkhamāno evaṃ jāneyyāsi: Yaṃ kho ahaṃ idaṃ manasā kammaṃ akāsiṃ idam-me manokammaṃ n' ev' attabyābādhāya saṃvatti na parabyābādhāya saṃvatti na ubhayabyābādhāya saṃvatti, kusalaṃ idaṃ manokammaṃ sukhudrayaṃ sukhavipākan-ti, ten' eva tvaṃ Rāhula pītipāmujjena vihareyyāsi ahorattānusikkhī kusalesu dhammesu.

# [page 420]#
% 420 II. MAJJHIMAPAṆṆĀSAṂ.%
Ye hi keci Rāhula atītam-addhānaṃ samaṇā vā brāhmaṇā vā kāyakammaṃ parisodhesuṃ vacīkammaṃ parisodhesuṃ manokammaṃ parisodhesuṃ, sabbe te evam-evaṃ paccavekkhitvā paccavekkhitvā kāyakammaṃ parisodhesuṃ, paccavekkhitvā paccavekkhitvā vacīkammaṃ parisodhesuṃ, paccavekkhitvā paccavekkhitvā manokammaṃ parisodhesuṃ.
Ye hi pi keci Rāhula anāgatam-addhānaṃ samaṇā vā brāhmaṇā vā kāyakammaṃ parisodhessanti vacīkammaṃ parisodhessanti manokammaṃ parisodhessanti, sabbe te evam-evaṃ paccavekkhitvā paccavekkhitvā kāyakammaṃ parisodhessanti, paccavekkhitvā paccavekkhitvā vacīkammaṃ parisodhessanti, paccavekkhitvā paccavekkhitvā manokammaṃ parisodhessanti.
Ye hi pi keci Rāhula etarahi samaṇā vā brāhmaṇā vā kāyakammaṃ parisodhenti vacīkammaṃ parisodhenti manokammaṃ parisodhenti, sabbe te evam-evaṃ paccavekkhitvā paccavekkhitvā kāyakammaṃ parisodhenti, paccavekkhitvā paccavekkhitvā vacīkammaṃ parisodhenti, paccavekkhitvā paccavekkhitvā manokammaṃ parisodhenti. Tasmātiha Rāhula:
paccavekkhitvā paccavekkhitvā kāyakammaṃ parisodhessāma, paccavekkhitvā paccavekkhitvā vacīkammaṃ parisodhessāma, paccavekkhitvā paccavekkhitvā manokammaṃ parisodhessāmāti.
evaṃ hi vo Rāhula sikkhitabban-ti.
Idam-avoca Bhagavā. Attamano āyasmā Rāhulo Bhagavato bhāsitaṃ abhinandīti.
AMBALAṬṬHIKĀ-RĀHULOVĀDASUTTANTAṂ PAṬHAMAṂ.
62.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Atha kho Bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya Sāvatthiṃ piṇḍāya pāvisi. Āyasmā pi kho Rāhulo pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya Bhagavantaṃ piṭṭhito piṭṭhito anubandhi.

# [page 421]#
% 2.2. MAHĀ-RĀHULOVĀDASUTTAṂ. (62) 421%
\ [... content straddling page break has been moved to the page above ...]\ Atha kho Bhagavā apaloketvā āyasmantaṃ Rāhulaṃ āmantesi: Yaṃ kiñci Rāhula rūpaṃ atītānāgatapaccuppannaṃ, ajjhattaṃ vā bahiddhā vā, oḷārikaṃ vā sukhumaṃ vā, hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā, sabbaṃ rūpaṃ: n' etaṃ mama, n' eso 'ham-asmi, na {me^so} attā ti evam-etaṃ yathābhūtaṃ sammappaññāya daṭṭhabbanti. -- Rūpam-eva nu kho Bhagavā, rūpam-eva nu kho Sugatāti. -- Rūpam-pi Rāhula, vedanā pi Rāhula, saññā pi Rāhula, saṅkhārā pi Rāhula, viññāṇam-pi Rāhulāti.
Atha kho āyasmā Rāhulo: ko n' ajja Bhagavatā sammukhā ovādena ovadito gāmaṃ piṇḍāya pavisissatīti tato paṭinivattitvā aññatarasmiṃ rukkhamūle nisīdi pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. Addasā kho āyasmā Sāriputto āyasmantaṃ Rāhulaṃ aññatarasmiṃ rukkhamūle nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā, disvāna āyasmantaṃ Rāhulaṃ āmantesi: Ānāpānasatiṃ Rāhula bhāvanaṃ bhāvehi, ānāpānasati Rāhula bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā ti. Atha kho āyasmā Rāhulo sāyanhasamayaṃ paṭisallāṇā vuṭṭhito yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā Rāhulo Bhagavantaṃ etad-avoca: Kathaṃ bhāvitā nu kho bhante ānāpānasati kathaṃ bahulīkatā mahapphalā hoti mahānisaṃsā ti.
Yaṃ kiñci Rāhula ajjhattaṃ paccattaṃ kakkhaḷaṃ kharigataṃ upādiṇṇaṃ, seyyathīdaṃ kesā lomā nakhā dantā taco maṃsaṃ nahāru aṭṭhī aṭṭhimiñjā vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ, yaṃ vā pan' aññam-pi kiñci ajjhattaṃ paccattaṃ kakkhaḷaṃ kharigataṃ upādiṇṇaṃ, ayaṃ vuccati Rāhula ajjhattikā paṭhavīdhātu. Yā c' eva kho pana ajjhattikā paṭhavīdhātu yā ca bāhirā paṭhavīdhātu paṭhavīdhātur-ev' esā. Taṃ: n' etaṃ mama, n' eso ham-asmi, na {me^so} attā ti evam-etaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.

# [page 422]#
% 422 II. MAJJHIMAPAṆṆĀSAṂ.%
Evam-etaṃ yathābhūtaṃ sammappaññāya disvā paṭhavīdhātuyā nibbindati, paṭhavīdhātuyā cittaṃ virājeti.
Katamā ca Rāhula āpodhātu: āpodhātu siyā ajjhattikā siyā bāhirā. Katamā ca Rāhula ajjhattikā āpodhātu: yaṃ ajjhattaṃ paccattaṃ āpo āpogataṃ upādiṇṇaṃ, seyyathīdaṃ pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu vasā kheḷo siṅghāṇikā lasikā muttaṃ, yaṃ vā pan' aññam-pi kiñci ajjhattaṃ paccattaṃ āpo āpogataṃ upādiṇṇaṃ, ayaṃ vuccati Rāhula ajjhattikā āpodhātu. Yā c' eva kho pana ajjhattikā āpodhātu yā ca bāhirā āpodhātu āpodhātur-ev' esā Taṃ:
n' etaṃ mama, n' eso 'ham-asmi, na {me^so} attā ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evam-etaṃ yathābhūtaṃ sammappaññāya disvā āpodhātuyā nibbindati, āpodhātuyā cittaṃ virājeti.
Katamā ca Rāhula tejodhātu: tejodhātu siyā ajjhattikā siyā bāhirā. Katamā ca Rāhula ajjhattikā tejodhātu: yaṃ ajjhattaṃ paccattaṃ tejo tejogataṃ upādiṇṇaṃ, seyyathīdaṃ yena ca santappati yena ca jiriyati yena ca pariḍayhati yena ca asitapītakhāyitasāyitaṃ sammā pariṇāmaṃ gacchati, yaṃ vā pan' aññam-pi kiñci ajjhattaṃ paccattaṃ tejo tejogataṃ upādiṇṇaṃ, ayaṃ vuccati Rāhula ajjhattikā tejodhātu. Yā c' eva kho pana ajjhattikā tejodhātu yā ca bāhirā tejodhātu tejodhātur-ev' esā. Taṃ: n' etaṃ mama, n' eso 'ham-asmi, na {me^so} attā ti evam-etaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evam-etaṃ yathābhūtaṃ sammappaññāya disvā tejodhātuyā nibbindati, tejodhātuyā cittaṃ virājeti.
Katamā ca Rāhula vāyodhātu: vāyodhātu siyā ajjhattikā siyā bāhirā. Katamā ca Rāhula ajjhattikā vāyodhātu: yaṃ ajjhattaṃ paccattaṃ vāyo vāyogataṃ upādiṇṇaṃ, seyyathīdaṃ uddhaṅgamā vātā, adhogamā vātā, kucchisayā vātā, koṭṭhasayā vātā, aṅgamaṅgānusārino vātā, assāso passāso iti, yaṃ vā pan' aññam-pi kiñci ajjhattaṃ paccattaṃ vāyo vāyogataṃ upādiṇṇaṃ, ayaṃ vuccati Rāhula ajjhattikā vāyodhātu. Yā c' eva kho pana ajjhattikā vāyodhātu yā ca bāhirā vāyodhātu vāyodhātur-ev' esā. Taṃ: n' etaṃ mama, n' eso 'ham-asmi, na {me^so} attā ti evam-etaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.

# [page 423]#
% 2.2. MAHĀ-RĀHULOVĀDASUTTAṂ. (62) 423%
\ [... content straddling page break has been moved to the page above ...]\ Evam-etaṃ yathābhūtaṃ sammappaññāya disvā vāyodhātuyā nibbindati, vāyodhātuyā cittaṃ virājeti.
Katamā ca Rāhula ākāsadhātu: ākāsadhātu siyā ajjhattikā siyā bāhirā. Katamā ca Rāhula ajjhattikā ākāsadhātu: yaṃ ajjhattaṃ paccattaṃ ākāsaṃ ākāsagataṃ upādiṇṇaṃ, seyyathīdaṃ kaṇṇacchiddaṃ nāsacchiddaṃ mukhadvāraṃ, yena ca asitapītakhāyitasāyitaṃ ajjhoharati, yattha ca asitapītakhāyitasāyitaṃ santiṭṭhati, yena ca asitapītakhāyitasāyitaṃ adhobhāgā nikkhamati, yaṃ vā pan' aññam-pi kiñci ajjhattaṃ paccattaṃ ākāsaṃ ākāsagataṃ upādiṇṇaṃ, ayaṃ vuccati Rāhula ajjhattikā ākāsadhātu. Yā c' eva kho pana ajjhattikā ākāsadhātu yā ca bāhirā ākāsadhātu ākāsadhātur-ev' esā.
Taṃ: n' etaṃ mama, n' eso 'ham-asmi, na {me^so} attā ti evam-etaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evametaṃ yathābhūtaṃ sammappaññāya disvā ākāsadhātuyā nibbindati, ākāsadhātuyā cittaṃ virājeti.
Paṭhavīsamaṃ Rāhula bhāvanaṃ bhāvehi, paṭhavīsamaṃ hi te Rāhula bhāvanaṃ bhāvayato uppannā manāpāmanāpā phassā cittaṃ na pariyādāya ṭhassanti. Seyyathā pi Rāhula paṭhaviyā sucim-pi nikkhipanti asucim-pi nikkhipanti gūthagatam-pi nikkhipanti muttagatam-pi nikkhipanti kheḷagatam-pi nikkhipanti pubbagatam-pi nikkhipanti lohitagatam-pi nikkhipanti, na ca tena paṭhavī aṭṭīyati vā harāyati vā jigucchati vā, evam-eva kho tvaṃ Rāhula paṭhavīsamaṃ bhāvanaṃ bhāvehi, paṭhavīsamaṃ hi te Rāhula bhāvanaṃ bhāvayato uppannā manāpāmanāpā phassā cittaṃ na pariyādāya ṭhassanti.
Āposamaṃ Rāhula bhāvanaṃ bhāvehi, āposamaṃ hi te Rāhula bhāvanaṃ bhāvayato uppannā manāpāmanāpā phassā cittaṃ na pariyādāya ṭhassanti. Seyyathā pi Rāhula āpasmiṃ sucim-pi dhovanti asucim-pi dhovanti gūthagatam-pi dhovanti muttagatam-pi dhovanti kheḷagatam-pi dhovanti pubbagatam-pi dhovanti lohitagatam-pi dhovanti, na ca tena āpo aṭṭīyati vā harāyati vā jigucchati vā, evam-eva kho tvaṃ Rāhula āposamaṃ bhāvanaṃ bhāvehi --pe-ṭhassanti.

# [page 424]#
% 424 II. MAJJHIMAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\
Tejosamaṃ Rāhula bhāvanaṃ bhāvehi, tejosamaṃ hi te Rāhula bhāvanaṃ bhāvayato uppannā manāpāmanāpā phassā cittaṃ na pariyādāya ṭhassanti. Seyyathā pi Rāhula tejo sucim-pi ḍahati asucim-pi ḍahati gūthagatam-pi ḍahati muttagatam-pi ḍahati kheḷagatam-pi ḍahati pubbagatam-pi ḍahati lohitagatam-pi ḍahati, na ca tena tejo attīyati vā harāyati vā jigucchati vā, evam-eva kho tvaṃ Rāhula tejosamaṃ bhāvanaṃ bhāvehi --pe-- ṭhassanti.
Vāyosamaṃ Rāhula bhāvanaṃ bhāvehi, vāyosamaṃ hi te Rāhula cittaṃ bhāvayato uppannā manāpāmanāpā phassā cittaṃ na pariyādāya ṭhassanti. Seyyathā pi Rāhula vāyo sucim-pi upavāyati asucim-pi upavāyati gūthagatam-pi upavāyati muttagatam-pi upavāyati kheḷagatam-pi upavāyati pubbagatam-pi upavāyati lohitagatam-pi upāvāyati, na ca tena vāyo aṭṭīyati vā harāyati vā jigucchati vā, evameva kho tvaṃ Rāhula vāyosamaṃ bhāvanaṃ bhāvehi --pe-ṭhassanti.
Ākāsasamaṃ Rāhula bhāvanaṃ bhāvehi, ākāsasamaṃ hi te Rāhula bhāvanaṃ bhāvayato uppannā manāpāmanāpā phassā cittaṃ na pariyādāya ṭhassanti. Seyyathā pi Rāhula ākāso na katthaci patiṭṭhito, evam-eva kho tvaṃ Rāhula ākāsasamaṃ bhāvanaṃ bhāvehi, ākāsasamaṃ hi te Rāhula bhāvanaṃ bhāvayato uppannā manāpāmanāpā phassā cittaṃ na pariyādāya ṭhassanti.
Mettaṃ Rāhula bhāvanaṃ bhāvehi, mettaṃ hi te Rāhula bhāvanaṃ bhāvayato yo byāpādo so pahīyissati. Karuṇaṃ Rāhula bhāvanaṃ bhāvehi, karuṇaṃ hi te Rāhula bhāvanaṃ bhāvayato yā vihesā sā pahīyissati. Muditaṃ Rāhula bhāvanaṃ bhāvehi, muditaṃ hi te Rāhula bhāvanaṃ bhāvayato yā arati sā pahīyissati. Upekkhaṃ Rāhula bhāvanaṃ bhāvehi upekkhaṃ hi te Rāhula bhāvanaṃ bhāvayato yo paṭigho so pahīyissati. Asubhaṃ Rāhula bhāvanaṃ bhāvehi, asubhaṃ hi te Rāhula bhāvanaṃ bhāvayato yo rāgo so pahīyissati. Aniccasaññaṃ Rāhula bhāvanaṃ bhāvehi, aniccasaññaṃ hi te Rāhula bhāvanaṃ bhāvayato yo asmimāno so pahīyissati.

# [page 425]#
% 2.2. MAHĀ-RĀHULOVĀDASUTTAṂ. (62) 425%
\ [... content straddling page break has been moved to the page above ...]\
Ānāpānasatiṃ Rāhula bhāvanaṃ bhāvehi, ānāpānasati Rāhula bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā.
Kathaṃ bhāvitā ca Rāhula ānāpānasati kathaṃ bahulīkatā mahapphalā hoti mahānisaṃsā: Idha Rāhula bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. So sato va assasati, sato passasati.
Dīghaṃ vā assasanto: dīghaṃ assasāmīti pajānāti, dīghaṃ vā passasanto: dīghaṃ passasāmīti pajānāti; rassaṃ vā assasanto: rassaṃ assasāmīti pajānāti, rassaṃ vā passasanto:
rassaṃ passasāmīti pajānāti. Sabbakāyapaṭisaṃvedī assasissāmīti sikkhati, sabbakāyapaṭisaṃvedī passasissāmīti sikkhati. Passambhayaṃ kāyasaṅkhāraṃ assasissāmīti sikkhati, passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati. Pītipaṭisaṃvedī assasissāmīti sikkhati, pītipaṭisaṃvedī passasissāmīti sikkhati. Sukhapaṭisaṃvedī assasissāmīti sikkhati, sukhapaṭisaṃvedī passasissāmīti sikkhati. Cittasaṅkhārapaṭisaṃvedī assasissāmīti sikkhati, cittasaṅkhārapaṭisaṃvedī passasissāmīti sikkhati. Passambhayaṃ cittasaṅkhāraṃ assasissāmīti sikkhati, passambhayaṃ cittasaṅkhāraṃ passasissāmīti sikkhati. Cittapaṭisaṃvedī assasissāmīti sikkhati, cittapaṭisaṃvedī passasissāmīti sikkhati. Abhippamodayaṃ cittaṃ assasissāmīti sikkhati, abhippamodayaṃ cittaṃ passasissāmīti sikkhati. Samādahaṃ cittaṃ assasissāmīti sikkhati, samādahaṃ cittaṃ passasissāmīti sikkhati. Vimocayaṃ cittaṃ assasissāmīti sikkhati, vimocayaṃ cittaṃ passasissāmīti sikkhati. Aniccānupassī assasissāmīti sikkhati, aniccānupassī passasissāmīti sikkhati. Virāgānupassī assasissāmīti sikkhati, virāgānupassī passasissāmīti sikkhati. Nirodhānupassī assasissāmīti sikkhati, nirodhānupassī passasissāmīti sikkhati. Paṭinissaggānupassī assasissāmīti sikkhati, paṭinissaggānupassī passasissāmīti sikkhati. Evaṃ bhāvitā kho Rāhula ānāpānasati evaṃ bahulīkatā mahapphalā hoti mahānisaṃsā. Evaṃ bhāvitāya kho Rāhula ānāpānasatiyā evaṃ bahulīkatāya ye pi te carimakā assāsapassāsā te pi viditā va nirujjhanti no aviditā ti.

# [page 426]#
% 426 II. MAJJHIMAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\
Idam-avoca Bhagavā. Attamano āyasmā Rāhulo Bhagavato bhāsitaṃ abhinandīti.
MAHĀ-RĀHULOVĀDASUTTANTAṂ DUTIYAṂ.
63.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Atha kho āyasmato Māluṅkyāputtassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi: Yān' imāni diṭṭhigatāni Bhagavatā abyākatāni ṭhapitāni paṭikkhittāni: Sassato loko iti pi, asassato loko iti pi, antavā loko iti pi, anantavā loko iti pi, taṃ jīvaṃ taṃ sarīraṃ iti pi, aññaṃ jīvaṃ aññaṃ sarīraṃ iti pi, hoti tathāgato param-maraṇā iti pi, na hoti tathāgato param-maraṇā iti pi, hoti ca na ca hoti tathāgato param-maraṇā iti pi, n' eva hoti na na ho tathāgato param-maraṇā iti pi, tāni me Bhagavā na byākaroti; yāni me Bhagavā na byākaroti tam-me na ruccati, tam-me na khamati, so 'haṃ Bhagavantaṃ upasaṅkamitvā etam-atthaṃ pucchissāmi. Sace me Bhagavā byākarissati: Sassato loko ti vā, asassato loko ti vā, antavā loko ti vā, anantavā loko ti vā, taṃ jīvaṃ taṃ sarīran-ti vā, aññaṃ jīvaṃ aññaṃ sarīran-ti vā, hoti tathāgato param-maraṇā ti vā, na hoti tathāgato param-maraṇā ti vā, hoti ca na ca hoti tathāgato param-maraṇā ti vā, n' eva hoti na na hoti tathāgato param-maraṇā ti vā, evāhaṃ Bhagavati brahmacariyaṃ carissāmi. No ce me Bhagavā byākarissati: Sassato loko ti vā, asassato loko ti vā --pe-- n' eva hoti na na hoti tathāgato param-maraṇā ti vā, evāhaṃ sikkhaṃ paccakkhāya hināy' āvattissāmīti.

# [page 427]#
% 2.3. CŪḶA-MĀLUṄKYASUTTAṂ. (63) 427%
Atha kho āyasmā Māluṅkyāputto sāyanhasamayaṃ paṭisallāṇā vuṭṭhito yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā Māluṅkyāputto Bhagavantaṃ etadavoca: Idha mayhaṃ bhante rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi: Yān' imāni diṭṭhigatāni Bhagavatā abyākatāni ṭhapitāni paṭikkhittāni: Sassato loko iti pi, asassato loko iti pi --pe-- n' eva hoti na na hoti tathāgato param-maraṇā iti pi, tāni me Bhagavā na byākaroti; yāni me Bhagavā na byākaroti tam-me na ruccati, tam-me na khamati, so 'haṃ Bhagavantaṃ upasaṅkamitvā etam-atthaṃ pucchissāmi; sace me Bhagavā byākarissati: Sassato loko ti vā, asassato loko ti vā --pe-- n' eva hoti na na hoti tathāgato param-maraṇā ti vā, evāhaṃ Bhagavati brahmacariyaṃ carissāmi; no ce me Bhagavā byākarissati: Sassato loko ti vā, asassato loko ti vā --pe-- n' eva hoti na na hoti tathāgato param-maraṇā ti vā, evāhaṃ sikkhaṃ paccakkhāya hīnāy' āvattissāmīti. Sace Bhagavā jānāti: sassato loko ti, sassato loko ti me Bhagavā byākarotu; sace Bhagavā jānāti: asassato loko ti, asassato loko ti me Bhagavā byākarotu. No ce Bhagavā jānāti: sassato loko ti vā asassato loko ti vā, ajānato kho pana apassato etad-eva ujukaṃ hoti yadidaṃ: na jānāmi na passāmīti. Sace Bhagavā jānāti:
antavā loko ti, antavā loko ti me Bhagavā byākarotu; sace Bhagavā jānāti: anantavā loko ti, anantavā loko ti me Bhagavā byākarotu. No ca Bhagavā jānāti: antavā loko ti vā anantavā loko ti vā, ajānato kho pana apassato etad-eva ujukaṃ hoti yadidaṃ: na jānāmi na passāmīti. Sace Bhagavā jānāti: taṃ jīvaṃ taṃ sarīran-ti, taṃ jīvaṃ taṃ sarīran-ti me Bhagavā byākarotu; sace Bhagavā jānāti: aññaṃ jīvaṃ aññaṃ sarīran-ti, aññaṃ jīvaṃ aññaṃ sarīran-ti me Bhagavā byākarotu. No ce Bhagavā jānāti: taṃ jīvaṃ taṃ sarīran-ti vā aññaṃ jīvaṃ aññaṃ sarīran-ti vā, ajānato kho pana apassato etad-eva ujukaṃ hoti yadidaṃ: na jānāmi na passāmīti. Sace Bhagavā jānāti: hoti tathāgato param-maraṇā ti, hoti tathāgato param-maraṇā ti me Bhagavā byākarotu;

# [page 428]#
% 428 II. MAJJHIMAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ sace Bhagavā jānāti: na hoti tathāgato param-maraṇā ti, na hoti tathāgato param-maraṇā ti me Bhagavā byākarotu. No ce Bhagavā jānāti: hoti tathāgato param-maraṇā ti vā na hoti tathāgato param-maraṇā ti vā. ajānato kho pana apassato etad-eva ujukaṃ hoti yadidaṃ: na jānāmi na passāmīti. Sace Bhagavā jānāti:
hoti ca na ca hoti tathāgato param-maraṇā ti, hoti ca na ca hoti tathāgato param-maraṇā ti me Bhagavā byākarotu; sace Bhagavā jānāti: n' eva hoti na na hoti tathāgato param-maraṇā ti, n' eva hoti na na hoti tathāgato parammaraṇā ti me Bhagavā byākarotu. No ce Bhagavā jānāti:
hoti ca na ca hoti tathāgato param-maraṇā ti vā n' eva hoti na na hoti tathāgato param-maraṇā ti vā, ajānato kho pana apassato etad-eva ujukaṃ hoti yadidaṃ: na jānāmi na passāmīti.
Kin-nu tāhaṃ Māluṅkyāputta evaṃ avacaṃ: ehi tvaṃ Māluṅkyāputta mayi brahmacariyaṃ cara, ahaṃ te byākarissāmi: sassato loko ti vā asassato loko ti vā --pe-- n' eva hoti na na hoti tathāgato param-maraṇā ti vā ti. -- No h' etaṃ bhante. -- Tvaṃ vā pana maṃ evaṃ avaca: ahaṃ bhante Bhagavati brahmacariyaṃ carissāmi, Bhagavā me byākarissati: sassato loko ti vā asassato loko ti vā --pe-n' eva hoti na na hoti tathāgato param-maraṇā ti vā ti. -No h' etaṃ bhante. -- Iti kira Māluṅkyāputta n' evāhantaṃ vadāmi: ehi tvaṃ Māluṅkyāputta mayi brahmacariyaṃ cara, ahaṃ te byākarissāmi: sassato loko ti vā asassato loko ti vā --pe-- n' eva hoti na na hoti tathāgato parammaraṇā ti vā ti; na pi kira maṃ tvaṃ vadesi: ahaṃ bhante Bhagavati brahmacariyaṃ carissāmi, Bhagavā me byākarissati: sassato loko ti vā asassato loko ti vā --pe-- n' eva hoti na na hoti tathāgato param-maraṇā ti vā ti. Evaṃ sante moghapurisa ko santo kaṃ paccācikkhasi.
Yo kho Māluṅkyāputta evaṃ vadeyya: Na tāvāhaṃ Bhagavati brahmacariyaṃ carissāmi yāva me Bhagavā na byākarissati: sassato loko ti vā asassato loko ti vā --pe-n' eva hoti na na hoti tathāgato param-maraṇā ti vā ti; abyākatam-eva taṃ Māluṅkyāputta Tathāgatena assa atha so puggalo kālaṃ kareyya.

# [page 429]#
% 2.3. CŪḶA-MĀLUṄKYASUTTAṂ. (63) 429%
\ [... content straddling page break has been moved to the page above ...]\ Seyyathā pi Māluṅkyāputta puriso sallena viddho assa savisena gāḷhapalepanena, tassa mittāmaccā ñātisālohitā bhisakkaṃ sallakattaṃ upaṭṭhapeyyuṃ. So evaṃ vadeyya: na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ purisaṃ {jānāmi} yen' amhi {viddho}:
khattiyo vā brāhmaṇo vā vesso vā suddo vā ti. So evaṃ vadeyya: na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ purisaṃ jānāmi yen' amhi viddho: evaṃnāmo evaṃgotto iti vā ti. So evaṃ vadeyya: na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ purisaṃ jānāmi yen' amhi viddho:
dīgho vā rasso vā majjhimo vā ti. So evaṃ vadeyya: na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ purisaṃ jānāmi yen' amhi viddho: kāḷo vā sāmo vā maṅguracchavi vā ti. So evaṃ vadeyya: na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ purisaṃ jānāmi yen' amhi viddho:
asukasmiṃ gāme vā nigame vā nagare vā ti. So evaṃ vadeyya: na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ dhanuṃ jānāmi yen' amhi viddho yadi vā cāpo yadi vā kodaṇḍo ti. So evaṃ vadeyya: na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ jiyaṃ jānāmi yāy' amhi viddho yadi vā akkassa yadi vā saṇṭhassa yadi vā nahārussa yadi vā maruvāya yadi vā khīrapaṇṇino ti. So evaṃ vadeyya: na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ kaṇḍaṃ jānāmi yen' amhi viddho yadi vā kacchaṃ yadi vā ropimanti. So evaṃ vadeyya: na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ kaṇḍaṃ jānāmi yen' amhi viddho yassa pattehi vājitaṃ, yadi vā gijjhassa yadi vā kaṅkassa yādi vā kulalassa yadi vā morassa yadi vā sithilahanuno ti. So evaṃ vadeyya: na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ kaṇḍaṃ jānāmi yen' amhi viddho yassa nahārunā parikkhittaṃ, yadi vā gavassa yadi vā mahisassa yadi vā roruvassa yadi vā semhārassāti. So evaṃ vadeyya: na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ sallaṃ jānāmi yen' amhi viddho yadi vā sallaṃ yadi vā khurappaṃ yadi vā vekaṇḍaṃ yadi vā nārācaṃ yadi vā vacchadantaṃ yadi vā karavīrapattan-ti.

# [page 430]#
% 430 II. MAJJHIMAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ Aññātam-eva taṃ Māluṅkyāputta tena purisena assa atha so puriso kālaṃ kareyya. Evam-eva kho Māluṅkyāputta yo evaṃ vadeyya: Na tāvāhaṃ Bhagavati brahmacariyaṃ carissāmi yāva me Bhagavā na byākarissati: sassato loko ti vā asassato loko ti vā --pe-- n' eva hoti na na hoti tathāgato param-maraṇā ti vā ti, abyākatam-eva taṃ Māluṅkyāputta Tathāgatena assa atha so puggalo kālaṃ kareyya.
Sassato loko ti Māluṅkyāputta diṭṭhiyā sati brahmacariyavāso abhavissāti evaṃ no. Asassato loko ti Māluṅkyāputta diṭṭhiyā sati brahmacariyavāso abhavissāti evam-pi no. Sassato loko ti Māluṅkyāputta diṭṭhiyā sati asassato loko ti vā diṭṭhiyā sati atth' eva jāti atthi jarā atthi maraṇaṃ santi sokaparidevadukkhadomanassupāyāsā yesāhaṃ diṭṭhe va dhamme nighātaṃ paññapemi. Antavā loko ti Māluṅkyāputta diṭṭhiyā sati brahmacariyavāso abhavissāti evaṃ no.
Anantavā loko ti Māluṅkyāputta diṭṭhiyā sati brahmacariyavāso abhavissāti evam-pi no. Antavā loko ti Māluṅkyāputta diṭṭhiyā sati anantavā loko ti vā diṭṭhiyā sati atth' eva jāti atthi jarā atthi maraṇaṃ santi sokaparidevadukkhadomanassupāyāsā yesāhaṃ diṭṭhe va dhamme nighātaṃ paññapemi. Taṃ jīvaṃ taṃ sarīran-ti Māluṅkyāputta diṭṭhiyā sati brahmacariyavāso abhavissāti evaṃ no. Aññaṃ jīvaṃ aññaṃ sarīran-ti Māluṅkyāputta diṭṭhiyā sati brahmacariyavāso abhavissāti evam-pi no. Taṃ jīvaṃ taṃ sarīran-ti Māluṅkyāputta diṭṭhiyā sati aññaṃ jīvaṃ aññaṃ sarīran-ti vā diṭṭhiyā sati atth' eva jāti atthi jarā atthimaraṇaṃ santi sokaparidevadukkhadomanassupāyāsā yesāhaṃ diṭṭhe va dhamme nighātaṃ paññapemi. Hoti tathāgato param-maraṇā ti Māluṅkyāputta diṭṭhiyā sati brahmacariyavāso abhavissāti evaṃ no. Na hoti tathāgato parammaraṇā ti Māluṅkyāputta diṭṭhiyā sati brahmacariyavāso abhavissāti evam-pi no. Hoti tathāgato param-maraṇā ti Māluṅkyāputta diṭṭhiyā sati na hoti tathāgato param-maraṇā ti vā diṭṭhiyā sati atth' eva jāti atthi jarā atthi maraṇaṃ santi sokaparidevadukkhadomanassupāyāsā yesāhaṃ diṭṭhe va dhamme nighātaṃ paññapemi.

# [page 431]#
% 2.3. CŪḶA-MĀLAṄKYASUTTAṂ. (63) 431%
\ [... content straddling page break has been moved to the page above ...]\ Hoti ca na ca hoti tathāgato param-maraṇā ti Māluṅkyāputta diṭṭhiyā sati brahmacariyavāso abhavissāti evaṃ no. N' eva hoti na na hoti tathāgato param-maraṇā ti Māluṅkyāputta diṭṭhiyā sati brahmacariyavāso abhavissāti evam-pi no. Hoti ca na ca hoti tathāgato param-maraṇā ti Māluṅkyāputta diṭṭhiyā sati n' eva hoti na na hoti tathāgato param-maraṇā ti vā diṭṭhiyā sati atth' eva jāti atthi jarā atthi maraṇaṃ santi sokaparidevadukkhadomanassupāyāsā yesāhaṃ diṭṭhe va dhamme nighātaṃ paññapemi.
Tasmātiha Māluṅkyāputta abyākatañ-ca me abyākatato dhāretha, byākatañ-ca me byākatato dhāretha. Kiñ-ca Māluṅkyāputta mayā abyākataṃ: Sassato loko ti Māluṅkyāputta mayā abyākataṃ, asassato loko ti mayā abyākataṃ, antavā loko ti mayā abyākataṃ, anantavā loko ti mayā abyākataṃ, taṃ jīvaṃ taṃ sarīran-ti mayā abyākataṃ, aññaṃ jīvaṃ aññaṃ sarīran-ti mayā abyākataṃ, hoti tathāgato param-maraṇā ti mayā abyākataṃ, na hoti tathāgato param-maraṇā ti mayā abyākataṃ, hoti ca na ca hoti tathāgato param-maraṇā ti mayā abyākataṃ, n' eva hoti na na hoti tathāgato param-maraṇā ti mayā abyākataṃ. Kasmā c' etaṃ Māluṅkyāputta mayā abyākataṃ:
Na h' etaṃ Māluṅkyāputta atthasaṃhitaṃ n' ādibrahmacariyikaṃ, na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati, tasmā taṃ mayā abyākataṃ. Kiñ-ca Māluṅkyāputta mayā byākataṃ: Idaṃ dukkhan-ti Māluṅkyāputta mayā byākataṃ, ayaṃ dukkhasamudayo ti mayā byākataṃ, ayaṃ dukkhanirodho ti mayā byākataṃ, ayaṃ dukkhanirodhagāminī paṭipadā ti mayā byākataṃ. Kasmā c' etaṃ Māluṅkyāputta mayā byākataṃ: Etaṃ hi Māluṅkyāputta atthasaṃhitaṃ, etaṃ ādibrahmacariyikaṃ, etaṃ nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati, tasmā taṃ mayā byākataṃ. Tasmātiha Māluṅkyāputta abyākatañ-ca me abyākatato dhāretha,

# [page 432]#
% 432 II. MAJJHIMAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ byākatañ-ca me byākatato dhārethāti.
Idam-avoca Bhagava. Attamano āyasmā Māluṅkyāputto Bhagavato bhāsitaṃ abhinandīti.
CŪḶA-MĀLUṄKYASUTTANTAṂ TATIYAṂ.
64.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuṃ. Bhagavā etad-avoca:
Dhāretha no tumhe bhikkhave mayā desitāni pañc' orambhāgiyāni saṃyojanānīti. Evaṃ vutte āyasmā Māluṅkyāputto Bhagavantaṃ etad-avoca: Ahaṃ kho bhante dhāremi Bhagavatā desitāni pañc' orambhāgiyāni saṃyojanānīti. -Yathākathaṃ pana tvaṃ Māluṅkyāputta dhāresi mayā desitāni pañc' orambhāgiyāni saṃyojanānīti. -- Sakkāyadiṭṭhiṃ kho ahaṃ bhante Bhagavatā orambhāgiyaṃ saṃyojanaṃ desitaṃ dhāremi. Vicikicchaṃ kho ahaṃ bhante Bhagavatā orambhāgiyaṃ saṃyojanaṃ desitaṃ dhāremi. Sīlabbataparāmāsaṃ kho ahaṃ bhante Bhagavatā orambhāgiyaṃ saṃyojanaṃ desitaṃ dhāremi. Kāmacchandaṃ kho ahaṃ bhante Bhagavatā orambhāgiyaṃ saṃyojanaṃ desitaṃ dhāremi. Byāpādaṃ kho ahaṃ bhante Bhagavatā orambhāgiyaṃ saṃyojanaṃ desitaṃ dhāremi. Evaṃ kho ahaṃ bhante dhāremi Bhagavatā desitāni pañc' orambhāgiyāni saṃyojanānīti.
Kassa kho nāma tvaṃ Māluṅkyāputta mayā evaṃ pañc' orambhāgiyāni saṃyojanāni desitāni dhāresi. Nanu Māluṅkyāputta aññatitthiyā paribbājakā iminā taruṇūpamena upārambhena {upārambhissanti}: Daharassa hi Māluṅkyāputta kumārassa mandassa uttānaseyyakassa sakkāyo ti pi na hoti, kuto pan' assa uppajjissati sakkāyadiṭṭhi;

# [page 433]#
% 2.4. MAHĀ-MĀLUṄKYASUTTAṂ. (64) 433%
\ [... content straddling page break has been moved to the page above ...]\ anuseti tv-ev' assa sakkāyadiṭṭhānusayo. Daharassa hi Māluṅkyāputta kumārassa mandassa uttānaseyyakassa dhammā ti pi na hoti, kuto. pan' assa uppajjissati dhammesu vicikicchā; anuseti tv-ev' assa vicikicchānusayo. Daharassa hi Māluṅkyāputta kumārassa mandassa uttānaseyyakassa sīlā ti pi na hoti, kuto pan' assa uppajjissati sīlesu sīlabbataparāmāso; anuseti tv-ev' assa sīlabbataparāmāsānusayo. Daharassa hi Māluṅkyāputta kumārassa mandassa uttānaseyyakassa kāmā ti pi na hoti, kuto pan' assa uppajjissati kāmesu kāmacchando; anuseti tv-ev' assa kāmarāgānusayo. Daharassa hi Māluṅkyāputta kumārassa mandassa uttānaseyyakassa sattā ti pi na hoti, kuto pan' assa uppajjissati sattesu byāpādo; anuseti tvev' assa byāpādānusayo. Nanu Māluṅkyāputta aññatitthiyā paribbājakā iminā taruṇūpamena upārambhena upārambhissantīti. Evaṃ vutte āyasmā Ānando Bhagavantaṃ etad-avoca: Etassa Bhagavā kālo, etassa Sugata kālo, yaṃ Bhagavā pañc' orambhāgiyāni saṃyojanāni deseyya, Bhagavato sutvā bhikkhū dhāressantīti. -- Tena h' Ānanda suṇohi sādhukaṃ manasikarohi, bhāsissāmīti. Evaṃ bhante ti kho āyasmā Ānando Bhagavato paccassosi. Bhagavā etad-avoca:
Idh' Ānanda assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto, sakkāyadiṭṭhipariyuṭṭhitena cetasā viharati sakkāyadiṭṭhiparetena, uppannāya ca sakkāyadiṭṭhiyā nissaraṇaṃ yathābhūtaṃ na-ppajānāti; tassa sā sakkāyadiṭṭhi thāmagatā appaṭivinītā orambhāgiyaṃ saṃyojanaṃ. Vicikicchāpariyuṭṭhitena cetasā viharati vicikicchāparetena, uppannāya ca vicikicchāya nissaraṇaṃ yathābhūtaṃ na-ppajānāti; tassa sā vicikicchā thāmagatā appaṭivinītā orambhāgiyaṃ saṃyojanaṃ. Sīlabbataparāmāsapariyuṭṭhitena cetasā viharati sīlabbataparāmāsaparetena, uppannassa ca sīlabbataparāmāsassa nissaraṇaṃ yathābhūtaṃ na-ppajānāti; tassa so sīlabbataparāmāso thāmagato appaṭivinīto orambhāgiyaṃ saṃyojanaṃ. Kāmarāgapariyuṭṭhitena cetasā viharati kāmarāgaparetena,

# [page 434]#
% 434 II. MAJJHIMAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ uppannassa ca kāmarāgassa nissaraṇaṃ yathābhūtaṃ na-ppajānāti; tassa so kāmarāgo thāmagato appaṭivinīto orambhāgiyaṃ saṃyojanaṃ. Byāpādapariyuṭṭhitena cetasā viharati byāpādaparetena, uppannassa ca byāpādassa nissaraṇaṃ yathābhūtaṃ na-ppajānāti; tassa so byāpādo thāmagato appaṭivinīto orambhāgiyaṃ saṃyojanaṃ. Sutavā ca kho Ānanda ariyasāvako ariyānaṃ dassāvī ariyadhammassa kovido ariyadhamme suvinīto, sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto, na sakkāyadiṭṭhipariyuṭṭhitena cetasā viharati na sakkāyadiṭṭhiparetena, uppannāya ca sakkāyadiṭṭhiyā nissaraṇaṃ yathābhūtaṃ pajānāti; tassa sā sakkāyadiṭṭhi sānusayā pahīyati. Na vicikicchāpariyuṭṭhitena cetasā viharati na vicikicchāparetena, uppannāya ca vicikicchāya nissaraṇaṃ yathābhūtaṃ pajānāti; tassa sā vicikicchā sānusayā pahīyati. Na sīlabbataparāmāsapariyuṭṭhitena cetasā viharati na sīlabbataparāmāsaparetena, uppannassa ca sīlabbataparāmāsassa nissaraṇaṃ yathābhūtaṃ pajānāti; tassa so sīlabbataparāmāso {sānusayo} pahīyati. Na kāmarāgapariyuṭṭhitena cetasā viharati na kāmarāgaparetena, uppannassa ca kāmarāgassa nissaraṇaṃ yathābhūtaṃ pajānāti; tassa so kāmarāgo sānusayo pahīyati. Na byāpādapariyuṭṭhitena cetasā viharati na byāpādaparetena, uppannassa ca byāpādassa nissaraṇaṃ yathābhūtaṃ pajānāti; tassa so byāpādo sānusayo pahīyati.
Yo Ānanda maggo yā paṭipadā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ pahānāya taṃ maggaṃ taṃ paṭipadaṃ anāgamma pañc' orambhāgiyāni saṃyojanāni ñassati vā dakkhīti va pajahissati vā ti n' etaṃ ṭhānaṃ vijjati. Seyyathā pi Ānanda mahato rukkhassa tiṭṭhato sāravato tacaṃ acchetvā phegguṃ acchetvā sāracchedo bhavissatīti n' etaṃ ṭhānaṃ vijjati, evam-eva kho Ānanda yo maggo yā paṭipadā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ pahānāya taṃ maggaṃ taṃ paṭipadaṃ anāgamma pañc' orambhāgiyāni saṃyojanāni ñassati vā dakkhīti vā pajahissati vā ti n' etaṃ ṭhānaṃ vijjati. Yo ca kho Ānanda maggo yā paṭipadā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ pahānāya taṃ maggaṃ taṃ paṭipadaṃ āgamma pañc' orambhāgiyāni saṃyojanāni ñassati vā dakkhīti vā pajahissati vā ti ṭhānametaṃ vijjati.

# [page 435]#
% 2.4. MAHĀ-MĀLUṄKYASUTTAṂ. (64) 435%
\ [... content straddling page break has been moved to the page above ...]\ Seyyathā pi Ānanda mahato rukkhassa tiṭṭhato sāravato tacaṃ chetvā phegguṃ chetvā sāracchedo bhavissatīti ṭhānam-etaṃ vijjati, evam-eva kho Ānanda yo maggo yā paṭipadā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ pahānāya taṃ maggaṃ taṃ paṭipadaṃ āgamma pañc' orambhāgiyāni saṃyojanāni ñassati vā dakkhīti vā pajahissati vā ti ṭhānam-etaṃ vijjati. Seyyathā pi Ānanda Gaṅgā nadī pūrā udakassa samatittikā kākapeyyā, atha dubbalako puriso āgaccheyya: ahaṃ imissā Gaṅgāya nadiyā tiriyaṃ bāhāya sotaṃ chetvā sotthinā pāraṃ gacchāmīti, so na sakkuṇeyya Gaṅgāya nadiyā tiriyaṃ bāhāya sotaṃ chetvā sotthinā pāraṃ gantuṃ, evam-eva kho Ānanda yassa kassaci sakkāyanirodhāya dhamme desiyamāne cittaṃ na pakkhandati na-ppasīdati na santiṭṭhati na vimuccati seyyathā pi so dubbalako puriso evam-ete daṭṭhabbā. Seyyathā pi Ānanda Gaṅgā nadī pūrā udakassa samatittikā kākapeyyā, atha balavā puriso āgaccheyya: ahaṃ imissā Gaṅgāya nadiyā tiriyaṃ bāhāya sotaṃ chetvā sotthinā pāraṃ gacchāmīti, so sakkuṇeyya Gaṅgāya nadiyā tiriyaṃ bāhāya sotaṃ chetvā sotthinā pāraṃ gantuṃ, evam-eva kho Ānanda yassa kassaci sakkāyanirodhāya dhamme desiyamāne cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati seyyathā pi so balavā puriso evam-ete daṭṭhabbā.
Katamo c' Ānanda maggo katamā paṭipadā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ pahānāya: Idh' Ānanda bhikkhu upadhivivekā akusalānaṃ dhammānaṃ pahānā sabbaso kāyaduṭṭhullānaṃ paṭippassaddhiyā vivicc' eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. So yad-eva tattha hoti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati. So tehi dhammehi cittaṃ paṭivāpeti, so tehi dhammehi cittaṃ paṭivāpetvā amatāya dhātuyā cittaṃ upasaṃharati:

# [page 436]#
% 436 II. MAJJHIMAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānan-ti. So tatha-ṭṭhito āsavānaṃ khayaṃ pāpuṇāti; no ce āsavānaṃ khayaṃ pāpuṇāti ten' eva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti tatthaparinibbāyī anāvattidhammo tasmā lokā. Ayam-pi kho Ānanda maggo ayaṃ paṭipadā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ pahānāya.
Puna ca paraṃ Ānanda bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ -- tatiyaṃ jhānaṃ -- catutthaṃ jhānaṃ upasampajja viharati.
So yad-eva tattha hoti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ --pe-- anāvattidhammo tasmā lokā. Ayam-pi kho Ānanda maggo ayaṃ paṭipadā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ pahānāya.
Puna ca paraṃ Ānanda bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthagamā nānattasaññānaṃ amanasikārā ananto ākāso ti ākāsānañcāyatanaṃ upasampajja viharati. So yad-eva tattha hoti vedanāgatam saññāgataṃ saṅkhāragataṃ viññāṇagataṃ --pe-- anāvattidhammo tasmā lokā. Ayam-pi kho Ānanda maggo ayaṃ paṭipadā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ pahānāya.
Puna ca paraṃ Ānanda bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇan-ti viññāṇañcāyatanaṃ upasampajja viharati --pe-- sabbaso viññāṇañcāyatanaṃ samatikkamma na-tthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati. So yad-eva tattha hoti vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati. So tehi dhammehi cittaṃ paṭivāpeti, so tehi dhammehi cittaṃ paṭivāpetvā amatāya dhātuyā cittaṃ upasaṃharati: etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānan-ti. So tattha-ṭṭhito āsavānaṃ khayaṃ pāpuṇāti;

# [page 437]#
% 2.5. BHADDĀLISUTTAṂ. (65) 437%
\ [... content straddling page break has been moved to the page above ...]\ no ce āsavānaṃ khayaṃ pāpuṇāti ten' eva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti tatthaparinibbāyī anāvattidhammo tasmā lokā. Ayaṃ kho Ānanda maggo ayaṃ paṭipadā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ pahānāyāti.
Eso ce bhante maggo esā paṭipadā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ pahānāya, atha kiñ-carahi idh' ekacce bhikkhū cetovimuttino ekacce paññāvimuttino ti. -Ettha kho tesāhaṃ Ānanda indriyavemattataṃ vadāmīti.
Idam-avoca Bhagavā. Attamano āyasmā Ānando Bhagavato bhāsitaṃ abhinandīti.
MAHĀ-MĀLUṄKYASUTTANTAṂ CATUTTHAṂ.
65.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuṃ. Bhagavā etad-avoca: Ahaṃ kho bhikkhave ekāsanabhojanaṃ bhuñjāmi; ekāsanabhojanaṃ kho ahaṃ bhikkhave bhuñjamāno appābādhatañ-ca sañjānāmi appātaṅkatañ-ca lahuṭṭhānañ-ca balañ-ca phāsuvihārañ-ca.
Etha tumhe pi bhikkhave ekāsanabhojanaṃ bhuñjatha; ekāsanabhojanaṃ kho bhikkhave tumhe pi bhuñjamānā appābādhatañ-ca sañjanissatha appātaṅkatañ-ca lahuṭṭhānañ-ca balañ-ca phāsuvihārañ-cāti. Evaṃ vutte āyasmā Bhaddāli Bhagavantaṃ etad-avoca: Ahaṃ kho bhante na ussahāmi ekāsanabhojanaṃ bhuñjituṃ; ekāsanabhojanaṃ hi me bhante bhuñjato siyā kukkuccaṃ siyā vippatisāro ti. -Tena hi tvaṃ Bhaddāli yattha nimantito assasi tattha ekadesaṃ bhuñjitvā ekadesaṃ nīharitvā pi bhuñjeyyāsi; evam-pi kho tvaṃ Bhaddāli bhuñjamāno yāpessasīti.

# [page 438]#
% 438 II. MAJJHIMAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ -- Evaṃ-pi kho ahaṃ bhante na ussahāmi bhuñjituṃ; evam-pi hi me bhante bhuñjato siyā kukkuccaṃ siyā vippaṭisāro ti. Atha kho āyasmā Bhaddāli Bhagavatā sikkhāpade paññāpiyamāne bhikkhusaṅghe sikkhaṃ samādiyamāne anussāhaṃ pavedesi.
Atha kho āyasmā Bhaddāli sabban-taṃ temāsaṃ na Bhagavato sammukhībhāvaṃ adāsi yathā taṃ satthusāsane sikkhāya aparipūrakārī.
Tena kho pana samayena sambahulā bhikkhū Bhagavato cīvarakammaṃ karonti: niṭṭhitacīvaro Bhagavā temāsaccayena cārikaṃ pakkamissatīti. Atha kho āyasmā Bhaddāli yena te bhikkhū ten' upasaṅkami, upasaṅkamitvā tehi bhikkhūhi saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ Bhaddāliṃ te bhikkhū etad-avocaṃ: Idaṃ kho āvuso Bhaddāli Bhagavato cīvarakammaṃ karīyati: niṭṭhitacīvaro Bhagavā temāsaccayena cārikaṃ pakkamissatīti.
Iṅgh' āvuso Bhaddāli etaṃ desakaṃ sādhukaṃ manasikarohi, mā te pacchā dukkarataraṃ ahosīti. Evam-āvuso ti kho āyasmā Bhaddāli tesaṃ bhikkhūnaṃ paṭissutvā yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā Bhaddāli Bhagavantaṃ etad-avoca: Accayo maṃ bhante accagamā yathā bālaṃ yathā mūḷhaṃ yathā akusalaṃ, yo 'haṃ Bhagavatā sikkhāpade paññāpiyamāne bhikkhusaṅghe sikkhaṃ samādiyamāne anussāhaṃ pavedesiṃ. Tassa me bhante Bhagavā accayaṃ accayato patigaṇhātu āyatiṃ saṃvarāyāti. -- Taggha tvaṃ Bhaddāli accayo accagamā yathā bālaṃ yathā mūḷhaṃ yathā akusalaṃ, yaṃ tvaṃ mayā sikkhāpade paññāpiyamāne bhikkhusaṅghe sikkhaṃ samādiyamāne anussāhaṃ pavedesi.
Samayo pi kho te Bhaddāli appaṭividdho ahosi: Bhagavā kho Sāvatthiyaṃ viharati, Bhagavā pi maṃ jānissati:
Bhaddāli nāma bhikkhu satthusāsane sikkhāya aparipūrakārī ti. Ayam-pi kho te Bhaddāli samayo appaṭividdho ahosi.
Samayo pi kho te Bhaddāli appaṭividdho ahosi: sambahulā kho bhikkhū Sāvatthiyaṃ vassaṃ upagatā,

# [page 439]#
% 2.5. BHADDĀLISUTTAṂ. (65) 439%
\ [... content straddling page break has been moved to the page above ...]\ te pi maṃ jānissanti: Bhaddāli nāma bhikkhu satthusāsane-sikkhāya aparipūrakārī ti. Ayam-pi kho te Bhaddāli samayo appaṭividdho ahosi. Samayo pi kho te Bhaddāli appaṭividdho ahosi: sambahulā kho bhikkhuniyo Sāvatthiyaṃ vassaṃ upagatā, tā pi maṃ jānissati --pe-- sambahulā kho upāsakā Sāvatthiyaṃ paṭivasanti, te pi maṃ jānissanti -- sambahulā kho upāsikā Sāvatthiyaṃ paṭivasanti, tā pi maṃ jānissanti:
Bhaddāli nāma bhikkhu satthusāsane sikkhāya aparipūrakārī ti. Ayam-pi kho te Bhaddāli samayo appaṭividdho ahosi.
Samayo pi kho te Bhaddāli appaṭividdho ahosi: sambahulā kho nānātitthiyā samaṇabrāhmaṇā Sāvatthiyaṃ vassaṃ upagatā, te pi maṃ jānissanti: Bhaddāli nāma bhikkhu samaṇassa Gotamassa sāvako theraññataro satthu sāsane sikkhāya aparipūrakārī ti. Ayam-pi kho te Bhaddāli samayo appaṭividdho ahosīti. -- Accayo maṃ bhante Accagamā yathā bālaṃ yathā mūḷhaṃ yathā akusalaṃ, yo 'haṃ Bhagavatā sikkhāpade paññāpiyamāne bhikkhusaṅghe sikkhaṃ samādiyamāne anussāhaṃ pavedesiṃ. Tassa me bhante Bhagavā accayaṃ accayato paṭigaṇhātu āyatiṃ saṃvarāyāti. -Taggha tvaṃ Bhaddāli accayo accagamā yathā bālaṃ yathā mūḷhaṃ yathā akusalaṃ, yaṃ tvaṃ mayā sikkhāpade paññāpiyamāne bhikkhusaṅghe sikkhaṃ samādiyamāne anussāhaṃ pavedesi.
Taṃ kim-maññasi Bhaddāli: idh' assa bhikkhu ubhatobhāgavimutto, tam-ahaṃ evaṃ vadeyyaṃ: Ehi me tvaṃ bhikkhu paṅke saṅkamo hohīti. Api nu so saṅkameyya vā, aññena vā kāyaṃ sannāmeyya, no ti vā vadeyyāti. -No h' etaṃ bhante. -- Taṃ kim-maññasi Bhaddāli:
idh' assa bhikkhu paññāvimutto -- kāyasakkhī -- diṭṭhippatto -- saddhāvimutto -- dhammānusārī -- saddhānusārītam-ahaṃ evaṃ vadeyyaṃ: Ehi me tvaṃ bhikkhu paṅke saṅkamo hohīti. Api nu so saṅkameyya vā, aññena vā kāyaṃ sannāmeyya, no ti vā vadeyyāti. -- No h' etaṃ bhante. -- Taṃ kim-maññasi Bhaddāli: api nu tvaṃ Bhaddāli tasmiṃ samaye ubhatobhāgavimutto vā hosi paññāvimutto vā kāyasakkhī vā diṭṭhippatto vā saddhāvimutto vā dhammānusārī vā saddhānusārī vā ti.

# [page 440]#
% 440 II. MAJJHIMAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ -- No h' etaṃ bhante.
-- Nanu tvaṃ Bhaddāli tasmiṃ samaye ritto tuccho aparaddho ti. -- Evaṃ bhante. Accayo maṃ bhante accagamā yathā bālaṃ yathā mūḷhaṃ yathā akusalaṃ, yo 'haṃ Bhagavatā sikkhāpade paññāpiyamāne bhikkhusaṅghe sikkhaṃ samādiyamāne anussāhaṃ pavedesiṃ. Tassa me bhante Bhagavā accayaṃ accayato patigaṇhātu āyatiṃ saṃvarāyāti.
-- Taggha tvaṃ Bhaddāli accayo accagamā yathā bālaṃ yathā mūḷhaṃ yathā akusalaṃ, yaṃ tvaṃ mayā sikkhāpade paññāpiyamāne bhikkhusaṅghe sikkhaṃ samādiyamāne anussāhaṃ pavedesi. Yato ca kho tvaṃ Bhaddāli accayaṃ accayato disvā yathādhammaṃ paṭikarosi, taṃ te mayaṃ patigaṇhāma. Vuddhi h' esā Bhaddāli ariyassa vinaye yo accayaṃ accayato disvā yathādhammaṃ paṭikaroti āyatiṃ saṃvaraṃ āpajjati.
Idha Bhaddāli ekacco bhikkhu satthusāsane aparipūrakārī hoti; tassa evaṃ hoti: yan-nūnāhaṃ vivittaṃ senāsanaṃ bhajeyyaṃ, araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ app-eva nāmāhaṃ uttariṃ manussadhammā alamariyañāṇadassanavisesaṃ sacchikareyyan-ti. So vivittaṃ senāsanaṃ bhajati, araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. Tassa tathā vūpakaṭṭhassa viharato satthā pi upavadati, anuvicca viññū sabrahmacārī upavadanti, devatā pi upavadanti, attā pi attānaṃ upavadati. So satthārā pi upavadito anuvicca viññūhi sabrahmacārīhi upavadito devatāhi pi upavadito attanā pi attānaṃ upavadito na uttariṃ manussadhammā alamariyañāṇadassanavisesaṃ sacchikaroti; taṃ kissa hetu:
Evaṃ h' etaṃ Bhaddāli hoti yathā taṃ satthusāsane sikkhāya aparipūrakārissa.
Idha pana Bhaddāli ekacco bhikkhu satthusāsane sikkhāya paripūrakārī hoti; tassa evaṃ hoti: yan-nūnāhaṃ vivittaṃ senāsanaṃ bhajeyyaṃ, araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ,

# [page 441]#
% 2.5. BHADDĀLISUTTAṂ. (65) 441%
\ [... content straddling page break has been moved to the page above ...]\ app-eva nāmāhaṃ uttariṃ manussadhammā alamariyañāṇadassanavisesaṃ sacchikareyyan-ti. So vivittaṃ senāsanaṃ bhajati, araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. Tassa tathā vūpakaṭṭhassa viharato satthā pi na upavadati, anuvicca viññū sabrahmacārī na upavadanti, devatā pi na upavadanti, attā pi attānaṃ na upavadati. So satthārā pi anupavadito anuvicca viññūhi sabrahmacārīhi anupavadito devatāhi pi anupavadito attanā pi attānaṃ anupavadito uttariṃ manussadhammā alamariyañāṇadassanavisesaṃ sacchikaroti. So vivicc' eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati; taṃ kissa hetu: Evaṃ h' etaṃ Bhaddāli hoti yathā taṃ satthusasāne sikkhāya paripūrakārissa. Puna ca paraṃ Bhaddāli bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati; taṃ kissa hetu: Evaṃ h' etaṃ Bhaddāli hoti yathā taṃ satthusāsane sikkhāya paripūrakārissa.
Puna ca paraṃ Bhaddāli bhikkhu pītiyā ca virāgā upekhako ca viharati sato ca sampajāno sukhañ-ca kāyena paṭisaṃvedeti yan-taṃ ariyā ācikkhanti: upekhako satimā sukhavihārī ti tatiyaṃ jhānaṃ upasampajja viharati; taṃ kissa hetu: Evaṃ h' etaṃ Bhaddāli hoti yathā taṃ satthusāsane sikkhāya paripūrakārissa. Puna ca paraṃ Bhaddāli bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati; taṃ kissa hetu: Evaṃ h' etaṃ Bhaddāli hoti yathā taṃ satthusāsane sikkhāya paripūrakārissa.
So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte pubbenivāsānussatiñāṇāya cittaṃ abhininnāmeti. So anekavihitaṃ pubbenivāsaṃ anussarati, seyyathīdaṃ ekam-pi jātiṃ dve pi jātiyo --pe-- iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati; taṃ kissa hetu: Evaṃ h' etaṃ Bhaddāli hoti yathā taṃ satthusāsane sikkhāya paripūrakārissa.

# [page 442]#
% 442 II. MAJJHIMAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate --pe-- yathākammūpage satte pajānāti; taṃ kissa hetu: Evaṃ h' etaṃ Bhaddāli hoti yathā taṃ satthusāsane sikkhāya paripūrakārissa. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmeti. So: idaṃ dukkhan-ti yathābhūtaṃ pajānāti --pe-- ayaṃ dukkhanirodhagāminī paṭipadā ti yathābhūtaṃ pajānāti; ime āsavā ti yathābhūtaṃ pajānāti --pe-- ayaṃ āsavanirodhagāminī paṭipadā ti yathābhūtaṃ pajānāti. Tassa evaṃ jānato evaṃ passato kāmāsavā pi cittaṃ vimuccati, bhavāsavā pi cittaṃ vimuccati, avijjāsavā pi cittaṃ vimuccati, vimuttasmiṃ vimuttam-iti ñāṇaṃ hoti; khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti. Taṃ kissa hetu: Evaṃ h' etaṃ Bhaddāli hoti yathā taṃ satthusāsane sikkhāya paripūrakārissāti.
Evaṃ vutte āyasmā Bhaddāli Bhagavantaṃ etad-avoca:
Ko nu kho bhante hetu ko paccayo yena-m-idh' ekaccaṃ bhikkhuṃ pavayha pavayha kāraṇaṃ karonti; ko pana bhante hetu ko paccayo yena-m-idh' ekaccaṃ bhikkhuṃ no tathā pavayha pavayha kāraṇaṃ karontīti. -- Idha Bhaddāli ekacco bhikkhu abhiṇhāpattiko hoti āpattibahulo, so bhikkhūhi vuccamāno aññen' aññaṃ paṭicarati, bahiddhā kathaṃ apanāmeti, kopañ-ca dosañ-ca appaccayañ-ca pātukaroti, na sammā vattati, na lomaṃ pāteti, na nitthāraṃ vattati, yena saṅgho attamano hoti taṃ karomīti n' āha. Tatra Bhaddāli bhikkhūnaṃ evaṃ hoti: Ayaṃ kho āvuso bhikkhu abhiṇhāpattiko āpattibahulo, so bhikkhūhi vuccamāno aññen' aññaṃ paṭicarati, bahiddhā kathaṃ apanāmeti, kopañ-ca dosañ-ca appaccayañ-ca pātukaroti, na sammā vattati, na lomaṃ pāteti, na nitthāraṃ vattati, yena saṅgho attamano hoti taṃ karomīti n' āha.

# [page 443]#
% 2.5. BHADDĀLISUTTAṂ. (65) 443%
\ [... content straddling page break has been moved to the page above ...]\ Sādhu vat' āyasmanto imassa bhikkhuno tathā tathā upaparikkhatha yathā 'ss' idaṃ adhikaraṇaṃ na khippam-eva vūpasammeyyāti. Tassa kho etaṃ Bhaddāli bhikkhuno bhikkhū tathā tathā upaparikkhanti yathā 'ss' idaṃ adhikaraṇaṃ na khippam-eva vūpasammati.
Idha pana Bhaddāli ekacco bhikkhu abhiṇhāpattiko hoti āpattibahulo, so bhikkhūhi vuccamāno nāññen' aññaṃ paṭicarati, na bahiddhā kathaṃ apanāmeti, na kopañ-ca dosañca appaccayañ-ca pātukaroti, sammā vattati, lomaṃ pāteti, nitthāraṃ vattati, yena saṅgho attamano hoti taṃ karomīti āha. Tatra Bhaddāli bhikkhūnaṃ evaṃ hoti: Ayaṃ kho āvuso bhikkhu abhiṇhāpattiko āpattibahulo, so bhikkhūhi vuccamāno nāññen' aññaṃ paṭicarati, na bahiddhā kathaṃ apanāmeti, na kopañ-ca dosañ-ca appaccayañ-ca pātukaroti, sammā vattati, lomaṃ pāteti, nitthāraṃ vattati, yena saṅgho attamano hoti taṃ karomīti āha. Sādhu vat' āyasmanto imassa bhikkhuno tathā tathā upaparikkhatha yathā 'ss' idaṃ adhikaraṇaṃ khippam-eva vūpasammeyyāti. Tassa kho etaṃ Bhaddāli bhikkhuno bhikkhū tathā tathā upaparikkhanti yathā 'ss' idaṃ adhikaraṇaṃ khippam-eva vūpasammati.
Idha Bhaddāli ekacco bhikkhu adhiccāpattiko hoti anāpattibahulo, so bhikkhūhi vuccamāno aññen' aññaṃ paṭicarati, bahiddhā kathaṃ apanāmeti, kopañ-ca dosañ-ca appaccayañ-ca pātukaroti, na sammā vattati, na lomaṃ pāteti, na nitthāraṃ vattati, yena saṅgho attamano hoti taṃ karomīti n' āha. Tatra Bhaddāli bhikkhūnaṃ evaṃ hoti:
Ayaṃ kho āvuso bhikkhu adhiccāpattiko anāpattibahulo, so bhikkhūhi vuccamāno aññen' aññaṃ paṭicarati, bahiddhā kathaṃ apanāmeti, kopañ-ca dosañ-ca appaccayañ-ca pātukaroti, na sammā vattati, na lomaṃ pāteti, na nitthāraṃ vattati, yena saṅgho attamano hoti taṃ karomīti n' āha.
Sādhu vat' āyasmanto imassa bhikkhuno tathā tathā upaparikkhatha yathā 'ss' idaṃ adhikaraṇaṃ na khippam-eva vūpasammeyyāti. Tassa kho etaṃ Bhaddāli bhikkhuno bhikkhū tathā tathā upaparikkhanti yathā 'ss' idaṃ adhikaraṇaṃ na khippam-eva vūpasammati.

# [page 444]#
% 444 II. MAJJHIMAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ Idha pana Bhaddāli ekacco bhikkhu adhiccāpattiko hoti anāpattibahulo, so bhikkhūhi vuccamāno nāññen' aññaṃ paṭicarati, na bahiddhā kathaṃ apanāmeti, na kopañ-ca dosañ-ca appaccayañ-ca pātukaroti, sammā vattati, lomaṃ pāteti, nitthāraṃ vattati, yena saṅgho attamano hoti taṃ karomīti āha. Tatra Bhaddāli bhikkhūnaṃ evaṃ hoti: Ayaṃ kho āvuso bhikkhu adhiccāpattiko anāpattibahulo, so bhikkhūhi vuccamāno nāññen' aññaṃ paṭicarati, na bahiddhā kathaṃ apanāmeti, na kopañ-ca dosañ-ca appaccayañ-ca pātukaroti, sammā vattati, lomaṃ pāteti, nitthāraṃ vattati, yena saṅgho attamano hoti taṃ karomīti āha. Sādhu vat' āyasmanto imassa bhikkhuno tathā tathā upaparikkhatha yathā 'ss' idaṃ adhikaraṇaṃ khippam-eva vūpasammeyyāti. Tassa kho etaṃ Bhaddāli bhikkhuno bhikkhū tathā tathā upaparikkhanti yathā 'ss' idaṃ adhikaraṇaṃ khippam-eva vūpasammati.
Idha Bhaddāli ekacco bhikkhu saddhāmattakena vahati pemamattakena. Tatra Bhaddāli bhikkhūnaṃ evaṃ hoti:
Ayaṃ kho āvuso bhikkhu saddhāmattakena vahati pemamattakena; sace mayaṃ imaṃ bhikkhuṃ pavayha pavayha kāraṇaṃ karissāma, mā yaṃ pi 'ssa taṃ saddhāmattakaṃ pemamattakaṃ tamhā pi parihāyīti. Seyyathā pi Bhaddāli purisassa ekaṃ cakkhuṃ, tassa mittāmaccā ñātisālohitā taṃ ekaṃ cakkhuṃ rakkheyyuṃ: mā yaṃ pi 'ssa taṃ ekaṃ cakkhuṃ tamhā pi parihāyīti; evam-eva kho Bhaddāli idh' ekacco bhikkhu saddhāmattakena vahati pemamattakena; tatra Bhaddāli bhikkhūnaṃ evaṃ hoti: Ayaṃ kho āvuso bhikkhu saddhāmattakena vahati pemamattakena; sace mayaṃ imaṃ bhikkhuṃ pavayha pavayha kāranaṃ karissāma, mā yaṃ pi 'ssa taṃ saddhāmattakaṃ pemamattakaṃ tamhā pi parihāyīti.
Ayaṃ kho Bhaddāli hetu ayaṃ paccayo yena-m-idh' ekaccaṃ bhikkhuṃ pavayha pavayha kāraṇaṃ karonti; ayaṃ pana Bhaddāli hetu ayaṃ paccayo yena-m idh' ekaccaṃ bhikkhuṃ no tathā pavayha pavayha kāraṇaṃ karontīti.
Ko nu kho bhante hetu ko paccayo yena pubbe appatarāni c' eva sikkhāpadāni ahesuṃ bahutarā ca bhikkhū aññāya saṇṭhahiṃsu;

# [page 445]#
% 2.5. BHADDĀLISUTTAṂ. (65) 445%
\ [... content straddling page break has been moved to the page above ...]\ ko pana bhante hetu ko paccayo yen' etarahi bahutarāni c' eva sikkhāpadāni honti appatarā ca bhikkhū aññāya saṇṭhahantīti. -- Evaṃ h' etaṃ Bhaddāli hoti: sattesu hāyamānesu saddhamme antaradhāyamāne bahutarāni c' eva sikkhāpadāni honti appatarā ca bhikkhū aññāya saṇṭhahanti. Na tāva Bhaddāli satthā sāvakānaṃ sikkhāpadaṃ paññāpeti yāva na idh' ekacce āsavaṭṭhāniyā dhammā saṅghe pātubhavanti. Yato ca kho Bhaddāli idh' ekacce āsavaṭṭhāniyā dhammā saṅghe pātubhavanti, atha satthā sāvakānaṃ sikkhāpadaṃ paññāpeti tesaṃ yeva āsavaṭṭhāniyānaṃ dhammānaṃ paṭighātāya. Na tāva Bhaddāli idh' ekacce āsavaṭṭhāniyā dhammā saṅghe pātubhavanti yāva na saṅgho mahattaṃ patto hoti. Yato ca kho Bhaddāli saṅgho mahattaṃ patto hoti atha idh' ekacce āsavaṭṭhāniyā dhammā saṅghe pātubhavanti, atha satthā sāvakānaṃ sikkhāpadaṃ paññāpeti tesaṃ yeva āsavaṭṭhāniyānaṃ dhammānaṃ paṭighātāya. Na tāva Bhaddāli idh' ekacce āsavaṭṭhāniyā dhammā saṅghe pātubhavanti yāva na saṅgho lābhaggaṃ patto hoti --pe-- yasaggaṃ patto hoti -- bāhusaccaṃ patto hoti -- rattaññūtaṃ patto hoti. Yato ca kho Bhaddāli saṅgho rattaññūtaṃ patto hoti atha idh' ekacce āsavaṭṭhāniyā dhammā saṅghe pātubhavanti, atha satthā sāvakānaṃ sikkhāpadaṃ paññāpeti tesaṃ yeva āsavaṭṭhāniyānaṃ dhammānaṃ paṭighātāya.
Appakā kho tumhe Bhaddāli tena samayena ahuvattha yadā vo ahaṃ ājānīyasusūpamaṃ dhammapariyāyaṃ desesiṃ; sarasi tvaṃ Bhaddālīti. -- No h' etaṃ bhante. -- Tatra Bhaddāli kaṃ hetuṃ paccesīti. -- So hi nūnāhaṃ bhante dīgharattaṃ satthusāsane sikkhāya aparipūrakārī ahosin-ti.
-- Na kho Bhaddāli es' eva hetu esa paccayo; api ca me tvaṃ Bhaddāli dīgharattaṃ cetasā ceto paricca vidito: na vāyaṃ moghapuriso mayā dhamme desiyamāne aṭṭhikatvā manasikatvā sabbacetaso samannāharitvā ohitasoto dhammaṃ suṇātīti. Api ca te ahaṃ Bhaddāli ājānīyasusūpamaṃ dhammapariyāyaṃ desissāmi, taṃ suṇāhi sādhukaṃ manasikarohi,
# [page 446]#
% 446 II. MAJJHIMAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ bhāsissāmīti. Evaṃ bhante ti kho āyasmā Bhaddāli Bhagavato paccassosi. Bhagavā etad-avoca:
Seyyathā pi Bhaddāli dakkho assadamako bhadraṃ assājānīyaṃ labhitvā paṭhamen' eva mukhādhāne kāraṇaṃ kāreti, tassa mukhādhāne kāraṇaṃ kāriyamānassa honti yeva visūkāyitāni visevitāni vipphanditāni kānici kānici yathā taṃ akāritapubbaṃ kāraṇaṃ kāriyamānassa, so abhiṇhakāraṇā anupubbakāraṇā tasmiṃ ṭhāne parinibbāyati. Yato kho Bhaddāli bhadro assājānīyo abhiṇhakāraṇā anupubbakāraṇā tasmiṃ ṭhāne parinibbuto hoti, tam-enaṃ assadamako uttariṃ kāraṇaṃ kāreti yugādhāne, tassa yugādhāne kāraṇaṃ kāriyamānassa honti yeva visūkāyitāni visevitāni vipphanditāni kānici kānici yathā taṃ akāritapubbaṃ kāraṇaṃ kāriyamānassa, so abhiṇhakāraṇā anupubbakāraṇā tasmiṃ ṭhāne parinibbāyati. Yato kho Bhaddāli bhadro assājānīyo abhiṇhakāraṇā anupubbakāraṇā tasmiṃ ṭhāne parinibbuto hoti, tamenaṃ assadamako uttariṃ kāraṇaṃ kāreti anukkame maṇḍale khurakāye dhāve ravatthe rājaguṇe rājavaṃse uttame jave uttame haye uttame sākhalye, tassa uttame jave uttame haye uttame sākhalye kāraṇaṃ kāriyamānassa honti yeva visūkāyitāni visevitānī vipphanditāni kānici kānici yathā taṃ akāritapubbaṃ kāraṇaṃ kāriyamānassa, so abhiṇhakāraṇā anupubbakāraṇā tasmiṃ ṭhāne parinibbāyati. Yato ca kho Bhaddāli bhadro assājānīyo abhiṇhakāraṇā anupubbakāraṇā tasmiṃ ṭhāne parinibbuto hoti, tam-enaṃ assadamako uttariṃ vaṇṇiyañ-ca valiyañ-ca anuppavecchati. Imehi kho Bhaddāli dasah' aṅgehi samannāgato bhadro assājānīyo rājāraho hoti rājabhoggo rañño aṅgan-t' eva saṅkhaṃ gacchati.
Evam-eva kho Bhaddāli dasahi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyye añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa; katamehi dasahi: Idha Bhaddāli bhikkhu asekhāya sammādiṭṭhiyā samannāgato hoti, asekhena sammāsaṅkhappena samannāgato hoti, asekhāya sammāvācāya samannāgato hoti, asekhena sammākammantena samannāgato hoti, asekhena sammāājīvena samannāgato hoti, asekhena sammāvāyāmena samannāgato hoti, asekhāya sammāsatiyā samannāgato hoti,

# [page 447]#
% 2.6. LAṬUKIKOPAMASUTTAṂ. (66) 447%
\ [... content straddling page break has been moved to the page above ...]\ asekhena sammāsamādhinā samannāgato hoti, asekhena sammāñāṇena samannāgato hoti, asekhāya sammāvimuttiyā samannāgato hoti. Imehi kho Bhaddāli dasahi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti.
Idam-avoca Bhagavā. Attamano āyasmā Bhaddāli Bhagavato bhāsitaṃ abhinandīti.
BHADDĀLISUTTANTAṂ PAÑCAMAṂ.
66.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Aṅguttarāpesu viharati; Āpaṇaṃ nāma Aṅguttarāpānaṃ nigamo.
Atha kho Bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya Āpaṇaṃ piṇḍāya pāvisi, Āpaṇe piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yen' aññataro vanasaṇḍo ten' upasaṅkami divāvihārāya, taṃ vanasaṇḍaṃ ajjhogāhitvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi. Āyasmā pi kho Udāyī pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya Āpaṇaṃ piṇḍāya pāvisi, Apaṇe piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena so vanasaṇḍo ten' upasaṅkami divāvihārāya, taṃ vanasaṇḍaṃ ajjhogāhitvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi. Atha kho āyasmato Udāyissa rahogatassa patisallīnassa evaṃ cetaso parivitakko udapādi: Bahunnaṃ vata no Bhagavā dukkhadhammānaṃ apahattā, bahunnaṃ vata no Bhagavā sukhadhammānaṃ upahattā; bahunnaṃ vata no Bhagavā akusalānaṃ dhammānaṃ apahattā, bahunnaṃ vata no Bhagavā kusalānaṃ dhammānaṃ upahattā ti. Atha kho āyasmā Udāyī sāyanhasamayaṃ patisallāṇā vuṭṭhito yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.

# [page 448]#
% 448 II. MAJJHIMAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ Ekamantaṃ nisinno kho āyasmā Udāyī Bhagavantaṃ etad-avoca:
Idha mayhaṃ bhante rahogatassa patisallīnassa evaṃ cetaso parivitakko udapādi: bahunnaṃ vata no Bhagavā . . . kusalānaṃ dhammānaṃ upahattā ti. Mayaṃ hi bhante pubbe sāyañ-c' eva bhuñjāma pāto ca divā ca vikāle. Ahu kho so bhante samayo yaṃ Bhagavā bhikkhū āmantesi:
Iṅgha tumhe bhikkhave etaṃ divā vikālabhojanaṃ pajahathāti. Tassa mayhaṃ bhante ahud-eva aññathattaṃ ahu domanassaṃ: yam-pi no saddhā gahapatikā divā vikāle paṇītaṃ khādaniyaṃ bhojaniyaṃ denti, tassa pi no Bhagavā pahānam-āha, tassa pi no Sugato paṭinissaggam-āhāti.
Te mayaṃ bhante Bhagavati pemañ-ca gāravañ-ca hiriñca ottappañ-ca sampassamānā evan-taṃ divā vikālabhojanaṃ pajahimhā. Te mayaṃ bhante sāyañ-c' eva bhuñjāma pāto ca. Ahu kho so bhante samayo yaṃ Bhagavā bhikkhū āmantesi: Iṅgha tumhe bhikkhave etaṃ rattiṃ vikālabhojanaṃ pajahathāti. Tassa mayhaṃ bhante ahud-eva aññathattaṃ ahu domanassaṃ: yam-pi no imesaṃ dvinnaṃ bhattānaṃ paṇītasaṅkhātataraṃ, tassa pi no Bhagavā pahānamāha, tassa pi no Sugato paṭinissaggam-āhāti. Bhūtapubbaṃ bhante aññataro puriso divā sūpeyyaṃ labhitvā evam-āha:
Handa ca imaṃ nikkhipatha, sāyaṃ sabbe va samaggā bhuñjissāmāti. Yā kāci bhante saṅkhatiyo sabbā tā rattiṃ, appā divā. Te mayaṃ bhante Bhagavati pemañ-ca gāravañca hiriñ-ca ottappañ-ca sampassamānā evan-taṃ rattiṃ vikālabhojanaṃ pajahimhā. Bhūtapubbaṃ bhante bhikkhū rattandhakāratimisāyaṃ piṇḍāya carantā candanikam-pi pavisanti, oḷigalle pi papatanti, kaṇṭakavaṭṭam-pi ārohanti, suttam-pi gāviṃ ārohanti, mānavehi pi samāgacchanti katakammehi pi akatakammehi pi, mātugāmo pi te asaddhammena nimanteti. Bhūtapubbāhaṃ bhante rattandhakāratimisāyaṃ piṇḍāya carāmi. Addasā kho maṃ bhante aññatarā itthī vijjantarikāya bhājanaṃ dhovantī, disvā maṃ bhītā vissaramakāsi: Abbhuṃ me, pisāco vata man-ti. Evaṃ vutte ahaṃ bhante taṃ itthiṃ etad-avocaṃ: Na bhagini pisāco, bhikkhu piṇḍāya ṭhito ti.

# [page 449]#
% 2.6. LAṬUKIKOPAMASUTTAṂ. (66) 449%
\ [... content straddling page break has been moved to the page above ...]\ Bhikkhussa ātu māri, bhikkhussa mātu māri, varan-te bhikkhu tiṇhena govikattanena kucchi parikatto na tv-eva yā rattandhakāratimisāyaṃ kucchihetu piṇḍāya carasā ti. Tassa mayhaṃ bhante tad-anussarato evaṃ hoti:
Bahunnaṃ vata no Bhagavā dukkhadhammānaṃ apahattā, bahunnaṃ vata no Bhagavā sukhadhammānaṃ upahattā; bahunnaṃ vata no Bhagavā akusalānaṃ dhammānaṃ apahattā, bahunnaṃ vata no Bhagavā kusalānaṃ dhammānaṃ upahattā ti.
Evam-eva pan' Udāyi idh' ekacce moghapurisā: idam pajahathāti mayā vuccamānā te evam-āhaṃsu: Kiṃ pan' imassa appamattakassa oramattakassa, adhisallikhat' evāyaṃ samaṇo ti; te tañ-c' eva na-ppajahanti mayi ca appaccayaṃ upaṭṭhāpenti ye ca bhikkhū sikkhākāmā. Tesan-taṃ Udāyi hoti balavaṃ bandhanaṃ daḷhaṃ bandhanaṃ thiraṃ bandhanaṃ apūtikaṃ bandhanaṃ thūlo kaḷiṅgaro. Seyyathā pi Udāyi laṭukikā sakuṇikā pūtilatāya bandhanena baddhā tatth' eva vadhaṃ vā bandhaṃ vā maraṇaṃ vā āgameti; yo nu kho Udāyi evaṃ vadeyya: yena sā laṭukikā sakuṇikā pūtilatāya bandhanena baddhā tatth' eva vadhaṃ vā bandhaṃ vā maraṇaṃ vā āgameti, taṃ hi tassā abalaṃ bandhanaṃ dubbalaṃ bandhanaṃ pūtikaṃ bandhanaṃ asārakaṃ bandhanan-ti, samman-nu kho so Udāyi vadamāno vadeyyāti.
-- No h' etaṃ bhante. Yena sā bhante laṭukikā sakuṇikā pūtilaṭāya bandhanena baddhā tatth' eva vadhaṃ vā bandhaṃ vā maraṇaṃ vā āgameti, taṃ hi tassā balavaṃ bandhanaṃ daḷhaṃ bandhanaṃ thiraṃ bandhanaṃ apūtikaṃ bandhanaṃ thūlo kaliṅgaro ti. -- Evam-eva kho Udāyi idh' ekacce moghapurisā: idaṃ pajahathāti mayā vuccamānā te evam-āhaṃsu: Kiṃ pan' imassa appamattakassa oramattakassa, adhisallikhat' evāyaṃ samaṇo ti; te tañ-c' eva nappajahanti mayi ca appaccayaṃ upaṭṭhāpenti ye ca bhikkhū sikkhākāmā. Tesan-taṃ Udāyi hoti balavaṃ bandhanaṃ daḷhaṃ bandhanaṃ thiraṃ bandhanaṃ apūtikaṃ bandhanaṃ thūlo kaḷiṅgaro.
Idha pan' Udāyi ekacce kulaputtā: idaṃ pajahathāti mayā vuccamānā te evam-āhaṃsu:

# [page 450]#
% 450 II. MAJJHIMAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ Kiṃ pan' imassa appamattakassa oramattakassa 'pahātabbassa yassa no Bhagavā pahānam-āha, yassa no Sugato paṭinissaggam-āhāti; te tañ-c' eva pajahanti mayi ca na appaccayaṃ upaṭṭhāpenti ye ca bhikkhū sikkhākāmā. Te taṃ pahāya appossukkā pannalomā paradavuttā migabhūtena cetasā viharanti. Tesantaṃ Udāyi hoti abalaṃ bandhanaṃ dubbalaṃ bandhanaṃ pūtikaṃ bandhanaṃ asārakaṃ bandhanaṃ. Seyyathā pi Udāyi rañño nāgo īsādanto ubbūḷhavā 'bhijāto saṅgāmāvacaro daḷhehi vārattehi bandhanehi baddho īsakaṃ yeva kāyaṃ sannāmetvā tāni bandhanāni sañchinditvā sampadāletvā yenakāmaṃ pakkamati; yo nu kho Udāyi evaṃ vadeyya:
yehi so rañño nāgo īsādanto ubbūḷhavā 'bhijāto saṅgāmāvacaro daḷhehi vārattehi bandhanehi baddho īsakaṃ yeva kāyaṃ sannāmetvā tāni bandhanāni sañchinditvā sampadāletvā yenakāmaṃ pakkamati, taṃ hi tassa balavaṃ bandhanaṃ daḷhaṃ bandhanaṃ thiraṃ bandhanaṃ apūtikaṃ bandhanaṃ thūlo kaḷiṅgaro ti, samman-nu kho su Udāyi vadamāno vadeyyāti. -- No h' etaṃ bhante. Yehi so bhante rañño nāgo īsādanto ubbūḷhavā 'bhijāto saṅgāmāvacaro daḷhehi vārattehi bandhanehi baddho īsakaṃ yeva kāyaṃ sannāmetvā tāni bandhanāni sañchinditvā sampadāletvā yenakāmaṃ pakkamati, taṃ hi tassa abalaṃ bandhanaṃ dubbalaṃ bandhanaṃ pūtikaṃ bandhanaṃ asārakaṃ bandhananti. -- Evam-eva kho Udāyi idh' ekacce kulaputtā: idaṃ pajahathāti mayā vuccamānā te evam-āhaṃsu: Kiṃ pan' imassa appamattakassa oramattakassa pahātabbassa yassa no Bhagavā pahānam-āha, yassa no Sugato paṭinassaggamāhāti; te tañ-c' eva pajahanti mayi ca na appaccayaṃ upaṭṭhāpenti ye ca bhikkhū sikkhākāmā. Te taṃ pahāya appossukkā pannalomā paradavuttā migabhūtena cetasā viharanti. Tesan-taṃ Udāyi hoti abalaṃ bandhanaṃ dubbalaṃ bandhanaṃ pūtikaṃ bandhanaṃ asārakaṃ bandhanaṃ.
Seyyathā pi Udāyi puriso daḷiddo assako anāḷhiyo, tass' assa ekaṃ agārakaṃ oluggaviluggaṃ kākātidāyiṃ na paramarūpaṃ, ekā khaṭopikā oluggaviluggā na paramarūpā, ekissā kumbhiyā dhaññasamavāpakaṃ na paramarūpaṃ,

# [page 451]#
% 2.6. LAṬUKIKOPAMASUTTAṂ. (66) 451%
\ [... content straddling page break has been moved to the page above ...]\ ekā jāyikā na paramarūpā; so ārāmagataṃ bhikkhuṃ passeyya sudhotahatthapādaṃ manuññaṃ bhojanaṃ bhuttāviṃ sītāya chāyāya nisinnaṃ adhicitte yuttaṃ. Tassa evam-assa: Sukhaṃ vata bho sāmaññaṃ, ārūgyaṃ vata bho sāmaññaṃ; so vat' assaṃ yo 'haṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyan-ti. So na sakkuṇeyya ekaṃ agārakaṃ oluggaviluggaṃ kākātidāyiṃ na paramarūpaṃ pahāya ekaṃ khaṭopikaṃ oluggaviluggaṃ na paramarūpaṃ pahāya ekissā kumbhiyā dhaññasamavāpakaṃ na paramarūpaṃ pahāya ekaṃ jāyikaṃ na paramarūpaṃ pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ. Yo nu kho Udāyi evaṃ vadeyya:
yehi so puriso bandhanehi baddho na sakkoti ekaṃ agārakaṃ oluggaviluggaṃ . . . ekaṃ jāyikaṃ na paramarūpaṃ pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ, taṃ hi tassa abalaṃ bandhanaṃ dubbalaṃ bandhanaṃ pūtikaṃ bandhanaṃ asārakaṃ bandhanan-ti, samman-nu kho so Udāyi vadamāno vadeyyāti.
-- No h' etaṃ bhante. Yehi so bhante puriso bandhanehi baddho na sakkoti ekaṃ agārakaṃ oluggaviluggaṃ kākātidāyiṃ na paramarūpaṃ pahāya ekaṃ khaṭopikaṃ oluggaviluggaṃ na paramarūpaṃ pahāya ekissā kumbhiyā dhaññasamavāpakaṃ na paramarūpaṃ pahāya ekaṃ jāyikaṃ na paramarūpaṃ pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ, taṃ hi tassa balavaṃ bandhanaṃ daḷhaṃ bandhanaṃ thiraṃ bandhanaṃ apūtikaṃ bandhanaṃ thūlo kaḷiṅgaro ti. -- Evam-eva kho Udāyi idh' ekacce moghapurisā: idaṃ pajahathāti mayā vuccamānā te evam-āhaṃsu: Kiṃ pan' imassa appamattakassa oramattakassa, adhisallikhat' evāyaṃ samaṇo ti; te tañ-c' eva na-ppajahanti mayi ca appaccayaṃ upaṭṭhāpenti ye ca bhikkhū sikkhākāmā. Tesan-taṃ Udāyi hoti balavaṃ bandhanaṃ daḷhaṃ bandhanaṃ thiraṃ bandhanaṃ apūtikaṃ bandhanaṃ thūlo kaḷiṅgaro.
Seyyathā pi Udāyi gahapati vā gahapatiputto vā aḍḍho mahaddhano mahābhogo,

# [page 452]#
% 452 II. MAJJHIMAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ nekānaṃ nikkhagaṇānaṃ cayo nekānaṃ dhaññagaṇānaṃ cayo nekānaṃ khettagaṇānaṃ cayo nekānaṃ vatthugaṇānaṃ cayo nekānaṃ bhariyāgaṇānaṃ cayo nekānaṃ dāsagaṇānaṃ cayo nekānaṃ dāsigaṇānaṃ cayo; so ārāmagataṃ bhikkhuṃ passeyya sudhotahatthapādaṃ manuññaṃ bhojanaṃ bhuttāviṃ sītāya chāyāya nisinnaṃ adhicitte yuttaṃ. Tassa evam-assa: Sukhaṃ vata bho sāmaññaṃ, ārūgyaṃ vata bho sāmaññaṃ; so vat' assaṃ yo 'haṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyan-ti. So sakkuneyya nekāni nikkhagaṇāni pahāya nekāni dhaññagaṇāni pahāya nekāni khettagaṇāni pahāya nekāni vatthugaṇāni pahāya nekāni bhariyāgaṇāni pahāya nekāni dāsagaṇāni pahāya nekāni dāsigaṇāni pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ. Yo nu kho Udāyi evaṃ vadeyya: yehi so gahapati vā gahapatiputto vā bandhanehi baddho sakkoti nekāni nikkhagaṇāni pahāya . . . nekāni dāsigaṇāni pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ, taṃ hi tassa balavaṃ bandhanaṃ daḷhaṃ bandhanaṃ thiraṃ bandhanaṃ apūtikaṃ bandhanaṃ thūlo kaḷiṅgaro ti, samman-nu kho so Udāyi vadamāno vadeyyāti. -- No h' etaṃ bhante. Yehi so bhante gahapati vā gahapatiputto vā bandhanehi baddho sakkoti nekāni nikkhagaṇāni pahāya nekāni dhaññagaṇāni pahāya nekāni khettagaṇāni pahāya nekāni vatthugaṇāni pahāya nekāni bhariyāgaṇāni pahāya nekāni dāsagaṇāni pahāya nekāni dāsigaṇāni pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ, taṃ hi tassa abalaṃ bandhanaṃ dubbalaṃ bandhanaṃ pūtikaṃ bandhanaṃ asārakaṃ bandhanan-ti. -- Evam-eva kho Udāyi idh' ekacce kulaputtā:
idaṃ pajahathāti mayā vuccamānā te evam-āhaṃsu: Kiṃ pan' imassa appamattakassa oramattakassa pahātabbassa yassa no Bhagavā pahānam-āha, yassa no Sugato paṭinissaggam-āhāti; te tañ-c' eva pajahanti mayi ca na appaccayaṃ upaṭṭhāpenti ye ca bhikkhū sikkhākāmā. Te taṃ pahāya appossukkā pannalomā paradavuttā migabhūtena cetasā viharanti.

# [page 453]#
% 2.6. LAṬUKIKOPAMASUTTAṂ. (66) 453%
\ [... content straddling page break has been moved to the page above ...]\ Tesan-taṃ Udāyi hoti abalaṃ bandhanaṃ dubbalaṃ bandhanaṃ pūtikaṃ bandhanaṃ asārakaṃ bandhanaṃ.
Cattāro 'me Udāyi puggalā santo saṃvijjamānā lokasmiṃ, katame cattāro: Idh' Udāyi ekacco puggalo upadhipahānāya paṭipanno hoti upadhipaṭinissaggāya, tam-enaṃ upadhipahānāya paṭipannaṃ upadhipaṭinissaggāya upadhipaṭisaṃyuttā sarasaṅkappā samudācaranti, so te adhivāseti, na-ppajahati na vinodeti na byantikaroti nānabhāvaṃ gameti. Imaṃ kho ahaṃ Udāyi puggalaṃ saṃyutto ti vadāmi no visaṃyutto, taṃ kissa hetu: Indriyavemattatā hi me Udāyi imasmiṃ puggale viditā. Idha pan' Udāyi ekacco puggalo upadhipāhānāya paṭipanno hoti upadhipaṭinissaggāya, tam-enaṃ upadhipahānāya paṭipannaṃ upadhipaṭinissaggāya upadhipaṭisaṃyuttā sarasaṅkappā samudācaranti, so te nādhivāseti, pajahati vinodeti byantikaroti anabhāvaṃ gameti. Imam-pi kho ahaṃ Udāyi puggalaṃ saṃyutto ti vadāmi no visaṃyutto, taṃ kissa hetu: Indriyavemattatā hi me Udāyi imasmiṃ puggale viditā. Idha pan' Udāyi ekacco puggalo upadhipahānāya paṭipanno hoti upadhipaṭinissaggāya, tam-enaṃ upadhipahānāya paṭipannaṃ upadhipaṭinissaggāya kadāci karahaci satisammosā upadhipaṭisaṃyuttā sarasaṅkappā samudācaranti. Dandho Udāyi satuppādo, atha kho naṃ khippam-eva pajahati vinodeti byantikaroti anabhāvaṃ gameti. Seyyathā pi Udāyi puriso divasasantatte ayokaṭāhe dve vā tīṇi vā udakaphusitāni nipāteyya; dandho Udāyi udakaphusitānaṃ nipāto, atha kho naṃ khippam-eva parikkhayaṃ pariyādānaṃ gaccheyya. Evam-eva kho Udāyi idh' ekacco puggalo upadhipahānāya paṭipanno hoti upadhipaṭinissaggāya, tam-enaṃ upadhipahānāya paṭipannaṃ upadhipaṭinissaggāya kadāci karahaci satisammosā upadhipaṭisaṃyuttā sarasaṅkappā samudācaranti. Dandho Udāyi satuppādo, atha kho naṃ khippam-eva pajahati vinodeti byantikaroti anabhāvaṃ gameti. Imam-pi kho ahaṃ Udāyi puggalaṃ saṃyutto ti vadāmi no visaṃyutto, taṃ kissa hetu:

# [page 454]#
% 454 II. MAJJHIMAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ Indriyavemattatā hi me Udāyi imasmiṃ puggale viditā. Idha pan' Udāyi ekacco puggalo: upadhi dukkhassa mūlan-ti iti viditvā nirupadhi hoti upadhisaṅkhaye vimutto. Imaṃ kho ahaṃ Udāyi puggalaṃ visaṃyutto ti vadāmi no saṃyutto, taṃ kissa hetu: Indriyavemattatā hi me Udāyi imasmiṃ puggale viditā.
Pañca kho ime Udāyi kāmaguṇā, katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, sotaviññeyyā saddā -- ghānaviññeyyā gandhā -jivhāviññeyyā rasā -- kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime kho Udāyi pañca kāmaguṇā. Yaṃ kho Udāyi ime pañca kāmaguṇe paṭicca uppajjati sukhaṃ somanassaṃ idaṃ vuccati kāmasukhaṃ mīḷhasukhaṃ puthujjanasukhaṃ anariyasukhaṃ; na āsevitabbaṃ na bhāvetabbaṃ na bahulīkātabbaṃ, bhāyitabbaṃ etassa sukhassāti vadāmi. Idh' Udāyi bhikkhu vivicc' eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ --pe-- tatiyaṃ jhānaṃ -- catutthaṃ jhānaṃ upasampajja viharati. Idaṃ vuccati nekkhammasukhaṃ pavivekasukhaṃ upasamasukhaṃ sambodhasukhaṃ; āsevitabbaṃ bhāvetabbaṃ bahulīkātabbaṃ, na bhāyitabbaṃ etassa sukhassāti vadāmi.
Idh' Udāyi bhikkhu vivicc' eva kāmehi --pe-- paṭhamaṃ jhānaṃ upasampajja viharati. Idaṃ kho ahaṃ Udāyi iñjitasmiṃ vadāmi, kiñ-ca tattha iñjitasmiṃ: yad-eva tattha vitakkavicārā aniruddhā honti idaṃ tattha iñjitasmiṃ. Idh' Udāyi bhikkhu vitakkavicārānaṃ vūpasamā --pe-- dutiyaṃ jhānaṃ upasampajja viharati. Idam-pi kho ahaṃ Udāyi iñjitasmiṃ vadāmi, kiñ-ca tattha iñjitasmiṃ: yad-eva tattha pītisukhaṃ aniruddhaṃ hoti idaṃ tattha iñjitasmiṃ. Idh' Udāyi bhikkhu pītiyā ca virāgā --pe-- tatiyaṃ jhānaṃ upasampajja viharati. Idam-pi kho ahaṃ Udāyi iñjitasmiṃ vadāmi, kiñ-ca tattha iñjitasmiṃ: yad-eva tattha upekhāsukhaṃ aniruddhaṃ hoti idaṃ tattha iñjitasmiṃ.

# [page 455]#
% 2.6. LAṬUKIKOPAMASUTTAṂ. (66) 455%
\ [... content straddling page break has been moved to the page above ...]\ Idh' Udāyi bhikkhu sukhassa ca pahānā dukkhassa ca pahānā --pe-catutthaṃ jhānaṃ upasampajja viharati. Idaṃ kho ahaṃ Udāyi aniñjitasmiṃ vadāmi.
Idh' Udāyi bhikkhu vivicc' eva kāmehi --pe-- paṭhamaṃ jhānaṃ upasampajja viharati. Idaṃ kho ahaṃ Udāyi analan-ti vadāmi, pajahathāti vadāmi, samatikkamathāti vadāmi; ko ca tassa samatikkamo: Idh' Udāyi bhikkhu vitakkavicārānaṃ vūpasamā --pe-- dutiyaṃ jhānaṃ upasampajja viharati, ayaṃ tassa samatikkamo. Idam-pi kho ahaṃ Udāyi analan-ti vadāmi, pajahathāti vadāmi, samatikkamathāti vadāmi; ko ca tassa samatikkamo: Idh' Udāyi bhikkhu pītiyā ca virāgā --pe-- tatiyaṃ jhānaṃ upasampajja viharati, ayaṃ tassa samatikkamo. Idam-pi kho ahaṃ Udāyi analan-ti vadāmi, pajahathāti vadāmi, samatikkamathāti vadāmi; ko ca tassa samatikkamo: Idh' Udāyi bhikkhu sukhassa ca pahānā --pe-- catutthaṃ jhānaṃ upasampajja viharati, ayaṃ tassa samatikkamo. Idam-pi kho ahaṃ Udāyi analan-ti vadāmi, pajahathāti vadāmi, samatikkamathāti vadāmi; ko ca tassa samatikkamo: Idh' Udāyi bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthagamā nānattasaññānaṃ amanasikārā ananto ākāso ti ākāsānañcāyatanaṃ upasampajja viharati, ayaṃ tassa samatikkamo. Idam-pi kho ahaṃ Udāyi analan-ti vadāmi, pajahathāti vadāmi, samatikkamathāti vadāmi; ko ca tassa samatikkamo: Idh' Udāyi bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇan-ti viññāṇañcāyatanaṃ upasampajja viharati, ayaṃ tassa samatikkamo. Idampi kho ahaṃ Udāyi analan-ti vadāmi, pajahathāti vadāmi, samatikkamathāti vadāmi; ko ca tassa samatikkamo: Idh' Udāyi bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma na-tthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati, ayaṃ tassa samatikkamo. Idam-pi kho ahaṃ Udāyi analan-ti vadāmi, pajahathāti vadāmi, samatikkamathāti vadāmi; ko ca tassa samatikkamo: Idh' Udāyi bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati,

# [page 456]#
% 456 II. MAJJHIMAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ ayaṃ tassa samatikkamo. Idam-pi kho ahaṃ Udāyi analan-ti vadāmi, pajahathāti vadāmi, samatikkamathāti vadāmi; ko ca tassa samatikkamo: Idh' Udāyi bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati, ayaṃ tassa samatikkamo. Iti kho ahaṃ Udāyi nevasaññānāsaññāyatanassa pi pahānaṃ vadāmi. Passasi no tvaṃ Udāyi taṃ saṃyojanaṃ aṇuṃ vā thūlaṃ vā yassāhaṃ no pahānaṃ vadāmīti. -- No h' etaṃ bhante ti.
Idam-avoca Bhagavā. Attamano āyasmā Udāyī Bhagavato bhāsitaṃ abhinandīti.
LAṬUKIKOPAMASUTTANTAṂ CHAṬṬHAṂ.
67.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Cātumāyaṃ viharati āmalakīvane. Tena kho pana samayena SāriputtaMoggallānapamukhāni pañcamattāni bhikkhusatāni Cātumaṃ anuppattāni honti Bhagavantaṃ dassanāya, te ca āgantukā bhikkhū nevāsikehi bhikkhūhi saddhiṃ paṭisammodamānā senāsanāni paññāpayamānā pattacīvarāni paṭisāmayamānā uccāsaddā mahāsaddā ahesuṃ. Atha kho Bhagavā āyasmantaṃ Ānandaṃ āmantesi: Ke pan' ete Ānanda uccāsaddā mahāsaddā kevaṭṭā maññe macchavilope ti. -- Etāni bhante Sāriputta-Moggallānapamukhāni pañcamattāni bhikkhusatāni Cātumaṃ anuppattāni Bhagavantaṃ dassanāya, te āgantukā bhikkhū nevāsikehi bhikkhūhi saddhiṃ paṭisammodamānā senāsanāni paññāpayamānā pattacīvarāni paṭisāmayamānā uccāsaddā mahāsaddā ti. -- Tena h' Ānanda mama vacanena te bhikkhū āmantehi: satthāyasmante āmantetīti. Evambhante ti kho āyasmā Ānando Bhagavato paṭissutvā yena te bhikkhū ten' upasaṅkami, upasaṅkamitvā te bhikkhū etadavoca: Satthāyasmante āmantetīti. Evam-āvuso ti kho te bhikkhū āyasmato Ānandassa paṭissutvā yena Bhagavā ten' upasaṅkamiṃsu,

# [page 457]#
% 2.7. CĀTUMASUTTAṂ. (67) 457%
\ [... content straddling page break has been moved to the page above ...]\ upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinne kho te bhikkhū Bhagavā etad-avoca: Kin-nu tumhe bhikkhave uccāsaddā mahāsaddā kevaṭṭā maññe macchavilope ti. -- Imāni bhante Sāriputta-Moggallānapamukhāni pañcamattāni bhikkhusatāni Cātumaṃ anuppattāni Bhagavantaṃ dassanāya, te 'me āgantukā bhikkhū nevāsikehi bhikkhūhi saddhiṃ paṭisammodamānā senāsanāni paññāpayamānā pattacīvarāni paṭisāmayamānā uccāsaddā mahāsaddā ti. -- Gacchathā bhikkhave paṇāmemi vo, na vo mama santike vatthabban-ti. Evam-bhante ti kho te bhikkhū Bhagavato paṭissutvā uṭṭhāy' āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā senāsanaṃ saṃsāmetvā pattacīvaraṃ ādāya pakkamiṃsu.
Tena kho pana samayena Cātumeyyakā Sakyā santhāgāre sannipatitā honti kenacid-eva karaṇīyena. Addasāsuṃ kho Cātumeyyakā Sakyā te bhikkhū dūrato va gacchante, disvāna yena te bhikkhū ten' upasaṅkamiṃsu, upasaṅkamitvā te bhikkhū etad-avocuṃ: Handa kahaṃ pana tumhe āyasmanto gacchathāti. -- Bhagavatā kho āvuso bhikkhusaṅgho paṇāmito ti. -- Tena h' āyasmanto muhuttaṃ nisīdatha, app-eva nāma mayaṃ sakkuṇeyyāma Bhagavantaṃ pasādetun-ti. Evam-āvuso ti kho te bhikkhū Cātumeyyakānaṃ Sakyānaṃ paccassosuṃ. Atha kho Cātumeyyakā Sakyā yena Bhagavā ten' upasaṅkamiṃsu, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho Cātumeyyakā Sakyā Bhagavantaṃ etad-avocuṃ:
Abhinandatu bhante Bhagavā bhikkhusaṅghaṃ, abhivadatu bhante Bhagavā bhikkhusaṅghaṃ. Seyyathā pi bhante Bhagavatā pubbe bhikkhusaṅgho anuggahīto evam-evaṃ Bhagavā etarahi anugaṇhātu bhikkhusaṅghaṃ. Sant' ettha bhante bhikkhū navā acirapabbajitā adhunāgatā imaṃ dhammavinayaṃ, tesaṃ Bhagavantaṃ dassanāya alabhantānaṃ siyā aññathattaṃ siyā vipariṇāmo. Seyyathā pi bhante bījānaṃ taruṇānaṃ udakaṃ alabhantānaṃ siyā aññathattaṃ siyā vipariṇāmo, evam-eva kho bhante sant' ettha bhikkhū navā acirapabbajitā adhunāgatā imaṃ dhammavinayaṃ,

# [page 458]#
% 458 II. MAJJHIMAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ tesaṃ Bhagavantaṃ dassanāya alabhantānaṃ siyā aññathattaṃ siyā vipariṇāmo. Seyyathā pi bhante vacchassa taruṇassa mātaraṃ apassantassa siyā aññathattaṃ siyā vipariṇāmo, evam-eva kho bhante sant' ettha bhikkhū navā acirapabbajitā adhunāgatā imaṃ dhammavinayaṃ, tesaṃ Bhagavantaṃ apassantānaṃ siyā aññathattaṃ siyā vipariṇāmo.
Abhinandatu bhante Bhagavā bhikkhusaṅghaṃ, abhivadatu bhante Bhagavā bhikkhusaṅghaṃ. Seyyathā pi bhante Bhagavatā pubbe bhikkhusaṅgho anuggahīto evam-evaṃ Bhagavā etarahi anugaṇhātu bhikkhusaṅghan-ti.
Atha kho Brahmā Sahampati Bhagavato cetasā cetoparivitakkam-aññāya seyyathā pi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ samiñjeyya evam-evaṃ Brahmaloke antarahito Bhagavato purato pāturahosi. Atha kho Brahmā Sahampati ekaṃsaṃ uttarāsaṅgaṃ karitvā yena Bhagavā ten' añjalim-paṇāmetvā Bhagavantaṃ etad-avoca: Abhinandatu bhante Bhagavā bhikkhusaṅghaṃ, abhivadatu bhante Bhagavā bhikkhusaṅghaṃ.
Seyyathā pi bhante Bhagavatā pubbe bhikkhusaṅgho anuggahīto evam-evaṃ Bhagavā etarahi anugaṇhātu bhikkhusaṅghaṃ. Sant' ettha bhante bhikkhū navā acirapabbajitā adhunāgatā imaṃ dhammavinayaṃ, tesaṃ Bhagavantaṃ dassanāya alabhantānaṃ siyā aññathattaṃ siyā vipariṇāmo.
Seyyathā pi bhante bījānaṃ taruṇānaṃ udakaṃ alabhantānaṃ siyā aññathattaṃ siyā vipariṇāmo, evam-eva kho bhante sant' ettha bhikkhū navā acirapabbajitā adhunāgatā imaṃ dhammavinayaṃ, tesaṃ Bhagavantaṃ dassanāya alabhantānaṃ siyā aññathattaṃ siyā vipariṇāmo. Seyyathā pi bhante vacchassa taruṇassa mātaraṃ apassantassa siyā aññathattaṃ siyā vipariṇāmo, evam-eva kho bhante sant' ettha bhikkhū navā acirapabbajitā adhunāgatā imaṃ dhammavinayaṃ, tesaṃ Bhagavantaṃ apassantānaṃ siyā aññathattaṃ siyā vipariṇāmo. Abhinandatu bhante Bhagavā bhikkhusaṅghaṃ, abhivadatu bhante Bhagavā bhikkhusaṅghaṃ. Seyyathā pi bhante Bhagavatā pubbe bhikkhusaṅgho anuggahīto evam-evaṃ Bhagavā etarahi anugaṇhātu bhikkhusaṅghan-ti.

# [page 459]#
% 2.7. CĀTUMASUTTAṂ. (67) 459%
\ [... content straddling page break has been moved to the page above ...]\
Asakkhiṃsu kho Cātumeyyakā ca Sakyā Brahmā ca Sahampati Bhagavantaṃ pasādetuṃ bījūpamena ca taruṇūpamena ca. Atha kho āyasmā Mahāmoggallāno bhikkhū āmantesi: Uṭṭhahath' āvuso, gaṇhātha pattacīvaraṃ, pasādito Bhagavā Cātumeyyakehi ca Sakkehi Brahmunā ca Sahampatinā bījūpamena ca taruṇūpamena cāti. Evamāvuso ti kho te bhikkhū āyasmato Mahāmoggallānassa paṭissutvā uṭṭhāy' āsanā pattacīvaram-ādāya yena Bhagavā ten' upasaṅkamiṃsu, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnaṃ kho āyasmantaṃ Sāriputtaṃ Bhagavā etad-avoca: Kinti te Sāriputta ahosi mayā bhikkhusaṅghe paṇāmite ti. -- Evaṃ kho me bhante ahosi Bhagavatā bhikkhusaṅghe paṇāmite: Appossukko dāni Bhagavā diṭṭhadhammasukhavihāraṃ anuyutto viharissati, mayam-pi dāni appossukkā diṭṭhadhammasukhavihāraṃ anuyuttā viharissāmāti. -- Āgamehi tvaṃ Sāriputta, āgamehi tvaṃ Sāriputta, na kho te Sāriputta puna pi evarūpaṃ cittaṃ uppādetabban-ti. Atha kho Bhagavā āyasmantaṃ Mahāmoggallānaṃ āmantesi: Kinti te Moggallāna ahosi mayā bhikkhusaṅghe paṇāmite ti. -- Evaṃ kho me bhante ahosi Bhagavatā bhikkhusaṅghe paṇāmite: Appossukko dāni Bhagavā diṭṭhadhammasukhavihāraṃ anuyutto viharissati, ahañ-ca dāni āyasmā ca Sāriputto bhikkhusaṅghaṃ pariharissāmāti. -- Sādhu sādhu Moggallāna, ahaṃ vā hi Moggallāna bhikkhusaṅghaṃ parihareyyaṃ Sāriputta-Moggallānā vā ti.
Atha kho Bhagavā bhikkhū āmantesi: Cattār' imāni bhikkhave bhayāni udak' orohante pāṭikaṅkhitabbāni, katamāni cattāri: ūmibhayaṃ kumbhīlabhayaṃ āvaṭṭabhayaṃ susukābhayaṃ. Imāni kho bhikkhave cattāri bhayāni udak' orohante pāṭikaṅkhitabbāni. Evam-eva kho bhikkhave cattār' imāni bhayāni idh' ekacce puggale imasmiṃ dhammavinaye agārasmā anagāriyaṃ pabbajite pāṭikaṅkhitabbāni, katamāni cattāri:

# [page 460]#
% 460 II. MAJJHIMAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ ūmibhayaṃ kumbhīlabhayaṃ āvaṭṭabhayaṃ susukābhayaṃ
Katamañ-ca bhikkhave ūmibhayaṃ: Idha bhikkhave ekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti: otiṇṇo 'mhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, app-eva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. Tam-enaṃ tathā pabbajitaṃ samānaṃ sabrahmacārī ovadanti anusāsanti: Evan-te abhikkamitabbaṃ evan-te paṭikkamitabbaṃ, evan-te āloketabbaṃ evan-te viloketabbaṃ, evan-te samiñjitabbaṃ evan-te pasāretabbaṃ, evan-te saṅghāṭipattacīvaraṃ dhāretabban-ti. Tassa evaṃ hoti: Mayaṃ kho pubbe agāriyabhūtā samānā aññe ovadāma pi anusāsāma pi, ime pan' amhākaṃ puttamattā maññe nattamattā maññe amhe ovaditabbaṃ anusāsitabbaṃ maññantīti; so sikkhaṃ paccakkhāya hīnāy' āvattati. Ayaṃ vuccati bhikkhave ūmibhayassa bhīto sikkhaṃ paccakkhāya hīnāy' āvatto. Ūmibhayan-ti kho bhikkhave kodhupāyāsass' etaṃ adhivacanaṃ.
Katamañ-ca bhikkhave kumbhīlabhayaṃ: Idha bhikkhave ekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti: otiṇṇo 'mhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, app-eva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. Tam-enam tathā pabbajitaṃ samānaṃ sabrahmacārī ovadanti anusāsanti: Idan-te khāditabbaṃ idan-te na khāditabbaṃ, idan-te bhuñjitabbaṃ idan-te na bhuñjitabbaṃ, idan-te sāyitabbaṃ idan-te na sāyitabbaṃ, idan-te pātabbaṃ idan-te na pātabbaṃ; kappiyan-te khāditabbaṃ akappiyan-te na khāditabbaṃ, kappiyan-te bhuñjitabbaṃ akappiyan-te na bhuñjitabbaṃ, kappiyan-te sāyitabbaṃ akappiyan-te na sāyitabbaṃ, kappiyan-te pātabbaṃ akappiyan-te na pātabbaṃ; kāle te khāditabbaṃ vikāle te na khāditabbaṃ, kāle te bhuñjitabbaṃ vikāle te na bhuñjitabbaṃ, kāle te sāyitabbaṃ vikāle te na sāyitabbaṃ, kāle te pātabbaṃ vikāle te na pātabban-ti. Tassa evaṃ hoti:

# [page 461]#
% 2.7. CĀTUMASUTTAṂ. (67) 461%
\ [... content straddling page break has been moved to the page above ...]\ Mayaṃ kho pubbe agāriyabhūtā samānā yaṃ icchāma taṃ khādāma yaṃ na icchāma na taṃ khādāma, yaṃ icchāma taṃ bhuñjāma yaṃ na icchāma na taṃ bhuñjāma, yaṃ icchāma taṃ sāyāma yaṃ na icchāma na taṃ sāyāma, yaṃ icchāma taṃ pipāma yaṃ na icchāma na taṃ pipāma; kappiyam-pi khādāma akappiyam-pi khādāma, kappiyam-pi bhuñjāma akappiyam-pi bhuñjāma, kappiyampi sāyāma akappiyam-yi sāyāma, kappiyam-pi pipāma akappiyam-pi pipāma; kāle pi khādāma vikāle pi khādāma, kāle pi bhuñjāma vikāle pi bhuñjāma, kāle pi sāyāma vikāle pi sāyāma, kāle pi pipāma vikāle pi pipāma. Yam-pi no saddhā gahapatikā divā vikāle paṇītaṃ khādaniyaṃ bhojaniyaṃ denti, tattha p' ime mukhāvaraṇaṃ maññe karontīti.
So sikkhaṃ paccakkhāya hīnāy' āvattati. Ayaṃ vuccati bhikkhave kumbhīlabhayassa bhīto sikkhaṃ paccakkhāya hīnāy' āvatto. Kumbhīlabhayan-ti kho bhikkhave odarikattass' etaṃ adhivacanaṃ.
Katamañ-ca bhikkhave āvaṭṭabhayaṃ: Idha bhikkhave {ekacco} kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti: otiṇṇo 'mhi jātiyā jarāya maraṇena sokehi {paridevehi} dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, app-eva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. So evaṃ pabbajito samāno pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya gāmaṃ vā nigamaṃ vā piṇḍāya pavisati arakkhiten' eva kāyena arakkhitāya vācāya anupaṭṭhitāya satiyā asaṃvutehi indriyehi. So tattha passati gahapatiṃ vā gahapatiputtaṃ vā pañcahi kāmaguṇehi samappitaṃ samaṅgibhūtaṃ paricārayamānaṃ. Tassa evaṃ hoti: Mayaṃ kho pubbe agāriyabhūtā samānā pañcahi kāmaguṇehi samappitā samaṅgibhūtā paricārimha; saṃvijjante kho kule bhogā, sakkā bhoge ca bhuñjituṃ puññāni ca kātun-ti. So sikkhaṃ paccakkhāya hīnāy' āvattati.
Ayaṃ vuccati bhikkhave āvaṭṭabhayassa bhīto sikkhaṃ paccakkhāya hīnāy' āvatto. Āvaṭṭabhayan-ti kho bhikkhave pañcann' etaṃ kāmaguṇānaṃ adhivacanaṃ.
Katamañ-ca bhikkhave susukābhayaṃ: Idha bhikkhave ekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti:

# [page 462]#
% 462 II. MAJJHIMAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ otiṇṇo 'mhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, app-eva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. So evaṃ pabbajito samāno pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya gāmaṃ vā nigamaṃ vā piṇḍāya pavisati arakkhiten' eva kāyena arakkhitāya vācāya anupaṭṭhitāya satiyā asaṃvutehi indriyehi. So tattha passati mātugāmaṃ dunnivatthaṃ vā duppārutaṃ vā. Tassa mātugāmaṃ disvā dunnivatthaṃ vā duppārutaṃ vā rāgo cittaṃ anuddhaṃseti, so rāgānuddhastena cittena sikkhaṃ paccakkhāya hīnāy' āvattati. Ayaṃ vuccati bhikkhave susukābhayassa bhīto sikkhaṃ paccakkhāya hīnāy' āvatto.
Susukābhayan-ti kho bhikkhave mātugāmass' etaṃ adhivacanaṃ.
Imāni kho bhikkhave cattāri bhayāni idh' ekacce puggale imasmiṃ dhammavinaye agārasmā anagāriyaṃ pabbajite pāṭikaṅkhitabbānīti.
Idam-avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun-ti.
CĀTUMASUTTANTAṂ SATTAMAṂ.
68.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Kosalesu viharati Naḷakapāne palāsavane. Tena kho pana samayena sambahulā abhiññātā abhiññātā kulaputtā Bhagavantaṃ uddissa saddhā agārasmā anagāriyaṃ pabbajitā honti, āyasmā ca Anuruddho āyasmā ca Nandiyo āyasmā ca Kimbilo āyasmā ca Bhagu āyasmā ca Kuṇḍadhāno āyasmā ca Revato āyasmā ca Ānando, aññe ca abhiññātā abhiññātā kulaputtā. Tena kho pana samayena Bhagavā bhikkhusaṅghaparivuto abbhokāse nisinno hoti.

# [page 463]#
% 2.8. NAḶAKAPĀNASUTTAṂ. (68) 463%
\ [... content straddling page break has been moved to the page above ...]\ Atha kho Bhagavā te kulaputte ārabbha bhikkhū āmantesi: Ye te bhikkhave kulaputtā mamaṃ uddissa saddhā agārasmā anagāriyaṃ pabbajitā, kacci te bhikkhave bhikkhū abhiratā brahmacariye ti. Evaṃ vutte te bhikkhū tuṇhī ahesuṃ. Dutiyam-pi kho --pe-- tatiyam-pi kho Bhagavā te kulaputte ārabbha bhikkhū āmantesi: Ye te bhikkhave kulaputtā mamaṃ uddissa saddhā agārasmā anagāriyaṃ pabbajitā kacci te bhikkhave bhikkhū abhiratā brahmacariye ti. Tatiyam-pi kho te bhikkhū tuṇhī ahesuṃ.
Atha kho Bhagavato etad-ahosi: Yan-nūnāhaṃ te va kulaputte puccheyyan-ti. Atha kho Bhagavā āyasmantaṃ Anuruddhaṃ āmantesi: Kacci tumhe Anuruddhā abhiratā brahmacariye ti. -- Taggha mayaṃ bhante abhiratā brahmacariye ti. -- Sādhu sādhu Anuruddhā. Etaṃ kho Anuruddhā tumhākaṃ patirūpaṃ kulaputtānaṃ saddhā agārasmā anagāriyaṃ pabbajitānaṃ yaṃ tumhe abhirameyyātha brahmacariye. Yena tumhe Anuruddhā bhadrena yobbanena samannāgatā paṭhamena vayasā susukāḷakesā kāme paribhuñjeyyātha, tena tumhe Anuruddhā bhadrena yobbanena samannāgatā paṭhamena vayasā susukāḷakesā agārasmā anagāriyaṃ pabbajitā. Te kho pana tumhe Anuruddhā n' eva rājābhinītā agārasmā anagāriyaṃ pabbajitā, na corābhinītā agārasmā anagāriyaṃ pabbajitā, na iṇaṭṭā . . . na bhayaṭṭā . . . na ājīvikāpakatā agārasmā anagāriyaṃ pabbajitā; api ca kho 'mhi otiṇṇo jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, app-eva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti, nanu tumhe Anuruddhā evaṃ saddhā agārasmā anagāriyaṃ pabbajitā ti. -- Evambhante. -- Evaṃ pabbajitena ca pana Anuruddhā kulaputtena kim-assa karaṇīyaṃ: Vivekaṃ Anuruddhā kāmehi vivekaṃ akusalehi dhammehi pītisukhaṃ nādhigacchati aññaṃ vā tato santataraṃ, tassa abhijjhā pi cittaṃ pariyādāya tiṭṭhati, byāpādo pi cittaṃ pariyādāya tiṭṭhati, thīnamiddham-pi . . . uddhaccakukkuccam-pi . . . vicikicchā pi . . . arati pi

# [page 464]#
% 464 II. MAJJHIMAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ . . . tandī pi cittaṃ pariyādāya tiṭṭhati. Vivekaṃ Anuruddhā kāmehi vivekaṃ akusalehi dhammehi pītisukhaṃ nādhigacchati aññaṃ vā tato santataraṃ. Vivekaṃ Anuruddhā kāmehi vivekaṃ akusalehi dhammehi pītisukhaṃ adhigacchati aññañ-ca tato santataraṃ, tassa abhijjhā pi cittaṃ na pariyādāya tiṭṭhati, byāpādo pi cittaṃ na pariyādāya tiṭṭhati, thīnamiddham-pi . . . uddhaccakukkuccam-pi . . . vicikicchā pi . . . arati pi . . . tandī pi cittaṃ na pariyādāya tiṭṭhati. Vivekaṃ Anuruddhā kāmehi vivekaṃ akusalehi dhammehi pītisukhaṃ adhigacchati aññañ-ca tato santataraṃ.
Kinti vo Anuruddhā mayi hoti: ye āsavā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā appahīnā te Tathāgatassa, tasmā Tathāgato saṅkhāy' ekaṃ paṭisevati saṅkhāy' ekaṃ adhivāseti, saṅkhāy' ekaṃ parivajjeti saṅkhāy' ekaṃ vinodetīti. -- Na kho no bhante Bhagavati evaṃ hoti: ye āsavā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā appahīnā te Tathāgatassa, tasmā Tathāgato saṅkhāy' ekaṃ paṭisevati saṅkhāy' ekaṃ adhivāseti, saṅkhāy' ekaṃ parivajjeti saṅkhāy' ekaṃ vinodetīti. Evaṃ kho no bhante Bhagavati hoti: ye āsavā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā pahīnā te Tathāgatassa, tasmā Tathāgato saṅkhāy' ekaṃ paṭisevati saṅkhāy' ekaṃ adhivāseti, saṅkhāy' ekaṃ parivajjeti saṅkhāy' ekaṃ vinodetīti. -- Sādhu sādhu Anuruddhā. Tathāgatassa Anuruddhā ye āsavā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. Seyyathā pi Anuruddhā tālo matthakācchinno abhabbo puna virūḷhiyā, evam-eva kho Anuruddhā Tathāgatassa ye āsavā saṅkilesikā --pe-- anuppādadhammā; tasmā Tathāgato saṅkhāy' ekaṃ paṭisevati saṅkhāy' ekaṃ adhivāseti, saṅkhāy' ekaṃ parivajjeti saṅkhāy' ekaṃ vinodeti.
Taṃ kim-maññasi Anuruddhā: kaṃ atthavasaṃ sampassamāno Tathāgato sāvake abbhatīte kālakate upapattisu byākaroti: asu amutra upapanno, asu amutra upapanno ti. --

# [page 465]#
% 2.8. NAḶAKAPĀNASUTTAṂ. (68) 465%
Bhagavaṃmūlakā no bhante dhammā Bhagavaṃnettikā Bhagavaṃpaṭisaraṇā. Sādhu vata bhante Bhagavantaṃ yeva paṭibhātu etassa bhāsitassa attho, Bhagavato sutvā bhikkhū dhāressantīti. -- Na kho Anuruddhā Tathāgato janakuhanatthaṃ na janalapanatthaṃ na lābhasakkārasilokānisaṃsatthaṃ, na: iti maṃ jano jānātūti sāvake abbhatīte kālakate upapattisu byākaroti: asu amutra upapanno, asu amutra upapanno ti. Santi ca kho Anuruddhā kulaputtā saddhā uḷāravedā uḷārapāmujjā, te taṃ sutvā tathattāya cittaṃ upasaṃharanti. Tesan-taṃ Anuruddhā hoti dīgharattaṃ hitāya sukhāya.
Idhānuruddhā bhikkhu suṇāti: itthannāmo bhikkhu kālakato, so Bhagavatā byākato: aññāya saṇṭhahīti. So kho pan' assa āyasmā sāmaṃ diṭṭho vā hoti anussavasuto vā evaṃsīlo so āyasmā ahosi iti pi, evaṃdhammo so āyasmā ahosi iti pi, evaṃpañño so āyasmā ahosi iti pi, evaṃvihārī so āyasmā ahosi iti pi, evaṃ vimutto so āyasmā ahosi iti pīti. So tassa saddhañ-ca sīlañ-ca sutañ-ca cāgañ-ca paññañ-ca anussaranto tathattāya cittaṃ upasaṃharati. Evam-pi kho Anuruddhā bhikkhuno phāsuvihāro hoti. Idhānuruddhā bhikkhu suṇāti: itthannāmo bhikkhu kālakato, so Bhagavatā byākato: pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko tatthaparinibbāyī anāvattidhammo tasmā lokā ti. So kho pan' assa āyasmā sāmaṃ diṭṭho vā hoti anussavasuto vā: evaṃsīlo so āyasmā ahosi iti pi, evaṃdhammo --pe-- evaṃpañño -- evaṃvihārī -- evaṃ vimutto so āyasmā ahosi iti pīti. So tassa saddhañ-ca --pe-paññañ-ca anussaranto tathattāya cittaṃ upasaṃharati.
Evam-pi kho Anuruddhā bhikkhuno phāsuvihāro hoti.
Idhūnuruddhā bhikkhu suṇāti: itthannāmo bhikkhu kālakato, so Bhagavatā byākato: tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmī, sakid-eva imaṃ, lokaṃ āgantvā dukkhass' antaṃ karissatīti. So kho pan' assa āyasmā sāmaṃ diṭṭho vā hoti anussavasuto vā: evaṃsīlo . . . evaṃ vimutto so āyasmā ahosi iti pīti. So tassa saddhañ-ca --pe-- paññañ-ca anussaranto tathattāya cittaṃ upasaṃharati.

# [page 466]#
% 466 II. MAJJHIMAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ Evam-pi kho Anuruddhā bhikkhuno phāsuvihāro hoti. Idhānuruddhā bhikkhu suṇāti: itthannāmo bhikkhu kālakato, so Bhagavatā byākato: tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno avinipātadhammo niyato sambodhiparāyano ti. So kho pan' assa āyasmā sāmaṃ diṭṭho vā hoti anussavasuto vā: evaṃsīlo . . . evaṃ vimutto so āyasmā ahosi iti pīti. So tassa saddhañ-ca --pe-- paññañca anussaranto tathattāya cittaṃ upasaṃharati. Evam-pi kho Anuruddhā bhikkhuno phāsuvihāro hoti.
Idhānuruddhā bhikkhunī suṇāti: itthannāmā bhikkhunī kālakatā, sā Bhagavatā byākatā: aññāya saṇṭhahīti. Sā kho pan' assā bhaginī sāmaṃ diṭṭhā vā hoti anussavasutā vā:
evaṃsīlā sā bhaginī ahosi iti pi, evaṃdhammā --pe-- evaṃpaññā -- evaṃvihārinī -- evaṃ vimuttā sā bhaginī ahosi iti pīti. Sā tassā saddhañ-ca --pe-- paññañ-ca anussarantī tathattāya cittaṃ upasaṃharati. Evam-pi kho Anuruddhā bhikkhuniyā phāsuvihāro hoti. Idhānuruddhā bhikkhunī suṇāti: itthannāmā bhikkhunī kālakatā, sā Bhagavatā byākatā: pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātikā tatthaparinibbāyinī anāvattidhammā tasmā lokā ti.
Sā kho pan' assā bhaginī sāmaṃ diṭṭhā vā hoti anussavasutā vā: evaṃsīlā . . . evaṃ vimuttā sā bhaginī ahosi iti pīti.
Sā tassā saddhañ-ca --pe-- paññañ-ca anussarantī tathattāya cittaṃ upasaṃharati. Evam-pi kho Anuruddhā bhikkhuniyā phāsuvihāro hoti. Idhānuruddhā bhikkhunī suṇāti: itthannāmā bhikkhunī kālakatā, sā Bhagavatā byākatā: tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāminī, sakid-eva imaṃ lokaṃ āgantvā dukkhass' antaṃ karissatīti. Sā kho pan' assā bhaginī sāmaṃ diṭṭhā vā hoti anussavasutā vā: evaṃsīlā . . . evaṃ vimuttā sā bhaginī ahosi iti pīti. Sā tassā saddhañ-ca --pe-paññañ-ca anussarantī tathattāya cittaṃ upasaṃharati.
Evam-pi kho Anuruddhā bhikkhuniyā phāsuvihāro hoti.
Idhānuruddhā bhikkhunī suṇāti: itthannāmā bhikkhunī kālakatā, sā Bhagavatā byākatā: tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyanā

# [page 467]#
% 2.8. NAḶAKAPĀNASUTTAṂ. (68) 467%
ti. Sā kho pan' assā bhaginī sāmaṃ diṭṭhā vā hoti anussavasutā vā: evaṃsīlā . . . evaṃ vimuttā sā bhaginī ahosi iti pīti. Sā tassā saddhañ-ca --pe-- paññañ-ca anussarantī tathattāya cittaṃ upasaṃharati. Evam-pi kho Anuruddhā bhikkhuniyā phāsuvihāro hoti.
Idhānuruddhā upāsako suṇāti: itthannāmo upāsako kālakato, so Bhagavatā byākato: pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko tatthaparinibbāyī anāvattidhammo tasmā lokā ti. So kho pan' assa āyasmā sāmaṃ diṭṭho vā hoti anussavasuto vā: evaṃsīlo so āyasmā ahosi iti pi, evaṃdhammo --pe-- evaṃpañño -- evaṃvihārī -- evaṃ vimutto so āyasmā ahosi iti pīti. So tassa saddhañ-ca --pe-- paññañ-ca anussaranto tathattāya cittaṃ upasaṃharati. Evam-pi kho Anuruddhā upāsakassa phāsuvihāro hoti. Idhānuruddhā upāsako suṇāti: itthannāmo upāsako kālakato, so Bhagavatā byākato: tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmī, sakid-eva imaṃ lokaṃ āgantvā dukkhass' antaṃ karissatīti.
So kho pan' assa āyasmā sāmaṃ diṭṭho vā hoti anussavasuto vā: evaṃsīlo . . . evaṃ vimutto so āyasmā ahosi iti pīti. So tassa saddhañ-ca --pe-- paññañ-ca anussaranto tathattāya cittaṃ upasaṃharati. Evam-pi kho Anuruddhā upāsakassa phāsuvihāro hoti. Idhānuruddhā upāsako suṇāti:
itthannāmo upāsako kālakato, so Bhagavatā byākato: tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno avinipātadhammo niyato sambodhiparāyano ti. So kho pan' assa āyasmā sāmaṃ diṭṭho vā hoti anussavasuto vā: evaṃsīlo . . . evaṃ vimutto so āyasmā ahosi iti pīti. So tassa saddhañ-ca --pe-paññañ-ca anussaranto tathattāya cittaṃ upasaṃharati.
Evam-pi kho Anuruddhā upāsakassa phāsuvihāro hoti.
Idhānuruddhā upāsikā suṇāti: itthannāmā upāsikā kālakatā, sā Bhagavatā byākatā: pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātikā tatthaparinibbāyinī anāvattidhammā tasmā lokā ti. Sā kho pan' assā bhaginī sāmaṃ diṭṭhā vā hoti anussavasutā vā: evaṃsīlā sā bhaginī ahosi iti pi, evaṃdhammā --pe-- evaṃpaññā -- evaṃvihārinī

# [page 468]#
% 468 II. MAJJHIMAPAṆṆĀSAṂ.%
-- evaṃ vimuttā sā bhaginī ahosi iti pīti. Sā tassā saddhañ-ca --pe-- paññañ-ca anussarantī tathattāya cittaṃ upasaṃharati. Evam-pi kho Anuruddhā upāsikāya phāsuvihāro hoti. Idhānuruddhā upāsikā suṇāti: itthannāmā upāsikā kālakatā, sā Bhagavatā byākatā: tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāminī, sakideva imaṃ lokaṃ āgantvā dukkhass' antaṃ karissatīti. Sā kho pan' assā bhaginī sāmaṃ diṭṭhā vā hoti anussavasutā vā: evaṃsīlā . . . evaṃ vimuttā sā bhaginī ahosi iti pīti. Sā tassā saddhañ-ca --pe-- paññañ-ca anussarantī tathattāya cittaṃ upasaṃharati. Evam-pi kho Anuruddhā upāsikāya phāsuvihāro hoti. Idhānuruddhā upāsikā suṇāti: itthannāmā upāsikā kālakatā, sā Bhagavatā byākatā: tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyanā ti. Sā kho pan' assā bhaginī sāmaṃ diṭṭhā vā hoti anussavasutā vā: evaṃsīlā sā bhaginī ahosi iti pi, evaṃdhammā sā bhaginī ahosi iti pi, evaṃpaññā sā bhaginī ahosi iti pi, evaṃvihārinī sā bhaginī ahosi iti pi, evaṃ vimuttā sā bhaginī ahosi iti pīti. Sā tassā saddhañ-ca sīlañ-ca sutañ-ca cāgañ-ca paññañ-ca anussarantī tathattāya cittaṃ upasaṃharati. Evam-pi kho Anuruddhā upāsikāya phāsuvihāro hoti.
Iti kho Anuruddhā Tathāgato na janakuhanatthaṃ na janalapanatthaṃ na lābhasakkārasilokānisaṃsatthaṃ, na: iti maṃ jano jānātūti sāvake abbhatīte kālakate upapattisu byākaroti: asu amutra upapanno, asu amutra upapanno ti.
Santi ca kho Anuruddhā kulaputtā saddhā uḷāravedā uḷārapāmujjā, te taṃ sutvā tathattāya cittaṃ upasaṃharanti.
Tesan-taṃ Anuruddhā hoti dīgharattaṃ hitāya sukhāyāti.
Idam-avoca Bhagavā. Attamano āyasmā Anuruddho Bhagavato bhāsitaṃ abhinandīti.
NAḶAKAPĀNASUTTANTAṂ AṬṬHAMAṂ.

# [page 469]#
% 2.9. GULISSĀNISUTTAṂ. (69) 469%
69.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe. Tena kho pana samayena Gulissāni nāma bhikkhu āraññako padarasamācāro saṅghamajjhe osaṭo hoti kenacid-eva karaṇīyena. Tatra kho āyasmā Sāriputto Gulissāniṃ bhikkhuṃ ārabbha bhikkhū āmantesi:
Āraññaken' āvuso bhikkhunā saṅghagatena saṅghe viharantena sabrahmacārisu sagāravena bhavitabbaṃ sappatissena. Sace āvuso āraññako bhikkhu saṅghagato saṅghe viharanto sabrahmacārisu agāravo hoti appatisso tassa bhavanti vattāro: kim-pan' imass' āyasmato āraññakassa ekassāraññe serivihārena yo ayam-āyasmā sabrahmacārisu agāravo appatisso ti 'ssa bhavanti vattāro, tasmā āraññakena bhikkhunā saṅghagatena saṅghe viharantena sabrahmacārisu sagāravena bhavitabbaṃ sappatissena.
Āraññaken' āvuso bhikkhunā saṅghagatena saṅghe viharantena āsanakusalena bhavitabbaṃ: iti there ca bhikkhū nānupakhajja nisīdissāmi nave ca bhikkhū na āsanena paṭibāhissāmīti. Sace āvuso āraññako bhikkhu saṅghagato saṅghe viharanto na āsanakusalo hoti tassa bhavanti vattāro:
kim-pan' imass' āyasmato āraññakassa ekassāraññe serivihārena yo ayam-āyasmā abhisamācārikam-pi dhammaṃ na jānāti ti 'ssa bhavanti vattāro, tasmā āraññakena bhikkhunā saṅghagatena saṅghe viharantena āsanakusalena bhavitabbaṃ.
Āraññaken' āvuso bhikkhunā s. s. viharantena nātikālena gāmo pavisitabbo na divā paṭikkamitabbaṃ. Sace āvuso āraññako bhikkhu s. s. viharanto atikālena gāmaṃ pavisati divā paṭikkamati tassa bhavanti vattāro: kim-pan' imass' āyasmato āraññakassa ekassāraññe serivihārena yo ayamāyasmā atikālena gāmaṃ pavisati divā paṭikkamati ti 'ssa bhavanti vattāro, tasmā āraññakena bhikkhunā s. s. viharantena nātikālena gāmo pavisitabbo na divā paṭikkamitabbaṃ.
Āraññaken' āvuso bhikkhunā s. s. viharantena na purebhattaṃ pacchābhattaṃ kulesu cārittaṃ āpajjitabbaṃ.

# [page 470]#
% 470 II. MAJJHIMAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ Sace āvuso āraññako bhikkhu s. s. viharanto purebhattaṃ pacchābhattaṃ kulesu cārittaṃ āpajjati tassa bhavanti vattāro:
ayaṃ nūn' imass' āyasmato āraññakassa ekassāraññe serivihārena viharato vikālacariyā bahulīkatā, tam-enaṃ saṅghagatam-pi samudācarati ti 'ssa bhavanti vattāro, tasmā āraññakena bhikkhunā s. s. viharantena na purebhattaṃ pacchābhattaṃ kulesu cārittaṃ āpajjitabbaṃ.
Āraññaken' āvuso bhikkhunā s. s. viharantena anuddhatena bhavitabbaṃ acapalena. Sace āvuso āraññako bhikkhu s. s. viharanto uddhato hoti capalo tassa bhavanti vattāro:
idaṃ nūn' imass' āyasmato āraññakassa ekassāraññe serivihārena viharato uddhaccaṃ cāpalyaṃ bahulīkataṃ, tamenaṃ saṅghagatam-pi samudācarati ti 'ssa bhavanti vattāro, tasmā āraññakena bhikkhunā s. s. viharantena anuddhatena bhavitabbaṃ acapalena.
Āraññaken' āvuso bhikkhunā s. s. viharantena amukharena bhavitabbaṃ avikiṇṇavācena. Sace āvuso āraññako bhikkhu s. s. viharanto mukharo hoti vikiṇṇavāco tassa bhavanti vattāro: kim-pan' imass' āyasmato āraññakassa ekassāraññe serivihārena yo ayam-āyasmā mukharo vikiṇṇavāco ti 'ssa bhavanti vattāro, tasmā āraññakena bhikkhunā s. s. viharantena amukharena bhavitabbaṃ avikiṇṇavācena.
Āraññaken' āvuso bhikkhunā saṅghagatena saṅghe viharantena suvacena bhavitabbaṃ kalyāṇamittena. Sace āvuso āraññako bhikkhu saṅghagato saṅghe viharanto dubbaco hoti pāpamitto tassa bhavanti vattāro: kim-pan' imass' āyasmato āraññakassa ekassāraññe serivihārena yo ayam-āyasmā dubbaco pāpamitto ti 'ssa bhavanti vattāro, tasmā āraññakena bhikkhunā saṅghagatena saṅghe viharantena suvacena bhavitabbaṃ kalyāṇamittena.
Āraññaken' āvuso bhikkhunā indriyesu guttadvārena bhavitabbaṃ. Sace āvuso āraññako bhikkhu indriyesu aguttadvāro hoti tassa bhavanti vattāro: kim-pan' imass' āyasmato āraññakassa ekassāraññe serivihārena yo ayamāyasmā indriyesu aguttadvāro ti 'ssa bhavanti vattāro,

# [page 471]#
% 2.9.GULISSĀNISUTTAṂ. (69) 471%
\ [... content straddling page break has been moved to the page above ...]\ tasmā āraññakena bhikkhunā indriyesu guttadvārena bhavitabbaṃ.
Āraññaken' āvuso bhikkhunā bhojane mattaññunā bhavitabbaṃ. Sace āvuso āraññako bhikkhu bhojane amattaññū hoti tassa bhavanti vattāro: kim-pan' imass' āyasmato āraññakassa ekassāraññe serivihārena yo ayam-āyasmā bhojane amattaññū ti 'ssa bhavanti vattāro, tasmā āraññakena bhikkhunā bhojane mattaññunā bhavitabbaṃ.
Āraññaken' āvuso bhikkhunā jāgariyaṃ anuyuttena bhavitabbaṃ. Sace āvuso āraññako bhikkhu jāgariyaṃ ananuyutto hoti tassa bhavanti vattāro: kim-pan' imass' āyasmato āraññakassa ekassāraññe serivihārena yo ayamāyasmā jāgariyaṃ ananuyutto ti 'ssa bhavanti vattāro, tasmā āraññakena bhikkhunā jāgariyaṃ anuyuttena bhavitabbaṃ.
Āraññaken' āvuso bhikkhunā āraddhaviriyena bhavitabbaṃ. Sace āvuso āraññako bhikkhu kusīto hoti tassa bhavanti vattāro: kim-pan' imass' āyasmato āraññakassa ekassāraññe serivihārena yo ayam-āyasmā kusīto ti 'ssa bhavanti vattāro, tasmā āraññakena bhikkhunā āraddhaviriyena bhavitabbaṃ.
Āraññaken' āvuso bhikkhunā upaṭṭhitasatinā bhavitabbaṃ. Sace āvuso āraññako bhikkhu muṭṭhassati hoti tassa bhavanti vattāro: kim-pan' imass' āyasmato āraññakassa ekassāraññe serivihārena yo ayam-āyasmā muṭṭhassati ti 'ssa bhavanti vattāro, tasmā āraññakena bhikkhunā upaṭṭhitasatinā bhavitabbaṃ
Āraññaken' āvuso bhikkhunā samāhitena bhavitabbaṃ.
Sace āvuso āraññako bhikkhu asamāhito hoti tassa bhavanti vattāro: kim-pan' imass' āyasmato āraññakassa ekassāraññe serivihārena yo ayam-āyasmā asamāhito ti 'ssa bhavanti vattāro, tasmā āraññakena bhikkhunā samāhitena bhavitabbaṃ.
Āraññaken' āvuso bhikkhunā paññāvatā bhavitabbaṃ.
Sace āvuso āraññako bhikkhu duppañño hoti tassa bhavanti vattāro:

# [page 472]#
% 472 II. MAJJHIMAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ kim-pan' imass' āyasmato āraññakassa ekassāraññe serivihārena yo ayam-āyasmā duppañño ti 'ssa bhavanti vattāro, tasmā āraññakena bhikkhunā paññāvatā bhavitabbaṃ.
Āraññaken' āvuso bhikkhunā abhidhamme abhivinaye yogo karaṇīyo. Sant' āvuso āraññakaṃ bhikkhuṃ abhidhamme abhivinaye pañhaṃ pucchitāro. Sace āvuso āraññako bhikkhu abhidhamme abhivinaye pañhaṃ puṭṭho na sampāyati tassa bhavanti vattāro: kim-pan' imass' āyasmato āraññakassa ekassāraññe serivihārena yo ayam-āyasmā abhidhamme abhivinaye pañhaṃ puṭṭho na sampāyati ti 'ssa bhavanti vattāro, tasmā āraññakena bhikkhunā abhidhamme abhivinaye yogo karaṇīyo.
Āraññaken' āvuso bhikkhunā ye te santā vimokhā atikkamma rūpe āruppā tattha yogo karaṇīyo. Sant' āvuso āraññakaṃ bhikkhuṃ ye te santā vimokhā atikkamma rūpe āruppā tattha pañhaṃ pucchitāro. Sace āvuso āraññako bhikkhu ye te santā vimokhā atikkamma rūpe āruppā tattha pañhaṃ puṭṭho na sampāyati tassa bhavanti vattāro: kimpan' imass' āyasmato āraññakassa ekassāraññe serivihārena yo ayam-āyasmā ye te santā vimokhā atikkamma rūpe āruppā tattha pañhaṃ puṭṭho na sampāyati ti 'ssa bhavanti vattāro, tasmā āraññakena bhikkhunā ye te santā vimokhā atikkamma rūpe āruppā tattha yogo karaṇīyo.
Āraññaken' āvuso bhikkhunā uttarimanussadhamme yogo karaṇīyo. Sant' āvuso āraññakaṃ bhikkhuṃ uttarimanussadhamme pañhaṃ pucchitāro. Sace āvuso āraññako bhikkhu uttarimanussadhamme pañhaṃ puṭṭho na sampāyati tassa bhavanti vattāro: kim-pan' imass' āyasmato āraññakassa ekassāraññe serivihārena yo ayam-āyasmā yassa p' atthāya pabbajito taṃ p' atthaṃ na jānāti ti 'ssa bhavanti vattāro, tasmā āraññakena bhikkhunā uttarimanussadhamme yogo karaṇīyo ti.
Evaṃ vutte āyasmā Mahāmoggallāno āyasmantaṃ Sāriputtaṃ etad-avoca: Āraññaken' eva nu kho āvuso Sāriputta bhikkhunā ime dhammā samādāya vattitabbā udāhu gāmantavihārinā pīti.

# [page 473]#
% 2.10. KĪṬĀGIRISUTTAṂ. (70) 473%
\ [... content straddling page break has been moved to the page above ...]\ -- Āraññakenāpi kho āvuso Moggallāna bhikkhunā ime dhammā samādāya vattitabbā, pag-eva gāmantavihārinā ti.
GULISSĀNISUTTANTAṂ NAVAMAṂ.
70.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Kāsīsu cārikaṃ carati mahatā bhikkhusaṅghena saddhiṃ. Tatra kho Bhagavā bhikkhū āmantesi: Ahaṃ kho bhikkhave aññatr' eva rattibhojanā bhuñjāmi, aññatra kho panāhaṃ bhikkhave rattibhojanā bhuñjamāno appābādhatañ-ca sañjānāmi appātaṅkatañ-ca lahuṭṭhānañ-ca balañ-ca phāsuvihārañ-ca. Etha tumhe pi bhikkhave aññatr' eva rattibhojanā bhuñjatha, aññatra kho pana bhikkhave tumhe pi rattibhojanā bhuñjamānā appābādhatañ-ca sañjānissatha appātaṅkatañ-ca lahuṭṭhānañ-ca balañ-ca phāsuvihārañcāti. Evam-bhante ti kho te bhikkhū Bhagavato paccassosuṃ. Atha kho Bhagavā Kāsīsu anupubbena cārikaṃ caramāno yena Kīṭāgiri nāma Kāsīnaṃ nigamo tad-avasari.
Tatra sudaṃ Bhagavā Kīṭāgirismiṃ viharati Kāsīnaṃ nigame.
Tena kho pana samayena Assaji-Punabbasukā nāma bhikkhū Kīṭāgirismiṃ āvāsikā honti. Atha kho sambahulā bhikkhū yena Assaji-Punabbasukā bhikkhū ten' upasaṅkamiṃsu, upasaṅkamitvā Assaji-Punabbasuke bhikkhū etad-avocuṃ:
Bhagavā kho āvuso aññatr' eva rattibhojanā bhuñjati bhikkhusaṅgho ca, aññatra kho pan' āvuso rattibhojanā bhuñjamānā appābādhatañ-ca sañjānanti appātaṅkatañ-ca lahuṭṭhānañ-ca balañ-ca phāsuvihārañ-ca; etha tumhe pi āvuso aññatr' eva rattibhojanā bhuñjatha, aññatra kho pan' āvuso tumhe pi rattibhojanā bhuñjamānā appābādhatañ-ca sañjānissatha appātaṅkatañ-ca lahuṭṭhānañ-ca balañ-ca phāsuvihārañcāti.

# [page 474]#
% 474 II. MAJJHIMAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ Evaṃ vutte Assaji-Punabbasukā bhikkhū te bhikkhū etad-avocuṃ: Mayaṃ kho āvuso sāyañ-c' eva bhuñjāma pāto ca divā ca vikāle, te mayaṃ sāyañ-c' eva bhuñjamānā pāto ca divā ca vikāle appābādhatañ-ca sañjānāma appātaṅkatañ-ca lahuṭṭhānañ-ca balañ-ca phāsuvihārañ-ca, te mayaṃ kiṃ sandiṭṭhikaṃ hitvā kālikaṃ anudhāvissāma, sāyañ-c' eva mayaṃ bhuñjissāma pāto ca divā ca vikāle ti.
Yato kho te bhikkhū nāsakkhiṃsu Assaji-Punabbasuke bhikkhū saññāpetuṃ atha yena Bhagavā ten' upasaṅkamiṃsu, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū Bhagavantaṃ etad-avocuṃ: Idha mayaṃ bhante yena Assaji-Punabbasukā bhikkhū ten' upasaṅkamimha, upasaṅkamitvā Assaji-Punabbasuke bhikkhū etad avocumha: Bhagavā kho āvuso aññatr' eva rattibhojanā bhuñjati --pe-- phāsuvihārañ cāti. Evaṃ vutte bhante Assaji-Punabbasukā bhikkhū amhe etad-avocuṃ:
Mayaṃ kho āvuso --pe-- divā ca vikāle ti. Yato kho mayaṃ bhante nāsakkhimha Assaji-Punabbasuke bhikkhū saññāpetuṃ atha mayaṃ etam-atthaṃ Bhagavato ārocemāti.
Atha kho Bhagavā aññataraṃ bhikkhuṃ āmantesi: Ehi tvaṃ bhikkhu mama vacanena Assaji-Punabbasuke bhikkhū āmantehi: satthāyasmante āmantetīti. Evam-bhante ti kho so bhikkhu Bhagavato paṭissutvā yena Assaji-Punabbasukā bhikkhū ten' upasaṅkami, upasaṅkamitvā Assaji-Punabbasuke bhikkhū etad-avoca: Satthāyasmante āmantetīti. Evamāvuso ti kho Assaji-Punabbasukā bhikkhū tassa bhikkhuno paṭissutvā yena Bhagavā ten' upasaṅkamiṃsu, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinne kho Assaji-Punabbasuke bhikkhū Bhagavā etadavoca: Saccaṃ kira bhikkhave sambahulā bhikkhū tumhe upasaṅkamitvā etad-avocuṃ: Bhagavā kho āvuso aññatr' eva rattibhojanā bhuñjati bhikkhusaṅgho ca, aññatra kho pan' āvuso rattibhojanā bhuñjamānā appābādhatañ-ca sañjānanti appātaṅkatañ-ca lahuṭṭhānañ-ca balañ-ca phāsuvihārañ-ca; etha tumhe pi āvuso aññatra rattibhojanā bhuñjatha, aññatra kho pan' āvuso tumhe pi rattibhojanā bhuñjamānā appābādhatañ-ca sañjānissatha appātaṅkatañ-ca lahuṭṭhānañ-ca balañ ca phāsuvihārañ-cāti.

# [page 475]#
% 2.10. KĪṬĀGIRISUTTAṂ. (70) 475%
\ [... content straddling page break has been moved to the page above ...]\ Evaṃ vutte kira bhikkhave tumhe te bhikkhū evaṃ avacuttha: Mayaṃ kho āvuso sāyañ-c' eva bhuñjāma pāto ca divā ca vikāle, te mayaṃ sāyañ-c' eva bhuñjamānā pāto ca divā ca vikāle appābādhatañ-ca sañjānāma appātaṅkatañ-ca lahuṭṭhānañca balañ-ca phāsuvihārañ-ca, te mayaṃ kiṃ sandiṭṭhikaṃ hitvā kālikaṃ anudhāvissāma, sāyañ-c' eva mayaṃ bhuñjissāma pāto ca divā ca vikāle ti. -- Evam bhante.
Kin-nu me tumhe bhikkhave evaṃ dhammaṃ desitaṃ ājānātha: Yaṃ kiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tassa akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantīti. -- No h' etaṃ bhante. -- Nanu me tumhe bhikkhave evaṃ dhammaṃ desitaṃ ājānātha: Idh' ekaccassa evarūpaṃ sukhaṃ vedanaṃ vediyato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti, idha pan' ekaccassa evarūpaṃ sukhaṃ vedanaṃ vediyato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti; idh' ekaccassa evarūpaṃ dukkhaṃ vedanaṃ vediyato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti, idha pan' ekaccassa evarūpaṃ dukkhaṃ vedanaṃ vediyato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti; idh' ekaccassa evarūpaṃ adukkhamasukhaṃ vedanaṃ vediyato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti, idha pan' ekaccassa evarūpaṃ adukkhamasukhaṃ vedanaṃ vediyato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantīti. -- Evam-bhante.
Sādhu bhikkhave. Mayā c' etaṃ bhikkhave aññātaṃ abhavissa adiṭṭhaṃ aviditaṃ asacchikataṃ aphassitaṃ paññāya:
idh' ekaccassa evarūpaṃ sukhaṃ vedanaṃ vediyato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyantīti, evamahaṃ ajānanto: evarūpaṃ sukhaṃ vedanaṃ pajahathāti vadeyyaṃ, api nu me etaṃ bhikkhave patirūpaṃ abhavissāti.
-- No h' etaṃ bhante. -- Yasmā ca kho etaṃ bhikkhave mayā ñātaṃ diṭṭhaṃ viditaṃ sacchikataṃ phassitaṃ paññāya:
idh' ekaccassa evarūpaṃ sukhaṃ vedanaṃ vediyato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyantīti,

# [page 476]#
% 476 II. MAJJHIMAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ tasmā 'haṃ: evarūpaṃ sukhaṃ vedanaṃ pajahathāti vadāmi. Mayā c' etaṃ bhikkhave aññātaṃ abhavissa adiṭṭhaṃ aviditaṃ asacchikataṃ aphassitaṃ paññāya: idh' ekaccassa evarūpaṃ sukhaṃ vedanaṃ vediyato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantīti, evam-ahaṃ ajānanto: evarūpaṃ sukhaṃ vedanaṃ upasampajja viharathāti vadeyyaṃ, api nu me etaṃ bhikkhave patirūpaṃ abhavissāti. -- No h' etaṃ bhante. -- Yasmā ca kho etaṃ bhikkhave mayā ñātaṃ diṭṭhaṃ viditaṃ sacchikataṃ phassitaṃ paññāya: idh' ekaccassa evarūpaṃ sukhaṃ vedanaṃ vediyato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantīti, tasmā 'haṃ:
evarūpaṃ sukhaṃ vedanaṃ upasampajja viharathāti vadāmi.
Mayā c' etaṃ bhikkhave aññātaṃ abhavissa adiṭṭhaṃ aviditaṃ asacchikataṃ aphassitaṃ paññāya: idh' ekaccassa evarūpaṃ dukkhaṃ vedanaṃ --pe-- evarūpaṃ adukkhamasukhaṃ vedanaṃ vediyato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyantīti, evam-ahaṃ ajānanto: evarūpaṃ adukkhamasukhaṃ vedanaṃ pajahathāti vadeyyaṃ, api nu me etaṃ bhikkhave patirūpaṃ abhavissāti. -- No h' etaṃ bhante. -- Yasmā ca kho etaṃ bhikkhave mayā ñātaṃ diṭṭhaṃ viditaṃ sacchikataṃ phassitaṃ paññāya: idh' ekaccassa evarūpaṃ adukkhamasukhaṃ vedanaṃ vediyato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyantīti, tasmā 'haṃ: evarūpaṃ adukkhamasukhaṃ vedanaṃ pajahathāti vadāmi. Mayā c' etaṃ bhikkhave aññātaṃ abhavissa adiṭṭhaṃ aviditaṃ asacchikataṃ aphassitaṃ paññāya: idh' ekaccassa evarūpaṃ adukkhamasukhaṃ vedanaṃ vediyato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantīti, evam-ahaṃ ajānanto: evarūpaṃ adukkhamasukhaṃ vedanaṃ upasampajja viharathāti vadeyyaṃ, api nu me etaṃ bhikkhave patirūpaṃ abhavissāti. -- No h' etaṃ bhante. -Yasmā ca kho etaṃ bhikkhave mayā ñātaṃ diṭṭhaṃ viditaṃ sacchikataṃ phassitaṃ paññāya: idh' ekaccassa evarūpaṃ adukkhamasukhaṃ vedanaṃ vediyato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantīti, tasmā 'haṃ: evarūpaṃ adukkhamasukhaṃ vedanaṃ upasampajja viharathāti vadāmi.

# [page 477]#
% 2.10. KĪṬĀGIRISUTTAṂ. (70) 477%
\ [... content straddling page break has been moved to the page above ...]\
Nāhaṃ bhikkhave sabbesaṃ yeva bhikkhūnaṃ appamādena karaṇīyan-ti vadāmi; na panāhaṃ bhikkhave sabbesaṃ yeva bhikkhūnaṃ na appamādena karaṇīyan-ti vadāmi.
Ye te bhikkhave bhikkhū arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaṃyojanā samma-d-aññā vimuttā, tathārūpānāhaṃ bhikkhave bhikkhūnaṃ na appamādena karaṇīyan-ti vadāmi; taṃ kissa hetu: katan-tesaṃ appamādena, abhabbā te pamajjituṃ. Ye ca kho te bhikkhave bhikkhū sekhā appattamānasā anuttaraṃ yogakkhemaṃ patthayamānā viharanti, tathārūpānāhaṃ bhikkhave bhikkhūnaṃ appamādena karaṇīyan-ti vadāmi, taṃ kissa hetu: app-eva nām' ime āyasmanto anulomikāni senāsanāni paṭisevamānā kalyāṇamitte bhajamānā indriyāni samannānayamānā yass' atthāya kulaputtā samma-d-eva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyun-ti, imaṃ kho ahaṃ bhikkhave imesaṃ bhikkhūnaṃ appamādaphalaṃ sampassamāno appamādena karaṇīyan-ti vadāmi.
Satt' ime bhikkhave puggalā santo saṃvijjamānā lokasmiṃ, katame satta: ubhatobhāgavimutto paññāvimutto kāyasakkhī diṭṭhippatto saddhāvimutto dhammānusārī saddhānusārī.
Katamo ca bhikkhave puggalo ubhatobhāgavimutto:
Idha bhikkhave ekacco puggalo ye te santā vimokhā atikkamma rūpe āruppā te kāyena phassitvā viharati, paññāya c' assa disvā āsavā parikkhīṇā honti. Ayaṃ vuccati bhikkhave puggalo ubhatobhāgavimutto. Imassa kho ahaṃ bhikkhave bhikkhuno na appamādena karaṇīyan-ti vadāmi, taṃ kissa hetu: katan-tassa appamādena, abhabbo so pamajjituṃ.
Katamo ca bhikkhave puggalo paññāvimutto: Idha bhikkhave ekacco puggalo ye te santā vimokhā atikkamma rūpe āruppā te na kāyena phassitvā viharati, paññāya c' assa disvā āsavā parikkhīṇā honti. Ayaṃ vuccati bhikkhave puggalo paññāvimutto.

# [page 478]#
% 478 II. MAJJHIMAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ Imassa pi kho ahaṃ bhikkhave bhikkhuno na appamādena karaṇīyan-ti vadāmi, taṃ kissa hetu: katan-tassa appamādena, abhabbo so pamajjituṃ.
Katamo ca bhikkhave puggalo kāyasakkhī: Idha bhikkhave ekacco puggalo ye te santā vimokhā atikkamma rūpe āruppā te kāyena phassitvā viharati, paññāya c' assa disvā ekacce āsavā parikkhīṇā honti. Ayaṃ vuccati bhikkhave puggalo kāyasakkhī. Imassa kho ahaṃ bhikkhave bhikkhuno appamādena karaṇīyan-ti vadāmi, taṃ kissa hetu:
app-eva nāma ayam-āyasmā anulomikāni senāsanāni paṭisevamāno kalyāṇamitte bhajamāno indriyāni samannānayamāno yass' atthāya kulaputtā samma-d-eva agārasmā anagāriyaṃ pabbajanti tad-anuttaraṃ brahmacariyapariyosānaṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyāti, imaṃ kho ahaṃ bhikkhave imassa bhikkhuno appamādaphalaṃ sampassamāno appamādena karaṇīyan-ti vadāmi.
Katamo ca bhikkhave puggalo diṭṭhippatto: Idha bhikkhave ekacco puggalo ye te santā vimokhā atikkamma rūpe āruppā te na kāyena phassitvā viharati, paññāya c' assa disvā ekacce āsavā parikkhīṇā honti, Tathāgatappaveditā c' assa dhammā paññāya vodiṭṭhā honti vocaritā. Ayaṃ vuccati bhikkhave puggalo diṭṭhippatto. Imassa pi kho ahaṃ bhikkhave bhikkhuno appamādena karaṇīyan-ti vadāmi, taṃ kissa hetu: app-eva nāma ayam-āyasmā anulomikāni senāsanāni paṭisevamāno --pe-- upasampajja vihareyyāti, imaṃ kho ahaṃ bhikkhave imassa bhikkhuno appamādaphalaṃ sampassamāno appamādena karaṇīyan-ti vadāmi.
Katamo ca bhikkhave puggalo saddhāvimutto: Idha bhikkhave ekacco puggalo ye te santā vimokhā atikkamma rūpe āruppā te na kāyena phassitvā viharati, paññāya c' assa disvā ekacce āsavā parikkhīṇā honti, Tathāgate c' assa saddhā niviṭṭhā hoti mūlajātā patiṭṭhitā. Ayaṃ vuccati bhikkhave puggalo saddhāvimutto. Imassa pi kho ahaṃ bhikkhave bhikkhuno appamādena karaṇīyan-ti vadāmi, taṃ kissa hetu: app-eva nāma ayam-āyasmā anulomikāni senāsanāni paṭisevamāno

# [page 479]#
% 2.10. KĪṬĀGIRISUTTAṂ. (70) 479%
\ [... content straddling page break has been moved to the page above ...]\ --pe-- upasampajja vihareyyāti, imaṃ kho ahaṃ bhikkhave imassa bhikkhuno appamādaphalaṃ sampassamāno appamādena karaṇīyan-ti vadāmi.
Katamo ca bhikkhave puggalo dhammānusārī: Idha bhikkhave ekacco puggalo ye te santā vimokhā atikkamma rūpe āruppā te na kāyena phassitvā viharati, paññāya c' assa disvā āsavā aparikkhīṇā honti, Tathāgatappaveditā c' assa dhammā paññāya mattaso nijjhānaṃ khamanti, api c' assa ime dhammā honti seyyathīdaṃ saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ. Ayaṃ vuccati bhikkhave puggalo dhammānusārī. Imassa pi kho ahaṃ bhikkhave bhikkhuno appamādena karaṇīyan-ti vadāmi, taṃ kissa hetu: app-eva nāma ayam-āyasmā anulomikāni senāsanāni paṭisevamāno --pe-- upasampajja vihareyyāti, imaṃ kho ahaṃ bhikkhave imassa bhikkhuno appamādaphalaṃ sampassamāno appamādena karaṇīyan-ti vadāmi.
Katamo ca bhikkhave puggalo saddhānusārī: Idha bhikkhave ekacco puggalo ye te santā vimokhā atikkamma rūpe āruppā te na kāyena phassitvā viharati, paññāya c' assa disvā āsavā aparikkhīṇā honti, Tathāgate c' assa saddhāmattaṃ hoti pemamattaṃ, api c' assa ime dhammā honti seyyathīdaṃ saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ. Ayaṃ vuccati bhikkhave puggalo saddhānusārī. Imassa pi kho ahaṃ bhikkhave bhikkhuno appamādena karaṇīyan-ti vadāmi, taṃ kissa hetu: app-eva nāma ayam-āyasmā anulomikāni senāsanāni paṭisevamāno kalyāṇamitte bhajamāno indriyāni samannānayamāno yass' atthāya kulaputtā samma-d-eva agārasmā anagāriyaṃ pabbajanti tad-anuttaraṃ brahmacariyapariyosānaṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyāti, imaṃ kho ahaṃ bhikkhave imassa bhikkhuno appamādaphalaṃ sampassamāno appamādena karaṇīyan-ti vadāmi.
Nāhaṃ bhikkhave ādiken' eva aññārādhanaṃ vadāmi, api ca bhikkhave anupubbasikkhā anupubbakiriyā anupubbapaṭipadā aññārādhanā hoti.

# [page 480]#
% 480 II. MAJJHIMAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ Kathañ-ca bhikkhave anupubbasikkhā anupubbakiriyā anupubbapaṭipadā aññārādhanā hoti: Idha bhikkhave saddhājāto upasaṅkamati, upasaṅkamanto payirupāsati, payirupāsanto sotaṃ odahati, ohitasoto dhammaṃ suṇāti, sutvā dhammaṃ dhāreti, dhatānaṃ dhammānaṃ atthaṃ upaparikkhati, atthaṃ upaparikkhato dhammā nijjhānaṃ khamanti, dhammanijjhānakhantiyā sati chando jāyati, chandajāto ussahati, ussahitvā tuleti, tulayitvā padahati, pahitatto samāno kāyena c' eva paramaṃ saccaṃ sacchikaroti paññāya ca naṃ ativijjha passati. Sā pi nāma bhikkhave saddhā nāhosi, tam-pi nāma bhikkhave upasaṅkamanaṃ nāhosi, sā pi nāma bhikkhave payirupāsanā nāhosi, tam-pi nāma bhikkhave sotāvadhānaṃ nāhosi, tam-pi nāma bhikkhave dhammasavanam nāhosi, sā pi nāma bhikkhave dhammadhāraṇā nāhosi, sā pi nāma bhikkhave atthūpaparikkhā nāhosi, sā pi nāma bhikkhave dhammanijjhānakhanti nāhosi, so pi nāma bhikkhave chando nāhosi, so pi nāma bhikkhave ussāho nāhosi, sā pi nāma bhikkhave tulanā nāhosi, tam-pi nāma bhikkhave padhānaṃ nāhosi. Vippaṭipannā 'ttha bhikkhave, micchāpaṭipannā 'ttha bhikkhave. Kīva dūre v' ime bhikkhave moghapurisā apakkantā imasmā dhammavinayā.
Atthi bhikkhave catuppadaṃ veyyākaraṇaṃ yass' uddiṭṭhassa viññū puriso nacirass' eva paññāy' atthaṃ ājāneyya.
Uddisissāmi vo bhikkhave, ājānissatha {me^tan-ti}. -- Ke ca mayaṃ bhante ke ca dhammassa aññātāro ti. -- Yo pi so bhikkhave satthā āmisagaru āmisadāyādo āmisehi saṃsaṭṭho viharati, tassa p' ayaṃ evarūpī paṇopaṇavidhā na upeti:
evañ-ca no assa atha naṃ kareyyāma, na ca no ev' assa na naṃ kareyyāmāti; kim-pana bhikkhave yaṃ Tathāgato sabbaso āmisehi visaṃsaṭṭho viharati. Saddhassa bhikkhave sāvakassa satthu sāsane pariyogāya vattato ayam-anudhammo hoti: satthā Bhagavā, sāvako 'ham-asmi; jānāti Bhagavā, {nāhaṃ} jānāmīti. Saddhassa bhikkhave sāvakassa satthu sāsane pariyogāya vattato rumhaniyaṃ satthu sāsanaṃ hoti ojavantaṃ. Saddhassa bhikkhave sāvakassa satthu sāsane pariyogāya vattato ayam-anudhammo hoti:
# [page 481]#
% 3.1. TEVIJJA-VACCHAGOTTASUTTAṂ. (71) 481%
\ [... content straddling page break has been moved to the page above ...]\ kāmaṃ taco ca nahāru ca aṭṭhī ca avasissatu, sarīre upasussatu maṃsalohitaṃ, yan-taṃ purisatthāmena purisaviriyena purisaparakkamena pattabbaṃ na taṃ apāpuṇitvā viriyassa santhānaṃ bhavissatīti. Saddhassa bhikkhave sāvakassa satthu sāsane pariyogāya vattato dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭhe va dhamme aññā, sati vā upādisese anāgāmitā ti.
Idam-avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun-ti.
KĪṬĀGIRISUTTANTAṂ DASAMAṂ.
BHIKKHUVAGGO DUTIYO.
71.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Vesāliyaṃ viharati Mahāvane Kūṭāgārasālāyaṃ. Tena kho pana samayena Vacchagotto paribbājako Ekapuṇḍarīke paribbājakārāme paṭivasati. Atha kho Bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya Vesāliṃ piṇḍāya pāvisi. Atha kho Bhagavato etadahosi: Atippago kho tāva Vesāliyaṃ piṇḍāya carituṃ, yannūnāhaṃ yena Ekapuṇḍarīko paribbājakārāmo yena Vacchagotto paribbājako ten' upasaṅkameyyan-ti. Atha kho Bhagavā yena Ekapuṇḍarīko paribbājakārāmo yena Vacchagotto paribbājako ten' upasaṅkami. Addasā kho Vacchagotto paribbājako Bhagavantaṃ dūrato va āgacchantaṃ, disvāna Bhagavantaṃ etad-avoca: Etu kho bhante Bhagavā, sāgataṃ bhante Bhagavato, cirassaṃ kho bhante Bhagavā imaṃ pariyāyam-akāsi yadidaṃ idh' āgamanāya, nisīdatu bhante Bhagavā, idam-āsanaṃ paññattan-ti. Nisīdi Bhagavā paññatte āsane, Vacchagotto pi kho paribbājako aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi.

# [page 482]#
% 482 II. MAJJHIMAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ Ekamantaṃ nisinno kho Vacchagotto paribbājako Bhagavantaṃ etadavoca:
Sutaṃ metaṃ bhante: samaṇo Gotamo sabbaññū sabbadassāvī, aparisesaṃ ñāṇadassanaṃ paṭijānāti: carato ca me tiṭṭhato ca suttassa ca jāgarassa ca satataṃ samitaṃ ñāṇadassanaṃ paccupaṭṭhitan-ti. Ye te bhante evam-āhaṃsu:
samaṇo Gotamo sabbaññū sabbadassāvī, aparisesaṃ ñāṇadassanaṃ paṭijānāti: carato ca me tiṭṭhato ca suttassa ca jāgarassa ca satataṃ samitaṃ ñāṇadassanaṃ paccupaṭṭhitanti, kacci te bhante Bhagavato vuttavādino na ca Bhagavantaṃ abhūtena abbhācikkhanti dhammassa cānudhammaṃ byākaronti, na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgacchatīti. -- Ye te Vaccha evam-āhaṃsu: samaṇo Gotamo sabbaññū sabbadassāvī, aparisesaṃ ñāṇadassanaṃ paṭijānāti: carato ca me tiṭṭhato ca suttassa ca jāgarassa ca satataṃ samitaṃ ñāṇadassanaṃ paccupaṭṭhitan-ti, na me te vuttavādino, abbhācikkhanti ca pana man-te asatā abhūtenāti.
Kathaṃ byākaramānā pana mayaṃ bhante vuttavādino c' eva Bhagavato assāma na ca Bhagavantaṃ abhūtena abbhācikkheyyāma dhammassa cānudhammaṃ byākareyyāma, na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgaccheyyāti. -- Tevijjo samaṇo Gotamo ti kho Vaccha byākaramāno vuttavādī c' eva me assa na ca maṃ abhūtena abbhācikkheyya dhammassa cānudhammaṃ byākareyya, na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgaccheyya.
Ahaṃ hi Vaccha yāvad-e ākaṅkhāmi anekavihitaṃ pubbenivāsaṃ anussarāmi, seyyathīdaṃ ekam-pi jātiṃ dve pi jātiyo --pe-- iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarāmi. Ahaṃ hi Vaccha yāvad-e ākaṅkhāmi dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate --pe-- yathākammūpage satte pajānāmi. Ahaṃ hi Vaccha āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharāmi. Tevijjo samaṇo Gotamo ti kho Vaccha byākaramāno vuttavādī c' eva me assa na ca maṃ abhūtena abbhācikkheyya dhammassa cānudhammaṃ byākareyya,

# [page 483]#
% 3.2. AGGI-VACCHAGOTTASUTTAṂ. (72) 483%
\ [... content straddling page break has been moved to the page above ...]\ na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgaccheyyāti.
Evaṃ vutte Vacchagotto paribbājako Bhagavantaṃ etadavoca: Atthi nu kho bho Gotama koci gihī gihisaṃyojanaṃ appahāya kāyassa bhedā dukkhass' antaṃkaro ti. -- Na-tthi kho Vaccha koci gihī gihisaṃyojanaṃ appahāya kāyassa bhedā dukkhass' antaṃkaro ti. -- Atthi pana bho Gotama koci gihī gihisaṃyojanaṃ appahāya kāyassa bhedā saggūpago ti. -- Na kho Vaccha ekaṃ yeva sataṃ na dve satāni na tīṇi satāni na cattāri satāni na pañca satāni, atha kho bhiyyo va ye gihī gihisaṃyojanaṃ appahāya kāyassa bhedā saggūpagā ti. -- Atthi nu kho bho Gotama koci ājīvako kāyassa bhedā dukkhass' antaṃkaro ti. -- Na-tthi kho Vaccha koci ājīvako kāyassa bhedā dukkhass' antaṃkaro ti.
-- Atthi pana bho Gotama koci ājīvako kāyassa bhedā saggūpago ti. -- Ito kho so Vaccha ekanavuto kappo yamahaṃ anussarāmi, nābhijānāmi kañci ājīvakaṃ saggūpagaṃ aññatra ekena, so p' āsi kammavādī kiriyavādī ti. -- Evaṃ sante bho Gotama suññaṃ adun-titthāyatanaṃ antamaso saggūpagena pīti. -- Evaṃ sante Vaccha suññaṃ aduntitthāyatanaṃ antamaso saggūpagena pīti.
Idam-avoca Bhagavā. Attamano Vacchagotto paribbājako Bhagavato bhāsitaṃ abinandīti.
TEVIJJA-VACCHAGOTTASUTTANTAṂ PAṬHAMAṂ.
72.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Atha kho Vacchagotto paribbājako yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavatā saddhiṃ sammodi,

# [page 484]#
% 484 II. MAJJHIMAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho Vacchagotto paribbājako Bhagavantaṃ etad-avoca:
Kin-nu kho bho Gotama: sassato loko, idam-eva saccaṃ, mogham-aññan-ti evaṃdiṭṭhi bhavaṃ Gotamo ti. -Na kho ahaṃ Vaccha evaṃdiṭṭhi: sassato loko, idam-eva saccaṃ, mogham-aññan-ti. -- Kim pana bho Gotama:
asassato loko, idam-eva saccaṃ, mogham-aññan-ti evaṃdiṭṭhi bhavaṃ Gotamo ti. -- Na kho ahaṃ Vaccha evaṃdiṭṭhi: asassato loko, idam-eva saccaṃ, mogham-aññan-ti.
-- Kin-nu kho bho Gotama: antavā loko, idam-eva saccaṃ, mogham-aññan-ti evaṃdiṭṭhi bhavaṃ Gotamo ti. -Na kho ahaṃ Vaccha evaṃdiṭṭhi: antavā loko, idam-eva saccaṃ, mogham-aññan-ti. -- Kiṃ pana bho Gotama: anantavā loko, idam-eva saccaṃ, mogham-aññan-ti evaṃdiṭṭhi bhavaṃ Gotamo ti. -- Na kho ahaṃ Vaccha evaṃdiṭṭhi:
anantavā loko, idam-eva saccaṃ, mogham-aññan-ti. -- Kin-nu kho bho Gotama: taṃ jīvaṃ taṃ sarīraṃ, idam-eva saccaṃ, mogham-aññan-ti evaṃdiṭṭhi bhavaṃ Gotamo ti. -- Na kho ahaṃ Vaccha evaṃdiṭṭhi: taṃ jīvaṃ taṃ sarīraṃ, idam-eva saccaṃ, mogham-aññan-ti. -- Kiṃ pana bho Gotama:
aññaṃ jīvaṃ aññaṃ sarīraṃ, idam-eva saccaṃ, moghamaññan-ti evaṃdiṭṭhi bhavaṃ Gotamo ti. -- Na kho ahaṃ Vaccha evaṃdiṭṭhi: aññaṃ jīvaṃ aññaṃ sarīraṃ, idam-eva saccaṃ, mogham-aññan-ti. -- Kin-nu kho bho Gotama:
hoti tathāgato param-maraṇā, idam-eva saccaṃ, moghamaññan-ti evaṃdiṭṭhi bhavaṃ Gotamo ti. -- Na kho ahaṃ Vaccha evaṃdiṭṭhi: hoti tathāgato param-maraṇā, idam-eva saccaṃ, mogham-aññan-ti. -- Kiṃ pana bho Gotama: na hoti tathāgato param-maraṇā, idam-eva saccaṃ, moghamaññan-ti evaṃdiṭṭhi bhavaṃ Gotamo ti. -- Na kho ahaṃ Vaccha evaṃdiṭṭhi: na hoti tathāgato param-maraṇā, idameva saccaṃ, mogham-aññan-ti. -- Kin-nu kho bho Gotama: hoti ca na ca hoti tathāgato param-maraṇā, idameva saccaṃ, mogham-aññan-ti evaṃdiṭṭhi bhavaṃ Gotamo

# [page 485]#
% 3.2. AGGI-VACCHAGOTTASUTTAṂ. (72) 485%
ti. -- Na kho ahaṃ Vaccha evaṃdiṭṭhi: hoti ca na ca hoti tathāgato param-maraṇā, idam-eva saccaṃ, mogham-aññan-ti. -- Kiṃ pana bho Gotama: n' eva hoti na na hoti tathāgato param-maraṇā, idam-eva saccaṃ, mogham-aññanti evaṃdiṭṭhi bhavaṃ Gotamo ti. -- Na kho ahaṃ Vaccha evaṃdiṭṭhi: n' eva hoti na na hoti tathāgato param-maraṇā, idam-eva saccaṃ, mogham-aññan-ti.
Kin-nu kho bho Gotama: sassato loko, idam-eva saccaṃ, mogham-aññan-ti evaṃdiṭṭhi samaṇo Gotamo ti iti puṭṭho samāno: na kho ahaṃ Vaccha evaṃdiṭṭhi: sassato loko, idam-eva saccaṃ, mogham-aññan-ti vadesi. Kiṃ pana bho Gotama: asassato loko, idam-eva saccaṃ, moghamaññan-ti evaṃdiṭṭhi samaṇo Gotamo ti iti puṭṭho samāno:
na kho ahaṃ Vaccha evaṃdiṭṭhi: asassato loko, idam-eva saccaṃ, mogham-aññan-ti vadesi --pe--. Kiñ-nu kho bho Gotama: hoti ca na ca hoti tathāgato param-maraṇā, idam-eva saccaṃ, mogham-aññan-ti evaṃdiṭṭhi samaṇo Gotamo ti iti puṭṭho samāno: na kho ahaṃ Vaccha evaṃdiṭṭhi: hoti ca na ca hoti tathāgato param-maraṇā, idameva saccaṃ, mogham-aññan-ti vadesi. Kiṃ pana bho Gotama: n' eva hoti na na hoti tathāgato param-maraṇā, idam-eva saccaṃ, mogham-aññan-ti evaṃdiṭṭhi samaṇo Gotamo ti iti puṭṭho samāno: na kho ahaṃ Vaccha evaṃdiṭṭhi: n' eva hoti na na hoti tathāgato param-maraṇā, idam-eva saccaṃ, mogham-aññan-ti vadesi. Kiṃ pana bhavaṃ Gotamo ādīnavaṃ sampassamāno evaṃ imāni sabbaso diṭṭhigatāni anupagato ti.
Sassato loko ti kho Vaccha diṭṭhigatam-etaṃ diṭṭhigahanaṃ diṭṭhikantāraṃ diṭṭhivisūkaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ, sadukkhaṃ savighātaṃ saupāyāsaṃ sapariḷāhaṃ, na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati. Asassato loko ti kho Vaccha --pe-- antavā loko ti kho Vaccha -- anantavā loko ti kho Vaccha -- taṃ jīvaṃ taṃ sarīran-ti kho Vaccha -- aññaṃ jīvaṃ aññaṃ sarīranti kho Vaccha -- hoti tathāgato param-maraṇā ti kho Vaccha

# [page 486]#
% 486 II. MAJJHIMAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ -- na hoti tathāgato param-maraṇā ti kho Vaccha -- hoti ca na ca hoti tathāgato param-maraṇā ti kho Vaccha -- n' eva hoti na na hoti tathāgato param-maraṇā ti kho Vaccha diṭṭhigatam-etaṃ diṭṭhigahanaṃ diṭṭhikantāraṃ diṭṭhivisūkaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ, sadukkhaṃ savighātaṃ saupāyāsaṃ sapariḷāhaṃ, na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati. Imaṃ kho ahaṃ Vaccha ādīnavaṃ sampassamāno evaṃ imāni sabbaso diṭṭhigatāni anupagato ti. -- Atthi pana bhoto Gotamassa kiñci diṭṭhigatan-ti. -Diṭṭhigatan-ti kho Vaccha apanītam-etaṃ Tathāgatassa.
Diṭṭhaṃ h' etaṃ Vaccha Tathāgatena: iti rūpaṃ, iti rūpassa samudayo, iti rūpassa atthagamo; iti vedanā, iti ve, danāya samudayo, iti vedanāya atthagamo; iti saññā, iti saññāya samudayo, iti saññāya atthagamo; iti saṅkhārā, iti saṅkhārānaṃ samudayo, iti saṅkhārānaṃ atthagamo; iti viññāṇaṃ, iti viññāṇassa samudayo, iti viññāṇassa atthagamo ti. Tasmā Tathāgato sabbamaññitānaṃ sabbamathitānaṃ sabba-ahiṃkāra-mamiṃkāra-mānānusayānaṃ khayā virāgā nirodhā cāgā paṭinissaggā anupādā vimutto ti vadāmīti.
Evaṃ vimuttacitto pana bho Gotama bhikkhu kuhiṃ upapajjatīti. -- Upapajjatīti kho Vaccha na upeti. -- Tena hi bho Gotama na upapajjatīti. -- Na upapajjatīti kho Vaccha na upeti. -- Tena hi bho Gotama upapajjati ca na ca upapajjatīti. -- Upapajjati ca na ca upapajjatīti kho Vaccha na upeti. -- Tena hi bho Gotama n' eva upapajjati na na upapajjatīti. -- N' eva upapajjati na na upapajjatīti kho Vaccha na upeti.
Evaṃ vimuttacitto pana bho Gotama bhikkhu kuhiṃ upapajjatīti iti puṭṭho samāno: upapajjatīti kho Vaccha na upetīti vadesi. Tena hi bho Gotama na upapajjatīti iti puṭṭho samāno: na upapajjatīti kho Vaccha na upetīti vadesi.
Tena hi bho Gotama upapajjati ca na ca upapajjatīti iti puṭṭho samāno: upapajjati ca na ca upapajjatīti kho Vaccha na upetīti vadesi. Tena hi bho Gotama n' eva upapajjati na na upapajjatīti iti puṭṭho samāno: n' eva upapajjati na na upapajjatīti kho Vaccha na upetīti vadesi.

# [page 487]#
% 3.2. AGGI-VACCHAGOTTASUTTAṂ. (72) 487%
\ [... content straddling page break has been moved to the page above ...]\ Etthāhaṃ bho Gotama aññāṇam-āpādiṃ, ettha sammoham-āpādiṃ, yā pi me esā bhoto Gotamassa purimena kathāsallāpena ahu pasādamattā sā pi me etarahi antarahitā ti.
Alaṃ hi te Vaccha aññāṇāya alaṃ sammohāya. Gambhīro h' ayaṃ Vaccha dhammo duddaso duranubodho santo paṇīto atakkāvacaro nipuṇo paṇḍitavedaniyo, so tayā dujjāno aññadiṭṭhikena aññakhantikena aññarucikena aññatrayogena aññathācariyakena. Tena hi Vaccha taṃ yev' ettha paṭipucchissāmi, yathā te khameyya tathā naṃ byākareyyāsi.
Taṃ kim-maññasi Vaccha: sace te purato aggi jaleyya jāneyyāsi tvaṃ: ayaṃ me purato aggi jalatīti. -- Sace me bho Gotama purato aggi jaleyya jāneyyāhaṃ: ayaṃ me purato aggi jalatīti. -- Sace pana taṃ Vaccha evaṃ puccheyya: yo te ayaṃ purato aggi jalati ayaṃ aggi kiṃ paṭicca jalatīti, evaṃ puṭṭho tvaṃ Vaccha kinti byākareyyāsīti. -Sace maṃ bho Gotama evaṃ puccheyya: yo te ayaṃ purato aggi jalati ayaṃ aggi kiṃ paṭicca jalatīti, evaṃ puṭṭho ahaṃ bho Gotama evaṃ byākareyyaṃ: yo me ayaṃ purato aggi jalati ayaṃ aggi tiṇakaṭṭhupādānaṃ paṭicca jalatīti. -- Sace te Vaccha purato so aggi nibbāyeyya jāneyyāsi tvaṃ: ayaṃ me purato aggi nibbuto ti. -- Sace me bho Gotama purato so aggi nibbāyeyya jāneyyāhaṃ: ayaṃ me purato aggi nibbuto ti. -- Sace pana taṃ Vaccha evaṃ puccheyya: yo te ayaṃ purato aggi nibbuto so aggi ito katamaṃ disaṃ gato, puratthimaṃ vā pacchimaṃ vā uttaraṃ vā dakkhiṇaṃ vā ti, evaṃ puṭṭho tvaṃ Vaccha kinti byākareyyāsīti. -- Na upeti bho Gotama. Yaṃ hi so bho Gotama aggi tiṇakaṭṭhupādānaṃ paṭicca ajali, tassa ca pariyādānā aññassa ca anupahārā anāhāro nibbuto t' eva saṅkhaṃ gacchatīti.
Evam-eva kho Vaccha yena rūpena tathāgataṃ paññāpayamāno paññāpeyya taṃ rūpaṃ tathāgatassa pahīnaṃ ucchinnamūlaṃ tālāvatthukataṃ anabhāvakataṃ āyatiṃ anuppādadhammaṃ; rūpasaṅkhāvimutto kho Vaccha tathāgato, gambhīro appameyyo duppariyogāho seyyathā pi mahāsamuddo, upapajjatīti na upeti, na upapajjatīti na upeti, upapajjati ca na ca upapajjatīti na upeti,

# [page 488]#
% 488 II. MAJJHIMAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ n' eva upapajjati na na upapajjatīti na upeti. Yāya vedanāya tathāgataṃ paññāpayamāno paññāpeyya sā vedanā tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā; vedanāsaṅkhāvimutto kho Vaccha tathāgato, gambhīro appameyyo duppariyogāho seyyathā pi mahāsamuddo, upapajjatīti na upeti, na upapajjatīti na upeti, upapajjati ca na ca upapajjatīti na upeti, n' eva upapajjati na na upapajjatīti na upeti. Yāya saññāya tathāgataṃ paññāpayamāno paññāpeyya sā saññā tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā; saññāsaṅkhāvimutto kho Vaccha tathāgato, gambhīro appameyyo . . . n' eva upapajjati na na upapajjatīti na upeti.
Yehi saṅkhārehi tathāgataṃ paññāpayamāno paññāpeyya te saṅkhārā tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā; saṅkhārasaṅkhāvimutto kho Vaccha tathāgato, gambhīro appameyyo . . . n' eva upapajjati na na upapajjatīti na upeti. Yena viññāṇena tathāgataṃ paññāpayamāno paññāpeyya taṃ viññāṇaṃ tathāgatassa pahīnaṃ ucchinnamūlaṃ tālāvatthukataṃ anabhāvakataṃ āyatiṃ anuppādadhammaṃ; viññāṇasaṅkhāvimutto kho Vaccha tathāgato, gambhīro appameyyo duppariyogāho seyyathā pi mahāsamuddo, upapajjatīti na upeti, na upapajjatīti na upeti, upapajjati ca na ca upapajjatīti na upeti, n' eva upapajjati na na upapajjatīti na upetīti.
Evaṃ vutte Vacchagotto paribbājako Bhagavantaṃ etadavoca: Seyyathā pi bho Gotama gāmassa vā nigamassa vā avidūre mahā sālarukkho, tassa aniccatā sākhāpalāsaṃ palujjeyya, tacapapaṭikā palujjeyyuṃ, pheggu palujjeyya, so aparena samayena apagatasākhāpalāso apagatatacapapaṭiko apagataphegguko suddho assa sāre paṭiṭṭhito, evam-ev' idaṃ bhoto Gotamassa pāvacanaṃ apagatasākhāpalāsaṃ apagatatacapapaṭikaṃ apagatapheggukaṃ suddhaṃ sāre patiṭṭhitaṃ.
Abhikkantaṃ bho Gotama, abhikkantaṃ bho Gotama. Seyyathā pi bho Gotama nikujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya:

# [page 489]#
% 3.3. MAHĀ-VACCHAGOTTASUTTAṂ. (73) 489%
\ [... content straddling page break has been moved to the page above ...]\ cakkhumanto rūpāni dakkhintīti, evam-evaṃ bhotā Gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāmi dhammañ-ca bhikkhusaṅghañ-ca. Upāsakam-maṃ bhavaṃ Gotamo dhāretu ajjatagge pāṇupetaṃ saraṇagatan-ti.
AGGI-VACCHAGOTTASUTTANTAṂ DUTIYAṂ.
73.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe. Atha kho Vacchagotto paribbājako yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho Vacchagotto paribbājako Bhagavantaṃ etad-avoca: Dīgharattāhaṃ bhotā Gotamena sahakathī. Sādhu me bhavaṃ Gotamo saṅkhittena kusalākusalaṃ desetūti. -- Saṅkhittena pi kho te ahaṃ Vaccha kusalākusalaṃ deseyyaṃ, vitthārena pi kho te ahaṃ Vaccha kusalākusalaṃ deseyyaṃ, api ca te ahaṃ Vaccha saṅkhittena kusalākusalaṃ desessāmi, taṃ suṇāhi sādhukaṃ manasikarohi, bhāsissāmīti. Evaṃ bho ti kho Vacchagotto paribbājako Bhagavato paccassosi. Bhagavā etad-avoca:
Lobho kho Vaccha akusalaṃ, alobho kusalaṃ. Doso kho Vaccha akusalaṃ, adoso kusalaṃ. Moho kho Vaccha akusalaṃ, amoho kusalaṃ. Iti kho Vaccha ime tayo dhammā akusalā, tayo dhammā kusalā. Pāṇātipāto kho Vaccha akusalaṃ, pāṇātipātā veramaṇī kusalaṃ. Adinnādānaṃ kho Vaccha akusalaṃ, adinnādānā veramaṇī kusalaṃ.
Kāmesu micchācāro kho Vaccha akusalaṃ, kāmesu micchācārā veramaṇī kusalaṃ. Musāvādo kho Vaccha akusalaṃ, musāvādā veramaṇī kusalaṃ. Pisuṇā vācā kho Vaccha akusalaṃ,

# [page 490]#
% 490 II. MAJJHIMAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ pisuṇāya vācāya veramaṇī kusalaṃ. Pharusā vācā kho Vaccha akusalaṃ, pharusāya vācāya veramaṇī kusalaṃ.
Samphappalāpo kho Vaccha akusalaṃ, samphappalāpā veramaṇī kusalaṃ. Abhijjhā kho Vaccha akusalaṃ, anabhijjhā kusalaṃ. Byāpādo kho Vaccha akusalaṃ, abyāpādo kusalaṃ.
Micchādiṭṭhi kho Vaccha akusalaṃ, sammādiṭṭhi kusalaṃ. Iti kho Vaccha ime dasa dhammā akusalā, dasa dhammā kusalā. Yato kho Vaccha bhikkhuno taṇhā pahīnā hoti ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā, so hoti bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano samma-d-aññā vimutto ti.
Tiṭṭhatu bhavaṃ Gotamo, atthi pana bhoto Gotamassa ekabhikkhu pi sāvako āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatīti. -- Na kho Vaccha ekaṃ yeva sataṃ na dve satāni na tīṇi satāni na cattāri satāni na pañca satāni, atha kho bhiyyo va ye bhikkhū mama sāvakā āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā viharantīti. -- Tiṭṭhatu bhavaṃ Gotamo, tiṭṭhantu bhikkhū, atthi pana bhoto Gotamassa ekabhikkhunī pi sāvikā āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatīti. -- Na kho Vaccha ekaṃ yeva sataṃ na dve satāni na tīṇi satāni na cattāri satāni na pañca satāni, atha kho bhiyyo va yā bhikkhuniyo mama sāvikā āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantīti. -- Tiṭṭhatu bhavaṃ Gotamo, tiṭṭhantu bhikkhū, tiṭṭhantu bhikkhuniyo, atthi pana bhoto Gotamassa ekupāsako pi sāvako gihī odātavasano brahmacārī pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko tatthaparinibbāyī anāvattidhammo tasmā lokā ti. -Na kho Vaccha ekaṃ yeva sataṃ . . . na pañca satāni, atha kho bhiyyo va ye upāsakā mama sāvakā gihī odātavasanā brahmacārino pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātikā tatthaparinibbāyino anāvattidhammā tasmā lokā ti.

# [page 491]#
% 3.3. MAHĀ-VACCHAGOTTASUTTAṂ. (73) 491%
\ [... content straddling page break has been moved to the page above ...]\ -- Tiṭṭhatu bhavaṃ Gotamo, tiṭṭhantu bhikkhū, tiṭṭhantu bhikkhuniyo, tiṭṭhantu upāsakā gihī odātavasanā brahmacārino, atthi pana bhoto Gotamassa ekupāsako pi sāvako gihī odātavasano kāmabhogī sāsanakaro ovādapatikaro tiṇṇavicikiccho vigatakathaṃkatho vesārajjappatto aparappaccayo satthusāsane viharatīti. -- Na kho Vaccha ekaṃ yeva sataṃ . . . na pañca satāni, atha kho bhiyyo va ye upāsakā mama sāvakā gihī odātavasanā kāmabhogino sāsanakarā ovādapatikarā tiṇṇavicikicchā vigatakathaṃkathā vesārajjappattā aparappaccayā satthusāsane viharantīti. -- Tiṭṭhatu bhavaṃ Gotamo, tiṭṭhantu bhikkhū, tiṭṭhantu bhikkhuniyo, tiṭṭhantu upāsakā gihī odātavasanā brahmacārino, tiṭṭhantu upāsakā gihī odātavasanā kāmabhogino, atthi pana bhoto Gotamassa ekupāsikā pi sāvikā gihī odātavasanā brahmacārinī pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātikā tatthaparinibbāyinī anāvattidhammā tasmā lokā ti.
-- Na kho Vaccha ekaṃ yeva sataṃ . . . na pañca satāni, atha kho bhiyyo va yā upāsikā mama sāvikā gihī odātavasanā brahmacāriniyo pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātikā tatthaparinibbāyiniyo anāvattidhammā tasmā lokā ti. -- Tiṭṭhatu bhavaṃ Gotamo, tiṭṭhantu bhikkhū, tiṭṭhantu bhikkhuniyo, tiṭṭhantu upāsakā gihī odātavasanā brahmacārino, tiṭṭhantu upāsakā gihī odātavasanā kāmabhogino, tiṭṭhantu upāsikā gihī odātavasanā brahmacāriniyo, atthi pana bhoto Gotamassa ekupāsikā pi sāvikā gihī odātavasanā kāmabhoginī sāsanakarā ovādapatikarā tiṇṇavicikicchā vigatakathaṃkathā vesārajjappattā aparappaccayā satthusāsane viharatīti. -- Na kho Vaccha ekaṃ yeva sataṃ na dve satāni na tīṇi satāni na cattāri satāni na pañca satāni, atha kho bhiyyo va yā upāsikā mama sāvikā gihī odātavasanā kāmabhoginiyo sāsanakarā ovādapatikarā tiṇṇavicikicchā vigatakathaṃkathā vesārajjappattā aparappaccayā satthusāsane viharantīti.
Sace hi bho Gotama imaṃ dhammaṃ bhavaṃ yeva Gotamo ārādhako abhavissa no ca kho bhikkhū ārādhakā abhaviṃsu,

# [page 492]#
% 492 II. MAJJHIMAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ evam-idaṃ brahmacariyaṃ aparipūraṃ abhavissa ten' aṅgena; yasmā ca kho bho Gotama imaṃ dhammaṃ bhavañ-c' eva Gotamo ārādhako bhikkhū ca ārādhakā, evamidaṃ brahmacariyaṃ paripūraṃ ten' aṅgena. Sace hi bho Gotama imaṃ dhammaṃ bhavañ-c' eva Gotamo ārādhako abhavissa bhikkhū ca ārādhakā abhaviṃsu, no ca kho bhikkhuniyo ārādhikā abhaviṃsu, evam-idaṃ brahmacariyaṃ aparipūraṃ abhavissa ten' aṅgena; yasmā ca kho bho Gotama imaṃ dhammaṃ bhavañ-c' eva Gotamo ārādhako bhikkhū ca ārādhakā bhikkhuniyo ca ārādhikā, evam-idaṃ brahmacariyaṃ paripūraṃ ten' aṅgena. Sace hi bho Gotama imaṃ dhammaṃ bhavañ-c' eva Gotamo ārādhako abhavissa bhikkhū ca ārādhakā abhaviṃsu bhikkhuniyo ca ārādhikā abhaviṃsu, no ca kho upāsakā gihī odātavasanā brahmacārino ārādhakā abhaviṃsu, evam-idaṃ brahmacariyaṃ aparipūraṃ abhavissa ten' aṅgena; yasmā ca kho bho Gotama imaṃ dhammaṃ bhavañ-c' eva Gotamo ārādhako bhikkhū ca ārādhakā bhikkhuniyo ca ārādhikā upāsakā ca gihī odātavasanā brahmacārino ārādhakā, evam-idaṃ brahmacariyaṃ paripūraṃ ten' aṅgena. Sace hi bho Gotama imaṃ dhammaṃ bhavañ-c' eva Gotamo ārādhako abhavissa bhikkhū ca ārādhakā abhaviṃsu bhikkhuniyo ca ārādhikā abhaviṃsu upāsakā ca gihī odātavasanā brahmacārino ārādhakā abhaviṃsu, no ca kho upāsakā gihī odātavasanā kāmabhogino ārādhakā abhaviṃsu, evam-idaṃ brahmacariyaṃ aparipūraṃ abhavissa ten' aṅgena; yasmā ca kho bho Gotama imaṃ dhammaṃ bhavañ-c' eva Gotamo ārādhako bhikkhū ca ārādhakā bhikkhuniyo ca ārādhikā upāsakā ca gihī odātavasanā brahmacārino ārādhakā upāsakā ca gihī odātavasanā kāmabhogino ārādhakā, evam-idaṃ brahmacariyaṃ paripūraṃ ten' aṅgena. Sace hi bho Gotama imaṃ dhammaṃ bhavañ-c' eva Gotamo ārādhako abhavissa bhikkhū ca ārādhakā abhaviṃsu bhikkhuniyo ca ārādhikā abhaviṃsu upāsakā ca gihī odātavasanā brahmacārino ārādhakā abhaviṃsu {upāsakā} ca gihī odātavasanā kāmabhogino ārādhakā abhaviṃsu, no ca kho upāsikā gihī odātavasanā brahmacāriniyo ārādhikā abhaviṃsu.

# [page 493]#
% 3.3. MAHĀ-VACCHAGOTTASUTTAṂ. (73) 493%
\ [... content straddling page break has been moved to the page above ...]\ evam-idaṃ brahmacariyaṃ aparipūraṃ abhavissa ten' aṅgena; yasmā ca kho bho Gotama imaṃ dhammaṃ bhavañ-c' eva Gotamo ārādhako bhikkhū ca ārādhakā bhikkhuniyo ca ārādhikā upāsakā ca gihī odātavasanā brahmacārino ārādhakā upāsakā ca gihī odātavasanā kāmabhogino ārādhakā upāsikā ca gihī odātavasanā brahmacāriniyo ārādhikā, evam-idaṃ brahmacariyaṃ paripūraṃ ten' aṅgena. Sace hi bho Gotama imaṃ dhammaṃ bhavañ-c' eva Gotamo ārādhako abhavissa bhikkhū ca ārādhakā abhaviṃsu bhikkhuniyo ca ārādhikā abhaviṃsu upāsakā ca gihī odātavasanā brahmacārino ārādhakā abhaviṃsu upāsakā ca gihī odātavasanā kāmabhogino ārādhakā abhaviṃsu upāsikā ca gihī odātavasanā brahmacāriniyo ārādhikā abhaviṃsu, no ca kho upāsikā gihī odātavasanā kāmabhoginiyo ārādhikā abhaviṃsu, evam-idaṃ brahmacariyaṃ aparipūraṃ abhavissa ten' aṅgena; yasmā ca kho bho Gotama imaṃ dhammaṃ bhavañ-c' eva Gotamo ārādhako bhikkhū ca ārādhakā bhikkhuniyo ca ārādhikā upāsakā ca gihī odātavasanā brahmacārino ārādhakā upāsakā ca gihī odātavasanā kāmabhogino ārādhakā upāsikā ca gihī odātavasanā brahmacāriniyo ārādhikā upāsikā ca gihī odātavasanā kāmabhoginiyo ārādhikā, evam-idaṃ brahmacariyaṃ paripūraṃ ten' aṅgena.
Seyyathā pi bho Gotama Gaṅgā nadī samuddaninnā samuddapoṇā samuddapabbhārā samuddaṃ āhacca tiṭṭhati, evam-evāyaṃ bhoto Gotamassa parisā sagahaṭṭhapabbajitā nibbānaninnā nibbānapoṇā nibbānapabbhārā nibbānaṃ āhacca tiṭṭhati. Abhikkantaṃ bho Gotama, abhikkantaṃ bho Gotama.
Seyyathā pi bho Gotama nikujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya: cakkhumanto rūpāni dakkhintīti, evam-evaṃ bhotā Gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāmi dhammañ-ca bhikkhusaṅghañ-ca. Labheyyāhaṃ bhoto Gotamassa santike pabbajjaṃ, labheyyaṃ upasampadanti.

# [page 494]#
% 494 II. MAJJHIMAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ -- Yo kho Vaccha aññatitthiyapubbo imasmiṃ dhammavinaye ākaṅkhati pabbajjaṃ ākaṅkhati upasampadaṃ, so cattāro māse parivasati, catunnaṃ māsānaṃ accayena āraddhacittā bhikkhū pabbājenti upasampādenti bhikkhubhāvāya; api ca m' ettha puggalavemattatā viditā ti. -Sace bhante aññatitthiyapubbā imasmiṃ dhammavinaye ākaṅkhantā pabbajjaṃ ākaṅkhantā upasampadaṃ cattāro māse parivasanti, catunnaṃ māsānaṃ accayena āraddhacittā bhikkhū pabbājenti upasampādenti bhikkhubhāvāya, ahaṃ cattāri vassāni parivasissāmi, catunnaṃ maṃ vassānaṃ accayena āraddhacittā bhikkhū pabbājentu upasampādentu bhikkhubhāvāyāti. Alattha kho Vacchagotto paribbājako Bhagavato santike pabbajjaṃ alattha upasampadaṃ.
Acirūpasampanno kho pan' āyasmā Vacchagotto addhamāsūpasampanno yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā Vacchagotto Bhagavantaṃ etad-avoca:
Yāvatakaṃ bhante sekhena ñāṇena sekhāya vijjāya pattabbaṃ anuppattaṃ taṃ mayā, uttariṃ me Bhagavā dhammaṃ desetūti. -- Tena hi tvaṃ Vaccha dve dhamme uttariṃ bhāvehi, samathañ-ca vipassanañ-ca. Ime kho te Vaccha dve dhammā uttariṃ bhāvitā, samatho ca vipassanā ca, anekadhātupaṭivedhāya saṃvattissanti.
So tvaṃ Vaccha yāvad-e ākaṅkhissasi: anekavihitaṃ iddhividhaṃ paccanubhaveyyaṃ, eko pi hutvā bahudhā assaṃ, bahudhā pi hutvā eko assaṃ, āvibhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gaccheyyaṃ seyyathā pi ākāse, paṭhaviyā pi ummujjanimujjaṃ kareyyaṃ seyyathā pi udake, udake pi abhijjamāne gaccheyyaṃ seyyathā pi paṭhaviyaṃ, ākāse pi pallaṅkena kameyyaṃ seyyathā pi pakkhī sakuṇo, ime pi candimasuriye evaṃ mahiddhike evaṃ mahānubhāve pāṇinā parimaseyyaṃ parimajjeyyaṃ, yāva Brahmalokā pi kāyena vasaṃ vatteyyan-ti, tatra tatr' eva sakkhibhabbataṃ pāpuṇissasi sati sati āyatane.
So tvaṃ Vaccha yāvad-e ākaṅkhissasi: dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇeyyaṃ,

# [page 495]#
% 3.3. MAHĀ-VACCHAGOTTASUTTAṂ. (73) 495%
\ [... content straddling page break has been moved to the page above ...]\ dibbe ca mānuse ca, ye dūre santike cāti, tatra tatr' eva sakkhibhabbataṃ pāpuṇissasi sati sati āyatane.
So tvaṃ Vaccha yāvad-e ākaṅkhissasi: parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajāneyyaṃ, sarāgaṃ vā cittaṃ sarāgaṃ cittan-ti pajāneyyaṃ, vītarāgaṃ vā cittaṃ vītarāgaṃ cittan-ti pajāneyyaṃ, sadosaṃ vā cittaṃ sadosaṃ cittan-ti pajāneyyaṃ, vītadosaṃ vā cittaṃ vītadosaṃ cittan-ti pajāneyyaṃ, samohaṃ vā cittaṃ samohaṃ cittan-ti pajāneyyaṃ, vītamohaṃ vā cittaṃ vītamohaṃ cittan-ti pajāneyyaṃ, saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittan-ti pajāneyyaṃ, vikkhittaṃ vā cittaṃ vikkhittaṃ cittan-ti pajāneyyaṃ, mahaggataṃ vā cittaṃ mahaggataṃ cittan-ti pajāneyyaṃ, amahaggataṃ vā cittaṃ amahaggataṃ cittan-ti pajāneyyaṃ, sauttaraṃ vā cittaṃ sauttaraṃ cittanti pajāneyyaṃ, anuttaraṃ vā cittaṃ anuttaraṃ cittan-ti pajāneyyaṃ, samāhitaṃ vā cittaṃ samāhitaṃ cittan-ti pajāneyyaṃ, asamāhitaṃ vā cittaṃ asamāhitaṃ cittan-ti pajāneyyaṃ, vimuttaṃ vā cittaṃ vimuttaṃ cittan-ti pajāneyyaṃ, avimuttaṃ vā cittaṃ avimuttaṃ cittan-ti pajāneyyan-ti, tatra tatr' eva sakkhibhabbataṃ pāpuṇissasi sati sati āyatane.
So tvaṃ Vaccha yāvad-e ākaṅkhissasi: anekavihitaṃ pubbenivāsaṃ anussareyyaṃ, seyyathīdaṃ ekam-pi jātiṃ dve pi jātiyo tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo dasa pi jātiyo vīsatim-pi jātiyo tiṃsam-pi jātiyo cattārīsam-pi jātiyo paññāsam-pi jātiyo jātisatam-pi jātisahassampi jātisatasahassam-pi aneke pi saṃvaṭṭakappe aneke pi vivaṭṭakappe aneke pi saṃvaṭṭavivaṭṭakappe: amutr' āsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto; so tato cuto amutra uppādiṃ, tatra p' āsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto, so tato cuto idhūpapanno ti, iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussareyyan-ti, tatra tatr' eva sakkhibhabbataṃ pāpuṇissasi sati sati āyatane.

# [page 496]#
% 496 II. MAJJHIMAPAṆṆĀSAṂ.%
So tvaṃ Vaccha yāvad-e ākaṅkhissasi: dibbena cakkhunā visuddhena atikkantamānusakena satte passeyyaṃ cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajāneyyaṃ: ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā param-maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā, ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā param-maraṇā sugatiṃ saggaṃ lokaṃ upapannā ti, iti dibbena cakkhunā visuddhena atikkantamānusakena satte passeyyaṃ cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajāneyyan-ti, tatra tatr' eva sakkhibhabbataṃ pāpuṇissasi sati sati āyatane.
So tvaṃ Vaccha yāvad-e ākaṅkhissasi: āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyanti, tatra tatr' eva sakkhibhabbataṃ pāpuṇissasi sati sati āyatane ti.
Atha kho āyasmā Vacchagotto Bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāy' āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho āyasmā Vacchagotto eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirass' eva yass' atthāya kulaputtā samma-d-eva agārasmā anagāriyaṃ pabbajanti tad-anuttaraṃ brahmacariyapariyosānaṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi; khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattāyāti abbhaññāsi. Aññataro kho pan' āyasmā Vacchagotto arahataṃ ahosi.
Tena kho pana samayena sambahulā bhikkhū Bhagavantaṃ dassanāya gacchanti. Addasā kho āyasmā Vacchagotto te bhikkhū dūrato va gacchante, disvā yena te bhikkhū ten' upasaṅkami, upasaṅkamitvā te bhikkhū etadavoca:

# [page 497]#
% 3.4. DĪGHANAKHASUTTAṂ. (74) 497%
\ [... content straddling page break has been moved to the page above ...]\ Handa kahaṃ pana tumhe āyasmanto gacchathāti. -Bhagavantaṃ kho mayaṃ āvuso dassanāya gacchāmāti. -Tena h' āyasmanto mama vacanena Bhagavato pāde sirasā vandatha: Vacchagotto bhante bhikkhu Bhagavato pāde sirasā vandati evañ-ca vadeti: pariciṇṇo me Bhagavā, pariciṇṇo me Sugato ti. Evam-āvuso ti kho te bhikkhū āyasmato Vacchagottassa paccassosuṃ. Atha kho te bhikkhū yena Bhagavā ten' upasaṅkamiṃsu, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū Bhagavantaṃ etad-avocuṃ: Āyasmā bhante Vacchagotto Bhagavato pāde sirasā vandati evañ-ca vadeti:
pariciṇṇo me Bhagavā, pariciṇṇo me Sugato ti. -- Pubbe va me bhikkhave Vacchagotto bhikkhu cetasā ceto paricca vidito: tevijjo Vacchagotto bhikkhu mahiddhiko mahānubhāvo ti. Devatā pi me etam-atthaṃ ārocesuṃ: tevijjo bhante Vacchagotto bhikkhu mahiddhiko mahānubhāvo ti.
Idam-avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun-ti.
MAHĀ-VACCHAGOTTASUTTANTAṂ TATIYAṂ.
74.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Rājagahe viharati Gijjhakūṭe Sūkarakhatāyaṃ. Atha kho Dīghanakho paribbājako yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho Dīghanakho paribbājako Bhagavantaṃ etad-avoca: Ahaṃ hi bho Gotama evaṃvādī evaṃdiṭṭhi: sabbaṃ me na khamatīti. -- Yā pi kho te esā Aggivessana diṭṭhi: sabbaṃ me na khamatīti, esā pi te diṭṭhi na khamatīti. -- Esā ce me bho Gotama diṭṭhi khameyya taṃ p' assa tādisam-eva, taṃ p' assa tādisam-evāti.

# [page 498]#
% 498 II. MAJJHIMAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ -- Ato kho te Aggivessana bahūhi bahutarā lokasmiṃ ye evam-āhaṃsu: taṃ p' assa tādisameva, taṃ p' assa tādisam-evāti, te tañ-c' eva diṭṭhiṃ nappajahanti aññañ-ca diṭṭhiṃ upādiyanti. Ato kho te Aggivessana tanūhi tanutarā lokasmiṃ ye evam-āhaṃsu: tam p' assa tādisam-eva, taṃ p' assa tādisam-evāti, te tañ-c' eva diṭṭhiṃ pajahanti aññañ-ca diṭṭhiṃ na upādiyanti.
Sant' Aggivessana eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: sabbaṃ me khamatīti. Sant' Aggivessana eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: sabbaṃ me na khamatīti. Sant' Aggivessana eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: ekaccaṃ me khamati, ekaccaṃ me na khamatīti. Tatr' Aggivessana ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: sabbaṃ me khamatīti, tesam-ayaṃ diṭṭhi sārāgāya santike saṃyogāya santike abhinandanāya santike ajjhosānāya santike upādānāya santike. Tatr' Aggivessana ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino:
sabbaṃ me na khamatīti, tesam-ayaṃ diṭṭhi asārāgāya santike asaṃyogāya santike anabhinandanāya santike anajjhosānāya santike anupādānāya santike ti. Evaṃ vutte Dīghanakho paribbājako Bhagavantaṃ etad-avoca: Ukkaṃsati me bhavaṃ Gotamo diṭṭhigataṃ, samukkaṃsati me bhavaṃ Gotamo diṭṭhigatan-ti. -- Tatr' Aggivessana ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: ekaccaṃ me khamati, ekaccaṃ me na khamatīti, yā hi kho nesaṃ khamati sā 'yaṃ diṭṭhi sārāgāya santike saṃyogāya santike abhinandanāya santike ajjhosānāya santike upādānāya santike, yā hi kho nesaṃ na khamati sā 'yaṃ diṭṭhi asārāgāya santike asaṃyogāya santike anabhinandanāya santike anajjhosānāya santike anupādānāya santike.
Tatr' Aggivessana ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: sabbaṃ me khamatīti, tattha viññū puriso iti paṭisañcikkhati: Yā kho me ayaṃ diṭṭhi: sabbaṃ me khamatīti, imañ-ce ahaṃ diṭṭhiṃ thāmasā parāmassa abhinivissa vohareyyaṃ: idam-eva saccaṃ, mogham-aññan-ti, dvīhi me assa viggaho, yo cāyaṃ samaṇo vā brāhmaṇo vā evaṃvādī evaṃdiṭṭhi:

# [page 499]#
% 3.4. DĪGHANAKHASUTTAṂ. (74) 499%
\ [... content straddling page break has been moved to the page above ...]\ sabbaṃ me na khamatīti, yo cāyaṃ samaṇo vā brāhmaṇo vā evaṃvādī evaṃdiṭṭhi: ekaccaṃ me khamati, ekaccaṃ me na khamatīti, imehi me assa dvīhi viggaho, iti viggahe sati vivādo, vivāde sati vighāto, vighāte sati vihesā.
Iti so viggahañ-ca vivādañ-ca vighātañ-ca vihesañ-ca attani sampassamāno tañ-c' eva diṭṭhiṃ pajahati aññañ-ca diṭṭhiṃ na upādiyati; evam-etāsaṃ diṭṭhīnaṃ pahānaṃ hoti, evam-etāsaṃ diṭṭhīnaṃ paṭinissaggo hoti. Tatr' Aggivessana ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: sabbaṃ me na khamatīti, tattha viññū puriso iti paṭisañcikkhati: Yā kho me ayaṃ diṭṭhi: sabbaṃ me na khamatīti, imañ-ce ahaṃ diṭṭhiṃ thāmasā parāmassa abhinivissa vohareyyaṃ:
idam-eva saccaṃ, mogham-aññan-ti, dvīhi me assa viggaho, yo cāyaṃ samaṇo vā brāhmaṇo vā evaṃvādī evaṃdiṭṭhi: sabbaṃ me khamatīti, yo cāyaṃ samaṇo vā brāhmaṇo vā evaṃvādī evaṃdiṭṭhi: ekaccaṃ me khamati, ekaccaṃ me na khamatīti, imehi me assa dvīhi viggaho, iti viggahe sati vivādo, vivāde sati vighāto, vighāte sati vihesā.
Iti so viggahañ-ca vivādañ-ca vighātañ-ca vihesañ-ca attani sampassamāno tañ-c' eva diṭṭhiṃ pajahati aññañ-ca diṭṭhiṃ na upādiyati; evam-etāsaṃ diṭṭhīnaṃ pahānaṃ hoti, evam-etāsaṃ diṭṭhīnaṃ paṭinissaggo hoti. Tatr' Aggivessana ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: ekaccaṃ me khamati, ekaccaṃ me na khamatīti, tattha viññū puriso iti paṭisañcikkhati: Yā kho me ayaṃ diṭṭhi: ekaccaṃ me khamati, ekaccaṃ me na khamatīti, imañ-ce ahaṃ diṭṭhiṃ thāmasā parāmassa abhinivissa vohareyyaṃ: idam-eva saccaṃ, mogham-aññan-ti, dvīhi me assa viggaho, yo cāyaṃ samaṇo vā brāhmaṇo vā evaṃvādī evaṃdiṭṭhi: sabbaṃ me khamatīti, yo cāyaṃ samaṇo vā brāhmaṇo vā evaṃvādī evaṃdiṭṭhi: sabbaṃ me na khamatīti, imehi me assa dvīhi viggaho, iti viggahe sati vivādo, vivāde sati vighāto, vighāte sati vihesā.
Iti so viggahañ-ca vivādañ-ca vighātañ-ca vihesañ-ca attani sampassamāno tañ-c' eva diṭṭhiṃ pajahati aññañ-ca diṭṭhiṃ na upādiyati; evam-etāsaṃ diṭṭhīnaṃ pahānaṃ hoti, evam-etāsaṃ diṭṭhīnaṃ paṭinissaggo hoti.

# [page 500]#
% 500 II. MAJJHIMAPAṆṆĀSAṂ.%
Ayaṃ kho pan' Aggivessana kāyo rūpī cātummahābhūtiko mātāpettikasambhavo odanakummāsūpacayo aniccucchādanaparimaddana-bhedana-viddhaṃsanadhammo aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassitabbo. Tass' imaṃ kāyaṃ aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassato yo kāyasmiṃ kāyachando kāyasneho kāyanvayatā sā pahīyati.
Tisso kho imā Aggivessana vedanā: sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā. Yasmiṃ Aggivessana samaye sukhaṃ vedanaṃ vedeti n' eva tasmiṃ samaye dukkhaṃ vedanaṃ vedeti na adukkhamasukhaṃ vedanaṃ vedeti, sukhaṃ yeva tasmiṃ samaye vedanaṃ vedeti. Yasmiṃ Aggivessana samaye dukkhaṃ vedanaṃ vedeti, n' eva tasmiṃ samaye sukhaṃ vedanaṃ vedeti na adukkhamasukhaṃ vedanaṃ vedeti, dukkhaṃ yeva tasmiṃ samaye vedanaṃ vedeti.
Yasmiṃ Aggivessana samaye adukkhamasukhaṃ vedanaṃ vedeti, n' eva tasmiṃ samaye sukhaṃ vedanaṃ vedeti na dukkhaṃ vedanaṃ vedeti, adukkhamasukhaṃ yeva tasmiṃ samaye vedanaṃ vedeti. Sukhā pi kho Aggivessana vedanā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā. Dukkhā pi kho Aggivessana vedanā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā.
Adukkhamasukhā pi kho Aggivessana vedanā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā. Evaṃ passaṃ Aggivessana sutavā ariyasāvako sukhāya pi vedanāya nibbindati, dukkhāya pi vedanāya nibbindati, adukkhamasukhāya pi vedanāya nibbindati, nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttam-iti ñāṇaṃ hoti; khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti. Evaṃ vimuttacitto kho Aggivessana bhikkhu na kenaci saṃvadati na kenaci vivadati, yañ-ca loke vuttaṃ tena voharati aparāmasan-ti.
Tena kho pana samayena āyasmā Sāriputto Bhagavato piṭṭhito ṭhito hoti Bhagavantaṃ vījamāno.

# [page 501]#
% 3.5. MĀGANDIYASUTTAṂ. (75) 501%
\ [... content straddling page break has been moved to the page above ...]\ Atha kho āyasmato Sāriputtassa etad-ahosi: Tesaṃ tesaṃ kira no Bhagavā dhammānaṃ abhiññā pahānam-āha, tesaṃ tesaṃ kira no Sugato dhammānaṃ abhiññā paṭinissaggam-āhāti. Itih' idaṃ āyasmato Sāriputtassa paṭisañcikkhato anupādāya āsavehi cittaṃ vimucci. Dīghanakhassa pana paribbājakassa virajaṃ vītamalaṃ dhammacakkhuṃ udapādi: yaṃ kiñci samudayadhammaṃ sabban-taṃ nirodhadhamman-ti. Atha kho Dīghanakho paribbājako diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṃ katho vesārajjappatto aparappaccayo satthusāsane Bhaga vantaṃ etad-avoca: Abhikkantaṃ bho Gotama, abhikkantaṃ bho Gotama. Seyyathā pi bho Gotama nikujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya: cakkhumanto rūpāni dakkhintīti, evam-evaṃ bhotā Gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāmi dhammañ-ca bhikkhusaṅghañca. Upāsakam-maṃ bhavaṃ Gotamo dhāretu ajjatagge pāṇupetaṃ saraṇagatan-ti.
DĪGHANAKHASUTTANTAṂ CATUTTHAṂ.
75.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Kurusu viharati -- Kammāssadhamman-nāma Kurūnaṃ nigamo -Bhāradvājagottassa brāhmaṇassa agyāgāre tiṇasantharake.
Atha kho Bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya Kammāssadhammaṃ piṇḍāya pāvisi, Kammāssadhamme piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yen' aññataro vanasaṇḍo ten' upasaṅkami divāvihārāya, taṃ vanasaṇḍaṃ ajjhogāhitvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi.

# [page 502]#
% 502 II. MAJJHIMAPAṆṆĀSAṂ.%
Atha kho Māgandiyo paribbājako jaṅghāvihāraṃ anucaṅkamamāno anuvicaramāno yena Bhāradvājagottassa brāhmaṇassa agyāgāraṃ ten' upasaṅkami. Addasā kho Māgandiyo paribbājako Bhāradvājagottassa brāhmaṇassa agyāgāre tiṇasantharakaṃ paññattaṃ, disvāna Bhāradvājagottaṃ brāhmaṇaṃ etad-avoca: Kassa nv-ayaṃ bhoto Bhāradvājassa agyāgāre tiṇasantharako paññatto, samaṇaseyyārūpaṃ maññe ti. -- Atthi bho Māgandiya samaṇo Gotamo Sakyaputto Sakyakulā pabbajito, taṃ kho pana bhavantaṃ Gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato: Iti pi so Bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā ti. Tass' esā bhoto Gotamassa seyyā paññattā ti. -- Duddiṭṭhaṃ vata bho Bhāradvāja addasāma ye mayaṃ tassa bhoto Gotamassa bhūnahuno seyyaṃ addasāmāti. -- Rakkhass' etaṃ Māgandiya vācaṃ, rakkhass' etaṃ Māgandiya vācaṃ, bahū hi tassa bhoto Gotamassa khattiyapaṇḍitā pi brāhmaṇapaṇḍitā pi gahapatipaṇḍitā pi samaṇapaṇḍitā pi abhippasannā vinītā ariye ñāye dhamme kusale ti. -- Sammukhā ce pi mayaṃ bho Bhāradvāja taṃ bhavantaṃ Gotamaṃ passeyyāma sammukhā pi naṃ vadeyyāma:
bhūnahu samaṇo Gotamo ti, taṃ kissa hetu: evaṃ hi no sutte ocaratīti. -- Sace taṃ bhoto Māgandiyassa agaru āroceyyam-etaṃ samaṇassa Gotamassāti. -- Appossukko bhavaṃ Bhāradvājo vutto va naṃ vadeyyāti.
Assosi kho Bhagavā dibbāya sotadhātuyā visuddhāya atikkantamānusikāya Bhāradvājagottassa brāhmaṇassa Māgandiyena paribbājakena saddhiṃ imaṃ kathāsallāpaṃ.
Atha kho Bhagavā sāyanhasamayaṃ paṭisallāṇā vuṭṭhito yena Bhāradvājagottassa brāhmaṇassa agyāgāraṃ ten' upasaṅkami, upasaṅkamitvā nisīdi paññatte va tiṇasantharake. Atha kho Bhāradvājagotto brāhmaṇo yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho Bhāradvājagottaṃ brāhmaṇaṃ Bhagavā etadavoca: Ahu pana te Bhāradvāja Māgandiyena paribbājakena saddhiṃ imaṃ yeva tiṇasantharakaṃ ārabbha kocid-eva kathāsallāpo ti.

# [page 503]#
% 3.5. MĀGANDIYASUTTAṂ. (75) 503%
\ [... content straddling page break has been moved to the page above ...]\ Evaṃ vutte Bhāradvājo brāhmaṇo saṃviggo lomahaṭṭhajāto Bhagavantaṃ etad-avoca: Etad-eva kho pana mayaṃ bhoto Gotamassa ārocetukāmā, atha ca pana bhavaṃ Gotamo anakkhānaṃ yeva akāsīti. Ayañ-ca h' idaṃ Bhagavato Bhāradvājagottena brāhmaṇena saddhiṃ antarākathā vippakatā hoti atha Māgandiyo paribbājako jaṅghāvihāraṃ anucaṅkamamāno anuvicaramāno yena Bhāradvājagottassa brāhmaṇassa agyāgāraṃ yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho Māgandiyaṃ paribbājakaṃ Bhagavā etad-avoca:
Cakkhuṃ kho Māgandiya rūpārāmaṃ rūparataṃ rūpasammudituṃ, taṃ Tathāgatassa dantaṃ guttaṃ rakkhitaṃ saṃvutaṃ, tassa ca saṃvarāya dhammaṃ deseti. Idan-nu te etaṃ Māgandiya sandhāya bhāsitaṃ: bhūnahu samaṇo Gotamo ti. -- Etad-eva kho pana me bho Gotama sandhāya bhāsitaṃ: bhūnahu samaṇo Gotamo ti, taṃ kissa hetu: evaṃ hi no sutte ocaratīti. -- Sotaṃ kho Māgandiya saddārāmaṃ --pe-- ghānaṃ kho Māgandiya gandhārāmaṃ -- jivhā kho Māgandiya rasārāmā rasaratā rasasammuditā, sā Tathāgatassa dantā guttā rakkhitā saṃvutā, tassā ca saṃvarāya dhammaṃ deseti. Idan-nu te etaṃ Māgandiya sandhāya bhāsitaṃ: bhūnahu samaṇo Gotamo ti. -- Etadeva kho pana me bho Gotama sandhāya bhāsitaṃ: bhūnahu samaṇo Gotamo ti, taṃ kissa hetu: evaṃ hi no sutte ocaratīti. -- Kāyo kho Māgandiya phoṭṭhabbārāmo --pe-- mano kho Māgandiya dhammārāmo dhammarato dhammasammudito, so Tathāgatassa danto gutto rakkhito saṃvuto, tassa ca saṃvarāya dhammaṃ deseti. Idan-nu te etaṃ Māgandiya sandhāya bhāsitaṃ: bhūnahu samaṇo Gotamo ti. -Etad-eva kho pana me bho Gotama sandhāya bhāsitaṃ:
bhūnahu samaṇo Gotamo ti, taṃ kissa hetu: evaṃ hi no sutte ocaratīti.
Taṃ kim-maññasi Māgandiya: idh' ekacco cakkhuviññeyyehi rūpehi paricāritapubbo assa iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṃhitehi rajanīyehi,

# [page 504]#
% 504 II. MAJJHIMAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ so aparena samayena rūpānaṃ yeva samudayañ-ca atthagamañ-ca assādañca ādīnavañ-ca nissaraṇañ-ca yathābhūtaṃ viditvā rūpataṇhaṃ pahāya rūpapariḷāhaṃ paṭivinodetvā vigatapipāso ajjhattaṃ vūpasantacitto vihareyya. Imassa pana te Māgandiya kim-assa vacanīyan-ti. -- Na kiñci bho Gotama. -Taṃ kim-maññasi Māgandiya: idh' ekacco sotaviññeyyehi saddehi --pe-- ghānaviññeyyehi gandhehi -- jivhāviññeyyehi rasehi -- kāyaviññeyyehi phoṭṭhabbehi paricāritapubbo assa iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṃhitehi rajanīyehi, so aparena samayena phoṭṭhabbānaṃ yeva samudayañca atthagamañ-ca assādañ-ca ādīnavañ-ca nissaraṇañ-ca yathābhūtaṃ viditvā phoṭṭhabbataṇhaṃ pahāya phoṭṭhabbapariḷāhaṃ paṭivinodetvā vigatapipāso ajjhattaṃ vūpasantacitto vihareyya. Imassa pana te Māgandiya kim-assa vacanīyan-ti. -- Na kiñci bho Gotama.
Ahaṃ kho pana Māgandiya pubbe agāriyabhūto samāno pañcahi kāmaguṇehi samappito samaṅgibhūto paricāresiṃ, cakkhuviññeyyehi rūpehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṃhitehi rajanīyehi, sotaviññeyyehi saddehi --pe-ghānaviññeyyehi gandhehi -- jivhāviññeyyehi rasehi -- kāyaviññeyyehi phoṭṭhabbehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṃhitehi rajanīyehi. Tassa mayhaṃ Māgandiya tayo pāsādā ahesuṃ, eko vassiko eko hemantiko eko gimhiko. So kho ahaṃ Māgandiya vassike pāsāde vassike cattāro māse nippurisehi turiyehi paricāriyamāno na heṭṭhāpāsādaṃ orohāmi. So aparena samayena kāmānaṃ yeva samudayañ-ca atthagamañ-ca assādañ-ca ādīnavañca nissaraṇañ-ca yathābhūtaṃ viditvā kāmataṇhaṃ pahāya kāmapariḷāhaṃ paṭivinodetvā vigatapipāso ajjhattaṃ vūpasantacitto viharāmi. So aññe satte passāmi kāmesu avītarāge kāmataṇhāhi khajjamāne kāmapariḷāhena pariḍayhamāne kāme paṭisevante; so tesaṃ na pihemi, na tattha abhiramāmi, taṃ kissa hetu: Yā h' ayaṃ Māgandiya rati aññatr' eva kāmehi aññatra akusalehi dhammehi api dibbaṃ sukhaṃ samadhiggayha tiṭṭhati tāya ratiyā ramamāno hīnassa na pihemi,

# [page 505]#
% 3.5. MĀGANDIYASUTTAṂ. (75) 505%
\ [... content straddling page break has been moved to the page above ...]\ na tattha abhiramāmi.
Seyyathā pi Māgandiya gahapati vā gahapatiputto vā aḍḍho mahaddhano mahābhogo pañcahi kāmaguṇehi samappito samaṅgibhūto paricāreyya, cakkhuviññeyyehi rūpehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṃhitehi rajanīyehi, sotaviññeyyehi saddehi --pe-- ghānaviññeyyehi gandhehi -- jivhāviññeyyehi rasehi -- kāyaviññeyyehi phoṭṭhabbehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṃhitehi rajanīyehi. So kāyena sucaritaṃ caritvā vācāya sucaritaṃ caritvā manasā sucaritaṃ caritvā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya devānaṃ Tāvatiṃsānaṃ sahabyataṃ. So tattha Nandane vane accharāsaṅghaparivuto dibbehi pañcahi kāmaguṇehi samappito samaṅgibhūto paricāreyya. So passeyya gahapatiṃ vā gahapatiputtaṃ vā pañcahi kāmaguṇehi samappitaṃ samaṅgibhūtaṃ paricārayamānaṃ. Taṃ kim-maññasi Māgandiya api nu so devaputto Nandane vane accharāsaṅghaparivuto dibbehi pañcahi kāmaguṇehi samappito samaṅgibhūto paricārayamāno amussa gahapatissa vā gahapatiputtassa vā piheyya mānusakānaṃ vā pañcannaṃ kāmaguṇānaṃ, mānusakehi vā kāmehi āvaṭṭeyyāti. -- No h' idaṃ bho Gotama, taṃ kissa hetu: Mānusakehi bho Gotama kāmehi dibbā kāmā abhikkantatarā ca paṇītatarā cāti. -Evam-eva kho ahaṃ Māgandiya pubbe agāriyabhūto samāno pañcahi kāmaguṇehi samappito samaṅgibhūto paricāresiṃ, cakkhuviññeyyehi rūpehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṃhitehi rajanīyehi, sotaviññeyyehi saddehi --pe-ghānaviññeyyehi gandhehi -- jivhāviññeyyehi rasehi -- kāyaviññeyyehi phoṭṭhabbehi iṭṭhehi kanehi manāpehi piyarūpehi kāmūpasaṃhitehi rajanīyehi. So aparena samayena kāmānaṃ yeva samudayañ-ca atthagamañ-ca assādañ-ca ādīnavañ-ca nissaraṇañ-ca yathābhūtaṃ viditvā kāmataṇhaṃ pahāya kāmapariḷāhaṃ paṭivinodetvā vigatapipāso ajjhattaṃ vūpasantacitto viharāmi. So aññe satte passāmi kāmesu avītarāge kāmataṇhāhi khajjamāne kāmapariḷāhena pariḍayhamāne kāme paṭisevante;

# [page 506]#
% 506 II. MAJJHIMAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ so tesaṃ na pihemi, na tattha abhiramāmi, taṃ kissa hetu: Yā h' ayaṃ Māgandiya rati aññatr' eva kāmehi aññatra akusalehi dhammehi api dibbaṃ sukhaṃ samadhiggayha tiṭṭhati tāya ratiyā ramamāno hīnassa na pihemi, na tattha abhiramāmi.
Seyyathā pi Māgandiya kuṭṭhī puriso arugatto pakkagatto kimīhi khajjamāno nakhehi vaṇamukhāni vippatacchamāno aṅgārakāsuyā kāyaṃ paritāpeyya, tassa mittāmaccā ñātisālohitā bhisakkaṃ sallakattaṃ upaṭṭhapeyyuṃ, tassa so bhisakko sallakatto bhesajjaṃ kareyya, so taṃ bhesajjaṃ āgamma kuṭṭhehi parimucceyya, arogo assa sukhī serī sayaṃvasī yenakāmaṅgamo. So aññaṃ kuṭṭhiṃ purisaṃ passeyya arugattaṃ pakkagattaṃ kimīhi khajjamānaṃ nakhehi vaṇamukhāni vippatacchamānaṃ aṅgārakāsuyā kāyaṃ paritāpentaṃ. Taṃ kim-maññasi Māgandiya: api nu so puriso amussa kuṭṭhissa purisassa piheyya aṅgārakāsuyā vā bhesajjapaṭisevanāya vā ti. -- No h' idaṃ bho Gotama, taṃ kissa hetu: Roge hi bho Gotama sati bhesajjena karaṇīyaṃ hoti, roge asati bhesajjena karaṇīyaṃ na hotīti. -- Evameva kho ahaṃ Māgandiya pubbe agāriyabhūto samāno pañcahi kāmaguṇehi samappito samaṅgibhūto paricāresiṃ, cakkhuviññeyyehi rūpehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṃhitehi rajanīyehi, sotaviññeyyehi saddehi --pe-ghānaviññeyyehi gandhehi -- jivhāviññeyyehi rasehi -- kāyaviññeyyehi phoṭṭhabbehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṃhitehi rajanīyehi. So aparena samayena kāmānaṃ yeva samudayañ-ca atthagamañ-ca assādañca ādīnavañ-ca nissaraṇañ-ca yathābhūtaṃ viditvā kāmataṇhaṃ pahāya kāmapariḷāhaṃ paṭivinodetvā vigatapipāso ajjhattaṃ vūpasantacitto viharāmi. So aññe satte passāmi kāmesu avītarāge kāmataṇhāhi khajjamāne kāmapariḷāhena pariḍayhamāne kāme paṭisevante; so tesaṃ na pihemi, na tattha abhiramāmi, taṃ kissa hetu: Yā h' ayaṃ Māgandiya rati aññatr' eva kāmehi aññatra akusalehi dhammehi api dibbaṃ sukhaṃ samadhiggayha tiṭṭhati tāya ratiyā ramamāno hīnassa na pihemi, na tattha abhiramāmi.

# [page 507]#
% 3.5. MĀGANDIYASUTTAṂ. (75) 507%
Seyyathā pi Māgandiya kuṭṭhī puriso arugatto pakkagatto kimīhi khajjamāno nakhehi vaṇamukhāni vippatacchamāno aṅgārakāsuyā kāyaṃ paritāpeyya, tassa mittāmaccā ñātisālohitā bhisakkaṃ sallakattaṃ upaṭṭhapeyyuṃ, tassa so bhisakko sallakatto bhesajjaṃ kareyya, so taṃ bhesajjaṃ āgamma kuṭṭhehi parimucceyya, arogo assa sukhī serī sayaṃvasī yenakāmaṅgamo; tam-enaṃ dve balavanto purisā nānābāhāsu gahetvā aṅgārakāsuṃ upakaḍḍheyyuṃ. Taṃ kimmaññasi Māgandiya: api nu so puriso iti c' iti c' eva kāyaṃ sannāmeyyāti. -- Evaṃ bho Gotama, taṃ kissa hetu: Asu hi bho Gotama aggi dukkhasamphasso c' eva mahābhitāpo ca mahāpariḷāho cāti. -- Taṃ kim-maññasi Māgandiya:
idān' eva nu kho so aggi dukkhasamphasso c' eva mahābhitāpo ca mahāpariḷāho ca, udāhu pubbe pi so aggi dukkhasamphasso c' eva mahābhitāpo ca mahāpariḷāho cāti. -Idāni c' eva bho Gotama so aggi dukkhasamphasso c' eva mahābhitāpo ca mahāpariḷāho ca, pubbe pi so aggi dukkhasamphasso c' eva mahābhitāpo ca mahāpariḷāho ca. Asu hi ca bho Gotama kuṭṭhī puriso arugatto pakkagatto kimīhi khajjamāno nakhehi vaṇamukhāni vippatacchamāno upahatindriyo dukkhasamphasse yeva aggismiṃ sukham-iti viparītasaññaṃ paccalatthāti. -- Evam-eva kho Māgandiya atītampi addhānaṃ kāmā dukkhasamphassā c' eva mahābhitāpā ca mahāpariḷāhā ca, anāgatam-pi addhānaṃ kāmā dukkhasamphassā c' eva mahābhitāpā ca mahāpariḷāhā ca, etarahi pi paccuppannaṃ addhānaṃ kāmā dukkhasamphassā c' eva mahābhitāpā ca mahāpariḷāhā ca. Ime ca Māgandiya sattā kāmesu avītarāgā kāmataṇhāhi khajjamānā kāmapariḷāhena pariḍayhamānā upahatindriyā dukkhasamphasses' eva kāmesu sukham-iti viparītasaññaṃ paccalatthuṃ.
Seyyathā pi Māgandiya kuṭṭhī puriso arugatto pakkagatto kimīhi khajjamāno nakhehi vaṇamukhāni vippatacchamāno aṅgārakāsuyā kāyaṃ paritāpeti, yathā yathā kho Māgandiya asu kuṭṭhī puriso arugatto pakkagatto kimīhi khajjamāno nakhehi vaṇamukhāni vippatacchamāno aṅgārakāsuyā kāyaṃ paritāpeti tathā tathā 'ssa tāni vaṇamukhāni asucitarāni c' eva honti duggandhatarāni ca pūtikatarāni ca,

# [page 508]#
% 508 II. MAJJHIMAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ hoti c' eva kāci sātamattā assādamattā yadidaṃ vaṇamukhānaṃ kaṇḍūvanahetu; evam-eva kho Māgandiya sattā kāmesu avītarāgā kāmataṇhāhi khajjamānā kāmapariḷāhena pariḍayhamānā kāme paṭisevanti, yathā yathā kho Māgandiya sattā kāmesu avītarāgā kāmataṇhāhi khajjamānā kāmapariḷāhena pariḍayhamānā kāme paṭisevanti tathā tathā tesaṃ sattānaṃ kāmataṇhā c' eva pavaḍḍhati kāmapariḷāhena ca pariḍayhanti, hoti c' eva kāci sātamattā assādamattā yadidaṃ pañca kāmaguṇe paṭicca.
Taṃ kim-maññasi Māgandiya: api nu te diṭṭho vā suto vā rājā vā rājamahāmatto vā pañcahi kāmaguṇehi samappito samaṅgibhūto paricārayamāno kāmataṇhaṃ appahāya kāmapariḷāhaṃ appaṭivinodetvā vigatapipāso ajjhattaṃ vūpasantacitto vihāsi vā viharati vā viharissati vā ti. -- No h' idaṃ bho Gotama. -- Sādhu Māgandiya; mayā pi kho etaṃ Māgandiya n' eva diṭṭhaṃ na sutaṃ: rājā vā rājamahāmatto vā pañcahi kāmaguṇehi samappito samaṅgibhūto paricārayamāno kāmataṇhaṃ appahāya kāmapariḷāhaṃ appaṭivinodetvā vigatapipāso ajjhattaṃ vūpasantacitto vihāsi vā viharati vā viharissati vā. Atha kho Māgandiya ye hi keci samaṇā vā brāhmaṇā vā vigatapipāsā ajjhattaṃ vūpasantacittā vihaṃsu vā viharanti vā viharissanti vā sabbe te kāmānaṃ yeva samudayañ-ca atthagamañ-ca assādañ-ca ādīnavañca nissaraṇañ-ca yathābhūtaṃ viditvā kāmataṇhaṃ pahāya kāmapariḷāhaṃ paṭivinodetvā vigatapipāsā ajjhattaṃ vūpasantacittā vihaṃsu vā viharanti vā viharissanti vā ti.
Atha kho Bhagavā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi.
Ārogyaparamā lābhā, nibbānaṃ paramaṃ sukhaṃ,
aṭṭhaṅgiko ca maggānaṃ khemaṃ amatagāminan-ti.
Evaṃ vutte Māgandiyo paribbājako Bhagavantaṃ etadavoca: Acchariyaṃ bho Gotama, abbhutaṃ bho Gotama, yāva subhāsitañ-c' idaṃ bhotā Gotamena:

# [page 509]#
% 3.5. MĀGANDIYASUTTAṂ. (75) 509%
Ārogyaparamā lābhā, nibbānaṃ paramaṃ sukhan-ti.
Mayā pi kho etaṃ bho Gotama sutaṃ pubbakānaṃ paribbājakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ:
Ārogyaparamā lābhā, nibbānaṃ paramaṃ sukhan-ti, ta-y-idaṃ bho Gotama sametīti. -- Yaṃ pana te etaṃ Māgandiya sutaṃ pubbakānaṃ paribbājakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ:
Ārogyaparamā lābhā, nibbānaṃ paramaṃ sukhan-ti, kataman-taṃ ārogyaṃ, kataman-taṃ nibbānan-ti. Evaṃ vutte Māgandiyo paribbājako sakān' eva sudaṃ gattāni pāṇinā anomajjati: Idan-taṃ bho Gotama ārogyaṃ, idan-taṃ nibbānaṃ. Ahaṃ hi bho Gotama etarahi arogo sukhī, na maṃ kiñci ābādhatīti.
Seyyathā pi Māgandiya jaccandho puriso, so na passeyya kaṇhasukkāni rūpāni, na passeyya nīlakāni rūpāni, na passeyya pītakāni rūpāni, na passeyya lohitakāni rūpāni, na passeyya mañjeṭṭhikāni rūpāni, na passeyya samavisamaṃ, na passeyya tārakārūpāni, na passeyya candimasuriye.
So suṇeyya cakkhumato bhāsamānassa: chekaṃ vata bho odātaṃ vatthaṃ abhirūpaṃ nimmalaṃ sucin-ti, so odātapariyesanaṃ careyya. Tam-en' aññataro puriso telamasikatena sāhuḷacīvarena vañceyya: idan-te ambho purisa odātaṃ vatthaṃ abhirūpaṃ nimmalaṃ sucin-ti.
So taṃ patigaṇheyya, paṭiggahetvā pārupeyya, pārupitvā attamano attamanavācaṃ nicchāreyya: chekaṃ vata bho odātaṃ vatthaṃ abhirūpaṃ nimmalaṃ sucin-ti. Taṃ kimmaññasi Māgandiya: api nu so jaccandho puriso jānanto passanto amuṃ telamasikataṃ sāhuḷacīvaraṃ patigaṇheyya, paṭiggahetvā pārupeyya, pārupitvā attamano attamanavācaṃ nicchāreyya: chekaṃ vata bho odātaṃ vatthaṃ abhirūpaṃ nimmalaṃ sucin-ti, udāhu cakkhumato saddhāyāti. -- Ajānanto hi bho Gotama apassanto asu jaccandho puriso amuṃ telamasikataṃ sāhuḷacīvaraṃ patigaṇheyya, paṭiggahetvā pārupeyya, pārupitvā attamano attamanavācaṃ nicchāreyya:

# [page 510]#
% 510 II. MAJJHIMAPAṆṆĀSAṂ.%
chekaṃ vata bho odātaṃ vatthaṃ abhirūpaṃ nimmalaṃ sucin-ti, cakkhumato saddhāyāti. -- Evam-eva kho Māgandiya aññatitthiyā paribbājakā andhā acakkhukā, ajānantā ārogyaṃ apassantā nibbānaṃ atha ca pan' imaṃ gāthaṃ bhāsanti:
Arogyaparamā lābhā, nibbānaṃ paramaṃ sukhan-ti.
Pubbakeh' esā Māgandiya arahantehi sammāsambuddhehi gāthā bhāsitā:
Ārogyaparamā lābhā, nibbānaṃ paramaṃ sukhaṃ,
aṭṭhaṅgiko ca maggānaṃ khemaṃ amatagāminan-ti.
Sā etarahi anupubbena puthujjanagatā. Ayaṃ kho pana Māgandiya kāyo rogabhūto gaṇḍabhūto sallabhūto aghabhūto ābādhabhūto, so tvaṃ imaṃ kāyaṃ rogabhūtaṃ gaṇḍabhūtaṃ sallabhūtaṃ aghabhūtaṃ ābādhabhūtaṃ: Idan-taṃ bho Gotama ārogyaṃ, idan-taṃ nibbānan-ti vadesi. Taṃ hi te Māgandiya ariyaṃ cakkhuṃ na-tthi yena tvaṃ ariyena cakkhunā ārogyaṃ jāneyyāsi nibbānaṃ passeyyāsīti.
Evaṃ pasanno ahaṃ bhoto Gotamassa: pahoti me bhavaṃ Gotamo tathā dhammaṃ desetuṃ yathā 'haṃ ārogyaṃ jāneyyaṃ nibbānaṃ passeyyan-ti. -- Seyyathā pi Māgandiya jaccandho puriso, so na passeyya kaṇhasukkāni rūpāni, na passeyya nīlakāni rūpāni, na passeyya pītakāni rūpāni, na passeyya lohitakāni rūpāni, na passeyya mañjeṭṭhikāni rūpāni, na passeyya samavisamaṃ, na passeyya tārakārūpāni, na passeyya candimasuriye. Tassa mittāmaccā ñātisālohitā bhisakkaṃ sallakattaṃ upaṭṭhapeyyuṃ, tassa so bhisakko sallakatto bhesajjaṃ kareyya, so taṃ bhesajjaṃ āgamma na cakkhūni uppādeyya cakkhūni visodheyya. Taṃ kim-maññasi Māgandiya: nanu so vejjo yāvad-eva kilamathassa vighātassa bhāgī assāti. -- Evaṃ bho Gotama. -Evam-eva kho Māgandiya ahañ-c' eva te dhammaṃ deseyyaṃ:
idan-taṃ ārogyaṃ, idan-taṃ nibbānan-ti, so tvaṃ ārogyaṃ na jāneyyāsi nibbānaṃ na passeyyāsi, so mam' assa kilamatho, sā mam' assa vihesā ti.

# [page 511]#
% 3.5. MĀGANDIYASUTTAṂ. (75) 511%
Evaṃ pasanno ahaṃ bhoto Gotamassa: pahoti me bhavaṃ Gotamo tathā dhammaṃ desetuṃ yathā 'haṃ ārogyaṃ jāneyyaṃ nibbānaṃ passeyyan-ti. -- Seyyathā pi Māgandiya jaccandho puriso, so na passeyya kaṇhasukkāni rūpāni, na passeyya nīlakāni rūpāni, na passeyya pītakāni rūpāni, na passeyya lohitakāni rūpāni, na passeyya mañjeṭṭhikāni rūpāni, na passeyya samavisamaṃ, na passeyya tārakārūpāni, na passeyya candimasuriye. So suṇeyya cakkhumato bhāsamānassa: chekaṃ vata bho odātaṃ vatthaṃ abhirūpaṃ nimmalaṃ sucin-ti, so odātapariyesanaṃ careyya.
Tam-en' aññataro puriso telamasikatena sāhuḷacīvarena vañceyya: idan-te ambho purisa odātaṃ vatthaṃ abhirūpaṃ nimmalaṃ sucin-ti. So taṃ patiganheyya, paṭiggahetvā pārupeyya. Tassa mittāmaccā ñātisālohitā bhisakkaṃ sallakattaṃ upaṭṭhapeyyuṃ, tassa so bhisakko sallakatto bhesajjaṃ kareyya, uddhavirecanaṃ adhovirecanaṃ añjanaṃ paccañjanaṃ natthukammaṃ; so taṃ bhesajjaṃ āgamma cakkhūni uppādeyya cakkhūni visodheyya, tassa saha cakkhuppādā yo amusmiṃ telamasikate sāhuḷacīvare chandarāgo so pahīyetha, tañ-ca naṃ purisaṃ amittato pi daheyya paccatthikato pi daheyya, api ca jīvitā voropetabbaṃ maññeyya: dīgharattaṃ vata bho ahaṃ iminā purisena telamasikatena sāhuḷacīvarena nikato vañcito paladdho: idan-te ambho purisa odātaṃ vatthaṃ abhirūpaṃ nimmalaṃ sucin-ti.
Evam-eva kho Māgandiya ahañ-c' eva te dhammaṃ deseyyaṃ: idan-taṃ ārogyaṃ, idan-taṃ nibbānan-ti, so tvaṃ ārogyaṃ jāneyyāsi nibbānaṃ passeyyāsi, tassa te saha cakkhuppādā yo pañcas' upādānakkhandhesu chandarāgo so pahīyetha; api ca te evam-assa: dīgharattaṃ vata bho ahaṃ iminā cittena nikato vañcito paladdho, ahaṃ hi rūpaṃ yeva upādiyamāno upādiyiṃ, vedanaṃ yeva upādiyamāno upādiyiṃ, saññaṃ yeva upādiyamāno upādiyiṃ, saṅkhāre yeva upādiyamāno upādiyiṃ, viññāṇaṃ yeva upādiyamāno upādiyiṃ; tassa me upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti,

# [page 512]#
% 512 II. MAJJHIMAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ evam-etassa kevalassa dukkhakkhandhassa samudayo hotīti.
Evaṃ pasanno ahaṃ bhoto Gotamassa: pahoti me bhavaṃ Gotamo tathā dhammaṃ desetuṃ yathā 'haṃ imamhā āsanā anandho vuṭṭhaheyyan-ti. -- Tena hi tvaṃ Māgandiya sappurise bhajeyyāsi; yato kho tvaṃ Māgandiya sappurise bhajissasi, tato tvaṃ Māgandiya saddhammaṃ sossasi; yato kho tvaṃ Māgandiya saddhammaṃ sossasi, tato tvaṃ Māgandiya dhammānudhammaṃ paṭipajjissasi; yato kho tvaṃ Māgandiya dhammānudhammaṃ paṭipajjissasi, tato tvaṃ Māgandiya sāmaṃ yeva ñassasi sāmaṃ dakkhisi: ime rogā gaṇḍā sallā, idha rogā gaṇḍā sallā aparisesā nirujjhanti; tassa me upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti, evam-etassa kevalassa dukkhakkhandhassa nirodho hotīti.
Evaṃ vutte Māgandiyo paribbājako Bhagavantaṃ etadavoca: Abhikkantaṃ bho Gotama, abhikkantaṃ bho Gotama.
Seyyathā pi bho Gotama nikujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya: cakkhumanto rūpāni dakkhintīti, evam-evaṃ bhotā Gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāmi dhammañ-ca bhikkhusaṅghañ-ca. Labheyyāhaṃ bhoto Gotamassa santike pabbajjaṃ labheyyaṃ upasampadan-ti. -- Yo kho Māgandiya aññatitthiyapubbo imasmim dhammavinaye ākaṅkhati pabbajjaṃ ākaṅkhati upasampadaṃ, so cattāro māse parivasati, catunnaṃ māsānaṃ accayena āraddhacittā bhikkhū pabbājenti upasampādenti bhikkhubhāvāya; api ca m' ettha puggalavemattatā viditā ti. -- Sace bhante aññatitthiyapubbā imasmiṃ dhammavinaye ākaṅkhantā pabbajjaṃ ākaṅkhantā upasampadaṃ cattāro māse parivasanti, catunnaṃ māsānaṃ accayena āraddhacittā bhikkhū pabbājenti upasampādenti bhikkhubhāvāya, ahaṃ cattāri vassāni parivasissāmi, catunnaṃ maṃ vassānaṃ accayena āraddhacittā bhikkhū pabbājentu upasampādentu bhikkhubhāvāyāti.

# [page 513]#
% 3.6. SANDAKASUTTAṂ. (76) 513%
\ [... content straddling page break has been moved to the page above ...]\ Alattha kho Māgandiyo paribbājako Bhagavato santike pabbajjaṃ alattha upasampadaṃ. Acirūpasampanno kho pan' āyasmā Māgandiyo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirass' eva yass' atthāya kulaputtā samma-d-eva agārasmā anagāriyaṃ pabbajanti tad-anuttaraṃ brahmacariyapariyosānaṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi; khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattāyāti abbhaññāsi.
Aññataro kho pan' āyasmā Māgandiyo arahataṃ ahosīti.
MĀGANDIYASUTTANTAṂ PAÑCAMAṂ.
76.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Kosambiyaṃ viharati Ghositārāme. Tena kho pana samayena Sandako paribbājako Pilakkhaguhāyaṃ paṭivasati mahatiyā paribbājakaparisāya saddhiṃ pañcamattehi paribbājakasatehi.
Atha kho āyasmā Ānando sāyanhasamayaṃ paṭisallāṇā vuṭṭhito bhikkhū āmantesi: Āyām' āvuso yena Devakaṭasobbho ten' upasaṅkamissāma guhādassanāyāti. Evam-āvuso ti kho te bhikkhū āyasmato Ānandassa paccassosuṃ. Atha kho āyasmā Ānando sambahulehi bhikkhūhi saddhiṃ yena Devakaṭasobbho ten' upasaṅkami. Tena kho pana samayena Sandako paribbājako mahatiyā paribbājakaparisāya saddhiṃ nisinno hoti unnādiniyā uccāsaddāya mahāsaddāya anekavihitaṃ tiracchānakathaṃ kathentiyā, seyyathīdaṃ rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ bhayakathaṃ yuddhakathaṃ annakathaṃ pānakathaṃ vatthakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ janapadakathaṃ itthikathaṃ sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ iti vā.

# [page 514]#
% 514 II. MAJJHIMAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ Addasā kho Sandako paribbājako āyasmantaṃ Ānandaṃ dūrato va āgacchantaṃ, disvāna sakaṃ parisaṃ saṇṭhapesi: Appasaddā bhonto hontu, mā bhonto saddam-akattha, ayaṃ samaṇassa Gotamassa sāvako āgacchati samaṇo Ānando. Yāvatā kho pana samaṇassa Gotamassa sāvakā Kosambiyaṃ paṭivasanti ayaṃ tesaṃ aññataro samaṇo Ānando. Appasaddakāmā kho pana te āyasmanto appasaddavinītā appasaddassa vaṇṇavādino, app-eva nāma appasaddaṃ parisaṃ viditvā upasaṅkamitabbaṃ maññeyyāti. Atha kho te paribbājakā tuṇhī ahesuṃ. Atha kho āyasmā Ānando yena Sandako paribbājako ten' upasaṅkami. Atha kho Sandako paribbājako āyasmantaṃ Ānandaṃ etad-avoca: Etu kho bhavaṃ Ānando, sāgataṃ bhoto Ānandassa, cirassaṃ kho bhavaṃ Ānando imaṃ pariyāyam-akāsi yadidaṃ idh' āgamanāya; nisīdatu bhavaṃ Ānando, idam-āsanaṃ paññattan-ti. Nisīdi kho āyasmā Ānando paññatte āsane. Sandako pi kho paribbājako aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi.
Ekamantaṃ nisinnaṃ kho Sandakaṃ paribbājakam āyasmā Ānando etad-avoca: Kāya nu 'ttha Sandaka etarahi kathāya sannisinnā, kā ca pana vo antarākathā vippakatā ti. -- Tiṭṭhat' esā bho Ānanda kathā yāya mayaṃ etarahi kathāya sannisinnā, n' esā bhoto Ānandassa kathā dullabhā bhavissati pacchā pi savanāya. Sādhu vata bhavantaṃ yeva Ānandaṃ paṭibhātu sake ācariyake dhammī kathā ti. -Tena hi Sandaka suṇāhi sādhukaṃ manasikarohi, bhāsissāmīti. Evaṃ bho ti kho Sandako paribbājako āyasmato Ānandassa paccassosi. Āyasmā Ānando etad-avoca: Cattāro 'me Sandaka tena Bhagavatā jānatā passatā arahatā sammāsambuddhena abrahmacariyavāsā akkhātā, cattāri ca anassāsikāni brahmacariyāni akkhātāni, yattha viññū puriso sasakkaṃ brahmacariyaṃ na vaseyya vasanto vā na ārādheyya ñāyaṃ dhammaṃ kusalan-ti. -- Katame pana te bho Ānanda tena Bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro abrahmacariyavāsā akkhātā yattha viññū puriso sasakkaṃ brahmacariyaṃ na vaseyya vasanto vā na ārādheyya ñāyaṃ dhammaṃ kusalan-ti.

# [page 515]#
% 3.6. SANDAKASUTTAṂ. (76) 515%
\ [... content straddling page break has been moved to the page above ...]\
Idha Sandaka ekacco satthā evaṃvādī hoti evaṃdiṭṭhi:
Na-tthi dinnaṃ na-tthi yiṭṭhaṃ na-tthi hutaṃ, na-tthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, na-tthi ayaṃ loko na-tthi paro loko, na-tthi mātā na-tthi pitā, na-tthi sattā opapātikā, na-tthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañ-ca lokaṃ parañ-ca lokaṃ sayaṃ abhiññā sacchikatvā pavedenti. Cātummahābhūtiko ayaṃ puriso, yadā kālaṃ karoti paṭhavī paṭhavīkāyaṃ anupeti anupagacchati, āpo āpokāyaṃ anupeti anupagacchati, tejo tejokāyaṃ anupeti anupagacchati, vāyo vāyokāyaṃ anupeti anupagacchati, ākāsaṃ indriyāni saṅkamanti, āsandipañcamā purisā mataṃ ādāya gacchanti, yāv' āḷāhanā padāni paññāyanti, kāpotakāni aṭṭhīni bhavanti. Bhassantāhutiyo, dattupaññattaṃ yad-idaṃ dānaṃ. Tesaṃ tucchaṃ musā vilāpo ye keci atthikavādaṃ vadanti. Bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti na honti param-maraṇā ti.
Tatra Sandaka viññū puriso iti paṭisañcikkhati: Ayaṃ kho bhavaṃ satthā evaṃvādī evaṃdiṭṭhi: Na-tthi dinnaṃ na-tthi yiṭṭhaṃ --pe-- na honti param-maraṇā ti. Sace imassa bhoto satthuno saccaṃ vacanaṃ, akatena me ettha kataṃ, avusitena me ettha vusitaṃ; ubho pi mayaṃ ettha samasamā sāmaññapattā, yo cāhaṃ na vadāmi: ubho kāyassa bhedā ucchijjissāma vinassissāma na bhavissāma param-maraṇā ti. Atirekaṃ kho pan' imassa bhoto satthuno naggiyaṃ muṇḍiyaṃ ukkuṭikappadhānaṃ kesamassulocanaṃ, yo 'haṃ puttasambādhasayanaṃ ajjhāvasanto Kāsikacandanaṃ paccanubhonto mālāgandhavilepanaṃ dhārento jātarūparajataṃ sādiyanto iminā bhotā satthārā samasamagatiko bhavissāmi abhisamparāyaṃ. So 'haṃ kiṃ jānanto kiṃ passanto imasmiṃ satthari brahmacariyaṃ carissāmi. So: abrahmacariyavāso ayan-ti iti viditvā tasmā brahmacariyā nibbijja pakkamati. Ayaṃ kho Sandaka tena Bhagavatā jānatā passatā arahatā sammāsambuddhena paṭhamo abrahmacariyavāso akkhāto yattha viññū puriso sasakkaṃ brahmacariyaṃ na vaseyya vasanto vā na ārādheyya ñāyaṃ dhammaṃ kusalaṃ.

# [page 516]#
% 516 II. MAJJHIMAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\
Puna ca paraṃ Sandaka idh' ekacco satthā evaṃvādī hoti evaṃdiṭṭhi: Karato kārayato chindato chedāpayato pacato pācayato socayato kilamayato phandato phandāpayato pāṇam-atimāpayato adinnaṃ ādiyato sandhiṃ chindato nillopaṃ harato ekāgārikaṃ karoto paripanthe tiṭṭhato paradāraṃ gacchato musā bhaṇato, karato na karīyati pāpaṃ; khurapariyantena ce pi cakkena yo imissā paṭhaviyā pāṇe ekamaṃsakhalaṃ ekamaṃsapuñjaṃ kareyya na-tthi tatonidānaṃ pāpaṃ, na-tthi pāpassa āgamo; dakkhiṇañ-ce pi Gaṅgāya tīraṃ gaccheyya hananto ghātento chindanto chedāpento pacanto pācento na-tthi tatonidānaṃ pāpaṃ, na-tthi pāpassa āgamo; uttarañ-ce pi Gaṅgāya tīraṃ gaccheyya dadanto dāpento yajanto yājento na-tthi tatonidānaṃ puññaṃ, na-tthi puññassa āgamo; dānena damena saṃyamena saccavajjena na-tthi puññaṃ, na-tthi puññassa āgamo ti.
Tatra Sandaka viññū puriso iti paṭisañcikkhati: Ayaṃ kho bhavaṃ satthā evaṃvādī evaṃdiṭṭhi: Karato kārayato --pe-- na-tthi puññassa āgamo ti. Sace imassa bhoto satthuno saccaṃ vacanaṃ, akatena me ettha kataṃ, avusitena me ettha vusitaṃ; ubho pi mayaṃ ettha samasamā sāmaññapattā, yo cāhaṃ na vadāmi: ubhinnaṃ kurutaṃ na karīyati pāpan-ti. Atirekaṃ kho pan' imassa bhoto satthuno --pe-- brahmacariyaṃ carissāmi. So: abrahmacariyavāso ayan-ti iti viditvā tasmā brahmacariyā nibbijja pakkamati. Ayaṃ kho Sandaka tena Bhagavatā jānatā passatā arahatā sammāsambuddhena dutiyo abrahmacariyavāso akkhāto yattha viññū puriso sasakkaṃ brahmacariyaṃ na vaseyya vasanto vā na ārādheyya ñāyaṃ dhammaṃ kusalaṃ.
Puna ca paraṃ Sandaka idh' ekacco satthā evaṃvādī hoti evaṃdiṭṭhi: Na-tthi hetu na-tthi paccayo sattānaṃ saṅkilesāya, ahetu appaccayā sattā saṅkilissanti; na-tthi hetu na-tthi paccayo sattānaṃ visuddhiyā, ahetu appaccayā sattā visujjhanti; na-tthi balaṃ na-tthi viriyaṃ na-tthi purisatthāmo na-tthi purisaparakkamo,

# [page 517]#
% 3.6. SANDAKASUTTAṂ. (76) 517%
\ [... content straddling page break has been moved to the page above ...]\ sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā niyatisaṅgatibhāvapariṇatā chass-evābhijātisu sukhadukkhaṃ paṭisaṃvedentīti.
Tatra Sandaka viññū puriso iti paṭisañcikkhati: Ayaṃ kho bhavaṃ satthā evaṃvādī evaṃdiṭṭhi: Na-tthi hetu natthi paccayo --pe-- sukhadukkhaṃ paṭisaṃvedentīti. Sace imassa bhoto satthuno saccaṃ vacanaṃ, akatena me ettha kataṃ, avusitena me ettha vusitaṃ; ubho pi mayaṃ ettha samasamā sāmaññapattā, yo cāhaṃ na vadāmi: ubho ahetu appaccayā visujjhissāmāti. Atirekaṃ kho pan' imassa bhoto satthuno --pe-- brahmacariyaṃ carissāmi. So:
abrahmacariyavāso ayan-ti iti viditvā tasmā brahmacariyā nibbijja pakkamati. Ayaṃ kho Sandaka tena Bhagavatā jānatā passatā arahatā sammāsambuddhena tatiyo abrahmacariyavāso akkhāto yattha viññū puriso sasakkaṃ brahmacariyaṃ na vaseyya vasanto vā na ārādheyya ñāyaṃ dhammaṃ kusalaṃ.
Puna ca paraṃ Sandaka idh' ekacco satthā evaṃvādī hoti evaṃdiṭṭhi: Satt' ime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyi-ṭṭhitā, te na iñjanti na vipariṇamanti na aññamaññaṃ byābādhenti, nālaṃ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā. Katame satta: paṭhavīkāyo āpokāyo tejokāyo vāyokāyo sukhe dukkhe jīve, satt' ime. Ime satta kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyi-ṭṭhitā, te na iñjanti na vipariṇamanti na aññamaññaṃ byābādhenti, nālaṃ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā. Tattha na-tthi hantā vā ghātetā vā sotā vā sāvetā vā viññātā vā viññāpetā vā. Ye pi tiṇhena satthena sīsaṃ chindati, na koci kañci jīvitā voropeti, sattannaṃ tv-eva kāyānamantarena satthaṃ vivaram-anupatati. Cuddasa kho pan' imāni yonipamukhasatasahassāni saṭṭhi ca satāni cha ca satāni, pañca ca kammuno satāni pañca ca kammāni tīṇi ca kammāni kamme ca aḍḍhakamme ca, dvaṭṭhi paṭipadā, dvaṭṭh' antarakappā, chaḷ-ābhijātiyo, aṭṭha purisabhūmiyo, ekūnapaññāsa ājīvasate, ekūnapaññāsa paribbājasate, ekūnapaññāsa nāgāvāsasate,

# [page 518]#
% 518 II. MAJJHIMAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ vīse indriyasate, tiṃse nirayasate, chattiṃsa rajodhātuyo, satta saññigabbhā, satta asaññigabbhā, satta nigaṇṭhigabbhā, satta devā satta mānusā satta pesācā satta sarā satta pavuṭā satta papātā satta papātasatāni satta supinā satta supinasatāni, cullāsīti mahākappuno satasahassāni yāni bāle ca paṇḍite ca sandhāvitvā saṃsaritvā dukkhass' antaṃ karissanti. Tattha na-tthi: iminā 'haṃ sīlena vā vatena vā tapena vā brahmacariyena vā aparipakkaṃ vā kammaṃ paripācessāmi paripakkaṃ vā kammaṃ phussa phussa byantikarissāmīti, hevaṃ na-tthi. Doṇamite sukhadukkhe, pariyantakaṭe saṃsāre na-tthi hāyanavaḍḍhane na-tthi ukkaṃsāvakaṃse. Seyyathā pi nāma suttaguḷe khitte nibbeṭhiyamānam-eva paleti, evam-evaṃ bāle ca paṇḍite ca sandhāvitvā saṃsaritvā dukkhass' antaṃ karissantīti.
Tatra Sandaka viññū puriso iti paṭisañcikkhati: Ayaṃ kho bhavaṃ satthā evaṃvādī evaṃdiṭṭhi: Satt' ime kāyā --pe-- dukkhass' antaṃ karissantīti. Sace imassa bhoto satthuno saccaṃ vacanaṃ, akatena me ettha kataṃ, avusitena me ettha vusitaṃ; ubho pi mayaṃ ettha samasamā sāmaññapattā, yo cāhaṃ na vadāmi: ubho sandhāvitvā saṃsaritvā dukkhass' antaṃ karissāmāti. Atirekaṃ kho pan' imassa bhoto satthuno naggiyaṃ muṇḍiyaṃ ukkuṭikappadhānaṃ kesamassulocanaṃ, yo 'haṃ puttasambādhasayanaṃ ajjhāvasanto Kāsikacandanaṃ paccanubhonto mālāgandhavilepanaṃ dhārento jātarūparajataṃ sādiyanto iminā bhotā satthārā samasamagatiko bhavissāmi abhisamparāyaṃ. So 'haṃ kiṃ jānanto kiṃ passanto imasmiṃ satthari brahmacariyaṃ carissāmi. So: abrahmacariyavāso ayan-ti iti viditvā tasmā brahmacariyā nibbijja pakkamati. Ayaṃ kho Sandaka tena Bhagavatā jānatā passatā arahatā sammāsambuddhena catuttho abrahmacariyavāso akkhāto yattha viññū puriso sasakkaṃ brahmacariyaṃ na vaseyya vasanto vā na ārādheyya ñāyaṃ dhammaṃ kusalaṃ.
Ime kho Sandaka tena Bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro abrahmacariyavāsā akkhātā yattha viññū puriso sasakkaṃ brahmacariyaṃ na vaseyya vasanto vā na ārādheyya ñāyaṃ dhammaṃ kusalan-ti.

# [page 519]#
% 3.6. SANDAKASUTTAṂ. (76) 519%
\ [... content straddling page break has been moved to the page above ...]\ -Acchariyaṃ bho Ānanda, abbhutaṃ bho Ānanda, yāvañ-c' idaṃ tena Bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro abrahmacariyavāsā va samānā abrahmacariyavāsā ti akkhātā yattha viññū puriso sasakkaṃ brahmacariyaṃ na vaseyya vasanto vā na ārādheyya ñāyaṃ dhammaṃ kusalaṃ. Katamāni pana tāni bho Ānanda tena Bhagavatā jānatā passatā arahatā sammāsambuddhena cattāri anassāsikāni brahmacariyāni akkhātāni yattha viññū puriso sasakkaṃ brahmacariyaṃ na vaseyya vasanto vā na ārādheyya ñāyaṃ dhammaṃ kusalan-ti.
Idha Sandaka ekacco satthā sabbaññū sabbadassāvī aparisesaṃ ñāṇadassanaṃ paṭijānāti: carato ca me tiṭṭhato ca suttassa ca jāgarassa ca satataṃ samitaṃ ñāṇadassanaṃ paccupaṭṭhitan-ti. So suññam-pi agāraṃ pavisati, piṇḍampi na labhati, kukkuro pi ḍasati, caṇḍena pi hatthinā samāgacchati, caṇḍena pi assena samāgacchati, caṇḍena pi goṇena samāgacchati, itthiyā pi purisassa pi nāmam-pi gottam-pi pucchati, gāmassa pi nigamassa pi nāmam-pi maggam-pi pucchati. So: kim-idan-ti puṭṭho samāno: suññaṃ me agāraṃ pavisitabbaṃ ahosi, tena pāvisiṃ; piṇḍam-me aladdhabbaṃ ahosi, tena nālatthaṃ; kukkurena ḍasitabbaṃ ahosi, ten' amhi daṭṭho; caṇḍena hatthinā samāgantabbaṃ ahosi, tena samāgamaṃ; caṇḍena assena samāgantabbaṃ ahosi, tena samāgamaṃ; caṇḍena goṇena samāgantabbaṃ ahosi, tena samāgamaṃ; itthiyā pi purisassa pi nāmam-pi gottampi pucchitabbaṃ ahosi, tenāpucchiṃ; gāmassa pi nigamassa pi nāmam-pi maggam-pi pucchitabbaṃ ahosi, tenāpucchinti. Tatra Sandaka viññū puriso iti paṭisañcikkhati: Ayaṃ kho bhavaṃ satthā sabbaññū sabbadassāvī --pe-- tenāpucchin-ti. So: anassāsikaṃ idaṃ brahmacariyan-ti iti viditvā tasmā brahmacariyā nibbijja pakkamati. Idaṃ kho Sandaka tena Bhagavatā jānatā passatā arahatā sammāsambuddhena paṭhamaṃ anassāsikaṃ brahmacariyaṃ akkhātaṃ yattha viññū puriso sasakkaṃ brahmacariyaṃ na vaseyya vasanto vā na ārādheyya ñāyaṃ dhammaṃ kusalaṃ.

# [page 520]#
% 520 II. MAJJHIMAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\
Puna ca paraṃ Sandaka idh' ekacco satthā anussaviko hoti anussavasacco, so anussavena itihītihaparamparāya piṭakasampadāya dhammaṃ deseti. Anussavikassa kho pana Sandaka satthuno anussavasaccassa sussatam-pi hoti dussatam-pi hoti, tathā pi hoti aññathā pi hoti. Tatra Sandaka viññū puriso iti paṭisañcikkhati: Ayaṃ kho bhavaṃ satthā anussaviko anussavasacco, so anussavena itihītihaparamparāya piṭakasampadāya dhammaṃ deseti; anussavikassa kho pana satthuno anussavasaccassa sussatam-pi hoti dussatam-pi hoti, tathā pi hoti aññathā pi hoti. So: anassāsikaṃ idaṃ brahmacariyan-ti iti viditvā tasmā brahmacariyā nibbijja pakkamati. Idaṃ kho Sandaka tena Bhagavatā jānatā passatā arahatā sammāsambuddhena dutiyaṃ anassāsikaṃ brahmacariyaṃ akkhātaṃ yattha viññū puriso sasakkaṃ brahmacariyaṃ na vaseyya vasanto vā na ārādheyya ñāyaṃ dhammaṃ kusalaṃ.
Puna ca paraṃ Sandaka idh' ekacco satthā takkī hoti vīmaṃsī, so takkapariyāhataṃ vīmaṃsānucaritaṃ sayaṃpaṭibhānaṃ dhammaṃ deseti. Takkissa kho pana Sandaka satthuno vīmaṃsissa sutakkitam-pi hoti duttakkitam-pi hoti, tathā pi hoti aññathā pi hoti. Tatra Sandaka viññū puriso iti paṭisañcikkhati: Ayaṃ kho bhavaṃ satthā takkī vīmaṃsī, so takkapariyāhataṃ vīmaṃsānucaritaṃ sayaṃpaṭibhānaṃ dhammaṃ deseti; takkissa kho pana satthuno vīmaṃsissa sutakkitam-pi hoti duttakkitam-pi hoti, tathā pi hoti aññathā pi hoti. So: anassāsikaṃ idaṃ brahmacariyan-ti iti viditvā tasmā brahmacariyā nibbijja pakkamati.
Idaṃ kho Sandaka tena Bhagavatā jānatā passatā arahatā sammāsambuddhena tatiyaṃ anassāsikaṃ brahmacariyaṃ akkhātaṃ yattha viññū puriso sasakkaṃ brahmacariyaṃ na vaseyya vasanto vā na ārādheyya ñāyaṃ dhammaṃ kusalaṃ.
Puna ca paraṃ Sandaka idh' ekacco satthā mando hoti momuho, so mandattā momuhattā tathā tathā pañhaṃ puṭṭho samāno vācāvikkhepaṃ āpajjati amarāvikkhepaṃ:

# [page 521]#
% 3.6. SANDAKASUTTAṂ. (76) 521%
\ [... content straddling page break has been moved to the page above ...]\ evam-pi me no, tathā pi me no, aññathā pi me no, no ti pi me no, no no ti pi me no ti. Tatra Sandaka viññū puriso iti paṭisañcikkhati: Ayaṃ kho bhavaṃ satthā mando momuho --pe-- no no ti pi me no ti. So: anassāsikaṃ idaṃ brahmacariyan-ti iti viditvā tasmā brahmacariyā nibbijja pakkamati. Idaṃ kho Sandaka tena Bhagavatā jānatā passatā arahatā sammāsambuddhena catutthaṃ anassāsikaṃ brahmacariyaṃ akkhātaṃ yattha viññū puriso sasakkaṃ brahmacariyaṃ na vaseyya vasanto vā na ārādheyya ñāyaṃ dhammaṃ kusalaṃ.
Imāni kho Sandaka tena Bhagavatā jānatā passatā arahatā sammāsambuddhena cattāri anassāsikāni brahmacariyāni akkhātāni yattha viññū puriso sasakkaṃ brahmacariyaṃ na vaseyya vasanto vā na ārādheyya ñāyaṃ dhammaṃ kusalan-ti. -- Acchariyaṃ bho Ānanda, abbhutaṃ bho Ānanda, yāvañ-c' idaṃ tena Bhagavatā jānatā passatā arahatā sammāsambuddhena cattāri anassāsikān' eva brahmacariyāni anassāsikāni brahmacariyānīti akkhātāni yattha viññū puriso sasakkaṃ brahmacariyaṃ na vaseyya vasanto vā na ārādheyya ñāyaṃ dhammaṃ kusalaṃ. So pana bho Ānanda satthā kiṃvādī kimakkhāyī yattha viññū puriso sasakkaṃ brahmacariyaṃ vaseyya vasanto ca ārādheyya ñāyaṃ dhammaṃ kusalan-ti.
Idha Sandaka Tathāgato loke uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā. So imaṃ lokaṃ sadevakaṃ --pe-- sayaṃ abhiññā sacchikatvā pavedeti --pe-- brahmacariyaṃ pakāseti. Taṃ dhammaṃ suṇāti gahapati vā gahapatiputto vā aññatarasmiṃ vā kule paccājāto -- yathā Kandarakasuttaṃ evaṃ vitthāretabbaṃ --.
So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe vivicc' eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Yasmiṃ kho Sandaka satthari sāvako evarūpaṃ uḷāraṃ visesaṃ adhigacchati,

# [page 522]#
% 522 II. MAJJHIMAPAṆṆĀSAṂ.%
tattha viññū puriso sasakkaṃ brahmacariyaṃ vaseyya vasanto ca ārādheyya ñāyaṃ dhammaṃ kusalaṃ. Puna ca paraṃ Sandaka bhikkhu vitakkavicārānaṃ vūpasamā --pe-dutiyaṃ jhānaṃ -- tatiyaṃ jhānaṃ -- catutthaṃ jhānaṃ upasampajja viharati. Yasmiṃ kho Sandaka satthari sāvako --pe-- ñāyaṃ dhammaṃ kusalaṃ.
So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte pubbenivāsānussatiñāṇāya cittaṃ abhininnāmeti. So anekavihitaṃ pubbenivāsaṃ anussarati, seyyathīdaṃ ekampi jātiṃ dve pi jātiyo --pe-- iti sākāraṃ sa-uddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. Yasmiṃ kho Sandaka satthari sāvako --pe-- ñāyaṃ dhammaṃ kusalaṃ. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate --pe-- yathākammūpage satte pajānāti. Yasmiṃ kho Sandaka satthari sāvako --pe-- ñāyaṃ dhammaṃ kusalaṃ. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmeti.
So: idaṃ dukkhan-ti yathābhūtaṃ pajānāti --pe-- ayaṃ āsavanirodhagāminī paṭipadā ti yathābhūtaṃ pajānāti. Tassa evaṃ jānato evaṃ passato kāmāsavā pi cittaṃ vimuccati, bhavāsavā pi cittaṃ vimuccati, avijjāsavā pi cittaṃ vimuccati; vimuttasmiṃ vimuttam-iti ñāṇaṃ hoti; khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti. Yasmiṃ kho Sandaka satthari sāvako evarūpaṃ uḷāraṃ visesaṃ adhigacchati, tattha viññū puriso sasakkaṃ brahmacariyaṃ vaseyya vasanto ca ārādheyya ñāyaṃ dhammaṃ kusalan-ti.
Yo pana so bho Ānanda bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadatto parikkhīṇabhavasaṃyojano samma-d-aññā vimutto, paribhuñjeyya so kāme ti.

# [page 523]#
% 3.6. SANDAKASUTTAṂ. (76) 523%
\ [... content straddling page break has been moved to the page above ...]\ -- Yo so Sandaka bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano samma-d-aññā vimutto, abhabbo so pañca ṭhānāni ajjhācarituṃ: abhabbo khīṇāsavo bhikkhu sañcicca pāṇaṃ jīvitā voropetuṃ, abhabbo khīṇāsavo bhikkhu adinnaṃ theyyasaṅkhātaṃ ādātuṃ, abhabbo khīṇāsavo bhikkhu methunaṃ dhammaṃ patisevituṃ, abhabbo khīṇāsavo bhikkhu sampajānamusā bhāsituṃ, abhabbo khīṇāsavo bhikkhu sannidhikārakaṃ kāme paribhuñjituṃ seyyathā pi {pubbe} agāriyabhūto. Yo so Sandaka bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano samma-d-aññāvimutto, abhabbo so imāni pañca ṭhānāni ajjhācaritun-ti.
Yo pana so bho Ānanda bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano samma-d-aññā vimutto, tassa carato c' eva tiṭṭhato ca suttassa ca jāgarassa ca satataṃ samitaṃ ñāṇadassanaṃ paccupaṭṭhitaṃ: khīṇā me āsavā ti. -- Tena hi Sandaka upaman-te karissāmi, upamāya p' idh' ekacce viññū purisā bhāsitassa atthaṃ ājānanti. Seyyathā pi Sandaka purisassa hatthapādā chinnā, tassa carato c' eva tiṭṭhato ca suttassa ca jāgarassa ca satataṃ samitaṃ chinnā va hatthapādā, api ca kho naṃ paccavekkhamāno jānāti: chinnā me hatthapādā ti, evam-eva kho Sandaka yo so bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano samma-d-aññā vimutto, tassa carato c' eva tiṭṭhato ca suttassa ca jāgarassa ca satataṃ samitaṃ khīṇā va āsavā, api ca kho naṃ paccavekkhamāno jānāti: khīṇā me āsavā ti.
Kīva bahukā pana bho Ānanda imasmiṃ dhammavinaye niyyātāro ti. -- Na kho Sandaka ekaṃ yeva sataṃ na dve satāni na tīṇi satāni na cattāri satāni na pañca satāni, atha kho bhiyyo va ye imasmiṃ dhammavinaye niyyātāro ti. -- Acchariyaṃ bho Ānanda, abbhutaṃ bho Ānanda, na ca nāma sadhammokkaṃsanā bhavissati na paradhammavambhanā, āyatane ca dhammadesanā tāva bahukā ca niyyātāro paññāyissanti,

# [page 524]#
% 524 II. MAJJHIMAPAṆṆĀSAṂ.%
\ [... content straddling page break has been moved to the page above ...]\ ime pan' ājīvikā puttamatāya puttā, attānañ-c' eva ukkaṃsenti pare ca vambhenti, tayo c' eva niyyātāro paññāpenti, seyyathīdaṃ Nandaṃ Vacchaṃ, Kisaṃ Saṅkiccaṃ, Makkhaliṃ Gosālan-ti.
Atha kho Sandako paribbājako sakaṃ parisaṃ āmantesi: Carantu bhonto, samaṇe Gotame brahmacariyavāso, na dāni sukaraṃ amhehi lābhasakkārasiloke pariccajitun-ti.
Itih' idaṃ Sandako paribbājako sakaṃ parisaṃ uyyojesi Bhagavati brahmacariye ti.
SANDAKASUTTANTAṂ CHAṬṬHAṂ.