Majjhima-Nikaya, Suttantas 1-76
Based on Vol. I, ed. by V. Trenckner, London : Pali Text Society 1888
(Reprinted 1948, 1964, 1979)


Input by the Dhammakaya Foundation, Thailand, 1989-1996
[GRETIL-Version vom 5.11.2014]


NOTICE
This file is (C) Copyright the Pali Text Society and the Dhammakaya Foundation, 2015.
This work is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License.

These files are provided by courtesy of the Pali Text Society for
scholarly purposes only.
In principle they represent a digital edition (without revision or
correction) of the printed editions of the complete set of Pali
canonical texts published by the PTS. While they have been subject to a
process of checking, it should not be assumed that there is no
divergence from the printed editions and it is strongly recommended that
they are checked against the printed editions before quoting.



VERSION IN PTS LAYOUT
NOTE: Trenckner's "Various Readings" (pp. 525-573) are not included in this electronic text.





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm










Majjhima-Nikāya Vol. I

[page 001]
1
NAMO
TASSA BHAGAVATO ARAHATO SAMMĀSAMBUDDHASSA.
1.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Ukkaṭ-
ṭhāyaṃ viharati Subhagavane sālarājamūle. Tatra kho Bha-
gavā bhikkhū āmantesi: Bhikkhavo ti. Bhadante ti te
bhikkhū Bhagavato paccassosuṃ. Bhagavā etad-avoca:
Sabbadhammamūlapariyāyaṃ vo bhikkhave desessāmi, taṃ
suṇātha sādhukaṃ manasikarotha, bhāsissāmīti. Evam-
bhante ti kho te bhikkhū Bhagavato paccassosuṃ. Bhagavā
etad-avoca:
Idha bhikkhave assutavā puthujjano ariyānaṃ adassāvī
ariyadhammassa akovido ariyadhamme avinīto sappurisānaṃ
adassāvī sappurisadhammassa akovido sappurisadhamme avi-
nīto paṭhaviṃ paṭhavito sañjānāti, paṭhaviṃ paṭhavito sañ-
ñatvā paṭhaviṃ maññati, paṭhaviyā maññati, paṭhavito mañ-
ñati, paṭhavim-me ti maññati, paṭhaviṃ abhinandati; taṃ
kissa hetu: apariññātaṃ tassāti vadāmi. Āpaṃ āpato sañ-
jānāti, āpaṃ āpato saññatvā āpaṃ maññati, āpasmiṃ mañ-
ñati, āpato maññati, āpam-me ti maññati, āpaṃ abhinan-
dati; taṃ kissa hetu: apariññātaṃ tassāti vadāmi. Tejaṃ
tejato sañjānāti, tejaṃ tejato saññatvā tejaṃ maññati, tejas-
miṃ maññati, tejato maññati, tejam-me ti maññati, tejaṃ
abhinandati; taṃ kissa hetu: apariññātaṃ tassāti vadāmi.
Vāyaṃ vāyato sañjānāti, vāyaṃ vāyato saññatvā vāyaṃ mañ-
ñati, vāyasmiṃ maññati, vāyato maññati, vāyam-me ti mañ-
ñati, vāyaṃ abhinandati; taṃ kissa hetu: apariññātaṃ tas-

[page 002]
2 I. MŪLAPAṆṆĀSAṂ.
sāti vadāmi. Bhūte bhūtato sañjānāti, bhūte bhūtato sañña-
tvā bhūte maññati, bhūtesu maññati, bhūtato maññati, bhūte
me ti maññati, bhūte abhinandati; taṃ kissa hetu: apariññā-
taṃ tassāti vadāmi. Deve devato sañjānāti, deve devato
saññatvā deve maññati, devesu maññati, devato maññati,
deve me ti maññati, deve abhinandati; taṃ kissa hetu: apa-
riññātaṃ tassāti vadāmi. Pajāpatiṃ Pajāpatito sañjānāti,
Pajāpatiṃ Pajāpatito saññatvā Pajāpatiṃ maññati, Pajāpa-
tismiṃ maññati, Pajāpatito maññati, Pajāpatim-me ti mañ-
ñati, Pajāpatiṃ abhinandati; taṃ kissa hetu: apariññātaṃ
tassāti vadāmi. Brahmaṃ Brahmato sañjānāti, Brahmaṃ
Brahmato saññatvā Brahmaṃ maññati, Brahmani maññati,
Brahmato maññati, Brahmam-me ti maññati, Brahmaṃ
abhinandati; taṃ kissa hetu: apariññātaṃ tassāti vadāmi.
Ābhassare Ābhassarato sañjānāti, Ābhassare Ābhassarato
saññatvā Ābhassare maññati, Ābhassaresu maññati, Ābhas-
sarato maññati, Ābhassare me ti maññati, Ābhassare abhi-
nandati; taṃ kissa hetu: apariññātaṃ tassāti vadāmi. Su-
bhakiṇṇe Subhakiṇṇato sañjānāti, Subhakiṇṇe Subhakiṇṇato
saññatvā Subhakiṇṇe maññati, Subhakiṇṇesu maññati, Subha-
kiṇṇato maññati, Subhakiṇṇe me ti maññati, Subhakiṇṇe abhi-
nandati; taṃ kissa hetu: apariññātaṃ tassāti vadāmi. Ve-
happhale Vehapphalato sañjānāti, Vehapphale Vehapphalato
saññatvā Vehapphale maññati, Vehapphalesu maññati, Ve-
happhalato maññati, Vehapphale me ti maññati, Vehapphale
abhinandati; taṃ kissa hetu: apariññātaṃ tassāti vadāmi.
Abhibhuṃ Abhibhūto sañjānāti, Abhibhuṃ Abhibhūto sañ-
ñatvā Abhibhuṃ maññati, Abhibhusmiṃ maññati, Abhi-
bhūto maññati, Abhibhum-me ti maññati, Abhibhuṃ
abhinandati; taṃ kissa hetu: apariññātaṃ tassāti vadāmi.
Ākāsānañcāyatanaṃ ākāsānañcāyatanato sañjānāti, ākāsā-
nañcāyatanaṃ ākāsānañcāyatanato saññatvā ākāsānañcā-
yatanaṃ maññati, ākāsānañcāyatanasmiṃ maññati, ākāsānañ-
cāyatanato maññati, ākāsānañcāyatanam-me ti maññati,
ākāsānañcāyatanaṃ abhinandati; taṃ kissa hetu: apariññā-
taṃ tassāti vadāmi. Viññāṇañcāyatanaṃ viññāṇañcāyatanato
sañjānāti, viññāṇañcāyatanaṃ viññāṇañcāyatanato saññatvā

[page 003]
1.1 MŪLAPARIYĀYASUTTAṂ. (1) 3
viññāṇañcāyatanaṃ maññati, viññāṇañcāyatanasmiṃ maññati,
viññāṇañcāyatanato maññati, viññāṇañcāyatanam-me ti
maññati, viññāṇañcāyatanaṃ abhinandati; taṃ kissa hetu:
apariññātaṃ tassāti vadāmi. Ākiñcaññāyatanaṃ ākiñcaññā-
yatanato sañjānāti, ākiñcaññāyatanaṃ ākiñcaññāyatanato
saññatvā ākiñcaññāyatanaṃ maññati, ākiñcaññāyatanasmiṃ
maññati ākiñcaññāyatanato maññati, ākiñcaññāyatanam-me
ti maññati, ākiñcaññāyatanaṃ abhinandati; taṃ kissa hetu:
apariññātaṃ tassāti vadāmi. Nevasaññānāsaññāyatanaṃ
nevasaññānāsaññāyatanato sañjānāti, nevasaññānāsaññāyata-
naṃ nevasaññānāsaññāyatanato saññatvā nevasaññānāsaññā-
yatanaṃ maññati, nevasaññānāsaññāyatanasmiṃ maññati,
nevasaññānāsaññāyatanato maññati, nevasaññānāsaññāyata-
nam-me ti maññati, nevasaññānāsaññāyatanaṃ abhinandati;
taṃ kissa hetu: apariññātaṃ tassāti vadāmi. Diṭṭhaṃ diṭ-
ṭhato sañjānāti, diṭṭhaṃ diṭṭhato saññatvā diṭṭhaṃ maññati,
diṭṭhasmiṃ maññati, diṭṭhato maññati, diṭṭham-me ti mañ-
ñati, diṭṭhaṃ abhinandati; taṃ kissa hetu: apariññātaṃ tas-
sāti vadāmi. Sutaṃ sutato sañjānāti, sutaṃ sutato saññatvā
sutaṃ maññati, sutasmiṃ maññati, sutato maññati, sutam-me
ti maññati, sutaṃ abhinandati; taṃ kissa hetu: apariññātaṃ
tassāti vadāmi. Mutaṃ mutato sañjānāti, mutaṃ mutato
saññatvā mutaṃ maññati, mutasmiṃ maññati, mutato mañ-
ñati, mutam-me ti maññati, mutaṃ abhinandati; taṃ kissa
hetu: apariññātaṃ tassāti vadāmi. Viññātaṃ viññātato sañ-
jānāti, viññātaṃ viññātato saññatvā viññātaṃ maññati, viñ-
ñātasmiṃ maññati, viññātato maññati, viññātam-me ti mañ-
ñati, viññātaṃ abhinandati; taṃ kissa hetu: apariññātaṃ
tassāti vadāmi. Ekattaṃ ekattato sañjānāti, ekattaṃ ekat-
tato saññatvā ekattaṃ maññati, ekattasmiṃ maññati, ekat-
tato maññati, ekattam-me ti maññati, ekattaṃ abhinan-
dati; taṃ kissa hetu: apariññātaṃ tassāti vadāmi. Nānat-
taṃ nānattato sañjānāti, nānattaṃ nānattato saññatvā nā-
nattaṃ maññati, nānattasmiṃ maññati, nānattato maññati,
nānattam-me ti maññati, nānattaṃ abhinandati; taṃ kissa
hetu: apariññātaṃ tassāti vadāmi. Sabbaṃ sabbato sañ-
jānāti, sabbaṃ sabbato saññatvā sabbaṃ maññati, sabbas-

[page 004]
4 I. MŪLAPAṆṆĀSAṂ.
miṃ maññati, sabbato maññati, sabbam-me ti maññati, sab-
baṃ abhinandati; taṃ kissa hetu: apariññātaṃ tassāti vadāmi.
Nibbānaṃ nibbānato sañjānāti. nibbānaṃ nibbānato saññatvā
nibbānaṃ maññati, nibbānasmiṃ maññati, nibbānato mañ-
ñati, nibbānam-me ti maññati, nibbānaṃ abhinandati; taṃ
kissa hetu: apariññātaṃ tassāti vadāmi.
Yo pi so bhikkhave bhikkhu sekho appattamānaso anut-
taraṃ yogakkhemaṃ patthayamāno viharati, so pi paṭhaviṃ
paṭhavito abhijānāti, paṭhaviṃ paṭhavito abhiññāya paṭhaviṃ
mā {maññī}, paṭhaviyā mā {maññī}, paṭhavito mā {maññī},
paṭhavim-me ti mā {maññī}, paṭhaviṃ mā {abhinandī}; taṃ
kissa hetu: pariññeyyaṃ tassāti vadāmi. Āpaṃ --pe--
tejaṃ -- vāyaṃ -- bhūte -- deve -- Pajāpatiṃ -- Brah-
maṃ -- Ābhassare -- Subhakiṇṇe -- Vehapphale -- Abhi-
bhuṃ -- ākāsānañcāyatanaṃ -- viññāṇañcāyatanaṃ -- ākiñ-
caññāyatanaṃ -- nevasaññānāsaññāyatanaṃ -- diṭṭhaṃ --
sutaṃ -- mutaṃ -- viññātaṃ -- ekattaṃ -- nānattaṃ --
sabbaṃ -- nibbānaṃ nibbānato abhijānāti, nibbānaṃ nib-
bānato abhiññāya nibbānaṃ mā maññī, nibbānasmiṃ mā
{maññī}, nibbānato mā {maññī}, nibbānam-me ti mā {maññī},
nibbānaṃ mā {abhinandī}; taṃ kissa hetu: pariññeyyaṃ tas-
sāti vadāmi.
Yo pi so bhikkhave bhikkhu arahaṃ khīṇāsavo vusitavā
katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhava-
saṃyojano samma-d-aññā vimutto, so pi paṭhaviṃ pa-
ṭhavito abhijānāti, paṭhaviṃ paṭhavito abhiññāya paṭhaviṃ
na maññati, paṭhaviyā na maññati, paṭhavito na maññati,
paṭhavim-me ti na maññati, paṭhaviṃ nābhinandati; taṃ
kissa hetu: pariññātaṃ tassāti vadāmi. Āpaṃ --pe-- te-
jaṃ --pe-- nibbānaṃ nibbānato abhijānāti, nibbānaṃ nib-
bānato abhiññāya nibbānaṃ na maññati, nibbānasmiṃ na
maññati, nibbānato na maññati, nibbānam-me ti na mañ-
ñati, nibbānaṃ nābhinandati; taṃ kissa hetu: pariññātaṃ
tassāti vadāmi.
Yo pi so bhikkhave bhikkhu arahaṃ khīṇāsavo vusitavā
katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhava-
saṃyojano samma-d-aññā vimutto, so pi paṭhaviṃ pa-

[page 005]
1.1. MŪLAPARIYĀYASUTTAṂ. (1) 5
ṭhavito abhijānāti, paṭhaviṃ paṭhavito abhiññāya paṭhaviṃ
na maññati, paṭhaviyā na maññati, paṭhavito na maññati,
paṭhavim-me ti na maññati, paṭhaviṃ nābhinandati; taṃ
kissa hetu: khayā rāgassa vītarāgattā. Āpaṃ --pe-- tejaṃ --
pe -- nibbānaṃ nibbānato abhijānāti, nibbānaṃ nibbānato
abhiññāya nibbānaṃ na maññati, nibbānasmiṃ na maññati,
nibbānato na maññati, nibbānam-me ti na maññati, nib-
bānaṃ nābhinandati; taṃ kissa hetu: khayā rāgassa
vītarāgattā.
Yo pi so bhikkhave bhikkhu arahaṃ khīṇāsavo vusitavā
katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhava-
saṃyojano samma-d-aññā vimutto, so pi paṭhaviṃ pa-
ṭhavito abhijānāti, paṭhaviṃ paṭhavito abhiññāya paṭhaviṃ
na maññati, paṭhaviyā na maññati, paṭhavito na maññati,
paṭhavim-me ti na maññati, paṭhaviṃ nābhinandati; taṃ
kissa hetu: khayā dosassa vītadosattā. Āpaṃ --pe-- tejaṃ --
pe -- nibbānaṃ nibbānato abhijānāti, nibbānaṃ nibbānato
abhiññāya nibbānaṃ na maññati, nibbānasmiṃ na maññati,
nibbānato na maññati, nibbānam-me ti na maññati,
nibbānaṃ nābhinandati; taṃ kissa hetu: khayā dosassa
vītadosattā.
Yo pi so bhikkhave bhikkhu arahaṃ khīṇāsavo vusitavā
katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhava-
saṃyojano samma-d-aññā vimutto, so pi paṭhaviṃ pa-
ṭhavito abhijānāti, paṭhaviṃ paṭhavito abhiññāya paṭhaviṃ
na maññati, paṭhaviyā na maññati, paṭhavito na maññati,
paṭhavim-me ti na maññati, paṭhaviṃ nābhinandati; taṃ
kissa hetu: khayā mohassa vītamohattā. Āpaṃ --pe-- tejaṃ
-- pe. -- nibbānaṃ nibbānato abhijānāti. nibbānaṃ nibbā-
nato abhiññāya nibbānaṃ na maññati, nibbānasmiṃ na mañ-
ñati, nibbānato na maññati, nibbānam-me ti na maññati,
nibbānaṃ nābhinandati; taṃ kissa hetu: khayā mohassa
vītamohattā.
Tathāgato pi bhikkhave arahaṃ sammāsambuddho pa-
ṭhaviṃ paṭhavito abhijānāti, paṭhaviṃ paṭhavito abhiññāya
paṭhaviṃ na maññati, paṭhaviyā na maññati, paṭhavito na
maññati, paṭhavim-me ti na maññati, paṭhaviṃ nābhinan-

[page 006]
6 I. MŪLAPAṆṆĀSAṂ.
dati; taṃ kissa hetu: pariññātaṃ Tathāgatassāti vadāmi.
Apaṃ --pe-- tejaṃ --pe-- nibbānaṃ nibbānato abhijānāti,
nibbānaṃ nibbānato abhiññāya nibbānaṃ na maññati, nibbā-
nasmiṃ na maññati, nibbānato na maññati, nibbānam-me
ti na maññati, nibbānaṃ nābhinandati; taṃ kissa hetu: pa-
riññātaṃ Tathāgatassāti vadāmi.
Tathāgato pi bhikkhave arahaṃ sammāsambuddho pa-
ṭhaviṃ paṭhavito abhijānāti, paṭhaviṃ paṭhavito abhiññāya
paṭhaviṃ na maññati, paṭhaviyā na maññati, paṭhavito na
maññati, paṭhavim-me ti na maññati, paṭhaviṃ nābhinan-
dati; taṃ kissa hetu: nandī dukkhassa mūlan ti iti viditvā.
bhavā jāti, bhūtassa jarāmaraṇan-ti. Tasmātiha bhikkhave
Tathāgato sabbaso taṇhānaṃ khayā virāgā nirodhā cāgā
paṭinissaggā anuttaraṃ sammāsambodhiṃ abhisambuddho ti
vadāmi. Āpaṃ --pe-- tejaṃ --pe-- nibbānaṃ nibbānato
abhijānāti, nibbānaṃ nibbānato abhiññāya nibbānaṃ na
maññati, nibbānasmiṃ na maññati, nibbānato na maññati,
nibbānam-me ti na maññati, nibbānaṃ nābhinandati; taṃ
kissa hetu: nandī dukkhassa mūlan-ti iti viditvā, bhavā
jāti, bhūtassa jarāmaraṇan-ti. Tasmātiha bhikkhave Tathā-
gato sabbaso taṇhānaṃ khayā virāgā nirodhā cāgā paṭi-
nissaggā anuttaraṃ sammāsambodhiṃ abhisambuddho ti
vadāmīti.
Idam-avoca Bhagavā. Attamanā te bhikkhū Bhagavato
bhāsitaṃ abhinandun-ti.
MŪLAPARIYĀYASUTTAṂ PAṬHAMAṂ.
2.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Sāvatthi-
yaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho
Bhagavā bhikkhū āmantesi: Bhikkhavo ti. Bhadante ti te
bhikkhū Bhagavato paccassosuṃ. Bhagavā etad-avoca: Sab-
bāsavasaṃvarapariyāyaṃ vo bhikkhave desessāmi, taṃ su-

[page 007]
1. 2. SABBĀSAVASUTTAṂ. (2) 7
ṇātha sādhukaṃ manasikarotha, bhāsissāmīti. Evam-bhante
ti kho te bhikkhū Bhagavato paccassosuṃ. Bhagavā etad-
avoca:
Jānato ahaṃ bhikkhave passato āsavānaṃ khayaṃ va-
dāmi, no ajānato no apassato. Kiñ-ca bhikkhave jānato
kiṃ passato āsavānaṃ khayo hoti: yoniso ca manasikāraṃ
ayoniso ca manasikāraṃ. Ayoniso bhikkhave manasikaroto
anuppannā c'; eva āsavā uppajjanti uppannā ca āsavā pa-
vaḍḍhanti, yoniso ca bhikkhave manasikaroto anuppannā c'
eva āsavā na uppajjanti uppannā ca āsavā pahīyanti. Atthi
bhikkhave āsavā dassanā pahātabbā, atthi āsavā saṃvarā
pahātabbā, atthi āsavā paṭisevanā pahātabbā, atthi āsavā
adhivāsanā pahātabbā, atthi āsavā parivajjanā pahātabbā,
atthi āsavā vinodanā pahātabbā, atthi āsavā bhāvanā pa-
hātabbā.
Katame ca bhikkhave āsavā dassanā pahātabbā: Idha
bhikkhave assutavā puthujjano ariyānaṃ adassāvī ariya-
dhammassa akovido ariyadhamme avinīto sappurisānaṃ adas-
sāvī sappurisadhammassa akovido sappurisadhamme avinīto
manasikaraṇīye dhamme na-ppajānāti amanasikaraṇīye
dhamme na-ppajānāti; so manasikaraṇīye dhamme appa-
jānanto amanasikaraṇīye dhamme appajānanto ye dhammā
na manasikaraṇīyā te dhamme manasikaroti, ye dhammā
manasikaraṇīyā te dhamme na manasikaroti. Katame ca
bhikkhave dhammā na manasikaraṇīyā ye dhamme manasi-
karoti: Y-assa bhikkhave dhamme manasikaroto anuppanno
vā kāmāsavo uppajjati uppanno vā kāmāsavo pavaḍḍhati, anup-
panno vā bhavāsavo uppajjati uppanno vā bhavāsavo pavaḍ-
ḍhati, anuppanno vā avijjāsavo uppajjati uppanno vā avijjā-
savo pavaḍḍhati, ime dhammā na manasikaraṇīyā ye dhamme
manasikaroti. Katame ca bhikkhave dhammā manasikaraṇīyā
ye dhamme na manasikaroti: Y-assa bhikkhave dhamme
manasikaroto anuppanno vā kāmāsavo na uppajjati uppanno
vā kāmāsavo pahīyati, anuppanno vā bhavāsavo na uppajjati
uppanno vā bhavāsavo pahīyati, anuppanno vā avijjāsavo na
uppajjati uppanno vā avijjāsavo pahīyati, ime dhammā ma-
nasikaraṇīyā ye dhamme na manasikaroti. Tassa amanasi-

[page 008]
8 I. MŪLAPAṆṆĀSAṂ.
karaṇīyānaṃ dhammānaṃ manasikārā manasikaraṇīyānaṃ
dhammānaṃ amanasikārā anuppannā c'; eva āsavā uppajjanti
uppannā ca āsavā pavaḍḍhanti. So evaṃ ayoniso manasi-
karoti: Ahosin-nu kho ahaṃ atītam-addhānaṃ, na nu kho
ahosiṃ atītam-addhānaṃ, kin-nu kho ahosiṃ atītam-
addhānaṃ, kathan-nu kho ahosiṃ atītam-addhānaṃ, kiṃ
hutvā kiṃ ahosiṃ nu kho ahaṃ atītam-addhānaṃ; bhavis-
sāmi nu kho ahaṃ anāgatam-addhānaṃ, na nu kho bha-
vissāmi anāgatam-addhānaṃ, kin-nu kho bhavissāmi anā-
gatam-addhānaṃ, kathan-nu kho bhavissāmi anāgatam-
addhānaṃ, kiṃ hutvā kiṃ bhavissāmi nu kho ahaṃ anāga-
tam-addhānan-ti. Etarahi vā paccuppannam-addhā-
naṃ ajjhattaṃ kathaṃkathī hoti: Ahan-nu kho 'smi, no nu
kho 'smi, kin-nu kho 'smi, kathan-nu kho 'smi, ayaṃ nu
kho satto kuto āgato, so kuhiṃgāmī bhavissatīti. Tassa
evaṃ ayoniso manasikaroto channaṃ diṭṭhīnaṃ aññatarā
diṭṭhi uppajjati: Atthi me attā ti vā 'ssa saccato thetato
diṭṭhi uppajjati, {na-tthi} me attā ti vā 'ssa saccato thetato
diṭṭhi uppajjati, attanā va attānaṃ sañjānāmīti vā 'ssa saccato
thetato diṭṭhi uppajjati, attanā va anattānaṃ sañjānāmīti vā
'ssa saccato thetato diṭṭhi uppajjati, anattanā va attānaṃ
sañjānāmīti vā 'ssa saccato thetato diṭṭhi uppajjati. Atha
vā pan'; assa evaṃ diṭṭhi hoti: Yo me ayaṃ attā vado
vedeyyo tatra tatra kalyāṇapāpakānaṃ kammānaṃ vipākaṃ
paṭisaṃvedeti, so kho pana me ayaṃ attā nicco dhuvo
sassato avipariṇāmadhammo sassatisamaṃ tath'; eva ṭhassa-
tīti. Idaṃ vuccati bhikkhave diṭṭhigataṃ diṭṭhigahanaṃ diṭ-
ṭhikantāraṃ diṭṭhivisūkaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyoja-
naṃ. Diṭṭhisaṃyojanasaṃyutto bhikkhave assutavā puthuj-
jano na parimuccati jātiyā jarāmaraṇena sokehi paridevehi
dukkhehi domanassehi upāyāsehi, na parimuccati dukkhasmā
ti vadāmi. Sutavā ca kho bhikkhave ariyasāvako ariyānaṃ
dassāvī ariyadhammassa kovido ariyadhamme suvinīto sap-
purisānaṃ dassāvī sappurisadhammassa kovido sappurisa-
dhamme suvinīto manasikaraṇīye dhamme pajānāti ama-
nasikaraṇīye dhamme pajānāti; so manasikaraṇīye dhamme
pajānanto amanasikaraṇīye dhamme pajānanto ye dhammā

[page 009]
1. 2. SABBĀSAVASUTTAṂ. (2) 9
na manasikaraṇīyā te dhamme na manasikaroti, ye dhammā
manasikaraṇīyā te dhamme manasikaroti. Katame ca bhik-
khave dhammā na manasikaraṇīyā ye dhamme na manasi-
karoti: Y-assa bhikkhave dhamme manasikaroto anuppanno
vā kāmāsavo uppajjati uppanno vā kāmāsavo pavaḍḍhati,
anuppanno vā bhavāsavo --pe-- avijjāsavo uppajjati up-
panno vā avijjāsavo pavaḍḍhati, ime dhammā na manasi-
karaṇīyā ye dhamme na manasikaroti. Katame ca bhik-
khave dhammā manasikaraṇīyā ye dhamme manasikaroti:
Y-assa bhikkhave dhamme manasikaroto anuppanno vā
kāmāsavo na uppajjati uppanno vā kāmāsavo pahīyati,
anuppanno vā bhavāsavo --pe-- avijjāsavo na uppajjati
uppanno vā avijjāsavo pahīyati, ime dhammā manasikara-
ṇīyā ye dhamme manasikaroti. Tassa amanasikaraṇīyānaṃ
dhammānaṃ amanasikārā manasikaraṇīyānaṃ dhammānaṃ
manasikārā anuppannā c'; eva āsavā na uppajjanti uppannā
ca āsavā pahīyanti. So: idaṃ dukkhan-ti yoniso manasi-
karoti, ayaṃ dukkhasamudayo ti yoniso manasikaroti, ayaṃ
dukkhanirodho ti yoniso manasikaroti, ayaṃ dukkhanirodha-
gāminī paṭipadā ti yoniso manasikaroti. Tassa evaṃ ma-
nasikaroto tīṇi saṃyojanāni pahīyanti: sakkāyadiṭṭhi vici-
kicchā sīlabbataparāmāso. Ime vuccanti bhikkhave āsavā
dassanā pahātabbā.
Katame ca bhikkhave āsavā saṃvarā pahātabbā: Idha
bhikkhave bhikkhu paṭisaṅkhā yoniso cakkhundriyasaṃvara-
saṃvuto viharati. Yaṃ hi 'ssa bhikkhave cakkhundriyasaṃ-
varaṃ asaṃvutassa viharato uppajjeyyuṃ āsavā vighātapari-
ḷāhā, cakkhundriyasaṃvaraṃ saṃvutassa viharato evaṃ-sa
te āsavā vighātapariḷāhā na honti. Paṭisaṅkhā yoniso sotin-
driyasaṃvarasaṃvuto viharati --pe-- ghānindriyasaṃvara-
saṃvuto viharati -- jivhindriyasaṃvarasaṃvuto viharati --
kāyindriyasaṃvarasaṃvuto viharati -- paṭisaṅkhā yoniso ma-
nindriyasaṃvarasaṃvuto viharati. Yaṃ hi 'ssa bhikkhave
manindriyasaṃvaraṃ asaṃvutassa viharato uppajjeyyuṃ āsavā
vighātapariḷāhā, manindriyasaṃvaraṃ saṃvutassa viharato
evaṃ-sa te āsavā vighātapariḷāhā na honti. Yaṃ hi 'ssa bhik-
khave saṃvaraṃ asaṃvutassa viharato uppajjeyyuṃ āsavā

[page 010]
10 I. MŪLAPAṆṆĀSAṂ.
vighātapariḷāhā, saṃvaraṃ saṃvutassa viharato evaṃ-sa te
āsavā vighātapariḷāhā na honti. Ime vuccanti bhikkhave
āsavā saṃvarā pahātabbā.
Katame ca bhikkhave āsavā paṭisevanā pahātabbā: Idha
bhikkhave bhikkhu paṭisaṅkhā yoniso cīvaraṃ paṭisevati,
yāvad-eva sītassa paṭighātāya uṇhassa paṭighātāya ḍaṃsa-
makasa-vātātapa-siriṃsapasamphassānaṃ paṭighātāya, yāvad-
eva hirikopīnapaṭicchādanatthaṃ; paṭisaṅkhā yoniso piṇ-
ḍapātaṃ paṭisevati, n'; eva davāya na madāya na maṇḍanāya
na vibhūsanāya, yāvad-eva imassa kāyassa ṭhitiyā yāpa-
nāya, vihiṃsūparatiyā brahmacariyānuggahāya: iti purāṇañ-
ca vedanaṃ paṭihaṅkhāmi navañ-ca vedanaṃ na uppādes-
sāmi, yātrā ca me bhavissati anavajjatā ca phāsuvihāro
cāti; paṭisaṅkhā yoniso senāsanaṃ paṭisevati, yāvad-eva
sītassa paṭighātāya uṇhassa paṭighātāya ḍaṃsa-makasa-vātā-
tapa-siriṃsapasamphassānaṃ paṭighātāya, yāvad-eva utu-
parissayavinodanaṃ paṭisallāṇārāmatthaṃ; paṭisaṅkhā yo-
niso gilānapaccayabhesajjaparikkhāraṃ paṭisevati, yāvad-
eva uppannānaṃ veyyābādhikānaṃ vedanānaṃ paṭighātāya,
abyābajjhaparamatāya. Yaṃ hi 'ssa bhikkhave apaṭisevato
uppajjeyyuṃ āsavā vighātapariḷāhā, paṭisevato evaṃ-sa te
āsavā vighātapariḷāhā na honti. Ime vuccanti bhikkhave
āsavā paṭisevanā pahātabbā.
Katame ca bhikkhave āsavā adhivāsanā pahātabbā:
Idha bhikkhave bhikkhu paṭisaṅkhā yoniso khamo hoti sī-
tassa uṇhassa jighacchāya pipāsāya ḍaṃsa-makasa-vātātapa-
siriṃsapasamphassānaṃ, duruttānaṃ durāgatānaṃ vacana-
pathānaṃ, uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ
tippānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pā-
ṇaharānaṃ adhivāsakajātiko hoti. Yaṃ hi 'ssa bhikkhave
anadhivāsayato uppajjeyyuṃ āsavā vighātapariḷāhā, adhivā-
sayato evaṃ-sa te āsavā vighātapariḷāhā na honti. Ime
vuccanti bhikkhave āsavā adhivāsanā pahātabbā.
Katame ca bhikkhave āsavā parivajjanā pahātabbā:
Idha bhikkhave bhikkhu paṭisaṅkhā yoniso caṇḍaṃ hatthiṃ
parivajjeti, caṇḍaṃ assaṃ parivajjeti, caṇḍaṃ goṇaṃ pari-
vajjeti, caṇḍaṃ kukkuraṃ parivajjeti, ahiṃ khāṇuṃ kaṇṭa-

[page 011]
1. 2. SABBĀSAVASUTTAṂ. (2) 11
kadhānaṃ sobbhaṃ papātaṃ candanikaṃ oḷigallaṃ; yathā-
rūpe anāsane nisinnaṃ yathārūpe agocare carantaṃ yathā-
rūpe pāpake mitte bhajantaṃ viññū sabrahmacārī pāpakesu
ṭhānesu okappeyyuṃ, so tañ-ca anāsanaṃ tañ-ca ago-
caraṃ te ca pāpake mitte paṭisaṅkhā yoniso parivajjeti.
Yaṃ hi 'ssa bhikkhave aparivajjayato uppajjeyyuṃ āsavā
vighātapariḷāhā, parivajjayato evaṃ-sa te āsavā vighāta-
pariḷāhā na honti. Ime vuccanti bhikkhave āsavā parivaj-
janā pahātabbā.
Katame ca bhikkhave āsavā vinodanā pahātabbā: Idha
bhikkhave bhikkhu paṭisaṅkhā yoniso uppannaṃ kāmavitak-
kaṃ nādhivāseti pajahati vinodeti byantikaroti anabhāvaṃ
gameti, uppannaṃ byāpādavitakkaṃ nādhivāseti pajahati vi-
nodeti byantikaroti anabhāvaṃ gameti, uppannaṃ vihiṃsāvi-
takkaṃ nādhivāseti pajahati vinodeti byantikaroti anabhāvaṃ
gameti, uppannuppanne pāpake akusale dhamme nādhivāseti
pajahati vinodeti byantikaroti anabhāvaṃ gameti. Yaṃ hi
'ssa bhikkhave avinodayato uppajjeyyuṃ āsavā vighātapari-
ḷāhā, vinodayato evaṃ-sa te āsavā vighātapariḷāhā na honti.
Ime vuccanti bhikkhave āsavā vinodanā pahātabbā.
Katame ca bhikkhave āsavā bhāvanā pahātabbā: Idha
bhikkhave bhikkhu paṭisaṅkhā yoniso satisambojjhaṅgaṃ bhā-
veti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossagga-
pariṇāmiṃ, paṭisaṅkhā yoniso dhammavicayasambojjhaṅgaṃ
bhāveti --pe-- viriyasambojjhaṅgaṃ bhāveti -- pītisam-
bojjhaṅgaṃ bhāveti -- passaddhisambojjhaṅgaṃ bhāveti --
samādhisambojjhaṅgaṃ bhāveti -- upekhāsambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossag-
gapariṇāmiṃ. Yaṃ hi 'ssa bhikkhave abhāvayato uppajjey-
yuṃ āsavā vighātapariḷāhā, bhāvayato evaṃ-sa te āsavā
vighātapariḷāhā na honti. Ime vuccanti bhikkhave āsavā
bhāvanā pahātabbā.
Yato kho bhikkhave bhikkhuno ye āsavā dassanā
pahātabbā te dassanā pahīnā honti, ye āsavā saṃvarā pa-
hātabbā te saṃvarā pahīnā honti, ye āsavā paṭisevanā pa-
hātabbā te paṭisevanā pahīnā honti, ye āsavā adhivāsanā
pahātabbā te adhivāsanā pahīnā honti, ye āsavā parivajjanā

[page 012]
12 I. MŪLAPAṆṆĀSAṂ
pahātabbā te parivajjanā pahīnā honti, ye āsavā vinodanā
pahātabbā te vinodanā pahīnā honti, ye āsavā bhāvanā pa-
hātabbā te bhāvanā pahīnā honti, ayaṃ vuccati bhikkhave
bhikkhu sabbāsavasaṃvarasaṃvuto viharati, acchecchi taṇ-
haṃ, vāvattayi saṃyojanaṃ, sammā mānābhisamayā antam-
akāsi dukkhassāti.
Idam-avoca Bhagavā. Attamanā te bhikkhū Bhaga-
vato bhāsitaṃ abhinandun-ti.
SABBĀSAVASUTTAṂ DUTIYAṂ.
3.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Sāvatthi-
yaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho
Bhagavā bhikkhū āmantesi: Bhikkhavo ti. Bhadante ti te
bhikkhū Bhagavato paccassosuṃ. Bhagavā etad-avoca:
Dhammadāyādā me bhikkhave bhavatha mā āmisadā-
yādā; atthi me tumhesu anukampā: kinti me sāvakā dhamma-
dāyādā bhaveyyuṃ no āmisadāyādā ti. Tumhe ca me bhik-
khave āmisadāyādā bhaveyyātha no dhammadāyādā, tumhe
pi tena ādissā bhaveyyātha: āmisadāyādā Satthu sāvakā
viharanti no dhammadāyādā ti, aham-pi tena ādisso bha-
veyyaṃ: āmisadāyādā Satthu sāvakā viharanti no dhamma-
dāyādā ti. Tumhe ca me bhikkhave dhammadāyādā bhaveyyā-
tha no āmisadāyādā, tumhe pi tena na ādissā bhaveyyātha:
dhammadāyādā Satthu sāvakā viharanti no āmisadāyādā ti,
aham-pi tena na ādisso bhaveyyaṃ: dhammadāyādā Sat-
thu sāvakā viharanti no āmisadāyādā ti. Tasmātiha me
bhikkhave dhammadāyādā bhavatha mā āmisadāyādā; atthi
me tumhesu anukampā: kinti me sāvakā dhammadāyādā
bhaveyyuṃ no āmisadāyādā ti.
Idhāhaṃ bhikkhave bhuttāvī assaṃ pavārito paripuṇṇo
pariyosito suhito yāvadattho, siyā ca me piṇḍapāto atireka-
dhammo chaḍḍiyadhammo, atha dve bhikkhū āgaccheyyuṃ

[page 013]
1. 3. DHAMMADĀYĀDASUTTAṂ. (3) 13
jighacchādubbalyaparetā. Tyāhaṃ evaṃ vadeyyaṃ: Ahaṃ
kho 'mhi bhikkhave bhuttāvī pavārito paripuṇṇo pariyosito
suhito yāvadattho, atthi ca me ayaṃ piṇḍapāto atireka-
dhammo chaḍḍiyadhammo, sace ākaṅkhatha bhuñjatha, sace
tumhe na bhuñjissatha idānāhaṃ appaharite vā chaḍḍessāmi
appāṇake vā udake opilāpessāmīti. Tatr'; ekassa bhikkhuno
evam-assa: Bhagavā kho bhuttāvī pavārito paripuṇṇo pariyo-
sito suhito yāvadattho, atthi cāyaṃ Bhagavato piṇḍapāto atireka-
dhammo chaḍḍiyadhammo, sace mayaṃ na bhuñjissāma idāni
Bhagavā appaharite vā chaḍḍessati appāṇake vā udake opi-
lāpessati; vuttaṃ kho pan'; etaṃ Bhagavatā: Dhammadāyādā
me bhikkhave bhavatha mā āmisadāyādā ti; āmisaññata-
raṃ kho pan'; etaṃ yadidaṃ piṇḍapāto, yan-nūnāhaṃ
imaṃ piṇḍapātaṃ abhuñjitvā iminā jighacchādubballena evaṃ
imaṃ rattindivaṃ vītināmeyyan-ti. So taṃ piṇḍapātaṃ
abhuñjitvā ten'; eva jighacchādubballena evaṃ taṃ rattin-
divaṃ vītināmeyya. Atha dutiyassa bhikkhuno evam-assa:
Bhagavā kho bhuttāvī pavārito paripuṇṇo pariyosito suhito
yāvadattho, atthi cāyaṃ Bhagavato piṇḍapāto atirekadhammo
chaḍḍiyadhammo, sace mayaṃ na bhuñjissāma idāni Bhagavā
appaharite vā chaḍḍessati appāṇake vā udake opilāpessati,
yan-nūnāhaṃ imaṃ piṇḍapātaṃ bhuñjitvā jighacchādub-
ballaṃ paṭivinetvā evaṃ imaṃ rattindivaṃ vītināmeyyan-ti.
So taṃ piṇḍapātaṃ bhuñjitvā jighacchādubballaṃ paṭivinetvā
evaṃ taṃ rattindivaṃ vītināmeyya. Kiñcāpi so bhikkhave
bhikkhu taṃ piṇḍapātaṃ bhuñjitvā jighacchādubballaṃ pa-
ṭivinetvā evaṃ taṃ rattindivaṃ vītināmeyya, atha kho asu
yeva me purimo bhikkhu pujjataro ca pāsaṃsataro ca; taṃ
kissa hetu: taṃ hi tassa bhikkhave bhikkhuno dīgharattaṃ
appicchatāya santuṭṭhiyā sallekhāya subharatāya viriyāram-
bhāya saṃvattissati. Tasmātiha me bhikkhave dhammadāyādā
bhavatha mā āmisadāyādā; atthi me tumhesu anukampā:
kinti me sāvakā dhammadāyādā bhaveyyuṃ no {āmisadāyādā} ti.
Idam-avoca Bhagavā, idaṃ vatvā Sugato uṭṭhāy'; āsanā
vihāraṃ pāvisi.
Tatra kho āyasmā Sāriputto acirapakkantassa Bhaga-
vato bhikkhū āmantesi: Āvuso bhikkhavo ti. Āvuso ti kho

[page 014]
14 I. MŪLAPAṆṆĀSAṂ.
te bhikkhū āyasmato Sāriputtassa paccassosuṃ. Āyasmā
Sāriputto etad-avoca: Kittāvatā nu kho āvuso Satthu pa-
vivittassa viharato sāvakā vivekaṃ nānusikkhanti, kittāvatā
ca pana Satthu pavivittassa viharato sāvakā vivekam-anu-
sikkhantīti. -- Dūrato pi kho mayaṃ āvuso āgaccheyyāma
āyasmato Sāriputtassa santike etassa bhāsitassa attham-
aññātuṃ, sādhu vat'; āyasmantaṃ yeva Sāriputtaṃ paṭibhātu
etassa bhāsitassa attho, āyasmato Sāriputtassa sutvā bhikkhū
dhāressantīti. -- Tena h'; āvuso suṇātha sādhukaṃ mana-
sikarotha, bhāsissāmīti. Evam-āvuso ti kho te bhikkhū
āyasmato Sāriputtassa paccassosuṃ. Āyasmā Sāriputto
etad-avoca:
Idh'; āvuso Satthu pavivittassa viharato sāvakā vive-
kaṃ nānusikkhanti, yesañ-ca dhammānaṃ Satthā pahā-
nam-āha te ca dhamme na-ppajahanti, bāhulikā ca honti
sāthalikā, okkamane pubbaṅgamā paviveke nikkhittadhurā.
Tatr'; āvuso therā bhikkhū tīhi ṭhānehi gārayhā bhavanti:
Satthu pavivittassa viharato sāvakā vivekaṃ nānusikkhantīti,
iminā paṭhamena ṭhānena therā bhikkhū gārayhā bha-
vanti. Yesañ-ca dhammānaṃ Satthā pahānam-āha te ca
dhamme na-ppajahantīti, iminā dutiyena ṭhānena therā bhik-
khū gārayhā bhavanti. Bāhulikā ca sāthalikā, okkamane pub-
baṅgamā paviveke nikkhittadhurā ti, iminā tatiyena ṭhānena
therā bhikkhū gārayhā bhavanti. Therā h'; āvuso bhikkhū
imehi tīhi ṭhānehi gārayhā bhavanti. Tatr'; āvuso majjhimā
bhikkhū --pe-- navā bhikkhū tīhi ṭhānehi gārayhā bha-
vanti: Satthu pavivittassa viharato sāvakā vivekaṃ nānu-
sikkhantīti, iminā paṭhamena ṭhānena navā bhikkhū gārayhā
bhavanti. Yesañ-ca dhammānaṃ Satthā pahānam-āha te
ca dhamme na-ppajahantīti, iminā dutiyena ṭhānena navā
bhikkhū gārayhā bhavanti. Bāhulikā ca sāthalikā, okkamane
pubbaṅgamā paviveke nikkhittadhurā ti, iminā tatiyena ṭhā-
nena navā bhikkhū gārayhā bhavanti. Navā h'; āvuso bhik-
khū imehi tīhi ṭhānehi gārayhā bhavanti. Ettāvatā kho
āvuso Satthu pavivittassa viharato sāvakā vivekaṃ nānu-
sikkhanti.
Kittāvatā ca pana Satthu pavivittassa viharato sāvakā

[page 015]
1. 3. DHAMMADĀYĀDASUTTAṂ. (3) 15
vivekam-anusikkhanti: Idh'; āvuso Satthu pavivittassa viha-
rato sāvakā vivekam-anusikkhanti, yesañ-ca dhammānaṃ
Satthā pahānam-āha te ca dhamme pajahanti, na ca bāhulikā
honti na sāthalikā, okkamane nikkhittadhurā paviveke pubbaṅ-
gamā. Tatr'; āvuso therā bhikkhū tīhi ṭhānehi pāsaṃsā bha-
vanti: Satthu pavivittassa viharato sāvakā vivekam-anusik-
khantīti, iminā paṭhamena ṭhānena therā bhikkhū pāsaṃsā
bhavanti. Yesañ-ca dhammānaṃ Satthā pahānam-āha te
ca dhamme pajahantīti, iminā dutiyena ṭhānena therā bhik-
khū pāsaṃsā bhavanti. Na ca bāhulikā na sāthalikā, ok-
kamane nikkhittadhurā paviveke pubbaṅgamā ti, iminā tati-
yena ṭhānena therā bhikkhū pāsaṃsā bhavanti. Therā h'; āvuso
bhikkhū imehi tīhi ṭhānehi pāsaṃsā bhavanti. Tatr'; āvuso
majjhimā bhikkhū --pe-- navā bhikkhū tīhi ṭhānehi pā-
saṃsā bhavanti: Satthu pavivittassa viharato sāvakā vivekam-
anusikkhantīti, iminā paṭhamena ṭhānena navā bhikkhū pā-
saṃsā bhavanti. Yesañ-ca dhammānaṃ Satthā pahānam-
āha te ca dhamme pajahantīti, iminā dutiyena ṭhānena navā
bhikkhū pāsaṃsā bhavanti. Na ca bāhulikā na sāthalikā,
okkamane nikkhittadhurā paviveke pubbaṅgamā ti, iminā
tatiyena ṭhānena navā bhikkhū pāsaṃsā bhavanti. Navā h'
āvuso bhikkhū imehi tīhi ṭhānehi pāsaṃsā bhavanti. Ettā-
vatā kho āvuso Satthu pavivittassa viharato sāvakā vivekam-
anusikkhanti.
Tatr'; āvuso lobho ca pāpako doso ca pāpako, lobhassa
ca pahānāya dosassa ca pahānāya atthi majjhimā paṭipadā
cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya
nibbānāya saṃvattati. Katamā ca sā āvuso majjhimā paṭi-
padā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sam-
bodhāya nibbānāya saṃvattati: Ayam-eva ariyo aṭṭhaṅgiko
maggo, seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammā-
vācā sammākammanto sammāājīvo sammāvāyāmo sammāsati
sammāsamādhi. Ayaṃ kho sā āvuso majjhimā paṭipadā
cakkhukaraṇī . . . nibbānāya saṃvattati. Tatr'; āvuso kodho
ca pāpako upanāho ca pāpako -- makkho ca pāpako paḷāso
ca pāpako -- issā ca pāpikā maccherañ-ca pāpakaṃ -- māyā
ca pāpikā sāṭheyyañ-ca pāpakaṃ -- thambho ca pāpako

[page 016]
16 I. MŪLAPAṆṆĀSAṂ.
sārambho ca pāpako -- māno ca pāpako atimāno ca pā-
pako -- mado ca pāpako pamādo ca pāpako, madassa ca
pahānāya pamādassa ca pahānāya atthi majjhimā paṭipadā
cakkhukaraṇī . . . nibbānāya saṃvattati. Katamā ca sā āvuso
majjhimā paṭipadā cakkhukaraṇī . . . nibbānāya saṃvattati:
Ayam-eva ariyo aṭṭhaṅgiko maggo, seyyathīdaṃ: sammādiṭ-
ṭhi sammāsaṅkappo sammāvācā sammākammanto sammāā-
jīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ kho sā
āvuso majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasa-
māya abhiññāya sambodhāya nibbānāya saṃvattatīti.
Idam-avoca āyasmā Sāriputto. Attamanā te bhikkhū
āyasmato Sāriputtassa bhāsitaṃ abhinandun-ti.
DHAMMADĀYĀDASUTTAṂ TATIYAṂ.
4.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Sāvatthi-
yaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Atha kho
Jāṇussoṇi brāhmaṇo yena Bhagavā ten'; upasaṅkami, upa-
saṅkamitvā Bhagavatā saddhiṃ sammodi, sammodanīyaṃ
kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekaman-
taṃ nisinno kho Jāṇussoṇi brāhmaṇo Bhagavantam etad-
avoca: Ye 'me bho Gotama kulaputtā bhavantaṃ Gotamaṃ
uddissa saddhā agārasmā anagāriyaṃ pabbajitā bhavaṃ te-
saṃ Gotamo pubbaṅgamo, bhavaṃ tesaṃ Gotamo bahukāro,
bhavaṃ tesaṃ Gotamo samādapetā, bhoto ca pana Gota-
massa sā janatā diṭṭhānugatiṃ āpajjatīti. -- Evam-etaṃ brāh-
maṇa, evam-etaṃ brāhmaṇa: ye te brāhmaṇa kulaputtā
mamaṃ uddissa saddhā agārasmā anagāriyaṃ pabbajitā ahaṃ
tesaṃ pubbaṅgamo, ahaṃ tesaṃ bahukāro, ahaṃ tesaṃ sa-
mādapetā, mamañ-ca pana sā janatā diṭṭhānugatiṃ āpajja-
tīti. -- Durabhisambhavāni hi bho Gotama araññe-vanapat-
thāni pantāni senāsanāni, dukkaraṃ pavivekaṃ, durabhiramaṃ
ekatte, haranti maññe mano vanāni samādhiṃ alabhamānassa

[page 017]
1. 4. BHAYABHERAVASUTTAṂ. (4) 17
bhikkhuno ti. -- Evam-etaṃ brāhmaṇa, evam-etaṃ brāh-
maṇa: durabhisambhavāni hi brāhmaṇa araññe-vanapatthāni
pantāni senāsanāni, dukkaraṃ pavivekaṃ, dhurabhiramaṃ
ekatte, haranti maññe mano vanāni samādhiṃ alabhamānassa
bhikkhuno ti.
Mayham-pi kho brāhmaṇa pubbe va sambodhā ana-
bhisambuddhassa bodhisattass'; eva sato etad-ahosi: Dura-
bhisambhavāni hi kho araññe-vanapatthāni pantāni senā-
sanāni, dukkaraṃ pavivekaṃ, durabhiramaṃ ekatte, haranti
maññe mano vanāni samādhiṃ alabhamānassa bhikkhuno ti.
Tassa mayhaṃ brāhmaṇa etad-ahosi: Ye kho keci samaṇā
vā brāhmaṇā vā aparisuddhakāyakammantā araññe-vanapat-
thāni pantāni senāsanāni paṭisevanti, aparisuddhakāyakam-
manta-sandosahetu have te bhonto samaṇabrāhmaṇā aku-
salaṃ bhayabheravaṃ avhayanti; na kho panāhaṃ aparisud-
dhakāyakammanto araññe-vanapatthāni pantāni senāsanāni
paṭisevāmi, parisuddhakāyakammanto 'ham-asmi, ye hi vo
ariyā parisuddhakāyakammantā araññe-vanapatthāni pantāni
senāsanāni paṭisevanti tesam-ahaṃ aññatamo. Etam-ahaṃ
brāhmaṇa parisuddhakāyakammantataṃ attani sampassamāno
bhiyyo pallomam-āpādiṃ araññe vihārāya. Tassa mayhaṃ
brāhmaṇa etad-ahosi: Ye kho keci samaṇā vā brāhmaṇā
vā aparisuddhavacīkammantā --pe-- aparisuddhamanokam-
mantā -- aparisuddhājīvā araññe-v. p. s. paṭisevanti, apari-
suddhājīva-sandosahetu have te bhonto samaṇabrāhmaṇā
akusalaṃ bhayabheravaṃ avhayanti; na kho panāhaṃ apari-
suddhājīvo araññe-v. p. s. paṭisevāmi, parisuddhājīvo 'ham-
asmi, ye hi vo ariyā parisuddhājīvā araññe-v. p. s. paṭisevanti
tesam-ahaṃ aññatamo. Etam-ahaṃ brāhmaṇa parisuddhā-
jīvataṃ attani sampassamāno bhiyyo pallomam-āpādiṃ
araññe vihārāya. Tassa mayhaṃ brāhmaṇa etad-ahosi:
Ye kho keci samaṇā vā brāhmaṇā vā abhijjhālū kāmesu
tibbasārāgā araññe-v. p. s. paṭisevanti, abhijjhālū kāmesu
tibbasārāga-sandosahetu have te bhonto samaṇabrāhmaṇā
akusalaṃ bhayabheravaṃ avhayanti; na kho panāhaṃ abhij-
jhālu kāmesu tibbasārāgo araññe-v. p. s. paṭisevāmi, ana-
bhijjhālu 'ham-asmi, ye hi vo ariyā anabhijjhālū araññe-v. p. s.

[page 018]
18 I. MŪLAPAṆṆĀSAṂ.
paṭisevanti tesam-ahaṃ aññatamo. Etam-ahaṃ brāhmaṇa
anabhijjhālutaṃ attani sampassamāno bhiyyo pallomam-āpā-
diṃ araññe vihārāya. Tassa mayhaṃ brāhmaṇa etad-ahosi:
Ye kho keci samaṇā vā brāhmaṇā vā byāpannacittā paduṭ-
ṭhamanasaṅkappā araññe-v. p. s. paṭisevanti, byāpannacitta-
paduṭṭhamanasaṅkappa-sandosahetu have te bhonto samaṇa-
brāhmaṇā akusalaṃ bhayabheravaṃ avhayanti; na kho pa-
nāhaṃ byāpannacitto paduṭṭhamanasaṅkappo araññe-v. p. s.
paṭisevāmi, mettacitto 'ham-asmi, ye hi vo ariyā mettacittā
araññe-v. p. s. paṭisevanti tesam-ahaṃ aññatamo. Etam-
ahaṃ brāhmaṇa mettacittaṃ attani sampassamāno bhiyyo
pallomam-āpādiṃ araññe vihārāya. Tassa mayhaṃ brāh-
maṇa etad-ahosi: Ye kho keci samaṇā vā brāhmaṇā vā
thīnamiddhapariyuṭṭhitā araññe-v. p. s. paṭisevanti, thīna-
middhapariyuṭṭhāna-sandosahetu have te bhonto samaṇa-
brāhmaṇā akusalaṃ bhayabheravaṃ avhayanti; na kho pa-
nāhaṃ thīnamiddhapariyuṭṭhito araññe-v. p. s. paṭisevāmi,
vigatathīnamiddho 'ham-asmi, ye hi vo ariyā vigatathīna-
middhā araññe-v. p. s. paṭisevanti tesam-ahaṃ aññatamo.
Etam-ahaṃ brāhmaṇa vigatathīnamiddhataṃ attani sam-
passamāno bhiyyo pallomam-āpādiṃ araññe vihārāya. Tassa
mayhaṃ brāhmaṇa etad-ahosi: Ye kho keci samaṇā vā
brāhmaṇā vā uddhatā avūpasantacittā araññe-v. p. s. paṭi-
sevanti, uddhatāvūpasantacitta-sandosahetu have te bhonto
samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhayanti; na
kho panāhaṃ uddhato avūpasantacitto araññe-v. p. s. paṭi-
sevāmi, vūpasantacitto 'ham-asmi, ye hi vo ariyā vūpasan-
tacittā araññe-v. p. s. paṭisevanti tesam-ahaṃ aññatamo.
Etam-ahaṃ brāhmaṇa vūpasantacittaṃ attani sampassamāno
bhiyyo pallomam-āpādiṃ araññe vihārāya. Tassa mayhaṃ
brāhmaṇa etad-ahosi: Ye kho keci samaṇā vā brāhmaṇā vā
kaṅkhī vecikicchī araññe-v. p. s. paṭisevanti, kaṅkhi-vecikicchi-
sandosahetu have te bhonto samaṇabrāhmaṇā akusalaṃ bhaya-
bheravaṃ avhayanti; na kho panāhaṃ kaṅkhī vecikicchī
araññe-v. p. s. paṭisevāmi, tiṇṇavicikiccho 'ham-asmi, ye hi vo
ariyā tiṇṇavicikicchā araññe-v. p. s. paṭisevanti tesam-ahaṃ
aññatamo. Etam-ahaṃ brāhmaṇa tiṇṇavicikicchataṃ attani

[page 019]
1. 4. BHAYABHERAVASUTTAṂ. (4) 19
sampassamāno bhiyyo pallomam-āpādiṃ araññe vihārāya. Tassa
mayhaṃ brāhmaṇa etad-ahosi: Ye kho keci samaṇā vā brāh-
maṇā vā attukkaṃsakā paravambhī araññe-v. p. s. paṭisevanti,
attukkaṃsana-paravambhana-sandosahetu have te bhonto sa-
maṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhayanti; na kho
panāhaṃ attukkaṃsako paravambhī araññe-v. p. s. paṭi-
sevāmi, anattukkaṃsako aparavambhī 'ham-asmi, ye hi vo
ariyā anattukkaṃsakā aparavambhī araññe-v. p. s. paṭisevanti
tesam-ahaṃ aññatamo. Etam-ahaṃ brāhmaṇa anattuk-
kaṃsakataṃ aparavambhitaṃ attani sampassamāno bhiyyo pal-
lomam-āpādiṃ araññe vihārāya. Tassa mayhaṃ brāhmaṇa
etad-ahosi: Ye kho keci samaṇā vā brāhmaṇā vā chambhī
bhīrukajātikā araññe-v. p. s. paṭisevanti, chambhi-bhīrukajātika-
sandosahetu have te bhonto samaṇabrāhmaṇā akusalaṃ bhaya-
bheravaṃ avhayanti; na kho panāhaṃ chambhī bhīruka-
jātiko araññe-v. p. s. paṭisevāmi, vigatalomahaṃso 'ham-
asmi, ye hi vo ariyā vigatalomahaṃsā araññe-v. p. s. paṭi-
sevanti tesam-ahaṃ aññatamo. Etam-ahaṃ brāhmaṇa vi-
gatalomahaṃsataṃ attani sampassamāno bhiyyo pallomam-
āpādiṃ araññe vihārāya. Tassa mayhaṃ brāhmaṇa etad-
ahosi: Ye kho keci samaṇā vā brāhmaṇā vā lābhasakkāra-
silokaṃ {nikāmayamānā} araññe-v. p. s. paṭisevanti, lābhasak-
kārasilokanikāma-sandosahetu have te bhonto samaṇabrāh-
maṇā akusalaṃ bhayabheravaṃ avhayanti; na kho panāhaṃ
lābhasakkārasilokaṃ nikāmayamāno araññe-v. p. s. paṭisevāmi,
appiccho 'ham-asmi, ye hi vo ariyā appicchā araññe-v. p. s.
paṭisevanti tesam-ahaṃ aññatamo. Etam-ahaṃ brāhmaṇa
appicchataṃ attani sampassamāno bhiyyo pallomam-āpādiṃ
araññe vihārāya. Tassa mayhaṃ brāhmaṇa etad-ahosi: Ye
kho keci samaṇā vā brāhmaṇā vā kusītā hīnaviriyā araññe-v.
p. s. paṭisevanti, kusīta-hīnaviriya-sandosahetu have te bhonto
samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhayanti; na kho
paṇāhaṃ kusīto hīnaviriyo araññe-v. p. s. paṭisevāmi, āraddha-
viriyo 'ham-asmi, ye hi vo ariyā āraddhaviriyā araññe-v. p. s.
paṭisevanti tesam-ahaṃ aññatamo. Etam-ahaṃ brāhmaṇa
āraddhaviriyataṃ attani sampassamāno bhiyyo pallomam-āpā-
diṃ araññe vihārāya. Tassa mayhaṃ brāhmaṇa etad-ahosi:

[page 020]
20 I. MŪLAPAṆṆĀSAṂ.
Ye kho keci samaṇā vā brāhmaṇā vā muṭṭhassatī asampajānā
araññe-v. p. s. paṭisevanti, muṭṭhassati-asampajāna-sandosa-
hetu have te bhonto samaṇabrāhmaṇā akusalaṃ bhayabhe-
ravaṃ avhayanti; na kho panāhaṃ muṭṭhassati asampajāno
araññe-v. p. s. paṭisevāmi, upaṭṭhitasati 'ham-asmi, ye hi vo
ariyā upaṭṭhitasatī araññe-v. p. s. paṭisevanti tesam-ahaṃ
aññatamo. Etam-ahaṃ brāhmaṇa upaṭṭhitasatitaṃ attani
sampassamāno bhiyyo pallomam-āpādiṃ araññe vihārāya.
Tassa mayhaṃ brāhmaṇa etad-ahosi: Ye kho keci samaṇā vā
brāhmaṇā vā asamāhitā vibbhantacittā araññe-v. p. s. paṭisevanti,
asamāhita-vibbhantacitta-sandosahetu have te bhonto samaṇa-
brāhmaṇā akusalaṃ bhayabheravaṃ avhayanti; na kho pa-
nāhaṃ asamāhito vibbhantacitto araññe-v. p. s. paṭisevāmi,
samādhisampanno 'ham-asmi, ye hi vo ariyā samādhisam-
pannā araññe-v. p. s. paṭisevanti tesam-ahaṃ aññatamo.
Etam-ahaṃ brāhmaṇa samādhisampadaṃ attani sampassa-
māno bhiyyo pallomam-āpādiṃ araññe vihārāya. Tassa
mayhaṃ brāhmaṇa etad-ahosi: Ye kho keci samaṇā vā
brāhmaṇā vā duppaññā eḷamūgā araññe-v. p. s. paṭisevanti,
duppañña-eḷamūga-sandosahetu have te bhonto samaṇabrāh-
maṇā akusalaṃ bhayabheravaṃ avhayanti; na kho panā-
haṃ duppañño eḷamūgo araññe-v. p. s. paṭisevāmi, paññā-
sampanno 'ham-asmi, ye hi vo ariyā paññāsampannā
araññe-v. p. s. paṭisevanti tesam-ahaṃ aññatamo. Etam-
ahaṃ brāhmaṇa paññāsampadaṃ attani sampassamāno bhiyyo
pallomam-āpādiṃ araññe vihārāya.
Tassa mayhaṃ brāhmaṇa etad-ahosi: Yan-nūnāhaṃ
yā tā rattiyo abhiññātā abhilakkhitā, cātuddasī pañcadasī
aṭṭhamī ca pakkhassa, tathārūpāsu rattisu yāni tāni ārāma-
cetiyāni vanacetiyāni rukkhacetiyāni bhiṃsanakāni saloma-
haṃsāni tathārūpesu senāsanesu vihareyyaṃ, app-eva nāma
taṃ bhayabheravaṃ passeyyan-ti. So kho ahaṃ brāhmaṇa
aparena samayena yā tā rattiyo abhiññātā abhilakkhitā, cā-
tuddasī pañcadasī aṭṭhamī ca pakkhassa, tathārūpāsu rattisu
yāni tāni ārāmacetiyāni vanacetiyāni rukkhacetiyāni bhiṃ-
sanakāni salomahaṃsāni tathārūpesu senāsanesu viharāmi.
Tatra ca me brāhmaṇa viharato mago vā āgacchati moro vā

[page 021]
1. 4. BHAYABHERAVASUTTAṂ.(4) 21
kaṭṭhaṃ pāteti vāto vā paṇṇasaṭaṃ ereti; tassa mayhaṃ
evaṃ hoti: etaṃ nūna taṃ bhayabheravaṃ āgacchatīti. Tassa
mayhaṃ brāhmaṇa etad-ahosi: Kin-nu kho ahaṃ aññad-
atthu bhayapaṭikaṅkhī viharāmi; yan-nūnāhaṃ yathābhūtaṃ
yathābhūtassa me taṃ bhayabheravaṃ āgacchati tathābhū-
taṃ tathābhūto va taṃ bhayabheravaṃ paṭivineyyan-ti. Tassa
mayhaṃ brāhmaṇa caṅkamantassa taṃ bhayabheravaṃ āgac-
chati. So kho ahaṃ brāhmaṇa n'; eva tāva tiṭṭhāmi na ni-
sīdāmi na nipajjāmi yāva caṅkamanto va taṃ bhayabhera-
vaṃ paṭivinemi. Tassa mayhaṃ brāhmaṇa ṭhitassa taṃ
bhayabheravaṃ āgacchati. So kho ahaṃ brāhmaṇa n'; eva
tāva caṅkamāmi na nisīdāmi na nipajjāmi yāva ṭhito va taṃ
bhayabheravaṃ paṭivinemi. Tassa mayhaṃ brāhmaṇa nisin-
nassa taṃ bhayabheravaṃ āgacchati. So kho ahaṃ brāh-
maṇa n'; eva tāva nipajjāmi na tiṭṭhāmi na caṅkamāmi yāva
nisinno va taṃ bhayabheravaṃ paṭivinemi. Tassa mayhaṃ
brāhmaṇa nipannassa taṃ bhayabheravaṃ āgacchati. So kho
ahaṃ brāhmaṇa n'; eva tāva nisīdāmi na tiṭṭhāmi na caṅ-
kamāmi yāva nipanno va taṃ bhayabheravaṃ paṭivinemi.
Santi kho pana brāhmaṇa eke samaṇabrāhmaṇā rattiṃ
yeva samānaṃ divā ti sañjānanti, divā yeva samānaṃ rattīti
sañjānanti; idam-ahaṃ tesaṃ samaṇabrāhmaṇānaṃ sammo-
havihārasmiṃ vadāmi. Ahaṃ kho pana brāhmaṇa rattiṃ
yeva samānaṃ rattīti sañjānāmi, divā yeva samānaṃ divā ti
sañjānāmi. Yaṃ kho taṃ brāhmaṇa sammā vadamāno va-
deyya: asammohadhammo satto loke uppanno bahujana-
hitāya bahujanasukhāya lokānukampāya atthāya hitāya su-
khāya devamanussānan-ti, mam-eva taṃ sammā vadamāno
vadeyya: asammohadhammo satto loke uppanno bahujana-
hitāya bahujanasukhāya lokānukampāya atthāya hitāya su-
khāya devamanussānan-ti. Āraddhaṃ kho pana me brāh-
maṇa viriyaṃ ahosi asallīnaṃ, upaṭṭhitā sati asammuṭṭhā,
passaddho kāyo asāraddho, samāhitaṃ cittaṃ ekaggaṃ. So
kho ahaṃ brāhmaṇa vivicc'; eva kāmehi vivicca akusalehi
dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ pa-
ṭhamaṃ jhānaṃ upasampajja vihāsiṃ; vitakkavicārānaṃ vū-
pasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avi-

[page 022]
22 I. MŪLAPAṆṆĀSAṂ.
takkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ
upasampajja vihāsiṃ; pītiyā ca virāgā upekhako ca vihāsiṃ
sato ca sampajāno sukhañ-ca kāyena paṭisaṃvedesiṃ yan-
taṃ ariyā ācikkhanti: upekhako satimā sukhavihārī ti tatiyaṃ
jhānaṃ upasampajja vihāsiṃ; sukhassa ca pahānā dukkhassa
ca pahānā pubbe va somanassadomanassānaṃ atthagamā
adukkhaṃ asukhaṃ upekhāsatipārisuddhiṃ catutthaṃ jhānaṃ
upasampajja vihāsiṃ.
So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte
pubbenivāsānussatiñāṇāya cittaṃ abhininnāmesiṃ. So aneka-
vihitaṃ pubbenivāsaṃ anussarāmi, seyyathīdaṃ: ekam-pi
jātiṃ dve pi jātiyo tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo
dasa pi jātiyo vīsatim-pi jātiyo tiṃsam-pi jātiyo cattārīsam-pi
jātiyo paññāsam-pi jātiyo jātisatam-pi jātisahassam-pi jā-
tisatasahassam-pi, aneke pi saṃvaṭṭakappe aneke pi vivaṭṭa-
kappe aneke pi saṃvaṭṭavivaṭṭakappe; amutr'; āsiṃ evannāmo
evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃ-
vedī evamāyupariyanto, so tato cuto amutra udapādiṃ,
tatra p'; āsiṃ evannāmo evaṃgotto evaṃvaṇṇo evamāhāro
evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto, so tato
cuto idhūpapanno ti. Iti sākāraṃ sa-uddesaṃ anekavihitaṃ
pubbenivāsaṃ anussarāmi. Ayaṃ kho me brāhmaṇa rattiyā
paṭhame yāme paṭhamā vijjā adhigatā. avijjā vihatā vijjā
uppannā, tamo vihato āloko uppanno, yathā taṃ appamat-
tassa ātāpino pahitattassa viharato.
So evaṃ samāhite citte parisuddhe pariyodāte anaṅ-
gaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjap-
patte sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmesiṃ.
So dibbena cakkhunā visuddhena atikkantamānusakena satte
passāmi cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dub-
baṇṇe sugate duggate, yathākammūpage satte pajānāmi: ime
vata bhonto sattā kāyaduccaritena samannāgatā vacīduccari-
tena samannāgatā manoduccaritena samannāgatā ariyānaṃ
upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te
kāyassa bhedā param-maraṇā apāyaṃ duggatiṃ vinipātaṃ
nirayaṃ upapannā; ime vā pana bhonto sattā kāyasucaritena

[page 023]
1. 4. BHAYABHERAVASUTTAṂ. (4) 23
samannāgatā vacīsucaritena samannāgatā manosucaritena
samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammā-
diṭṭhikammasamādānā, te kāyassa bhedā param-maraṇā
sugatiṃ saggaṃ lokaṃ upapannā ti. Iti dibbena cakkhunā
visuddhena atikkantamānusakena satte passāmi cavamāne
upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate dug-
gate, yathākammūpage satte pajānāmi. Ayaṃ kho me brāh-
maṇa rattiyā majjhime yāme dutiyā vijjā adhigatā, avijjā
vihatā vijjā uppannā, tamo vihato āloko uppanno, yathā
taṃ appamattassa ātāpino pahitattassa viharato.
So evaṃ samāhite citte parisuddhe pariyodāte anaṅ-
gaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjap-
patte āsavānaṃ khayañāṇāya cittaṃ abhininnāmesiṃ. So:
idaṃ dukkhan-ti yathābhūtaṃ abbhaññāsiṃ, ayaṃ dukkha-
samudayo ti yathābhūtaṃ abbhaññāsiṃ. ayaṃ dukkhanirodho
ti yathābhūtaṃ abbhaññāsiṃ. ayaṃ dukkhanirodhagāminī pa-
ṭipadā ti yathābhūtaṃ abbhaññāsiṃ; ime āsavā ti yathā-
bhūtaṃ abbhaññāsiṃ, ayaṃ āsavasamudayo ti yathābhūtaṃ
abbhaññāsiṃ, ayaṃ āsavanirodho ti yathābhūtaṃ abbhaññā-
siṃ, ayaṃ āsavanirodhagāminī paṭipadā ti yathābhūtaṃ
abbhaññāsiṃ. Tassa me evaṃ jānato evaṃ passato kāmā-
savā pi cittaṃ vimuccittha. bhavāsavā pi cittaṃ vimuccittha.
avijjāsavā pi cittaṃ vimuccittha, vimuttasmiṃ vimuttam-iti
ñāṇaṃ ahosi; khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ ka-
raṇīyaṃ nāparaṃ itthattāyāti abbhaññāsiṃ. Ayaṃ kho me
brāhmaṇa rattiyā pacchime yāme tatiyā vijjā adhigatā, avijjā
vihatā vijjā uppannā, tamo vihato āloko uppanno, yathā taṃ
appamattassa ātāpino pahitattassa viharato.
Siyā kho pana te brāhmaṇa evam-assa: Ajjāpi nūna
samaṇo Gotamo avītarāgo avītadoso avītamoho, tasmā
araññe-vanapatthāni pantāni senāsanāni paṭisevatīti. Na kho
pan'; etaṃ brāhmaṇa evaṃ daṭṭhabbaṃ. Dve kho ahaṃ
brāhmaṇa atthavase sampassamāno araññe-vanapatthāni pan-
tāni senāsanāni paṭisevāmi: attano ca diṭṭhadhammasukha-
vihāraṃ sampassamāno pacchimañ-ca janataṃ anukam-
pamāno ti.
Anukampitarūpā 'yaṃ bhotā Gotamena pacchimā ja-

[page 024]
24 I. MŪLAPAṆṆĀSAṂ.
natā, yathā taṃ arahatā sammāsambuddhena. Abhikkan-
taṃ bho Gotama, abhikkantaṃ bho Gotama. Seyyathā pi
bho Gotama nikujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vi-
vareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā
telapajjotaṃ dhāreyya: cakkhumanto rūpāni dakkhintīti,
evam-evaṃ bhotā Gotamena anekapariyāyena dhammo pa-
kāsito. Esāhaṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāmi
dhammañ-ca bhikkhusaṅghañ-ca. Upāsakam-maṃ bha-
vaṃ Gotamo dhāretu ajjatagge pāṇupetaṃ saraṇagatan-ti.
BHAYABHERAVASUTTAṂ CATUTTHAṂ.
5.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Sāvatthi-
yaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho
āyasmā Sāriputto bhikkhū āmantesi: Āvuso bhikkhavo ti.
Āvuso ti kho te bhikkhū āyasmato Sāriputtassa paccassosuṃ.
Āyasmā Sāriputto etad-avoca:
Cattāro 'me āvuso puggalā santo saṃvijjamānā lokas-
miṃ, katame cattāro: Idh'; āvuso ekacco puggalo sāṅgaṇo
va samāno: atthi me ajjhattaṃ aṅgaṇan-ti yathābhūtaṃ na-
ppajānāti; idha pan'; āvuso ekacco puggalo sāṅgaṇo va sa-
māno: atthi me ajjhattaṃ aṅgaṇan-ti yathābhūtaṃ pajānāti.
Idh'; āvuso ekacco puggalo anaṅgaṇo va samāno: na-tthi
me ajjhattaṃ aṅgaṇan-ti yathābhūtaṃ na-ppajānāti; idha
pan'; āvuso ekacco puggalo anaṅgaṇo va samāno: na-tthi
me ajjhattaṃ aṅgaṇan-ti yathābhūtaṃ pajānāti. Tatr'
āvuso yvāyaṃ puggalo sāṅgaṇo va samāno: atthi me ajjhat-
taṃ aṅgaṇan-ti yathābhūtaṃ na-ppajānāti. ayaṃ imesaṃ
dvinnaṃ puggalānaṃ sāṅgaṇānaṃ yeva sataṃ hīnapuriso
akkhāyati. Tatr'; āvuso yvāyaṃ puggalo sāṅgaṇo va samāno:
atthi me ajjhattaṃ aṅgaṇan-ti yathābhūtaṃ pajānāti, ayaṃ
imesaṃ dvinnaṃ puggalānaṃ sāṅgaṇānaṃ yeva sataṃ seṭ-
ṭhapuriso akkhāyati. Tatr'; āvuso yvāyaṃ puggalo anaṅgaṇo

[page 025]
1. 5. ANAṄGAṆASUTTAṂ. (5) 25
va samāno: na-tthi me ajjhattaṃ aṅgaṇan-ti yathābhūtaṃ
na-ppajānāti, ayaṃ imesaṃ dvinnaṃ puggalānaṃ anaṅga-
ṇānaṃ yeva sataṃ hīnapuriso akkhāyati. Tatr'; āvuso yvā-
yaṃ puggalo anaṅgaṇo va samāno: na-tthi me ajjhattaṃ
aṅgaṇan-ti yathābhūtaṃ pajānāti, ayaṃ imesaṃ dvinnaṃ
puggalānaṃ anaṅgaṇānaṃ yeva sataṃ seṭṭhapuriso akkhā-
yatīti.
Evaṃ vutte āyasmā Mahāmoggallāno āyasmantaṃ Sāri-
puttaṃ etad-avoca: Ko nu kho āvuso Sāriputta hetu ko
paccayo yen'; imesaṃ dvinnaṃ puggalānaṃ sāṅgaṇānaṃ yeva
sataṃ eko hīnapuriso akkhāyati, eko seṭṭhapuriso akkhā-
yati; ko pan'; āvuso Sāriputta hetu ko paccayo yen'; imesaṃ
dvinnaṃ puggalānaṃ anaṅgaṇānaṃ yeva sataṃ eko hīnapuriso
akkhāyati, eko seṭṭhapuriso akkhāyatīti.
Tatr'; āvuso yvāyaṃ puggalo sāṅgaṇo va samāno: atthi
me ajjhattaṃ aṅgaṇan-ti yathābhūtaṃ na-ppajānāti. tass'
etaṃ pāṭikaṅkhaṃ: na chandaṃ janessati, na vāyamissati, na
viriyaṃ ārabhissati tass'; aṅgaṇassa pahānāya, so sarāgo sa-
doso samoho sāṅgaṇo saṅkiliṭṭhacitto kālaṃ karissati. Sey-
yathā pi āvuso kaṃsapātī ābhatā āpaṇā vā kammārakulā
vā rajena ca malena ca pariyonaddhā, tam-enaṃ sāmikā na
c'; eva paribhuñjeyyuṃ na ca pariyodapeyyuṃ, rajāpathe ca
naṃ nikkhipeyyuṃ, evaṃ hi sā āvuso kaṃsapātī aparena
samayena saṅkiliṭṭhatarā assa malaggahītā ti. -- Evam-āvuso
ti. -- Evam-eva kho āvuso yvāyaṃ puggalo sāṅgaṇo va sa-
māno: atthi me ajjhattaṃ aṅgaṇan-ti yathābhūtaṃ na-ppa-
jānāti, tass'; etaṃ pāṭikaṅkhaṃ: na chandaṃ janessati, na
vāyamissati, na viriyaṃ ārabhissati tass'; aṅgaṇassa pahānāya,
so sarāgo sadoso samoho sāṅgaṇo saṅkiliṭṭhacitto kālaṃ
karissati. Tatr'; āvuso yvāyaṃ puggalo sāṅgaṇo va samāno:
atthi me ajjhattaṃ aṅgaṇan-ti yathābhūtaṃ pajānāti, tass'
etaṃ pāṭikaṅkhaṃ: chandaṃ janessati, vāyamissati, viriyaṃ
ārabhissati tass'; aṅgaṇassa pahānāya, so arāgo adoso amoho
anaṅgaṇo asaṅkiliṭṭhacitto kālaṃ karissati. Seyyathā pi
āvuso kaṃsapātī ābhatā āpaṇā vā kammārakulā vā rajena ca
malena ca pariyonaddhā, tam-enaṃ sāmikā paribhuñjeyyuñ-c'
eva pariyodapeyyuñ-ca, na ca naṃ rajāpathe nikkhipeyyuṃ.

[page 026]
26 I. MŪLAPAṆṆĀSAṂ.
evaṃ hi sā āvuso kaṃsapātī aparena samayena parisuddha-
tarā assa pariyodātā ti. -- Evam-āvuso ti. -- Evam-eva
kho āvuso yvāyaṃ puggalo sāṅgaṇo va samāno: atthi me
ajjhattaṃ aṅgaṇan-ti yathābhūtaṃ pajānāti, tass'; etaṃ pā-
ṭikaṅkhaṃ: chandaṃ janessati, vāyamissati, viriyaṃ ārabhissati
tass'; aṅgaṇassa pahānāya, so arāgo adoso amoho anaṅgaṇo
asaṅkiliṭṭhacitto kālaṃ karissati. Tatr'; āvuso yvāyaṃ puggalo
anaṅgaṇo va samāno: na-tthi me ajjhattaṃ aṅgaṇan-ti yathā-
bhūtaṃ na-ppajānāti. tass'; etaṃ pāṭikaṅkhaṃ: subhanimittaṃ
manasikarissati, tassa subhanimittassa manasikārā rāgo cittaṃ
anuddhaṃsessati, so sarāgo sadoso samoho sāṅgaṇo saṅkiliṭṭha-
citto kālaṃ karissati. Seyyathā pi āvuso kaṃsapātī ābhatā
āpaṇā vā kammārakulā vā parisuddhā pariyodātā, tam-enaṃ
sāmikā na c'; eva paribhuñjeyyuṃ na ca pariyodapeyyuṃ, rajā-
pathe ca naṃ nikkhipeyyuṃ, evaṃ hi sā āvuso kaṃsapātī
aparena samayena saṅkiliṭṭhatarā assa malaggahītā ti. --
Evam-āvuso ti. -- Evam-eva kho āvuso yvāyaṃ puggalo
anaṅgaṇo va samāno: na-tthi me ajjhattaṃ aṅgaṇan-ti
yathābhūtaṃ na-ppajānāti, tass'; etaṃ pāṭikaṅkhaṃ: subhani-
mittaṃ manasikarissati, tassa subhanimittassa manasikārā rāgo
cittaṃ anuddhaṃsessati, so sarāgo sadoso samoho sāṅgaṇo
saṅkiliṭṭhacitto kālaṃ karissati. Tatr'; āvuso yvāyaṃ puggalo
anaṅgaṇo va samāno: na-tthi me ajjhattaṃ aṅgaṇan-ti yathā-
bhūtaṃ pajānāti, tass'; etaṃ pāṭikaṅkhaṃ: subhanimittaṃ na
manasikarissati, tassa subhanimittassa amanasikārā rāgo cit-
taṃ nānuddhaṃsessati, so arāgo adoso amoho anaṅgaṇo asaṅ-
kiliṭṭhacitto kālaṃ karissati. Seyyathā pi āvuso kaṃsapātī
ābhatā āpaṇā vā kammārakulā vā parisuddhā pariyodātā,
tam-enaṃ sāmikā paribhuñjeyyuñ-c'; eva pariyodapeyyuñ-ca,
na ca naṃ rajāpathe nikkhipeyyuṃ, evaṃ hi sā āvuso kaṃ-
sapātī aparena samayena parisuddhatarā assa pariyodātā ti.
-- Evam-āvuso ti. -- Evam-eva kho āvuso yvāyaṃ pug-
galo anaṅgaṇo va samāno: na-tthi me ajjhattaṃ aṅganan-ti
yathābhūtaṃ pajānāti, tass'; etaṃ pāṭikaṅkhaṃ: subhani-
mittaṃ na manasikarissati, tassa subhanimittassa amanasikārā
rāgo cittaṃ nānuddhaṃsessati, so arāgo adoso amoho anaṅ-
gaṇo asaṅkiliṭṭhacitto kālaṃ karissati. Ayaṃ kho āvuso

[page 027]
1. 5. ANAṄGAṆASUTTAṂ. (5) 27
Moggallāna hetu ayaṃ paccayo yen'; imesaṃ dvinnaṃ pugga-
lānaṃ sāṅgaṇānaṃ yeva sataṃ eko hīnapuriso akkhāyati,
eko seṭṭhapuriso akkhāyati; ayaṃ pan'; āvuso Moggallāna
hetu ayaṃ paccayo yen'; imesaṃ dvinnaṃ puggalānaṃ anaṅ-
gaṇānaṃ yeva sataṃ eko hīnapuriso akkhāyati, eko seṭṭha-
puriso akkhāyatīti.
Aṅgaṇaṃ aṅgaṇan-ti āvuso vuccati, kissa nu kho etaṃ
āvuso adhivacanaṃ yadidaṃ aṅgaṇan-ti. -- Pāpakānaṃ kho
etaṃ āvuso akusalānaṃ icchāvacarānaṃ adhivacanaṃ yad-
idaṃ aṅgaṇaṃ. Ṭhānaṃ kho pan'; etaṃ āvuso vijjati yaṃ
idh'; ekaccassa bhikkhuno evaṃ icchā uppajjeyya: Āpattiñ-ca
vata āpanno assaṃ, na ca maṃ bhikkhū jāneyyuṃ: āpattiṃ
āpanno ti; ṭhānaṃ kho pan'; etaṃ āvuso vijjati yan-taṃ bhikkhuṃ
bhikkhū jāneyyuṃ: āpattiṃ āpanno ti; jānanti maṃ bhik-
khū: āpattiṃ āpanno ti. iti so kupito hoti appatīto. Yo c'
eva kho āvuso kopo yo ca appaccayo ubhayam-etaṃ aṅga-
ṇaṃ. Ṭhānaṃ kho pan'; etaṃ āvuso vijjati yaṃ idh'; ekac-
cassa bhikkhuno evaṃ icchā uppajjeyya: Āpattiñ-ca vata
āpanno assaṃ, anuraho maṃ bhikkhū codeyyuṃ no saṅgha-
majjhe ti; ṭhānaṃ kho pan'; etaṃ āvuso vijjati yan-taṃ bhik-
khuṃ bhikkhū saṅghamajjhe codeyyuṃ no anuraho; saṅgha-
majjhe maṃ bhikkhū codenti no anuraho ti, iti so kupito
hoti appatīto. Yo c'; eva kho āvuso kopo yo ca appaccayo
ubhayam-etaṃ aṅgaṇaṃ. Ṭhānaṃ kho pan'; etaṃ āvuso
vijjati yaṃ idh'; ekaccassa bhikkhuno evaṃ icchā uppajjeyya:
Āpattiñ-ca vata āpanno assaṃ, sappaṭipuggalo maṃ co-
deyya no appaṭipuggalo ti; ṭhānaṃ kho pan'; etaṃ āvuso
vijjati yan-taṃ bhikkhuṃ appaṭipuggalo codeyya no sap-
paṭipuggalo; appaṭipuggalo maṃ codeti no sappaṭipuggalo
ti, iti so kupito hoti appatīto. Yo c'; eva kho āvuso kopo
yo ca appaccayo ubhayam-etaṃ aṅgaṇaṃ. Ṭhānaṃ kho
pan'; etaṃ āvuso vijjati yaṃ idh'; ekaccassa bhikkhuno evaṃ
icchā uppajjeyya: Aho vata mam-eva Satthā paṭipucchitvā
paṭipucchitvā bhikkhūnaṃ dhammaṃ deseyya, na aññaṃ
bhikkhuṃ Satthā paṭipucchitvā paṭipucchitvā bhikkhūnaṃ
dhammaṃ deseyyāti; ṭhānaṃ kho pan'; etaṃ āvuso vijjati
yaṃ aññaṃ bhikkhuṃ Satthā p. p. bh. dh. deseyya, na taṃ

[page 028]
28 I. MŪLAPAṆṆĀSAṂ.
bhikkhuṃ Satthā p. p. bh. dh. deseyya; aññaṃ bhikkhuṃ
Satthā p. p. bh. dh. deseti. na maṃ Satthā p. p. bh. dh.
desetīti, iti so kupito hoti appatīto. Yo c'; eva kho āvuso
kopo yo ca appaccayo ubhayam-etaṃ aṅgaṇaṃ. Ṭhānaṃ kho
pan'; etaṃ āvuso vijjati yaṃ idh'; ekaccassa bhikkhuno evaṃ
icchā uppajjeyya: Aho vata mam-eva bhikkhū purakkhatvā
purakkhatvā gāmaṃ bhattāya paviseyyuṃ, na aññaṃ bhik-
khuṃ bhikkhū purakkhatvā purakkhatvā gāmaṃ bhattāya
paviseyyun-ti; ṭhānaṃ kho pan'; etaṃ āvuso vijjati yaṃ añ-
ñaṃ bhikkhuṃ bhikkhū p. p. g. bhattāya paviseyyuṃ, na
taṃ bhikkhuṃ bhikkhū p. p. g. bhattāya paviseyyuṃ; aññaṃ
bhikkhuṃ bhikkhū p. p. g. bhattāya pavisanti. na maṃ bhik-
khū p. p. g. bhattāya pavisantīti, iti so kupito hoti appa-
tīto. Yo c'; eva kho āvuso kopo yo ca appaccayo ubhayam-
etaṃ aṅgaṇaṃ. Ṭhānaṃ kho pan'; etaṃ āvuso vijjati yaṃ
idh'; ekaccassa bhikkhuno evaṃ icchā uppajjeyya: Aho vata
aham-eva labheyyaṃ bhattagge aggāsanaṃ aggodakaṃ agga-
piṇḍaṃ, na añño bhikkhu labheyya bhattagge aggāsanaṃ ag-
godakaṃ aggapiṇḍan-ti; ṭhānaṃ kho pan'; etaṃ āvuso vijjati
yaṃ añño bhikkhu labheyya bhattagge a. a. a., na so bhik-
khu labheyya bhattagge a. a. a.; añño bhikkhu labhati bhat-
tagge a. a. a., nāhaṃ labhāmi bhattagge a. a. aggapiṇḍan-ti.
iti so kupito hoti appatīto. Yo c'; eva kho āvuso kopo yo
ca appaccayo ubhayam-etaṃ aṅgaṇaṃ. Ṭhānaṃ kho pan'
etaṃ āvuso vijjati yaṃ idh'; ekaccassa bhikkhuno evaṃ icchā
uppajjeyya: Aho vata aham-eva bhattagge bhuttāvī anumo-
deyyaṃ, na añño bhikkhu bhattagge bhuttāvī anumodeyyāti;
ṭhānaṃ kho pan'; etaṃ āvuso vijjati yaṃ añño bhikkhu bh.
bh. anumodeyya, na so bhikkhu bh. bh. anumodeyya; añño
bhikkhu bh. bh. anumodati, nāhaṃ bh. bh. anumodāmīti, iti
so kupito hoti appatīto. Yo c'; eva kho āvuso kopo yo ca
appaccayo ubhayam-etaṃ aṅgaṇaṃ. Ṭhānaṃ kho pan'; etaṃ
āvuso vijjati yaṃ idh'; ekaccassa bhikkhuno evaṃ icchā up-
pajjeyya: Aho vata aham-eva ārāmagatānaṃ bhikkhūnaṃ
dhammaṃ deseyyaṃ, na añño bhikkhu ārāmagatānaṃ bhik-
khūnaṃ dhammaṃ deseyyāti; ṭhānaṃ kho pan'; etaṃ āvuso
vijjati yaṃ añño bhikkhu ā. bh. dh. deseyya, na so bhikkhu

[page 029]
1. 5. ANAṄGAṆASUTTAṂ. (5) 29
ā. bh. dh. deseyya; añño bhikkhu ā. bh. dh. deseti, nāhaṃ
ā. bh. dh. desemīti, iti so kupito hoti appatīto. Yo c'; eva
kho āvuso kopo yo ca appaccayo ubhayam-etaṃ aṅgaṇaṃ.
Ṭhānaṃ kho pan'; etaṃ āvuso vijjati yaṃ idh'; ekaccassa
bhikkhuno evaṃ icchā uppajjeyya: Aho vata aham-eva
ārāmagatānaṃ bhikkhunīnaṃ dhammaṃ deseyyaṃ --pe--
upāsakānaṃ dhammaṃ deseyyaṃ --pe-- upāsikānaṃ dham-
maṃ deseyyaṃ, na añño bhikkhu ārāmagatānaṃ upāsikānaṃ
dhammaṃ deseyyāti; ṭhānaṃ kho pan'; etaṃ āvuso vijjati
yaṃ añño bhikkhu ārāmagatānaṃ upāsikānaṃ dhammaṃ
deseyya, na so bhikkhu ā. u. dh. deseyya; añño bhikkhu ā.
u. dh. deseti, nāhaṃ ā. u. dh. desemīti, iti so kupito hoti
appatīto. Yo c'; eva kho āvuso kopo yo ca appaccayo ubha-
yam-etaṃ aṅgaṇaṃ. Ṭhānaṃ kho pan'; etaṃ āvuso vijjati
yaṃ idh'; ekaccassa bhikkhuno evaṃ icchā uppajjeyya: Aho
vata mam-eva bhikkhū sakkareyyuṃ garukareyyuṃ māney-
yuṃ pūjeyyuṃ, na aññaṃ bhikkhuṃ bhikkhū sakkareyyuṃ
garukareyyuṃ māneyyuṃ pūjeyyun-ti; ṭhānaṃ kho pan'
etaṃ āvuso vijjati yaṃ aññaṃ bhikkhuṃ bhikkhū s. g. m.
pūjeyyuṃ, na taṃ bhikkhuṃ bhikkhū s. g. m. pūjeyyuṃ;
aññaṃ bhikkhuṃ bhikkhū sakkaronti garukaronti mānenti
pūjenti, na maṃ bhikkhū s. g. m. pūjentīti, iti so kupito
hoti appatīto. Yo c'; eva kho āvuso kopo yo ca appaccayo
ubhayam-etaṃ aṅgaṇaṃ. Ṭhānaṃ kho pan'; etaṃ āvuso
vijjati yaṃ idh'; ekaccassa bhikkhuno evaṃ icchā uppaj-
jeyya: Aho vata mam-eva bhikkhuniyo --pe-- upāsakā
--pe-- upāsikā s. g. m. pūjeyyuṃ, na aññaṃ bhikkhuṃ
upāsikā s. g. m. pūjeyyun-ti; ṭhānaṃ kho pan'; etaṃ āvuso
vijjati yaṃ aññaṃ bhikkhuṃ upāsikā s. g. m. pūjeyyaṃ,
na taṃ bhikkhuṃ upāsikā s. g. m. pūjeyyuṃ; aññaṃ bhik-
khuṃ upāsikā s. g. m. pūjenti, na maṃ upāsikā s. g. m.
pūjentīti, iti so kupito hoti appatīto. Yo c'; eva kho āvuso
kopo yo ca appaccayo ubhayam-etaṃ aṅgaṇaṃ. Ṭhānaṃ
kho pan'; etaṃ āvuso vijjati yaṃ idh'; ekaccassa bhikkhuno
evaṃ icchā uppajjeyya: Aho vata aham-eva lābhī assaṃ
paṇītānaṃ cīvarānaṃ, na añño bhikkhu lābhī assa paṇītā-
naṃ cīvarānan-ti; ṭhānaṃ kho pan'; etaṃ āvuso vijjati yaṃ

[page 030]
30 I. MŪLAPAṆṆĀSAṂ.
añño bhikkhu lābhī assa paṇītānaṃ cīvarānaṃ, na so bhik-
khu lābhī assa paṇītānaṃ cīvarānaṃ; añño bhikkhu lābhī
paṇītānaṃ cīvarānaṃ. nāhaṃ lābhī paṇītānaṃ cīvarānan-ti,
iti so kupito hoti appatīto. Yo c'; eva kho āvuso kopo yo
ca appaccayo ubhayam-etaṃ aṅgaṇaṃ. Ṭhānaṃ kho pan'
etaṃ āvuso vijjati yaṃ idh'; ekaccassa bhikkhuno evaṃ
icchā uppajjeyya: Aho vata aham-eva lābhī assaṃ paṇī-
tānaṃ piṇḍapātānaṃ --pe-- paṇītānaṃ senāsanānaṃ -- pa-
ṇītānaṃ gilānapaccayabhesajjaparikkhārānaṃ, na añño bhik-
khu lābhī assa paṇītānaṃ gilānapaccayabhesajjaparikkhārā-
nan-ti; ṭhānaṃ kho pan'; etaṃ āvuso vijjati yaṃ añño bhik-
khu lābhī assa p. g., na so bhikkhu lābhī assa p. g.; añño
bhikkhu lābhī p. g., nāhaṃ lābhī p. gilānapaccayabhesajja-
parikkhārānan-ti, iti so kupito hoti appatīto. Yo c'; eva kho
āvuso kopo yo ca appaccayo ubhayam-etaṃ aṅgaṇaṃ. Ime-
saṃ kho etaṃ āvuso pāpakānaṃ akusalānaṃ icchāvacarānaṃ
adhivacanaṃ yadidaṃ aṅgaṇan-ti.
Yassa kassaci āvuso bhikkhuno ime pāpakā akusalā icchā-
vacarā appahīnā dissanti c'; eva sūyanti ca, kiñcāpi so hoti ārañ-
ñako pantasenāsano, piṇḍapātiko sapadānacārī, paṃsukūliko lū-
khacīvaradharo, atha kho naṃ sabrahmacārī na sakkaronti na
garukaronti na mānenti na pūjenti; taṃ kissa hetu: te hi tassa
āyasmato pāpakā akusalā icchāvacarā appahīnā dissanti c'
eva sūyanti ca. Seyyathā pi āvuso kaṃsapātī ābhatā āpaṇā
vā kammārakulā vā parisuddhā pariyodātā, tam-enaṃ sā-
mikā ahikuṇapaṃ vā kukkurakuṇapaṃ vā manussakuṇapaṃ
vā racayitvā aññissā kaṃsapātiyā paṭikujjitvā antarāpaṇaṃ
paṭipajjeyyuṃ, tam-enaṃ jano disvā evaṃ vadeyya: Ambho,
kim-ev'; idaṃ harīyati jaññajaññaṃ viyāti; tam-enaṃ uṭṭha-
hitvā apāpuritvā olokeyya, tassa saha dassanena amanāpatā
ca saṇṭhaheyya piṭikulyatā ca saṇṭhaheyya jegucchitā ca
saṇṭhaheyya, jighacchitānam-pi na bhottukamyatā assa,
pag-eva suhitānaṃ; evam-eva kho āvuso yassa kassaci
bhikkhuno ime pāpakā akusalā icchāvacarā appahīnā dis-
santi c'; eva sūyanti ca, kiñcāpi so hoti āraññako pantasenā-
sano, piṇḍapātiko sapadānacārī, paṃsukūliko lūkhacīvara-
dharo, atha kho naṃ sabrahmacārī na sakkaronti na garu-

[page 031]
1. 5. ANAṄGAṆASUTTAṂ. (5) 31
karonti na mānenti na pūjenti; taṃ kissa hetu: te hi tassa
āyasmato pāpakā akusalā icchāvacarā appahīnā dissanti c'
eva sūyanti ca.
Yassa kassaci āvuso bhikkhuno ime pāpakā akusalā ic-
chāvacarā pahīnā dissanti c'; eva sūyanti ca, kiñcāpi so hoti
gāmantavihārī nemantaṇiko gahapaticīvaradharo, atha kho
naṃ sabrahmacārī sakkaronti garukaronti mānenti pūjenti;
taṃ kissa hetu: te hi tassa āyasmato pāpakā akusalā icchā-
vacarā pahīnā dissanti c'; eva sūyanti ca. Seyyathā pi āvuso
kaṃsapātī ābhatā āpaṇā vā kammārakulā vā parisuddhā pa-
riyodātā, tam-enaṃ sāmikā sālīnaṃ odanaṃ vicitakāḷakaṃ
anekasūpaṃ anekabyañjanaṃ racayitvā aññissā kaṃsapātiyā
paṭikujjitvā antarāpaṇaṃ paṭipajjeyyuṃ, tam-enaṃ jano di-
svā evaṃ vadeyya: Ambho, kim-ev'; idaṃ harīyati jañña-
jaññaṃ viyāti; tam-enaṃ uṭṭhahitvā apāpuritvā olokeyya,
tassa saha dassanena manāpatā ca saṇṭhaheyya appaṭikul-
yatā ca saṇṭhaheyya ajegucchitā ca saṇṭhaheyya, suhitānam-pi
bhottukamyatā assa, pag-eva jighacchitānaṃ; evam-eva kho
āvuso yassa kassaci bhikkhuno ime pāpakā akusalā icchā-
vacarā pahīnā dissanti c'; eva sūyanti ca, kiñcāpi so hoti
gāmantavihārī nemantaṇiko gahapaticīvaradharo, atha kho
naṃ sabrahmacārī sakkaronti garukaronti mānenti pūjenti;
taṃ kissa hetu: te hi tassa āyasmato pāpakā akusalā icchā-
vacarā pahīnā dissanti c'; eva sūyanti cāti.
Evaṃ vutte āyasmā Mahāmoggallāno āyasmantaṃ Sāri-
puttaṃ etad-avoca: Upamā maṃ āvuso Sāriputta paṭibhā-
tīti. -- Paṭibhātu taṃ āvuso Moggallānāti. -- Ekam-idāhaṃ
āvuso samayaṃ Rājagahe viharāmi Giribbaje. Atha khvā-
haṃ āvuso pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya
Rājagahaṃ piṇḍāya pāvisiṃ. Tena kho pana samayena Sa-
mīti yānakāraputto rathassa nemiṃ tacchati, tam-enaṃ
Paṇḍuputto ājīviko purāṇayānakāraputto paccupaṭṭhito hoti.
Atha kho āvuso Paṇḍuputtassa ājīvikassa purāṇayānakāra-
puttassa evaṃ cetaso parivitakko udapādi: Aho vatāyaṃ
Samīti yānakāraputto imissā nemiyā imañ-ca vaṅkaṃ imañ-
ca jimhaṃ imañ-ca dosaṃ taccheyya, evāyaṃ nemi apagata-
vaṅkā apagatajimhā apagatadosā suddhā 'ssa sāre patiṭ-

[page 032]
32 I. MŪLAPAṆṆĀSAṂ.
ṭhitā ti. Yathā yathā kho āvuso Paṇḍuputtassa ājīvikassa
purāṇayānakāraputtassa cetaso parivitakkitaṃ hoti, tathā ta-
thā Samīti yānakāraputto tassā nemiyā tañ-ca vaṅkaṃ tañ-
ca jimhaṃ tañ-ca dosaṃ tacchati. Atha kho āvuso Paṇḍu-
putto ājīviko purāṇayānakāraputto attamano attamanavācaṃ
nicchāresi: Hadayā hadayaṃ maññe aññāya tacchatīti.
Evam-eva kho āvuso ye te puggalā assaddhā jīvikatthā na
saddhā agārasmā anagāriyaṃ pabbajitā, saṭhā māyāvino ke-
ṭubhino, uddhatā unnaḷā, capalā mukharā vikiṇṇavācā, indri-
yesu aguttadvārā, bhojane amattaññuno, jāgariyaṃ ananu-
yuttā, sāmaññe anapekhavanto, sikkhāya na tibbagāravā, bā-
hulikā sāthalikā, okkamane pubbaṅgamā paviveke nikkhitta-
dhurā, kusītā hīnaviriyā, muṭṭhassatī asampajānā, asamāhitā
vibbhantacittā, duppaññā eḷamūgā, tesaṃ āyasmā Sāriputto
iminā dhammapariyāyena hadayā hadayaṃ maññe aññāya
tacchati. Ye pana te kulaputtā saddhā agārasmā anagāri-
yaṃ pabbajitā, asaṭhā amāyāvino akeṭubhino, anuddhatā
anunnaḷā, acapalā amukharā avikiṇṇavācā, indriyesu gutta-
dvārā, bhojane mattaññuno, jāgariyaṃ anuyuttā, sāmaññe
apekhavanto, sikkhāya tibbagāravā, na bāhulikā na sāthalikā,
okkamane nikkhittadhurā paviveke pubbaṅgamā, āraddhavi-
riyā pahitattā, upaṭṭhitasatī sampajānā, samāhitā ekaggacittā,
{paññavanto} aneḷamūgā, te āyasmato Sāriputtassa imaṃ
dhammapariyāyaṃ sutvā pipanti maññe ghasanti maññe va-
casā c'; eva manasā ca, sādhu vata bho sabrahmacārī aku-
salā vuṭṭhāpetvā kusale patiṭṭhāpeti. Seyyathā pi āvuso itthī
vā puriso vā daharo yuvā maṇḍanakajātiko sīsaṃ nahāto
uppalamālaṃ vā vassikamālaṃ vā atimuttakamālaṃ vā la-
bhitvā ubhohi hatthehi paṭiggahetvā uttamaṅge sirasmiṃ pa-
tiṭṭhāpeyya, evam-eva kho āvuso ye te kulaputtā saddhā
agārasmā anagāriyaṃ pabbajitā, asaṭhā . . ., sādhu vata bho
sabrahmacārī akusalā vuṭṭhāpetvā kusale patiṭṭhāpetīti.
Itiha te ubho mahānāgā aññamaññassa subhāsitaṃ sam-
anumodiṃsūti.
ANAṄGAṆASUTTAṂ PAÑCAMAṂ.

[page 033]
1. 6. ĀKAṄKHEYYASUTTAṂ. (6) 33
6.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Sāvatthi-
yaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho
Bhagavā bhikkhū āmantesi: Bhikkhavo ti. Bhadante ti te
bhikkhū Bhagavato paccassosuṃ. Bhagavā etad-avoca:
Sampannasīlā bhikkhave viharatha sampannapātimokkhā,
pātimokkhasaṃvarasaṃvutā viharatha ācāragocarasampannā,
aṇumattesu vajjesu bhayadassāvī, samādāya sikkhatha sikkhā-
padesu. Ākaṅkheyya ce bhikkhave bhikkhu: sabrahmacārī-
naṃ piyo c'; assaṃ manāpo garu bhāvanīyo cāti, sīlesv-ev'
assa paripūrakārī ajjhattaṃ cetosamatham-anuyutto anirā-
katajjhāno vipassanāya samannāgato brūhetā suññāgārānaṃ.
Ākaṅkheyya ce bhikkhave bhikkhu: lābhī assaṃ cīvara-piṇ-
ḍapāta-senāsana-gilānapaccayabhesajjaparikkhārānan-ti, sī-
lesv-ev'; assa paripūrakārī ajjhattaṃ cetosamatham-anuyutto
anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārā-
naṃ. Ākaṅkheyya ce bhikkhave bhikkhu: yesāhaṃ cīvara-
piṇḍapāta-senāsana-gilānapaccayabhesajjaparikkhāraṃ pari-
bhuñjāmi tesaṃ te kārā mahapphalā assu mahānisaṃsā ti,
sīlesv-ev'; assa paripūrakārī --pe-- brūhetā suññāgārānaṃ.
Ākaṅkheyya ce bhikkhave bhikkhu: ye me ñātisālohitā petā
kālakatā pasannacittā anussaranti tesaṃ taṃ mahapphalaṃ
assa mahānisaṃsan-ti, sīlesv-ev'; assa --pe-- brūhetā suññā-
gārānaṃ. Ākaṅkheyya ce bhikkhave bhikkhu: aratiratisaho
assaṃ na ca maṃ arati saheyya, uppannaṃ aratiṃ abhi-
bhuyya abhibhuyya vihareyyan-ti, sīlesv-ev'; assa paripūra-
kārī --pe-- brūhetā suññāgārānaṃ. Ākaṅkheyya ce bhik-
khave bhikkhu: bhayabheravasaho assaṃ na ca maṃ bhaya-
bheravaṃ saheyya, uppannaṃ bhayabheravaṃ abhibhuyya abhi-
bhuyya vihareyyan-ti, sīlesv-ev'; assa paripūrakāri --pe--
b. s. Ākaṅkheyya ce bhikkhave bhikkhu: catunnaṃ jhānānaṃ
ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī
assaṃ akicchalābhī akasiralābhī ti, sīlesv-ev'; assa paripūra-
kārī --pe-- b. s. Ākaṅkheyya ce bhikkhave bhikkhu: ye te
santā vimokhā atikkamma rūpe āruppā te kāyena phassitvā
vihareyyan-ti, sīlesv-ev'; assa paripūrakārī --pe-- b. s.

[page 034]
34 I. MŪLAPAṆṆĀSAṂ.
Ākaṅkheyya ce bhikkhave bhikkhu: tiṇṇaṃ saṃyojanānaṃ
parikkhayā sotāpanno assaṃ avinipātadhammo niyato sam-
bodhiparāyano ti, sīlesv-ev'; assa paripūrakārī --pe-- b. s.
Ākaṅkheyya ce bhikkhave bhikkhu: tiṇṇaṃ saṃyojanānaṃ pa-
rikkhayā rāgadosamohānaṃ tanuttā sakadāgāmī assaṃ, sakid-
eva imaṃ lokaṃ āgantvā dukkhass'; antaṃ kareyyan-ti, sīlesv-
ev'; assa paripūrakārī --pe-- b. s. Ākaṅkheyya ce bhikkhave
bhikkhu: pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parik-
khayā opapātiko assaṃ tatthaparinibbāyī anāvattidhammo tas-
mā lokā ti, sīlesv-ev'; assa paripūrakārī --pe-- b. s. Ākaṅkheyya
ce bhikkhave bhikkhu: anekavihitaṃ iddhividhaṃ paccanu-
bhaveyyaṃ, eko pi hutvā bahudhā assaṃ, bahudhā pi hutvā
eko assaṃ, āvibhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ
tiropabbataṃ asajjamāno gaccheyyaṃ seyyathā pi ākāse, pa-
ṭhaviyā pi ummujjanimujjaṃ kareyyaṃ seyyathā pi udake,
udake pi abhijjamāne gaccheyyaṃ seyyathā pi paṭhaviyaṃ,
ākāse pi pallaṅkena kameyyaṃ seyyathā pi pakkhī sakuṇo,
ime pi candimasuriye evaṃ mahiddhike evaṃ mahānubhāve
pāṇinā parimaseyyaṃ parimajjeyyaṃ, yāva brahmalokā pi
kāyena vasaṃ vatteyyan-ti, sīlesv-ev'; assa paripūrakārī --
pe -- b. s. Ākaṅkheyya ce bhikkhave bhikkhu: dibbāya so-
tadhātuyā visuddhāya atikkantamānusikāya ubho sadde
suṇeyyaṃ, dibbe ca mānuse ca, ye dūre santike cāti, sīlesv-
ev'; assa paripūrakārī --pe-- b. s. Ākaṅkheyya ce bhikkhave
bhikkhu: parasattānaṃ parapuggalānaṃ cetasā ceto paricca
pajāneyyaṃ; sarāgaṃ vā cittaṃ: sarāgaṃ cittan-ti pajā-
neyyaṃ, vītarāgaṃ vā cittaṃ: vītarāgaṃ cittan-ti pajāney-
yaṃ, sadosaṃ vā cittaṃ: sadosaṃ cittan-ti pajāneyyaṃ, vīta-
dosaṃ vā cittaṃ: vītadosaṃ cittan-ti pajāneyyaṃ, samohaṃ
vā cittaṃ: samohaṃ cittan-ti pajāneyyaṃ, vītamohaṃ vā
cittaṃ: vītamohaṃ cittan-ti pajāneyyaṃ, saṅkhittaṃ vā cit-
taṃ: saṅkhittaṃ cittan-ti pajāneyyaṃ, vikkhittaṃ vā cittaṃ:
vikkhittaṃ cittan-ti pajāneyyaṃ, mahaggataṃ vā cittaṃ:
mahaggataṃ cittan-ti pajāneyyaṃ, amahaggataṃ vā cittaṃ:
amahaggataṃ cittan-ti pajāneyyaṃ, sa-uttaraṃ vā cittaṃ:
sa-uttaraṃ cittan-ti pajāneyyaṃ, anuttaraṃ vā cittaṃ: anut-
taraṃ cittan-ti pajāneyyaṃ, samāhitaṃ vā cittaṃ: samā-

[page 035]
1. 6. ĀKAṄKHEYYASUTTAṂ. (6) 35
hitaṃ cittan-ti pajāneyyaṃ, asamāhitaṃ vā cittaṃ: asamā-
hitaṃ cittan-ti pajāneyyaṃ, vimuttaṃ vā cittaṃ: vimuttaṃ
cittan-ti pajāneyyaṃ, avimuttaṃ vā cittaṃ: avimuttaṃ cit-
tan-ti pajāneyyan-ti, sīlesv-ev'; assa paripūrakārī --pe--
b. s. Ākaṅkheyya ce bhikkhave bhikkhu: anekavihitaṃ pub-
benivāsaṃ anussareyyaṃ, seyyathīdaṃ: ekam-pi jātiṃ dve
pi jātiyo tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo
dasa pi jātiyo vīsatim-pi jātiyo tiṃsam-pi jātiyo {cattāḷīsam-
pi} jātiyo paññāsam-pi jātiyo jātisatam-pi jātisahassam-pi
jātisatasahassam-pi, aneke pi saṃvaṭṭakappe aneke pi vivaṭṭa-
kappe aneke pi saṃvaṭṭavivaṭṭakappe; amutr'; āsiṃ evaṃnāmo
evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭi-
saṃvedī evamāyupariyanto, so tato cuto amutra udapādiṃ,
tatrāp'; āsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro
evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto, so tato
cuto idhūpapanno ti. iti sākāraṃ sa-uddesaṃ anekavihitaṃ
pubbenivāsaṃ anussareyyan-ti, sīlesv-ev'; assa paripūrakārī
--pe-- b. s. Ākaṅkheyya ce bhikkhave bhikkhu: dibbena
cakkhunā visuddhena atikkantamānusakena satte passeyyaṃ
cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe su-
gate duggate yathākammūpage satte pajāneyyaṃ: ime vata
bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena
samannāgatā manoduccaritena samannāgatā ariyānaṃ upavā-
dakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa
bhedā param-maraṇā apāyaṃ duggatim vinipātaṃ nirayaṃ
upapannā, ime vā pana bhonto sattā kāyasucaritena samannā-
gatā vacīsucaritena samannāgatā manosucaritena samannā-
gatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhi-
kammasamādānā, te kāyassa bhedā param-maraṇā sugatiṃ
saggaṃ lokaṃ upapannā ti, iti dibbena cakkhunā visuddhena
atikkantamānusakena satte passeyyaṃ cavamāne upapajja-
māne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-
kammūpage satte pajāneyyan-ti, sīlesv-ev'; assa paripūrakārī
ajjhattaṃ cetosamatham-anuyutto anirākatajjhāno vipas-
sanāya samannāgato brūhetā suññāgārānaṃ. Ākaṅkheyya ce
bhikkhave bhikkhu: āsavānaṃ khayā anāsavaṃ cetovimuttiṃ
paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññāya sacchi-

[page 036]
36 I. MŪLAPAṆṆĀSAṂ.
katvā upasampajja vihareyyan-ti, sīlesv-ev'; assa paripūra-
kārī ajjhattaṃ cetosamatham-anuyutto anirākatajjhāno vi-
passanāya samannāgato brūhetā suññāgārānaṃ.
Sampannasīlā bhikkhave viharatha sampannapātimokkhā,
pātimokkhasaṃvarasaṃvutā viharatha ācāragocarasampannā,
aṇumattesu vajjesu bhayadassāvī, samādāya sikkhathā sikkhā-
padesūti, iti yan-taṃ vuttaṃ idam-etaṃ paṭicca vuttan-ti.
Idam-avoca Bhagavā. Attamanā te bhikkhū Bha-
gavato bhāsitaṃ abhinandun-ti.
ĀKAṄKHEYYASUTTAṂ CHAṬṬHAṂ.
7.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Sāvatthi-
yaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho
Bhagavā bhikkhū āmantesi: Bhikkhavo ti. Bhadante ti te
bhikkhū Bhagavato paccassosuṃ. Bhagavā etad-avoca:
Seyyathā pi bhikkhave vatthaṃ saṅkiliṭṭhaṃ malagga-
hītaṃ, tam-enaṃ rajako yasmiṃ yasmiṃ raṅgajāte upasaṃ-
hareyya, yadi nīlakāya yadi pītakāya yadi lohitakāya yadi
mañjeṭṭhakāya, dūrattavaṇṇam-ev'; assa, aparisuddhavaṇṇam-
ev'; assa; taṃ kissa hetu: aparisuddhattā bhikkhave vatthassa;
evam-eva kho bhikkhave citte saṅkiliṭṭhe duggati pāṭikaṅ-
khā. Seyyathā pi bhikkhave vatthaṃ parisuddhaṃ pariyo-
dātaṃ, tam-enaṃ rajako yasmiṃ yasmiṃ raṅgajāte upasaṃ-
hareyya, yadi nīlakāya yadi pītakāya yadi lohitakāya yadi
mañjeṭṭhakāya, surattavaṇṇam-ev'; assa, parisuddhavaṇṇam-
ev'; assa; taṃ kissa hetu: parisuddhattā bhikkhave vatthassa;
evam-eva kho bhikkhave citte asaṅkiliṭṭhe sugati pāṭikaṅkhā.
Katame ca bhikkhave cittassa upakkilesā: Abhijjhā-
visamalobho cittassa upakkileso, byāpādo cittassa upakkileso,
kodho c. u., upanāho c. u., makkho c. u., paḷāso c. u., issā
c. u., macchariyaṃ c. u., māyā c. u., sāṭheyyaṃ c. u., tham-
bho c. u., sārambho c. u., māno c. u., atimāno c. u., mado

[page 037]
1.7. VATTHŪPAMASUTTAṂ. (7) 37
c. u., pamādo cittassa upakkileso. Sa kho so bhikkhave
bhikkhu: abhijjhāvisamalobho cittassa upakkileso ti iti vi-
ditvā abhijjhāvisamalobhaṃ cittassa upakkilesaṃ pajahati,
byāpādo cittassa upakkileso ti iti viditvā byāpādaṃ cittassa
upakkilesaṃ pajahati, kodho . . ., upanāho . . ., makkho . . ., pa-
ḷāso . . ., issā . . ., macchariyaṃ . . ., māyā . . ., sāṭheyyaṃ . . .,
thambho . . ., sārambho . . ., māno . . ., atimāno . . ., mado . . .,
pamādo cittassa upakkileso ti iti viditvā pamādaṃ cittassa
upakkilesaṃ pajahati. Yato kho bhikkhave bhikkhuno: abhij-
jhāvisamalobho cittassa upakkileso ti iti viditvā abhijjhā-
visamalobho cittassa upakkileso pahīno hoti, byāpādo . . .,
kodho . . ., upanāho . . ., makkho . . ., paḷāso . . ., issā . . ., mac-
chariyaṃ . . ., māyā . . ., sāṭheyyaṃ . . ., thambho . . ., sārambho . . .,
māno . . ., atimāno . . ., mado . . ., pamādo cittassa upakkileso
ti iti viditvā pamādo cittassa upakkileso pahīno hoti, so
Buddhe aveccappasādena samannāgato hoti: Iti pi so Bha-
gavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato
lokavidū anuttaro purisadammasārathi satthā devamanus-
sānaṃ buddho bhagavā ti; dhamme aveccappasādena saman-
nāgato hoti: Svākkhāto Bhagavatā dhammo sandiṭṭhiko
akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhīti;
saṅghe aveccappasādena samannāgato hoti: Supaṭipanno
Bhagavato sāvakasaṅgho, ujupaṭipanno Bhagavato sāvaka-
saṅgho, ñāyapaṭipanno Bhagavato sāvakasaṅgho sāmīcipaṭi-
panno Bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayu-
gāni aṭṭha purisapuggalā esa, Bhagavato sāvakasaṅgho āhu-
neyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo, anuttaraṃ
puññakkhettaṃ lokassāti. Yathodhi kho pan'; assa cattaṃ
hoti vantaṃ muttaṃ pahīnaṃ paṭinissaṭṭhaṃ. So: Buddhe
aveccappasādena samannāgato 'mhīti labhati atthavedaṃ,
labhati dhammavedaṃ, labhati dhammūpasaṃhitaṃ pāmuj-
jaṃ. pamuditassa pīti jāyati, pītimanassa kāyo passambhati,
passaddhakāyo sukhaṃ vedeti, sukhino cittaṃ samādhiyati;
dhamme aveccappasādena samannāgato 'mhīti labhati attha-
vedaṃ, labhati dhammavedaṃ, labhati dhammūpasaṃhitaṃ
pāmujjaṃ, pamuditassa pīti jāyati, pītimanassa kāyo passam-
bhati, passaddhakāyo sukhaṃ vedeti, sukhino cittaṃ samādhi-

[page 038]
38 I. MŪLAPAṆṆĀSAṂ.
yati; saṅghe aveccappasādena samannāgato 'mhīti labhati
atthavedaṃ, labhati dhammavedaṃ, labhati dhammūpasaṃ-
hitaṃ pāmujjaṃ, pamuditassa pīti jāyati, pītimanassa kāyo
passambhati, passaddhakāyo sukhaṃ vedeti, sukhino cittaṃ
samādhiyati. Yathodhi kho pana me cattaṃ vantaṃ muttaṃ
pahīnaṃ paṭinissaṭṭhan-ti labhati atthavedaṃ, labhati
dhammavedaṃ, labhati dhammūpasaṃhitaṃ pāmujjaṃ, pa-
muditassa pīti jāyati, pītimanassa kāyo passambhati,passad-
dhakāyo sukhaṃ vedeti, sukhino cittaṃ samādhiyati.
Sa kho so bhikkhave bhikkhu evaṃsīlo evaṃdhammo
evaṃpañño sālīnañ-ce pi piṇḍapātaṃ bhuñjati vicitakāḷakaṃ
anekasūpaṃ anekabyañjanaṃ n'; ev'; assa taṃ hoti antarā-
yāya. Seyyathā pi bhikkhave vatthaṃ saṅkiliṭṭhaṃ malagga-
hītaṃ acchaṃ udakaṃ āgamma parisuddhaṃ hoti pariyo-
dātaṃ, ukkāmukhaṃ vā pan'; āgamma jātarūpaṃ parisud-
dhaṃ hoti pariyodātaṃ, evam-eva kho bhikkhave bhikkhu
evaṃsīlo evaṃdhammo evaṃpañño sālīnañ-ce pi piṇḍapātaṃ
bhuñjati vicitakāḷakaṃ anekasūpaṃ anekabyañjanaṃ n'; ev'; assa
taṃ hoti antarāyāya.
So mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati,
tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ, iti uddham-
adho tiriyaṃ sabbadhi sabbatthatāya sabbāvantaṃ lokaṃ
mettāsahagatena cetasā vipulena mahaggatena appamāṇena
averena abyābajjhena pharitvā viharati. Karuṇāsahagatena
cetasā --pe-- muditāsahagatena cetasā -- upekhāsahagatena
cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā
tatiyaṃ, tathā catutthiṃ, iti uddham-adho tiriyaṃ sabbadhi
sabbatthatāya sabbāvantaṃ lokaṃ upekhāsahagatena cetasā
vipulena mahaggatena appamāṇena averena abyābajjhena
pharitvā viharati.
So: Atthi idaṃ, atthi hīnaṃ atthi paṇītaṃ, atthi imassa
saññāgatassa uttariṃ nissaraṇan-ti pajānāti. Tassa evaṃ
jānato evaṃ passato kāmāsavā pi cittaṃ vimuccati, bhavā-
savā pi cittaṃ vimuccati, avijjāsavā pi cittaṃ vimuccati, vi-
muttasmiṃ vimuttam-iti ñāṇaṃ hoti; khīnā jāti, vusitaṃ
brahmacariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pa-

[page 039]
1.7. VATTHŪPAMASUTTAṂ. (7) 39
jānāti. Ayaṃ vuccati bhikkhave bhikkhu sināto antarena
sinānenāti.
Tena kho pana samayena Sundarikabhāradvājo brāh-
maṇo Bhagavato avidūre nisinno hoti. Atha kho Sundarika-
bhāradvājo brāhmaṇo Bhagavantaṃ etad-avoca: Gacchati
pana bhavaṃ Gotamo Bāhukaṃ nadiṃ sināyitun-ti. --
Kiṃ brāhmaṇa Bāhukāya nadiyā, kiṃ Bāhukā nadī karissa-
tīti. -- Mokkhasammatā hi bho Gotama Bāhukā nadī bahu-
janassa, puññasammatā hi bho Gotama Bāhukā nadī bahu-
janassa, Bāhukāya ca pana nadiyā bahujano pāpaṃ kataṃ
kammaṃ pavāhetīti. Atha kho Bhagavā Sundarikabhāra-
dvājaṃ brāhmaṇaṃ gāthāhi ajjhabhāsi:
Bāhukaṃ Adhikakkañ-ca, Gayaṃ Sundarikām-api,
Sarassatiṃ Payāgañ-ca, atho Bāhumatiṃ nadiṃ
Niccam-pi bālo pakkhanno kaṇhakammo na sujjhati,
kiṃ Sundarikā karissati, kim-Payāgo, kim-Bāhukā nadī.
Veriṃ katakibbisaṃ naraṃ
na hi naṃ sodhaye pāpakamminaṃ;
suddhassa ye sadā phaggu, suddhass'; uposatho sadā,
suddhassa sucikammassa sadā sampajjate vataṃ.
Idh'; eva sināhi brāhmaṇa,
sabbabhūtesu karohi khemataṃ;
sace musā na bhaṇasi, sace pāṇaṃ na hiṃsasi,
Sace adinnaṃ n'; ādiyasi, saddahāno amaccharī,
kiṃ kāhasi Gayaṃ gantvā, udapāno pi te Gayā ti.
Evaṃ vutte Sundarikabhāradvājo brāhmaṇo Bhagavantaṃ
etad-avoca: Abhikkantaṃ bho Gotama, abhikkantaṃ bho Go-
tama. Seyyathā pi bho Gotama nikujjitaṃ vā ukkujjeyya,
paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya,
andhakāre vā telapajjotaṃ dhāreyya: cakkhumanto rūpāni
dakkhintīti, evam-evaṃ bhotā Gotamena anekapariyāyena
dhammo pakāsito. Esāhaṃ bhavantaṃ Gotamaṃ saraṇaṃ
gacchāmi dhammañ-ca bhikkhusaṅghañ-ca. Labheyyāhaṃ
bhoto Gotamassa santike pabbajjaṃ, labheyyaṃ upasam-
padan-ti. Alattha kho Sundarikabhāradvājo brāhmaṇo
Bhagavato santike pabbajjaṃ, alattha upasampadaṃ. Acirū-

[page 040]
40 I. MŪLAPAṆṆĀSAṂ.
pasampanno kho pan'; āyasmā Bhāradvājo eko vūpakaṭṭho
appamatto ātāpī pahitatto viharanto nacirass'; eva yass'; at-
thāya kulaputtā samma-d-eva agārasmā anagāriyaṃ pab-
bajanti tad-anuttaraṃ brahmacariyapariyosānaṃ diṭṭhe va
dhamme sayaṃ abhiññāya sacchikatvā upasampajja vihāsi;
khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ nā-
paraṃ itthattāyāti abbhaññāsi, aññataro kho pan'; āyasmā
Bhāradvājo arahataṃ ahosīti.
VATTHŪPAMASUTTAṂ SATTAMAṂ.
8.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Sāvatthi-
yaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Atha kho
āyasmā Mahācundo sāyanhasamayaṃ paṭisallāṇā vuṭṭhito
yena Bhagavā ten'; upasaṅkami, upasaṅkamitvā Bhagavantaṃ
abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho
āyasmā Mahācundo Bhagavantaṃ etad-avoca: Yā imā
bhante anekavihitā diṭṭhiyo loke uppajjanti attavādapaṭisaṃ-
yuttā vā lokavādapaṭisaṃyuttā vā, ādim-eva nu kho bhante
bhikkhuno manasikaroto evam-etāsaṃ diṭṭhīnaṃ pahānaṃ
hoti, evam-etāsaṃ diṭṭhīnaṃ paṭinissaggo hotīti.
Yā imā Cunda anekavihitā diṭṭhiyo loke uppajjanti
attavādapaṭisaṃyuttā vā lokavādapaṭisaṃyuttā vā, yattha c'
etā diṭṭhiyo uppajjanti yattha ca anusenti yattha ca sam-
udācaranti, taṃ: n'; etaṃ mama, n'; eso 'ham-asmi, na
meso attā ti evam-etaṃ yathābhūtaṃ sammappaññāya pas-
sato evam-etāsaṃ diṭṭhīnaṃ pahānaṃ hoti, evam-etāsaṃ
diṭṭhīnaṃ paṭinissaggo hoti. Ṭhānaṃ kho pan'; etaṃ Cunda
vijjati yaṃ idh'; ekacco bhikkhu vivicc'; eva kāmehi vivicca
akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pīti-
sukhaṃ paṭhamaṃ jhānaṃ upasampajja vihareyya; tassa
evam-assa: sallekhena viharāmīti. Na kho pan'; ete Cunda
ariyassa vinaye sallekhā vuccanti, diṭṭhadhammasukhavihārā

[page 041]
1.8. SALLEKHASUTTAṂ. (8) 41
ete ariyassa vinaye vuccanti. Ṭhānaṃ kho pan'; etaṃ Cunda
vijjati yaṃ idh'; ekacco bhikkhu vitakkavicārānaṃ vūpasamā
ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ
avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasam-
pajja vihareyya; tassa evam-assa: sallekhena viharāmīti.
Na kho pan'; ete . . . vuccanti. Ṭhānaṃ kho pan'; etaṃ Cunda
vijjati yaṃ idh'; ekacco bhikkhu pītiyā ca virāgā upekhako
ca vihareyya sato ca sampajāno sukhañ-ca kāyena paṭisaṃ-
vedeyya yan-taṃ ariyā ācikkhanti: upekhako satimā sukha-
vihārī ti tatiyaṃ jhānaṃ upasampajja vihareyya; tassa
evam-assa: sallekhena viharāmīti. Na kho pan'; ete . . .
vuccanti. Ṭhānaṃ kho pan'; etaṃ Cunda vijjati yaṃ idh'
ekacco bhikkhu sukhassa ca pahānā dukkhassa ca pahānā
pubbe va somanassadomanassānaṃ atthagamā adukkhaṃ
asukhaṃ upekhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasam-
pajja vihareyya; tassa evam-assa: sallekhena viharāmīti.
Na kho pan'; ete Cunda ariyassa vinaye sallekhā vuccanti
diṭṭhadhammasukhavihārā ete ariyassa vinaye vuccanti.
Ṭhānaṃ kho pan'; etaṃ Cunda vijjati yaṃ idh'; ekacco bhik-
khu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ
atthagamā nānattasaññānaṃ amanasikārā ananto ākāso ti
ākāsānañcāyatanaṃ upasampajja vihareyya; tassa evam-assa:
sallekhena viharāmīti. Na kho pan'; ete Cunda ariyassa vi-
naye sallekhā vuccanti, santā ete vihārā ariyassa vinaye
vuccanti. Ṭhānaṃ kho pan'; etaṃ Cunda vijjati yaṃ idh'
ekacco bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma
anantaṃ viññāṇan-ti viññāṇañcāyatanaṃ upasampajja vi-
hareyya; tassa evam-assa: sallekhena viharāmīti. Na kho
pan'; ete Cunda . . . vuccanti. Ṭhānaṃ kho pan'; etaṃ Cunda
vijjati yaṃ idh'; ekacco bhikkhu sabbaso viññāṇañcāyatanaṃ
samatikkamma na-tthi kiñcīti ākiñcaññāyatanaṃ upasam-
pajja vihareyya; tassa evam-assa: sallekhena viharāmīti.
Na kho pan'; ete Cunda . . . vuccanti. Ṭhānaṃ kho pan'; etaṃ
Cunda vijjati yaṃ idh'; ekacco bhikkhu sabbaso ākiñcaññā-
yatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasam-
pajja vihareyya; tassa evam-assa: sallekhena viharāmīti.

[page 042]
42 I. MŪLAPAṆṆĀSAṂ.
Na kho pan'; ete Cunda ariyassa vinaye sallekhā vuccanti,
santā ete vihārā ariyassa vinaye vuccanti.
Idha kho pana vo Cunda sallekho karaṇīyo: Pare vi-
hiṃsakā bhavissanti, mayam-ettha avihiṃsakā bhavissāmāti
sallekho karaṇīyo. Pare pāṇātipātī bhavissanti, mayam-ettha
pāṇātipātā paṭiviratā bhavissāmāti sallekho karaṇīyo. Pare
adinnādāyī bhavissanti, mayam-ettha adinnādānā paṭiviratā
bhavissāmāti s. k. Pare abrahmacārī bhavissanti, mayam-
ettha brahmacārī bhavissāmāti s. k. Pare musāvādī bha-
vissanti, mayam-ettha musāvādā paṭiviratā bhavissāmāti s. k.
Pare pisuṇāvācā bhavissanti, mayam-ettha pisuṇāya vācāya
paṭiviratā bhavissāmāti s. k. Pare pharusāvācā bhavissanti,
mayam-ettha pharusāya vācāya paṭiviratā bhavissāmāti s. k.
Pare samphappalāpī bhavissanti, mayam-ettha samphappa-
lāpā paṭiviratā bhavissāmāti s. k. Pare abhijjhālū bhavissanti,
mayam-ettha anabhijjhālū bhavissāmāti s. k. Pare byāpanna-
cittā bhavissanti, mayam-ettha abyāpannacittā bhavissāmāti
s. k. Pare micchādiṭṭhī bhavissanti, mayam-ettha sammādiṭṭhī
bhavissāmāti s. k. Pare micchāsaṅkappā bhavissanti, mayam-
ettha sammāsaṅkappā bhavissāmāti s. k. Pare micchāvācā
bhavissanti, mayam-ettha sammāvācā bhavissāmāti s. k. Pare
micchākammantā bhavissanti, mayam-ettha sammākammantā
bhavissāmāti s. k. Pare micchāājīvā bhavissanti, mayam-ettha
sammāājīvā bhavissāmāti s. k. Pare micchāvāyāmā bha-
vissanti, mayam-ettha sammāvāyāmā bhavissāmāti s. k.
Pare micchāsatī bhavissanti, mayam-ettha sammāsatī bha-
vissāmāti s. k. Pare micchāsamādhī bhavissanti, mayam-
ettha sammāsamādhī bhavissāmāti s. k. Pare micchāñāṇī
bhavissanti, mayam-ettha sammāñāṇī bhavissāmāti s. k.
Pare micchāvimuttī bhavissanti, mayam-ettha sammāvimuttī
bhavissāmāti s. k. Pare thīnamiddhapariyuṭṭhitā bhavissanti,
mayam-ettha vigatathīnamiddhā bhavissāmāti s. k. Pare
uddhatā bhavissanti, mayam-ettha anuddhatā bhavissāmāti
s. k. Pare vecikicchī bhavissanti, mayam-ettha tiṇṇavici-
kicchā bhavissāmāti s. k. Pare kodhanā bhavissanti, ma-
yam-ettha akkodhanā: bhavissāmāti s. k. Pare upanāhī
bhavissanti, mayam-ettha anupanāhī bhavissāmāti s. k.

[page 043]
1.8. SALLEKHASUTTAṂ. (8) 43
Pare makkhī bhavissanti, mayam-ettha amakkhī bhavissā-
māti s. k. Pare paḷāsī bhavissanti, mayam-ettha apaḷāsī
bhavissāmāti s. k. Pare issukī bhavissanti, mayam-ettha
anissukī bhavissāmāti s. k. Pare maccharī bhavissanti, ma-
yam-ettha amaccharī bhavissāmāti s. k. Pare saṭhā bha-
vissanti, mayam-ettha asaṭhā bhavissāmāti s. k. Pare mā-
yāvī bhavissanti, mayam-ettha amāyāvī bhavissāmāti s. k.
Pare thaddhā bhavissanti, mayam-ettha atthaddhā bhavissā-
māti s. k. Pare atimānī bhavissanti, mayam-ettha anati-
mānī bhavissāmāti s. k. Pare dubbacā bhavissanti, mayam-
ettha suvacā bhavissāmāti s. k. Pare pāpamittā bhavis-
santi. mayam-ettha kalyāṇamittā bhavissāmāti s. k. Pare
pamattā bhavissanti, mayam-ettha appamattā bhavissāmāti
s. k. Pare assaddhā bhavissanti, mayam-ettha saddhā
bhavissāmāti s. k. Pare ahirikā bhavissanti, mayam-ettha
hirimanā bhavissāmāti s. k. Pare anottāpī bhavissanti, ma-
yam-ettha ottāpī bhavissāmāti s. k. Pare appassutā bha-
vissanti, mayam-ettha bahussutā bhavissāmāti s. k. Pare
kusītā bhavissanti, mayam-ettha āraddhaviriyā bhavissāmāti
s. k. Pare muṭṭhassatī bhavissanti, mayam-ettha upaṭṭhita-
satī bhavissāmāti s. k. Pare duppañña bhavissanti, mayam-
ettha paññāsampannā bhavissāmāti s. k. Pare sandiṭṭhi-
parāmāsi-ādhānagāhi-duppaṭinissaggī bhavissanti, mayam-ettha
asandiṭṭhiparāmāsi-anādhānagāhi-suppaṭinissaggī bhavissāmāti
sallekho karaṇīyo.
Cittuppādam-pi kho ahaṃ Cunda kusalesu dhammesu
bahukāraṃ vadāmi, ko pana vādo kāyena vācāya anuvidhī-
yanāsu. Tasmātiha Cunda: Pare vihiṃsakā bhavissanti, ma-
yam-ettha avihiṃsakā bhavissāmāti cittaṃ uppādetabbaṃ.
Pare pāṇātipātī bhavissanti, mayam-ettha pāṇātipātā paṭi-
viratā bhavissāmāti cittaṃ uppādetabbaṃ --pe--. Pare
sandiṭṭhiparāmāsi-ādhānagāhi-duppaṭinissaggī bhavissanti, ma-
yam-ettha asandiṭṭhiparāmāsi-anādhānagāhi-suppaṭinissaggī
bhavissāmāti cittaṃ uppādetabbaṃ.
Seyyathā pi Cunda visamo maggo, tassāssa añño samo
maggo parikkamanāya, seyyathā pi pana Cunda visamaṃ tit-
thaṃ, tassāssa aññaṃ samaṃ titthaṃ parikkamanāya,

[page 044]
44 I. MŪLAPAṆṆĀSAṂ.
evam-eva kho Cunda vihiṃsakassa purisapuggalassa avi-
hiṃsā hoti parikkamanāya, pāṇātipātissa purisapuggalassa
pāṇātipātā veramaṇī hoti parikkamanāya, adinnādāyissa p.
adinnādānā veramaṇī h. p., abrahmacārissa p. brahmacari-
yaṃ h. p., musāvādissa p. musāvādā veramaṇī h. p., pisuṇā-
vācassa p. pisuṇāya vācāya veramaṇī h. p., pharusāvācassa
p. pharusāya vācāya veramaṇī h. p., samphappalāpissa p.
samphappalāpā veramaṇī h. p., abhijjhālussa p. anabhijjhā
h. p., byāpannacittassa p. abyāpādo h. p., micchādiṭṭhissa p.
sammādiṭṭhi h. p., micchāsaṅkappassa p. sammāsaṅkappo h. p.,
micchāvācassa p. sammāvācā h. p., micchākammantassa p.
sammākammanto h. p., micchāājīvassa p. sammāājīvo h. p.,
micchāvāyāmassa p. sammāvāyāmo h. p., micchāsatissa p.
sammāsati h. p., micchāsamādhissa p. sammāsamādhi h. p.,
micchāñāṇissa p. sammāñāṇaṃ h. p., micchāvimuttissa p.
sammāvimutti h. p., thīnamiddhapariyuṭṭhitassa p. vigata-
thīnamiddhatā h. p., uddhatassa p. anuddhaccaṃ h. p., veci-
kicchissa p. tiṇṇavicikicchatā h. p., kodhanassa p. akkodho
h. p., upanāhissa p. anupanāho h. p., makkhissa p. amakkho
h. p., paḷāsissa p. apaḷāso h. p., issukissa p. anissā h.p.,
maccharissa p. amacchariyaṃ h. p., saṭhassa p. asāṭheyyaṃ
h. p., māyāvissa p. amāyā h. p., thaddhassa p. atthaddhiyaṃ
h. p., atimānissa p. anatimāno h. p., dubbacassa p. sovacas-
satā h. p., pāpamittassa p. kalyāṇamittatā h. p., pamattassa
p. appamādo h. p., assaddhassa p. saddhā h. p., ahirikassa
p. hirī h. p., anottāpissa p. ottappaṃ h. p., appassutassa p.
bāhusaccaṃ h. p., kusītassa p. viriyārambho h. p., muṭṭhas-
satissa p. upaṭṭhitasatitā h. p., duppaññassa p. paññāsampadā
h. p., sandiṭṭhiparāmāsi-ādhānagāhi-duppaṭinissaggissa purisa-
puggalassa asandiṭṭhiparāmāsi-anādhānagāhi-suppaṭinissaggitā
hoti parikkamanāya.
Seyyathā pi cunda ye keci akusalā dhammā sabbe te
adhobhāvaṅgamanīyā. ye keci kusalā dhammā sabbe te upari-
bhāvaṅgamanīyā. evam-eva kho Cunda vihiṃsakassa purisa-
puggalassa avihiṃsā hoti uparibhāvāya, pāṇātipātissa purisa-
puggalassa pāṇātipātā veramaṇī hoti uparibhāvāya, adinnā-
dāyissa --pe-- sandiṭṭhiparāmāsi-ādhānagāhi-duppaṭinissag-

[page 045]
1.8. SALLEKHASUTTAṂ. (8) 45
gissa purisapuggalassa asandiṭṭhiparāmāsi-anādhānagāhi-suppa-
ṭinissaggitā hoti uparibhāvāya.
So vata Cunda attanā palipapalipanno paraṃ palipa-
palipannaṃ uddharissatīti n'; etaṃ ṭhānaṃ vijjati. So vata
Cunda attanā apalipapalipanno paraṃ palipapalipannaṃ ud-
dharissatīti ṭhānam-etaṃ vijjati. So vata Cunda attanā
adando avinīto aparinibbuto paraṃ damessati vinessati pari-
nibbāpessatīti n'; etaṃ ṭhānaṃ vijjati. So vata Cunda at-
tanā danto vinīto parinibbuto paraṃ damessati vinessati
parinibbāpessatīti ṭhānam-etaṃ vijjati. Evam-eva kho
Cunda vihiṃsakassa purisapuggalassa avihiṃsā hoti parinib-
bānāya, pāṇātipātissa purisapuggalassa pāṇātipātā veramaṇī
hoti parinibbānāya. adinnādāyissa p. adinnādānā veramaṇī
h. p., abrahmacārissa p. brahmacariyaṃ h. p., musāvādissa
p. musāvādā veramaṇī h. p., pisuṇāvācassa p. pisuṇāya vā-
cāya veramaṇī h. p., pharusāvācassa p. pharusāya vācāya ve-
ramaṇī h. p., samphappalāpissa p. samphappalāpā veramaṇī
h. p., abhijjhālussa p. anabhijjhā h. p., byāpannacittassa p.
abyāpādo h. p., micchādiṭṭhissa p. sammādiṭṭhi h. p., micchā-
saṅkappassa p. sammāsaṅkappo h. p., micchāvācassa p. sammā-
vācā h. p., micchākammantassa p. sammākammanto h. p.,
micchāājīvassa p. sammāājīvo h. p., micchāvāyāmassa p.
sammāvāyāmo h. p., micchāsatissa p. sammāsati h. p., micchā-
samādhissa p. sammāsamādhi h. p., micchāñāṇissa p. sammā-
ñāṇaṃ h. p., micchāvimuttissa p. sammāvimutti h. p. thīna-
middhapariyuṭṭhitassa p. vigatathīnamiddhatā h. p., uddha-
tassa p. anuddhaccaṃ h. p., vecikicchissa p. tiṇṇavicikicchatā
h. p., kodhanassa p. akkodho h. p., upanāhissa p. anupanāho
h. p., makkhissa p. amakkho h. p ., paḷāsissa p. apaḷāso h. p.,
issukissa p. anissā h. p., maccharissa p. amacchariyaṃ h. p.,
saṭhassa p. asāṭheyyaṃ h. p., māyāvissa p. amāyā h. p., thad-
dhassa p. atthaddhiyaṃ h. p., atimānissa p. anatimāno h. p.,
dubbacassa p. sovacassatā h. p., pāpamittassa p. kalyāṇa-
mittatā h. p ., pamattassa p. appamādo h. p ., assaddhassa p.
saddhā h. p., ahirikassa p. hirī h. p., anottāpissa p. ottappaṃ
h. p., appassutassa p. bāhusaccaṃ h. p., kusītassa p. viriyā-
rambho h. p., muṭṭhassatissa upaṭṭhitasatitā h. p., duppaññassa

[page 046]
46 I. MŪLAPAṆṆĀSAṂ.
p. paññāsampadā h. p., sandiṭṭhiparāmāsi-ādhānagāhi-duppa-
ṭinissaggissa purisapuggalassa asandiṭṭhiparāmāsi-anādhāna-
gāhi-suppaṭinissaggitā hoti parinibbānāya.
Iti kho Cunda desito mayā sallekhapariyāyo, desito
cittuppādapariyāyo, desito parikkamanapariyāyo, desito upari-
bhāvapariyāyo, desito parinibbānapariyāyo. Yaṃ kho Cunda
satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena anu-
kampaṃ upādāya kataṃ vo taṃ mayā. Etāni Cunda rukkha-
mūlāni, etāni suññāgārāni. Jhāyatha Cunda, mā pamādattha,
ma pacchā vippaṭisārino ahuvattha, ayaṃ vo amhākaṃ anu-
sāsanī ti.
Idam-avoca Bhagavā. Attamano āyasmā Mahācundo
Bhagavato bhāsitaṃ abhinandīti.
SALLEKHASUTTAṂ AṬṬHAMAṂ.
9.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Sāvatthi-
yaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho
āyasmā Sāriputto bhikkhū āmantesi: Bhikkhavo ti. Āvuso
ti kho te bhikkhū āyasmato Sāriputtassa paccassosuṃ.
Āyasmā Sāriputto etad-avoca:
Sammādiṭṭhi sammādiṭṭhīti āvuso vuccati. Kittāvatā nu
kho āvuso ariyasāvako sammādiṭṭhi hoti, ujugatā 'ssa diṭṭhi,
dhamme aveccappasādena samannāgato, āgato imaṃ sad-
dhamman-ti. -- Dūrato pi kho mayaṃ āvuso āgaccheyyāma
āyasmato Sāriputtassa santike etassa bhāsitassa attham-aññā-
tuṃ, sādhu vat'; āyasmantaṃ yeva Sāriputtaṃ paṭibhātu etassa
bhāsitassa attho, āyasmato Sāriputtassa sutvā bhikkhū dhāres-
santīti. -- Tena h'; āvuso suṇātha, sādhukaṃ manasikarotha,
bhāsissāmīti. Evam-āvuso ti kho te bhikkhū āyasmato Sāri-
puttassa paccassosuṃ. Āyasmā Sāriputto etad-avoca:
Yato kho āvuso ariyasāvako akusalañ-ca pajānāti aku-
salamūlañ-ca pajānāti, kusalañ-ca pajānāti kusalamūlañ-ca

[page 047]
1.9. SAMMĀDIṬṬHISUTTAṂ. (9) 47
pajānāti, ettāvatā pi kho āvuso ariyasāvako sammādiṭṭhi hoti,
ujugatā 'ssa diṭṭhi, dhamme aveccappasādena samannāgato,
āgato imaṃ saddhammaṃ. Katamaṃ pan'; āvuso akusalaṃ,
katamaṃ akusalamūlaṃ, katamaṃ kusalaṃ, katamaṃ kusala-
mūlaṃ: Pāṇātipāto kho āvuso akusalaṃ, adinnādānaṃ akusalaṃ,
kāmesu micchācāro akusalaṃ, musāvādo akusalaṃ, pisuṇā
vācā akusalaṃ, pharusā vācā akusalaṃ, samphappalāpo aku-
salaṃ, abhijjhā akusalaṃ, byāpādo akusalaṃ, micchādiṭṭhi
akusalaṃ. Idaṃ vuccat'; āvuso akusalaṃ. Katamañ-c'; āvuso
akusalamūlaṃ: Lobho akusalamūlaṃ, doso akusalamūlaṃ.
moho akusalamūlaṃ. Idaṃ vuccat'; āvuso akusalamūlaṃ.
Katamañ-c'; āvuso kusalaṃ: Pāṇātipātā veramaṇī kusalaṃ,
adinnādānā veramaṇī kusalaṃ, kāmesu micchācārā veramaṇī
kusalaṃ, musāvādā veramaṇī kusalaṃ, pisuṇāya vācāya ve-
ramaṇī kusalaṃ, pharusāya vācāya veramaṇī kusalaṃ, sam-
phappalāpā veramaṇī kusalaṃ, anabhijjhā kusalaṃ, abyāpādo
kusalaṃ, sammādiṭṭhi kusalaṃ. Idaṃ vuccat'; āvuso kusalaṃ.
Katamañ-c'; āvuso kusalamūlaṃ: Alobho kusalamūlaṃ, adoso
kusalamūlaṃ, amoho kusalamūlaṃ. Idaṃ vuccat'; āvuso ku-
salamūlaṃ. Yato kho āvuso ariyasāvako evaṃ akusalaṃ pa-
jānāti evaṃ akusalamūlaṃ pajānāti, evaṃ kusalaṃ pajānāti
evaṃ kusalamūlaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya
paṭighānusayaṃ paṭivinodetvā asmīti diṭṭhimānānusayaṃ sam-
ūhanitvā avijjaṃ pahāya vijjaṃ uppādetvā diṭṭhe va dhamme
dukkhass'; antakaro hoti. Ettāvatā pi kho āvuso ariyasā-
vako sammādiṭṭhi hoti ujugatā 'ssa diṭṭhi, dhamme aveccap-
pasādena samannāgato. āgato imaṃ saddhamman-ti.
Sādh'; āvuso ti kho te bhikkhū āyasmato Sāriputtassa
bhāsitaṃ abhinanditvā anumoditvā āyasmantaṃ Sāriputtaṃ
uttariṃ pañhaṃ apucchuṃ: Siyā pan'; āvuso añño pi pariyāyo
yathā ariyasāvako sammādiṭṭhi hoti, ujugatā 'ssa diṭṭhi,
dhamme aveccappasādena samannāgato, āgato imaṃ sad-
dhamman-ti. -- Siyā āvuso. Yato kho āvuso ariyasāvako
āhārañ-ca pajānāti āhārasamudayañ-ca pajānāti āhāraniro-
dhañ-ca pajānāti āhāranirodhagāminī-paṭipadañ-ca pajānāti,
ettāvatā pi kho āvuso ariyasāvako sammādiṭṭhi hoti, ujugatā
'ssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato

[page 048]
48 I. MŪLAPAṆṆĀSAṂ.
imaṃ saddhammaṃ. Katamo pan'; āvuso āhāro, katamo
āhārasamudayo, katamo āhāranirodho, katamā āhāranirodha-
gāminī-paṭipadā: Cattāro 'me āvuso āhārā bhūtānaṃ vā
sattānaṃ ṭhitiyā sambhavesīnaṃ vā anuggahāya. katame cat-
tāro: Kabaḷiṃkāro āhāro oḷāriko vā sukhumo vā, phasso
dutiyo, manosañcetanā tatiyo, viññāṇaṃ catuttho. Taṇhā-
samudayā āhārasamudayo, taṇhānirodhā āhāranirodho, ayam-
eva ariyo aṭṭhaṅgiko maggo āhāranirodhagāminī-paṭipadā,
seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammā-
kammanto sammāājīvo sammāvāyāmo sammāsati sammā-
samādhi. Yato kho āvuso ariyasāvako evaṃ āhāraṃ pajānāti,
evaṃ āhārasamudayaṃ pajānāti, evaṃ āhāranirodhaṃ pa-
jānāti, evaṃ āhāranirodhagāminī-paṭipadaṃ pajānāti, so sab-
baso rāgānusayaṃ pahāya paṭighānusayaṃ paṭivinodetvā
asmīti diṭṭhimānānusayaṃ samūhanitvā avijjaṃ pahāya vijjaṃ
uppādetvā diṭṭhe va dhamme dukkhass'; antakaro hoti.
Ettāvatā pi kho āvuso ariyasāvako sammādiṭṭhi hoti, ujugatā
'ssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato
imaṃ saddhamman-ti.
Sādh'; āvuso ti kho te bhikkhū āyasmato Sāriputtassa
bhāsitaṃ abhinanditvā anumoditvā āyasmantaṃ Sāriputtaṃ
uttariṃ pañhaṃ apucchuṃ: Siyā pan'; āvuso añño pi pari-
yāyo yathā ariyasāvako sammādiṭṭhi hoti --pe-- āgato imaṃ
saddhamman-ti. -- Siyā āvuso. Yato kho āvuso ariyasāvako
dukkhañ-ca pajānāti dukkhasamudayañ-ca pajānāti dukkhani-
rodhañ-ca pajānāti dukkhanirodhagāminī-paṭipadañ-ca pa-
jānāti. ettāvatā pi kho āvuso ariyasāvako sammādiṭṭhi hoti,
ujugatā 'ssa diṭṭhi, dhamme aveccappasādena samannāgato,
āgato imaṃ saddhammaṃ. Katamaṃ pan'; āvuso dukkhaṃ,
katamo dukkhasamudayo, katamo dukkhanirodho, katamā
dukkhanirodhagāminī-paṭipadā. Jāti pi dukkhā, jarā pi duk-
khā, byādhi pi dukkhā, maraṇam-pi dukkhaṃ, sokaparideva-
dukkhadomanassupāyāsā pi dukkhā, yam-p'; icchaṃ na la-
bhati tam-pi dukkhaṃ, saṅkhittena pañc'; upādānakkhandhā
dukkhā. Idaṃ vuccat'; āvuso dukkhaṃ. Katamo c'; āvuso
dukkhasamudayo: Yā 'yaṃ taṇhā ponobhavikā nandirāga-
sahagatā tatratatrābhinandinī, seyyathīdaṃ: kāmataṇhā bhava-

[page 049]
1.9. SAMMĀDIṬṬHISUTTAṂ. (9) 49
taṇhā vibhavataṇhā, ayaṃ vuccat'; āvuso dukkhasamudayo.
Katamo c'; āvuso dukkhanirodho: Yo tassā yeva taṇhāya
asesavirāganirodho cāgo paṭinissaggo mutti anālayo, ayaṃ
vuccat'; āvuso dukkhanirodho. Katamā c'; āvuso dukkhani-
rodhagāminī-paṭipadā: Ayam-eva ariyo aṭṭhaṅgiko maggo
dukkhanirodhagāminī-paṭipadā, seyyathīdaṃ: sammādiṭṭhi --
pe -- sammāsamādhi. Yato kho āvuso ariyasāvako evaṃ duk-
khaṃ pajānāti, evaṃ dukkhasamudayaṃ pajānāti, evaṃ duk-
khanirodhaṃ pajānāti, evaṃ dukkhanirodhagāminī-paṭipadaṃ
pajānāti, so sabbaso rāgānusayaṃ pahāya paṭighānusayaṃ paṭi-
vinodetvā --pe--. Ettāvatā pi kho . . . saddhamman-ti.
Sādh'; āvuso ti kho . . . apucchuṃ: Siyā pan'; āvuso añño
pi pariyāyo yathā ariyasāvako sammādiṭṭhi hoti --pe-- āgato
imaṃ saddhamman-ti. -- Siyā āvuso. Yato kho āvuso ariya-
sāvako jarāmaraṇañ-ca pajānāti jarāmaraṇasamudayañ-ca
pajānāti jarāmaraṇanirodhañ-ca pajānāti jarāmaraṇanirodha-
gāminī-paṭipadañ-ca pajānāti, ettāvatā pi kho . . . saddham-
maṃ. Katamaṃ pan'; āvuso jarāmaraṇaṃ, katamo jarāma-
raṇasamudayo, katamo jarāmaraṇanirodho, katamā jarāma-
raṇanirodhagāminī-paṭipadā: Yā tesaṃ tesaṃ sattānaṃ tamhi
tamhi sattanikāye jarā jīraṇatā khaṇḍiccaṃ pāliccaṃ valitta-
catā, āyuno saṃhāni indriyānaṃ paripāko, ayaṃ vuccat'; āvuso
jarā. [Katamañ-c'; āvuso maraṇaṃ:] Yaṃ tesaṃ tesaṃ sattā-
naṃ tamhā tamhā sattanikāyā cuti cavanatā bhedo antara-
dhānaṃ maccumaraṇaṃ kālakiriyā, khandhānaṃ bhedo kaḷe-
barassa nikkhepo, idaṃ vuccat'; āvuso maraṇaṃ. Iti ayañ-ca
jarā idañ-ca maraṇaṃ idaṃ vuccat'; āvuso jarāmaraṇaṃ.
Jātisamudayā jarāmaraṇasamudayo, jātinirodhā jarāmaraṇani-
rodho, ayam-eva ariyo aṭṭhaṅgiko maggo jarāmaraṇanirodha-
gāminī-paṭipadā, seyyathīdaṃ: sammādiṭṭhi --pe-- sammā-
samādhi. Yato kho āvuso ariyasāvako evaṃ jarāmaraṇaṃ
pajānāti, evaṃ jarāmaraṇasamudayaṃ pajānāti, evaṃ jarā-
maraṇanirodhaṃ pajānāti, evaṃ jarāmaraṇanirodhagāminī-
paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya paṭi-
ghānusayaṃ paṭivinodetvā --pe--. Ettāvatā pi kho . . . sad-
dhamman-ti.
Sādh'; āvuso ti kho . . . apucchuṃ: Siyā pan'; āvuso --

[page 050]
50 I. MŪLAPAṆṆĀSAṂ.
pe --. -- Siyā āvuso. Yato kho āvuso ariyasāvako jātiñ-ca
pajānāti jātisamudayañ-ca pajānāti jātinirodhañ-ca pajānāti
jātinirodhagāminī-paṭipadañ-ca pajānāti, ettāvatā pi kho . . .
saddhammaṃ. Katamā pan'; āvuso jāti, katamo jātisamudayo,
katamo jātinirodho, katamā jātinirodhagāminī-paṭipadā: Yā
tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jāti sañjāti
okkanti abhinibbatti, khandhānaṃ pātubhāvo āyatanānaṃ
paṭilābho, ayaṃ vuccat'; āvuso jāti. Bhavasamudayā jāti-
samudayo, bhavanirodhā jātinirodho, ayam-eva ariyo aṭṭhaṅ-
giko maggo jātinirodhagāminī-paṭipadā, seyyathīdaṃ: sammā-
diṭṭhi --pe-- sammāsamādhi. Yato kho āvuso ariyasāvako
evaṃ jātiṃ pajānāti, evaṃ jātisamudayaṃ pajānāti, evaṃ
jātinirodhaṃ pajānāti, evaṃ jātinirodhagāminī-paṭipadaṃ pa-
jānāti, so sabbaso rāgānusayaṃ pahāya --pe--. Ettāvatā pi
kho . . . saddhamman-ti.
Sādh'; āvuso ti kho . . . apucchuṃ: Siyā pan'; āvuso --
pe --. -- Siyā āvuso. Yato kho āvuso ariyasāvako bhavañ-
ca pajānāti bhavasamudayañ-ca pajānāti bhavanirodhañ-ca
pajānāti bhavanirodhagāminī-paṭipadañ-ca pajānāti, ettā-
vatā pi kho . . . saddhammaṃ. Katamo pan'; āvuso bhavo,
katamo bhavasamudayo, katamo bhavanirodho, katamā bhava-
nirodhagāminī-paṭipadā: Tayo 'me āvuso bhavā: kāma-
bhavo rūpabhavo arūpabhavo. Upādānasamudayā bhava-
samudayo upādānanirodhā bhavanirodho, ayam-eva ariyo
aṭṭhaṅgiko maggo bhavanirodhagāminī-paṭipadā, seyyathīdaṃ:
sammādiṭṭhi --pe-- sammāsamādhi. Yato kho āvuso ariya-
sāvako evaṃ bhavaṃ pajānāti, evaṃ bhavasamudayaṃ pa-
jānāti, evaṃ bhavanirodhaṃ pajānāti, evaṃ bhavanirodha-
gāminī-paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya
--pe--. Ettāvatā pi kho . . . saddhamman-ti.
Sādh'; āvuso ti kho . . . apucchuṃ: Siyā pan'; āvuso --
pe --. -- Siyā āvuso. Yato kho āvuso ariyasāvako upādā-
nañ-ca pajānāti upādānasamudayañ-ca pajānāti upādāna-
nirodhañ-ca pajānāti upādānanirodhagāminī-paṭipadañ-ca pa-
jānāti, ettāvatā pi kho . . . saddhammaṃ. Katamaṃ pan'; āvuso
upādānaṃ, katamo upādānasamudayo, katamo upādānanirodho,
katamā upādānanirodhagāminī-paṭipadā: Cattāro 'me āvuso

[page 051]
1.9. SAMMĀDIṬṬHISUTTAṂ. (9) 51
upādānā: kāmupādānaṃ diṭṭhupādānaṃ sīlabbatupādānaṃ
attavādupādānaṃ. Taṇhāsamudayā upādānasamudayo, taṇhā-
nirodhā upādānanirodho, ayam-eva ariyo aṭṭhaṅgiko maggo
upādānanirodhagāminī-paṭipadā, seyyathīdaṃ: sammādiṭṭhi
--pe-- sammāsamādhi. Yato kho āvuso ariyasāvako evaṃ
upādānaṃ pajānāti, evaṃ upādānasamudayaṃ pajānāti, evaṃ
upādānanirodhaṃ pajānāti, evaṃ upādānanirodhagāminī-pa-
ṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya --pe--.
Ettāvatā pi kho . . . saddhamman-ti.
Sādh'; āvuso ti kho . . . apucchuṃ: Siyā pan'; āvuso --
pe --. -- Siyā āvuso. Yato kho āvuso ariyasāvako taṇhañ-
ca pajānāti taṇhāsamudayañ-ca pajānāti taṇhānirodhañ-ca
pajānāti taṇhānirodhagāminī-paṭipadañ-ca pajānāti, ettāvatā
pi kho . . . saddhammaṃ. Katamā pan'; āvuso taṇhā, katamo
taṇhāsamudayo, katamo taṇhānirodho, katamā taṇhānirodha-
gāminī-paṭipadā: Cha-y-ime āvuso taṇhākāyā: rupataṇhā
saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhamma-
taṇhā. Vedanāsamudayā taṇhāsamudayo, vedanānirodhā
taṇhānirodho, ayam-eva ariyo aṭṭhaṅgiko maggo taṇhānirodha-
gāminī-paṭipadā, seyyathīdam: sammādiṭṭhi --pe-- sammā-
samādhi. Yato kho āvuso ariyasāvako evaṃ taṇhaṃ pajānāti,
evaṃ taṇhāsamudayaṃ pajānāti, evaṃ taṇhānirodhaṃ pajānāti,
evaṃ taṇhānirodhagāminī-paṭipadaṃ pajānāti, so sabbaso rāgā-
nusayaṃ pahāya --pe--. Ettāvatā pi kho . . . saddhamman-ti.
Sādh'; āvuso ti kho . . . apucchuṃ: Siyā pan'; āvuso --
pe --. -- Siyā āvuso. Yato kho āvuso ariyasāvako veda-
nañ-ca pajānāti vedanāsamudayañ-ca pajānāti vedanāniro-
dhañ-ca pajānāti vedanānirodhagāminī-paṭipadañ-ca pa-
jānāti, ettāvatā pi kho . . . saddhammaṃ. Katamā pan'; āvuso
vedanā, katamo vedanāsamudayo, katamo vedanānirodho,
katamā vedanānirodhagāminī-paṭipadā: Cha-y-ime āvuso
vedanākāyā: cakkhusamphassajā vedanā, sotasamphassajā
vedanā, ghānasamphassajā vedanā, jivhāsamphassajā vedanā,
kāyasamphassajā vedanā, manosamphassajā vedanā. Phassa-
samudayā vedanāsamudayo, phassanirodhā vedanānirodho,
ayam-eva ariyo aṭṭhaṅgiko maggo vedanānirodhagāminī-
paṭipadā, seyyathīdaṃ: sammādiṭṭhi --pe-- sammāsamādhi.

[page 052]
52 I. MŪLAPAṆṆĀSAṂ.
Yato kho āvuso ariyasāvako evaṃ vedanaṃ pajānāti, evaṃ
vedanāsamudayaṃ pajānāti, evaṃ vedanānirodhaṃ pajānāti,
evaṃ vedanānirodhagāminī-paṭipadaṃ pajānāti, so sabbaso
rāgānusayaṃ pahāya --pe--. Ettāvatā pi kho . . . sad-
dhamman-ti.
Sādh'; āvuso ti kho . . . apucchuṃ: Siyā pan'; āvuso --
pe --. -- Siyā āvuso. Yato kho āvuso ariyasāvako phas-
sañ-ca pajānāti phassasamudayañ-ca pajānāti phassa-
nirodhañ-ca pajānāti phassanirodhagāminī-paṭipadañ-ca pa-
jānāti, ettāvatā pi kho . . . saddhammaṃ. Katamo pan'
āvuso phasso, katamo phassasamudayo, katamo phassanirodho,
katamā phassanirodhagāminī-paṭipadā: Cha-y-ime āvuso
phassakāyā: cakkhusamphasso sotasamphasso ghānasam-
phasso jivhāsamphasso kāyasamphasso manosamphasso.
Saḷāyatanasamudayā phassasamudayo, saḷāyatananirodhā
phassanirodho, ayam-eva ariyo aṭṭhaṅgiko maggo phassa-
nirodhagāminī-paṭipadā, seyyathīdaṃ: sammādiṭṭhi --pe--
sammāsamādhi. Yato kho āvuso ariyasāvako evaṃ phassaṃ
pajānāti, evaṃ phassasamudayaṃ pajānāti, evaṃ phassa-
nirodhaṃ pajānāti, evaṃ phassanirodhagāminī-paṭipadaṃ pa-
jānāti, so sabbaso rāgānusayaṃ pahāya --pe--. Ettāvatā
pi kho . . . saddhamman-ti.
Sādh'; āvuso ti kho . . . apucchuṃ: Siyā pan'; āvuso --
pe --. -- Siyā āvuso. Yato kho āvuso ariyasāvako saḷāya-
tanañ-ca pajānāti saḷāyatanasamudayañ-ca pajānāti saḷā-
yatananirodhañ-ca pajānāti saḷāyatananirodhagāminī-paṭi-
padañ-ca pajānāti, ettāvatā pi kho . . . saddhammaṃ.
Katamaṃ pan'; āvuso saḷāyatanaṃ, katamo saḷāyatanasamu-
dayo, katamo saḷāyatananirodho, katamā saḷāyatananirodha-
gāminī-paṭipadā: Cha-y-imāni āvuso āyatanāni: cakkhā-
yatanaṃ sotāyatanaṃ ghānāyatanaṃ jivhāyatanaṃ kāyā-
yatanaṃ manāyatanaṃ. Nāmarūpasamudayā saḷāyatana-
samudayo, nāmarūpanirodhā saḷāyatananirodho, ayam-eva
ariyo aṭṭhaṅgiko maggo saḷāyatananirodhagāminī-paṭipadā,
seyyathīdaṃ: sammādiṭṭhi --pe-- sammāsamādhi. Yato
kho āvuso ariyasāvako evaṃ saḷāyatanaṃ pajānāti, evaṃ
saḷāyatanasamudayaṃ pajānāti, evaṃ saḷāyatananirodhaṃ

[page 053]
1.9. SAMMĀDIṬṬHISUTTAṂ. (9) 53
pajānāti, evaṃ saḷāyatananirodhagāminī-paṭipadaṃ pajānāti,
so sabbaso rāgānusayaṃ pahāya --pe--. Ettāvatā pi kho
. . . saddhamman-ti.
Sādh'; āvuso ti kho . . . apucchuṃ: Siyā pan'; āvuso --
pe --. -- Siyā āvuso. Yato kho āvuso ariyasāvako nāma-
rūpañ-ca pajānāti nāmarūpasamudayāñ-ca pajānāti nāma-
rūpanirodhañ-ca pajānāti nāmarūpanirodhagāminī-paṭipa-
dañ-ca pajānāti, ettāvatā pi kho . . . saddhammaṃ. Kata-
maṃ pan'; āvuso nāmarūpaṃ, katamo nāmarūpasamudayo,
katamo nāmarūpanirodho, katamā nāmarūpanirodhagāminī-
paṭipadā: Vedanā saññā cetanā phasso manasikāro, idaṃ
vuccat'; āvuso nāmaṃ; cattāri ca mahābhūtāni catunnañ-ca
mahābhūtānaṃ upādāya rūpaṃ, idaṃ vuccat'; āvuso rūpaṃ;
iti idañ ca nāmaṃ idañ-ca rūpaṃ idaṃ vuccat'; āvuso nāma-
rūpaṃ. Viññāṇasamudayā nāmarūpasamudayo, viññāṇaniro-
dhā nāmarūpanirodho, ayam-eva ariyo aṭṭhaṅgiko maggo nā-
marūpanirodhagāminī-paṭipadā, seyyathīdaṃ: sammādiṭṭhi --
pe -- sammāsamādhi. Yato kho āvuso ariyasāvako evaṃ
nāmarūpaṃ pajānāti, evaṃ nāmarūpasamudayaṃ pajānāti,
evaṃ nāmarūpanirodhaṃ pajānāti, evaṃ nāmarūpanirodha-
gāminī-paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya
--pe--. Ettāvatā pi kho . . . saddhamman-ti.
Sādh'; āvuso ti kho . . . apucchuṃ: Siyā pan'; āvuso --
pe --. -- Siyā āvuso. Yato kho āvuso ariyasāvako viññā-
ṇañ-ca pajānāti viññāṇasamudayañ-ca pajānāti viññāṇa-
nirodhañ-ca pajānāti viññāṇanirodhagāminī-paṭipadañ-ca
pajānāti, ettāvatā pi kho . . . saddhammaṃ. Katamaṃ pan'
āvuso viññāṇaṃ, katamo viññāṇasamudayo, katamo viññāṇa-
nirodho, katamā viññāṇanirodhagāminī-paṭipadā: Cha-y-ime
āvuso viññāṇakāyā: cakkhuviññāṇaṃ sotaviññāṇaṃ ghāna-
viññāṇaṃ jivhāviññāṇaṃ kāyaviññāṇaṃ manoviññāṇaṃ.
Saṅkhārasamudayā viññāṇasamudayo, saṅkhāranirodhā viññā-
ṇanirodho, ayam-eva ariyo aṭṭhaṅgiko maggo viññāṇanirodha-
gāminī-paṭipadā, seyyathīdaṃ: sammādiṭṭhi --pe-- sammā-
samādhi. Yato kho āvuso ariyasāvako evaṃ viññāṇaṃ pa-
jānāti, evaṃ viññāṇasamudayaṃ pajānāti, evaṃ viññāṇa-
nirodhaṃ pajānāti, evaṃ viññāṇanirodhagāminī-paṭipadaṃ pa-

[page 054]
54 I. MŪLAPAṆṆĀSAṂ.
jānāti, so sabbaso rāgānusayaṃ pahāya --pe--. Ettāvatā
pi kho . . . saddhamman-ti --pe--.
Siyā pan'; āvuso --pe--. -- Siyā āvuso. Yato kho
āvuso ariyasāvako saṅkhārañ-ca pajānāti saṅkhārasamudayañ-
ca pajānāti {saṅkhāranirodhañ-ca} pajānāti saṅkhāranirodha-
gāminī-paṭipadañ-ca pajānāti, ettāvatā pi kho . . . saddham-
maṃ. Katame pan'; āvuso saṅkhārā, katamo saṅkhāra-
samudayo, katamo saṅkhāranirodho, katamā saṅkhāranirodha-
gāminī-paṭipadā: Tayo 'me āvuso saṅkhārā: kāyasaṅkhāro
vacīsaṅkhāro cittasaṅkhāro. Avijjāsamudayā saṅkhārasamu-
dayo, avijjānirodhā saṅkhāranirodho. ayam-eva ariyo aṭ-
ṭhaṅgiko maggo saṅkhāranirodhagāminī-paṭipadā, seyyathīdaṃ:
sammādiṭṭhi --pe-- sammāsamādhi. Yato kho āvuso ariya-
sāvako evaṃ saṅkhāraṃ pajānāti, evaṃ saṅkhārasamudayaṃ
pajānāti, evaṃ saṅkhāranirodhaṃ pajānāti, evaṃ saṅkhā-
ranirodhagāminī-paṭipadaṃ pajānāti, so sabbaso rāgānusa-
yaṃ pahāya --pe--. Ettāvatā pi kho . . . saddhamman-ti
--pe--.
Siyā pan'; āvuso --pe--. -- Siyā āvuso. Yato kho
āvuso ariyasāvako avijjañ-ca pajānāti avijjāsamudayañ-ca
pajānāti avijjānirodhañ-ca pajānāti avijjānirodhagāminī-paṭi-
padañ-ca pajānāti, ettāvatā pi kho . . . saddhammaṃ. Ka-
tamā pan'; āvuso avijjā, katamo avijjāsamudayo, katamo avijjā-
nirodho, katamā avijjānirodhagāminī-paṭipadā: Yaṃ kho
āvuso dukkhe aññāṇaṃ dukkhasamudaye aññāṇaṃ dukkha-
nirodhe aññāṇaṃ dukkhanirodhagāminī-paṭipadāya aññāṇaṃ,
ayaṃ vuccat'; āvuso avijjā. Āsavasamudayā avijjāsamudayo,
āsavanirodhā avijjānirodho, ayam-eva ariyo aṭṭhaṅgiko
maggo avijjānirodhagāminī-paṭipadā, seyyathīdaṃ: sammādiṭ-
ṭhi --pe-- sammāsamādhi. Yato kho āvuso ariyasāvako evaṃ
avijjaṃ pajānāti, evaṃ avijjāsamudayaṃ pajānāti, evaṃ avij-
jānirodhaṃ pajānāti, evaṃ avijjānirodhagāminī-paṭipadaṃ
pajānāti, so sabbaso rāgānusayaṃ pahāya --pe--. Ettāvatā
pi kho . . . saddhamman-ti.
Sādh'; āvuso ti kho te bhikkhū āyasmato Sāriputtassa
bhāsitaṃ abhinanditvā anumoditvā āyasmantaṃ Sāriputtaṃ
uttariṃ pañhaṃ apucchuṃ: Siyā pan'; āvuso añño pi pari-

[page 055]
1.10. SATIPAṬṬHĀNASUTTAṂ. (10) 55
yāyo yathā ariyasāvako sammādiṭṭhi hoti, ujugatā 'ssa diṭṭhi
dhamme aveccappasādena samannāgato, āgato imaṃ sad-
dhamman-ti. -- Siyā āvuso. Yato kho āvuso ariyasāvako
āsavañ-ca pajānāti āsavasamudayañ-ca pajānāti āsava-
nirodhañ-ca pajānāti āsavanirodhagāminī-paṭipadañ-ca pa-
jānāti, ettāvatā pi kho āvuso ariyasāvako sammādiṭṭhi hoti,
ujugatā 'ssa diṭṭhi, dhamme aveccappasādena samannāgato,
āgato imaṃ saddhammaṃ. Katamo pan'; āvuso āsavo, ka-
tamo āsavasamudayo, katamo āsavanirodho katamā āsava-
nirodhagāminī-paṭipadā: Tayo 'me āvuso āsavā: kāmāsavo
bhavāsavo avijjāsavo. Avijjāsamudayā āsavasamudayo, avijjā-
nirodhā āsavanirodho, ayam-eva ariyo aṭṭhaṅgiko maggo
āsavanirodhagāminī-paṭipadā, seyyathīdaṃ: sammādiṭṭhi sam-
māsaṅkappo sammāvācā sammākammanto sammāājīvo sammā-
vāyāmo sammāsati sammāsamādhi. Yato kho āvuso ariya-
sāvako evaṃ āsavaṃ pajānāti, evaṃ āsavasamudayaṃ pa-
jānāti, evaṃ āsavanirodhaṃ pajānāti, evaṃ āsavanirodha-
gāminī-paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya
paṭighānusayaṃ paṭivinodetvā asmīti diṭṭhimānānusayaṃ samū-
hanitvā avijjaṃ pahāya vijjaṃ uppādetvā diṭṭhe va dhamme
dukkhass'; antakaro hoti. Ettāvatā pi kho āvuso ariya-
sāvako sammādiṭṭhi hoti, ujugatā 'ssa diṭṭhi, dhamme avec-
cappasādena samannāgato, āgato imaṃ saddhamman-ti.
Idam-avoca āyasmā Sāriputto. Attamanā te bhikkhū
āyasmato Sāriputtassa bhāsitaṃ abhinandun-ti.
SAMMĀDIṬṬHISUTTAṂ NAVAMAṂ.
10.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Kurūsu
viharati; Kammāssadhamman-nāma Kurūnaṃ nigamo. Tatra
kho Bhagavā bhikkhū amantesi: Bhikkhavo ti. Bhadante ti
te bhikkhū Bhagavato paccassosuṃ. Bhagavā etad-avoca:
Ekāyano ayaṃ bhikkhave maggo sattānaṃ visuddhiyā

[page 056]
56 I. MŪLAPAṆṆĀSAṂ.
sokapariddavānaṃ samatikkamāya dukkhadomanassānaṃ
atthagamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya,
yadidaṃ cattāro satipaṭṭhānā, katame cattāro: Idha bhik-
khave bhikkhu kāye kāyānupassī viharati ātāpī sampajāno
satimā vineyya loke abhijjhādomanassaṃ, vedanāsu vedanānu-
passī viharati ātāpī sampajāno satimā vineyya loke abhijjhā-
domanassaṃ, citte cittānupassī viharati ātāpī sampajāno
satimā vineyya loke abhijjhādomanassaṃ, dhammesu dham-
mānupassī viharati ātāpī sampajāno satimā vineyya loke
abhijjhādomanassaṃ.
Kathañ-ca bhikkhave bhikkhu kāye kāyānupassī vi-
harati: Idha bhikkhave bhikkhu araññagato vā rukkhamūla-
gato vā suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ
kāyaṃ paṇidhāya parimukhaṃ satim upaṭṭhapetvā. So sato
va assasati, sato passasati. Dīghaṃ vā assasanto: dīghaṃ
assasāmīti pajānāti, dīghaṃ vā passasanto: dīghaṃ passa-
sāmīti pajānāti; rassaṃ vā assasanto: rassaṃ assasāmīti
pajānāti, rassaṃ vā passasanto: rassaṃ passasāmīti pajānāti.
Sabbakāyapaṭisaṃvedī assasissāmīti sikkhati, sabbakāyapaṭi-
saṃvedī passasissāmīti sikkhati. Passambhayaṃ kāyasaṅkhāraṃ
assasissāmīti sikkhati, passambhayaṃ kāyasaṅkhāraṃ passa-
sissāmīti sikkhati. Seyyathā pi bhikkhave dakkho bhama-
kāro vā bhamakārantevāsī vā dīghaṃ vā añchanto: dīghaṃ
añchāmīti pajānāti, rassaṃ vā añchanto; rassaṃ añchāmīti pa-
jānāti, evam-eva kho bhikkhave bhikkhu dīghaṃ vā assa-
santo: dīghaṃ assasāmīti pajānāti --pe-- passambhayaṃ
kāyasaṅkhāraṃ passasissāmīti sikkhati. Iti ajjhattaṃ vā
kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī
viharati, ajjhattabahiddhā vā kāye kāyānupassī viharati;
samudayadhammānupassī vā kāyasmiṃ viharati, vayadhammānu-
passī vā kāyasmiṃ viharati, samudayavayadhammānupassī vā
kāyasmiṃ viharati. Atthi kāyo ti vā pan'; assa sati paccu-
paṭṭhitā hoti yāvad-eva ñāṇamattāya patissatimattāya, anis-
sito ca viharati na ca kiñci loke upādiyati. Evam-pi bhik-
khave bhikkhu kāye kāyānupassī viharati.
Puna ca paraṃ bhikkhave bhikkhu gacchanto vā: gac-
chāmīti pajānāti, ṭhito vā: ṭhito 'mhīti pajānāti, nisinno vā

[page 057]
1.10. SATIPAṬṬHĀNASUTTAṂ. (10) 57
nisinno 'mhīti pajānāti, sayāno vā: sayāno 'mhīti pajānāti, yathā
yathā vā pan'; assa kāyo paṇihito hoti tathā tathā naṃ pajānāti.
Iti ajjhattaṃ vā kāye kāyānupassī viharati . . . upādiyati. Evam-
pi bhikkhave bhikkhu kāye kāyānupassī viharati.
Puna ca paraṃ bhikkhave bhikkhu abhikkante paṭik-
kante sampajānakārī hoti, ālokite vilokite sampajānakārī
hoti, samiñjite pasārite s. h., saṅghāṭipattacīvaradhāraṇe s. h.,
asite pīte khāyite sāyite s. h., uccārapassāvakamme s. h.,
gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampa-
jānakārī hoti. Iti ajjhattaṃ vā kāye kāyānupassī viharati . . .
upādiyati. Evam-pi bhikkhave bhikkhu kāye kāyānupassī
viharati.
Puna ca paraṃ bhikkhave bhikkhu imam-eva kāyaṃ
uddhaṃ pādatalā adho kesamatthakā tacapariyantaṃ pūran-
nānappakārassa asucino paccavekkhati: Atthi imasmiṃ kāye
kesā lomā nakhā dantā taco maṃsaṃ nahāru aṭṭhī aṭṭhi-
miñjā vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ
papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ, pittaṃ
semhaṃ pubbo lohitaṃ sedo medo assu vasā kheḷo siṅ-
ghāṇikā lasikā muttan-ti. Seyyathā pi bhikkhave ubhato-
mukhā mutoḷī pūrā nānāvihitassa dhaññassa, seyyathīdaṃ:
sālīnaṃ vīhīnaṃ muggānaṃ māsānaṃ tilānaṃ taṇḍulānaṃ,
tam-enaṃ cakkhumā puriso muñcitvā paccavekkheyya: ime
sālī, ime vīhī, ime muggā, ime māsā ime tilā ime taṇḍulā
ti, evam-eva kho bhikkhave bhikkhu imam-eva kāyaṃ ud-
dhaṃ pādatalā adho kesamatthakā tacapariyantaṃ pūran-
nānappakārassa asucino paccavekkhati: Atthi imasmiṃ kāye
kesā lomā nakhā dantā taco maṃsaṃ nahāru aṭṭhī aṭṭhi-
miñjā vakkaṃ hadayam yakanaṃ kilomakaṃ pihakaṃ pap-
phāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ, pittaṃ semhaṃ
pubbo lohitaṃ sedo medo assu vasā kheḷo siṅghāṇikā lasikā
muttan-ti. Iti ajjhattaṃ vā kāye kāyānupassī viharati . . .
upādiyati. Evam-pi bhikkhave bhikkhu kāye kāyānupassī
viharati.
Puna ca paraṃ bhikkhave bhikkhu imam-eva kāyaṃ
yathāṭhitaṃ yathāpaṇihitaṃ dhātuso paccavekkhati: Atthi
imasmiṃ kāye paṭhavīdhātu āpodhātu tejodhātu vāyodhātūti.

[page 058]
58 I. MŪLAPAṆṆĀSAṂ.
Seyyathā pi bhikkhave dakkho goghātako vā goghātakante-
vāsī vā gāviṃ vadhitvā cātummahāpathe bilaso paṭivibhajitvā
nisinno assa, evam-eva kho bhikkhave bhikkhu imam-eva
kāyaṃ yathāṭhitaṃ yathāpaṇihitaṃ dhātuso paccavekkhati:
Atthi imasmiṃ kāye paṭhavīdhātu āpodhātu tejodhātu vāyo-
dhātūti. Iti ajjhattaṃ vā kāye kāyānupassī viharati . . .
upādiyati. Evam-pi bhikkhave bhikkhu kāye kāyānupassī
viharati.
Puna ca paraṃ bhikkhave bhikkhu seyyathā pi passeyya
sarīraṃ sīvathikāya chaḍḍitaṃ ekāhamataṃ vā dvīhamataṃ
vā tīhamataṃ vā uddhumātakaṃ vinīlakaṃ vipubbakajātaṃ,
so imam-eva kāyaṃ upasaṃharati: Ayam-pi kho kāyo
evaṃdhammo evaṃbhāvī etaṃ anatīto ti. Iti ajjhattaṃ vā
kāye kāyānupassī viharati . . . upādiyati. Evam-pi bhik-
khave bhikkhu kāye kāyānupassī viharati. Puna ca paraṃ
bhikkhave bhikkhu seyyathā pi passeyya sarīraṃ sīvathikāya
chaḍḍitaṃ kākehi vā khajjamānaṃ kulalehi vā khajjamānaṃ
gijjhehi vā khajjamānaṃ supāṇehi vā khajjamānaṃ sigālehi
vā khajjamānaṃ vividhehi vā pāṇakajātehi khajjamānaṃ, so
imam-eva kāyaṃ upasaṃharati: Ayam-pi kho kāyo evaṃ-
dhammo evaṃbhāvī etaṃ anatīto ti. Iti ajjhattaṃ vā k. k.
viharati . . . upādiyati. Evam-pi bhikkhave bhikkhu k. k. vi-
harati. Puna ca paraṃ bhikkhave bhikkhu seyyathā pi pas-
seyya sarīraṃ sīvathikāya chaḍḍitaṃ, aṭṭhikasaṅkhalikaṃ
samaṃsalohitaṃ nahārusambandhaṃ, -- aṭṭhikasaṅkhalikaṃ
nimmaṃsa-lohitamakkhitaṃ nahārusambandhaṃ, -- aṭṭhika-
saṅkhalikaṃ apagatamaṃsalohitaṃ nahārusambandhaṃ, --
aṭṭhikāni apagatasambandhāni disāvidisā vikkhittāni, aññena
hatthaṭṭhikaṃ aññena pādaṭṭhikaṃ aññena jaṅghaṭṭhikaṃ
aññena ūraṭṭhikaṃ aññena kaṭaṭṭhikaṃ aññena piṭṭhikaṇ-
ṭakaṃ aññena sīsakaṭāhaṃ, so imam-eva kāyaṃ upasaṃ-
harati: Ayam-pi kho kāyo evaṃdhammo evaṃbhāvī etaṃ
anatīto ti. Iti ajjhattaṃ vā k. k. viharati . . . upādiyati.
Evam-pi bhikkhave bhikkhu k. k. viharati. Puna ca paraṃ
bhikkhave bhikkhu seyyathā pi passeyya sarīraṃ sīvathikāya
chaḍḍitaṃ, aṭṭhikāni setāni saṅkhavaṇṇūpanibhāni, --
aṭṭhikāni puñjakitāni terovassikāni. -- aṭṭhikāni pūtīni cuṇṇa-

[page 059]
1. 10. SATIPAṬṬHĀNASUTTAṂ. (10) 59
kajātāni, so imam-eva kāyaṃ upasaṃharati: Ayam-pi kho
kāyo evaṃdhammo evaṃbhāvī etaṃ anatīto ti. Iti ajjhat-
taṃ vā k. k. viharati, bahiddhā vā k. k. viharati, ajjhatta-
bahiddhā vā k. k. viharati; samudayadhammānupassī vā kā-
yasmiṃ viharati, vayadhammānupassī vā kāyasmiṃ viharati,
samudayavayadhammānupassī vā kāyasmiṃ viharati. Atthi
kāyo ti vā pan'; assa sati paccupaṭṭhitā hoti yāvad-eva ñāṇa-
mattāya patissatimattāya, anissito ca viharati na ca kiñci
loke upādiyati. Evaṃ kho bhikkhave bhikkhu kāye kāyānu-
passī viharati.
Kathañ-ca bhikkhave bhikkhu vedanāsu vedanānupassī
viharati: Idha bhikkhave bhikkhu sukhaṃ vedanaṃ vedi-
yamāno: sukhaṃ vedanaṃ vediyāmīti pajānāti, dukkhaṃ ve-
danaṃ vediyamāno: dukkhaṃ v. v. pajānāti, adukkham-asu-
khaṃ vedanaṃ vediyamāno: adukkham-asukhaṃ v. v. pa-
jānāti; sāmisaṃ vā sukhaṃ vedanaṃ vediyamāno: sāmisaṃ
sukhaṃ vedanaṃ vediyāmīti pajānāti, nirāmisaṃ vā sukhaṃ . . .,
sāmisaṃ vā dukkhaṃ . . ., nirāmisaṃ vā dukkhaṃ . . ., sā-
misaṃ vā adukkham-asukhaṃ . . ., nirāmisaṃ vā adukkham-
asukhaṃ vedanaṃ vediyamāno: nirāmisaṃ adukkham-asu-
khaṃ vedanaṃ vediyāmīti pajānāti. Iti ajjhattaṃ vā veda-
nāsu vedanānupassī viharati, bahiddhā vā v. v. viharati,
ajjhattabahiddhā vā v. v. viharati; samudayadhammānupassī
vā vedanāsu viharati, vayadhammānupassī vā v. v., samu-
dayavayadhammānupassī vā v. v. Atthi vedanā ti vā pan'
assa sati paccupaṭṭhitā hoti yāvad-eva ñāṇamattāya patissa-
timattāya, anissito ca viharati na ca kiñci loke upādiyati.
Evaṃ kho bhikkhave bhikkhu vedanāsu vedanānupassī viharati.
Kathañ-ca bhikkhave bhikkhu citte cittānupassī viha-
rati: Idha bhikkhave bhikkhu sarāgaṃ vā cittaṃ sarāgaṃ
cittan-ti pajānāti, vītarāgaṃ vā cittaṃ vītarāgaṃ cittan-ti
pajānāti, sadosaṃ . . ., vītadosaṃ . . ., samohaṃ . . ., vītamohaṃ . . .,
saṅkhittaṃ . . ., vikkhittaṃ . . ., mahaggataṃ . . ., amahaggataṃ . . .,
sa-uttaraṃ . . ., anuttaraṃ . . ., samāhitaṃ . . ., asamāhitaṃ . . .,
vimuttaṃ . . ., avimuttaṃ vā cittaṃ avimuttaṃ cittan-ti pa-
jānāti. Iti ajjhattaṃ vā citte cittānupassī viharati, bahiddhā
vā c. c. viharati, ajjhattabahiddhā vā c. c. viharati; samu-

[page 060]
60 I. MŪLAPAṆṆĀSAṂ.
dayadhammānupassī vā cittasmiṃ viharati, vayadhammānu-
passī vā cittasmiṃ viharati, samudayavayadhammānupassī vā
cittasmiṃ viharati. Atthi cittan-ti vā pan'; assa sati paccu-
paṭṭhitā hoti yāvad-eva ñāṇamattāya patissatimattāya, anis-
sito ca viharati na ca kiñci loke upādiyati. Evaṃ kho bhik-
khave bhikkhu citte cittānupassī viharati.
Kathañ-ca bhikkhave bhikkhu dhammesu dhammānu-
passī viharati: Idha bhikkhave bhikkhu dhammesu dhammā-
nupassī viharati pañcasu nīvaraṇesu. Kathañ-ca bhikkhave
bhikkhu dhammesu dhammānupassī viharati pañcasu nīva-
raṇesu: Idha bhikkhave bhikkhu santaṃ vā ajjhattaṃ kā-
macchandaṃ: atthi me ajjhattaṃ kāmacchando ti pajānāti,
asantaṃ vā ajjhattaṃ kāmacchandaṃ: na-tthi me ajjhat-
taṃ kāmacchando ti pajānāti, yathā ca anuppannassa kā-
macchandassa uppādo hoti tañ-ca pajānāti, yathā ca up-
pannassa kāmacchandassa pahānaṃ hoti tañ-ca pajānāti,
yathā ca pahīnassa kāmacchandassa āyatiṃ anuppādo hoti
tañ-ca pajānāti. Santaṃ vā ajjhattaṃ byāpādaṃ: atthi me
ajjhattaṃ byāpādo ti . . . pajānāti. Santaṃ vā ajjhattaṃ
thīnamiddhaṃ: atthi me ajjhattaṃ thīnamiddhan-ti . . . pa-
jānāti. Santaṃ vā ajjhattaṃ uddhaccakukkuccaṃ: atthi me
ajjhattaṃ uddhaccakukkuccan-ti . . . pajānāti. Santaṃ vā
ajjhattaṃ vicikicchaṃ: atthi me ajjhattaṃ vicikicchā ti pajānāti,
asantaṃ vā ajjhattaṃ vicikicchaṃ: na-tthi me ajjhattaṃ
vicikicchā ti pajānāti, yathā ca anuppannāya vicikicchāya
uppādo hoti tañ-ca pajānāti yathā ca uppannāya vicikic-
chāya pahānaṃ hoti tañ-ca pajānāti, yathā ca pahīnāya
vicikicchāya āyatiṃ anuppādo hoti tañ-ca pajānāti. Iti aj-
jhattaṃ vā dhammesu dhammānupassī viharati, bahiddhā vā
dh. dh. viharati, ajjhattabahiddhā vā dh. dh. viharati; samu-
dayadhammānupassī vā dhammesu viharati vayadhammānu-
passī vā dh. v., samudayavayadhammānupassī vā dh. v. Atthi
dhammā ti vā pan'; assa sati paccupaṭṭhitā hoti yāvad-eva
ñāṇamattāya patissatimattāya, anissito ca viharati na ca
kiñci loke upādiyati. Evaṃ kho bhikkhave bhikkhu dham-
mesu dhammānupassī viharati pañcasu nīvaraṇesu.
Puna ca paraṃ bhikkhave bhikkhu dhammesu dham-

[page 061]
1.10. SATIPAṬṬHĀNASUTTAṂ. (10) 61
mānupassī viharati pañcas'; upādānakkhandhesu. Kathañ-ca
bhikkhave bhikkhu dhammesu dhammānupassī viharati pañ-
cas'; upādānakkhandesu: Idha bhikkhave bhikkhu: iti rūpaṃ,
iti rūpassa samudayo, iti rūpassa atthagamo; iti vedanā, iti
vedanāya s., iti vedanāya a.; iti saññā, iti saññāya s., iti
saññāya a.; iti saṅkhārā. iti saṅkhārānaṃ s., iti saṅkhārānaṃ
a.; iti viññāṇaṃ, iti viññāṇassa samudayo, iti viññāṇassa
atthagamo ti, iti ajjhattaṃ vā dhammesu dhammānupassī vi-
harati . . . upādiyati. Evaṃ kho bhikkhave bhikkhu dham-
mesu dhammānupassī viharati pañcas'; upādānakkhandhesu.
Puna ca paraṃ bhikkhave bhikkhu dhammesu dham-
mānupassī viharati chasu ajjhattikabāhiresu āyatanesu.
Kathañ-ca bhikkhave bhikkhu dhammesu dhammānupassī
viharati chasu ajjhattikabāhiresu āyatanesu: Idha bhikkhave
bhikkhu cakkhuñ-ca pajānāti rūpe ca pajānāti, yañ-ca tad-
ubhayaṃ paṭicca uppajjati saṃyojanaṃ tañ-ca pajānāti,
yathā ca anuppannassa saṃyojanassa uppādo hoti tañ-ca
pajānāti, yathā ca uppannassa saṃyojanassa pahānaṃ hoti
tañ-ca pajānāti, yathā ca pahīnassa saṃyojanassa āyatiṃ
anuppādo hoti tañ-ca pajānāti; sotañ-ca pajānāti sadde ca
pajānāti --pe-- ghānañ-ca pajānāti gandhe ca pajānāti --
jivhañ-ca pajānāti rase ca pajānāti -- kāyañ-ca pajānāti
phoṭṭhabbe ca pajānāti -- manañ-ca pajānāti dhamme ca
pajānāti, yañ-ca tad-ubhayaṃ paṭicca uppajjati saṃyojanaṃ
tañ-ca pajānāti, yathā ca anuppannassa saṃyojanassa up-
pādo hoti tañ-ca pajānāti, yathā ca uppannassa saṃyo-
janassa pahānaṃ hoti tañ-ca pajānāti, yathā ca pahīnassa
saṃyojanassa āyatiṃ anuppādo hoti tañ-ca pajānāti. Iti
ajjhattaṃ vā dhammesu dhammānupassī viharati . . . upādi-
yati. Evaṃ kho bhikkhave bhikkhu dhammesu dhammānu-
passī viharati chasu ajjhattikabāhiresu āyatanesu.
Puna ca paraṃ bhikkhave bhikkhu dhammesu dhammānu-
passī viharati sattasu bojjhaṅgesu. Kathañ-ca bhikkhave
bhikkhu dhammesu dhammānupassī viharati sattasu bojjhaṅ-
gesu: Idha bhikkhave bhikkhu santaṃ vā ajjhattaṃ sati-
sambojjhaṅgaṃ: atthi me ajjhattaṃ satisambojjhaṅgo ti pa-
jānāti, asantaṃ vā ajjhattaṃ satisambojjhaṅgaṃ: na-tthi

[page 062]
62 I. MŪLAPAṆṆĀSAṂ.
me ajjhattaṃ satisambojjhaṅgo ti pajānāti, yathā ca anup-
pannassa satisambojjhaṅgassa uppādo hoti tañ-ca pajānāti,
yathā ca uppannassa satisambojjhaṅgassa bhāvanāpāripūrī
hoti tañ-ca pajānāti. Santaṃ vā ajjhattaṃ dhammavicaya-
sambojjhaṅgaṃ . . . Santaṃ vā ajjhattaṃ viriyasambojjhaṅ-
gaṃ . . . Santaṃ vā ajjhattaṃ pītisambojjhaṅgaṃ . . . San-
taṃ vā ajjhattaṃ passaddhisambojjhaṅgaṃ . . . Santaṃ vā
ajjhattaṃ samādhisambojjhaṅgaṃ . . . Santaṃ vā ajjhattaṃ
upekhāsambojjhaṅgaṃ: atthi me ajjhattaṃ upekhāsamboj-
jhaṅgo ti pajānāti, asantaṃ vā ajjhattaṃ upekhāsambojjhaṅ-
gaṃ: na-tthi me ajjhattaṃ upekhāsambojjhaṅgo ti pajānāti,
yathā ca anuppannassa upekhāsambojjhaṅgassa uppādo hoti
tañ-ca pajānāti, yathā ca uppannassa upekhāsambojjhaṅ-
gassa bhāvanāpāripūrī hoti tañ-ca pajānāti. Iti ajjhattaṃ
vā dhammesu dhammānupassī viharati . . . upādiyati. Evaṃ
kho bhikkhave bhikkhu dhammesu dhammānupassī viharati
sattasu bojjhaṅgesu.
Puna ca paraṃ bhikkhave bhikkhu dhammesu dham-
mānupassī viharati catusu ariyasaccesu. Kathañ-ca bhik-
khave bhikkhu dhammesu dhammānupassī viharati catusu
ariyasaccesu: Idha bhikkhave bhikkhu: idaṃ dukkhan-ti
yathābhūtaṃ pajānāti, ayaṃ dukkhasamudayo ti yathābhūtaṃ
pajānāti, ayaṃ dukkhanirodho ti yathābhūtaṃ pajānāti,ayaṃ
dukkhanirodhagāminī paṭipadā ti yathābhūtaṃ pajānāti. Iti
ajjhattaṃ vā dhammesu dhammānupassī viharati, bahiddhā
vā dh. dh. viharati, ajjhattabahiddhā vā dh. dh. viharati;
samudayadhammānupassī vā dhammesu viharati, vaya-
dhammānupassī vā dhammesu viharati, samudayavayadham-
mānupassī vā dhammesu viharati. Atthi dhammā ti vā pan'
assa sati paccupaṭṭhitā hoti yāvad-eva ñāṇamattāya patis-
satimattāya, anissito ca viharati na ca kiñci loke upādiyati.
Evaṃ kho bhikkhave bhikkhu dhammesu dhammānupassī
viharati catusu ariyasaccesu.
Yo hi koci bhikkhave ime cattāro satipaṭṭhāne evaṃ
bhāveyya satta vassāni, tassa dvinnaṃ phalānaṃ aññataraṃ
phalaṃ pāṭikaṅkhaṃ: diṭṭhe va dhamme aññā, sati vā upā-
disese anāgāmitā. Tiṭṭhantu bhikkhave satta vassāni, yo hi

[page 063]
2.1. CŪḶASĪHANĀDASUTTAṂ. (11) 63
koci bhikkhave ime cattāro satipaṭṭhāne evaṃ bhāveyya
cha vassāni pañca vassāni cattāri vassāni tīṇi vassāni dve vas-
sāni ekaṃ vassaṃ -- tiṭṭhatu bhikkhave ekaṃ vassaṃ, yo hi
koci bhikkhave ime cattāro satipaṭṭhāne evaṃ bhāveyya satta
māsāni, tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭi-
kaṅkhaṃ: diṭṭhe va dhamme aññā, sati vā upādisese anā-
gāmitā. Tiṭṭhantu bhikkhave satta māsāni, yo hi koci bhik-
khave ime cattāro satipaṭṭhāne evaṃ bhāveyya cha māsāni
pañca māsāni cattāri māsāni tīṇi māsāni dve māsāni mā-
saṃ addhamāsaṃ -- tiṭṭhatu bhikkhave addhamāso, yo
hi koci bhikkhave ime cattāro satipaṭṭhāne evaṃ bhāveyya
sattāhaṃ, tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭi-
kaṅkhaṃ: diṭṭhe va dhamme aññā, sati vā upādisese anā-
gāmitā.
Ekāyano ayaṃ bhikkhave maggo sattānaṃ visuddhiyā
sokapariddavānaṃ samatikkamāya dukkhadomanassānaṃ
atthagamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya,
yadidaṃ cattāro satipaṭṭhānā ti, iti yan-taṃ vuttaṃ idam-
etaṃ paṭicca vuttan-ti.
Idam-avoca Bhagavā. Attamanā te bhikkhū Bhaga-
vato bhāsitaṃ abhinandun-ti.
SATIPAṬṬHĀNASUTTAṂ DASAMAṂ.
MŪLAPARIYĀYAVAGGO PAṬHAMO.
11.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Sāvatthi-
yaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho
Bhagavā bhikkhū āmantesi: Bhikkhavo ti. Bhadante ti te
bhikkhū Bhagavato paccassosuṃ. Bhagavā etad-avoca:
Idh'; eva bhikkhave samaṇo, idha dutiyo samaṇo, idha
tatiyo samaṇo, idha catuttho samaṇo, suññā parappavādā

[page 064]
64 I. MŪLAPAṆṆĀSAṂ.
samaṇehi aññe ti, evam-etaṃ bhikkhave sammā sīhanādaṃ
nadatha. Ṭhānaṃ kho pan'; etaṃ bhikkhave vijjati yaṃ idha
aññatitthiyā paribbājakā evaṃ vadeyyuṃ: Ko pan'; āyasman-
tānaṃ assāso kiṃ balaṃ yena tumhe āyasmanto evaṃ va-
detha: idh'; eva samaṇo, idha dutiyo samaṇo, idha tatiyo
samaṇo, idha catuttho samaṇo, suññā parappavādā samaṇehi
aññe ti. Evaṃvādino bhikkhave aññatitthiyā paribbājakā
evam-assu vacanīyā: Atthi kho no āvuso tena Bhagavatā
jānatā passatā arahatā sammāsambuddhena cattāro dhammā
akkhātā ye mayaṃ attani sampassamānā evaṃ vadema: idh'
eva samaṇo . . . samaṇehi aññe ti; katame cattāro: Atthi
kho no āvuso Satthari pasādo, atthi dhamme pasādo, atthi
sīlesu paripūrakāritā, sahadhammikā kho pana no piyā manāpā
gahaṭṭhā c'; eva pabbajitā ca. Ime kho no āvuso tena Bha-
gavatā jānatā passatā arahatā sammāsambuddhena cattāro
dhammā akkhātā ye mayaṃ attani sampassamānā evaṃ va-
dema: idh'; eva samaṇo . . . samaṇehi aññe ti. Ṭhānaṃ kho
pan'; etaṃ bhikkhave vijjati yaṃ aññatitthiyā paribbājakā
evaṃ vadeyyuṃ: Amhākam-pi kho āvuso atthi satthari pa-
sādo, so amhākaṃ satthā, amhākam-pi atthi dhamme pa-
sādo, so amhākaṃ dhammo, mayam-pi sīlesu paripūrakārino
yāni amhākaṃ sīlāni, amhākam-pi sahadhammikā piyā ma-
nāpā gahaṭṭhā c'; eva pabbajitā ca; idha no āvuso ko viseso
ko adhippāyo kiṃ nānākaraṇaṃ yadidaṃ tumhākañ-c'; eva
amhākañ-cāti. Evaṃvādino bhikkhave aññatitthiyā paribbā-
jakā evam-assu vacanīyā: Kim-pan'; āvuso ekā niṭṭhā udāhu
puthū niṭṭhā ti. Sammā byākaramānā bhikkhave aññatitthiyā
paribbājakā evaṃ byākareyyuṃ: Ekā h'; āvuso niṭṭhā, na
puthū niṭṭhā ti. Sā pan'; āvuso niṭṭhā sarāgassa udāhu vī-
tarāgassāti. Sammā byākaramānā bhikkhave aññatitthiyā
paribbājakā evaṃ byākareyyuṃ: Vītarāgass'; āvuso sā niṭṭhā,
na sā niṭṭhā sarāgassāti. Sā pan'; āvuso niṭṭhā sadosassa
udāhu vītadosassāti. Sammā . . . byākareyyuṃ: Vītadosass'
āvuso sā niṭṭhā, na sā niṭṭhā sadosassāti. Sā pan'; āvuso
niṭṭhā samohassa udāhu vītamohassāti. Sammā . . . byākā-
reyyuṃ: Vītamohass'; āvuso sā niṭṭhā na sā niṭṭhā samohas-
sāti. Sā pan'; āvuso niṭṭhā sataṇhassa udāhu vītataṇhassāti.

[page 065]
2.1. CŪḶASĪHANĀDASUTTAṂ. (11) 65
Sammā . . . byākareyyuṃ: Vītataṇhass'; āvuso sā niṭṭhā, na
sā niṭṭhā sataṇhassāti. Sā pan'; āvuso niṭṭhā sa-upādānassa
udāhu anupādānassāti. Sammā . . . byākareyyuṃ: Anu-
pādānass'; āvuso sā niṭṭhā, na sā niṭṭhā sa-upādānassāti. Sā
pan'; āvuso niṭṭhā viddasuno udāhu aviddasuno ti. Sammā . . .
byākareyyuṃ: Viddasuno āvuso sā niṭṭhā, na sā niṭṭhā avidda-
suno ti. Sā pan'; āvuso niṭṭhā anuruddha-paṭiviruddhassa
udāhu ananuruddha-appaṭiviruddhassāti. Sammā . . . byāka-
reyyuṃ: Ananuruddha-appaṭiviruddhass'; āvuso sā niṭṭhā, na
sā niṭṭhā anuruddha-paṭiviruddhassāti. Sā pan'; āvuso niṭ-
ṭhā papañcārāmassa papañcaratino udāhu nippapañcārāmassa
nippapañcaratino ti. Sammā byākaramānā bhikkhave
aññatitthiyā paribbājakā evaṃ byākareyyuṃ: Nippapañcā-
rāmass'; āvuso sā niṭṭhā nippapañcaratino, na sā niṭṭhā pa-
pañcārāmassa papañcaratino ti.
Dve 'mā bhikkhave diṭṭhiyo: bhavadiṭṭhi ca vibhavadiṭṭhi
ca. Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā bhava-
diṭṭhiṃ allīnā bhavadiṭṭhiṃ upagatā bhavadiṭṭhiṃ ajjhositā,
vibhavadiṭṭhiyā te paṭiviruddhā. Ye hi keci bhikkhave sa-
maṇā vā brāhmaṇā vā vibhavadiṭṭhiṃ allīnā vibhavadiṭṭhiṃ
upagatā vibhavadiṭṭhiṃ ajjhositā, bhavadiṭṭhiyā te paṭivi-
ruddhā. Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā
imāsaṃ dvinnaṃ diṭṭhīnaṃ samudayañ-ca atthagamañ-ca
assādañ-ca ādīnavañ-ca nissaraṇañ-ca yathābhūtaṃ na-
ppajānanti, te sarāgā te sadosā te samohā te sataṇhā te
sa-upādānā te aviddasuno te anuruddha-paṭiviruddhā te pa-
pañcārāmā papañcaratino, te na parimuccanti jātiyā jarāya
maraṇena sokehi paridevehi dukkhehi domanassehi upāyā-
sehi, na parimuccanti dukkhasmā ti vadāmi. Ye ca kho
keci bhikkhave samaṇā vā brāhmaṇā vā imāsaṃ dvinnaṃ
diṭṭhīnaṃ samudayañ-ca atthagamañ-ca assādañ-ca ādī-
navañ-ca nissaraṇañ-ca yathābhūtaṃ pajānanti, te vītarāgā
te vītadosā te vītamohā te vītataṇhā te anupādānā te vid-
dasuno te ananuruddha-appaṭiviruddhā te nippapañcārāmā
nippapañcaratino, te parimuccanti jātiyā jarāya maraṇena
sokehi paridevehi dukkhehi domanassehi upāyāsehi, pari-
muccanti dukkhasmā ti vadāmi.

[page 066]
66 I. MŪLAPAṆṆĀSAṂ.
Cattār'; imāni bhikkhave upādānāni, katamāni cattāri:
kāmupādānaṃ diṭṭhupādānaṃ sīlabbatupādānaṃ attavādu-
pādānaṃ. Santi bhikkhave eke samaṇabrāhmaṇā sabbu-
pādānapariññāvādā paṭijānamānā te na sammā sabbupādāna-
pariññaṃ paññāpenti: kāmupādānassa pariññaṃ paññāpenti,
na diṭṭhupādānassa pariññaṃ paññāpenti, na sīlabbatupādā-
nassa p. p., na attavādupādānassa p. p.; taṃ kissa hetu:
imāni hi te bhonto samaṇabrāhmaṇā tīṇi ṭhānāni yathā-
bhūtaṃ na-ppajānanti, tasmā te bhonto samaṇabrāhmaṇā
sabbupādānapariññāvādā paṭijānamānā te na sammā sabbu-
pādānapariññaṃ paññāpenti: kāmupādānassa pariññaṃ paññā-
penti, na diṭṭhupādānassa p. p., na sīlabbatupādānassa p. p.,
na attavādupādānassa p. p. Santi bhikkhave eke samaṇa-
brāhmaṇā sabbupādānapariññāvādā paṭijānamānā te na
sammā sabbupādānapariññaṃ paññāpenti: kāmupādānassa p. p.,
diṭṭhupādānassa p. p., na sīlabbatupādānassa p. p., na atta-
vādupādānassa p. p.; taṃ kissa hetu: imāni hi te bhonto
samaṇabrāhmaṇā dve ṭhānāni yathābhūtaṃ na-ppajānanti,
tasmā te bhonto samaṇabrāhmaṇā sabbupādānapariññāvādā
paṭijānamānā te na sammā sabbupādānapariññaṃ paññā-
penti: kāmupādānassa p. p., diṭṭhupādānassa p. p., na sīlab-
batupādānassa p. p., na attavādupādānassa p. p. Santi
bhikkhave eke samaṇabrāhmaṇā sabbupādānapariññāvādā
paṭijānamānā te na sammā sabbupādānapariññaṃ paññā-
penti: kāmupādānassa p. p., diṭṭhupādānassa p. p., sīlabbatu-
pādānassa p. p., na attavādupādānassa p. p.; taṃ kissa
hetu: imaṃ hi te bhonto samaṇabrāhmaṇā ekaṃ ṭhānaṃ
yathābhūtaṃ na-ppajānanti, tasmā te bhonto samaṇabrāh-
maṇā sabbupādānapariññāvādā paṭijānamānā te na sammā
sabbupādānapariññaṃ paññāpenti: kāmupādānassa p. p. diṭ-
ṭhupādānassa p. p., sīlabbatupādānassa p.p., na attavādu-
pādānassa pariññaṃ paññāpenti. Evarūpe kho bhikkhave
dhammavinaye yo satthari pasādo so na sammaggato akkhā-
yati, yo dhamme pasādo so na sammaggato akkhāyati yā
sīlesu paripūrakāritā sā na sammaggatā akkhāyati, yā sa-
hadhammikesu piyamanāpatā sā na sammaggatā akkhāyati;
taṃ kissa hetu: evaṃ h'; etaṃ bhikkhave hoti yathā taṃ

[page 067]
2.1. CŪḶASĪHANĀDASUTTAṂ. (11) 67
durakkhāte dhammavinaye duppavedite aniyyānike anupa-
samasaṃvattanike asammāsambuddhappavedite.
Tathāgato ca kho bhikkhave arahaṃ sammāsambuddho
sabbupādānapariññāvādo paṭijānamāno sammā sabbupādāna-
pariññaṃ paññāpeti: kāmupādānassa pariññaṃ paññāpeti,
diṭṭhupādānassa p. p., sīlabbatupādānassa p.p., attavādu-
pādānassa pariññaṃ paññāpeti. Evarūpe kho bhikkhave
dhammavinaye yo satthari pasādo so sammaggato akkhā-
yati. yo dhamme pasādo so sammaggato akkhāyati, yā sīlesu
paripūrakāritā sā sammaggatā akkhāyati, yā sahadhammikesu
piyamanāpatā sā sammaggatā akkhāyati; taṃ kissa hetu:
evaṃ h'; etaṃ bhikkhave hoti yathā taṃ svākkhāte dhamma-
vinaye suppavedite niyyānike upasamasaṃvattanike sammā-
sambuddhappavedite.
Ime ca bhikkhave cattāro upādānā kiṃnidānā kiṃsamu-
dayā kiṃjātikā kiṃpabhavā: ime cattāro upādānā taṇhāni-
dānā taṇhāsamudayā taṇhājātikā taṇhāpabhavā. Taṇhā
cāyaṃ bhikkhave kiṃnidānā k. k. kiṃpabhavā: taṇhā ve-
danānidānā v. v. vedanāpabhavā. Vedanā cāyaṃ bhikkhave
kiṃnidānā k. k. kiṃpabhavā: vedanā phassanidānā ph. ph.
phassapabhavā. Phasso cāyaṃ bhikkhave kiṃnidāno k. k.
kiṃpabhavo:: phasso saḷāyatananidāno s. s. saḷāyatanapabhavo.
Saḷāyatanañ-c'; idaṃ bhikkhave kiṃnidānaṃ k. k. kiṃpa-
bhavaṃ: saḷāyatanaṃ nāmarūpanidānaṃ n. n. nāmarūpa-
pabhavaṃ. Nāmarūpañ-c'; idaṃ bhikkhave kiṃnidānaṃ k. k.
kiṃpabhavaṃ: nāmarūpaṃ viññāṇanidānaṃ v. v. viññāṇa-
pabhavaṃ. Viññāṇañ-c'; idaṃ bhikkhave kiṃnidānaṃ k. k.
kiṃpabhavaṃ: viññāṇaṃ saṅkhāranidānaṃ s. s. saṅkhāra-
pabhavaṃ. Saṅkhārā c'; ime bhikkhave kiṃnidānā kiṃsamu-
dayā kiṃjātikā kiṃpabhavā: saṅkhārā avijjānidānā avijjā-
samudayā avijjājātikā avijjāpabhavā. Yato ca kho bhikkhave
bhikkhuno avijjā pahīnā hoti vijjā uppannā, so avijjāvirāgā
vijjuppādā n'; eva kāmupādānaṃ upādiyati, na diṭṭhupādānaṃ
upādiyati, na sīlabbatupādānaṃ upādiyati, na attavādupādā-
naṃ upādiyati; anupādiyaṃ na paritassati, aparitassaṃ pac-
cattaṃ yeva parinibbāyati; khīṇā jāti, vusitaṃ brahmacariyaṃ,
kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti.

[page 068]
68 I. MŪLAPAṆṆĀSAṂ.
Idam-avoca Bhagavā. Attamanā te bhikkhū Bhaga-
vato bhāsitaṃ abhinandun-ti.
CŪḶASĪHANĀDASUTTAṂ PAṬHAMAṂ.
12.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Vesāliyaṃ
viharati bahinagare avarapure vanasaṇḍe. Tena kho pana
samayena Sunakkhatto Licchaviputto acirapakkanto hoti
imasmā dhammavinayā; so Vesāliyaṃ parisatiṃ etaṃ vācaṃ
bhāsati: Na-tthi samaṇassa Gotamassa uttariṃ manussa-
dhammā alamariyañāṇadassanaviseso, takkapariyāhataṃ sa-
maṇo Gotamo dhammaṃ deseti vīmaṃsānucaritaṃ sayaṃ-
paṭibhānaṃ, yassa ca khvāssa atthāya dhammo desito so
niyyāti takkarassa sammā dukkhakkhayāyāti. Atha kho
āyasmā Sāriputto pubbanhasamayaṃ nivāsetvā pattacīvaraṃ
ādāya Vesāliṃ piṇḍāya pāvisi. Assosi kho āyasmā Sāriputto
Sunakkhattassa Licchaviputtassa Vesāliyaṃ parisatiṃ etaṃ
vācaṃ bhāsamānassa: Na-tthi samaṇassa Gotamassa utta-
riṃ manussadhammā alamariyañāṇadassanaviseso, takkapari-
yāhataṃ samaṇo Gotamo dhammaṃ deseti vīmaṃsānucari-
taṃ sayaṃpaṭibhānaṃ, yassa ca khvāssa atthāya dhammo
desito so niyyāti takkarassa sammā dukkhakkhayāyāti.
Atha kho āyasmā Sāriputto Vesāliyaṃ piṇḍāya caritvā
pacchābhattaṃ piṇḍapātapaṭikkanto yena Bhagavā ten'; upa-
saṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekaman-
taṃ nisīdi. Ekamantaṃ nisinno kho āyasmā Sāriputto Bha-
gavantaṃ etad-avoca: Sunakkhatto bhante Licchaviputto
acirapakkanto imasmā dhammavinayā, so Vesāliyaṃ pari-
satiṃ etaṃ vācaṃ bhāsati: Na-tthi samaṇassa Gotamassa . . .
so niyyāti takkarassa sammā dukkhakkhayāyāti.
Kodhano Sāriputta Sunakkhatto moghapuriso, kodhā ca
pan'; assa esā vācā bhāsitā. Avaṇṇaṃ bhāsissāmīti so Sāri-
putta Sunakkhatto moghapuriso vaṇṇaṃ yeva Tathāgatassa

[page 069]
2.2. MAHĀSĪHANĀDASUTTAṂ. (12) 69
bhāsati. Vaṇṇo h'; eso Sāriputta Tathāgatassa yo evaṃ va-
deyya: yassa ca khvāssa atthāya dhammo desito so niyyāti
takkarassa sammā dukkhakkhayāyāti.
Ayam-pi hi nāma Sāriputta Sunakkhattassa mogha-
purisassa mayi dhammanvayo na bhavissati: Iti pi so Bha-
gavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato
lokavidū anuttaro purisadammasārathi satthā devamanussā-
naṃ buddho bhagavā ti. Ayam-pi hi nāma Sāriputta Su-
nakkhattassa moghapurisassa mayi dhammanvayo na bhavis-
sati: Iti pi so Bhagavā anekavihitaṃ iddhividhaṃ paccanu-
bhoti: eko pi hutvā bahudhā hoti, bahudhā pi hutvā eko
hoti, āvibhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiro-
pabbataṃ asajjamāno gacchati seyyathā pi ākāse, paṭhavi-
yā pi ummujjanimujjaṃ karoti seyyathā pi udake, udake pi
abhijjamāne gacchati seyyathā pi paṭhaviyaṃ, ākāse pi
pallaṅkena kamati seyyathā pi pakkhī sakuṇo, ime pi candi-
masuriye evaṃ mahiddhike evaṃ mahānubhāve pāṇinā pari-
masati parimajjati, yāva Brahmalokā pi kāyena vasaṃ vatte-
tīti. Ayam-pi hi nāma Sāriputta Sunakkhattassa mogha-
purisassa mayi dhammanvayo na bhavissati: Iti pi so Bha-
gavā dibbāya sotadhātuyā visuddhāya atikkantamānusikāya
ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike cāti.
Ayam-pi hi nāma Sāriputta Sunakkhattassa moghapurisassa
mayi dhammanvayo na bhavissati: Iti pi so Bhagavā para-
sattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti: sa-
rāgaṃ vā cittaṃ sarāgaṃ cittan-ti pajānāti, vītarāgaṃ vā
cittaṃ vītarāgaṃ cittan-ti pajānāti --pe-- saṅkhittaṃ . . .,
vikkhittaṃ . . ., mahaggataṃ . . ., amahaggataṃ . . . sa-uttaraṃ . . .,
anuttaraṃ . . ., samāhitaṃ . . ., asamāhitaṃ . . . vimuttaṃ . . ., avi-
muttaṃ vā cittaṃ avimuttaṃ cittan-ti pajānātīti.
Dasa kho pan'; imāni Sāriputta Tathāgatassa Tathāgata-
balāni yehi balehi samannāgato Tathāgato āsabhaṇ-ṭhānaṃ
paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavat-
teti, katamāni dasa: Idha Sāriputta Tathāgato ṭhānañ-ca
ṭhānato aṭṭhānañ-ca aṭṭhānato yathābhūtaṃ pajānāti. Yam-
pi Sāriputta Tathāgato ṭhānañ-ca ṭhānato aṭṭhānañ-ca aṭ-
ṭhānato yathābhūtaṃ pajānāti, idam-pi Sāriputta Tathā-

[page 070]
70 I. MŪLAPAṆṆĀSAṂ.
gatassa Tathāgatabalaṃ hoti yaṃ balaṃ āgamma Tathāgato
āsabhaṇ-ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati,
brahmacakkaṃ pavatteti. Puna ca paraṃ Sāriputta Tathā-
gato atītānāgatapaccuppannānaṃ kammasamādānānaṃ ṭhā-
naso hetuso vipākaṃ yathābhūtaṃ pajānāti. Yam-pi Sāri-
putta Tathāgato atītānāgatapaccuppannānaṃ . . . pavatteti.
Puna ca paraṃ Sāriputta Tathāgato sabbatthagāminiṃ paṭi-
padaṃ yathābhūtaṃ pajānāti. Yam-pi Sāriputta . . . pavat-
teti. Puna ca paraṃ Sāriputta Tathāgato anekadhātu-
nānādhātu-lokaṃ yathābhūtaṃ pajānāti. Yam-pi Sāriputta . . .
pavatteti. Puna ca paraṃ Sāriputta Tathāgato sattānaṃ nā-
nādhimuttikataṃ yathābhūtaṃ pajānāti. Yam-pi Sāriputta
. . . pavatteti. Puna ca paraṃ Sāriputta Tathāgato para-
sattānaṃ parapuggalānaṃ indriyaparopariyattaṃ yathābhūtaṃ
pajānāti. Yam-pi Sāriputta . . . pavatteti. Puna ca paraṃ
Sāriputta Tathāgato jhāna-vimokha-samādhi-samāpattīnaṃ saṅ-
kilesaṃ vodānaṃ vuṭṭhānaṃ yathābhūtaṃ pajānāti. Yam-pi
Sāriputta . . . pavatteti. Puna ca paraṃ Sāriputta Tathāgato
anekavihitaṃ pubbenivāsaṃ anussarati, seyyathīdaṃ: ekam-pi
jātiṃ dve pi jātiyo tisso pi jātiyo catasso pi jātiyo pañca pi
jātiyo dasa pi jātiyo vīsatim-pi jātiyo tiṃsam-pi jātiyo
cattārīsam-pi jātiyo paññāsam-pi jātiyo jātisatam-pi jātisa-
hassam-pi jātisatasahassam-pi, aneke pi saṃvaṭṭakappe
aneke pi vivaṭṭakappe aneke pi saṃvaṭṭavivaṭṭakappe, amutr'
āsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ
sukhadukkhapaṭisaṃvedī evamāyupariyanto, so tato cuto
amutra udapādiṃ, tatrāp'; āsiṃ evaṃnāmo evaṃgotto evaṃ-
vaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamā-
yupariyanto, so tato cuto idhūpapanno ti, iti sākāraṃ sa-
uddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. Yam-pi
Sāriputta . . . pavatteti. Puna ca paraṃ Sāriputta Tathā-
gato dibbena cakkhunā visuddhena atikkantamānusakena
satte passati cavamāne upapajjamāne, hīne paṇīte suvaṇṇe
dubbaṇṇe sugate duggate, yathākammūpage satte pajānāti:
ime vata bhonto sattā kāyaduccaritena samannāgatā vacī-
duccaritena s. manoduccaritena s. ariyānaṃ upavādakā
micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa

[page 071]
2.2. MAHĀSĪHANĀDASUTTAṂ. (12) 71
bhedā param-maraṇā apāyaṃ duggatiṃ vinipātaṃ nira-
yaṃ upapannā, ime vā pana bhonto sattā kāyasucaritena
samannāgatā vacīsucaritena s. manosucaritena s. ariyānaṃ
anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te
kāyassa bhedā param-maraṇā sugatiṃ saggaṃ lokaṃ upa-
pannā ti, iti dibbena cakkhunā visuddhena atikkantamānusa-
kena satte passati cavamāne upapajjamāne, hīne paṇīte su-
vaṇṇe dubbaṇṇe sugate duggate, yathākammūpage satte pa-
jānāti. Yam-pi Sāriputta . . . pavatteti. Puna ca paraṃ
Sāriputta Tathāgato āsavānaṃ khayā anāsavaṃ cetovimuttiṃ
paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchi-
katvā upasampajja viharati. Yam-pi Sāriputta Tathāgato
āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭ-
ṭhe vā dhamme sayaṃ abhiññā sacchikatvā upasampajja
viharati, idam-pi Sāriputta Tathāgatassa Tathāgatabalaṃ
hoti yaṃ balaṃ āgamma Tathāgato āsabhaṇ-ṭhānaṃ paṭi-
jānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.
Imāni kho Sāriputta dasa Tathāgatassa Tathāgatabalāni
yehi balehi samannāgato Tathāgato āsabhaṇ-ṭhānaṃ paṭijānāti,
parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti. Yo
kho maṃ Sāriputta evaṃ jānantaṃ evaṃ passantaṃ evaṃ
vadeyya: Na-tthi samaṇassa Gotamassa uttariṃ manussa-
dhammā alamariyañāṇadassanaviseso, takkapariyāhataṃ sa-
maṇo Gotamo dhammaṃ deseti vīmaṃsānucaritaṃ sayaṃ-
paṭibhānan-ti, taṃ Sāriputta vācaṃ appahāya taṃ cittaṃ
appahāya taṃ diṭṭhiṃ appaṭinissajitvā yathābhataṃ nikkhitto
evaṃ niraye. Seyyathā pi Sāriputta bhikkhu sīlasampanno
samādhisampanno paññāsampanno diṭṭhe va dhamme aññaṃ
ārādheyya, evaṃsampadam-idaṃ Sāriputta vadāmi: taṃ vā-
caṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissa-
jitvā yathābhataṃ nikkhitto evaṃ niraye.
Cattār'; imāni Sāriputta Tathāgatassa vesārajjāni yehi
vesārajjehi samannāgato Tathāgato āsabhaṇ-ṭhānaṃ paṭi-
jānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti,
katamāni cattāri: Sammāsambuddhassa te paṭijānato ime
dhammā anabhisambuddhā ti, tatra vata maṃ samaṇo vā
brāhmaṇo vā devo vā Māro vā Brahmā vā koci vā lokasmiṃ

[page 072]
72 I. MŪLAPAṆṆĀSAṂ.
saha dhammena paṭicodessatīti nimittam etaṃ Sāriputta na
samanupassāmi. Etaṃ p'; ahaṃ Sāriputta nimittaṃ asamanu-
passanto khemappatto abhayappatto vesārajjappatto viharāmi.
Khīṇāsavassa te paṭijānato ime āsavā aparikkhīṇā ti, tatra
vata maṃ . . . na samanupassāmi. Etaṃ p'; ahaṃ . . . viha-
rāmi. Ye kho pana te antarāyikā dhammā vuttā te paṭise-
vato nālaṃ antarāyāyāti, tatra vata maṃ . . . na samanupas-
sāmi. Etaṃ p'; ahaṃ . . . viharāmi. Yassa kho pana te at-
thāya dhammo desito so na niyyāti takkarassa sammā duk-
khakkhayāyāti, tatra vata maṃ samaṇo vā brāhmaṇo vā devo
vā Māro vā Brahmā vā koci vā lokasmiṃ saha dhammena
paṭicodessatīti nimittam-etaṃ na samanupassāmi. Etaṃ p'
ahaṃ Sāriputta nimittaṃ asamanupassanto khemappatto abha-
yappatto vesārajjappatto viharāmi.
Imāni kho Sāriputta cattāri Tathāgatassa vesārajjāni
yehi . . . pavatteti. Yo kho maṃ Sāriputta evaṃ jānantaṃ
. . . evaṃ niraye.
Aṭṭha kho imā Sāriputta parisā, katamā aṭṭha: khattiya-
parisā brāhmaṇaparisā gahapatiparisā samaṇaparisā Cātum-
mahārājikaparisā Tāvatiṃsaparisā Māraparisā Brahmaparisā.
Imā kho Sāriputta aṭṭha parisā. Imehi kho Sāriputta catuhi
vesārajjehi samannāgato Tathāgato imā aṭṭha parisā upasaṅ-
kamati ajjhogāhati. Abhijānāmi kho panāhaṃ Sāriputta
anekasataṃ khattiyaparisaṃ upasaṅkamitā, tatra pi mayā
sannisinnapubbañ-c'; eva sallapitapubbañ-ca sākacchā ca
samāpajjitapubbā. Tatra vata maṃ bhayaṃ vā sārajjaṃ vā
okkamissatīti nimittam-etaṃ Sāriputta na samanupassāmi.
Etaṃ p'; ahaṃ Sāriputta nimittaṃ asamanupassanto khemap-
patto abhayappatto vesārajjappatto viharāmi. Abhijānāmi
kho panāhaṃ Sāriputta anekasataṃ brāhmaṇaparisaṃ -- pe
-- gahapatiparisaṃ -- samaṇaparisaṃ -- Cātummahārājikapa-
risaṃ -- Tāvatiṃsaparisaṃ -- Māraparisaṃ -- Brahmaparisaṃ
upasaṅkamitā, tatra pi mayā sannisinnapubbañ-c'; eva salla-
pitapubbañ-ca sākacchā ca samāpajjitapubbā. Tatra vata
maṃ bhayaṃ vā sārajjaṃ vā okkamissatīti nimittam-etaṃ
Sāriputta na samanupassāmi. Etaṃ p'; ahaṃ Sāriputta ni-
mittaṃ asamanupassanto khemappatto abhayappatto vesā-

[page 073]
2.2. MAHĀSĪHANĀDASUTTAṂ. (12) 73
rajjappatto viharāmi. Yo kho maṃ Sāriputta evaṃ jānan-
taṃ . . . evam niraye.
Catasso kho imā Sāriputta yoniyo, katamā catasso: aṇ-
ḍajā yoni, jalābujā yoni, saṃsedajā yoni, opapātikā yoni.
Katamā ca Sāriputta aṇḍajā yoni: Ye kho te Sāriputta
sattā aṇḍakosaṃ abhinibbhijja jāyanti, ayaṃ vuccati Sāri-
putta aṇḍajā yoni. Katamā ca Sāriputta jalābujā yoni: Ye
kho te Sāriputta sattā vatthikosaṃ abhinibbhijja jāyanti,
ayaṃ vuccati Sāriputta jalābujā yoni. Katamā ca Sāriputta
saṃsedajā yoni: Ye kho te Sāriputta sattā pūtimacche vā
jāyanti pūtikuṇape vā pūtikummāse vā candanikāya vā oḷi-
galle vā jāyanti, ayaṃ vuccati Sāriputta saṃsedajā yoni.
Katamā ca Sāriputta opapātikā yoni: Devā nerayikā ekacce
ca manussā ekacce ca vinipātikā, ayaṃ vuccati Sāriputta
opapātikā yoni.
Imā kho Sāriputta catasso yoniyo. Yo kho maṃ Sāri-
putta evaṃ jānantaṃ . . . evaṃ niraye.
Pañca kho imā Sāriputta gatiyo, katamā pañca: nirayo
tiracchānayoni pittivisayo manussā devā. Nirayañ-cāhaṃ
Sāriputta pajānāmi nirayagāmiñ-ca maggaṃ nirayagāminiñ-
ca paṭipadaṃ, yathāpaṭipanno ca kāyassa bhedā param-ma-
raṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati tañ-ca
pajānāmi. Tiracchānayoniñ-cāhaṃ Sāriputta pajānāmi tirac-
chānayonigāmiñ-ca maggaṃ tiracchānayonigāminiñ-ca paṭi-
padaṃ, yathāpaṭipanno ca kāyassa bhedā param-maraṇā
tiracchānayoniṃ upapajjati tañ-ca pajānāmi. Pittivisayañ-
cāhaṃ Sāriputta pajānāmi pittivisayagāmiñ-ca maggaṃ
pittivisayagāminiñ-ca paṭipadaṃ, yathāpaṭipanno ca kāyassa
bhedā param-maraṇā pittivisayaṃ upapajjati tañ-ca pajā-
nāmi. Manusse cāhaṃ Sāriputta pajānāmi manussalokagā-
miñ-ca maggaṃ manussalokagāminiñ-ca paṭipadaṃ, yathā-
paṭipanno ca kāyassa bhedā param-maraṇā manussesu upa-
pajjati tañ-ca pajānāmi. Deve cāhaṃ Sāriputta pajānāmi
devalokagāmiñ-ca maggaṃ devalokagāminiñ-ca paṭipadaṃ,
yathāpaṭipanno ca kāyassa bhedā param-maraṇā sugatiṃ
saggaṃ lokaṃ upapajjati tañ-ca pajānāmi. Nibbānañ-cāhaṃ
Sāriputta pajānāmi nibbānagāmiñ-ca maggaṃ nibbānagā-

[page 074]
74 I. MŪLAPAṆṆĀSAṂ.
miniñ-ca paṭipadaṃ, yathāpaṭipanno ca āsavānaṃ khayā anā-
savaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ
abhiññā sacchikatvā upasampajja viharati tañ-ca pajānāmi.
Idhāhaṃ Sāriputta ekaccaṃ puggalaṃ evaṃ cetasā ceto
paricca pajānāmi: Tathā 'yaṃ puggalo paṭipanno tathā ca
iriyati tañ-ca maggaṃ samārūḷho yathā kāyassa bhedā pa-
ram-maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjis-
satīti; tam-enaṃ passāmi aparena samayena dibbena cak-
khunā visuddhena atikkantamānusakena kāyassa bhedā pa-
ram-maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannaṃ
ekantadukkhā tippā kaṭukā vedanā vediyamānaṃ. Seyyathā
pi Sāriputta aṅgārakāsu sādhikaporisā pūr'; aṅgārānaṃ vītac-
cikānaṃ vītadhūmānaṃ, atha puriso āgaccheyya ghammā-
bhitatto ghammapareto kilanto tasito pipāsito ekāyanena
maggena tam-eva aṅgārakāsuṃ paṇidhāya, tam-enaṃ cak-
khumā puriso disvā evaṃ vadeyya: Tathā 'yaṃ bhavaṃ pu-
riso paṭipanno tathā ca iriyati tañ-ca maggaṃ samārūḷho
yathā imaṃ yeva aṅgārakāsuṃ āgamissatīti; tam-enaṃ pas-
seyya aparena samayena tassā aṅgārakāsuyā patitaṃ ekanta-
dukkhā tippā kaṭukā vedanā vediyamānaṃ; evam-eva kho
ahaṃ Sāriputta idh'; ekaccaṃ puggalaṃ evaṃ cetasā ceto
paricca pajānāmi: Tathā 'yaṃ puggalo paṭipanno tathā ca
iriyati tañ-ca maggaṃ samārūḷho yathā kāyassa bhedā pa-
ram-maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upa-
pajjissatīti; tam-enaṃ passāmi aparena samayena dibbena
cakkhunā visuddhena atikkantamānusakena kāyassa bhedā
param-maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapan-
naṃ ekantadukkhā tippā kaṭukā vedanā vediyamānaṃ.
Idha panāhaṃ Sāriputta ekaccaṃ puggalaṃ evaṃ cetasā
ceto paricca pajānāmi: Tathā 'yaṃ puggalo paṭipanno tathā
ca iriyati tañ-ca maggaṃ samārūḷho yathā kāyassa bhedā
param-maraṇā tiracchānayoniṃ upapajjissatīti; tam-enaṃ
passāmi aparena samayena dibbena cakkhunā visuddhena
atikkantamānusakena kāyassa bhedā param-maraṇā tirac-
chānayoniṃ upapannaṃ dukkhā tippā kaṭukā vedanā vedi-
yamānaṃ. Seyyathā pi Sāriputta gūthakūpo sādhikaporiso
pūro gūthassa, atha puriso āgaccheyya ghammābhitatto

[page 075]
2.2. MAHĀSĪHANĀDASUTTAṂ. (12) 75
ghammapareto kilanto tasito pipāsito ekāyanena maggena
tam-eva gūthakūpaṃ paṇidhāya, tam-enaṃ cakkhumā pu-
riso disvā evaṃ vadeyya: Tathā 'yaṃ bhavaṃ puriso paṭi-
panno tathā ca iriyati tañ-ca maggaṃ samārūḷho yathā
imaṃ yeva gūthakūpaṃ āgamissatīti; tam-enaṃ passeyya
aparena samayena tasmiṃ gūthakūpe patitaṃ dukkhā tippā
kaṭukā vedanā vediyamānaṃ; evam-eva kho ahaṃ Sāriputta
idh'; ekaccaṃ puggalaṃ . . . vediyamānaṃ.
Idhāhaṃ Sāriputta ekaccaṃ puggalaṃ evaṃ cetasā ceto
paricca pajānāmi: Tathā 'yaṃ puggalo . . . param-maraṇā
pittivisayaṃ upapajjissatīti; tam-enaṃ passāmi . . . pittivisa-
yaṃ upapannaṃ dukkhabahulā vedanā vediyamānaṃ. Sey-
yathā pi Sāriputta rukkho visame bhūmibhāge jāto tanupatta-
palāso kabaracchāyo, atha puriso āgaccheyya ghammābhitatto
ghammapareto kilanto tasito pipāsito ekāyanena maggena
tam-eva rukkhaṃ paṇidhāya, tam-enaṃ cakkhumā puriso
disvā evaṃ vadeyya: Tathā 'yaṃ bhavaṃ puriso paṭipanno
tathā ca iriyati tañ-ca maggaṃ paṭipanno yathā imaṃ yeva
rukkhaṃ āgamissatīti; tam-enaṃ passeyya aparena sama-
yena tassa rukkhassa chāyāya nisinnaṃ vā nipannaṃ vā
dukkhabahulā vedanā vediyamānaṃ; evam-eva kho ahaṃ
Sāriputta idh'; ekaccaṃ puggalaṃ . . . vediyamānaṃ.
Idha panāhaṃ Sāriputta ekaccaṃ puggalaṃ evaṃ cetasā
ceto paricca pajānāmi: Tathā 'yaṃ puggalo . . . param-ma-
raṇā manussesu upapajjissatīti; tam-enaṃ passāmi . . . ma-
nussesu upapannaṃ sukhabahulā vedanā vediyamānaṃ. Sey-
yathā pi Sāriputta rukkho same bhūmibhāge jāto bahala-
pattapalāso sandacchāyo, atha puriso āgaccheyya ghammā-
bhitatto ghammapareto kilanto tasito pipāsito ekāyanena
maggena tam-eva rukkhaṃ paṇidhāya, tam-enaṃ cakkhumā
puriso disvā evaṃ vadeyya: Tathā 'yaṃ bhavaṃ puriso paṭi-
panno tathā ca iriyati tañ-ca maggaṃ samārūḷho yathā
imaṃ yeva rukkhaṃ āgamissatīti; tam-enaṃ passeyya apa-
rena samayena tassa rukkhassa chāyāya nisinnaṃ vā ni-
pannaṃ vā sukhabahulā vedanā vediyamānaṃ; evam-eva
kho ahaṃ Sāriputta idh'; ekaccaṃ puggalaṃ . . . vediya-
mānaṃ.

[page 076]
76 MŪLAPAṆṆĀSAṂ.
Idhāhaṃ Sāriputta ekaccaṃ puggalaṃ evaṃ cetasā ceto
paricca pajānāmi: Tathā 'yaṃ puggalo . . . param-maraṇā
sugatiṃ saggaṃ lokaṃ upapajjissatīti; tam-enaṃ passāmi . . .
sugatiṃ saggaṃ lokaṃ upapannaṃ ekantasukhā vedanā vedi-
yamānaṃ. Seyyathā pi Sāriputta pāsādo, tatr'; assa kūṭā-
gāraṃ ullittāvalittaṃ nivātaṃ phassitaggaḷaṃ pihitavāta-
pānaṃ, tatr'; assa pallaṅko gonakatthato paṭikatthato paṭali-
katthato kadalimigapavarapaccattharaṇo sa-uttaracchado
ubhatolohitakūpadhāno, atha puriso āgaccheyya ghammā-
bhitatto ghammapareto kilanto tasito pipāsito ekāyanena
maggena tam-eva pāsādaṃ paṇidhāya, tam-enaṃ cak-
khumā puriso disvā evaṃ vadeyya: Tathā 'yaṃ bhavaṃ pu-
riso paṭipanno tathā ca iriyati tañ-ca maggaṃ samārūḷho
yathā imaṃ yeva pāsādaṃ āgamissatīti; tam-enaṃ passeyya
aparena samayena tasmiṃ pāsāde tasmiṃ kūṭāgāre tasmiṃ
pallaṅke nisinnaṃ vā nipannaṃ vā ekantasukhā vedanā vedi-
yamānaṃ; evam-eva kho ahaṃ Sāriputta idh'; ekaccaṃ pug-
galaṃ . . . vediyamānaṃ.
Idha panāhaṃ Sāriputta ekaccaṃ puggalaṃ evaṃ cetasā
ceto paricca pajānāmi: Tathā 'yaṃ puggalo paṭipanno tathā
ca iriyati tañ-ca maggaṃ samārūḷho yathā āsavānaṃ khayā
anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sa-
yaṃ abhiññā sacchikatvā upasampajja viharissatīti; tam-enaṃ
passāmi aparena samayena āsavānaṃ khayā anāsavaṃ ceto-
vimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā
sacchikatvā upasampajja viharantaṃ ekantasukhā vedanā
vediyamānaṃ. Seyyathā pi Sāriputta pokkharaṇī acchodakā
sātodakā sītodakā setakā sūpatitthā ramaṇīyā, avidūre c'
assā tibbo vanasaṇḍo, atha puriso āgaccheyya ghammā-
bhitatto ghammapareto kilanto tasito pipāsito ekāyanena
maggena tam-eva pokkharaṇiṃ paṇidhāya, tam-enaṃ cak-
khumā puriso disvā evaṃ vadeyya: Tathā 'yaṃ bhavaṃ pu-
riso paṭipanno tathā ca iriyati tañ-ca maggaṃ samārūḷho
yathā imaṃ yeva pokkharaṇiṃ āgamissatīti; tam-enaṃ pas-
seyya aparena samayena taṃ pokkharaṇiṃ ogāhitvā nahā-
tvā ca pivitvā ca sabbadarathakilamathapariḷāhaṃ paṭippas-
sambhetvā paccuttaritvā tasmiṃ vanasaṇḍe nisinnaṃ vā

[page 077]
2.2. MAHĀSĪHANĀDASUTTAṂ. (12) 77
nipannaṃ vā ekantasukhā vedanā vediyamānaṃ; evam-eva
kho ahaṃ Sāriputta idh'; ekaccaṃ puggalaṃ evaṃ cetasā
ceto paricca pajānāmi: Tathā 'yaṃ puggalo paṭipanno tathā
ca iriyati tañ-ca maggaṃ samārūḷho yathā āsavānaṃ khayā
anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme
sayaṃ abhiññā sacchikatvā upasampajja viharissatīti; tam-
enaṃ passāmi aparena samayena āsavānaṃ khayā anāsavaṃ
cetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ
abhiññā sacchikatvā upasampajja viharantaṃ ekantasukhā
vedanā vediyamānaṃ.
Imā kho Sāriputta pañca gatiyo. Yo kho maṃ Sāriputta
evaṃ jānantaṃ evaṃ passantaṃ evaṃ vadeyya: Na-tthi
samaṇassa Gotamassa uttariṃ manussadhammā alamariya-
ñāṇadassanaviseso, takkapariyāhataṃ samaṇo Gotamo dham-
maṃ deseti vīmaṃsānucaritaṃ sayaṃpaṭibhānan-ti, taṃ
Sāriputta vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ
appaṭinissajitvā yathābhataṃ nikkhitto evaṃ niraye. Sey-
yathā pi Sāriputta bhikkhu sīlasampanno samādhisampanno
paññāsampanno diṭṭhe va dhamme aññaṃ ārādheyya, evaṃ-
sampadam-idaṃ Sāriputta vadāmi: taṃ vācaṃ appahāya
taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajitvā yathā-
bhataṃ nikkhitto evaṃ niraye.
Abhijānāmi kho panāhaṃ Sāriputta caturaṅgasamannā-
gataṃ brahmacariyaṃ caritā: tapassī sudaṃ homi parama-
tapassī, lūkhas-sudaṃ homi paramalūkho, jegucchī sudaṃ
homi paramajegucchī, pavivittas-sudaṃ homi parama-
pavivitto.
Tatra-ssu me idaṃ Sāriputta tapassitāya hoti: acelako
homi muttācāro hatthāpalekhano, na ehibhadantiko na tiṭṭha-
bhadantiko, nābhihaṭaṃ na uddissakaṭaṃ na nimantaṇaṃ
sādiyāmi; so na kumbhīmukhā patigaṇhāmi, na kaḷopimukhā
patigaṇhāmi, na eḷakamantaraṃ na daṇḍamantaraṃ na mu-
salamantaraṃ, na dvinnaṃ bhuñjamānānaṃ na gabbhiniyā,
na pāyamānāya, na purisantaragatāya, na saṅkittisu, na
yattha sā upaṭṭhito hoti, na yattha makkhikā saṇḍasaṇḍa-
cārinī, na macchaṃ na maṃsaṃ na suraṃ na merayaṃ na
thusodakaṃ pivāmi. So ekāgāriko vā homi ekālopiko, dvā-

[page 078]
78 I. MŪLAPAṆṆĀSAṂ.
gāriko vā homi dvālopiko -- sattāgāriko vā homi sattālopiko.
Ekissā pi dattiyā yāpemi, dvīhi pi dattīhi yāpemi -- sattahi
pi dattīhi yāpemi. Ehāhikam-pi āhāraṃ āhāremi, dvīhi-
kam-pi āhāraṃ āhāremi -- sattāhikam-pi āhāraṃ āhāremi.
Iti evarūpaṃ addhamāsikam-pi pariyāyabhattabhojanānuyo-
gam-anuyutto viharāmi. So sākabhakkho vā homi, sāmāka-
bhakkho vā homi, nīvārabhakkho . . ., daddulabhakkho . . .,
haṭabhakkho . . ., kaṇabhakkho . . ., ācāmabhakkho . . ., piññāka-
bhakkho . . ., tiṇabhakkho . . ., gomayabhakko vā homi; vana-
mūlaphalāhāro yāpemi pavattaphalabhojī. So sāṇāni pi
dhāremi, masāṇāni pi dhāremi, chavadussāni pi dh., paṃ-
sukūlāni pi dh., tirīṭāni pi dh., ajinam-pi dh., ajinakkhi-
pam-pi dh., kusacīram-pi dh., vākacīram-pi dh., phalaka-
cīram-pi dh., kesakambalam-pi dh., vālakambalam-pi dh.,
ulūkapakkham-pi dhāremi. Kesamassulocako pi homi ke-
samassulocanānuyogam-anuyutto, ubbhaṭṭhako pi homi āsana-
paṭikkhitto, ukkuṭiko pi homi ukkuṭikappadhānam-anuyutto,
kaṇṭakāpassayiko pi homi kaṇṭakāpassaye seyyaṃ kappemi,
sāyatatiyakam-pi udakorohaṇānuyogam-anuyutto viharāmi.
Iti evarūpaṃ anekavihitaṃ kāyassa ātāpanaparitāpanānuyo-
gam-anuyutto viharāmi. Idaṃ su me Sāriputta tapassi-
tāya hoti.
Tatra-ssu me idaṃ Sāriputta lūkhasmiṃ hoti: neka-
vassagaṇikaṃ rajojallaṃ kāye sannicitaṃ hoti papaṭikajātaṃ.
Seyyathā pi Sāriputta tindukākhāṇu nekavassagaṇiko sanni-
cito hoti papaṭikajāto, evam-eva-ssu me Sāriputta neka-
vassagaṇikaṃ rajojallaṃ kāye sannicitaṃ hoti papaṭikajātaṃ.
Tassa mayhaṃ Sāriputta na evaṃ hoti: Aho vatāhaṃ imaṃ
rajojallaṃ pāṇinā parimajjeyyaṃ, aññe vā pana me imaṃ
rajojallaṃ pāṇinā parimajjeyyun-ti. Evam-pi me Sāriputta
na hoti. Idaṃ su me Sāriputta lūkhasmiṃ hoti.
Tatra-ssu me idaṃ Sāriputta jegucchismiṃ hoti: so
kho ahaṃ Sāriputta sato va abhikkamāmi sato paṭikkamāmi,
yāva udabindumhi pi me dayā paccupaṭṭhitā hoti: mā
'haṃ khuddake pāṇe visamagate saṅghātaṃ āpādessan-ti.
Idaṃ su me Sāriputta jegucchismiṃ hoti.
Tatra-ssu me idaṃ Sāriputta pavivittasmiṃ hoti: so

[page 079]
2.2. MAHĀSĪHANĀDASUTTAṂ. (12) 79
kho ahaṃ Sāriputta aññataraṃ araññāyatanaṃ ajjhogāhitvā
viharāmi, yadā passāmi gopālakaṃ vā pasupālakaṃ vā tiṇa-
hārakaṃ vā kaṭṭhahārakaṃ vā vanakammikaṃ vā, vanena
vanaṃ gahanena gahanaṃ ninnena ninnaṃ thalena thalaṃ
papatāmi, taṃ kissa hetu: mā maṃ te addasaṃsu ahañ-ca
mā te addasan-ti. Seyyathā pi Sāriputta araññako migo
manusse disvā vanena vanaṃ gahanena gahanaṃ ninnena
ninnaṃ thalena thalaṃ papatati, evam-eva kho ahaṃ Sāri-
putta yadā passāmi gopālakaṃ vā pasupālakaṃ vā tiṇahāra-
kaṃ vā kaṭṭhahārakaṃ vā vanakammikaṃ vā, vanena vanaṃ
gahanena gahanaṃ ninnena ninnaṃ thalena thalaṃ papatāmi,
taṃ kissa hetu: mā maṃ te addasaṃsu ahañ-ca mā te ad-
dasan-ti. Idaṃ su me Sāriputta pavivittasmiṃ hoti.
So kho ahaṃ Sāriputta ye te goṭṭhā paṭṭhitagāvo apa-
gatagopālakā tattha catukuṇḍiko upasaṅkamitvā yāni tāni vac-
chakānaṃ taruṇakānaṃ dhenupakānaṃ gomayāni tāni sudaṃ
āhāremi. Yāva kīvañ-ca me Sāriputta sakaṃ muttakarīsaṃ
apariyādiṇṇaṃ hoti, sakaṃ yeva sudaṃ muttakarīsaṃ āhā-
remi. Idaṃ su me Sāriputta mahāvikaṭabhojanasmiṃ hoti.
So kho ahaṃ Sāriputta aññataraṃ bhiṃsanakaṃ vana-
saṇḍaṃ ajjhogāhitvā viharāmi. Tatra sudaṃ Sāriputta bhiṃ-
sanakassa vanasaṇḍassa bhiṃsanakatasmiṃ hoti: yo koci avī-
tarāgo taṃ vanasaṇḍaṃ pavisati yebhuyyena lomāni haṃsanti.
So kho ahaṃ Sāriputta yā tā rattiyo sītā hemantikā anta-
raṭṭhake himapātasamaye tathārūpāsu rattisu rattiṃ abbho-
kāse viharāmi divā vanasaṇḍe, gimhānaṃ pacchime māse
divā abbhokāse viharāmi rattiṃ vanasaṇḍe. Api-ssu maṃ
Sāriputta ayaṃ anacchariyā gāthā paṭibhāsi pubbe assutapubbā:
So tatto so sīno, eko bhiṃsanake vane,
naggo na c'; aggim-āsīno, esanāpasuto munīti.
So kho ahaṃ Sāriputta susāne seyyaṃ kappemi chavaṭ-
ṭhikāni upadhāya. Api-ssu maṃ Sāriputta gomaṇḍalā
upasaṅkamitvā oṭṭhubhanti pi omuttenti pi, paṃsukena oki-
ranti pi, kaṇṇasotesu pi salākaṃ pavesenti. Na kho panā-
haṃ Sāriputta abhijānāmi tesu pāpakaṃ cittaṃ uppādetā.
Idaṃ su me Sāriputta upekhāvihārasmiṃ hoti.

[page 080]
80 I. MŪLAPAṆṆĀSAṂ.
Santi kho pana Sāriputta eke samaṇabrāhmaṇā evaṃ-
vādino evaṃdiṭṭhino: āhārena suddhīti; te evaṃ āhaṃsu:
kolehi yāpemāti. te kolam-pi khādanti, kolacuṇṇam-pi khā-
danti, kolodakam-pi pivanti, anekavihitam-pi kolavikatiṃ
paribhuñjanti. Abhijānāmi kho panāhaṃ Sāriputta ekaṃ
yeva kolaṃ āhāraṃ āharitā. Siyā kho pana te Sāriputta
evam-assa: mahā nūna tena samayena kolo ahosīti. Na
kho pan'; etaṃ Sāriputta evaṃ daṭṭhabbaṃ, tadā pi etaparamo
yeva kolo ahosi seyyathā pi etarahi. Tassa mayhaṃ Sāri-
putta ekaṃ yeva kolaṃ āhāraṃ āhārayato adhimattakasimā-
naṃ patto kāyo hoti: seyyathā pi nāma āsītikapabbāni vā
kālāpabbāni vā evam-eva-ssu me aṅgapaccaṅgāni bhavanti
tāy'; ev'; appāhāratāya, seyyathā pi nāma oṭṭhapadaṃ evam-
eva-ssu me ānisadaṃ hoti tāy'; ev'; appāhāratāya, seyyathā
pi nāma vaṭṭanāvaḷī evam-eva-ssu me piṭṭhikaṇṭako unnatā-
vanato hoti tāy'; ev'; appāhāratāya, seyyathā pi nāma jara-
sālāya gopānasiyo oluggaviluggā bhavanti evam-eva-ssu me
phāsuḷiyo oluggaviluggā bhavanti tāy'; ev'; appāhāratāya, sey-
yathā pi nāma gambhīre udapāne udakatārakā gambhīragatā
okkhāyikā dissanti evam-eva-ssu me akkhikūpesu akkhi-
tārakā gambhīragatā okkhāyikā dissanti tāy'; ev'; appāhāratāya,
seyyathā pi nāma tittakālābu āmakacchinno vātātapena sam-
puṭito hoti sammilāto evam-eva-ssu me sīsacchavi sampuṭitā
hoti sammilātā tāy'; ev'; appāhāratāya. So kho ahaṃ Sāriputta:
udaracchaviṃ parimasissāmīti piṭṭhikaṇṭakaṃ yeva parigaṇ-
hāmi, piṭṭhikaṇṭakaṃ parimasissāmīti udaracchaviṃ yeva pari-
gaṇhāmi, yāva-ssu me Sāriputta udaracchavi piṭṭhikaṇṭakaṃ
allīnā hoti tāy'; ev'; appāhāratāya. So kho ahaṃ Sāriputta:
vaccaṃ vā muttaṃ vā karissāmīti tatth'; eva avakujjo papa-
tāmi tāy'; ev'; appāhāratāya. So kho ahaṃ Sāriputta tam-eva
kāyaṃ assāsento pāṇinā gattāni anomajjāmi, tassa mayhaṃ
Sāriputta pāṇinā gattāni anomajjato pūtimūlāni lomāni kā-
yasmā papatanti tāy'; ev'; appāhāratāya.
Santi kho pana Sāriputta eke samaṇabrāhmaṇā evaṃ-
vādino evaṃdiṭṭhino: āhārena suddhīti; te evam-āhaṃsu:
muggehi yāpema --pe-- tilehi yāpema -- taṇḍulehi yāpe-
māti, te taṇḍulam-pi khādanti, taṇḍulacuṇṇam-pi khādanti,

[page 081]
2.2. MAHĀSĪHANĀDASUTTAṂ. (12) 81
taṇḍulodakam-pi pivanti, anekavihitam-pi taṇḍulavikatiṃ
paribhuñjanti. Abhijānāmi kho panāhaṃ Sāriputta ekaṃ yeva
taṇḍulaṃ āhāraṃ āharitā. Siyā kho pana te Sāriputta evam-
assa: mahā nūna tena samayena taṇḍulo ahosīti. Na kho pan'
etaṃ Sāriputta evaṃ daṭṭhabbaṃ, tadā pi etaparamo yeva
taṇḍulo ahosi seyyathā pi etarahi. Tassa mayhaṃ Sāriputta
ekaṃ yeva taṇḍulaṃ āhāraṃ āhārayato adhimattakasimānaṃ
patto kāyo hoti: seyyathā pi nāma āsītikapabbāni vā kālā-
pabbāni vā evam-eva-ssu me aṅgapaccaṅgāni bhavanti tāy'
ev'; appāhāratāya, seyyathā pi nāma oṭṭhapadaṃ evam-eva-ssu
me ānisadaṃ hoti tāy'; ev'; appāhāratāya, seyyathā pi nāma
vaṭṭanāvaḷī evam-eva-ssu me piṭṭhikaṇṭako unnatāvanato
hoti tāy'; ev'; appāhāratāya, seyyathā pi nāma jarasālāya go-
pānasiyo oluggaviluggā bhavanti evam-eva-ssu me phāsuḷiyo
oluggaviluggā bhavanti tāy'; ev'; appāhāratāya, seyyathā pi nāma
gambhīre udapāne udakatārakā gambhīragatā okkhāyikā dis-
santi evam-eva-ssu me akkhikūpesu akkhitārakā gambhīra-
gatā okkhāyikā dissanti tāy'; ev'; appāhāratāya, seyyathā pi
nāma tittakālābu āmakacchinno vātātapena sampuṭito hoti
sammilāto evam-eva-ssu me sīsacchavi sampuṭitā hoti sam-
milātā tāy'; ev'; appāhāratāya. So kho ahaṃ Sāriputta: uda-
racchaviṃ parimasissāmīti piṭṭhikaṇṭakaṃ yeva parigaṇhāmi,
piṭṭhikaṇṭakaṃ parimasissāmīti udaracchaviṃ yeva parigaṇ-
hāmi, yāva-ssu me Sāriputta udaracchavi piṭṭhikaṇṭakaṃ
allīnā hoti tāy'; ev'; appāhāratāya. So kho ahaṃ Sāriputta:
vaccaṃ vā muttaṃ vā karissāmīti tatth'; eva avakujjo papa-
tāmi tāy'; ev'; appāhāratāya. So kho ahaṃ Sāriputta tam-
eva kāyaṃ assāsento pāṇinā gattāni anomajjāmi, tassa may-
haṃ Sāriputta pāṇinā gattāni anomajjato pūtimūlāni lomāni
kāyasmā papatanti tāy'; ev'; appāhāratāya. Tāya pi kho ahaṃ
Sāriputta iriyāya tāya paṭipadāya tāya dukkarakārikāya nāj-
jhagamaṃ uttariṃ manussadhammā alamariyañāṇadassana-
visesaṃ, taṃ kissa hetu: imissā yeva ariyāya paññāya ana-
dhigamā yā 'yaṃ ariyā paññā adhigatā ariyā niyyānikā niy-
yāti takkarassa sammā dukkhakkhayāya.
Santi kho pana Sāriputta eke s. e. e.: saṃsārena sud-
dhīti. Na kho pana so Sāriputta saṃsāro sulabharūpo yo mayā

[page 082]
82 I. MŪLAPAṆṆĀSAṂ.
asaṃsaritapubbo iminā dīghena addhunā, aññatra Suddhā-
vāsehi devehi; Suddhāvāse cāhaṃ Sāriputta deve saṃsa-
reyyaṃ, na-y-imaṃ lokaṃ punar-āgaccheyyaṃ. Santi
kho pana Sāriputta eke s. e. e.: upapattiyā suddhīti. Na
kho pana sā Sāriputta upapatti sulabharūpā yā mayā anu-
papannapubbā iminā dīghena addhunā, aññatra Suddhā-
vāsehi devehi; Suddhāvāse cāhaṃ Sāriputta deve upapaj-
jeyyaṃ, na-y-imaṃ lokaṃ punar-āgaccheyyaṃ. Santi kho
pana Sāriputta eke s. e. e.: āvāsena suddhīti. Na kho pana
so Sāriputta āvāso sulabharūpo yo mayā anāvutthapubbo
iminā dīghena addhunā, aññatra Suddhāvāsehi devehi; Sud-
dhāvāse cāhaṃ Sāriputta deve vaseyyaṃ, na-y-imaṃ lokaṃ
punar-āgaccheyyaṃ. Santi kho pana Sāriputta eke s. e. e.:
Yaññena suddhīti. Na kho pana so Sāriputta yañño sula-
bharūpo yo mayā ayiṭṭhapubbo iminā dīghena addhunā,
tañ-ca kho raññā vā satā khattiyena muddhāvasittena brāh-
maṇena vā mahāsālena. Santi kho pana Sāriputta eke s. e. e.:
aggiparicariyāya suddhīti. Na kho pana so Sāriputto aggi
sulabharūpo yo mayā apariciṇṇapubbo iminā dīghena addhunā.
tañ-ca kho raññā vā satā khattiyena muddhāvasittena brāh-
maṇena vā mahāsālena.
Santi kho pana Sāriputta eke samaṇabrāhmaṇā evaṃ-
vādino evaṃdiṭṭhino: yāvad-evāyaṃ bhavaṃ puriso daharo
hoti yuvā susu kāḷakeso bhadrena yobbanena samannāgato
paṭhamena vayasā, tāvad-eva paramena paññāveyyattiyena
samannāgato hoti; yato ca kho ayaṃ bhavaṃ puriso jiṇṇo
hoti vuddho mahallako addhagato vayo anuppatto. asītiko vā
navutiko vā vassasatiko vā jātiyā, atha tamhā paññāveyyat-
tiyā parihāyatīti. Na kho pan, etaṃ Sāriputta evaṃ daṭ-
ṭhabaṃ. Ahaṃ kho pana Sāriputta etarahi jiṇṇo vuddho
mahallako addhagato vayo anuppatto, asītiko me vayo vat-
tati. Idha me assu Sāriputta cattāro sāvakā vassasatāyukā-
vassasatajīvino paramāya satiyā ca gatiyā ca dhitiyā ca samannā-
gatā paramena ca paññāveyyattiyena; seyyathā pi Sāriputta
daḷhadhammo dhanuggaho sikkhito katahattho katūpāsano
lahukena asanena appakasiren'; eva tiriyaṃ tālacchāyaṃ; ati-
pāteyya, evaṃ adhimattasatimanto evaṃ adhimattagatimanto

[page 083]
2.3 . MAHĀDUKKHAKKHANDHASUTTAṂ.(13) 83
evaṃ adhimattadhitimanto evaṃ paramena paññāveyyattiyena
samannāgatā. Te maṃ catunnaṃ satipaṭṭhānānaṃ upādāy'
upādāya pañhaṃ puccheyyuṃ. puṭṭho puṭṭho cāhaṃ tesaṃ
byākareyyaṃ, byākatañ-ca me byākatato dhāreyyuṃ, na ca
maṃ dutiyakaṃ uttariṃ paripuccheyyuṃ, aññatra asita-pīta-
khāyita-sāyitā, aññatra uccārapassāvakammā, aññatra niddā-
kilamathapaṭivinodanā. Apariyādiṇṇā yev'; assa Sāriputta
Tathāgatassa dhammadesanā, apariyādiṇṇaṃ yev'; assa Tathā-
gatassa dhammapadabyañjanaṃ, apariyādiṇṇaṃ yev'; assa
Tathāgatassa pañhapaṭibhānaṃ, atha me te cattāro sāvakā
vassasatāyukā vassasatajīvino vassasatassa accayena kālaṃ
kareyyuṃ. Mañcakena ce pi maṃ Sāriputta pariharissatha
n'; ev'; atthi Tathāgatassa paññāveyyattiyassa aññathattaṃ.
Yaṃ kho taṃ Sāriputta sammā vadamāno vadeyya: asam-
mohadhammo satto loke uppanno bahujanahitāya bahujana-
sukhāya lokānukampāya atthāya hitāya sukhāya devamanus-
sānan-ti, mam-eva taṃ sammā vadamāno vadeyya: asam-
mohadhammo . . . devamanussānan-ti.
Tena kho pana samayena āyasmā Nāgasamālo Bhaga-
vato piṭṭhito ṭhito hoti Bhagavantaṃ vījayamāno. Atha kho
āyasmā Nāgasamālo Bhagavantaṃ etad-avoca: Acchariyaṃ
bhante, abbhutaṃ bhante, api ca me bhante imaṃ dhamma-
pariyāyaṃ sutvā lomāni haṭṭhāni. Konāmo ayaṃ bhante
dhammapariyāyo ti. -- Tasmātiha tvaṃ Nāgasamāla imaṃ
dhammapariyāyaṃ Lomahaṃsanapariyāyo t'; eva naṃ dhārehīti.
Idam-avoca Bhagavā. Attamano āyasmā Nāgasamālo
Bhagavato bhāsitaṃ abhinandīti.
MAHĀSĪHANĀDASUTTAṂ DUTIYAṂ.
13.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Sāvatthi-
yaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Atha kho
sambahulā bhikkhū pubbanhasamayaṃ nivāsetvā pattacīvaraṃ

[page 084]
84 I. MŪLAPAṆṆĀSAṂ.
ādāya Sāvatthiṃ piṇḍāya pāvisiṃsu. Atha kho tesaṃ bhik-
khūnaṃ etad-ahosi: Atippago kho tāva Sāvatthiyaṃ piṇ-
ḍāya carituṃ, yan-nūna mayaṃ yen'; aññatitthiyānaṃ parib-
bājakānaṃ ārāmo ten'; upasaṅkameyyāmāti. Atha kho te
bhikkhū yen'; aññatitthiyānaṃ paribbājakānaṃ ārāmo ten'
upasaṅkamiṃsu, upasaṅkamitvā tehi aññatitthiyehi pa-
ribbājakehi saddhiṃ sammodiṃsu, sammodanīyaṃ kathaṃ
sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. Ekamantaṃ
nisinne kho te bhikkhū te aññatitthiyā paribbājakā etad-avo-
cuṃ: Samaṇo āvuso Gotamo kāmānaṃ pariññaṃ paññāpeti,
mayam-pi kāmānaṃ pariññaṃ paññāpema; samaṇo āvuso
Gotamo rūpānaṃ pariññaṃ paññāpeti, mayam-pi rūpānaṃ
pariññaṃ paññāpema; samaṇo āvuso Gotamo vedanānaṃ
pariññaṃ paññāpeti, mayam-pi vedanānaṃ pariññaṃ paññā-
pema; idha no āvuso ko viseso ko adhippāyo kiṃ nānākara-
ṇaṃ samaṇassa vā Gotamassa amhākaṃ vā, yadidaṃ dhamma-
desanāya vā dhammadesanaṃ anusāsaniyā vā anusāsanin-ti.
Atha kho te bhikkhū tesaṃ aññatitthiyānaṃ paribbājakānaṃ
bhāsitaṃ n'; eva abhinandiṃsu na paṭikkosiṃsu, anabhinan-
ditvā appaṭikkositvā uṭṭhāy'; āsanā pakkamiṃsu: Bhagavato
santike etassa bhāsitassa atthaṃ ājānissāmāti.
Atha kho te bhikkhū Sāvatthiyaṃ piṇḍāya caritvā pac-
chābhattaṃ piṇḍapātapaṭikkantā yena Bhagavā ten'; upasaṅ-
kamiṃsu, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekaman-
taṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū Bhaga-
vantaṃ etad-avocuṃ: Idha mayaṃ bhante pubbanhasa-
mayaṃ nivāsetvā pattacīvaraṃ ādāya Sāvatthiṃ piṇḍāya
pāvisimha, tesaṃ no bhante amhākaṃ etad-ahosi: Atippago
kho tāva Sāvatthiyaṃ piṇḍāya carituṃ, yan-nūna mayaṃ
yen'; aññatitthiyānaṃ paribbājakānaṃ ārāmo ten'; upasaṅ-
kameyyāmāti. Atha kho mayaṃ bhante yen'; aññatitthiyānaṃ
paribbājakānaṃ ārāmo ten'; upasaṅkamimha, upasaṅkamitvā
tehi aññatitthiyehi paribbājakehi saddhiṃ sammodimha,
sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ
nisīdimha. Ekamantaṃ nisinne kho bhante te aññatitthiyā
paribbājakā amhe etad-avocuṃ: Samaṇo āvuso Gotamo
kāmānaṃ pariññaṃ paññāpeti, mayam-pi kāmānaṃ pariññaṃ

[page 085]
2.3 . MAHĀDUKKHAKKHANDHASUTTAṂ.(13) 85
paññāpema; samaṇo āvuso Gotamo rūpānaṃ p. p., mayam-
pi rūpānaṃ p. p., samaṇo āvuso Gotamo vedanānaṃ p. p.,
mayam-pi vedanānaṃ p. p.; idha no āvuso ko viseso ko adhip-
pāyo kiṃ nānākaraṇaṃ samaṇassa vā Gotamassa amhākaṃ
vā, yadidaṃ dhammadesanāya vā dhammadesanaṃ anusāsa-
niyā vā anasāsanin-ti. Atha kho mayaṃ bhante tesaṃ
aññatitthiyānaṃ paribbājakānaṃ bhāsitaṃ n'; eva abhinan-
dimha na paṭikkosimha, anabhinanditvā appaṭikkositvā uṭṭhāy'
āsanā pakkamimha: Bhagavato santike etassa bhāsitassa at-
thaṃ ājānissāmāti.
Evaṃvādino bhikkhave aññatitthiyā paribbājakā evam-
assu vacanīyā: Ko pan'; āvuso kāmānaṃ assādo ko ādinavo
kiṃ nissaraṇaṃ, ko rūpānaṃ assādo ko adīnavo kiṃ nissa-
raṇaṃ, ko vedanānaṃ assādo ko ādīnavo kiṃ nissaraṇan-ti.
Evaṃ puṭṭhā bhikkhave aññatitthiyā paribbājakā na c'; eva
sampāyissanti uttariñ-ca vighātaṃ āpajjissanti, taṃ kissa
hetu: yathā taṃ bhikkhave avisayasmiṃ. Nāhan-taṃ bhik-
khave passāmi sadevake loke samārake sabrahmake sassa-
maṇabrāhmaṇiyā pajāya sadevamanussāya yo imesaṃ pañ-
hānaṃ veyyākaraṇena cittaṃ ārādheyya aññatra Tathāgatena
vā Tathāgatasāvakena vā ito vā pana sutvā.
Ko ca bhikkhave kāmānaṃ assādo: Pañc'; ime bhik-
khave kāmaguṇā, katame pañca: cakkhuviññeyyā rūpā iṭṭhā
kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, sotaviñ-
ñeyyā saddā --pe-- ghānaviññeyyā gandhā -- jivhāviññeyyā
rasā -- kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piya-
rūpā kāmūpasaṃhitā rajanīyā. Ime kho bhikkhave pañca
kāmaguṇā. Yaṃ kho bhikkhave ime pañca kāmaguṇe pa-
ṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ kāmānaṃ assādo.
Ko ca bhikkhave kāmānaṃ ādīnavo: Idha bhikkhave
kulaputto yena sippaṭṭhānena jīvikaṃ kappeti, yadi muddāya
yadi gaṇanāya yadi saṅkhānena yadi kasiyā yadi vaṇijjāya
yadi gorakkhena yadi issatthena yadi rājaporisena yadi sip-
paññatarena, sītassa purakkhato uṇhassa purakkhato, ḍaṃsa-
makasa-vātātapa-siriṃsapasamphassehi rissamāno, khuppi-
pāsāya mīyamāno, ayam-pi bhikkhave kāmānaṃ ādīnavo
sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaṃ kāmā-

[page 086]
86 I. MŪLAPAṆṆĀSAṂ.
dhikaraṇaṃ kāmānam-eva hetu. Tassa ce bhikkhave kula-
puttassa evaṃ uṭṭhahato ghaṭato vāyamato te bhogā nābhi-
nipphajjanti, so socati kilamati paridevati, urattāḷiṃ kandati,
sammohaṃ āpajjati: moghaṃ vata me uṭṭhānaṃ, aphalo vata
me vāyāmo ti. Ayam-pi bhikkhave k. ā. sandiṭṭhiko . . .
kāmānam-eva hetu. Tassa ce bhikkhave kulaputtassa evaṃ
uṭṭhahato ghaṭato vāyamato te bhogā abhinipphajjanti, so
tesaṃ bhogānaṃ ārakkhādhikaraṇaṃ dukkhaṃ domanassaṃ
paṭisaṃvedeti: kinti me bhoge n'; eva rājāno hareyyuṃ na
corā hareyyuṃ na aggi ḍaheyya na udakaṃ vaheyya na ap-
piyā dāyādā hareyyun-ti. Tassa evaṃ ārakkhato gopayato
te bhoge rājāno vā haranti corā vā haranti aggi vā ḍahati
udakaṃ vā vahati appiyā vā dāyādā haranti. So socati kila-
mati paridevati, urattāḷiṃ kandati, sammohaṃ āpajjati:
yam-pi me ahosi tam-pi no na-tthīti. Ayam-pi bhik-
khave k. ā. sandiṭṭhiko . . . kāmānam-eva hetu. Puna ca
paraṃ bhikkhave kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ
kāmānam-eva hetu rājāno pi rājūhi vivadanti, khattiyā pi
khattiyehi v., brāhmaṇā pi brāhmaṇehi v., gahapatī pi gaha-
patīhi vivadanti, mātā pi puttena vivadati, putto pi mātarā
v., pitā pi puttena v., putto pi pitarā v., bhātā pi bhātarā v.,
bhātā pi bhaginiyā v., bhaginī pi bhātarā v., sahāyo pi sa-
hāyena vivadati. Te tattha kalaha-viggaha-vivādam-āpannā
aññamaññaṃ pāṇīhi pi upakkamanti, leḍḍūhi pi u., daṇḍehi
pi u., satthehi pi upakkamanti; te tattha maraṇam-pi ni-
gacchanti maraṇamattam-pi dukkhaṃ. Ayam-pi bhikkhave
k. ā. sandiṭṭhiko . . . kāmānam-eva hetu. Puna ca paraṃ
bhikkhave kāmahetu k. k. kāmānam-eva hetu asicammaṃ
gahetvā dhanukalāpaṃ sannayhitvā ubhatoviyūḷhaṃ saṅgāmaṃ
pakkhandanti ususu pi khippamānesu sattisu pi khippamānāsu
asisu pi vijjotalantesu; te tattha usūhi pi vijjhanti, sattiyā
pi vijjhanti, asinā pi sīsaṃ chindanti, te tattha maraṇam-pi
nigacchanti maraṇamattam-pi dukkhaṃ. Ayam-pi bhik-
khave k. ā. sandiṭṭhiko . . . kāmānam-eva hetu. Puna ca
paraṃ bhikkhave kāmahetu k. k. kāmānam-eva hetu asi-
cammaṃ gahetvā dhanukalāpaṃ sannayhitvā addāvalepanā
upakāriyo pakkhandanti ususu pi khippamānesu sattisu pi

[page 087]
2.3. MAHĀDUKKHAKKHANDHASUTTAṂ. (13) 87
khippamānāsu asisu pi vijjotalantesu; te tattha usūhi pi vij-
jhanti sattiyā pi vijjhanti pakkaṭṭhiyā pi osiñcanti abhivag-
gena pi omaddanti asinā pi sīsaṃ chindanti; te tattha ma-
raṇam-pi nigacchanti maraṇamattam-pi dukkhaṃ. Ayam-
pi bhikkhave k. ā. sandiṭṭhiko . . . kāmānam-eva hetu. Puna
ca paraṃ bhikkhave kāmahetu k. k. kāmānam-eva hetu san-
dhim-pi chindanti, nillopam-pi haranti, ekāgārikam-pi ka-
ronti, paripanthe pi tiṭṭhanti, paradāram-pi gacchanti; tam-
enaṃ rājāno gahetvā vividhā kammakaraṇā karonti: kasāhi
pi tāḷenti, vettehi pi tāḷenti, addhadaṇḍakehi pi tāḷenti.
hattham-pi chindanti, pādam-pi ch., hatthapādam-pi ch.,
kaṇṇaṃ-pi ch., nāsam-pi ch., kaṇṇanāsam-pi chindanti.
bilaṅgathālikam-pi karonti, saṅkhamuṇḍikam-pi k., Rā-
humukham-pi k., jotimālikam-pi k., hatthapajjotikam-pi k.,
erakavattikam-pi k., cīrakavāsikam-pi k., eṇeyyakam-pi k.,
baḷisamaṃsikam-pi k., kahāpaṇakam-pi k., khārāpatacchi-
kam-pi k., palighaparivattikam-pi k., palālapīṭhakam-pi
karonti, tattena pi telena osiñcanti, sunakhehi pi khādāpenti.
jīvantam-pi sūle uttāsenti, asinā pi sīsaṃ chindanti; te
tattha maraṇam-pi nigacchanti maraṇamattam-pi dukkhaṃ.
Ayam-pi bhikkhave k. ā. sandiṭṭhiko . . . kāmānam-eva
hetu. Puna ca paraṃ bhikkhave kāmahetu kāmanidānaṃ
kāmādhikaraṇaṃ kāmānam-eva hetu kāyena duccaritaṃ ca-
ranti, vācāya, d. c., manasā d. c.; te kāyena duccaritaṃ ca-
ritvā vācāya d. c. manasā d. c. kāyassa bhedā param-maraṇā
apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti. Ayaṃ
bhikkhave kāmānaṃ ādīnavo samparāyiko dukkhakkhandho
kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānam-eva hetu.
Kiñ-ca bhikkhave kāmānaṃ nissaraṇaṃ: Yo kho bhik-
khave kāmesu chandarāgavinayo chandarāgappahānaṃ. idaṃ
kāmānaṃ nissaraṇaṃ.
Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā evaṃ
kāmānaṃ assādañ-ca assādato ādīnavañ-ca ādīnavato nissa-
raṇañ-ca nissaraṇato yathābhūtaṃ na-ppajānanti, te vata
sāmaṃ vā kāme parijānissanti paraṃ vā tathattāya samā-
dapessanti yathāpaṭipanno kāme parijānissatīti n'; etaṃ ṭhā-
naṃ vijjati. Ye ca kho keci bhikkhave samaṇā vā brāhmaṇā

[page 088]
88 I. MŪLAPAṆṆĀSAṂ.
vā evaṃ kāmānaṃ assādaṃ assādato ādīnavañ-ca ādīna-
vato nissaraṇañ-ca nissaraṇato yathābhūtaṃ pajānanti, te
vata sāmaṃ vā kāme parijānissanti paraṃ vā tathattāya
samādapessanti yathāpaṭipanno kāme parijānissatīti ṭhānam-
etaṃ vijjati.
Ko ca bhikkhave rūpānaṃ assādo: Seyyathā pi bhik-
khave khattiyakaññā vā brāhmaṇakaññā vā gahapatikaññā
vā pannarasavassuddesikā vā soḷasavassuddesikā vā nāti-
dīghā nātirassā nātikisā nātithūlā nātikāḷī na accodātā,
paramā sā bhikkhave tasmiṃ samaye subhā vaṇṇanibhā ti.
-- Evam-bhante -- Yaṃ kho bhikkhave subhaṃ vaṇṇa-
nibhaṃ paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ rūpā-
naṃ assādo.
Ko ca bhikkhave rūpānaṃ ādīnavo: Idha bhikkhave
tam-eva bhaginiṃ passeyya aparena samayena asītikaṃ vā
navutikaṃ vā vassasatikaṃ vā jātiyā, jiṇṇaṃ gopānasivaṅkaṃ
bhoggaṃ daṇḍaparāyanaṃ pavedhamānaṃ gacchantiṃ, ātu-
raṃ gatayobbanaṃ khaṇḍadantiṃ palitakesiṃ vilūnaṃ kha-
litasiraṃ valinaṃ tilakāhatagattiṃ, taṃ kim-maññatha bhik-
khave: yā purimā subhā vaṇṇanibhā sā antarahitā, ādīnavo
pātubhūto ti. -- Evam-bhante. -- Ayam-pi bhikkhave rū-
pānaṃ ādīnavo. Puna ca paraṃ bhikkhave tam-eva bha-
giniṃ passeyya ābādhikaṃ dukkhitaṃ bāḷhagilānaṃ sake
muttakarīse palipannaṃ semānaṃ aññehi vuṭṭhāpiyamānaṃ
aññehi saṃvesiyamānaṃ, taṃ kim-maññatha bhikkhave: yā
purimā subhā vaṇṇanibhā sā antarahitā, ādīnavo pātubhūto
ti. -- Evam-bhante. -- Ayam-pi bhikkhave rūpānaṃ ādī-
navo. Puna ca paraṃ bhikkhave tam-eva bhaginiṃ pas-
seyya, sarīraṃ sīvathikāya chaḍḍitaṃ ekāhamataṃ vā dvī-
hamataṃ vā tīhamataṃ vā, uddhumātakaṃ vinīlakaṃ vi-
pubbakajātaṃ, taṃ kiṃ-maññatha bhikkhave: yā purimā
subhā vaṇṇanibhā sā antarahitā, ādīnavo pātubhūto ti. --
Evam-bhante. -- Ayam-pi bhikkhave rūpānaṃ ādīnavo.
Puna ca paraṃ bhikkhave tam-eva bhaginiṃ passeyya, sa-
rīraṃ sīvathikāya chaḍḍitaṃ kākehi vā khajjamānaṃ kula-
lehi vā kh. gijjhehi vā kh. supānehi vā kh. sigālehi vā kh.
vividhehi vā pāṇakajātehi khajjamānaṃ; taṃ kim-maññatha

[page 089]
2.3. MAHĀDUKKHAKKHANDHASUTTAṂ. (13) 89
bhikkhave: yā purimā subhā vaṇṇanibhā sā antarahitā, ādī-
navo pātubhūto ti. -- Evam-bhante. -- Ayam-pi bhikkhave
rūpānaṃ ādīnavo. Puna ca paraṃ bhikkhave tam-eva
bhaginiṃ passeyya, sarīraṃ sīvathikāya chaḍḍitaṃ aṭṭhika-
saṅkhalikaṃ samaṃsalohitaṃ nahārusambandhaṃ, -- aṭṭhika-
saṅkhalikaṃ nimmaṃsalohitamakkhitaṃ nahārusambandhaṃ, --
aṭṭhikasaṅkhalikaṃ apagatamaṃsalohitaṃ nahārusambandhaṃ,
-- aṭṭhikāni apagatasambandhāni disāvidisā vikkhittāni, aññena
hatthaṭṭhikaṃ aññena pādaṭṭhikaṃ aññena jaṅghaṭṭhikaṃ
aññena ūraṭṭhikaṃ aññena kaṭaṭṭhikaṃ aññena piṭṭhikaṇṭa-
kaṃ aññena sīsakaṭāhaṃ; taṃ kim-maññatha bhikkhave:
yā purimā subhā vaṇṇanibhā sā antarahitā, ādīnavo pātu-
bhūto ti. -- Evam-bhante. -- Ayam-pi bhikkhave rūpānaṃ
ādīnavo. Puna ca paraṃ bhikkhave tam-eva bhaginiṃ pas-
seyya, sarīraṃ sīvathikāya chaḍḍitaṃ, aṭṭhikāni setāni saṅ-
khavaṇṇūpanibhāni, -- aṭṭhikāni puñjakitāni terovassikāni, --
aṭṭhikāni pūtīni cuṇṇakajātāni; taṃ kiṃ-maññatha bhik-
khave: yā purimā subhā vaṇṇanibhā sā antarahitā, ādīnavo
pātubhūto ti. -- Evam-bhante. -- Ayam-pi bhikkhave rū-
pānaṃ ādīnavo.
Kiñ-ca bhikkhave rūpānaṃ nissaraṇaṃ: Yo bhikkhave
rūpesu chandarāgavinayo chandarāgappahānaṃ, idaṃ rū-
pānaṃ nissaraṇaṃ.
Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā evaṃ
rūpānaṃ assādañ-ca assādato ādīnavañ-ca ādīnavato nissa-
raṇañ-ca nissaraṇato yathābhūtaṃ na-ppajānanti, te vata
sāmaṃ vā rūpe parijānissanti paraṃ vā tathattāya samāda-
pessanti yathāpaṭipanno rūpe parijānissatīti n'; etaṃ ṭhānaṃ
vijjati. Ye ca kho keci bhikkhave samaṇā vā brāhmaṇā vā
evaṃ rūpānaṃ . . . yathābhūtaṃ pajānanti . . . ṭhānam-etaṃ
vijjati.
Ko ca bhikkhave vedanānaṃ assādo: Idha bhikkhave
bhikkhu vivicc'; eva kāmehi vivicca akusalehi dhammehi sa-
vitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ
upasampajja viharati. Yasmiṃ samaye bhikkhave bhikkhu
vivicc'; eva . . . upasampajja viharati, n'; eva tasmiṃ samaye
attabyābādhāya ceteti na parabyābādhāya ceteti na ubhaya-

[page 090]
90 I. MŪLAPAṆṆĀSAṂ.
byābādhāya ceteti, abyābajjhaṃ yeva tasmiṃ samaye veda-
naṃ vedeti. Abyābajjhaparamāhaṃ bhikkhave vedanānaṃ
assādaṃ vadāmi. Puna ca paraṃ bhikkhave bhikkhu vitakka-
vicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodi-
bhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ
jhānaṃ -- tatiyaṃ jhānaṃ -- catutthaṃ jhānaṃ upasampajja
viharati. Yasmiṃ samaye bhikkhave bhikkhu sukhassa ca
pahānā dukkhassa ca pahānā pubbe va somanassadomanas-
sānaṃ atthagamā adukkhaṃ asukhaṃ upekhāsatipārisuddhiṃ
catutthaṃ jhānaṃ upasampajja viharati, n eva tasmiṃ sa-
maye attabyābādhāya ceteti na parabyābādhāya ceteti na
ubhayabyābādhāya ceteti. abyābajjhaṃ yeva tasmiṃ samaye
vedanaṃ vedeti. Abyābajjhaparamāhaṃ bhikkhave vedanā-
naṃ assādaṃ vadāmi.
Ko ca bhikkhave vedanānaṃ ādīnavo: Yaṃ bhikkhave
vedanā aniccā dukkhā vipariṇāmadhammā, ayaṃ vedanā-
naṃ ādīnavo.
Kiñ-ca bhikkhave vedanānaṃ nissaraṇaṃ: Yo bhik-
khave vedanāsu chandarāgavinayo chandarāgappahānaṃ,
idaṃ vedanānaṃ nissaraṇaṃ.
Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā evaṃ
vedanānaṃ assādañ-ca assādato ādīnavañ-ca ādīnavato
nissaraṇañ-ca nissaraṇato yathābhūtaṃ na-ppajānanti, te
vata sāmaṃ vā vedanā parijānissanti paraṃ vā tathattāya
samādapessanti yathāpaṭipanno vedanā parijānissatīti n'; etaṃ
ṭhānaṃ vijjati. Ye ca kho keci bhikkhave samaṇā vā brāh-
maṇā vā evaṃ vedanānaṃ assādañ-ca assādato ādīnavañ-ca
ādīnavato nissaraṇañ-ca nissaraṇato yathābhūtaṃ pajānanti,
te vata sāmaṃ vā vedanā parijānissanti paraṃ vā tathattāya
samādapessanti yathāpaṭipanno vedanā parijānissatīti ṭhā-
nam-etaṃ vijjatīti.
Idam-avoca Bhagavā. Attamanā te bhikkhū Bhaga-
vato bhāsitaṃ abhinandun-ti.
MAHĀDUKKHAKKHANDHASUTTAṂ. TATIYAṂ.

[page 091]
2.4.CŪḶADUKKHAKKHANDHASUTTAM. (14) 91
14.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Sakkesu
viharati Kapilavatthusmiṃ Nigrodhārāme. Atha kho Mahā-
nāmo Sakko yena Bhagavā ten'; upasaṅkami, upasaṅkami-
tvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Eka-
mantaṃ nisinno kho Mahānāmo Sakko Bhagavantaṃ etad-
avoca: Dīgharattāhaṃ bhante Bhagavatā evaṃ dhammaṃ
desitaṃ ājānāmi: Lobho cittassa upakkileso, doso cittassa
upakkileso, moho cittassa upakkileso ti. Evaṃ cāhaṃ bhante
Bhagavatā dhammaṃ desitaṃ ājānāmi: Lobho cittassa upak-
kileso, doso c. u., moho c. u. ti, atha ca pana me ekadā
lobhadhammā pi cittaṃ pariyādāya tiṭṭhanti, dosadhammā
pi cittaṃ pariyādāya tiṭṭhanti, mohadhammā pi cittaṃ pari-
yādāya tiṭṭhanti. Tassa mayhaṃ bhante evaṃ hoti: Ko su
nāma me dhammo ajjhattaṃ appahīno yena me ekadā lobha-
dhammā pi cittaṃ pariyādāya tiṭṭhanti, dosadhammā pi c. p.
tiṭṭhanti, mohadhammā pi c. p. tiṭṭhantīti.
So eva kho te Mahānāma dhammo ajjhattaṃ appahīno
yena te ekadā lobhadhammā pi cittaṃ pariyādāya tiṭṭhanti.
dosadhammā pi c. p. tiṭṭhanti, mohadhammā pi c. p. tiṭṭhanti.
So ca hi te Mahānāma dhammo ajjhattaṃ pahīno abhavissa,
na tvaṃ agāraṃ ajjhāvaseyyāsi, na kāme paribhuñjeyyāsi.
Yasmā ca kho te Mahānāma so eva dhammo ajjhattaṃ
appahīno, tasmā tvaṃ agāraṃ ajjhāvasasi, kāme pari-
bhuñjasi.
Appassādā kāmā bahudukkhā bahupāyāsā, ādīnavo ettha
bhiyyo ti iti ce pi Mahānāma ariyasāvakassa yathābhūtaṃ
sammappaññāya sudiṭṭhaṃ hoti. So ca aññatr'; eva kāmehi
aññatra akusalehi dhammehi pītisukhaṃ nādhigacchati
aññaṃ vā tato santataraṃ, atha kho so n'; eva tāva anā-
vaṭṭī kāmesu hoti. Yato ca kho Mahānāma ariyasāvakassa:
appassādā kāmā bahudukkhā bahupāyāsā, ādīnavo ettha
bhiyyo ti evam-etaṃ yathābhūtaṃ sammappaññāya sudiṭ-
ṭhaṃ hoti, so ca aññatr'; eva kāmehi aññatra akusalehi
dhammehi pītisukhaṃ adhigacchati aññañ-ca tato santa-
taraṃ, atha kho so anāvaṭṭī kāmesu hoti. Mayham-pi kho

[page 092]
92 1. MŪLAPAṆṆĀSAṂ.
Mahānāma pubbe va sambodhā anabhisambuddhassa bodhi-
sattass'; eva sato: appassādā kāmā bahudukkhā bahupāyāsā,
ādīnavo ettha bhiyyo ti evam-etaṃ yathābhūtaṃ sammap-
paññāya sudiṭṭhaṃ ahosi, so ca aññatr'; eva kāmehi aññatra
akusalehi dhammehi pītisukhaṃ nājjhagamaṃ aññaṃ vā tato
santataraṃ, atha khvāhaṃ n'; eva tāva anāvaṭṭī kāmesu pac-
caññāsiṃ. Yato ca kho me Mahānāma: appassādā kāmā
bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo ti evam-etaṃ
yathābhūtaṃ sammappaññāya sudiṭṭhaṃ ahosi, so ca aññatr'
eva kāmehi aññatra akusalehi dhammehi pītisukhaṃ ajjha-
gamaṃ aññañ-ca tato santataraṃ, athāhaṃ anāvaṭṭī kāmesu
paccaññāsiṃ.
Ko ca Mahānāma kāmānaṃ assādo: Pañc'; ime Mahā-
nāma kāmaguṇā, katame pañca: cakkhuviññeyyā rūpā iṭṭhā
kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, sotaviññeyyā
saddā --pe-- ghānaviññeyyā gandhā -- jivhāviññeyyā rasā
-- kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā
kāmūpasaṃhitā rajanīyā. Ime kho Mahānāma pañca kāma-
guṇā. Yaṃ kho Mahānāma ime pañca kāmaguṇe paṭicca
uppajjati sukhaṃ somanassaṃ, ayaṃ kāmānaṃ assādo.
Ko ca Mahānāma kāmānaṃ ādīnavo . . . (repeat from
p. 85, l.30 to p. 87, l.26, with Mahānāma substituted for
bhikkhave) . . . Ayaṃ Mahānāma kāmānaṃ ādīnavo sam-
parāyiko dukkhakkhandho kāmahetu kāmanidānaṃ kāmādhi-
karaṇaṃ kāmānam-eva hetu.
Ekam-idāhaṃ Mahānāma samayaṃ Rājagahe viharāmi
Gijjhakūṭe pabbate. Tena kho pana samayena sambahulā
nigaṇṭhā Isigilipasse Kāḷasilāyaṃ ubbhaṭṭhakā honti āsana-
paṭikkhittā, opakkamikā dukkhā tippā kaṭukā vedanā vedi-
yanti. Atha kho 'haṃ Mahānāma sāyanhasamayaṃ paṭi-
sallāṇā vuṭṭhito yena Isigilipassaṃ Kāḷasilā yena te nigaṇṭhā
ten'; upasaṅkamiṃ, upasaṅkamitvā te nigaṇṭhe etad-avocaṃ:
Kin-nu tumhe āvuso nigaṇṭhā ubbhaṭṭhakā āsanapaṭikkhittā
opakkamikā dukkhā tippā kaṭukā vedanā vediyathāti. Evaṃ
vutte Mahānāma te nigaṇṭhā maṃ etad-avocuṃ: Nigaṇṭho
āvuso Nāthaputto sabbaññū sabbadassāvī aparisesaṃ ñāṇa-
dassanaṃ paṭijānāti: carato ca me tiṭṭhato ca suttassa ca

[page 093]
2.4. CŪḶADUKKHAKKHANDHASUTTAM. (14) 93
jāgarassa ca satataṃ samitaṃ ñāṇadassanaṃ paccupaṭṭhitan-ti;
so evam-āha: Atthi kho vo nigaṇṭhā pubbe pāpaṃ kam-
maṃ kataṃ. taṃ imāya kaṭukāya dukkarakārikāya nijjaretha;
yaṃ pan'; ettha etarahi kāyena saṃvutā vācāya saṃvutā ma-
nasā saṃvutā taṃ āyatiṃ pāpassa kammassa akaraṇaṃ; iti
purāṇānaṃ kammānaṃ tapasā byantibhāvā navānaṃ kammā-
naṃ akaraṇā āyatiṃ anavassavo, āyatiṃ anavassavā kammak-
khayo, kammakkhayā dukkhakkhayo, dukkhakkhayā veda-
nākkhayo, vedanākkhayā sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavis-
satīti. Tañ-ca pan'; amhākaṃ ruccati c'; eva khamati ca.
tena c'; amhā attamanā ti.
Evaṃ vutte ahaṃ Mahānāma te nigaṇṭhe etad-avocaṃ:
Kim-pana tumhe āvuso nigaṇṭhā jānātha: ahuvām'; eva
mayaṃ pubbe, na nāhuvamhāti. -- No h'; idaṃ āvuso. --
Kim-pana tumhe āvuso nigaṇṭhā jānātha: akarām'; eva ma-
yaṃ pubbe pāpaṃ kammaṃ, na nākaramhāti. No h'; idaṃ
āvuso. -- Kim-pana tumhe āvuso nigaṇṭhā jānātha: eva-
rūpaṃ vā evarūpaṃ vā pāpaṃ kammaṃ akaramhāti. -- No
h'; idaṃ āvuso. -- Kim-pana tumhe āvuso nigaṇṭhā jānātha:
ettakaṃ vā dukkhaṃ nijjiṇṇaṃ, ettakaṃ vā dukkhaṃ nijjare-
tabbaṃ, ettakamhi vā dukkhe nijjiṇṇe sabbaṃ dukkhaṃ nij-
jiṇṇaṃ bhavissatīti. -- No h'; idaṃ āvuso. -- Kim-pana
tumhe āvuso nigaṇṭhā jānātha diṭṭhe va dhamme akusalā-
naṃ dhammānaṃ pahānaṃ, kusalānaṃ dhammānaṃ upa-
sampadan-ti. -- No h'; idaṃ āvuso. -- Iti kira tumhe āvuso
nigaṇṭhā na jānātha: ahuvām'; eva mayaṃ pubbe na nāhu-
vamhāti, na jānātha: akarām eva mayaṃ pubbe pāpaṃ
kammaṃ na nākaramhāti, na jānātha: evarūpaṃ vā evarūpaṃ
vā pāpaṃ kammaṃ akaramhāti, na jānātha: ettakaṃ vā
dukkhaṃ nijjiṇṇaṃ ettakaṃ vā dukkhaṃ nijjaretabbaṃ etta-
kamhi vā dukkhe nijjiṇṇe sabbaṃ dukkhaṃ nijjiṇṇaṃ bha-
vissatīti, na jānātha diṭṭhe va dhamme akusulānaṃ dham-
mānaṃ pahānaṃ kusalānaṃ dhammānaṃ upasampadaṃ.
Evaṃ sante āvuso nigaṇṭhā ye loke luddā lohitapāṇino ku-
rārakammantā manussesu paccājātā te nigaṇṭhesu pabbajan-
tīti. -- Na kho āvuso Gotama sukhena sukhaṃ adhigantab-
baṃ, dukkhena kho sukhaṃ adhigantabbaṃ. Sukhena ca

[page 094]
94 I. MŪLAPAṆṆĀSAṂ
āvuso Gotama sukhaṃ adhigantabbaṃ abhavissa, rājā Mā-
gadho Seniyo Bimbisāro sukhaṃ adhigaccheyya, rājā Māga-
dho S. B. sukhavihāritaro āyasmatā Gotamenāti. -- Addhā-
yasmantehi nigaṇṭhehi sahasā appaṭisaṅkhā vācā bhāsitā: na
kho āvuso Gotama sukhena sukhaṃ adhigantabbaṃ, duk-
khena kho sukhaṃ adhigantabbaṃ; sukhena ca āvuso Go-
tama sukhaṃ adhigantabbaṃ abhavissa, rājā Māgadho S. B.
sukhaṃ adhigaccheyya, rājā Māgadho S. B. sukhavihāritaro
āyasmatā Gotamenāti. Api ca aham-eva tattha paṭipucchi-
tabbo: ko nu kho āyasmantānaṃ sukhavihāritaro, rājā vā
Māgadho S. B. āyasmā vā Gotamo ti -- Addhāvuso Go-
tama amhehi sahasā appaṭisaṅkhā vācā bhāsitā: na kho
āvuso Gotama sukhena sukhaṃ adhigantabbaṃ, dukkhena
kho sukhaṃ adhigantabbaṃ; sukhena ca āvuso Gotama
sukhaṃ adhigantabbaṃ abhavissa, rājā Māgadho S. B. su-
khaṃ adhigaccheyya, rājā Māgadho S. B. sukhavihāritaro
āyasmatā Gotamenāti. Api ca tiṭṭhat'; etaṃ, idāni pi mayaṃ
āyasmantaṃ Gotamaṃ pucchāma: Ko nu kho āyasmantānaṃ
sukhavihāritaro, rājā vā Māgadho S. B. āyasmā vā Gotamo
ti. -- Tena h'; āvuso nigaṇṭhā tumhe va tattha paṭipucchis-
sāmi, yathā vo khameyya tathā naṃ byākareyyātha. Taṃ
kim-maññath'; āvuso {nigaṇṭhā}: pahoti rājā Māgadho S. B.
aniñjamāno kāyena abhāsamāno vācaṃ satta rattindivāni
ekantasukhapaṭisaṃvedī viharitun-ti. -- No h'; idaṃ āvuso.
-- Taṃ kim-maññath'; āvuso nigaṇṭhā: pahoti rājā Māga-
dho S. B. aniñjamāno kāyena abhāsamāno vācaṃ cha
rattindivāni pañca r. cattāri r. tīṇi r. dve r. ekaṃ rattin-
divaṃ ekantasukhapaṭisaṃvedī viharitun-ti -- No h'; idaṃ
āvuso. -- Ahaṃ kho āvuso nigaṇṭhā pahomi aniñjamāno
kāyena abhāsamāno vācaṃ ekaṃ rattindivaṃ ekantasukha-
paṭisaṃvedī viharituṃ. Ahaṃ kho āvuso nigaṇṭhā pahomi
aniñjamāno kāyena abhāsamāno vācaṃ dve rattindivāni tiṇi
r. cattāri r. pañca r. cha r. satta rattindivāni ekantasu-
khapaṭisaṃvedī viharituṃ. Taṃ kim-maññath'; āvuso ni-
gaṇṭhā: evaṃ sante ko sukhavihāritaro, rājā vā Māgadho
Seniyo Bimbisāro ahaṃ vā ti. -- Evaṃ sante āyasmā va

[page 095]
2.5. ANUMĀNASUTTAṂ. (15) 95
Gotamo sukhavihāritaro raññā Māgadhena Seniyena Bim-
bisārenāti.
Idam-avoca Bhagavā. Attamano Mahānāmo Sakko
Bhagavato bhāsitaṃ abhinandīti.
CŪḶADUKKHAKKHANDHASUTTAM CATUTTHAṂ.
15.
Evam-me sutaṃ. Ekaṃ samayaṃ āyasmā Mahāmog-
gallāno Bhaggesu viharati Suṃsumāragire. Bhesakaḷāvane
migadāye. Tatra kho āyasmā Mahāmoggallāno bhikkhū
āmantesi: Āvuso bhikkhavo ti. Āvuso ti kho te bhikkhū
āyasmato Mahāmoggallānassa paccassosuṃ. Āyasmā Ma-
hāmoggallāno etad-avoca:
Pavāreti ce pi āvuso bhikkhu: Vadantu maṃ āyasmanto,
vacanīyo 'mhi āyasmantehīti, so ca hoti dubbaco dovacassa-
karaṇehi dhammehi samannāgato akkhamo appadakkhiṇag-
gāhī anusāsaniṃ, atha kho naṃ sabrahmacārī na c'; eva
vattabbaṃ naññanti na ca anusāsitabbaṃ maññanti na ca
tasmiṃ puggale vissāsaṃ āpajjitabbaṃ maññanti. Katame
c'; āvuso dovacassakaraṇā dhammā: Idh'; āvuso bhikkhu pā-
piccho hoti pāpikānaṃ icchānaṃ vasaṃgato; yam-p'; āvuso
bhikkhu pāpiccho hoti pāpikānaṃ icchānaṃ vasaṃgato ayam-pi
dhammo dovacassakaraṇo. Puna ca paraṃ āvuso bhikkhu
attukkaṃsako hoti paravambhī; yam -p'; āvuso bhikkhu a. h.p.
ayam-pi dh. d. Puna ca paraṃ āvuso bhikkhu kodhano
hoti kodhābhibhūto; yam-p'; āvuso . . . dh. d. Puna ca pa-
raṃ āvuso bhikkhu kodhano hoti kodhahetu upanāhī; yam-p'
āvuso . . . dh. d. Puna ca paraṃ āvuso bhikkhu kodhano
hoti kodhahetu abhisaṅgī; yam-p'; āvuso . . . dhḍ. Puna ca
paraṃ āvuso bhikkhu kodhano hoti kodhasāmantaṃ vācaṃ nic-
chāretā; yam-p'; āvuso . . . dh. d. Puna ca paraṃ āvuso
bhikkhu cudito codakena codakaṃ paṭippharati; yam-p'
āvuso . . . dhḍ. Puna ca paraṃ āvuso bhikkhu cudito coda-
kena codakaṃ apasādeti; yam-p'; āvuso . . . dh. d. Puna ca

[page 096]
96 I. MŪLAPAṆṆĀSAṂ.
paraṃ āvuso bhikkhu cudito codakena codakassa paccā-
ropeti; yam-p'; āvuso . . . dh. d. Puna ca paraṃ āvuso
bhikkhu cudito codakena aññen'; aññaṃ paṭicarati, bahid-
dhā kathaṃ apanāmeti, kopañ-ca dosañ-ca appaccayañ-ca
pātukaroti; yam-p'; āvuso . . . dhḍ. Puna ca paraṃ āvuso
bhikkhu cudito codakena apadāne na sampāyati; yam-p'
āvuso . . . dh. d. Puna ca paraṃ āvuso bhikkhu makkhī
hoti paḷāsī; yam-p'; āvuso . . . dh. d. Puna ca paraṃ āvuso
bhikkhu issukī hoti maccharī; yam-p'; āvuso . . . dh. d. Puna
ca paraṃ āvuso bhikkhu saṭho hoti māyāvī; yam-p'; āvuso
. . . dh. d. Puna ca paraṃ āvuso bhikkhu thaddho hoti ati-
mānī; yam-p'; āvuso . . . dhḍ. Puna ca paraṃ āvuso bhik-
khu sandiṭṭhiparāmāsī hoti ādhānagāhī duppaṭinissaggī;
yam-p'; āvuso bhikkhu sandiṭṭhiparāmāsī hoti ādhānagāhī
duppaṭinissaggī ayam-pi dhammo dovacassakaraṇo. Ime
vuccant'; āvuso dovacassakaraṇā dhammā.
No ce pi āvuso bhikkhu pavāreti: Vadantu maṃ āyas-
manto, vacanīyo 'mhi āyasmantehīti, so ca hoti suvaco so-
vacassakaraṇehi dhammehi samannāgato khamo padakkhi-
ṇaggāhī anusāsaniṃ, atha kho naṃ sabrahmacārī vattab-
bañ-c'; eva maññanti anusāsitabbañ-ca maññanti tasmiñ-ca
puggale vissāsaṃ āpajjitabbaṃ maññanti. Katame c'; āvuso
sovacassakaraṇā dhammā: Idh'; āvuso bhikkhu na pāpiccho
hoti na pāpikānaṃ icchānaṃ vasaṃgato; yam-p'; āvuso bhikkhu
na pāpiccho hoti na pāpikānaṃ icchānaṃ vasaṃgato ayam-pi
dhammo sovacassakaraṇo. Puna ca paraṃ āvuso bhikkhu
anattukkaṃsako hoti aparavambhī; yam-p'; āvuso . . . dh. s.
Puna ca paraṃ āvuso bhikkhu na kodhano hoti na kodhā-
bhibhūto; yam-p'; āvuso . . . dh. s. Puna ca paraṃ āvuso
bhikkhu na kodhano hoti na kodhahetu upanāhī; yam-p'
āvuso . . . dh. s. Puna ca paraṃ āvuso bhikkhu na kodhano
hoti na kodhahetu abhisaṅgī; yam-p'; āvuso . . . dh. s. Puna
ca paraṃ āvuso bhikkhu na kodhano hoti na kodhasāmantaṃ
vācaṃ nicchāretā; yam-p'; āvuso . . . dh. s. Puna ca paraṃ
āvuso bhikkhu cudito codakena codakaṃ na paṭippharati;
yam-p'; āvuso . . . dh. s. Puna ca paraṃ āvuso bhikkhu
cudito codakena codakaṃ na apasādeti; yam-p'; āvuso . . .

[page 097]
2.5. ANUMĀNASUTTAṂ. (15) 97
dh. s. Puna ca paraṃ āvuso bhikkhu cudito codakena coda-
kassa na paccāropeti; yam-p'; āvuso . . . dh. s. Puna ca
paraṃ āvuso bhikkhu cudito codakena na aññen'; aññaṃ
paṭicarati, na bahiddhā kathaṃ apanāmeti, na kopañ-ca
dosañ-ca appaccayañ-ca pātukaroti; yam-p'; āvuso . . . dh. s.
Puna ca paraṃ āvuso bhikkhu cudito codakena na apadā-
ne na sampāyati; yam-p'; āvuso . . . dh. s. Puna ca paraṃ
āvuso bhikkhu amakkhī hoti apaḷāsī; yam-p'; āvuso . . . dhṣ.
Puna ca paraṃ āvuso bhikkhu anissukī hoti amaccharī;
yam-p'; āvuso . . . dh. s. Puna ca paraṃ āvuso bhikkhu
asaṭho hoti amāyāvī; yam-p'; āvuso . . . dh. s. Puna ca pa-
raṃ āvuso bhikkhu atthaddho hoti anatimānī; yam-p'; āvuso
. . . dhṣ. Puna ca paraṃ āvuso bhikkhu asandiṭṭhiparā-
māsī hoti anādhānagāhī suppaṭinissaggī; yam-p'; āvuso
bhikkhu asandiṭṭhiparāmāsī hoti anādhānagāhī suppaṭinissaggī
ayam-pi dhammo sovacassakaraṇo. Ime vuccant'; āvuso so-
vacassakaraṇā dhammā.
Tatr'; āvuso bhikkhunā attanā va attānaṃ evaṃ anu-
minitabbaṃ: Yo khvāyaṃ puggalo pāpiccho pāpikānaṃ ic-
chānaṃ vasaṃgato ayam-me puggalo appiyo amanāpo;
ahañ-c'; eva kho pan'; assaṃ pāpiccho pāpikānaṃ icchānaṃ
vasaṃgato aham-p'; assaṃ paresaṃ appiyo amanāpo ti.
Evaṃ jānanten'; āvuso bhikkhunā: Na pāpiccho bhavissāmi
na pāpikānaṃ icchānaṃ vasaṃgato ti cittaṃ uppādetabbaṃ.
Yo khvāyaṃ puggalo attukkaṃsako paravambhī ayam-me
puggalo appiyo amanāpo, ahañ-c'; eva kho pan'; assaṃ attuk-
kaṃsako paravambhī aham-p'; assaṃ paresaṃ appiyo ama-
nāpo ti. Evaṃ jānanten'; āvuso bhikkhunā: Anattukkaṃsako
bhavissāmi aparavambhī ti cittaṃ uppādetabbaṃ. Yo khvā-
yaṃ puggalo kodhano kodhābhibhūto ayam-me . . . na ko.
dhano bhavissāmi na kodhābhibhūto ti c. u. Yo khvāyaṃ
puggalo kodhano kodhahetu upanāhī ayam-me . . . na k.
bh. na k. upanāhī ti c.u. Yo khvāyaṃ puggalo kodhano ko-
dhahetu abhisaṅgī ayam-me . . . c. u. Yo khvāyaṃ puggalo
kodhano kodhasāmantaṃ vācaṃ nicchāretā ayam-me . . . na
k. bh. na k. v. nicchāressāmīti c. u. Yo khvāyaṃ puggalo
cudito codakena codakaṃ paṭippharati ayam-me . . . paṭip-

[page 098]
98 I. MŪLAPAṆṆĀSAṂ.
phareyyaṃ . . cudito codakena codakaṃ na paṭippharissāmīti
c. u. Yo khvāyaṃ puggalo cudito codakena codakaṃ apa-
sādeti ayam-me . . apasādeyyaṃ . . na apasādessāmīti c. u.
Yo khvāyaṃ puggalo cudito codakena codakassa paccāropeti
ayam-me . . paccāropeyyaṃ . . na paccāropessāmīti c. u. Yo
khvāyaṃ puggalo cudito codakena aññen'; aññaṃ paṭicarati,
bahiddhā kathaṃ apanāmeti, kopañ-ca dosañ-ca appacca-
yañ-ca pātukaroti, ayam-me . . paṭicareyyaṃ . . apanāmey-
yaṃ . . pātukareyyaṃ . . na aññen'; aññaṃ paṭicarissāmi, na
b. k. apanāmessāmi, na . . pātukarissāmīti c. u. Yo khvāyaṃ
puggalo cudito codakena apadāne na sampāyati ayam-me . .
apadāne na sampāyeyyaṃ . . na apadāne na sampāyissāmīti c. u.
Yo khvāyaṃ puggalo makkhi paḷāsī ayam-me . . amakkhī
bhavissāmi apaḷāsī ti c. u. Yo khvāyaṃ puggalo issukī
maccharī ayam-me . . anissukī bh. amaccharī ti c. u. Yo
khvāyaṃ puggalo saṭho māyāvī ayam-me . . asaṭho bh. amā-
yāvī ti c. u. Yo khvāyaṃ puggalo thaddho atimānī ayam-
me . . atthaddho bh. anatimānī ti c. u. Yo khvāyaṃ pug-
galo sandiṭṭhiparāmāsī ādhānagāhī duppaṭinissaggī ayam-me
puggalo appiyo amanāpo; ahañ-c'; eva kho pan'; assaṃ san-
diṭṭhiparāmāsī ādhānagāhī duppaṭinissaggī aham-p'; assaṃ
paresaṃ appiyo amanāpo ti. Evaṃ jānanten'; avuso bhik-
khunā: Asandiṭṭhiparāmāsī bhavissāmi anādhānagāhī suppa-
ṭinissaggī ti cittaṃ uppādetabbaṃ.
Tatr'; āvuso bhikkhunā attanā va attānaṃ evaṃ pacca-
vekkhitabbaṃ: Kin-nu kho 'mhi pāpiccho pāpikānaṃ icchā-
naṃ vasaṃgato ti. Sace āvuso bhikkhu paccavekkhamāno
evaṃ jānāti: Pāpiccho kho 'mhi pāpikānaṃ icchānaṃ vasaṃ-
gato ti, ten'; āvuso bhikkhunā tesaṃ yeva pāpakānaṃ aku-
salānaṃ dhammānaṃ pahānāya vāyamitabbaṃ. Sace pan'
āvuso bhikkhu paccavekkhamāno evaṃ jānāti: Na kho 'mhi
pāpiccho na pāpikānaṃ icchānaṃ vasaṃgato ti, ten'; āvuso
bhikkhunā ten'; eva pītipāmujjena vihātabbaṃ ahorattānu-
sikkhinā kusalesu dhammesu. Puna ca paraṃ āvuso bhik-
khunā attanā va attānaṃ evaṃ paccavekkhitabbaṃ: Kin-nu
kho 'mhi attukkaṃsako paravambhī ti. Sace . . attukkaṃsako
kho 'mhi paravambhī ti . . vāyamitabbaṃ. Sace pan'; āvuso . .

[page 099]
2.6. ANUMĀNASUTTAṂ. (16) 99
anattukkaṃsako kho 'mhi aparavambhī ti . . kusalesu dham-
mesu. Puna ca paraṃ . . kin-nu kho 'mhi kodhano ko-
dhābhibhūto ti . . na kho 'mhi kodhano kodhābhibhūto ti . .
k. dh. Puna ca paraṃ . . kin-nu kho 'mhi kodhano kodha-
hetu upanāhī ti . . na kho 'mhi kodhano kodhahetu upanāhī
ti . . k. dh. Puna ca paraṃ . . kin-nu kho 'mhi kodhano
kodhahetu abhisaṅgī ti . . na kho 'mhi kodhano kodhahetu
abhisaṅgī ti . . k. dh. Puna ca paraṃ . . kin-nu kho 'mhi
kodhano kodhasāmantaṃ vācaṃ nicchāretā ti . . na kho 'mhi
kodhano kodhasāmantaṃ vācaṃ nicchāretā ti . . k. dh. Puna
ca paraṃ . . kin-nu kho 'mhi cudito codakena codakaṃ
paṭippharāmīti . . cudito kho 'mhi codakena codakaṃ paṭip-
pharāmīti . . cudito kho 'mhi codakena codakaṃ na paṭippharā-
mīti . . k. dh. Puna ca paraṃ . . kin-nu kho 'mhi cudito
codakena codakaṃ apasādemīti . . cudito kho 'mhi codakena
codakaṃ na apasādemīti . . k. dh. Puna ca paraṃ . . kin-nu kho
'mhi cudito codakena codakassa paccāropemīti . . cudito kho
'mhi codakena codakassa na paccāropemīti . . k. dh. Puna
ca paraṃ . . kin-nu kho 'mhi cudito codakena aññen'; añ-
ñaṃ paṭicarāmi, bahiddhā kathaṃ apanāmemi, kopañ-ca
dosañ-ca appaccayañ-ca pātukaromīti . . cudito kho 'mhi
codakena na aññen'; aññaṃ paṭicarāmi, na bahiddhā kathaṃ
apanāmemi, na kopañ-ca dosañ-ca appaccayañ-ca pātu-
karomīti . . k. dh. Puna ca paraṃ . . kin-nu kho 'mhi cu-
dito codakena apadāne na sampāyāmīti . . cudito kho 'mhi
codakena na apadāne na sampāyāmīti . . k. dh. Puna ca pa-
raṃ . . kin-nu kho 'mhi makkhī paḷāsī ti . . amakkhī kho
'mhi apaḷāsī ti . . k. dh. Puna ca paraṃ . . kin-nu kho
'mhi issukī maccharī ti . . anissukī kho 'mhi amaccharī ti . .
k. dh. Puna ca paraṃ . . kin-nu kho 'mhi saṭho māyāvī ti . .
asaṭho kho 'mhi amāyāvī ti . . k. dh. Puna ca paraṃ . . kin-
nu kho 'mhi thaddho atimānī ti . . atthaddho kho 'mhi ana-
timānī ti . . k. dh. Puna ca paraṃ āvuso bhikkhunā attanā
va attānaṃ evaṃ paccavekkhitabbaṃ: Kin-nu kho 'mhi
sandiṭṭhiparāmāsī ādhānagāhī duppaṭinissaggī ti. Sace āvuso
bhikkhu paccavekkhamāno evaṃ jānāti: Sandiṭṭhiparāmāsī.
kho 'mhi ādhānagāhī duppaṭinissaggī ti, ten'; āvuso bhik-

[page 100]
100 I. MŪLAPAṆṆĀSAṂ.
khunā tesaṃ yeva pāpakānaṃ akusalānaṃ dhammānaṃ pa-
hānāya vāyamitabbaṃ. Sace pan'; āvuso bhikkhu paccavek-
khamāno evaṃ jānāti: Asandiṭṭhiparāmāsī kho 'mhi anā-
dhānagāhī suppaṭinissaggi ti, ten'; āvuso bhikkhunā ten'
eva pītipāmujjena vihātabbaṃ ahorattānusikkhinā kusalesu
dhammesu. Sace āvuso bhikkhu paccavekkhamāno sabbe p'
ime pāpake akusale dhamme appahīne attani samanupassati,
ten'; āvuso bhikkhunā sabbesaṃ yeva imesaṃ pāpakānaṃ
akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ. Sace
pan'; āvuso bhikkhu paccavekkhamāno sabbe p'; ime pāpake
akusale dhamme pahīne attani samanupassati, ten'; āvuso
bhikkhunā ten'; eva pitipāmujjena vihātabbaṃ ahorattānu-
sikkhinā kusalesu dhammesu. Seyyathā pi āvuso itthī vā
puriso vā daharo yuvā maṇḍanakajātiko ādāse vā pari-
suddhe pariyodāte acche vā udapatte sakaṃ mukhanimittaṃ
paccavekkhamāno, sace tattha passati rajaṃ va aṅgaṇaṃ
vā tass'; eva rajassa vā aṅgaṇassa vā pahānāya vāyamati,
no ce tattha passati rajaṃ vā aṅgaṇaṃ vā ten'; eva atta-
mano hoti: lābhā vata me, parisuddhaṃ vata me ti; evam-
eva kho āvuso sace bhikkhu paccavekkhamāno sabbe p'; ime
pāpake akusale dhamme appahīne attani samanupassati, ten'
āvuso bhikkhunā sabbesaṃ yeva imesaṃ pāpakānaṃ akusa-
lānaṃ dhammānaṃ pahānāya vāyamitabbaṃ; sace pan'
āvuso bhikkhu paccavekkhamāno sabbe p'; ime pāpake aku-
sale dhamme pahīne attani samanupassati, ten'; āvuso bhik-
khunā ten'; eva pītipāmujjena vihātabbaṃ ahorattānusikkhinā
kusalesu dhammesūti.
Idam-avoca āyasmā Mahāmoggallāno. Attamanā te
bhikkhū āyasmato Mahāmoggallānassa bhāsitaṃ abhinan-
dun-ti.
ANUMĀNASUTTAṂ PAÑCAMAṂ.

[page 101]
2.6. CETOKHILASUTTAṂ. (16) 101
16.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Sāvatthi-
yaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho
Bhagavā bhikkhū āmantesi: Bhikkhavo ti. Bhadante ti te
bhikkhū Bhagavato paccassosuṃ. Bhagavā etad-avoca:
Yassa kassaci bhikkhave bhikkhuno pañca cetokhilā
appahīnā, pañca cetaso vinibandhā asamucchinnā, so vat'
imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjis-
satīti n'; etaṃ ṭhānaṃ vijjati. Katam'; assa pañca cetokhilā
appahīnā honti: Idha bhikkhave bhikkhu Satthari kaṅkhati
vicikicchati nādhimuccati na sampasīdati. Yo so bhikkhave
bhikkhu Satthari kaṅkhati vicikicchati nādhimuccati na sam-
pasīdati tassa cittaṃ na namati ātappāya anuyogāya sātac-
cāya padhānāya, yassa cittaṃ na namati ātappāya anuyo-
gāya sātaccāya padhānāya evam-assāyaṃ paṭhamo cetokhilo
appahīno hoti. Puna ca paraṃ bhikkhave bhikkhu dhamme
kaṅkhati . . na sampasīdati --pe-- saṅghe kaṅkhati . . na
sampasīdati -- sikkhāya kaṅkhati . . na sampasīdati. Yo so
bhikkhave bhikkhu sikkhāya kaṅkhati . . na sampasīdati tassa
cittaṃ na namati ātappāya a. s. p., yassa cittaṃ na namati
ātappāya a. s. p. evam-assāyaṃ catuttho cetokhilo appahīno
hoti. Puna ca paraṃ bhikkhave bhikkhu sabrahmacārisu
kupito hoti anattamano āhatacitto khilajāto. Yo so bhik-
khave bhikkhu sabrahmacārisu kupito hoti a. ā. kh. tassa
cittaṃ na namati ātappāya a. s. p., yassa cittaṃ na namati
ātappāya a. s. p. evam-assāyaṃ pañcamo cetokhilo appa-
hīno hoti. Im'; assa pañca cetokhilā appahīnā honti.
Katam'; assa pañca cetaso vinibandhā asamucchinnā honti:
Idha bhikkhave bhikkhu kāme avītarāgo hoti avigatachando
avigatapemo avigatapipāso avigatapariḷāho avigatataṇho. Yo
so bhikkhave bhikkhu kāme avītarāgo hoti . . . avigatataṇho
tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhā-
nāya, yassa cittaṃ na namati ātappāya a. s. p. evam-assā-
yaṃ paṭhamo cetaso vinibandho asamucchinno hoti. Puna
ca paraṃ bhikkhave bhikkhu kāye avītarāgo hoti --pe--
evam-assāyaṃ dutiyo cetaso vinibandho asamucchinno hoti.

[page 102]
102 I. MŪLAPAṆṆĀSAṂ.
Puna ca paraṃ bhikkhave bhikkhu rūpe avītarago hoti --
pe -- evam-assāyaṃ tatiyo cetaso vinibandho asamucchinno
hoti. Puna ca paraṃ bhikkhave bhikkhu yāvadatthaṃ udarā-
vadehakaṃ bhuñjitvā seyyasukhaṃ passasukhaṃ middha-
sukhaṃ anuyutto viharati. Yo so bhikkhave bhikkhu yāvad-
atthaṃ . . . viharati tassa cittaṃ na namati ātappāya a. s. p.,
yassa cittaṃ na namati ātappāya a. s. p. evam-assāyaṃ
catuttho cetaso vinibandho asamucchinno hoti. Puna ca pa-
raṃ bhikkhave bhikkhu aññataraṃ devanikāyaṃ paṇidhāya
brahmacariyaṃ carati: iminā 'haṃ sīlena vā vatena vā tapena
vā brahmacariyena vā devo vā bhavissāmi devaññataro vā ti.
Yo so bhikkhave bhikkhu aññataraṃ . . . devaññataro vā ti,
tassa cittaṃ na namati ātappāya a. s. p., yassa cittaṃ na
namati ātappāya a. s. p. evam-assāyaṃ pañcamo cetaso
vinibandho asamucchinno hoti. Im'; assa pañca cetaso vini-
bandhā asamucchinnā honti. Yassa kassaci bhikkhave bhik-
khuno ime pañca cetokhilā appahīnā, ime pañca cetaso vini-
bandhā asamucchinnā, so vat'; imasmiṃ dhammavinaye vud-
dhiṃ virūḷhiṃ vepullaṃ āpajjissatīti n'; etaṃ ṭhānaṃ vijjati.
Yassa kassaci bhikkhave bhikkhuno pañca cetokhilā pa-
hīnā, pañca cetaso vinibandhā susamucchinnā, so vat'; imasmiṃ
dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatīti ṭhā-
nam-etaṃ vijjati. Katam'; assa pañca cetokhilā pahīnā
honti: Idha bhikkhave bhikkhu Satthari na kaṅkhati na vici-
kicchati, adhimuccati sampasīdati. Yo so bhikkhave bhikkhu
Satthari na kaṅkhati . . sampasīdati tassa cittaṃ namati
ātappāya anuyogāya sātaccāya padhānāya, yassa cittaṃ na-
mati ātappāya a. s. p. evam-assāyaṃ paṭhamo cetokhilo
pahīno hoti. Puna ca paraṃ bhikkhave bhikkhu dhamme
na kaṅkhati . . sampasīdati --pe-- saṅghe -- sikkhāya na
kaṅkhati . . sampasīdati. Yo so bhikkhave bhikkhu sikkhāya
na kaṅkhati . . sampasīdati tassa cittaṃ namati ātappāya a. s. p.,
yassa cittaṃ namati ātappāya a. s. p. evam-assāyaṃ catut-
tho cetokhilo pahīno hoti. Puna ca paraṃ bhikkhave bhik-
khu sabrahmacārisu na kupito hoti, attamano anāhata-
citto akhilajāto. Yo so bhikkhave bhikkhu sabrahmacārisu
na kupito hoti, attamano a. a., tassa cittaṃ namati ātap-

[page 103]
2. 6. CETOKHILASUTTAṂ. (16) 103
pāya a. s. p. yassa cittaṃ namati ātappāya a. s. p. evam-
assāyaṃ pañcamo cetokhilo pahīno hoti. Im'; assa pañca
cetokhilā pahīnā honti.
Katam'; assa pañca cetaso vinibandhā susamucchinnā
honti: Idha bhikkhave bhikkhu kāme vītarāgo hoti vigata-
chando vigatapemo vigatapipāso vigatapariḷāho vigatataṇho.
Yo so bhikkhave bhikkhu kāme vītarāgo hoti . . . vigatataṇho
tassa cittaṃ namati ātappāya a. s. p., yassa cittaṃ namati
ātappāya a. s. p. evam-assāyaṃ paṭhamo cetaso vinibandho
susamucchinno hoti. Puna ca paraṃ bhikkhave bhikkhu
kāye vītarāgo hoti --pe-- rūpe vītarāgo hoti --pe-- na
yāvadattham udarāvadehakaṃ bhuñjitvā seyyasukhaṃ passa-
sukhaṃ middhasukhaṃ anuyutto viharati. Yo so bhikkhave
bhikkhu na yāvadatthaṃ . . . viharati tassa cittaṃ namati
ātappāya a. s. p., yassa cittaṃ namati ātappāya a. s. p. evam-
assāyaṃ catuttho cetaso vinibandho susamucchinno hoti.
Puna ca paraṃ bhikkhave bhikkhu na aññataraṃ devani-
kāyaṃ paṇidhāya brahmacariyaṃ carati: iminā 'haṃ sīlena
vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi
devaññataro vā ti. Yo so bhikkhave bhikkhu na aññataraṃ
devanikāyaṃ paṇidhāya brahmacariyam carati: iminā 'haṃ
sīlena vā vatena vā tapena vā brahmacariyena vā devo vā
bhavissāmi devaññataro vā ti, tassa cittaṃ namati ātappāya
anuyogāya sātaccāya padhānāya, yassa cittaṃ namati ātap-
pāya anuyogāya sātaccāya padhānāya evam-assāyaṃ pañ-
camo cetaso vinibandho susamucchinno hoti. Im'; assa pañca
cetaso vinibandhā susamucchinnā honti. Yassa kassaci
bhikkhave bhikkhuno ime pañca cetokhilā pahīnā; ime pañca
cetaso vinibandhā susamucchinnā, so vat'; imasmiṃ dhamma-
vinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatīti ṭhānam-etaṃ
vijjati.
So chanda-samādhipadhānasaṅkhārasamannāgataṃ iddhi-
pādaṃ bhāveti, viriya-samādhipadhānasaṅkhārasamannāgataṃ
iddhipādaṃ bhāveti, citta-samādhipadhānasaṅkhārasamannā-
gataṃ iddhipādaṃ bhāveti, vīmaṃsā-samādhipadhānasaṅ-
khārasamannāgataṃ iddhipādaṃ bhāveti, ussoḷhi yeva pañ-
camī. Sa kho so bhikkhave evaṃ ussoḷhipannarasaṅga-

[page 104]
104 I. MŪLAPAṆṆĀSAṂ.
samannāgato bhikkhu bhabbo abhinibbhidāya, bhabbo sam-
bodhāya, bhabbo anuttarassa yogakkhemassa adhigamāya.
Seyyathā pi bhikkhave kukkuṭiyā aṇḍāni aṭṭha vā dasa vā
dvādasa vā, tān'; assu kukkuṭiyā sammā adhisayitāni sammā
pariseditāni sammā paribhāvitāni, kiñcāpi tassā kukkuṭiyā na
evaṃ icchā uppajjeyya: aho vata me kukkuṭapotakā pāda-
nakhasikhāya vā mukhatuṇḍakena vā aṇḍakosam-padāletvā
sotthinā abhinibbhijjeyyun-ti, atha kho bhabbā va te kuk-
kuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍa-
kosam-padāletvā sotthinā abhinibbhijjituṃ; evam-eva kho
bhikkhave evaṃ ussoḷhipannarasaṅgasamannāgato bhikkhu
bhabbo abhinibbhidāya, bhabbo sambodhāya, bhabbo anut-
tarassa yogakkhemassa adhigamāyāti.
Idam-avoca Bhagavā. Attamanā te bhikkhū Bhaga-
vato bhāsitaṃ abhinandun-ti.
CETOKHILASUTTAṂ CHAṬṬHAṂ.
17.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Sāvatthi-
yaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho
Bhagavā bhikkhū āmantesi: Bhikkhavo ti. Bhadante ti te
bhikkhū Bhagavato paccassosuṃ. Bhagavā etad-avoca:
Vanapatthapariyāyaṃ vo bhikkhave desissāmi, taṃ suṇātha,
sādhukaṃ manasikarotha, bhāsissāmīti. Evam-bhante ti kho
te bhikkhū Bhagavato paccassosuṃ. Bhagavā etad-avoca:
Idha bhikkhave bhikkhu aññataraṃ vanapatthaṃ upa-
nissāya viharati; tassa taṃ vanapatthaṃ upanissāya viharato
anupaṭṭhitā c'; eva sati na upaṭṭhāti, asamāhitañ-ca cittaṃ
na samādhiyati, aparikkhīṇā ca āsavā na parikkhayaṃ gac-
chanti, ananuppattañ-ca anuttaraṃ yogakkhemaṃ nānupā-
puṇāti, ye c'; ime pabbajitena jīvitaparikkhārā samudānetabbā,
cīvara-piṇḍapāta-senāsana-gilānapaccayabhesajjaparikkhārā, te
kasirena samudāgacchanti. Tena bhikkhave bhikkhunā iti

[page 105]
2. 7. VANAPATTHASUTTAṂ. (17) 105
paṭisañcikkhitabbaṃ: Ahaṃ kho imaṃ vanapatthaṃ upanis-
sāya viharāmi; tassa me imaṃ vanapatthaṃ upanissāya vi-
harato anupaṭṭhitā c'; eva sati na upaṭṭhāti, asamāhitañ-ca
cittaṃ na samādhiyati, aparikkhīṇā ca āsavā na parikkhayaṃ
gacchanti, ananuppattañ-ca anuttaraṃ yogakkhemaṃ nānu-
pāpuṇāmi. ye c'; ime pabbajitena jīvitaparikkhārā samudāne-
tabbā, cīvara-piṇḍapāta-senāsana-gilānapaccayabhesajjaparik-
khārā, te kasirena samudāgacchantīti. Tena bhikkhave
bhikkhunā rattibhāgaṃ vā divasabhāgaṃ vā tamhā vanapatthā
pakkamitabbaṃ, na vatthabbaṃ.
Idha pana bhikkhave bhikkhu aññataram vanapatthaṃ
upanissāya viharati; tassa taṃ vanapatthaṃ upanissāya vi-
harato anupaṭṭhitā c'; eva sati na upaṭṭhāti, asamāhitañ-ca
cittaṃ na samādhiyati, aparikkhīṇā ca āsavā na parikkhayaṃ
gacchanti, ananuppattañ-ca anuttaraṃ yogakkhemaṃ nānu-
pāpuṇāti, ye ca kho ime pabbajitena jīvitaparikkhārā sam-
udānetabbā, cīvara-piṇḍapāta-senāsana-gilānapaccayabhesajja-
parikkhārā, te appakasirena samudāgacchanti. Tena bhik-
khave bhikkhunā iti paṭisañcikkhitabbaṃ: Ahaṃ kho imaṃ
vanapatthaṃ upanissāya viharāmi, tassa me imaṃ vanapat-
thaṃ upanissāya viharato anupaṭṭhitā c'; eva sati na upaṭ-
ṭhāti . . . nānupāpuṇāmi, ye ca kho ime . . . te appakasirena
samudāgacchanti; na kho panāhaṃ cīvarahetu agārasmā
anagāriyaṃ pabbajito, na piṇḍapātahetu --pe-- na sanāsana-
hetu -- na gilānapaccayabhesajjaparikkhārahetu agārasmā
anagāriyaṃ pabbajito; atha ca pana me imaṃ vanapatthaṃ
upanissāya viharato anupaṭṭhitā c'; eva sati na upaṭṭhāti . . .
yogakkhemaṃ nānupāpuṇāmīti. Tena bhikkhave bhikkhunā
saṅkhā pi tamhā vanapatthā pakkamitabbaṃ, na vatthabbaṃ.
Idha bhikkhave bhikkhu aññataraṃ vanapatthaṃ upa-
nissāya viharati; tassa taṃ vanapatthaṃ upanissāya viharato
anupaṭṭhitā c'; eva sati upaṭṭhāti, asamāhitañ-ca cittaṃ samā-
dhiyati, aparikkhīṇā ca āsavā parikkhayaṃ gacchanti, ana-
nuppattañ-ca anuttaraṃ yogakkhemaṃ anupāpuṇāti, ye ca
kho ime pabbajitena jīvitaparikkhārā samudānetabbā, cīvara-
piṇḍapāta-senāsana-gilānapaccayabhesajjaparikkhārā, te kasi-
rena samudāgacchanti. Tena bhikkhave bhikkhunā iti paṭisañ-

[page 106]
106 MŪLAPAṆṆĀSAṂ.
cikkhitabbaṃ: Ahaṃ kho imaṃ vanapatthaṃ upanissāya vi-
harāmi; tassa me imaṃ vanapatthaṃ upanissāya viharato anu-
paṭṭhitā c'; eva sati upaṭṭhāti . . . anupāpuṇāmi, ye ca kho ime
. . . te kasirena samudāgacchanti; na kho panāhaṃ cīvarahetu
agārasmā anagāriyaṃ pabbajito, na piṇḍapātahetu --pe--
na senāsanahetu -- na gilānapaccayabhesajjaparikkhārahetu
agārasmā anagāriyaṃ pabbajito, atha ca pana me imaṃ
vanapatthaṃ upanissāya viharato anupaṭṭhitā c'; eva sati upaṭ-
ṭhāti . . . yogakkhemaṃ anupāpuṇāmīti. Tena bhikkhave bhik-
khunā saṅkhā pi tasmiṃ vanapatthe vatthabbaṃ, na pakka-
mitabbaṃ.
Idha pana bhikkhave bhikkhu aññataraṃ vanapatthaṃ
upanissāya viharati; tassa taṃ vanapatthaṃ upanissāya vi-
harato anupaṭṭhitā c'; eva sati upaṭṭhāti . . . anupāpuṇāti, ye
c'; ime . . . te appakasirena samudāgacchanti. Tena bhik-
khave bhikkhunā iti paṭisañcikkhitabbaṃ: Ahaṃ kho imaṃ
vanapatthaṃ upanissāya viharāmi; tassa me imaṃ vana-
patthaṃ upanissāya viharato anupaṭṭhitā c'; eva sati upaṭ-
ṭhāti . . . anupāpuṇāmi, ye c'; ime . . . te appakasirena samudā-
gacchantīti. Tena bhikkhave bhikkhunā yāvajīvam-pi tas-
miṃ vanapatthe vatthabbaṃ, na pakkamitabbaṃ.
Idha bhikkhave bhikkhu aññataraṃ gāmaṃ upanissāya
viharati --pe-- aññataraṃ nigamaṃ upanissāya viharati --
pe -- aññataraṃ nagaraṃ upanissāya viharati --pe-- añña-
taraṃ janapadaṃ upanissāya viharati --pe-- aññataraṃ pug-
galaṃ upanissāya viharati; tassa taṃ puggalaṃ upanissāya
viharato anupaṭṭhitā c'; eva sati na upaṭṭhāti . . . nānupā-
puṇāti, ye c'; ime . . . te kasirena samudāgacchanti. Tena
bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ: Ahaṃ kho
maṃ puggalaṃ upanissāya viharāmi, tassa me imaṃ pug-
galaṃ upanissāya viharato anupaṭṭhitā c'; eva sati na upaṭ-
ṭhāti . . . nānupāpuṇāmi, ye c'; ime . . . te kasirena samudā-
gacchantīti. Tena bhikkhave bhikkhunā rattibhāgaṃ vā
divasabhāgaṃ vā so puggalo anāpucchā pakkamitabbo, nānu-
bandhitabbo.
Idha pana bhikkhave bhikkhu aññataraṃ puggalaṃ
upanissāya viharati; tassa taṃ puggalaṃ upanissāya viharato

[page 107]
2. 7. VANAPATTHASUTTAṂ. (17) 107
anupaṭṭhitā c'; eva sati na upaṭṭhāti . . . nānupāpuṇāti, ye ca
kho ime . . . te appakasirena samudāgacchanti. Tena bhik-
khave bhikkhunā iti paṭisañcikkhitabbaṃ: Ahaṃ kho imaṃ
puggalaṃ upanissāya viharāmi, tassa me imaṃ puggalaṃ
upanissāya viharato anupaṭṭhitā c'; eva sati na upaṭṭhāti . . .
nānupāpuṇāmi, ye ca kho ime . . . te appakasirena samudā-
gacchanti; na kho panāhaṃ cīvarahetu agārasmā anagāriyaṃ
pabbajito -- na piṇḍapātahetu -- na senāsanahetu -- na gilāna-
paccayabhesajjaparikkhārahetu agārasmā anagāriyaṃ pabba-
jito, atha ca pana me imaṃ puggalaṃ upanissāya viharato
anupaṭṭhitā c'; eva sati na upaṭṭhāti . . . yogakkhemaṃ nānu-
pāpuṇāmīti. Tena bhikkhave bhikkhunā saṅkhā pi so pug-
galo anāpucchā pakkamitabbo, nānubandhitabbo.
Idha bhikkhave bhikkhu aññataraṃ puggalaṃ upanis-
sāya viharati; tassa taṃ puggalaṃ upanissāya viharato anu-
paṭṭhitā c'; eva sati upaṭṭhāti . . . anupāpuṇāti, ye ca kho
ime . . . te kasirena samudāgacchanti. Tena bhikkhave bhik-
khunā iti paṭisañcikkhitabbaṃ: Ahaṃ kho imaṃ puggalaṃ
upanissāya viharāmi, tassa me imaṃ puggalaṃ upanissāya
viharato anupaṭṭhitā c'; eva sati upaṭṭhāti . . . anupāpuṇāmi,
ye ca kho ime . . . te kasirena samudāgacchanti; na kho pa-
nāhaṃ cīvarahetu agārasmā anagāriyaṃ pabbajito -- na piṇ-
ḍapātahetu -- na senāsanahetu -- na gilānapaccayabhesajja-
parikkhārahetu agārasmā anagāriyaṃ pabbajito, atha ca
pana me imaṃ puggalaṃ upanissāya viharato anupaṭṭhitā c'
eva sati upaṭṭhāti . . . yogakkhemaṃ anupāpuṇāmīti. Tena
bhikkhave bhikkhunā saṅkhā pi so puggalo anubandhitabbo,
na pakkamitabbaṃ.
Idha pana bhikkhave bhikkhu aññataraṃ puggalaṃ
upanissāya viharati, tassa taṃ puggalaṃ upanissāya viharato
anupaṭṭhitā c'; eva sati upaṭṭhāti, asamāhitañ-ca cittaṃ sam-
ādhiyati, aparikkhīṇā ca āsavā parikkhayaṃ gacchanti,
ananuppattañ-ca anuttaraṃ yogakkhemaṃ anupāpuṇāti, ye
c'; ime pabbajitena jīvitaparikkhārā samudānetabbā, cīvara-
piṇḍapāta-senāsana-gilānapaccayabhesajjaparikkhārā, te appa-
kasirena samudāgacchanti. Tena bhikkhave bhikkhunā iti
paṭisañcikkhitabbaṃ: Ahaṃ kho imaṃ puggalaṃ upanissāya

[page 108]
108 I. MŪLAPAṆṆĀSAṂ.
viharāmi, tassa me imaṃ puggalaṃ upanissāya viharato
anupaṭṭhitā c'; eva sati upaṭṭhāti, asamāhitañ-ca cittaṃ sam-
ādhiyati, aparikkhīṇā ca āsavā parikkhayaṃ gacchanti,
ananuppattañ-ca anuttaraṃ yogakkhemaṃ anupāpuṇāmi, ye
c'; ime pabbajitena jīvitaparikkhārā samudānetabbā, cīvara-
piṇḍapāta-senāsana-gilānapaccayabhesajjaparikkhārā, te appa-
kasirena samudāgacchantīti. Tena bhikkhave bhikkhunā yāva-
jīvam-pi so puggalo anubandhitabbo, na pakkamitabbaṃ,
api panujjamānena pīti.
Idam-avoca Bhagavā. Attamanā te bhikkhū Bhaga-
vato bhāsitaṃ abhinandun-ti.
VANAPATTHASUTTAṂ SATTAMAṂ.
18.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Sakkesu
viharati Kapilavatthusmiṃ Nigrodhārāme. Atha kho Bha-
gavā pubbanhasamayaṃ nivāsetvā pattacīvaram-ādāya Ka-
pilavatthuṃ piṇḍāya pāvisi. Kapilavatthusmiṃ piṇḍāya ca-
ritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena Mahāvanaṃ
ten'; upasaṅkami divāvihārāya, Mahāvanaṃ ajjhogāhitvā be-
luvalaṭṭhikāya mūle divāvihāraṃ nisīdi. Daṇḍapāṇi pi kho
Sakko jaṅghāvihāraṃ anucaṅkamamāno anuvicaramāno yena
Mahāvanaṃ ten'; upasaṅkami, Mahāvanaṃ ajjhogāhitvā yena
beluvalaṭṭhikā yena Bhagavā ten'; upasaṅkami, upasaṅkamitvā
Bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇī-
yaṃ vītisāretvā daṇḍam-olubbha ekamantaṃ aṭṭhāsi. Eka-
mantaṃ ṭhito kho Daṇḍapāṇī Sakko Bhagavantaṃ etad-
avoca: Kiṃvādī samaṇo kimakkhāyī ti. -- Yathāvādī kho
āvuso sadevake loke samārake sabrahmake sassamaṇabrāh-
maṇiyā pajāya sadevamanussāya na kenaci loke viggayha
tiṭṭhati, yathā ca pana kāmehi visaṃyuttaṃ viharantaṃ taṃ
brāhmaṇaṃ akathaṃkathiṃ chinnakukkuccaṃ bhavābhave
vītataṇhaṃ saññā nānusenti, evaṃvādī kho ahaṃ āvuso
evamakkhāyī ti. Evaṃ vutte Daṇḍapāṇī Sakko sīsaṃ okam-

[page 109]
2. 8. MADHUPIṆḌIKASUTTAṂ. (18) 109
petvā jivhaṃ nillāḷetvā tivisākhaṃ nalāṭikaṃ nalāṭe vuṭṭhā-
petvā daṇḍam-olubbha pakkāmi.
Atha kho Bhagavā sāyanhasamayaṃ patisallāṇā vuṭṭhito
yena Nigrodhārāmo ten'; upasaṅkami, upasaṅkamitvā paññatte
āsane nisīdi. Nisajja kho Bhagavā bhikkhū āmantesi: Idhā-
haṃ bhikkhave pubbanhasamayaṃ nivāsetvā pattacīvaraṃ
ādāya Kapilavatthuṃ piṇḍāya pāvisiṃ. Kapilavatthusmiṃ
piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena
Mahāvanaṃ ten'; upasaṅkamiṃ divāvihārāya, Mahāvanaṃ
ajjhogāhitvā beluvalaṭṭhikāya mūle divāvihāraṃ nisīdiṃ.
Daṇḍapāṇi pi kho bhikkhave Sakko jaṅghāvihāraṃ anucaṅ-
kamamāno anuvicaramāno yena Mahāvanaṃ ten'; upasaṅkami,
Mahāvanaṃ ajjhogāhitvā yena beluvalaṭṭhikā yenāhaṃ ten'
upasaṅkami, upasaṅkamitvā mama saddhiṃ sammodi, sammo-
danīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā daṇḍam-olubbha
ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho bhikkhave Daṇḍa-
pāṇi Sakko maṃ etad-avoca: Kiṃvādī samaṇo kimakkhāyī
ti. Evaṃ vutte ahaṃ bhikkhave Daṇḍapāṇiṃ Sakkaṃ etad-
avocaṃ: Yathāvādī kho āvuso sadevake loke samārake sa-
brahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya na
kenaci loke viggayha tiṭṭhati, yathā ca pana kāmehi visaṃ-
yuttaṃ viharantaṃ taṃ brāhmaṇaṃ akathaṃkathiṃ chinna-
kukkuccaṃ bhavābhave vītataṇhaṃ saññā nānusenti, evaṃ-
vādī kho ahaṃ āvuso evamakkhāyī ti. Evaṃ vutte bhik-
khave Daṇḍapāṇi Sakko sīsaṃ okampetvā jivhaṃ nillāḷetvā
tivisākhaṃ nalāṭikaṃ nalāṭe vuṭṭhāpetvā daṇḍam-olubbha
pakkāmīti.
Evaṃ vutte aññataro bhikkhu Bhagavantaṃ etad-avoca:
Kiṃvādī pana bhante Bhagavā sadevake loke samārake sa-
brahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya na
kenaci loke viggayha tiṭṭhati, kathañ-ca pana bhante Bha-
gavantaṃ kāmehi visaṃyuttaṃ viharantaṃ taṃ brāhmaṇaṃ
akathaṃkathiṃ chinnakukkuccaṃ bhavābhave vītataṇhaṃ
saññā nānusentīti. -- Yatonidānaṃ bhikkhu purisaṃ pa-
pañcasaññāsaṅkhā samudācaranti, ettha ce na-tthi abhi-
nanditabbaṃ abhivaditabbaṃ ajjhositabbaṃ, es'; ev'; anto rā-
gānusayānaṃ, es'; ev'; anto paṭighānusayānaṃ, es'; ev'; anto

[page 110]
110 I. MŪLAPAṆṆĀSAṂ.
diṭṭhānusayānaṃ, es'; ev'; anto vicikicchānusayānaṃ, es'; ev'
anto mānānusayānaṃ, es'; ev'; anto bhavarāgānusayānam, es'
ev'; anto avijjānusayānaṃ, es'; ev'; anto daṇḍādāna-satthādāna-
kalaha-viggaha-vivāda-tuvantuva-pesuñña-musāvādānaṃ, etth'
ete pāpakā akusalā dhammā aparisesā nirujjhantīti.
Idam-avoca Bhagavā, idaṃ vatvā Sugato uṭṭhāy'; āsanā
vihāraṃ pāvisi. Atha kho tesaṃ bhikkhūnaṃ acirapakkan-
tassa Bhagavato etad-ahosi: Idaṃ kho no āvuso Bhagavā
saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā
uṭṭhāy'; āsanā vihāraṃ paviṭṭho: Yatonidānam bhikkhu puri-
saṃ --pe-- aparisesā nirujjhantīti. Ko nu kho imassa
Bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena at-
thaṃ avibhattassa vitthārena atthaṃ vibhajeyyāti. Atha kho
tesaṃ bhikkhūnaṃ etad-ahosi: Ayaṃ kho āyasmā Mahā-
kaccāno Satthu c'; eva saṃvaṇṇito sambhāvito ca viññūnaṃ
sabrahmacārīnaṃ, pahoti c'; āyasmā Mahākaccāno imassa
Bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena at-
thaṃ avibhattassa vitthārena atthaṃ vibhajituṃ. Yan-nūna
mayaṃ yen'; āyasmā Mahākaccāno ten'; upasaṅkameyyāma,
upasaṅkamitvā āyasmantaṃ Mahākaccānaṃ etam-atthaṃ
paṭipuccheyyāmāti.
Atha kho te bhikkhū yen'; āyasmā Mahākaccāno ten'
upasaṅkamiṃsu, upasaṅkamitvā āyasmatā Mahākaccānena
saddhiṃ sammodiṃsu, sammodanīyaṃ kathaṃ sārāṇīyaṃ
vītisāretvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho
te bhikkhū āyasmantaṃ Mahākaccānaṃ etad-avocuṃ: Idaṃ
kho no āvuso Kaccāna Bhagavā saṅkhittena uddesaṃ uddi-
sitvā vitthārena atthaṃ avibhajitvā uṭṭhāy'; āsanā vihāraṃ
paviṭṭho: Yatonidānaṃ bhikkhu purisaṃ --pe-- aparisesā
nirujjhantīti. Tesaṃ no āvuso Kaccāna amhākaṃ acira-
pakkantassa Bhagavato etad-ahosi: Idaṃ kho no āvuso Bha-
gavā saṅkhittena uddesaṃ uddisitvā . . . vihāraṃ paviṭṭho:
Yatonidānaṃ bhikkhu purisaṃ --pe-- aparisesā nirujjhantīti;
ko nu kho imassa Bhagavatā saṅkhittena uddesassa uddiṭṭhassa
. . . atthaṃ vibhajeyyāti. Tesaṃ no āvuso Kaccāna amhā-
kaṃ etad-ahosi: Ayaṃ kho āyasmā Mahākaccāno Satthu
c'; eva saṃvaṇṇito sambhāvito ca viññūnaṃ sabrahmacārīnaṃ,

[page 111]
2. 8. MADHUPIṆḌIKASUTTAṂ. (18) 111
pahoti c'; āyasmā Mahākaccāno imassa Bhagavatā saṅkhit-
tena uddesassa uddiṭṭhassa . . . atthaṃ vibhajituṃ; yan-nūna
mayaṃ yen'; āyasmā Mahākaccāno ten'; upasaṅkameyyāma,
upasaṅkamitvā āyasmantaṃ Mahākaccānaṃ etam-atthaṃ
paṭipuccheyyāmāti. Vibhajat'; āyasmā Mahākaccāno ti.
Seyyathā pi āvuso puriso sāratthiko sāragavesī sāra-
pariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato
atikkamm'; eva mūlaṃ atikkamma khandham sākhāpalāse sā-
raṃ pariyesitabbaṃ maññeyya, evaṃsampadam-idaṃ āyas-
mantānaṃ, Satthari sammukhībhūte taṃ Bhagavantaṃ ati-
sitvā amhe etam-atthaṃ paṭipucchitabbaṃ maññetha. So
h'; āvuso Bhagavā jānaṃ jānāti passaṃ passati, cakkhubhūto
ñānabhūto dhammabhūto brahmabhūto, vattā pavattā, at-
thassa ninnetā amatassa dātā, dhammassāmī Tathāgato. So
c'; eva pan'; etassa kālo ahosi yaṃ Bhagavantaṃ yeva etam-
atthaṃ paṭipuccheyyātha; yathā no Bhagavā byākareyya ta-
thā naṃ dhāreyyāthāti. -- Addhāvuso Kaccāna Bhagavā jā-
naṃ jānāti passaṃ passati, cakkhubhūto ñāṇabhūto dhamma-
bhūto brahmabhūto, vattā pavattā, atthassa ninnetā amatassa
dātā, dhammassāmī Tathāgato. So c'; eva pan'; etassa kālo
ahosi yaṃ Bhagavantaṃ yeva etam-atthaṃ paṭipuccheyyāma,
yathā no Bhagavā byākareyya tathā naṃ dhāreyyāma. Api
c'; āyasmā Mahākaccāno Satthu c'; eva saṃvaṇṇito sambhā-
vito ca viññūnaṃ sabrahmacārīnaṃ, pahoti c'; āyasmā Mahā-
kaccāno imassa Bhagavatā saṅkhittena uddesassa uddiṭṭhassa
. . . atthaṃ vibhajituṃ. Vibhajat'; āyasmā Mahākaccāno agaru-
karitvā ti. -- Tena h'; āvuso suṇātha, sādhukaṃ manasi-
karotha, bhāsissāmīti. Evam-āvuso ti kho te bhikkhū āyas-
mato Mahākaccānassa paccassosuṃ. Āyasmā Mahākaccāno
etad-avoca:
Yaṃ kho no āvuso Bhagavā saṅkhittena uddesaṃ uddi-
sitvā . . . vihāraṃ paviṭṭho: Yatonidānaṃ bhikkhu purisaṃ --
pe -- aparisesā nirujjhantīti, imassa kho ahaṃ āvuso Bhaga-
vatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ
avibhattassa evaṃ vitthārena atthaṃ ājānāmi: Cakkhuñ-c'
āvuso paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ, tiṇṇaṃ
saṅgati phasso, phassapaccayā vedanā, yaṃ vedeti taṃ sañ-

[page 112]
112 I. MŪLAPAṆṆĀSAṂ.
jānāti, yaṃ sañjānāti taṃ vitakketi, yaṃ vitakketi taṃ pa-
pañceti, yaṃ papañceti tatonidānaṃ purisaṃ papañcasaññā-
saṅkhā samudācaranti atītānāgatapaccuppannesu cakkhu-
viññeyyesu rūpesu. Sotañ-c'; āvuso paṭicca sadde ca uppaj-
jati sotaviññāṇaṃ --pe-- ghānañ-c'; āvuso paṭicca gandhe
ca uppajjati ghānaviññāṇaṃ -- jivhañ-c'; āvuso paṭicca rase
ca uppajjati jivhāviññāṇaṃ -- kāyañ-c'; āvuso paṭicca phoṭ-
ṭhabbe ca uppajjati kāyaviññāṇaṃ -- manañ-c'; āvuso pa-
ṭicca dhamme ca uppajjati manoviññāṇaṃ, tiṇṇaṃ saṅgati
phasso, phassapaccayā vedanā, yaṃ vedeti taṃ sañjānāti,
yaṃ sañjānāti taṃ vitakketi, yaṃ vitakketi taṃ papañceti, yaṃ
papañceti tatonidānaṃ purisaṃ papañcasaññāsaṅkhā samudā-
caranti atītānāgatapaccuppannesu manoviññeyyesu dhammesu.
So vat'; āvuso cakkhusmiṃ sati rūpe sati cakkhuviññāṇe sati
phassapaññattiṃ paññāpessatīti ṭhānaṃ etaṃ vijjati, phassa-
paññattiyā sati vedanāpaññattiṃ paññāpessatīti ṭhānam-etaṃ
vijjati, vedanāpaññattiyā sati saññāpaññattiṃ paññāpessatīti
ṭhānaṃ-etaṃ vijjati, saññāpaññattiyā sati vitakkapaññattiṃ
paññāpessatīti ṭhānam-etaṃ vijjati, vitakkapaññattiyā sati
papañcasaññāsaṅkhāsamudācaraṇapaññattiṃ paññāpessatīti
ṭhānaṃ-etaṃ vijjati. So vat'; āvuso sotasmiṃ sati sadde sati --
pe -- ghānasmiṃ sati gandhe sati -- jivhāya sati rase sati --
kāyasmiṃ sati phoṭṭhabbe sati -- manasmiṃ sati dhamme
sati manoviññāṇe sati phassapaññattiṃ paññāpessatīti . . .
ṭhānam-etaṃ vijjati. So vat'; āvuso cakkhusmiṃ asati rūpe
asati cakkhuviññāṇe asati phassapaññattiṃ paññāpessatīti n'
etaṃ ṭhānaṃ vijjati, phassapaññattiyā asati vedanāpaññattiṃ
paññāpessatīti n'; etaṃ ṭhānaṃ vijjati, vedanāpaññattiyā asati
saññāpaññattiṃ paññāpessatīti n'; etaṃ ṭhānaṃ vijjati, saññā-
paññattiyā asati vitakkapaññattiṃ paññāpessatīti n'; etaṃ
ṭhānaṃ vijjati, vitakkapaññattiyā asati papañcasaññāsaṅkhā-
samudācaraṇapaññattiṃ paññāpessatīti n'; etaṃ ṭhānaṃ vij-
jati. So vat'; āvuso sotasmiṃ asati sadde asati --pe-- ghā-
nasmiṃ asati gandhe asati -- jivhāya asati rase asati -- kā-
yasmiṃ asati phoṭṭhabbe asati -- manasmiṃ asati dhamme
asati manoviññāṇe asati phassapaññattiṃ paññāpessatīti . . .
n'; etaṃ ṭhānaṃ vijjati. Yaṃ kho no āvuso Bhagavā saṅ-

[page 113]
2. 8. MADHUPIṆḌIKASUTTAṂ. (18) 113
khittena uddesaṃ uddisitvā . . . vihāraṃ paviṭṭho: Yatoni-
dānaṃ bhikkhu purisaṃ --pe-- aparisesā nirujjhantīti, imassa
kho ahaṃ āvuso Bhagavatā saṅkhittena uddesassa uddiṭṭhassa
vitthārena atthaṃ avibhattassa evaṃ vitthārena atthaṃ ājā-
nāmi. Ākaṅkhamānā ca pana tumhe āyasmanto Bhagavantaṃ
yeva upasaṅkamitvā etam-atthaṃ paṭipuccheyyātha, yathā no
Bhagavā byākaroti tathā naṃ dhāreyyāthāti.
Atha kho te bhikkhū āyasmato Mahākaccānassa bhā-
sitaṃ abhinanditvā anumoditvā uṭṭhāy'; āsanā yena Bhagavā
ten'; upasaṅkamiṃsu, upasaṅkamitvā Bhagavantaṃ abhivā-
detvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te
bhikkhū Bhagavantaṃ etad-avocuṃ: Idaṃ kho no bhante
Bhagavā saṅkhittena uddesaṃ uddisitvā . . . vihāraṃ paviṭṭho:
Yatonidānaṃ bhikkhu purisaṃ --pe-- aparisesā nirujjhantīti.
Tesaṃ no bhante amhākaṃ acirapakkantassa Bhagavato etad-
ahosi: Idaṃ kho no āvuso Bhagavā saṅkhittena uddesaṃ
uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāy'; āsanā vihāraṃ
paviṭṭho: Yatonidānaṃ bhikkhu purisaṃ papañcasaññāsaṅkhā
samudācaranti, ettha ce na-tthi abhinanditabbaṃ abhivadi-
tabbaṃ ajjhositabbaṃ, es'; ev'; anto rāgānusayānaṃ, es'; ev'
anto paṭighānusayānaṃ, es'; ev'; anto diṭṭhānusayānaṃ, es'
ev'; anto vicikicchānusayānaṃ, es'; ev'; anto mānānusayānaṃ,
es'; ev'; anto bhavarāgānusayānaṃ, es'; ev'; anto avijjānusayā-
naṃ, es'; ev'; anto daṇḍādāna-satthādāna-kalaha-viggaha-vivāda-
tuvantuva-pesuñña-musāvādānaṃ, etth'; ete pāpakā akusalā
dhammā aparisesā nirujjhantīti. Ko nu kho imassa Bhaga-
vatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ
avibhattassa vitthārena atthaṃ vibhajeyyāti. Tesaṃ no
bhante amhākaṃ etad-ahosi: Ayaṃ kho āyasmā Mahākac-
cāno Satthu c'; eva saṃvaṇṇito sambhāvito ca viññūnaṃ sa-
brahmacārīnaṃ, pahoti c'; āyasmā Mahākaccāno imassa Bha-
gavatā saṅkhittena uddesassa uddiṭṭhassa viṭṭhārena atthaṃ
avibhattassa vitthārena atthaṃ vibhajituṃ. Yan-nūna ma-
yaṃ yen'; āyasmā Mahākaccāno ten'; upasaṅkameyyāma, upa-
saṅkamitvā āyasmantaṃ Mahākaccānaṃ etam-atthaṃ paṭi-
puccheyyāmāti. Atha kho mayaṃ bhante yan'; āyasmā Mahā-
kaccāno ten'; upasaṅkamimha, upasaṅkamitvā āyasmantaṃ

[page 114]
114 I. MŪLAPAṆṆĀSAṂ.
Mahākaccānaṃ etam-atthaṃ paṭipucchimha. Tesaṃ no
bhante āyasmatā Mahākaccānena imehi ākārehi imehi pa-
dehi imehi byañjanehi attho vibhatto ti. -- Paṇḍito bhikkhave
Mahākaccāno, mahāpañño bhikkhave Mahākaccāno, Mañ-ce
pi tumhe bhikkhave etam-atthaṃ paṭipuccheyyātha, aham-pi
taṃ evam-evaṃ byākareyyaṃ yathā taṃ Mahākaccānena
byākataṃ, eso c'; ev'; etassa attho, evañ-ca naṃ dhārethāti.
Evaṃ vutte āyasmā Ānando Bhagavantaṃ etad-avoca:
Seyyathā pi bhante puriso jighacchādubbalyapareto madhu-
piṇḍikaṃ adhigaccheyya, so yato yato sāyeyya labhetha sā-
duṃ rasaṃ asecanakaṃ, evam-eva kho bhante cetaso bhik-
khu dabbajātiko yato yato imassa dhammapariyāyassa pañ-
ñāya atthaṃ upaparikkheyya labheth'; eva attamanataṃ, la-
bhetha cetaso pasādaṃ. Konāmo ayaṃ bhante dhamma-
pariyāyo ti. -- Tasmātiha tvaṃ Ānanda imaṃ dhammapari-
yāyaṃ Madhupiṇḍikapariyāyo t'; eva naṃ dhārehīti.
Idam-avoca Bhagavā. Attamano āyasmā Ānando Bha-
gavato bhāsitaṃ abhinandīti.
MADHUPIṆḌIKASUTTAṂ AṬṬHAMAṂ.
19.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Sāvatthi-
yaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho
Bhagavā bhikkhū āmantesi: Bhikkhavo ti. Bhadante ti te
bhikkhū Bhagavato paccassosuṃ. Bhagavā etad-avoca:
Pubbe va me bhikkhave sambodhā anabhisambuddhassa
bodhisattass'; eva sato etad-ahosi: Yan-nūnāhaṃ dvidhā
katvā dvidhā katvā vitakke vihareyyan-ti. So kho ahaṃ
bhikkhave yo cāyaṃ kāmavitakko yo ca byāpādavitakko yo
ca vihiṃsāvitakko imaṃ ekabhāgam-akāsiṃ, yo cāyaṃ nek-
khammavitakko yo ca abyāpādavitakko yo ca avihiṃsā-
vitakko imaṃ dutiyaṃ bhāgam-akāsiṃ. Tassa mayhaṃ bhik-
khave evaṃ appamattassa ātāpino pahitattassa viharato up-

[page 115]
2. 9. DVEDHĀVITAKKASUTTAṂ. (19) 115
pajjati kāmavitakko, so evaṃ pajānāmi: Uppanno kho me
ayaṃ kāmavitakko, so ca kho attabyābādhāya pi saṃvattati,
parabyābādhāya pi saṃvattati, ubhayabyābādhāya pi saṃ-
vattati, paññānirodhiko vighātapakkhiko anibbānasaṃvatta-
niko. Attabyābādhāya saṃvattatīti pi me bhikkhave paṭi-
sañcikkhato abbhatthaṃ gacchati, parabyābādhāya saṃvatta-
tīti pi me bhikkhave paṭisañcikkhato abbhatthaṃ gacchati,
ubhayabyābādhāya saṃvattatīti pi me bhikkhave paṭisañ-
cikkhato abbhatthaṃ gacchati, paññānirodhiko vighātapak-
khiko anibbānasaṃvattaniko ti pi me bhikkhave paṭisañcik-
khato abbhatthaṃ gacchati. So kho ahaṃ bhikkhave up-
pannuppannaṃ kāmavitakkaṃ pajahām'; eva vinodem'; eva,
byant'; eva naṃ akāsiṃ. Tassa mayhaṃ bhikkhave evaṃ
appamattassa ātāpino pahitattassa viharato uppajjati byāpāda-
vitakko --pe-- uppajjati vihiṃsāvitakko, so evaṃ pa-
jānāmi: Uppanno kho me ayaṃ vihiṃsāvitakko . . . anibbāna-
saṃvattaniko. Attabyābādhāya saṃvattatīti pi me . . . anibbāna-
saṃvattaniko ti pi me bhikkhave paṭisañcikkhato abbhatthaṃ
gacchati. So kho ahaṃ bhikkhave uppannuppannaṃ vihiṃsā-
vitakkaṃ pajahām'; eva vinodem'; eva, byant'; eva naṃ akā-
siṃ. Yañ-ñad-eva bhikkhave bhikkhu bahulam-anuvi-
takketi anuvicāreti tathā tathā nati hoti cetaso. Kāma-
vitakkaṃ ce bhikkhave bhikkhu bahulam-anuvitakketi anu-
vicāreti, pahāsi nekkhammavitakkaṃ, kāmavitakkaṃ bahulam-
akāsi, tassa taṃ kāmavitakkāya cittaṃ namati. Byāpāda-
vitakkaṃ ce . . . Vihiṃsāvitakkaṃ ce bhikkhave bhikkhu ba-
hulam-anuvitakketi anuvicāreti, pahāsi avihiṃsāvitakkaṃ,
vihiṃsāvitakkaṃ bahulam-akāsi, tassa taṃ vihiṃsāvitakkāya
cittaṃ namati. Seyyathā pi bhikkhave vassānaṃ pacchime
māse saradasamaye kiṭṭhasambādhe gopālako gāvo rak-
kheyya, so tā gāvo tato tato daṇḍena ākoṭeyya patikoṭeyya
sannirundheyya sannivāreyya, taṃ kissa hetu: passati hi so
bhikkhave gopālako tatonidānaṃ vadhaṃ vā bandhaṃ vā
jāniṃ vā garahaṃ vā; evam-eva kho ahaṃ bhikkhave ad-
dasaṃ akusalānaṃ dhammānaṃ ādīnavaṃ okāraṃ saṅkile-
saṃ, kusalānaṃ dhammānaṃ nekkhamme ānisaṃsaṃ vodāna-
pakkhaṃ.

[page 116]
116 I. MŪLAPAṆṆĀSAṂ.
Tassa mayhaṃ bhikkhave evaṃ appamattassa ātāpino
pahitattassa viharato upajjati nekkhammavitakko, so evaṃ
pajānāmi: Uppanno kho me ayaṃ nekkhammavitakko, so ca
kho n'; ev'; attabyābādhāya saṃvattati, na parabyābādhāya
saṃvattati, na ubhayabyābādhāya saṃvattati, paññāvuddhiko
avighātapakkhiko nibbānasaṃvattaniko. Rattiñ-ce pi naṃ
bhikkhave anuvitakkeyyaṃ anuvicāreyyaṃ n'; eva tatonidā-
naṃ bhayaṃ samanupassāmi, divasañ-ce pi naṃ bhikkhave
anuvitakkeyyaṃ anuvicāreyyaṃ n'; eva tatonidānaṃ bhayaṃ
samanupassāmi, rattindivañ-ce pi naṃ bhikkhave anuvitak-
keyyaṃ anuvicāreyyaṃ n'; eva tatonidānaṃ bhayaṃ samanupas-
sāmi. Api ca kho me aticiraṃ anuvitakkayato anuvicārayato
kāyo kilameyya, kāye kilante cittaṃ ūhaññeyya, ūhate citte ārā
cittaṃ samādhimhā ti. So kho ahaṃ bhikkhave ajjhattam-eva
cittaṃ saṇṭhapemi sannisādemi ekodikaromi samādahāmi, taṃ
kissa hetu: mā me cittaṃ ūhanīti. Tassa mayhaṃ bhik-
khave evaṃ appamattassa ātāpino pahitattassa viharato up-
pajjati abyāpādāvitakko --pe-- uppajjati avihiṃsāvitakko,
so evaṃ pajānāmi: Uppanno kho me ayaṃ avihiṃsāvitakko, so
ca kho n'; ev'; attabyābādhāya saṃvattati, na parabyābādhāya
saṃvattati, na ubhayabyābādhāya saṃvattati, paññāvuddhiko
avighātapakkhiko nibbānasaṃvattaniko. Rattiñ-ce pi naṃ . . .
samanupassāmi. Api ca kho me aticiraṃ anuvitakkayato anu-
vicārayato kāyo kilameyya, kāye kilante cittaṃ ūhaññeyya,
ūhate citte ārā cittaṃ samādhimhā ti. So kho ahaṃ bhikkhave
ajjhattam-eva cittaṃ saṇṭhapemi sannisādemi ekodikaromi
samādahāmi, taṃ kissa hetu: mā me cittaṃ ūhanīti. Yañ-
ñad-eva bhikkhave bhikkhu bahulam-anuvitakketi anuvi-
cāreti tathā tathā nati hoti cetaso. Nekkhammavitakkaṃ
ce bhikkhave bhikkhu bahulam-anuvitakketi anuvicāreti, pa-
hāsi kāmavitakkaṃ, nekkhammavitakkaṃ bahulam-akāsi,
tassa taṃ nekkhammavitakkāya cittaṃ namati. Abyāpāda-
vitakkaṃ ce . . . Avihiṃsāvitakkaṃ ce bhikkhave bhikkhu ba-
hulam-anuvitakketi anuvicāreti, pahāsi vihiṃsāvitakkaṃ,
avihiṃsāvitakkaṃ bahulam-akāsi, tassa taṃ avihiṃsāvitakkāya
cittaṃ namati. Seyyathā pi bhikkhave gimhānaṃ pacchime
māse sabbasassesu gāmantasambhatesu gopālako gāvo rak-

[page 117]
2. 9. DVEDHĀVITAKKASUTTAṂ. (19) 117
kheyya, tassa rukkhamūlagatassa vā abbhokāsagatassa vā sati-
karaṇīyam-eva hoti: etā gāvo ti; evam-eva kho bhikkhave
satikaraṇīyam-eva ahosi: ete dhammā ti.
Āraddhaṃ kho pana me bhikkhave viriyaṃ ahosi asal-
līnaṃ, upaṭṭhitā sati asammuṭṭhā, passaddho kāyo asāraddho,
samāhitaṃ cittaṃ ekaggaṃ. So kho ahaṃ bhikkhave vivicc'
eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savi-
cāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja
vihāsiṃ. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasāda-
naṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ
pītisukhaṃ dutiyaṃ jhānaṃ upasampajja vihāsiṃ. Pītiyā ca
virāgā upekhako ca vihāsiṃ sato ca sampajāno, sukhañ-ca
kāyena paṭisaṃvedesiṃ yan-taṃ ariyā ācikkhanti: upekhako
satimā sukhavihārī ti tatiyaṃ jhānam upasampajja vihāsiṃ.
Sukhassa ca pahānā dukkhassa ca pahānā pubbe va soma-
nassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekhā-
satipārisuddhiṃ catutthaṃ jhānaṃ upasampajja vihāsiṃ.
So evaṃ samāhite citte . . . (repeat from p. 22, 1.9. to
p. 23, 1.25) . . . Ayaṃ kho me bhikkhave rattiyā pacchime
yāme tatiyā vijjā adhigatā, avijjā vihatā vijjā uppannā, tamo
vihato āloko uppanno, yathā taṃ appamattassa ātāpino pa-
hitattassa viharato.
Seyyathā pi bhikkhave araññe pavane mahantaṃ ninnaṃ
pallalaṃ, tam-enaṃ mahā migasaṅgho upanissāya vihareyya,
tassa kocid-eva puriso uppajjeyya anatthakāmo ahitakāmo
ayogakkhemakāmo, so yvāssa maggo khemo sovatthiko pīti-
gamanīyo taṃ maggaṃ pidaheyya, vivareyya kummaggaṃ,
odaheyya okacaraṃ, ṭhapeyya okacārikaṃ; evaṃ hi so bhik-
khave mahā migasaṅgho aparena samayena anayabyasanaṃ
tanuttaṃ āpajjeyya. Tass'; eva kho pana bhikkhave mahato
migasaṅghassa kocid-eva puriso uppajjeyya atthakāmo hita-
kāmo-yogakkhemakāmo, so yvāssa maggo khemo sovatthiko
pītigamanīyo taṃ maggaṃ vivareyya, pidaheyya kummaggaṃ,
ūhaneyya okacaraṃ, nāseyya okacārikaṃ; evaṃ hi so bhik-
khave mahā migasaṅgho aparena samayena vuddhiṃ virū-
ḷhiṃ vepullaṃ āpajjeyya.
Upamā kho me ayaṃ bhikkhave katā atthassa viññā-

[page 118]
118 I. MŪLAPAṆṆĀSAṂ.
panāya, ayañ-c'; ev'; ettha attho: Mahantaṃ ninnaṃ palla-
lan-ti kho bhikkhave kāmānam-etaṃ adhivacanaṃ. Mahā
migasaṅgho ti kho bhikkhave sattānam-etaṃ adhivacanaṃ.
Puriso anatthakāmo ahitakāmo ayogakkhemakāmo ti kho
bhikkhave Mārass'; etaṃ pāpimato adhivacanaṃ. Kummaggo
ti kho bhikkhave aṭṭhaṅgikass'; etaṃ micchāmaggassa adhi-
vacanaṃ, seyyathīdaṃ: micchādiṭṭhiyā micchāsaṅkappassa
micchāvācāya micchākammantassa micchāājīvassa micchā-
vāyāmassa micchāsatiyā micchāsamādhissa. Okacaro ti kho
bhikkhave nandirāgass'; etaṃ adhivacanaṃ. Okacārikā ti
kho bhikkhave avijjāy'; etaṃ adhivacanaṃ. Puriso attha-
kāmo hitakāmo yogakkhemakāmo ti kho bhikkhave Tathā-
gatass'; etaṃ adhivacanaṃ arahato sammāsambuddhassa.
Khemo maggo sovatthiko pītigamanīyo ti kho bhikkhave
ariyass'; etaṃ aṭṭhaṅgikassa maggassa adhivacanaṃ, seyya-
thīdaṃ: sammādiṭṭhiyā sammāsaṅkappassa sammāvācāya
sammākammantassa sammāājīvassa sammāvāyāmassa sammā-
satiyā sammāsamādhissa. Iti kho bhikkhave vivaṭo mayā
khemo maggo sovatthiko pītigamanīyo, pihito kummaggo,
ūhato okacaro, nāsitā okacārikā. Yaṃ bhikkhave satthārā
karaṇīyaṃ sāvakānaṃ hitesinā anukampakena anukampaṃ
upādāya, kataṃ vo taṃ mayā. Etāni bhikkhave rukkha-
mūlāni, etāni suññāgārāni. Jhāyatha bhikkhave, mā pamā-
dattha, mā pacchā vippaṭisārino ahuvattha; ayaṃ vo am-
hākaṃ anusāsanī ti.
Idam-avoca Bhagavā. Attamanā te bhikkhū Bhaga-
vato bhāsitaṃ abhinandun-ti.
DVEDHĀVITAKKASUTTAM NAVAMAṂ.
      20.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Sāvatthi-
yaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra
kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. Bhadante

[page 119]
2. 10. VITAKKASANTHĀNASUTTAṂ. (20) 119
ti te bhikkhū Bhagavato paccassosuṃ. Bhagavā etad-
avoca:
Adhicittam-anuyuttena bhikkhave bhikkhunā pañca ni-
mittāni kālena kālaṃ manasikātabbāni, katamāni pañca:
Idha bhikkhave bhikkhuno yaṃ nimittaṃ āgamma yaṃ ni-
mittaṃ manasikaroto uppajjanti pāpakā akusalā vitakkā
chandūpasaṃhitā pi dosūpasaṃhitā pi mohūpasaṃhitā pi,
tena bhikkhave bhikkhunā tamhā nimittā aññaṃ nimittaṃ
manasikātabbaṃ kusalūpasaṃhitaṃ; tassa tamhā nimittā
aññaṃ nimittaṃ manasikaroto kusalūpasaṃhitaṃ ye pāpakā
akusalā vitakkā chandūpasaṃhitā pi dosūpasaṃhitā pi mo-
hūpasaṃhitā pi te pahīyanti te abbhatthaṃ gacchanti, tesaṃ
pahānā ajjhattam-eva cittaṃ santiṭṭhati sannisīdati ekodi-
hoti samādhiyati. Seyyathā pi bhikkhave dakkho palagaṇḍo
vā palagaṇḍantevāsī vā sukhumāya āṇiyā oḷārikaṃ āṇiṃ
abhinīhaneyya abhinīhareyya abhinivajjeyya, evam-eva kho
bhikkhave bhikkhuno yaṃ nimittaṃ āgamma yaṃ nimittaṃ
manasikaroto uppajjanti pāpakā akusalā vitakkā chandūpa-
saṃhitā pi dosūpasaṃhitā pi mohūpasaṃhitā pi, tena bhik-
khave bhikkhunā tamhā nimittā aññaṃ nimittaṃ manasikā-
tabbaṃ kusalūpasaṃhitaṃ; tassa tamhā nimittā aññaṃ ni-
mittaṃ manasikaroto kusalūpasaṃhitaṃ ye pāpakā akusalā
vitakkā chandūpasaṃhitā pi dosūpasaṃhitā pi mohūpasaṃ-
hitā pi te pahīyanti te abbhatthaṃ gacchanti, tesaṃ pahānā
ajjhattam-eva cittaṃ santiṭṭhati sannisīdati ekodihoti samā-
dhiyati.
Tassa ce bhikkhave bhikkhuno tamhā nimittā aññaṃ
nimittaṃ manasikaroto kusalūpasaṃhitaṃ uppajjant'; eva pā-
pakā akusalā vitakkā ch. pi d. pi m. pi, tena bhikkhave
bhikkhunā tesaṃ vitakkānaṃ ādīnavo upaparikkhitabbo: iti
p'; ime vitakkā akusalā, iti p'; ime vitakkā sāvajjā, iti p'; ime
vitakkā dukkhavipākā ti; tassa tesaṃ vitakkānaṃ ādīnavaṃ
upaparikkhato ye pāpakā akusalā vitakkā ch. pi d. pi m. pi
te pahīyanti te abbhatthaṃ gacchanti, tesaṃ pahānā ajjhat-
tam-eva cittaṃ santiṭṭhati sannisīdati ekodihoti samādhiyati.
Seyyathā pi bhikkhave itthī vā puriso vā daharo yuvā maṇ-
ḍanakajātiko ahikuṇapena vā kukkurakuṇapena vā manussa-

[page 120]
120 I. MŪLAPAṆṆĀSAṂ.
kuṇapena vā kaṇṭhe āsattena aṭṭiyeyya harāyeyya jiguc-
cheyya, evam-eva kho bhikkhave tassa ce bhikkhuno tamhā
nimittā . . . samādhiyati.
Tassa ce bhikkhave bhikkhuno tesam-pi vitakkānaṃ
ādīnavaṃ upaparikkhato uppajjant'; eva pāpakā akusalā vitakkā
ch. pi d. pi m. pi, tena bhikkhave bhikkhunā tesaṃ vitak-
kānaṃ asati-amanasikāro āpajjitabbo; tassa tesaṃ vitakkā-
naṃ asati-amanasikāraṃ āpajjato ye pāpakā akusalā vitakkā
ch. pi d. pi m. pi te pahīyanti te abbhatthaṃ gacchanti, te-
saṃ pahānā . . . samādhiyati. Seyyathā pi bhikkhave cak-
khumā puriso āpāthagatānaṃ rūpānaṃ adassanakāmo assa,
so nimīleyya vā aññena vā apalokeyya, evam-eva kho bhik-
khave tassa ce bhikkhuno tesam-pi vitakkānaṃ . . . samā-
dhiyati.
Tassa ce bhikkhave bhikkhuno tesam-pi vitakkānaṃ
asati-amanasikāraṃ āpajjato uppajjant'; eva pāpakā akusalā
vitakkā ch. pi d. pi m. pi, tena bhikkhave bhikkhunā tesaṃ
vitakkānaṃ vitakkasaṅkhārasanthānaṃ manasikātabbaṃ; tassa
tesaṃ vitakkānaṃ vitakkasaṅkhārasanthānaṃ manasikaroto
ye pāpakā akusalā vitakkā ch. pi d. pi m. pi te pahīyanti
te abbhatthaṃ gacchanti, tesaṃ pahānā . . . samādhiyati.
Seyyathā pi bhikkhave puriso sīghaṃ gaccheyya, tassa evam-
assa: kin-nu kho ahaṃ sīghaṃ gacchāmi, yan-nūnāhaṃ
saṇikaṃ gaccheyyan-ti, so saṇikaṃ gaccheyya, tassa evam-
assa: kin-nu kho ahaṃ saṇikaṃ gacchāmi, yan-nūnāhaṃ
tiṭṭheyyan-ti, so tiṭṭheyya, tassa evam-assa: kin-nu kho
ahaṃ ṭhito, yan-nūnāhaṃ nisīdeyyan-ti, so nisīdeyya, tassa
evam-assa: kin-nu kho ahaṃ nisinno, yan-nūnāhaṃ ni-
pajjeyyan-ti, so nipajjeyya, evaṃ hi so bhikkhave puriso oḷā-
rikaṃ oḷārikaṃ iriyāpathaṃ abhinivajjetvā sukhumaṃ sukhu-
maṃ iriyāpathaṃ kappeyya; evam-eva kho bhikkhave tassa
ce bhikkhuno tesam-pi vitakkānaṃ . . . samādhiyati.
Tassa ce bhikkhave bhikkhuno tesam-pi vitakkānaṃ
vitakkasaṅkhārasanthānaṃ manasikaroto uppajjant'; eva pā-
pakā akusalā vitakkā ch. pi d. pi m. pi, tena bhikkhave
bhikkhunā dantehi danta-m-ādhāya jivhāya tāluṃ āhacca
cetasā cittaṃ abhiniggaṇhitabbaṃ abhinippīḷetabbaṃ abhi-

[page 121]
2. 10. VITAKKASANTHĀNASUTTAṂ. (20) 121
santāpetabbaṃ; tassa dantehi danta-m-ādhāya jivhāya tā-
luṃ āhacca cetasā cittaṃ abhiniggaṇhato abhinippīḷayato
abhisantāpayato ye pāpakā akusalā vitakkā ch. pi d. pi m.
pi te pahīyanti te abbhatthaṃ gacchanti, tesaṃ pahānā . . .
samādhiyati. Seyyathā pi bhikkhave balavā puriso dubbala-
taraṃ purisaṃ sīse vā gahetvā khandhe vā gahetvā
abhiniggaṇheyya abhinippīḷeyya abhisantāpeyya, evam-eva
kho bhikkhave tassa ce bhikkhuno tesam-pi vitakkānaṃ vi-
takkasaṅkhārasanthānaṃ manasikaroto uppajjant'; eva pāpakā
akusalā vitakkā ch. pi d. pi m. pi, tena bhikkhave bhikkhunā
dantehi danta-m-ādhāya jivhāya tāluṃ āhacca cetasā cit-
taṃ abhiniggaṇhitabbaṃ abhinippīḷetabbaṃ abhisantāpe-
tabbaṃ, tassa dantehi danta-m-ādhāya jivhāya tāluṃ āhacca
cetasā cittaṃ abhiniggaṇhato abhinippīḷayato abhisantāpayato
ye pāpakā akusalā vitakkā ch. pi d. pi m. pi te pahīyanti
te abbhatthaṃ gacchanti, tesaṃ pahānā ajjhattam-eva cit-
taṃ santiṭṭhati sannisīdati ekodihoti samādhiyati.
Yato kho bhikkhave bhikkhuno yaṃ nimittaṃ āgamma
yaṃ nimittaṃ manasikaroto uppajjanti pāpakā akusalā dhammā
ch. pi d. pi m. pi, tassa tamhā nimittā aññaṃ nimittaṃ
manasikaroto kusalūpasaṃhitaṃ ye pāpakā akusalā vitakkā
ch. pi d. pi m. pi te pahīyanti te abbhatthaṃ gacchanti, tesaṃ
pahānā ajjhattam-eva cittam santiṭṭhati sannisīdati ekodi-
hoti samādhiyati; tesam-pi vitakkānaṃ ādīnavaṃ upaparik-
khato ye pāpakā akusalā vitakkā ch. pi d. pi m. pi te pa-
hīyanti te abbhatthaṃ gacchanti, tesaṃ pahānā . . . samā-
dhiyati; tesam-pi vitakkānaṃ asati-amanasikāraṃ āpajjato
ye pāpakā akusalā vitakkā ch. pi d. pi m. pi te pahīyanti te ab-
bhatthaṃ gacchanti, tesaṃ pahānā . . . samādhiyati; tesam-pi
vitakkānaṃ vitakkasaṅkhārasanthānaṃ manasikaroto ye pā-
pakā akusalā vitakkā ch. pi d. pi m. pi te pahīyanti te ab-
bhatthaṃ gacchanti, tesaṃ pahānā . . . samādhiyati; dantehi
danta-m-ādhāya jivhāya tāluṃ āhacca cetasā cittaṃ abhi-
niggaṇhato abhinippīḷayato abhisantāpayato ye pāpakā aku-
salā vitakkā chandūpasaṃhitā pi dosūpasaṃhitā pi mohū-
pasaṃhitā pi te pahīyanti te abbhatthaṃ gacchanti, tesaṃ
pahānā ajjhattam-eva cittaṃ santiṭṭhati sannisīdati ekodi-

[page 122]
122 I. MŪLAPAṆṆASAṂ
hoti samādhiyati; ayaṃ vuccati bhikkhave bhikkhu vasī
vitakkapariyāyapathesu, yaṃ vitakkaṃ ākaṅkhissati taṃ vi-
takkaṃ vitakkessati, yaṃ vitakkaṃ n'; ākaṅkhissati na taṃ
vitakkaṃ vitakkessati; acchecchi taṇhaṃ, vāvattayi saṃyo-
janaṃ, sammā mānābhisamayā antam-akāsi dukkhassāti.
Idam-avoca Bhagavā. Attamanā te bhikkhū Bhaga-
vato bhāsitaṃ abhinandun-ti.
VITAKKASANTHĀNASUTTAṂ DASAMAṂ
SĪHANĀDAVAGGO DUTIYO.
21.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Sāvatthi-
yaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho
pana samayena āyasmā Moliyaphagguno bhikkhunīhi sad-
dhiṃ ativelaṃ saṃsaṭṭho viharati. Evaṃ saṃsaṭṭho āyasmā
Moliyaphagguno bhikkhunīhi saddhiṃ viharati: sace koci
bhikkhu āyasmato Moliyaphaggunassa sammukhā tāsaṃ bhik-
khunīnaṃ avaṇṇaṃ bhāsati ten'; āyasmā Moliyaphagguno
kupito anattamano adhikaraṇam-pi karoti, sace pana koci
bhikkhu tāsaṃ bhikkhunīnaṃ sammukhā āyasmato Moliya-
phaggunassa avaṇṇaṃ bhāsati tena tā bhikkhuniyo kupitā
anattamanā adhikaraṇam-pi karonti. Evaṃ saṃsaṭṭho āyasmā
Moliyaphagguno bhikkhunīhi saddhiṃ viharati. Atha kho
aññataro bhikkhu yena Bhagavā ten'; upasaṅkami, upasaṅ-
kamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekam-
antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad-avoca:
Āyasmā bhante Moliyaphagguno bhikkhunīhi saddhiṃ ati-
velaṃ saṃsaṭṭho viharati; evaṃ saṃsaṭṭho bhante āyasmā
Moliyaphagguno bhikkhunīhi saddhiṃ viharati: sace koci
bhikkhu . . . adhikaraṇam-pi karonti; evaṃ saṃsaṭṭho bhante
āyasmā Moliyaphagguno bhikkhunīhi saddhiṃ viharatīti.
Atha kho Bhagavā aññataraṃ bhikkhuṃ āmantesi: Ehi

[page 123]
3. 1. KAKACŪPAMASUTTAṂ. (21) 123
tvaṃ bhikkhu mama vacanena Moliyaphaggunaṃ bhikkhuṃ
āmantehi: Satthā taṃ āvuso Phagguna āmantetīti. Evam-
bhante ti kho so bhikkhu Bhagavato paṭissutvā yan'; āyasmā
Moliyaphagguno ten'; upasaṅkami, upasaṅkamitvā āyasman-
taṃ Moliyaphaggunaṃ etad-avoca: Satthā taṃ āvuso Phag-
guna āmantetīti. Evam-āvuso ti kho āyasmā Moliya-
phagguno tassa bhikkhuno paṭissutvā yena Bhagavā ten'
upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekam-
antaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ Mo-
liyaphaggunaṃ Bhagavā etad-avoca:
Saccaṃ kira tvaṃ Phagguna bhikkhunīhi saddhiṃ ati-
velaṃ saṃsaṭṭho viharasi; evaṃ saṃsaṭṭho kira tvaṃ Phag-
guna bhikkhunīhi saddhiṃ viharasi: sace koci bhikkhu tuy-
haṃ sammukhā tāsaṃ bhikkhunīnaṃ avaṇṇaṃ bhāsati tena
tvaṃ kupito anattamano adhikaraṇam-pi karosi, sace pana
koci bhikkhu tāsaṃ bhikkhunīnaṃ sammukhā tuyhaṃ avaṇ-
ṇaṃ bhāsati tena tā bhikkhuniyo kupitā anattamanā adhi-
karaṇam-pi karonti; evaṃ saṃsaṭṭho kira tvaṃ Phagguna
bhikkhunīhi saddhiṃ viharasīti. -- Evam-bhante. -- Nanu
tvaṃ Phagguna kulaputto saddhā agārasmā anagāriyaṃ pab-
bajito ti. -- Evam-bhante. -- Na kho te etaṃ Phagguna
patirūpaṃ kulaputtassa saddhā agārasmā anagāriyaṃ pabba-
jitassa yan-tvaṃ bhikkhunīhi saddhiṃ ativelaṃ saṃsaṭṭho
vihareyyāsi. Tasmātiha Phagguna tava ce pi koci sammukhā
tāsaṃ bhikkhunīnaṃ avaṇṇaṃ bhāseyya tatrāpi tvaṃ Phag-
guna ye gahasitā chandā ye gehasitā vitakkā te pajaheyyāsi;
tatrāpi te Phagguna evaṃ sikkhitabbaṃ: Na c'; eva me cit-
taṃ vipariṇataṃ bhavissati na ca pāpikaṃ vācaṃ nicchā-
ressāmi hitānukampī ca viharissāmi mettacitto na dosantaro
ti, evaṃ hi te Phagguna sikkhitabbaṃ. Tasmātiha Phagguna
tava ce pi koci sammukhā tāsaṃ bhikkhunīnaṃ pāṇinā pa-
hāraṃ dadeyya leḍḍunā pahāraṃ dadeyya daṇḍena pahāraṃ
dadeyya satthena pahāraṃ dadeyya, tatrāpi tvaṃ . . . sikkhi-
tabbaṃ. Tasmātiha Phagguna tava ce pi koci sammukhā
avaṇṇaṃ bhāseyya tatrāpi tvaṃ . . . sikkhitabbaṃ Tasmātiha
Phagguna tava ce pi koci pāṇinā pahāraṃ dadeyya leḍḍunā
pahāraṃ dadeyya daṇḍena pahāraṃ dadeyya satthena pa-

[page 124]
124 I. MŪLAPAṆṆĀSAṂ.
hāraṃ dadeyya, tatrāpi tvaṃ Phagguna ye gehasitā chandā
ye gehasitā vitakkā te pajaheyyāsi; tatrāpi te Phagguna
evaṃ sikkhitabbaṃ: Na c'; eva me cittaṃ vipariṇataṃ bha-
vissati na ca pāpikaṃ vācaṃ nicchāressāmi hitānukampī ca
viharissāmi mettacitto na dosantaro ti, evaṃ hi te Phagguna
sikkhitabban-ti.
Atha kho Bhagavā bhikkhū āmantesi: Ārādhayiṃsu vata
me bhikkhave bhikkhū ekaṃ samayaṃ cittaṃ. Idhāhaṃ
bhikkhave bhikkhū āmantesiṃ: Ahaṃ kho bhikkhave ekā-
sanabhojanaṃ bhuñjāmi; ekāsanabhojanaṃ kho ahaṃ bhik-
khave bhuñjamāno appābādhatañ-ca sañjānāmi appātaṅka-
tañ-ca lahuṭṭhānañ-ca balañ-ca phāsuvihārañ-ca. Etha
tumhe pi bhikkhave ekāsanabhojanaṃ bhuñjatha; ekā-
sanabhojanaṃ kho bhikkhave tumhe pi bhuñjamānā appā-
bādhatañ-ca sañjānissatha appātaṅkatañ-ca lahuṭṭhānañ-ca
balañ-ca phāsuvihārañ-cāti. Na me bhikkhave tesu bhik-
khūsu anusāsanī karaṇīyā ahosi; satuppādakaraṇīyam-eva
me bhikkhave tesu bhikkhūsu ahosi. Seyyathā pi bhikkhave
subhūmiyaṃ cātummahāpathe ājaññaratho yutto assa ṭhito
odhastapatodo, tam-enaṃ dakkho yoggācariyo assadamma-
sārathi abhirūhitvā vāmena hatthena rasmiyo gahetvā dak-
khiṇena hatthena patodaṃ gahetvā yenicchakaṃ yadiccha-
kaṃ sāreyya pi paccāsāreyya pi, evam-eva kho bhikkhave na
me tesu {bhikkhūsu} anusāsanī karaṇīyā ahosi, satuppādakara-
ṇīyam-eva me bhikkhave tesu {bhikkhūsu} ahosi. Tasmātiha
bhikkhave tumhe akusalaṃ pajahatha kusalesu dhammesu
āyogaṃ karotha, evaṃ hi tumhe pi imasmiṃ dhammavinaye
vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatha. Seyyathā pi bhik-
khave gāmassa vā nigamassa vā avidūre mahantaṃ sāla-
vanaṃ, tañ-c'; assa elaṇḍehi sañchannaṃ, tassa kocid-eva
puriso uppajjeyya atthakāmo hitakāmo yogakkhemakāmo, so
yā tā sālalaṭṭhiyo kuṭilā ojāpaharaṇiyo tā tacchetvā ba-
hiddhā nīhareyya antovanaṃ suvisodhitaṃ visodheyya, yā
pana tā sālalaṭṭhiyo ujukā sujātā tā sammā parihareyya, evaṃ
h'; etaṃ bhikkhave sālavanaṃ aparena samayena vuddhiṃ
virūḷhiṃ vepullaṃ āpajjeyya; evam-eva kho bhikkhave tumhe
akusalaṃ pajahatha kusalesu dhammesu āyogaṃ karotha,

[page 125]
3. 1. KAKACŪPAMASUTTAṂ. (21) 125
evaṃ hi tumhe pi imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ
vepullaṃ āpajjissatha.
Bhūtapubbaṃ bhikkhave imissā yeva Sāvatthiyā Vede-
hikā nāma gahapatānī ahosi. Vedehikāya bhikkhave gaha-
patāniyā evaṃ kalyāṇo kittisaddo abbhuggato: soratā Vede-
hikā gahapatānī, nivātā Vedehikā gahapatānī, upasantā
Vedehikā gahapatānī ti. Vedehikāya kho pana bhikkhave
gahapatāniyā Kāḷī nāma dāsī ahosi, dakkhā analasā susaṃ-
vihitakammantā. Atha kho bhikkhave Kāḷiyā dāsiyā etad-
ahosi: Mayhaṃ kho ayyāya evaṃ kalyāṇo kittisaddo abbhug-
gato: soratā Vedehikā gahapatāni, nivātā Vedehikā gahapatānī,
upasantā Vedehikā gahapatānī ti; kin-nu kho me ayyā santaṃ
yeva nu kho ajjhattaṃ kopaṃ na pātukaroti udāhu asantaṃ,
udāhu mayh'; ev'; ete kammantā susaṃvihitā yena me ayyā san-
taṃ yeva ajjhattaṃ kopaṃ na pātukaroti na asantaṃ; yan-
nūnāhaṃ ayyaṃ vīmaṃseyyan-ti. Atha kho bhikkhave Kāḷī
dāsī divā uṭṭhāsi. Atha kho bhikkhave Vedehikā gahapatānī
Kāḷiṃ dāsiṃ etad-avoca: He je Kāḷi. -- Kiṃ ayye. -- Kiṃ je
divā uṭṭhāsīti. -- Na kho ayye kiñci. -- No vata re kiñci
pāpi dāsi, divā uṭṭhāsīti kupitā anattamanā bhūkuṭiṃ akāsi.
Atha kho bhikkhave Kāḷiyā dāsiyā etad-ahosi: Santaṃ
yeva kho me ayyā ajjhattaṃ kopaṃ na pātukaroti no asan-
taṃ, mayh'; ev'; ete kammantā susaṃvihitā yena me ayyā
santaṃ yeva ajjhattaṃ kopaṃ na pātukaroti no asantaṃ;
yan-nūnāhaṃ bhiyyosomattāya ayyaṃ vīmaṃseyyan-ti.
Atha kho bhikkhave Kāḷī dāsī divātaraṃ uṭṭhāsi. Atha
kho bhikkhave Vedehikā gahapatānī Kāḷiṃ dāsiṃ etad-
avoca: He je Kāḷi. -- Kiṃ ayye. -- Kiṃ je divā uṭṭhā-
sīti. -- Na kho ayye kiñci. -- No vata re kiñci pāpi dāsi,
divā uṭṭhāsīti kupitā anattamanā anattamanavācaṃ nicchā-
resi. Atha kho bhikkhave Kāḷiyā dāsiyā etad-ahosi: San-
taṃ yeva kho me ayyā ajjhattaṃ kopaṃ na pātukaroti no
asantaṃ, mayh'; ev'; ete kammantā susaṃvihitā yena me ayyā
santaṃ yeva ajjhattaṃ kopaṃ na pātukaroti no asantaṃ;
yan-nūnāhaṃ bhiyyosomattāya ayyaṃ vīmaṃseyyan-ti.
Atha kho bhikkhave Kāḷī dāsī divātaraṃ yeva uṭṭhāsi.
Atha kho bhikkhave Vedehikā gahapatānī Kāḷiṃ dāsiṃ

[page 126]
126 I. MŪLAPAṆṆĀSAṂ.
etad-avoca: He je Kāḷi. -- Kiṃ ayye. -- Kiṃ je divā
uṭṭhāsīti. -- Na kho ayye kiñci. -- No vata re kiñci pāpi
dāsi, divā uṭṭhāsīti kupitā anattamanā aggaḷasūciṃ gahetvā
sīse pahāraṃ adāsi, sīsaṃ vobhindi. Atha kho bhikkhave
Kāḷī dāsī bhinnena sīsena lohitena gaḷantena paṭivissakānaṃ
ujjhāpesi: Passath'; ayye soratāya kammaṃ, passath'; ayye
nivātāya kammaṃ, passath'; ayye upasantāya kammaṃ, ka-
thaṃ hi nāma ekadāsikāya: divā uṭṭhāsīti kupitā anatta-
manā aggaḷasūciṃ gahetvā sīse pahāraṃ dassati sīsaṃ vo-
bhindissatīti. Atha kho bhikkhave Vedehikāya gahapatāniyā
aparena samayena evaṃ pāpako kittisaddo abbhuggañchi:
caṇḍī Vedehikā gahapatānī, anivātā Vedehikā gahapatānī,
anupasantā Vedehikā gahapatānī ti. Evam-eva kho bhik-
khave idh'; ekacco bhikkhu tāvad-eva soratasorato hoti ni-
vātanivāto hoti upasantūpasanto hoti yāva na amanāpā va-
canapathā phusanti; yato ca kho bhikkhave bhikkhuṃ amanāpā
vacanapathā phusanti atha kho bhikkhu sorato ti veditabbo
nivāto ti veditabbo upasanto ti veditabbo. Nāhan-taṃ bhikkhave
bhikkhuṃ suvaco ti vadāmi yo cīvara-piṇḍapāta-senāsana-gilāna-
paccayabhesajjaparikkhārahetu suvaco hoti sovacassataṃ āpaj-
jati, taṃ kissa hetu: taṃ hi so bhikkhave bhikkhu cīvara-piṇḍa-
pāta-senāsana-gilānapaccayabhesajjaparikkhāraṃ alabhamāno
na suvaco hoti na sovacassataṃ āpajjati. Yo ca kho bhik-
khave bhikkhu dhammaṃ yeva sakkaronto dhammaṃ garu-
karonto dhammaṃ apacāyamāno suvaco hoti sovacassataṃ
āpajjati tam-ahaṃ suvaco ti vadāmi. Tasmātiha bhikkhave:
Dhammaṃ yeva sakkaronto dhammaṃ garukaronto dham-
maṃ apacāyamānā suvacā bhavissāma sovacassataṃ āpajjis-
sāmāti evaṃ hi vo bhikkhave sikkhitabbaṃ.
Pañc'; ime bhikkhave vacanapathā yehi vo pare vada-
mānā vadeyyuṃ: kālena vā akālena vā, bhūtena vā abhū-
tena vā, saṇhena vā pharusena vā, atthasaṃhitena vā anat-
thasaṃhitena vā, mettacittā vā dosantarā vā. Kālena vā
bhikkhave pare vadamānā vadeyyuṃ akālena vā; bhūtena
vā bhikkhave pare vadamānā vadeyyuṃ abhūtena vā; saṇ-
hena vā bhikkhave pare vadamānā vadeyyuṃ pharusena vā;
atthasaṃhitena vā bhikkhave pare vadamānā vadeyyuṃ

[page 127]
3. 1. KAKACŪPAMASUTTAṂ. (21) 127
anatthasaṃhitena vā; mettacittā vā bhikkhave pare vadamānā
vadeyyuṃ dosantarā vā. Tatrāpi kho bhikkhave evaṃ sik-
khitabbaṃ: Na c'; eva no cittaṃ vipariṇataṃ bhavissati na
ca pāpikaṃ vācaṃ nicchāressāma hitānukampī ca viharissāma
mettacittā na dosantarā, tañ-ca puggalaṃ mettāsahagatena
cetasā pharitvā viharissāma, tadārammaṇañ-ca sabbāvantaṃ
lokaṃ mettāsahagatena cetasā vipulena mahaggatena appa-
māṇena averena abyābajjhena pharitvā viharissāmāti. Evaṃ
hi vo bhikkhave sikkhitabbaṃ.
Seyyathā pi bhikkhave puriso āgaccheyya kuddālapiṭakaṃ
ādāya, so evaṃ vadeyya: Ahaṃ imaṃ mahāpaṭhaviṃ apa-
ṭhaviṃ karissāmīti, so tatra tatra khaṇeyya, tatra tatra vi-
kireyya, tatra tatra oṭṭhubheyya, tatra tatra omutteyya: apa-
ṭhavī bhavasi, apaṭhavī bhavasīti. Taṃ kim-maññatha bhik-
khave: Api nu so puriso imaṃ mahāpaṭhaviṃ apaṭhaviṃ
kareyyāti. -- No h'; etaṃ bhante, taṃ kissa hetu: ayaṃ hi
bhante mahāpaṭhavī gambhīrā appameyyā, sā na sukarā
apaṭhavī kātuṃ, yāvad-eva ca pana so puriso kilamathassa
vighātassa bhāgī assāti. -- Evaṃ-eva kho bhikkhave pañc'
ime vacanapathā yehi vo pare vadamānā vadeyyuṃ: kālena
vā . . . dosantarā vā. Kālena vā bhikkhave pare vadamānā
vadeyyuṃ . . . dosantarā vā. Tatrāpi kho bhikkhave evaṃ
sikkhitabbaṃ: Na c'; eva no cittaṃ vipariṇataṃ bhavissati
na ca pāpikaṃ vācaṃ nicchāressāma hitānukampī ca viharis-
sāma mettacittā na dosantarā, tañ-ca puggalaṃ mettā-
sahagatena cetasā pharitvā viharissāma, tadārammaṇañ-ca
sabbāvantaṃ lokaṃ paṭhavīsamena cetasā vipulena ma-
haggatena appamāṇena averena abyābajjhena pharitvā vi-
harissāmāti. Evaṃ hi vo bhikkhave sikkhitabbaṃ.
Seyyathā pi bhikkhave puriso āgaccheyya lākhaṃ vā
haliddiṃ vā nīlaṃ vā mañjiṭṭhaṃ vā ādāya, so evaṃ va-
deyya; Ahaṃ imasmiṃ ākāse rūpāni likhissāmi rūpapātu-
bhāvaṃ karissāmīti. Taṃ kim-maññatha bhikkhave: Api
nu so puriso imasmiṃ ākāse rūpaṃ likheyya rūpapātu-
bhāvaṃ kareyyāti. -- No h'; etaṃ bhante, taṃ kissa hetu:
ayaṃ hi bhante ākāso arūpī anidassano, tattha na sukaraṃ
rūpaṃ likhituṃ rūpapātubhāvaṃ kātuṃ, yāvad-eva ca

[page 128]
128 I. MŪLAPAṆṆĀSAṂ.
pana so puriso kilamathassa vighātassa bhāgī assāti. -- Evam-
eva kho bhikkhave pañc'; ime vacanapathā yehi vo pare va-
damānā vadeyyuṃ: kālena vā akālena vā --pe-- tadāram-
maṇañ-ca sabbāvantaṃ lokaṃ ākāsasamena cetasā vipulena
mahaggatena appamāṇena averena abyābajjhena pharitvā
viharissāmāti. Evaṃ hi vo bhikkhave sikkhitabbaṃ.
Seyyathā pi bhikkhave puriso āgaccheyya ādittaṃ tiṇuk-
kaṃ ādāya, so evaṃ vadeyya: Ahaṃ imāya ādittāya tiṇuk-
kāya Gaṅgaṃ nadiṃ santāpessāmi samparitāpessāmīti. Taṃ
kim-maññatha bhikkhave: Api nu so puriso ādittāya tiṇuk-
kāya Gaṅgaṃ nadiṃ santāpeyya samparitāpeyyāti. -- No h'
etaṃ bhante, taṃ kissa hetu: Gaṅgā hi bhante nadī gam-
bhīrā appameyyā, sā na sukarā ādittāya tiṇukkāya santā-
petuṃ samparitāpetuṃ, yāvad-eva ca pana so puriso kila-
mathassa vighātassa bhāgī assāti. -- Evam-eva kho bhik-
khave pañc'; ime vacanapathā yehi vo pare vadamānā va-
deyyuṃ: kālena vā akālena vā --pe-- tadārammaṇañ-ca
sabbāvantaṃ lokaṃ Gaṅgāsamena cetasā vipulena mahagga-
tena appamāṇena averena abyābajjhena pharitvā viharissā-
māti. Evaṃ hi vo bhikkhave sikkhitabbaṃ.
Seyyathā pi bhikkhave biḷārabhastā madditā sumadditā
suparimadditā mudukā tūlinī chinnasassarā chinnababbharā,
atha puriso āgaccheyya kaṭṭhaṃ vā kaṭhalaṃ vā ādāya, so
evaṃ vadeyya: Ahaṃ imaṃ biḷārabhastaṃ madditaṃ sumad-
ditaṃ suparimadditaṃ mudukaṃ tūliniṃ chinnasassaraṃ
chinnababbharaṃ kaṭṭhena vā kaṭhalena vā sarasaraṃ karis-
sāmi bharabharaṃ karissāmīti. Taṃ kim-maññatha bhikkhave:
Api nu so puriso amuṃ biḷārabhastaṃ madditaṃ sumadditaṃ
suparimadditaṃ mudukaṃ tūliniṃ chinnasassaraṃ chinna-
babbharaṃ kaṭṭhena vā kaṭhalena vā sarasaraṃ kareyya
bharabharaṃ kareyyāti. -- No h'; etaṃ bhante, taṃ kissa
hetu: asu hi bhante {biḷābhastā} madditā sumadditā supari-
madditā mudukā tūlinī chinnasassarā chinnababbharā, sā na
sukarā kaṭṭhena vā kaṭhalena vā sarasaraṃ kātuṃ bhara-
bharaṃ kātuṃ, yāvad-eva ca pana so puriso kilamathassa
vighātassa bhāgī assāti. -- Evam-eva kho bhikkhave pañc'
ime vacanapathā yehi vo pare vadamānā vadeyyuṃ: kālena
[page 129]
3. 1. KAKACŪPAMASUTTAṂ. (21) 129
vā akālena vā bhūtena vā abhūtena vā saṇhena vā pharu-
sena vā atthasaṃhitena vā anatthasaṃhitena vā mettacittā vā
dosantarā vā. Kālena vā bhikkhave pare vadamānā vadey-
yuṃ akālena vā; bhūtena vā . . . abhūtena vā; saṇhena vā . . .
pharusena vā; atthasaṃhitena vā . . . anatthasaṃhitena vā;
mettacittā vā bhikkhave pare vadamānā vadeyyuṃ dosantarā
vā. Tatrāpi kho bhikkhave evaṃ sikkhitabbaṃ: Na c'; eva
no cittaṃ vipariṇataṃ bhavissati na ca pāpikaṃ vācaṃ nic-
chāressāma hitānukampī ca viharissāma mettacittā na do-
santarā, tañ-ca puggalaṃ mettāsahagatena cetasā pharitvā
viharissāma, tadārammaṇañ-ca sabbāvantaṃ lokaṃ biḷāra-
bhastāsamena cetasā vipulena mahaggatena appamāṇena
averena abyābajjhena pharitvā viharissāmāti. Evaṃ hi vo
bhikkhave sikkhitabbaṃ.
Ubhatodaṇḍakena ce pi bhikkhave kakacena corā ocarakā
aṅgamaṅgāni okanteyyuṃ, tatrāpi yo mano padūseyya na me so
tena sāsanakaro. Tatrāpi kho bhikkhave evaṃ sikkhitabbaṃ:
Na c'; eva no cittaṃ vipariṇataṃ bhavissati na ca pāpikaṃ
vācaṃ nicchāressāma hitānukampī ca viharissāma mettacittā
na dosantarā, tañ-ca puggalaṃ mettāsahagatena cetasā
pharitvā viharissāma, tadārammaṇañ-ca sabbāvantaṃ lokaṃ
mettāsahagatena cetasā vipulena mahaggatena appamāṇena
averena abyābajjhena pharitvā viharissāmāti. Evaṃ hi vo
bhikkhave sikkhitabbaṃ.
Imañ-ca tumhe bhikkhave kakacūpamaṃ ovādaṃ abhik-
khaṇaṃ manasikareyyātha, passatha no tumhe bhikkhave taṃ
vacanapathaṃ aṇuṃ vā thūlaṃ vā yaṃ tumhe nādhivāseyyā-
thāti. -- No h'; etaṃ bhante. -- Tasmātiha bhikkhave imaṃ
kakacūpamaṃ ovādaṃ abhikkhaṇaṃ manasikarotha, taṃ vo
bhavissati dīgharattaṃ hitāya sukhāyāti.
Idam-avoca Bhagavā. Attamanā te bhikkhū Bhaga-
vato bhāsitaṃ abhinandun-ti.
KAKACŪPAMASUTTAṂ PAṬHAMAṂ.

[page 130]
130 I. MŪLAPAṆṆĀSAṂ.
22.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Sāvatthi-
yaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho
pana samayena Ariṭṭhassa nāma bhikkhuno gaddhabādhi-
pubbassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ hoti:
Tathā 'haṃ Bhagavatā dhammaṃ desitaṃ ājānāmi yathā ye
'me antarāyikā dhammā vuttā Bhagavatā te paṭisevato nālaṃ
antarāyāyāti. Assosuṃ kho sambahulā bhikkhū: Ariṭṭhassa
kira nāma bhikkhuno gaddhabādhipubbassa evarūpaṃ pāpa-
kaṃ diṭṭhigataṃ uppannaṃ: Tathā 'haṃ Bhagavatā dham-
maṃ desitaṃ ājānāmi yathā ye 'me antarāyikā dhammā vuttā
Bhagavatā te paṭisevato nālaṃ antarāyāyāti. Atha kho te
bhikkhū yena Ariṭṭho bhikkhu gaddhabādhipubbo ten'; upa-
saṅkamiṃsu, upasaṅkamitvā Ariṭṭhaṃ bhikkhuṃ gaddha-
bādhipubbaṃ etad-avocuṃ: Saccaṃ kira te āvuso Ariṭṭha
evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ: Tathā 'haṃ Bha-
gavatā . . . antarāyāyāti. -- Evaṃ byā kho ahaṃ āvuso Bha-
gavatā . . . antarāyāyāti. Atha kho te bhikkhū Ariṭṭhaṃ
bhikkhuṃ gaddhabādhipubbaṃ etasmā pāpakā diṭṭhigatā
vivecetukāmā samanuyuñjanti samanugāhanti samanubhāsanti:
Mā evaṃ āvuso Ariṭṭha avaca, mā Bhagavantaṃ abbhācikkhi,
na hi sādhu Bhagavato abbhakkhānaṃ, na hi Bhagavā evaṃ
vadeyya. Anekapariyāyena h'; āvuso Ariṭṭha antarāyikā
dhammā vuttā Bhagavatā, alañ-ca pana te paṭisevato antarā-
yāya. Appassādā kāmā vuttā Bhagavatā bahudukkhā ba-
hupāyāsā, ādīnavo ettha bhiyyo; aṭṭhikaṅkalūpamā kāmā
vuttā Bhagavatā -- maṃsapesūpamā kāmā vuttā Bhagavatā
-- tiṇukkūpamā . . . aṅgārakāsūpamā . . . supinakūpamā . . . yā-
citakūpamā . . . rukkhaphalūpamā . . . asisūnūpamā . . . sattisūlū-
pamā . . . sappasirūpamā kāmā vuttā Bhagavatā bahudukkhā
bahupāyāsā, ādīnavo ettha bhiyyo ti. Evam-pi kho Ariṭṭho
bhikkhu gaddhabādhipubbo tehi bhikkhūhi samanuyuñji-
yamāno samanugāhiyamāno samanubhāsiyamāno tad-eva
pāpakaṃ diṭṭhigataṃ thāmasā parāmassa abhinivissa voharati:
Evaṃ byā kho ahaṃ āvuso Bhagavatā . . . antarāyāyāti.
Yato kho te bhikkhū nāsakkhiṃsu Ariṭṭhaṃ bhikkhuṃ gad-

[page 131]
3. 2. ALAGADDŪPAMASUTTAṂ. (22) 131
dhabādhipubbaṃ etasmā pāpakā diṭṭhigatā vivecetuṃ, atha
yena Bhagavā ten'; upasaṅkamiṃsu, upasaṅkamitvā Bhaga-
vantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ ni-
sinnā kho te bhikkhū Bhagavantaṃ etad-avocuṃ: Ariṭ-
ṭhassa nāma bhante bhikkhuno gaddhabādhipubbassa eva-
rūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ: Tathā 'haṃ Bhaga-
vatā . . . antarāyāyāti. Assumha kho mayaṃ bhante: Ariṭ-
ṭhassa kira nāma bhikkhuno gaddhabādhipubbassa evarūpaṃ
pāpakaṃ diṭṭhigataṃ uppannaṃ: Tathā 'haṃ Bhagavatā . . .
antarāyāyāti. Atha kho mayaṃ bhante yena Ariṭṭho bhik-
khu gaddhabādhipubbo ten'; upasaṅkamimha, upasaṅkamitvā
Ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ etad-avocumha:
Saccaṃ kira te āvuso Ariṭṭha evarūpaṃ pāpakaṃ diṭṭhi-
gataṃ uppannaṃ: Tathā 'haṃ Bhagavatā . . . antarāyāyāti.
Evaṃ vutte bhante Ariṭṭho bhikkhu gaddhabādhipubbo amhe
etad-avoca: Evaṃ byā kho ahaṃ āvuso Bhagavatā . . . an-
tarāyāyāti. Atha kho mayaṃ bhante Ariṭṭhaṃ bhikkhuṃ
gaddhabādhipubbaṃ etasmā pāpakā diṭṭhigatā vivecetukāmā
samanuyuñjimha samanugāhimha samanubhāsimha: Mā evaṃ
āvuso Ariṭṭha avaca, mā Bhagavantaṃ abbhācikkhi, na hi
sādhu Bhagavato abbhakkhānaṃ, na hi Bhagavā evaṃ va-
deyya. Anekapariyāyena h'; āvuso Ariṭṭha antarāyikā dhammā
vuttā Bhagavatā, alañ-ca pana te paṭisevato antarāyāya.
Appassādā kāmā vuttā Bhagavatā bahudukkhā bahupāyāsā,
ādīnavo ettha bhiyyo; aṭṭhikaṅkalūpamā kāmā vuttā Bhaga-
vatā --pe-- sappasirūpamā kāmā vuttā Bhagavatā bahu-
dukkhā bahupāyāsā, ādīnavo ettha bhiyyo ti. Evam-pi kho
bhante Ariṭṭho bhikkhu gaddhabādhipubbo amhehi samanu-
yuñjiyamāno samanugāhiyamāno samanubhāsiyamāno tad-eva
pāpakaṃ diṭṭhigataṃ thāmasā parāmassa abhinivissa voharati:
Evaṃ byā kho ahaṃ āvuso Bhagavatā . . . antarāyāyāti. Yato
kho mayaṃ bhante nāsakkhimha Ariṭṭhaṃ bhikkhuṃ gaddha-
bādhipubbaṃ etasmā pāpakā diṭṭhigatā vivecetuṃ atha mayaṃ
etam-atthaṃ Bhagavato ārocemāti.
Atha kho Bhagavā aññataraṃ bhikkhuṃ āmantesi: Ehi
tvaṃ bhikkhu mama vacanena Ariṭṭhaṃ bhikkhuṃ gaddha-
bādhipubbaṃ āmantehi: Satthā taṃ āvuso Ariṭṭha āmantetīti.

[page 132]
132 I. MŪLAPAṆṆĀSAṂ.
Evam-bhante ti kho so bhikkhu Bhagavato paṭissutvā yena
Ariṭṭho bhikkhu gaddhabādhipubbo ten'; upasaṅkami, upa-
saṅkamitvā Ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ etad-
avoca: Satthā taṃ āvuso Ariṭṭha āmantetīti. Evam-āvuso
ti kho Ariṭṭho bhikkhu gaddhabādhipubbo tassa bhikkhuno
paṭissutvā yena Bhagavā ten'; upasaṅkami, upasaṅkamitvā
Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ
nisinnaṃ kho Ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ Bha-
gavā etad-avoca: Saccaṃ kira te Ariṭṭha evarūpaṃ pāpa-
kaṃ diṭṭhigataṃ uppannaṃ: Tathā 'haṃ Bhagavatā . . . an-
tarāyāyāti. -- Evaṃ byā kho ahaṃ bhante Bhagavatā . . .
antarāyāyāti. -- Kassa kho nāma tvaṃ moghapurisa mayā
evaṃ dhammaṃ desitaṃ ājānāsi. Nanu māyā moghapurisa
anekapariyāyena antarāyikā dhammā vuttā, alañ-ca pana te
paṭisevato antarāyāya. Appassādā kāmā vuttā mayā bahu-
dukkhā bahupāyāsā, ādīnavo ettha bhiyyo; aṭṭhikaṅkalūpamā
kāmā vuttā mayā -- maṃsapesūpamā kāmā vuttā mayā --
tiṇukkūpamā . . . aṅgārakāsūpamā . . . supinakūpamā . . . yācita-
kūpamā . . . rukkhaphalūpamā . . . asisūnūpamā . . . sattisūlūpamā
. . . sappasirūpamā kāmā vuttā mayā bahudukkhā bahupāyāsā,
ādīnavo ettha bhiyyo. Atha ca pana tvaṃ moghapurisa
attanā duggahītena amhe c'; eva abbhācikkhasi attānañ-ca
khanasi bahuñ-ca apuññaṃ pasavasi. Taṃ hi te mogha-
purisa bhavissati dīgharattaṃ ahitāya dukkhāyāti. Atha kho
Bhagavā bhikkhū āmantesi: Taṃ kim-maññatha bhikkhave:
Api nāyaṃ Ariṭṭho bhikkhu gaddhabādhipubbo usmīkato
pi imasmiṃ dhammavinaye ti. -- Kiṃ hi siyā bhante, no
h'; etaṃ bhante ti. Evaṃ vutte Ariṭṭho bhikkhu gaddha-
bādhipubbo tuṇhībhūto maṅkubhūto pattakkhandho adho-
mukho pajjhāyanto appaṭibhāno nisīdi. Atha kho Bhagavā
Ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ tuṇhībhūtaṃ maṅku-
bhūtaṃ pattakkhandhaṃ adhomukhaṃ pajjhāyantaṃ appaṭi-
bhānaṃ viditvā Ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ
etad-avoca: Paññāyissasi kho tvaṃ moghapurisa etena sa-
kena pāpakena diṭṭhigatena, idhāhaṃ bhikkhū paṭipucchis-
sāmīti.
Atha kho Bhagavā bhikkhū āmantesi: Tumhe pi me

[page 133]
3. 2. ALAGADDŪPAMASUTTAṂ. (22) 133
bhikkhave evaṃ dhammaṃ desitaṃ ājānātha yathā 'yaṃ
Ariṭṭho bhikkhu gaddhabādhipubbo attanā duggahītena amhe
c'; eva abbhācikkhati attānañ-ca khanati bahuñ-ca apuññaṃ
pasavatīti. -- No h'; etam bhante, anekapariyāyena hi no
bhante antarāyikā dhammā vuttā Bhagavatā, alañ-ca pana
te paṭisevato antarāyāya. Appassādā kāmā vuttā Bhagavatā
bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo, aṭṭhikaṅka-
lūpamā kāmā vuttā Bhagavatā --pe-- sappasirūpamā kāmā
vuttā Bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha
bhiyyo ti. -- Sādhu bhikkhave, sādhu kho me tumhe bhik-
khave evaṃ dhammaṃ desitaṃ ājānātha. Anekapariyāyena
hi vo bhikkhave antarāyikā dhammā vuttā mayā, alañ-ca
pana te paṭisevato antarāyāya. Appassādā kāmā vuttā mayā
bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo, aṭṭhikaṅka-
lūpamā kāmā vuttā mayā --pe-- sappasirūpamā kāmā vuttā
mayā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo. Atha
ca panāyaṃ Ariṭṭho bhikkhu gaddhabādhipubbo attanā dugga-
hītena amhe c'; eva abbhācikkhati attānañ-ca khanati ba-
huñ-ca apuññaṃ pasavati, taṃ hi tassa moghapurisassa
bhavissati dīgharattaṃ ahitāya dukkhāya. So vata bhikkhave
aññatr'; eva kāmehi aññatra kāmasaññāya aññatra kāma-
vitakkehi kāme paṭisevissatīti n'; etaṃ ṭhānaṃ vijjati.
Idha bhikkhave ekacce moghapurisā dhammaṃ pariyā-
puṇanti, suttaṃ geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ iti-
vuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ; te taṃ dham-
maṃ pariyāpuṇitvā tesaṃ dhammānaṃ paññāya atthaṃ na
upaparikkhanti, tesaṃ te dhammā paññāya atthaṃ anupa-
parikkhataṃ na nijjhānaṃ khamanti, te upārambhānisaṃsā
c'; eva dhammaṃ pariyāpuṇanti itivādappamokkhānisaṃsā ca,
yassa c'; atthāya dhammaṃ pariyāpuṇanti tañ-c'; assa atthaṃ
nānubhonti, tesaṃ te dhammā duggahītā dīgharattaṃ ahi-
tāya dukkhāya saṃvattanti, taṃ kissa hetu: duggahītattā
bhikkhave dhammānaṃ. Seyyathā pi bhikkhave puriso ala-
gaddatthiko alagaddagavesī alagaddapariyesanaṃ caramāno,
so passeyya mahantaṃ alagaddaṃ, tam-enaṃ bhoge vā naṅ-
guṭṭhe vā gaṇheyya, tassa so alagaddo paṭiparivattitvā hatthe
vā bāhāya vā aññatarasmiṃ vā aṅgapaccaṅge ḍaseyya, so tato-

[page 134]
134 I. MŪLAPAṆṆĀSAṂ.
nidānaṃ maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhaṃ,
taṃ kissa hetu: duggahītattā bhikkhave alagaddassa; evam-
eva kho bhikkhave idh'; ekacce moghapurisā dhammaṃ pa-
riyāpuṇanti . . . duggahītattā bhikkhave dhammānaṃ.
Idha pana bhikkhave ekacce kulaputtā dhammaṃ pariyā-
puṇanti, suttaṃ geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ iti-
vuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ, te taṃ dham-
maṃ pariyāpuṇitvā tesaṃ dhammānaṃ paññāya atthaṃ upa-
parikkhanti, tesaṃ te dhammā paññāya atthaṃ upaparik-
khataṃ nijjhānaṃ khamanti, te na c'; eva upārambhāni-
saṃsā dhammaṃ pariyāpuṇanti na itivādappamokkhāni-
saṃsā, yassa c'; atthāya dhammaṃ pariyāpuṇanti tañ-c'; assa
atthaṃ anubhonti, tesaṃ te dhammā suggahītā dīgharattaṃ
hitāya sukhāya saṃvattanti, taṃ kissa hetu: suggahītattā
bhikkhave dhammānaṃ. Seyyathā pi bhikkhave puriso ala-
gaddatthiko alagaddagavesī alagaddapariyesanaṃ caramāno,
so passeyya mahantaṃ alagaddaṃ, tam-enaṃ ajapadena
daṇḍena suniggahītaṃ niggaṇheyya, ajapadena daṇḍena su-
niggahītaṃ niggahetvā gīvāya suggahītaṃ gaṇheyya; kiñcāpi
so bhikkhave alagaddo tassa purisassa hatthaṃ vā bāhaṃ vā
aññataraṃ vā aṅgapaccaṅgaṃ bhogehi paliveṭheyya, atha kho
so n'; eva tatonidānaṃ maraṇaṃ vā nigaccheyya maraṇamat-
taṃ vā dukkhaṃ, taṃ kissa hetu: suggahītattā bhikkhave
alagaddassa; evam-eva kho bhikkhave idh'; ekacce kulaputtā
dhammaṃ pariyāpuṇanti . . . suggahītattā bhikkhave dham-
mānaṃ. Tasmātiha bhikkhave yassa me bhāsitassa atthaṃ
ājāneyyātha tathā naṃ dhāreyyātha, yassa ca pana me bhā-
sitassa atthaṃ na ājāneyyātha ahaṃ vo tattha paṭipucchitabbo
ye vā pan'; assu viyattā bhikkhū.
Kullūpamaṃ vo bhikkhave dhammaṃ desissāmi nittha-
raṇatthāya no gahaṇatthāya, taṃ suṇātha, sādhukaṃ manasi-
karotha, bhāsissāmīti. Evam-bhante ti kho te bhikkhū
Bhagavato paccassosuṃ. Bhagavā etad-avoca: Seyyathā pi
bhikkhave puriso addhānamaggapaṭipanno, so passeyya ma-
hantaṃ udakaṇṇavaṃ, oriman-tīraṃ sāsaṅkaṃ sappaṭibha-
yaṃ pāriman-tīraṃ khemaṃ appaṭibhayaṃ, na cāssa nāvā
santāraṇī uttarasetu vā apārā pāraṃ gamanāya; tassa evam-

[page 135]
3. 2. ALAGADDŪPAMASUTTAṂ. (22) 135
assa: Ayaṃ kho mahā udakaṇṇavo, orimañ-ca tīraṃ sā-
saṅkaṃ sappaṭibhayaṃ pāriman-tīraṃ khemaṃ appaṭibha-
yaṃ, na-tthi ca nāvā santāraṇī uttarasetu vā apārā pāraṃ
gamanāya, yan-nūnāhaṃ tiṇa-kaṭṭha-sākhā-palāsaṃ saṅkaḍḍhi-
tvā kullaṃ bandhitvā taṃ kullaṃ nissāya hatthehi ca pā-
dehi ca vāyamamāno sotthinā pāraṃ uttareyyan-ti. Atha
kho so bhikkhave puriso tiṇa-kaṭṭha-sākhā-palāsaṃ saṅ-
kaḍḍhitvā kullaṃ bandhitvā taṃ kullaṃ nissāya hatthehi ca
pādehi ca vāyamamāno sotthinā pāraṃ uttareyya; tassa tiṇ-
ṇassa pāraṅgatassa evam-assa: Bahukāro kho me ayaṃ
kullo, imāhaṃ kullaṃ nissāya hatthehi ca pādehi ca vā-
yamamāno sotthinā pāraṃ uttiṇṇo, yan-nūnāhaṃ imaṃ kul-
laṃ sīse vā āropetvā khandhe vā uccāretvā yenakāmaṃ
pakkameyyan-ti. Taṃ kim-maññatha bhikkhave: api nu
so puriso evaṃkārī tasmiṃ kulle kiccakārī assāti. -- No h'
etam-bhante. -- Kathaṃkārī ca so bhikkhave puriso tasmiṃ
kulle kiccakārī assa: Idha bhikkhave tassa purisassa tiṇṇassa
pāraṅgatassa evam-assa: Bahukāro kho me ayaṃ kullo,
imāhaṃ kullaṃ nissāya hatthehi ca pādehi ca vāyamamāno
sotthinā pāraṃ uttiṇṇo, yan-nūnāhaṃ imaṃ kullaṃ thale vā
ussādetvā udake vā {upalāpetvā} yenakāmaṃ pakkameyyan-ti.
Evaṃkārī kho so bhikkhave puriso tasmiṃ kulle kiccakārī
assa. Evam-eva kho bhikkhave kullūpamo mayā dhammo
desito nittharaṇatthāya no gahaṇatthāya. Kullūpamaṃ vo
bhikkhave ājānantehi dhammā pi vo pahātabbā, pag-eva
adhammā.
Cha-y-imāni bhikkhave diṭṭhiṭṭhānāni, katamāni cha:
Idha bhikkhave assutavā puthujjano ariyānaṃ adassāvī ariya-
dhammassa akovido ariyadhamme avinīto, sappurisānaṃ adas-
sāvī sappurisadhammassa akovido sappurisadhamme avinīto,
rūpaṃ: etaṃ mama, eso 'ham-asmi, eso me attā ti samanu-
passati, vedanaṃ: etaṃ mama . . . ti samanupassati, saññaṃ:
etaṃ mama . . . ti samanupassati, saṅkhāre: etaṃ mama . . . ti
samanupassati, yam-p'; idaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ
pattaṃ pariyesitaṃ anuvicaritaṃ manasā tam-pi. etaṃ mama
. . . ti samanupassati, yam-p'; idaṃ diṭṭhiṭṭhānaṃ: so loko so
aṭṭā, so pecca bhavissāmi nicco dhuvo sassato avipariṇāma-

[page 136]
136 I. MŪLAPAṆṆĀSAṂ.
dhammo, sassatisamaṃ tath'; eva ṭhassāmīti, tam-pi: etaṃ
mama, eso 'ham-asmi, eso me attā ti samanupassati. Su-
tavā ca kho bhikkhave ariyasāvako ariyānaṃ dassāvī ariya-
dhammassa kovido ariyadhamme suvinīto, sappurisānaṃ das-
sāvī sappurisadhammassa kovido sappurisadhamme suvinīto,
rūpaṃ: n'; etaṃ mama, n'; eso 'ham-asmi, na {me^so} attā ti
samanupassati, vedanaṃ: n'; etaṃ mama . . . ti samanupassati,
saññaṃ: n'; etaṃ mama . . . ti samanupassati, saṅkhāre: n'
etaṃ mama . . . ti samanupassati, yam-p'; idaṃ diṭṭhaṃ sutaṃ
mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā
tam-pi: n'; etaṃ mama . . . ti samanupassati, yam-p'; idaṃ
diṭṭhiṭṭhānaṃ: so loko so attā, so pecca bhavissāmi nicco dhuvo
sassato avipariṇāmadhammo, sassatisamaṃ tath'; eva ṭhassā-
mīti, tam-pi: n'; etaṃ mama, n'; eso 'ham-asmi, na {me^so}
attā ti samanupassati. So evaṃ samanupassanto asati na
paritassatīti.
Evaṃ vutte aññataro bhikkhu Bhagavantaṃ etad-avoca:
Siyā nu kho bhante bahiddhā asati paritassanā ti. -- Siyā
bhikkhūti Bhagavā avoca. Idha bhikkhu ekaccassa evaṃ
hoti: Ahū vata me, taṃ vata me na-tthi, siyā vata me, taṃ
vatāhaṃ na labhāmīti. So socati kilamati paridevati, urattā-
ḷiṃ kandati, sammohaṃ āpajjati. Evaṃ kho bhikkhu ba-
hiddhā asati paritassanā hotīti. -- Siyā pana bhante bahiddhā
asati aparitassanā ti. -- Siyā bhikkhūti Bhagavā avoca. Idha
bhikkhu ekaccassa na evaṃ hoti: Ahū vata me, taṃ vata
me na-tthi, siyā vata me, taṃ vatāhaṃ na labhāmīti. So
na socati na kilamati na paridevati, na urattāḷiṃ kandati,
na sammohaṃ āpajjati. Evaṃ kho bhikkhu bahiddhā asati
aparitassanā hotīti. -- Siyā nu kho bhante ajjhattaṃ asati
paritassanā ti. -- Siyā bhikkhūti Bhagavā avoca. Idha bhik-
khu ekaccassa evaṃ diṭṭhi hoti: So loko so attā, so pecca
bhavissāmi nicco dhuvo sassato avipariṇāmadhammo, sassati-
samaṃ tath'; eva ṭhassāmīti. So suṇāti Tathāgatassa vā
Tathāgatasāvakassa vā sabbesaṃ diṭṭhiṭṭhānādhiṭṭhāna-pari-
yuṭṭhānābhinivesānusayānaṃ samugghātāya sabbasaṅkhāra-
samathāya sabbūpadhipaṭinissaggāya taṇhakkhayāya virāgāya
nirodhāya nibbānāya dhammaṃ desentassa. Tassa evaṃ

[page 137]
3. 2. ALAGADDŪPAMASUTTAṂ. (22) 137
hoti: Ucchijjissāmi nāma su, vinassissāmi nāma su, na su
nāma bhavissāmīti. So socati kilamati paridevati, urattāḷiṃ
kandati, sammohaṃ āpajjati. Evaṃ kho bhikkhu ajjhattaṃ
asati paritassanā hotīti. -- Siyā pana bhante ajjhattaṃ asati
aparitassanā ti. -- Siyā bhikkhūti Bhagavā avoca. Idha
bhikkhu ekaccassa na evaṃ diṭṭhi hoti: So loko so attā, so
pecca bhavissāmi nicco dhuvo sassato avipariṇāmadhammo,
sassatisamaṃ tath'; eva ṭhassāmīti. So suṇāti Tathāgatassa
vā Tathāgatasāvakassa vā sabbesaṃ diṭṭhiṭṭhānādhiṭṭhāna-pari-
yuṭṭhānābhinivesānusayānaṃ samugghātāya sabbasaṅkhāra-
samathāya sabbūpadhipaṭinissaggāya taṇhakkhayāya virāgāya
nirodhāya nibbānāya dhammaṃ desentassa. Tassa na evaṃ
hoti: Ucchijjissāmi nāma su, vinassissāmi nāma su, na su
nāma bhavissāmīti. So na socati na kilamati na paridevati,
na urattāḷiṃ kandati, na sammohaṃ āpajjati. Evaṃ kho
bhikkhu ajjhattaṃ asati aparitassanā hoti.
Taṃ bhikkhave pariggahaṃ parigaṇheyyātha yvāssa
pariggaho nicco dhuvo sassato avipariṇāmadhammo, sassati-
samaṃ tath'; eva tiṭṭheyya. Passatha no tumhe bhikkhave
taṃ pariggahaṃ yvāssa pariggaho . . . tath'; eva tiṭṭheyyāti.
-- No h'; etam-bhante. -- Sādhu bhikkhave, aham-pi kho
taṃ bhikkhave pariggahaṃ na samanupassāmi yvāssa parig-
gaho nicco dhuvo sassato avipariṇāmadhammo, sassatisamaṃ
tath'; eva tiṭṭheyya. Taṃ bhikkhave attavādupādānaṃ upādi-
yetha yaṃ-sa attavādupādānaṃ upādiyato na uppajjeyyuṃ
sokaparidevadukkhadomanassupāyāsā. Passatha no tumhe
bhikkhave taṃ attavādupādānaṃ yaṃ-sa . . . sokaparideva-
dukkhadomanassupāyāsā ti. -- No h'; etam-bhante. -- Sādhu
bhikkhave, aham-pi kho taṃ bhikkhave attavādupādānaṃ na
samanupassāmi yaṃ-sa attavādupādānaṃ upādiyato na up-
pajjeyyuṃ sokaparidevadukkhadomanassupāyāsā. Taṃ bhik-
khave diṭṭhinissayaṃ nissayetha yaṃ-sa diṭṭhinissayaṃ nissa-
yato na uppajjeyyuṃ sokaparidevadukkhadomanassupāyāsā.
Passatha no tumhe bhikkhave taṃ diṭṭhinissayaṃ yaṃ-sa . . .
sokaparidevadukkhadomanassupāyāsā ti. -- No h'; etam-
bhante. -- Sādhu bhikkhave, aham-pi kho taṃ bhikkhave
diṭṭhinissayaṃ na samanupassāmi yaṃ-sa diṭṭhinissayaṃ

[page 138]
138 I. MŪLAPAṆṆĀSAṂ.
nissayato na uppajjeyyuṃ sokaparidevadukkhadomanassu-
pāyāsā.
Attani vā bhikkhave sati attaniyam-me ti assāti. --
Evam-bhante. -- Attaniye vā bhikkhave sati attā me ti as-
sāti. -- Evam-bhante. -- Attani ca bhikkhave attaniye ca
saccato thetato anupalabbhamāne yam-p'; idaṃ diṭṭhiṭṭhā-
naṃ: so loko so attā, so pecca bhavissāmi nicco dhuvo sas-
sato avipariṇāmadhammo, sassatisamaṃ tath'; eva ṭhassāmīti,
nanāyaṃ bhikkhave kevalo paripūro bāladhammo ti. -- Kiṃ
hi no siyā bhante kevalo paripūro bāladhammo ti. -- Taṃ
kim-maññatha bhikkhave: rūpaṃ niccaṃ vā aniccaṃ vā ti.
-- Aniccaṃ bhante. -- Yaṃ panāniccaṃ dukkhaṃ vā taṃ
sukhaṃ vā ti. -- Dukkhaṃ bhante. -- Yaṃ panāniccaṃ
dukkhaṃ vipariṇāmadhammaṃ kallan-nu taṃ samanupassi-
tuṃ: etaṃ mama. eso 'ham-asmi, eso me attā ti. -- No
h'; etam-bhante. -- Taṃ kim-maññathā bhikkhave: vedanā
niccā vā aniccā vā ti. -- Aniccā bhante. -- Yaṃ panānic-
caṃ dukkhaṃ vā taṃ sukhaṃ vā ti. -- Dukkhaṃ bhante.
-- Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallan-
nu taṃ samanupassituṃ: etaṃ mama . . . attā ti. -- No h'
etam-bhante. -- Taṃ kim-maññathā bhikkhave: saññā niccā
vā aniccā vā ti. -- Aniccā bhante. -- Yaṃ panāniccaṃ
dukkhaṃ vā taṃ sukhaṃ vā ti. -- Dukkhaṃ bhante. --
Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallan-nu
taṃ samanupassituṃ: etaṃ mama . . . attā ti. -- No h'; etam-
bhante. -- Taṃ kim-maññatha bhikkhave: saṅkhārā niccā
vā aniccā vā ti. -- Aniccā bhante. -- Yaṃ panāniccaṃ duk-
khaṃ vā taṃ sukhaṃ vā ti. -- Dukkhaṃ bhante. -- Yaṃ
panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallan-nu taṃ
samanupassituṃ: etaṃ mama . . . aṭṭā ti. -- No h'; etam-bhante.
-- Taṃ kim-maññatha bhikkhave: viññāṇaṃ niccaṃ vā anic-
caṃ vā ti. -- Aniccaṃ bhante. -- Yaṃ panāniccaṃ duk-
khaṃ vā taṃ sukhaṃ vā ti. -- Dukkhaṃ bhante. -- Yaṃ
panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallan-nu taṃ
samanupassituṃ: etaṃ mama, eso 'ham-asmi, eso me attā
ti. -- No h'; etam-bhante. -- Tasmātiha bhikkhave yaṃ
kiñci rūpaṃ atītānāgatapaccuppannaṃ, ajjhattaṃ vā bahiddhā

[page 139]
3. 2. ALAGADDŪPAMASUTTAṂ. (22) 139
vā, oḷārikaṃ vā sukhumaṃ vā, hīnaṃ vā paṇītaṃ vā, yaṃ
dūre santike vā, sabbaṃ rūpaṃ: n'; etaṃ mama, n'; eso
'ham-asmi, na {me^so} attā ti evam-etaṃ yathābhūtaṃ
sammappaññāya daṭṭhabbaṃ, Yā kāci vedanā --pe-- yā
kāci saññā -- ye keci saṅkhārā -- yaṃ kiñci viññāṇaṃ
atītānāgatapaccuppannaṃ, ajjhattaṃ vā bahiddhā vā, oḷāri-
kaṃ vā sukhumaṃ vā, hīnaṃ vā paṇītaṃ vā, yaṃ dūre san-
tike vā, sabbaṃ viññāṇaṃ: n'; etaṃ mama, n'; eso 'ham-
asmi, na {me^so} attā ti evam-etaṃ yathābhūtaṃ sammap-
paññāya daṭṭhabbaṃ.
Evaṃ passaṃ bhikkhave sutavā ariyasāvako rūpasmiṃ
nibbindati, vedanāya nibbindati, saññāya nibbindati, saṅkhā-
resu nibbindati, viññāṇasmiṃ nibbindati; nibbindaṃ virajjati,
virāgā vimuccati, vimuttasmiṃ vimuttam-iti ñāṇaṃ hoti;
khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ nā-
paraṃ itthattāyāti pajānāti. Ayaṃ vuccati bhikkhave bhik-
khu ukkhittapaligho iti pi, saṅkiṇṇaparikho iti pi, abbūḷhesiko
iti pi, niraggaḷo iti pi, ariyo pannaddhajo pannabhāro vi-
saṃyutto iti pi. Kathañ-ca bhikkhave bhikkhu ukkhitta-
paligho hoti: Idha bhikkhave bhikkhuno avijjā pahīnā hoti
ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppāda-
dhammā. Evaṃ kho bhikkhave bhikkhu ukkhittapaligho
hoti. Kathañ-ca bhikkhave bhikkhu saṅkiṇṇaparikho hoti:
Idha bhikkhave bhikkhuno ponobhaviko jātisaṃsāro pahīno
hoti ucchinnamūlo tālāvatthukato anabhāvakato āyatiṃ anup-
pādadhammo. Evaṃ kho bhikkhave bhikkhu saṅkiṇṇa-
parikho hoti. Kathañ-ca bhikkhave bhikkhu abbūḷhesiko
hoti: Idha bhikkhave bhikkhuno taṇhā pahīnā hoti ucchinna-
mūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā.
Evaṃ kho bhikkhave bhikkhu abbūḷhesiko hoti. Kathañ-ca
bhikkhave bhikkhu niraggaḷo hoti: Idha bhikkhave bhikkhuno
pañc'; orambhāgiyāni saṃyojanāni pahīnāni honti ucchinna-
mūlāni tālāvatthukatāni anabhāvakatāni āyatiṃ anuppāda-
dhammāni. Evaṃ kho bhikkhave bhikkhu niraggaḷo hoti.
Kathañ-ca bhikkhave bhikkhu ariyo pannaddhajo pannabhāro
visaṃyutto hoti: Idha bhikkhave bhikkhuno asmimāno pahīno
hoti ucchinnamūlo tālāvatthukato anabhāvakato āyatiṃ anup-

[page 140]
140 I. MŪLAPAṆṆĀSAṂ.
pādadhammo. Evaṃ kho bhikkhave bhikkhu ariyo pannad-
dhajo pannabhāro visaṃyutto hoti.
Evaṃ vimuttacittaṃ kho bhikkhave bhikkhuṃ sa-Indā
devā sa-Brahmakā sa-Pajāpatikā anvesaṃ nādhigacchanti:
idaṃ nissitaṃ tathāgatassa viññāṇan-ti, taṃ kissa hetu:
Diṭṭhe vāhaṃ bhikkhave dhamme tathāgataṃ ananuvejjo ti
vadāmi. Evaṃvādiṃ kho maṃ bhikkhave evamakkhāyiṃ eke
samaṇabrāhmaṇā asatā tucchā musā abhūtena abbhācikkhanti:
Venayiko samaṇo Gotamo, sato sattassa ucchedaṃ vināsaṃ
vibhavaṃ paññāpetīti. Yathā vāhaṃ bhikkhave na, yathā
cāhaṃ na vadāmi, tathā maṃ te bhonto samaṇabrāhmaṇā
asatā tucchā musā abhūtena abbhācikkhanti: Venayiko sa-
maṇo Gotamo, sato sattassa ucchedaṃ vināsaṃ vibhavaṃ
paññāpetīti. Pubbe cāhaṃ bhikkhave etarahi ca dukkhañ-c'
eva paññāpemi dukkhassa ca nirodhaṃ. Tatra ce bhikkhave
pare Tathāgataṃ akkosanti paribhāsanti rosenti, tatra bhik-
khave Tathāgatassa na hoti āghāto na appaccayo na cetaso
anabhiraddhi. Tatra ce bhikkhave pare Tathāgataṃ sakka-
ronti garukaronti mānenti pūjenti, tatra bhikkhave Tathā-
gatassa na hoti ānando na somanassaṃ na cetaso ubbillāvi-
tattaṃ. Tatra ce bhikkhave pare Tathāgataṃ sakkaronti
garukaronti mānenti pūjenti, tatra bhikkhave Tathāgatassa
evaṃ hoti: Yaṃ kho idaṃ pubbe pariññātaṃ tattha me eva-
rūpā kārā karīyantīti. Tasmātiha bhikkhave tumhe ce pi
pare akkoseyyuṃ paribhāseyyuṃ roseyyuṃ, tatra tumhehi na
āghāto na appaccayo na cetaso anabhiraddhi karaṇīyā.
Tasmātiha bhikkhave tumhe ce pi pare sakkareyyuṃ garu-
kareyyuṃ māneyyuṃ pūjeyyuṃ, tatra tumhehi na ānando na
somanassaṃ na cetaso ubbillāvitattaṃ karaṇīyaṃ. Tasmātiha
bhikkhave tumhe ce pi pare sakkareyyuṃ garukareyyuṃ mā-
neyyuṃ pūjeyyuṃ, tatra tumhākaṃ evam-assa: Yaṃ kho
idaṃ pubbe pariññātaṃ tattha no evarūpā kārā karīyantīti.
Tasmātiha bhikkhave yaṃ na tumhākaṃ taṃ pajahatha,
taṃ vo pahīnaṃ dīgharattaṃ hitāya sukhāya bhavissati.
Kiñ-ca bhikkhave na tumhākaṃ: Rūpaṃ bhikkhave na
tumhākaṃ, taṃ pajahatha, taṃ vo pahīnaṃ dīgharattaṃ
hitāya sukhāya bhavissati. Vedanā bhikkhave na tumhākaṃ,

[page 141]
3. 2. ALAGADDŪPAMASUTTAṂ. (22) 141
taṃ pajahatha, sā vo pahīnā d. h. s. bhavissati. Saññā bhik-
khave na tumhākaṃ, taṃ pajahatha, sā vo pahīnā d. h. s.
bhavissati. Saṅkhārā bhikkhave na tumhākaṃ, te pajahatha,
te vo pahīnā d. h. s. bhavissanti. Viññāṇaṃ bhikkhave na
tumhākaṃ. taṃ pajahatha, taṃ vo pahīnaṃ dīgharattaṃ
hitāya sukhāya bhavissati. Taṃ kim-maññatha bhikkhave:
yaṃ imasmiṃ Jetavane tiṇa-kaṭṭha-sākhā-palāsaṃ taṃ jano
hareyya vā ḍaheyya vā yathāpaccayaṃ vā kareyya; api nu
tumhākaṃ evam-assa: Amhe jano harati vā ḍahati vā
yathāpaccayaṃ vā karotīti. -- No h'; etam-bhante, taṃ kissa
hetu: na hi no etam-bhante attā vā attaniyaṃ vā ti. --
Evam-eva kho bhikkhave yaṃ na tumhākaṃ taṃ pajahatha,
taṃ vo pahīnaṃ dīgharattaṃ hitāya sukhāya bhavissati.
Kiñ-ca bhikkhave na tumhākaṃ: Rūpaṃ bhikkhave na
tumhākaṃ, taṃ pajahatha, taṃ vo pahīnaṃ dīgharattaṃ hi-
taya sukhāya bhavissati. Vedanā bhikkhave --pe-- saññā
bhikkhave -- saṅkhārā bhikkhave -- viññāṇaṃ bhikkhave na
tumhākaṃ, taṃ pajahatha, taṃ vo pahīnaṃ dīgharattaṃ hi-
tāya sukhāya bhavissati.
Evaṃ svākkhāto bhikkhave mayā dhammo, uttāno vivaṭo
pakasito chinnapilotiko; evaṃ svākkhāte bhikkhave mayā
dhamme, uttāne vivaṭe pakāsite chinnapilotike, ye te bhik-
khū arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā
anuppattasadatthā parikkhīṇabhavasaṃyojanā samma-d-aññā
vimuttā, vaṭṭaṃ tesaṃ na-tthi paññāpanāya. Evaṃ svāk-
khāto bhikkhave mayā dhammo . . . chinnapilotiko; evaṃ
svākkhāte bhikkhave mayā dhamme . . . chinnapilotike, yesaṃ
bhikkhūnaṃ pañc'; orambhāgiyāni saṃyojanāni pahīnāni sabbe
te opapātikā tattha parinibbāyino anāvattidhammā tasmā lokā.
Evaṃ svākkhāto bhikkhave mayā dhammo . . . chinnapilotiko;
evaṃ svākkhāte bhikkhave mayā dhamme . . . chinnapilotike,
yesaṃ bhikkhūnaṃ tīṇi saṃyojanāni pahīnāni rāgadosamohā
tanubhūtā sabbe te sakadāgāmino, sakid-eva imaṃ lokaṃ
āgantvā dukkhass'; antaṃ karissanti. Evaṃ svākkhāto bhik-
khave mayā dhammo . . . chinnapilotiko, evaṃ svākkhāte
bhikkhave mayā dhamme . . . chinnapilotike, yesaṃ bhikkhū-
naṃ tīṇi saṃyojanāni pahīnāni sabbe te sotāpannā avini-

[page 142]
142 I. MŪLAPAṆṆĀSAṂ.
pātadhammā niyatā sambodhiparāyanā. Evaṃ svākkhāto
bhikkhave mayā dhammo . . . chinnapilotiko; evaṃ svākkhāte
bhikkhave mayā dhamme . . . chinnapilotike, ye te bhikkhū
dhammānusārino saddhānusārino sabbe te sambodhiparāyanā.
Evaṃ svākkhāto bhikkhave mayā dhammo, uttāno vivaṭo
pakāsito chinnapilotiko; evaṃ svākkhāte bhikkhave mayā
dhamme, uttāne vivaṭe pakāsite chinnapilotike, yesaṃ mayi
saddhāmattaṃ pemamattaṃ sabbe te saggaparāyanā ti.
Idam-avoca Bhagavā. Attamanā te bhikkhū Bhagavato
bhāsitaṃ abhinandun-ti.
ALAGADDŪPAMASUTTAṂ DUTIYAṂ.
23.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ
viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana
samayena āyasmā Kumārakassapo Andhavane viharati. Atha
kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā
kevalakappaṃ Andhavanaṃ obhāsetvā yen'; āyasmā Kumāra-
kassapo ten'; upasaṅkami, upasaṅkamitvā ekamantaṃ aṭṭhāsi.
Ekamantaṃ ṭhitā kho sā devatā āyasmantaṃ Kumārakassa-
paṃ etad-avoca: Bhikkhu bhikkhu, ayaṃ vammīko rattiṃ
dhūmāyati divā pajjalati. Brāhmaṇo evam-āha: Abhikkhaṇa
sumedha satthaṃ ādāyāti. Abhikkhaṇanto sumedho satthaṃ
ādāya addasa laṅgiṃ: laṅgī bhadante ti. Brāhmaṇo evam-
āha: Ukkhipa laṅgiṃ, abhikkhaṇa sumedha satthaṃ ādāyāti.
Abhikkhaṇanto sumedho satthaṃ ādāya addasa uddhumāyi-
kaṃ: uddhumāyikā bhadante ti. Brāhmaṇo evam-āha: Uk-
khipa uddhumāyikaṃ, abhikkhaṇa sumedha satthaṃ ādāyāti.
Abhikkhaṇanto sumedho satthaṃ ādāya addasa dvidhā-
pathaṃ: dvidhāpatho bhadante ti. Brāhmaṇo evam-āha:
Ukkhipa dvidhāpathaṃ, abhikkhaṇa sumedha satthaṃ ādā-
yāti. Abhikkhaṇanto sumedho satthaṃ ādāya addasa caṅga-
vāraṃ: caṅgavāraṃ bhadante ti. Brāhmaṇo evam-āha:

[page 143]
3. 3. VAMMĪKASUTTAṂ. (23) 143
Ukkhipa caṅgavāraṃ, abhikkhaṇa sumedha satthaṃ ādāyāti.
Abhikkhaṇanto sumedho satthaṃ ādāya addasa kummaṃ:
kummo bhadante ti. Brāhmaṇo evam-āha: Ukkhipa kum-
maṃ, abhikkhaṇa sumedha satthaṃ ādāyāti. Abhikkhaṇanto
sumedho satthaṃ ādāya addasa asisūnaṃ: asisūnā bhadante ti.
Brāhmaṇo evam-āha: Ukkhipa asisūnaṃ, abhikkhaṇa sumedha
satthaṃ ādāyāti. Abhikkhaṇanto sumedho satthaṃ ādāya
addasa maṃsapesiṃ: maṃsapesi bhadante ti. Brāhmaṇo
evam-āha: Ukkhipa maṃsapesiṃ, abhikkhaṇa sumedha sat-
thaṃ ādāyāti. Abhikkhaṇanto sumedho satthaṃ ādāya ad-
dasa nāgaṃ: nāgo bhadante ti. Brāhmaṇo evam-āha:
Tiṭṭhatu nāgo, mā nāgaṃ ghaṭṭesi, namo karohi nāgassāti.
Ime kho tvaṃ bhikkhu pañhe Bhagavantaṃ upasaṅkamitvā
puccheyyāsi, yathā te Bhagavā byākaroti tathā naṃ dhārey-
yāsi. Nāhan-taṃ bhikkhu passāmi sadevake loke samārake
sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya
yo imesaṃ pañhānaṃ veyyākaraṇena cittaṃ ārādheyya
aññatra Tathāgatena vā Tathāgatasāvakena vā ito vā pana
sutvā ti. Idam-avoca sā devatā, idaṃ vatvā tatth'; eva
antaradhāyi.
Atha kho āyasmā Kumārakassapo tassā rattiyā acca-
yena yena Bhagavā ten'; upasaṅkami, upasaṅkamitvā Bhaga-
vantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno
kho āyasmā Kumārakassapo Bhagavantaṃ etad-avoca: Imaṃ
bhante rattiṃ aññatarā devatā abhikkantāya rattiyā abhik-
kantavaṇṇā kevalakappaṃ Andhavanaṃ obhāsetvā yenāhaṃ
ten'; upasaṅkami, upasaṅkamitvā ekamantaṃ aṭṭhāsi. Ekam-
antaṃ ṭhitā kho bhante sā devatā maṃ etad-avoca: Bhik-
khu bhikkhu, ayaṃ vammīko rattiṃ dhūmāyati divā pajjalati.
Brāhmaṇo evam-āha: Abhikkhaṇa sumedha satthaṃ ādā-
yāti. Abhikkhaṇanto sumedho satthaṃ ādāya --pe-- ito vā
pana sutvā ti. Idam-avoca bhante sā devatā, idaṃ vatvā
tatth'; eva antaradhāyi. Ko nu kho bhante vammīko, kā
rattiṃ dhūmāyanā, kā divā pajjalanā, ko brāhmaṇo, ko su-
medho, kiṃ satthaṃ, kiṃ abhikkhaṇaṃ, kā laṅgī, kā ud-
dhumāyikā, ko dvidhāpatho, kiṃ caṅgavāraṃ, ko kummo, kā
asisūnā, kā maṃsapesi, ko nāgo ti.

[page 144]
144 I. MŪLAPAṆṆĀSAṂ.
Vammīko ti kho bhikkhu imass'; etaṃ cātummahābhūti-
kassa kāyassa adhivacanaṃ mātāpettikasambhavassa odana-
kummāsūpacayassa aniccucchādana-parimaddana-bhedana-vid-
dhaṃsanadhammassa. Yaṃ kho bhikkhu divā kammante
ārabbha rattiṃ anuvitakketi anuvicarati ayaṃ rattiṃ dhūmā-
yanā. Yaṃ kho bhikkhu rattiṃ anuvitakketvā anuvicāretvā
divā kammante payojeti kāyena vācāya manasā ayaṃ divā
pajjalanā. Brāhmaṇo ti kho bhikkhu Tathāgatass'; etaṃ
adhivacanaṃ arahato sammāsambuddhassa. Sumedho ti kho
bhikkhu sekhass'; etaṃ bhikkhuno adhivacanaṃ. Satthan-ti
kho bhikkhu ariyāy'; etaṃ paññāya adhivacanaṃ. Abhik-
khaṇan-ti kho bhikkhu viriyārambhass'; etaṃ adhivacanaṃ.
Laṅgī ti kho bhikkhu avijjāy'; etaṃ adhivacanaṃ; ukkhipa
laṅgiṃ, pajaha avijjaṃ, abhikkhaṇa sumedha satthaṃ ādāyāti
ayam-etassa attho. Uddhumāyikā ti kho bikkhu kodhu-
pāyāsass'; etaṃ adhivacanaṃ; ukkhipa uddhumāyikaṃ, pajaha
kodhupāyāsaṃ, abhikkhaṇa sumedha satthaṃ ādāyāti ayam-
etassa attho. Dvidhāpatho ti kho bhikkhu vicikicchāy'; etaṃ
adhivacanaṃ; ukkhipa dvidhāpathaṃ, pajaha vicikicchaṃ,
abhikkhaṇa sumedha satthaṃ ādāyāti ayam-etassa attho.
Caṅgavāran-ti kho bhikkhu pañcann'; etaṃ nīvaraṇānaṃ
adhivacanaṃ: kāmacchandanīvaraṇassa byāpādanīvaraṇassa
thīnamiddhanīvaraṇassa uddhaccakukkuccanīvaraṇassa vici-
kicchānīvaraṇassa; ukkhipa caṅgavāraṃ, pajaha pañca nī-
varaṇe, abhikkhaṇa sumedha satthaṃ ādāyāti ayam-etassa
attho. Kummo ti kho bhikkhu pañcann'; etaṃ upādānak-
khandhānaṃ adhivacanaṃ, seyyathīdaṃ: rūpupādānakkhan-
dhassa vedanupādānakkhandhassa saññupādānakkhandhassa
saṅkhārupādānakkhandhassa viññāṇupādānakkhandhassa; uk-
khipa kummaṃ, pajaha pañc'; upādānakkhandhe, abhikkhaṇa
sumedha satthaṃ ādāyāti ayam-etassa attho. Asisūnā ti
kho bhikkhu pañcann'; etaṃ kāmaguṇānaṃ adhivacanaṃ:
cakkhuviññeyyānaṃ rūpānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ
piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, sotaviññeyyā-
naṃ saddānaṃ --pe-- ghānaviññeyyānaṃ gandhānaṃ -- jivhā-
viññeyyānaṃ rasānaṃ -- kāyaviññeyyānaṃ phoṭṭhabbānaṃ iṭ-
ṭhānaṃ kantānaṃ manāpānaṃ piyarūpānaṃ kāmūpasaṃ-

[page 145]
3. 4. RATHAVINĪTASUTTAṂ. (24) 145
hitānaṃ rajanīyānaṃ; ukkhipa asisūnaṃ, pajaha pañca kāma-
guṇe, abhikkhaṇa sumedha satthaṃ ādāyāti ayam-etassa
attho. Maṃsapesīti kho bhikkhu nandirāgass'; etaṃ adhiva-
canaṃ; ukkhipa maṃsapesiṃ, pajaha nandirāgaṃ, abhik-
khaṇa sumedha satthaṃ ādāyāti ayam-etassa attho. Nāgo
ti kho bhikkhu khīṇāsavass'; etaṃ bhikkhuno adhivacanaṃ;
tiṭṭhatu nāgo, mā nāgaṃ ghaṭṭesi, namo karohi nāgassāti
ayam-etassa attho ti.
Idam-avoca Bhagavā. Attamano āyasmā Kumāra-
kassapo Bhagavato bhāsitaṃ abhinandīti.
VAMMĪKASUTTAṂ TATIYAṂ.
24.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Rājagahe
viharati Veḷuvane Kalandakanivāpe. Atha kho sambahulā
jātibhūmakā bhikkhū jātibhūmiyaṃ vassaṃ vutthā yena Bha-
gavā ten'; upasaṅkamiṃsu, upasaṅkamitvā Bhagavantaṃ abhi-
vādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinne kho te
bhikkhū Bhagavā etad-avoca: Ko nu kho bhikkhave jāti-
bhūmiyaṃ. jātibhūmakānaṃ bhikkhūnaṃ sabrahmacārīnaṃ
evaṃ sambhāvito: Attanā ca appiccho appicchakathañ-ca
bhikkhūnaṃ kattā, attanā ca santuṭṭho santuṭṭhikathañ-ca
bhikkhūnaṃ kattā, attanā ca pavivitto pavivekakathañ-ca
bhikkhūnaṃ kattā, attanā ca asaṃsaṭṭho asaṃsaggakathañ-ca
bhikkhūnaṃ kattā, attanā ca āraddhaviriyo viriyārambha-
kathañ-ca bhikkhūnaṃ kattā, attanā ca sīlasampanno sīla-
sampadākathañ-ca bhikkhūnaṃ kattā, attanā ca samādhi-
sampanno samādhisampadākathañ-ca bhikkhūnaṃ kattā,
attanā ca paññāsampanno paññāsampadākathañ-ca bhikkhū-
naṃ kattā, attanā ca vimuttisampanno vimuttisampadā-
kathañ-ca bhikkhūnaṃ kattā, attanā ca vimuttiñāṇadassana-
sampanno vimuttiñāṇadassanasampadākathañ-ca bhikkhū-
naṃ kattā, ovādako viññāpako sandassako samādapako

[page 146]
146 I. MŪLAPAṆṆĀSAṂ.
samuttejako sampahaṃsako sabrahmacārīnan-ti. -- Puṇṇo
nāma bhante āyasmā Mantāṇiputto jātibhūmiyaṃ jātibhūma-
kānaṃ bhikkhūnaṃ sabrahmacārīnaṃ evaṃ sambhāvito: At-
tanā ca appiccho appicchakathañ-ca bhikkhūnaṃ kattā . . .
sampahaṃsako sabrahmacārīnan-ti.
Tena kho pana samayena āyasmā Sāriputto Bhagavato
avidūre nisinno hoti. Atha kho āyasmato Sāriputtassa etad-
ahosi: Lābhā āyasmato Puṇṇassa Mantāṇiputtassa, suladdha-
lābhā āyasmato Puṇṇassa Mantāṇiputtassa, yassa viññū
sabrahmacārī Satthu sammukhā anumāssa anumāssa vaṇṇaṃ
bhāsanti, tañ-ca Satthā abbhanumodati; app-eva ca nāma
mayaṃ kadāci karahaci āyasmatā Puṇṇena Mantāṇiputtena
saddhiṃ samāgaccheyyāma, app-eva nāma siyā kocid-eva
kathāsallāpo ti.
Atha kho Bhagavā Rājagahe yathābhirantaṃ viharitvā
yena Sāvatthi tena cārikaṃ pakkāmi; anupubbena cārikaṃ
caramāno yena Sāvatthi tad-avasari. Tatra sudaṃ Bhagavā
Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.
Assosi kho āyasmā Puṇṇo Mantāṇiputto: Bhagavā kira Sā-
vatthiṃ anuppatto Sāvatthiyaṃ viharati Jetavane Anātha-
piṇḍikassa ārāme ti. Atha kho āyasmā Puṇṇo Mantāṇi-
putto senāsanaṃ saṃsāmetvā pattacīvaraṃ ādāya yena Sā-
vatthi tena cārikaṃ pakkāmi, anupubbena cārikaṃ caramāno
yena Sāvatthi Jetavanaṃ Anāthapiṇḍikassa ārāmo yena Bha-
gavā ten'; upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhi-
vādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyas-
mantaṃ Puṇṇaṃ Mantāṇiputtaṃ Bhagavā dhammiyā kathāya
sandassesi samādapesi samuttejesi sampahaṃsesi. Atha kho
āyasmā Puṇṇo Mantāṇiputto Bhagavatā dhammiyā kathāya
sandassito samādapito samuttejito sampahaṃsito Bhagavato
bhāsitaṃ abhinanditvā anumoditvā uṭṭhāy'; āsanā Bhaga-
vantaṃ abhivādetvā padakkhiṇaṃ katvā yena Andhavanaṃ
tena pakkāmi divāvihārāya.
Atha kho aññataro bhikkhu yen'; āyasmā Sāriputto ten'
upasaṅkami, upasaṅkamitvā āyasmantaṃ Sāriputtaṃ etad-
avoca: Yassa kho tvaṃ āvuso Sāriputta Puṇṇassa nāma
bhikkhuno Mantāṇiputtassa abhiṇhaṃ kittayamāno hoti so

[page 147]
3. 4. RATHAVINĪTASUTTAṂ. (24) 147
Bhagavatā dhammiyā kathāya sandassito samādapito sam-
uttejito sampahaṃsito Bhagavato bhāsitaṃ abhinanditvā
anumoditvā uṭṭhāy'; āsanā Bhagavantaṃ abhivādetvā padak-
khiṇaṃ katvā yena Andhavanaṃ tena pakkanto divāvihārā-
yāti. Atha kho āyasmā Sāriputto taramānarūpo nisīdanaṃ
ādāya āyasmantaṃ Puṇṇaṃ Mantāniputtaṃ piṭṭhito piṭṭhito
anubandhi sīsānulokī. Atha kho āyasmā Puṇṇo Mantāṇi-
putto Andhavanaṃ ajjhogāhitvā aññatarasmiṃ rukkhamūle
divāvihāraṃ nisīdi. Āyasmā pi kho Sāriputto Andhavanaṃ
ajjhogāhitvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi.
Atha kho āyasmā Sāriputto sāyanhasamayaṃ patisallāṇā
vuṭṭhito yen'; āyasmā Puṇṇo Mantāṇiputto ten'; upasaṅkami,
upasaṅkamitvā āyasmatā Puṇṇena Mantāṇiputtena saddhiṃ
sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekam-
antaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā Sāriputto
āyasmantaṃ Puṇṇaṃ Mantāṇiputtaṃ etad-avoca: Bhagavati
no āvuso brahmacariyaṃ vussatīti. -- Evam-āvuso ti. -- Kin-nu
kho āvuso sīlavisuddhatthaṃ Bhagavati brahmacariyaṃ vussa-
tīti. -- No h'; idaṃ āvuso. -- Kim-pan'; āvuso cittavisud-
dhatthaṃ Bhagavati brahmacariyaṃ vussatīti. -- No h'; idaṃ
āvuso. -- Kin-nu kho āvuso diṭṭhivisuddhatthaṃ Bhaga-
vati brahmacariyaṃ vussatīti. -- No h'; idaṃ āvuso. -- Kim-
pan'; āvuso kaṅkhāvitaraṇavisuddhatthaṃ Bhagavati brahma-
cariyaṃ vussatīti. -- No h'; idaṃ āvuso. -- Kin-nu kho āvuso
maggāmaggañāṇadassaṇavisuddhatthaṃ Bhagavati brahma-
cariyaṃ vussatīti. -- No h'; idaṃ āvuso. -- Kim-pan'; āvuso
paṭipadāñāṇadassanavisuddhatthaṃ Bhagavati brahmacariyaṃ
vussatīti. -- No h'; idaṃ āvuso. -- Kin-nu kho āvuso ñāṇa-
dassanavisuddhatthaṃ Bhagavati brahmacariyaṃ vussatīti. --
No h'; idaṃ āvuso. -- Kin-nu kho āvuso sīlavisuddhatthaṃ
Bhagavati brahmacariyaṃ vussatīti iti puṭṭho samāno: no h'
idaṃ āvuso ti vadesi, kim-pan'; āvuso {cittavisuddhatthaṃ} Bha-
gavati brahmacariyaṃ vussatīti iti puṭṭho samāno: no h'; idaṃ
āvuso ti vadesi; Kin-nu kho āvuso diṭṭhivisuddhatthaṃ Bha-
gavati --pe-- kin-nu kho āvuso ñāṇadassanavisuddhatthaṃ
Bhagavati brahmacariyaṃ vussatīti iti puṭṭho samāno: no h'
idaṃ āvuso ti vadesi. Kimatthañ-carah'; āvuso Bhagavati

[page 148]
148 I. MŪLAPAṆṆĀSAṂ.
brahmacariyaṃ vussatīti. -- Anupādā parinibbānatthaṃ kho
āvuso Bhagavati brahmacariyaṃ vussatīti. -- Kin-nu kho
āvuso sīlavisuddhi anupādā parinibbānan-ti. -- No h'; idaṃ
āvuso. -- Kim-pan'; āvuso cittavisuddhi anupādā parinib-
bānan-ti. -- No h'; idaṃ āvuso. -- Kin-nu kho āvuso diṭṭhi-
visuddhi anupādā parinibbānan-ti. -- No h'; idaṃ āvuso.
-- Kim-pan'; āvuso kaṅkhāvitaraṇavisuddhi anupādā pari-
nibbānan-ti. -- No h'; idaṃ āvuso.- Kin-nu kho āvuso
maggāmaggañāṇadassanavisuddhi anupādā parinibbānan-ti.
No h'; idaṃ āvuso. -- Kim-pan'; āvuso paṭipadāñāṇadassana-
visuddhi anupādā parinibbānan-ti. -- No h'; idaṃ āvuso. --
Kin-nu kho āvuso ñāṇadassanavisuddhi anupādā parinib-
bānan-ti. -- No h'; idaṃ āvuso. -- Kim-pan'; āvuso aññatra
imehi dhammehi anupādā parinibbānan-ti. -- No h'; idaṃ
āvuso. -- Kin-nu kho āvuso sīlavisuddhi anupādā parinib-
bānan-ti iti puṭṭho samāno: no h'; idaṃ āvuso ti vadesi,
kim-pan'; āvuso cittavisuddhi anupādā parinibbānan-ti iti puṭ-
ṭho samāno: no h'; idaṃ āvuso ti vadesi; kin-nu kho āvuso
diṭṭhivisuddhi anupādā parinibbānan-ti --pe-- kin-nu kho
āvuso ñāṇadassanavisuddhi anupādā parinibbānan-ti iti puṭ-
ṭho samāno: no h'; idaṃ āvuso ti vadesi, kim-pan'; āvuso
aññatra imehi dhammehi anupādā parinibbānan-ti iti puṭ-
ṭho samāno: no h'; idaṃ āvuso ti vadesi. Yathākathaṃ pan'
āvuso imassa bhāsitassa attho daṭṭhabbo ti.
Sīlavisuddhiñ-ce āvuso Bhagavā anupādā parinibbānaṃ
paññāpessa, sa-upādānaṃ yeva samānaṃ anupādā parinib-
bānaṃ paññāpessa. Cittavisuddhiñ-ce āvuso . . . Diṭṭhi-
visuddhiñ-ce āvuso . . . Kaṅkhāvitaraṇavisuddhiñ-ce āvuso . . .
Maggāmaggañāṇadassanavisuddhiñ-ce āvuso . . . Paṭipadā-
ñāṇadassanavisuddhiñ-ce āvuso . . . Ñāṇadassanavisuddhiñ-ce
āvuso Bhagavā anupādā parinibbānaṃ paññāpessa, sa-upā-
dānaṃ yeva samānaṃ anupādā parinibbānaṃ paññāpessa.
Aññatra ca āvuso imehi dhammehi anupādā parinibbānaṃ
abhavissa, puthujjano parinibbāyeyya, puthujjano hi āvuso
aññatra imehi dhammehi. Tena h'; āvuso upaman-te karissāmi,
upamāya p'; idh'; ekacce viññū purisā bhāsitassa atthaṃ ājānanti.
Seyyathā pi āvuso rañño Pasenadissa Kosalassa Sāvatthiyaṃ

[page 149]
3. 4. RATHAVINĪTASUTTAṂ. (24) 149
paṭivasantassa Sākete kiñcid-eva accāyikaṃ karaṇīyaṃ uppaj-
jeyya, tassa antarā ca Sāvatthiṃ antarā ca Sāketaṃ satta ratha-
vinītāni upaṭṭhapeyyuṃ. Atha kho āvuso rājā Pasenadi Kosalo
Sāvatthiyā nikkhamitvā antepuradvārā paṭhamaṃ rathavinītaṃ
abhirūheyya, paṭhamena rathavinītena dutiyaṃ rathavinītaṃ
pāpuṇeyya; paṭhamaṃ rathavinītaṃ vissajjeyya dutiyaṃ ratha-
vinītaṃ abhirūheyya, dutiyena rathavinītena tatiyaṃ ratha-
vinītaṃ pāpuṇeyya; dutiyaṃ . . . pāpuṇeyya; tatiyaṃ . . . pā-
puṇeyya; catutthaṃ . . . pāpuṇeyya; pañcamaṃ rathavinītaṃ
vissajjeyya chaṭṭhaṃ rathavinītaṃ abhirūheyya, chaṭṭhena
rathavinītena sattamaṃ rathavinītaṃ pāpuṇeyya; chaṭṭhaṃ
rathavinītaṃ vissajjeyya sattamaṃ rathavinītaṃ abhirūheyya,
sattamena rathavinītena Sāketaṃ anupāpuṇeyya antepura-
dvāraṃ. Tam-enaṃ antepuradvāragataṃ samānaṃ mittā-
maccā ñātisālohitā evaṃ puccheyyuṃ: Iminā tvaṃ mahārāja
rathavinītena Sāvatthiyā Sāketaṃ anuppatto antepuradvāran-
ti. Kathaṃ byākaramāno nu kho āvuso rājā Pasenadi Ko-
salo sammā byākaramāno byākareyyāti. -- Evaṃ byākara-
māno kho āvuso rājā Pasenadi Kosalo sammā byākaramāno
byākareyya: Idha me Sāvatthiyaṃ paṭivasantassa Sākete
kiñcid-eva accāyikaṃ karaṇīyaṃ uppajji. Tassa me antarā
ca Sāvatthiṃ antarā ca Sāketaṃ satta rathavinītāni upaṭṭhā-
pesuṃ. Atha khvāhaṃ Sāvatthiyā nikkhamitvā antepura-
dvārā paṭhamaṃ rathavinītaṃ abhirūhiṃ, paṭhamena ratha-
vinītena dutiyaṃ rathavinītaṃ pāpuṇiṃ; paṭhamaṃ ratha-
vinītaṃ nissajiṃ dutiyaṃ rathavinītaṃ abhirūhiṃ, dutiyena
rathavinītena tatiyaṃ rathavinītaṃ pāpuṇiṃ; dutiyaṃ . . . pā-
puṇiṃ; tatiyaṃ . . . pāpuṇiṃ; catutthaṃ . . . pāpuṇiṃ; pañca-
maṃ rathavinītaṃ nissajiṃ chaṭṭhaṃ rathavinītaṃ abhirūhiṃ,
chaṭṭhena rathavinītena sattamaṃ rathavinītaṃ pāpuṇiṃ;
chaṭṭhaṃ rathavinītaṃ nissajiṃ sattamaṃ rathavinītaṃ abhi-
rūhiṃ, sattamena rathavinītena Sāketaṃ anuppatto ante-
puradvāran-ti. Evaṃ byākaramāno kho āvuso rājā
Pasenadi Kosalo sammā byākaramāno byākareyyāti. --
Evam-eva kho āvuso sīlavisuddhi yāvad-eva cittavisuddhat-
thā, cittavisuddhi yāvad-eva diṭṭhivisuddhatthā, diṭṭhivisuddhi
yāvad-eva kaṅkhāvitaraṇavisuddhatthā, kaṅkhāvitaraṇa-

[page 150]
150 I. MŪLAPAṆṆĀSAṂ.
visuddhi yāvad-eva maggāmaggañāṇadassanavisuddhatthā,
maggāmaggañāṇadassanavisuddhi yāvad-eva paṭipadāñāṇa-
dassanavisuddhatthā, paṭipadāñāṇadassanavisuddhi yāvad-eva
ñāṇadassanavisuddhatthā, ñāṇadassanavisuddhi yāvad-eva
anupādā parinibbānatthā. Anupādā parinibbānatthaṃ kho
āvuso Bhagavati brahmacariyaṃ vussatīti.
Evaṃ vutte āyasmā Sāriputto āyasmantaṃ Puṇṇaṃ
Mantāṇiputtaṃ etad-avoca: Konāmo āyasmā kathañ-ca
pan'; āyasmantaṃ sabrahmacārī jānantīti. -- Puṇṇo ti kho
me āvuso nāmaṃ, Mantāṇiputto ti ca pana maṃ sabrahma-
cārī jānantīti. -- Acchariyaṃ āvuso abbhutaṃ āvuso, yathā
taṃ sutavatā sāvakena samma-d-eva Satthusāsanaṃ ājānan-
tena evam-evaṃ āyasmatā Puṇṇena Mantāniputtena gam-
bhīrā gambhīrā pañhā anumāssa anumāssa byākatā. Lābhā
sabrahmacārīnaṃ suladdhalābhā sabrahmacārīnaṃ ye āyas-
mantaṃ Puṇṇaṃ Mantāniputtaṃ labhanti dassanāya labhanti
payirupāsanāya. Celaṇḍukena ce pi sabrahmacārī āyasmantaṃ
Puṇṇaṃ Mantāṇiputtaṃ muddhanā pariharantā labheyyuṃ
dassanāya labheyyuṃ payirupāsanāya, tesam-pi lābhā tesam-
pi suladdhaṃ. Amhākam-pi lābhā amhākam-pi suladdhaṃ
ye mayaṃ āyasmantaṃ Puṇṇaṃ Mantāṇiputtaṃ labhāma
dassanāya labhāma payirupāsanāyāti.
Evaṃ vutte āyasmā Puṇṇo Mantāṇiputto āyasmantaṃ
Sāriputtaṃ etad-avoca: Konāmo āyasmā kathañ-ca pana
āyasmantaṃ sabrahmacārī jānantīti. -- Upatisso ti kho me
āvuso nāmaṃ. Sāriputto ti ca pana maṃ sabrahmacārī jānan-
tīti. -- Satthukappena vata kira bho sāvakena saddhiṃ man-
tayamānā na jānimha: āyasmā Sāriputto ti; sace hi mayaṃ
jāneyyāma: āyasmā Sāriputto ti, ettakam-pi no na-ppaṭi-
bhāseyya. Acchariyaṃ āvuso abbhutaṃ āvuso, yathā taṃ
sutavatā sāvakena samma-d-eva Satthusāsanaṃ ājānantena
evam-evaṃ āyasmatā Sāriputtena gambhīrā gambhīrā pañhā
anumāssa anumāssa pucchitā. Lābhā sabrahmacārīnaṃ su-
laddhalābhā sabrahmacārīnaṃ ye āyasmantaṃ Sāriputtaṃ
labhanti dassanāya labhanti payirupāsanāya. Celaṇḍukena
ce pi sabrahmacārī āyasmantaṃ Sāriputtaṃ muddhanā pari-
harantā labheyyuṃ dassanāya labheyyuṃ payirupāsanāya,

[page 151]
3. 5. NIVĀPASUTTAṂ. (25) 151
tesam-pi lābhā tesam-pi suladdhaṃ. Amhākam-pi lābhā
amhākam-pi suladdhaṃ ye mayaṃ āyasmantaṃ Sāriputtaṃ
labhāma dassanāya labhāma payirupāsanāyāti.
Itiha te ubho mahānāgā aññamaññassa subhāsitaṃ
samanumodiṃsūti.
RATHAVINĪTASUTTAṂ CATUTTHAṂ.
25.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Sāvatthi-
yaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho
Bhagavā bhikkhū āmantesi: Bhikkhavo ti. Bhadante ti te
bhikkhū Bhagavato paccassosuṃ. Bhagavā etad-avoca:
Na bhikkhave nevāpiko nivāpaṃ nivapati migajātānaṃ:
imaṃ me nivāpaṃ nivuttaṃ migajātā paribhuñjantā dīghā-
yukā vaṇṇavanto ciraṃ dīgham-addhānaṃ yāpentūti. Evañ-
ca kho bhikkhave nevāpiko nivāpaṃ nivapati migajātānaṃ:
imaṃ me nivāpaṃ nivuttaṃ migajātā anupakhajja mucchitā
bhojanāni bhuñjissanti, anupakhajja mucchitā bhojanāni
bhuñjamānā madaṃ āpajjissanti, mattā samānā pamādaṃ
āpajjissanti, pamattā samānā yathākāmakaraṇīyā bhavissanti
imasmiṃ nivāpe ti.
Tatra bhikkhave paṭhamā migajātā amuṃ nivāpaṃ ni-
vuttaṃ nevāpikassa anupakhajja mucchitā bhojanāni bhuñ-
jiṃsu, te tattha anupakhajja mucchitā bhojanāni bhuñjamānā
madaṃ āpajjiṃsu, mattā samānā pamādaṃ āpajjiṃsu, pa-
mattā samānā yathākāmakaraṇīyā ahesuṃ nevāpikassa amus-
miṃ nivāpe. Evaṃ hi te bhikkhave paṭhamā migajātā na
parimucciṃsu nevāpikassa iddhānubhāvā.
Tatra bhikkhave dutiyā migajātā evaṃ samacintesuṃ:
Ye kho te paṭhamā migajātā amuṃ nivāpaṃ nivuttaṃ nevā-
pikassa anupakhajja mucchitā bhojanāni bhuñjiṃsu, te tattha
anupakhajja mucchitā bhojanāni bhuñjamānā madaṃ āpaj-
jiṃsu, mattā samānā pamādaṃ āpajjiṃsu, pamattā samānā

[page 152]
152 I. MŪLAPAṆṆĀSAṂ.
yathākāmakaraṇīyā ahesuṃ nevāpikassa amusmiṃ nivāpe;
evaṃ hi te paṭhamā migajātā na parimucciṃsu nevāpikassa
iddhānubhāvā. Yan-nūna mayaṃ sabbaso nivāpabhojanā
paṭivirameyyāma, bhayabhogā paṭiviratā araññāyatanāni aj-
jhogāhitvā vihareyyāmāti. Te sabbaso nivāpabhojanā paṭivira-
miṃsu, bhayabhogā paṭiviratā araññāyatanāni ajjhogāhitvā
vihariṃsu. Tesaṃ gimhānaṃ pacchime māse tiṇodakasaṅ-
khaye adhimattakasimānaṃ patto kāyo hoti, tesaṃ adhi-
mattakasimānaṃ pattakāyānaṃ balaviriyaṃ parihāyi, bala-
viriye parihīne tam-eva nivāpaṃ nivuttaṃ nevāpikassa paccā-
gamiṃsu. Te tattha anupakhajja mucchitā bhojanāni bhuñ-
jiṃsu, te tattha anupakhajja mucchitā bhojanāni bhuñjamānā
madaṃ āpajjiṃsu, mattā samānā pamādaṃ āpajjiṃsu, pa-
mattā samānā yathākāmakaraṇīyā ahesuṃ nevāpikassa amus-
miṃ nivāpe. Evaṃ hi te bhikkhave dutiyā pi migajātā na
parimucciṃsu nevāpikassa iddhānubhāvā.
Tatra bhikkhave tatiyā migajātā evaṃ samacintesuṃ:
Ye kho te paṭhamā migajātā amuṃ nivāpaṃ nivuttaṃ nevā-
pikassa --pe-- evaṃ hi te paṭhamā migajātā na parimuc-
ciṃsu nevāpikassa iddhānubhāvā. Ye pi te dutiyā migajātā
evaṃ samacintesuṃ: ye kho te paṭhamā migajātā amuṃ nivāpaṃ
nivuttaṃ nevāpikassa --pe-- evaṃ hi te paṭhamā migajātā
na parimucciṃsu nevāpikassa iddhānubhāvā; yan-nūna ma-
yaṃ sabbaso nivāpabhojanā paṭivirameyyāma, bhayabhogā
paṭiviratā araññāyatanāni ajjhogāhitvā vihareyyāmāti; te sab-
baso nivāpabhojanā paṭiviramiṃsu, bhayabhogā paṭiviratā
araññāyatanāni ajjhogāhitvā vihariṃsu; tesaṃ gimhānaṃ pac-
chime māse tiṇodakasaṅkhaye adhimattakasimānaṃ patto
kāyo hoti, tesaṃ adhimattakasimānaṃ pattakāyānaṃ bala-
viriyaṃ parihāyi, balaviriye parihīne tam-eva nivāpaṃ ni-
vuttaṃ nevāpikassa paccāgamiṃsu; te tattha anupakhajja
mucchitā bhojanāni bhuñjiṃsu, te tattha anupakhajja muc-
chitā bhojanāni bhuñjamānā madaṃ āpajjiṃsu, mattā sa-
mānā pamādaṃ āpajjiṃsu, pamattā samānā yathākāmakara-
ṇīyā ahesuṃ nevāpikassa amusmiṃ nivāpe; evaṃ hi te du-
tiyā pi migajātā na parimucciṃsu nevāpikassa iddhānubhāvā.
Yan-nūna mayaṃ amuṃ nivāpaṃ nivuttaṃ nevāpikassa

[page 153]
3. 5. NIVĀPASUTTAṂ. (25) 153
upanissāya āsayaṃ kappeyyāma, tatr'; āsayaṃ kappetvā amuṃ
nivāpaṃ nivuttaṃ nevāpikassa ananupakhajja amucchitā
bhojanāni bhuñjissāma, ananupakhajja amucchitā bhojanāni
bhuñjamānā na madaṃ āpajjissāma, amattā samānā na-ppa-
mādaṃ āpajjissāma, appamattā samānā na yathākāmakara-
ṇīyā bhavissāma nevāpikassa amusmiṃ nivāpe ti. Te amuṃ
nivāpaṃ nivuttaṃ nevāpikassa upanissāya āsayaṃ kappayiṃsu,
tatr'; āsayaṃ kappetvā amuṃ nivāpaṃ nivuttaṃ nevāpikassa
ananupakhajja amucchitā bhojanāni bhuñjiṃsu, te tattha
ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṃ
āpajjiṃsu, amattā samānā na-ppamādaṃ āpajjiṃsu, appa-
mattā samānā na yathākāmakaraṇīyā ahesuṃ nevāpikassa
amusmiṃ nivāpe.
Tatra bhikkhave nevāpikassa ca nevāpikaparisāya ca
etad-ahosi: Saṭha-ssu nām'; ime tatiyā migajātā keṭubhino,
iddhimantas-su nām'; ime tatiyā migajātā parajanā, imañ-ca
nāma nivāpaṃ nivuttaṃ paribhuñjanti na ca nesaṃ jānāma
āgatiṃ vā gatiṃ vā; yan-nūna mayaṃ imaṃ nivāpaṃ ni-
vuttaṃ mahatīhi daṇḍavākarāhi samantā sappadesaṃ anupari-
vāreyyāma, app-eva nāma tatiyānaṃ migajātānaṃ āsayaṃ
passeyyāma yattha te gāhaṃ gaccheyyun-ti. Te amuṃ ni-
vāpaṃ nivuttaṃ mahatīhi daṇḍavākarāhi samantā sappadesaṃ
anuparivāresuṃ. Addasāsuṃ kho bhikkhave nevāpiko ca
nevāpikaparisā ca tatiyānaṃ migajātānaṃ āsayaṃ yattha te
gāhaṃ agamaṃsu. Evaṃ hi te bhikkhave tatiyā pi miga-
jātā na parimucciṃsu nevāpikassa iddhānubhāvā.
Tatra bhikkhave catutthā migajātā evaṃ samacintesuṃ:
Ye kho te paṭhamā migajātā amuṃ nivāpaṃ nivuttaṃ nevā-
pikassa --pe-- evaṃ hi te paṭhamā migajātā na parimuc-
ciṃsu nevāpikassa iddhānubhāvā. Ye pi te dutiyā miga-
jātā evaṃ samacintesuṃ: ye kho te paṭhamā migajātā
amuṃ nivāpaṃ nivuttaṃ nevāpikassa --pe-- evaṃ hi te
paṭhamā migajātā na parimucciṃsu nevāpikassa iddhānu-
bhāvā; yan-nūna mayaṃ --pe-- evaṃ hi te dutiyā pi
migajātā na parimucciṃsu nevāpikassa iddhānubhāvā. Ye
pi te tatiyā migajātā evaṃ samacintesuṃ: ye kho te pa-

[page 154]
154 I. MŪLAPAṆṆĀSAṂ.
ṭhamā migajātā --pe-- evaṃ hi te paṭhamā migajātā na
parimucciṃsu nevāpikassa iddhānubhāvā; ye pi te dutiyā
migajātā evaṃ samacintesuṃ: ye kho te paṭhamā migajātā --
pe -- evaṃ hi te paṭhamā migajātā na parimucciṃsu nevāpikassa
iddhānubhāvā; yan-nūna mayaṃ --pe-- evaṃ hi te dutiyā pi
migajātā na parimucciṃsu nevāpikassa iddhānubhāvā; yan-
nūna mayaṃ amuṃ nivāpaṃ nivuttaṃ nevāpikassa upanissāya
āsayaṃ kappeyyāma, tatr'; āsayaṃ kappetvā amuṃ nivāpaṃ
nivuttaṃ nevāpikassa ananupakhajja amucchitā bhojanāni
bhuñjissāma, ananupakhajja amucchitā bhojanāni bhuñjamānā
na madaṃ āpajjissāma, amattā samānā na-ppamādam āpaj-
jissāma, appamattā samānā na yathākāmakaraṇīyā bhavis-
sāma nevāpikassa amusmiṃ nivāpe ti; te amuṃ nivāpaṃ ni-
vuttaṃ nevāpikassa upanissāya āsayaṃ kappayiṃsu, tatr'
āsayaṃ kappetvā amuṃ nivāpaṃ nivuttaṃ nevāpikassa
ananupakhajja amucchitā bhojanāni bhuñjiṃsu, te tattha
ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṃ
āpajjiṃsu, amattā samānā na-ppamādaṃ āpajjiṃsu, appa-
mattā samānā na yathākāmakaraṇīyā ahesuṃ nevāpikassa amus-
miṃ nivāpe. Tatra nevāpikassa ca nevāpikaparisāya ca etad-
ahosi: Saṭha-ssu nām'; ime tatiyā migajātā keṭubhino, iddhi-
mantas-su nām'; ime tatiyā migajātā parajanā, imañ-ca nāma
nivāpaṃ nivuttaṃ paribhuñjanti na ca nesaṃ jānāma āgatiṃ vā
gatiṃ vā, yan-nūna mayaṃ imaṃ nivāpaṃ nivuttaṃ mahatīhi
daṇḍavākarāhi samantā sappadesaṃ anuparivāreyyāma, app-
eva nāma tatiyānaṃ migajātānaṃ āsayaṃ passeyyāma yattha
te gāhaṃ gaccheyyun-ti. Te amuṃ nivāpaṃ nivuttaṃ ma-
hatīhi daṇḍavākarāhi samantā sappadesaṃ anuparivāresuṃ.
Addasāsuṃ kho nevāpiko ca nevāpikaparisā ca tatiyānaṃ
migajātānaṃ āsayaṃ yattha te gāhaṃ agamaṃsu; evaṃ hi te
tatiyā pi migajātā na parimucciṃsu nevāpikassa iddhānubhāvā.
Yan-nūna mayaṃ yattha agati nevāpikassa ca nevāpika-
parisāya ca tatr'; āsayaṃ kappeyyāma, tatr'; āsayaṃ kappetvā
amuṃ nivāpaṃ nivuttaṃ nevāpikassa ananupakhajja amuc-
chitā bhojanāni bhuñjeyyāma, ananupakhajja amucchitā bho-
janāni bhuñjamānā na madaṃ āpajjissāma, amattā samānā
na-ppamādaṃ āpajjissāma, appamattā samānā na yathā-

[page 155]
3. 5. NIVĀPASUTTAṂ. (25) 155
kāmakaraṇīyā bhavissāma nevāpikassa amusmiṃ nivāpe ti.
Te yattha agati nevāpikassa ca nevāpikaparisāya ca tatr'
āsayaṃ kappayiṃsu, tatr'; āsayaṃ kappetvā amuṃ nivāpaṃ ni-
vuttaṃ nevāpikassa ananupakhajja amucchitā bhojanāni bhuñ-
jiṃsu, te tattha ananupakhajja amucchitā bhojanāni bhuñ-
jamānā na madaṃ āpajjiṃsu, amattā samānā na-ppamādaṃ
āpajjiṃsu, appamattā samānā na yathākāmakaraṇīyā ahesuṃ
nevāpikassa amusmiṃ nivāpe.
Tatra bhikkhave nevāpikassa ca nevāpikaparisāya ca
etad-ahosi: Saṭha-ssu nām'; ime catutthā migajātā keṭu-
bhino, iddhimantas-su nām'; ime catutthā migajātā parajanā,
imañ-ca nāma nivāpaṃ nivuttaṃ paribhuñjanti na ca nesaṃ
jānāma āgatiṃ vā gatiṃ vā; yan-nūna mayaṃ imaṃ nivā-
paṃ nivuttaṃ mahatīhi daṇḍavākarāhi samantā sappadesaṃ
anuparivāreyyāma, app-eva nāma catutthānaṃ migajātānaṃ
āsayaṃ passeyyāma yattha te gāhaṃ gaccheyyun-ti. Te
amuṃ nivāpaṃ nivuttaṃ mahatīhi daṇḍavākarāhi samantā
sappadesaṃ anuparivāresuṃ. N'; eva kho bhikkhave adda-
sāsuṃ nevāpiko ca nevāpikaparisā ca catutthānaṃ migajātā-
naṃ āsayaṃ yattha te gāhaṃ gaccheyyuṃ. Tatra bhikkhave
nevāpikassa ca nevāpikaparisāya ca etad-ahosi: Sace kho
mayaṃ catutthe migajāte ghaṭṭessāma te ghaṭṭitā aññe
ghaṭṭessanti, te ghaṭṭitā aññe ghaṭṭessanti, evaṃ imaṃ nivā-
paṃ nivuttaṃ sabbaso migajātā riñcissanti, yan-nūna mayaṃ
catutthe migajāte ajjhupekkheyyāmāti. Ajjhupekkhiṃsu kho
bhikkhave nevāpiko ca nevāpikaparisā ca catutthe migajāte.
Evaṃ hi te bhikkhave catutthā migajātā parimucciṃsu nevā-
pikassa iddhānubhāvā.
Upamā kho me ayaṃ bhikkhave katā atthassa viññā-
panāya, ayaṃ c'; ev'; ettha attho: Nivāpo ti kho bhikkhave
pañcann'; etaṃ kāmaguṇānaṃ adhivacanaṃ. Nevāpiko ti
kho bhikkhave Mārass'; etaṃ pāpimato adhivacanaṃ. Nevā-
pikaparisā ti kho bhikkhave Māraparisāy'; etaṃ adhivacanaṃ.
Migajātā ti kho bhikkhave samaṇabrāhmaṇān'; etaṃ adhi-
vacanaṃ.
Tatra bhikkhave paṭhamā samaṇabrāhmaṇā amuṃ nivā-
paṃ nivuttaṃ Mārassa amūni ca lokāmisāni anupakhajja

[page 156]
156 I. MŪLAPAṆṆĀSAṂ.
mucchitā bhojanāni bhuñjiṃsu, te tattha anupakhajja muc-
chitā bhojanāni bhuñjamānā madaṃ āpajjiṃsu, mattā sa-
mānā pamādaṃ āpajjiṃsu, pamattā samānā yathākāmakaraṇīyā
ahesuṃ Mārassa amusmiṃ nivāpe amusmiñ-ca lokāmise.
Evaṃ hi te bhikkhave paṭhamā samaṇabrāhmaṇā na pari-
mucciṃsu Mārassa iddhānubhāvā. Seyyathā pi te bhikkhave
paṭhamā migajātā tathūpame ahaṃ ime paṭhame samaṇa-
brāhmaṇe vadāmi.
Tatra bhikkhave dutiyā samaṇabrāhmaṇā evaṃ sama-
cintesuṃ: Ye kho te paṭhamā samaṇabrāhmaṇā amuṃ nivā-
paṃ nivuttaṃ Mārassa amūni ca lokāmisāni anupakhajja
mucchitā bhojanāni bhuñjiṃsu, te tattha anupakhajja muc-
chitā bhojanāni bhuñjamānā madaṃ āpajjiṃsu, mattā sa-
mānā pamādaṃ āpajjiṃsu, pamattā samānā yathākāma-
karaṇīyā ahesuṃ Mārassa amusmiṃ nivāpe amusmiñ-ca
lokāmise, evaṃ hi te paṭhamā samaṇabrāhmaṇā na pari-
mucciṃsu Mārassa iddhānubhāvā. Yan-nūna mayaṃ sab-
baso nivāpabhojanā lokāmisā paṭivirameyyāma, bhayabhogā
paṭiviratā araññāyatanāni ajjhogāhitvā vihareyyāmāti. Te
sabbaso nivāpabhojanā lokāmisā paṭiviramiṃsu, bhayabhogā
paṭiviratā araññāyatanāni ajjhogāhitvā vihariṃsu, te tattha
sākabhakkhā pi ahesuṃ, sāmākabhakkhā pi ahesuṃ, nīvāra-
bhakkhā pi ahesuṃ, daddulabhakkhā pi ahesuṃ, haṭabhakkhā
pi ahesuṃ, kaṇabhakkhā pi ahesuṃ, ācāmabhakkhā pi ahesuṃ,
piññākabhakkhā pi ahesuṃ, tiṇabhakkhā pi ahesuṃ, gomaya-
bhakkhā pi ahesuṃ, vanamūlaphalāhārā yāpesuṃ pavatta-
phalabhojī. Tesaṃ gimhānaṃ pacchime māse tiṇodaka-
saṅkhaye adhimattakasimānaṃ patto kāyo hoti, tesaṃ adhi-
mattakasimānaṃ pattakāyānaṃ balaviriyaṃ parihāyi, bala-
viriye parihīne cetovimutti parihāyi, cetovimuttiyā parihī-
nāya tam-eva nivāpaṃ nivuttaṃ Mārassa paccāgamaṃsu
tāni ca lokāmisāni. Te tattha anupakhajja mucchitā bho-
janāni bhuñjiṃsu, te tattha anupakhajja mucchitā bhojanāni
bhuñjamānā madaṃ āpajjiṃsu, mattā samānā pamādaṃ
āpajjiṃsu, pamattā samānā yathākāmakaraṇīyā ahesuṃ Mā-
rassa amusmiṃ nivāpe amusmiñ-ca lokāmise. Evaṃ hi te
bhikkhave dutiyā pi samaṇabrāhmaṇā na parimucciṃsu Mā-

[page 157]
3. 5. NIVĀPASUTTAṂ. (25) 157
rassa iddhānubhāvā. Seyyathā pi te bhikkhave dutiyā miga-
jātā tathūpame ahaṃ ime dutiye samaṇabrāhmaṇe vadāmi.
Tatra bhikkhave tatiyā samaṇabrāhmaṇā evaṃ sama-
cintesuṃ: Ye kho te paṭhamā samaṇabrāhmaṇā amuṃ nivā-
paṃ nivuttaṃ Mārassa amūni ca lokāmisāni --pe-- evaṃ hi
te paṭhamā samaṇabrāhmaṇā na parimucciṃsu Mārassa id-
dhānubhāvā. Ye pi te dutiyā samaṇabrāhmaṇā evaṃ sama-
cintesuṃ: ye kho te paṭhamā samaṇabrāhmaṇā amuṃ nivā-
paṃ nivuttaṃ Mārassa amūni ca lokāmisāni --pe-- evaṃ hi
te paṭhamā samaṇabrāhmaṇā na parimucciṃsu Mārassa id-
dhānubhāvā; yan-nūna mayaṃ sabbaso nivāpabhojanā . . .
vihareyyāmāti; te sabbaso nivāpabhojanā . . . vihariṃsu; te
tattha sākabhakkhā pi ahesuṃ . . . pavattaphalabhojī; tesaṃ
gimhānaṃ pacchime māse . . . tāni ca lokāmisāni; te tattha
anupakhajja . . . amusmiñ-ca lokāmise, evaṃ hi te dutiyā pi
samaṇabrāhmaṇā na parimucciṃsu Mārassa iddhānubhāvā.
Yan-nūna mayaṃ amuṃ nivāpaṃ nivuttaṃ Mārassa amūni
ca lokāmisāni upanissāya āsayaṃ kappeyyāma, tatr'; āsayaṃ
kappetvā amuṃ nivāpaṃ nivuttaṃ Mārassa amūni ca lokāmi-
sāni ananupakhajja amucchitā bhojanāni bhuñjissāma, ananu-
pakhajja amucchitā bhojanāni bhuñjamānā na madaṃ āpajjis-
sāma, amattā samānā na-ppamādaṃ āpajjissāma, appamattā
samānā na yathākāmakaraṇīyā bhavissāma Mārassa amusmiṃ
nivāpe amusmiñ-ca lokāmise ti. Te amuṃ nivāpaṃ ni-
vuttaṃ Mārassa amūni ca lokāmisāni upanissāya āsayaṃ
kappayiṃsu, tatr'; āsayaṃ kappetvā amuṃ nivāpaṃ nivuttaṃ
Mārassa amūni ca lokāmisāni ananupakhajja amucchitā bho-
janāni bhuñjiṃsu, te tattha ananupakhajja amucchitā bho-
janāni bhuñjamānā na madaṃ āpajjiṃsu, amattā samānā
na-ppamādaṃ āpajjiṃsu, appamattā samānā na yathākāma-
karaṇīyā ahesuṃ Mārassa amusmiṃ nivāpe amusmiñ-ca lokā-
mise. Api ca kho evaṃdiṭṭhikā ahesuṃ: Sassato loko iti pi,
asassato loko iti pi, antavā loko iti pi, anantavā loko iti pi,
taṃ jīvaṃ taṃ sarīraṃ iti pi, aññaṃ jīvaṃ aññaṃ sarīraṃ
iti pi, hoti tathāgato param-maraṇā iti pi, na hoti tathāgato
param-maraṇā iti pi, hoti ca na ca hoti tathāgato param-
maraṇā iti pi, n'; eva hoti na na hoti tathāgato param-maraṇā

[page 158]
158 I. MŪLAPAṆṆĀSAṂ.
iti pi. Evaṃ hi te bhikkhave tatiyā pi samaṇabrāhmaṇā na
parimucciṃsu Mārassa iddhānubhāvā. Seyyathā pi te bhik-
khave tatiyā migajātā tathūpame ahaṃ ime tatiye samaṇa-
brāhmaṇe vadāmi.
Tatra bhikkhave catutthā samaṇabrāhmaṇā evaṃ sama-
cintesuṃ: Ye kho te paṭhamā samaṇabrāhmaṇā amuṃ nivā-
paṃ nivuttaṃ Mārassa --pe-- evaṃ hi te paṭhamā samaṇa-
brāhmaṇā na parimucciṃsu Mārassa iddhānubhāvā. Ye pi
te dutiyā samaṇabrāhmaṇā evaṃ samacintesuṃ: ye kho te
paṭhamā samaṇabrāhmaṇā --pe-- evaṃ hi te paṭhamā sa-
maṇabrāhmaṇā na parimucciṃsu Mārassa iddhānubhāvā;
yan-nūna mayaṃ sabbaso nivāpabhojanā- pe -- evaṃ hi te
dutiyā pi samaṇabrāhmaṇā na parimucciṃsu Mārassa id-
dhānubhāvā. Ye pi te tatiyā samaṇabrāhmaṇā evaṃ sama-
cintesuṃ: ye kho te paṭhamā samaṇabrāhmaṇā --pe-- evaṃ
hi te paṭhamā samaṇabrāhmaṇā na parimucciṃsu Mārassa
iddhānubhāvā; ye pi te dutiyā samaṇabrāhmaṇā evaṃ sama-
cintesuṃ: ye kho te paṭhamā samaṇabrāhmaṇā --pe-- evaṃ
hi te paṭhamā samaṇabrāhmaṇā na parimucciṃsu Mārassa
iddhānubhāvā; yan-nūna mayaṃ sabbaso nivāpabhojanā --
pe -- evaṃ hi te dutiyā pi samaṇabrāhmaṇā na parimucciṃsu
Mārassa iddhānubhāvā; yan-nūna mayaṃ amuṃ nivāpaṃ
nivuttaṃ Mārassa amūni ca lokāmisāni upanissāya āsayaṃ
kappeyyāma . . . amusmiñ-ca lokāmise ti; te amuṃ nivāpaṃ
. . . amusmiñ-ca lokāmise; api ca kho evaṃdiṭṭhikā ahesuṃ:
sassato loko iti pi --pe-- n'; eva hoti na na hoti tathāgato
param-maraṇā iti pi; evaṃ hi te tatiyā pi samaṇabrāhmaṇā
na parimucciṃsu Mārassa iddhānubhāvā. Yan-nūna mayaṃ
yattha agati Mārassa ca Māraparisāya ca tatr'; āsayaṃ kap-
peyyāma, tatr'; āsayaṃ kappetvā amuṃ nivāpaṃ nivuttaṃ
Mārassa amūni ca lokāmisāni ananupakhajja amucchitā bho-
janāni bhuñjissāma, ananupakhajja amucchitā bhojanāni
bhuñjamānā na madaṃ āpajjissāma, amattā samānā na-
ppamādaṃ āpajjissāma, appamattā samānā na yathākāma-
karaṇīyā bhavissāma Mārassa amusmiṃ nivāpe amusmiñ-ca
lokāmise ti. Te yattha agati Mārassa ca Māraparisāya ca
tatr'; āsayaṃ kappayiṃsu; tatr'; āsayaṃ kappetvā amuṃ nivā-

[page 159]
3. 5. NIVĀPASUTTAṂ. (25) 159
paṃ nivuttaṃ Mārassa amūni ca lokāmisāni ananupakhajja
amucchitā bhojanāni bhuñjiṃsu, te tattha ananupakhajja
amucchitā bhojanāni bhuñjamānā na madaṃ āpajjiṃsu,
amattā samānā na-ppamādaṃ āpajjiṃsu, appamattā samānā
na yathākāmakaraṇīyā ahesuṃ Mārassa amusmiṃ nivāpe
amusmiñ-ca lokāmise. Evaṃ hi te bhikkhave catutthā sa-
maṇabrāhmaṇā parimucciṃsu Mārassa iddhānubhāvā. Sey-
yathā pi te bhikkhave catutthā migajātā tathūpame ahaṃ
ime catutthe samaṇabrāhmaṇe vadāmi.
Kathañ-ca bhikkhave agati Mārassa ca Māraparisāya
ca: Idha bhikkhave bhikkhu vivicc'; eva kāmehi vivicca akusa-
lehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ
paṭhamaṃ jhānaṃ upasampajja viharati. Ayaṃ vuccati
bhikkhave bhikkhu: andham-akāsi Māraṃ, apadaṃ vadhitvā
Māracakkhuṃ adassanaṃ gato pāpimato. Puna ca paraṃ
bhikkhave bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ
sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ sam-
ādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati.
Ayaṃ vuccati bhikkhave bhikkhu: andham-akāsi Māraṃ,
apadaṃ vadhitvā Māracakkhuṃ adassanaṃ gato pāpimato.
Puna ca paraṃ bhikkhave bhikkhu pītiyā ca virāgā upe-
khako ca viharati sato ca sampajāno, sukhañ-ca kāyena
paṭisaṃvedeti yan-taṃ ariyā ācikkhanti: upekhako satimā
sukhavihārī ti tatiyaṃ jhānaṃ upasampajja viharati. Ayaṃ
vuccati bhikkhave . . . pāpimato. Puna ca paraṃ bhik-
khave bhikkhu sukhassa ca pahānā dukkhassa ca pahānā
pubbe va somanassadomanassānaṃ atthagamā adukkham-
asukhaṃ upekhāsatipārisuddhiṃ catutthaṃ jhānaṃ upa-
sampajja viharati. Ayaṃ vuccati bhikkhave . . . pāpimato.
Puna ca paraṃ bhikkhave bhikkhu sabbaso rūpasaññānaṃ
samatikkamā paṭighasaññānaṃ atthagamā nānattasaññānaṃ
amanasikārā ananto ākāso ti ākāsānañcāyatanaṃ upasampajja
viharati. Ayaṃ vuccati bhikkhave . . . pāpimato. Puna ca
paraṃ bhikkhave bhikkhu sabbaso ākāsānañcāyatanaṃ sam-
atikkamma anantaṃ viññāṇan-ti viññāṇañcāyatanaṃ upa-
sampajja viharati. Ayaṃ vuccati bhikkhave . . . pāpimato.
Puna ca paraṃ bhikkhave bhikkhu sabbaso viññāṇañcāyatanaṃ

[page 160]
160 I. MŪLAPAṆṆĀSAṂ.
samatikkamma na-tthi kiñcīti ākiñcaññāyatanaṃ upasampajja
viharati. Ayaṃ vuccati bhikkhave . . . pāpimato. Puna ca
paraṃ bhikkhave bhikkhu sabbaso ākiñcaññāyatanaṃ sam-
atikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati.
Ayaṃ vuccati bhikkhave bhikkhu: andham-akāsi Māraṃ,
apadaṃ vadhitvā Māracakkhuṃ adassanaṃ gato pāpimato.
Puna ca paraṃ bhikkhave bhikkhu sabbaso nevasaññānā-
saññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upa-
sampajja viharati, paññāya c'; assa disvā āsavā parikkhīṇā
honti. Ayaṃ vuccati bhikkhave bhikkhu: andham-akāsi
Māraṃ, apadaṃ vadhitvā Māracakkhuṃ adassanaṃ gato pā-
pimato, tiṇṇo loke visattikan-ti.
Idam-avoca Bhagavā. Attamanā te bhikkhū Bhaga-
vato bhāsitaṃ abhinandun-ti.
NIVĀPASUTTAṂ PAÑCAMAṂ.
26.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Sāvatthi-
yaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Atha kho
Bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya
Sāvatthiṃ piṇḍāya pāvisi. Atha kho sambahulā bhikkhū
yen'; āyasmā Ānando ten'; upasaṅkamiṃsu, upasaṅkamitvā
āyasmantaṃ Ānandaṃ etad-avocuṃ: Cirassutā no āvuso
Ānanda Bhagavato sammukhā dhammī kathā, sādhu mayaṃ
āvuso Ānanda labheyyāma Bhagavato sammukhā dhammikaṃ
kathaṃ savanāyāti. -- Tena h'; āyasmanto yena Ramma-
kassa brāhmaṇassa assamo ten'; upasaṅkamatha, app-eva
nāma labheyyātha Bhagavato sammukhā dhammikaṃ kathaṃ
savanāyāti. -- Evam-āvuso ti kho te bhikkhū āyasmato
Ānandassa paccassosuṃ. Atha kho Bhagavā Sāvatthiyaṃ
piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto āyas-
mantaṃ Ānandaṃ āmantesi: Āyām'; Ānanda yena Pubbārāmo
Migāramātu pāsādo ten'; upasaṅkamissāma divāvihārāyāti.
Evaṃ bhante ti kho āyasmā Ānando Bhagavato paccassosi.

[page 161]
3. 6. ARIYAPARIYESANASUTTAṂ. (26) 161
Atha kho Bhagavā āyasmatā Ānandena saddhiṃ yena Pub-
bārāmo Migāramātu pāsādo ten'; upasaṅkami divāvihārāya.
Atha kho Bhagavā sāyanhasamayaṃ patisallāṇā vuṭṭhito
āyasmantaṃ Ānandaṃ āmantesi: Āyām'; Ānanda yena Pub-
bakoṭṭhako ten'; upasaṅkamissāma gattāni parisiñcitun-ti.
Evam-bhante ti kho āyasmā Ānando Bhagavato paccassosi.
Atha kho Bhagavā āyasmatā Ānandena saddhiṃ yena Pub-
bakoṭṭhako ten'; upasaṅkami gattāni parisiñcituṃ; Pubba-
koṭṭhake gattāni parisiñcitvā paccuttaritvā ekacīvaro aṭṭhāsi
gattāni pubbāpayamāno. Atha kho āyasmā Ānando Bhaga-
vantaṃ etad-avoca: Ayaṃ bhante Rammakassa brāhmaṇassa
assamo avidūre; ramaṇīyo bhante Rammakassa brāhmaṇassa
assamo, pāsādiko bhante Rammakassa brāhmaṇassa assamo;
sādhu bhante Bhagavā yena Rammakassa brāhmaṇassa as-
samo ten'; upasaṅkamatu anukampaṃ upādāyāti. Adhivāsesi
Bhagavā tuṇhībhāvena. Atha kho Bhagavā yena Ramma-
kassa brāhmaṇassa assamo ten'; upasaṅkami. Tena kho
pana samayena sambahulā bhikkhū Rammakassa brāhma-
ṇassa assame dhammiyā kathāya sannisinnā honti. Atha kho
Bhagavā bahidvārakoṭṭhake aṭṭhāsi kathāpariyosānaṃ āgama-
yamāno. Atha kho Bhagavā kathāpariyosānaṃ viditvā ukkā-
sitvā aggaḷaṃ ākoṭesi; vivariṃsu kho te bhikkhū Bhagavato
dvāraṃ. Atha kho Bhagavā Rammakassa brāhmaṇassa
assamaṃ pavisitvā paññatte āsane nisīdi. Nisajja kho Bha-
gavā bhikkhū āmantesi: Kāya nu '; ttha bhikkhave etarahi
kathāya sannisinnā, kā ca pana vo antarākathā vippakatā ti.
Bhagavantam-eva kho no bhante ārabbha dhammī kathā
vippakatā, atha Bhagavā anuppatto ti. Sādhu bhikkhave,
etaṃ kho bhikkhave tumhākaṃ patirūpaṃ kulaputtānaṃ sad-
dhā agārasmā anagāriyaṃ pabbajitānaṃ yaṃ tumhe dham-
miyā kathāya sannisīdeyyātha. Sannipatitānaṃ vo bhik-
khave dvayaṃ karaṇīyaṃ: dhammī vā kathā ariyo vā
tuṇhībhāvo.
Dve 'mā bhikkhave pariyesanā: ariyā ca pariyesanā
anariyā ca pariyesanā. Katamā ca bhikkhave anariyā pari-
yesanā: Idha bhikkhave ekacco attanā jātidhammo samāno
jātidhammañ-ñeva pariyesati, attanā jarādhammo samāno

[page 162]
162 I. MŪLAPAṆṆĀSAṂ.
jarādhammañ-ñeva pariyesati, attanā byādhidhammo . . .
attanā maraṇadhammo . . . attanā sokadhammo . . . attanā saṅ-
kilesadhammo samāno saṅkilesadhammañ-ñeva pariyesati.
Kiñ-ca bhikkhave jātidhammaṃ vadetha: Puttabhariyaṃ
bhikkhave jātidhammaṃ, dāsidāsaṃ jātidhammaṃ, ajeḷakaṃ
jātidhammaṃ, kukkuṭasūkaraṃ jātidhammaṃ, hatthigavāssa-
vaḷavaṃ jātidhammaṃ, jātarūparajataṃ jātidhammaṃ. Jāti-
dhammā h'; ete bhikkhave upadhayo, etthāyaṃ gathito muc-
chito ajjhopanno attanā jātidhammo samāno jātidhammañ-
ñeva pariyesati. Kiñ-ca bhikkhave jarādhammaṃ vadetha:
Puttabhariyaṃ bhikkhave jarādhammaṃ, dāsidāsaṃ j., ajeḷa-
kaṃ j., kukkuṭasūkaraṃ j., hatthigavāssavaḷavaṃ j., jātarūpa-
rajataṃ jarādhammaṃ. Jarādhammā h'; ete bhikkhave upa-
dhayo, etthāyaṃ gathito mucchito ajjhopanno attanā jarā-
dhammo samāno jarādhammañ-ñeva pariyesati. Kiñ-ca
bhikkhave byādhidhammaṃ vadetha: Puttabhariyaṃ bhik-
khave byādhidhammaṃ, dāsidāsaṃ by., ajeḷakaṃ by., kukkuṭa-
sūkaraṃ by., hatthigavāssavaḷavaṃ byādhidhammaṃ. Byādhi-
dhammā h'; ete . . . byādhidhammañ-ñeva pariyesati. Kiñ-ca
bhikkhave maraṇadhammaṃ vadetha: Puttabhariyaṃ bhik-
khave maraṇadhammaṃ, dāsidāsaṃ m., ajeḷakaṃ m., kukkuṭa-
sūkaraṃ m., hatthigavāssavaḷavaṃ maraṇadhammaṃ. Ma-
raṇadhammā h'; ete . . . maraṇadhammañ-ñeva pariyesati.
Kiñ-ca bhikkhave sokadhammaṃ vadetha: Puttabhariyaṃ
bhikkhave sokadhammaṃ, dāsidāsaṃ s., ajeḷakaṃ s., kukkuṭa-
sūkaraṃ s., hatthigavāssavaḷavaṃ sokadhammaṃ. Soka-
dhammā h'; ete . . . sokadhammañ-ñeva pariyesati. Kiñ-ca
bhikkhave saṅkilesadhammaṃ vadetha: Puttabhariyaṃ bhik-
khave saṅkilesadhammaṃ, dāsidāsaṃ saṅkilesadhammaṃ,
ajeḷakaṃ saṅkilesadhammaṃ, kukkuṭasūkaraṃ saṅkilesa-
dhammaṃ, hatthigavāssavaḷavaṃ saṅkilesadhammaṃ, jāta-
rūparajataṃ saṅkilesadhammaṃ. Saṅkilesadhammā h'; ete
bhikkhave upadhayo, etthāyaṃ gathito mucchito ajjhopanno
attanā saṅkilesadhammo samāno saṅkilesadhammañ-ñeva
pariyesati. Ayaṃ bhikkhave anariyā pariyesanā.
Katamā ca bhikkhave ariyā pariyesanā: Idha bhikkhave
ekacco attanā jātidhammo samāno jātidhamme ādīnavaṃ

[page 163]
3. 6. ARIYAPARIYESANASUTTAṂ. (26) 163
viditvā ajātaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesati,
attanā jarādhammo samāno jarādhamme ādīnavaṃ viditvā
ajaraṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesati, attanā
byādhidhammo samāno . . . abyādhiṃ . . ., attanā maraṇa-
dhammo samāno . . . amataṃ . . ., attanā sokadhammo samāno . . .
asokaṃ . . ., attanā saṅkilesadhammo samāno saṅkilesadhamme
ādīnavaṃ viditvā asaṅkiliṭṭhaṃ anuttaraṃ yogakkhemaṃ nib-
bānaṃ pariyesati. Ayaṃ bhikkhave ariyā pariyesanā.
Aham-pi sudaṃ bhikkhave pubbe va sambodhā anabhi-
sambuddho bodhisatto va samāno attanā jātidhammo samāno
jātidhammañ-ñeva pariyesāmi, attanā jarādhammo samāno
jarādhammañ-ñeva pariyesāmi, attanā byādhidhammo . . .,
attanā maraṇadhammo . . ., attanā sokadhammo . . ., attanā
saṅkilesadhammo samāno saṅkilesadhammañ-ñeva pariyesāmi.
Tassa mayhaṃ bhikkhave etad-ahosi: Kin-nu kho ahaṃ
attanā jātidhammo samāno jātidhammañ-ñeva pariyesāmi,
attanā jarādhammo samāno --pe-- attanā saṅkilesadhammo
samāno saṅkilesadhammañ-ñeva pariyesāmi; yan-nūnāhaṃ
attanā jātidhammo samāno jātidhamme ādīnavaṃ viditvā
ajātaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyeseyyaṃ,
attanā jarādhammo . . . ajaraṃ . . . pariyeseyyaṃ, attanā byādhi-
dhammo . . . abyādhiṃ . . . pariyeseyyaṃ, attanā maraṇadhammo . . .
amataṃ . . . pariyeseyyaṃ, attanā sokadhammo . . . asokaṃ . . .
pariyeseyyaṃ, attanā saṅkilesadhammo samāno saṅkilesa-
dhamme ādīnavaṃ viditvā asaṅkiliṭṭham anuttaraṃ yogak-
khemaṃ nibbānaṃ pariyeseyyan-ti.
So kho ahaṃ bhikkhave aparena samayena daharo va
samāno susu kāḷakeso bhadrena yobbanena samannāgato pa-
ṭhamena vayasā akāmakānaṃ mātāpitunnaṃ assumukhānaṃ
rudantānaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchā-
detvā agārasmā anagāriyaṃ pabbajiṃ. So evaṃ pabbajito
samāno kiṃkusalagavesī anuttaraṃ santivarapadaṃ pari-
yesamāno yena Āḷāro Kālāmo ten'; upasaṅkamiṃ, upasaṅ-
kamitvā Āḷāraṃ Kālāmaṃ etad-avocaṃ: Icchām'; ahaṃ
āvuso Kālāma imasmiṃ dhammavinaye brahmacariyaṃ cari-
tun-ti. Evaṃ vutte bhikkhave Āḷāro Kālāmo maṃ etad-
avoca: Viharat'; āyasmā, tādiso ayaṃ dhammo yattha viññū

[page 164]
164 I. MŪLAPAṆṆĀSAṂ.
puriso nacirass'; eva sakaṃ ācariyakaṃ sayaṃ abhiññā sacchi-
katvā upasampajja vihareyyāti. So kho ahaṃ bhikkhave
nacirass'; eva khippam-eva taṃ dhammaṃ pariyāpuṇiṃ. So
kho ahaṃ bhikkhave tāvataken'; eva oṭṭhapahatamattena
lapitalāpanamattena ñāṇavādañ-ca vadāmi theravādañ-ca,
jānāmi passāmīti ca paṭijānāmi ahañ-c'; eva aññe ca. Tassa
mayhaṃ bhikkhave etad-ahosi: Na kho Āḷāro Kālāmo imaṃ
dhammaṃ kevalaṃ saddhāmattakena: sayaṃ abhiññā sacchi-
katvā upasampajja viharāmīti pavedeti, addhā Āḷāro Kālāmo
imaṃ dhammaṃ jānaṃ passaṃ viharatīti. Atha khvāhaṃ
bhikkhave yena Āḷāro Kālāmo ten'; upasaṅkamiṃ, upasaṅ-
kamitvā Āḷāraṃ Kālāmaṃ etad-avocaṃ: Kittāvatā no āvuso
Kālāma imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upa-
sampajja pavedesīti. Evaṃ vutte bhikkhave Āḷāro Kālāmo
ākiñcaññāyatanaṃ pavedesi. Tassa mayhaṃ bhikkhave etad-
ahosi: Na kho Āḷārass'; eva Kālāmassa atthi saddhā, mayhaṃ
p'; atthi saddhā; na kho Āḷārass'; eva Kālāmassa atthi viri-
yaṃ, mayhaṃ p'; atthi viriyaṃ; na kho Āḷārass'; eva Kālā-
massa atthi sati, mayhaṃ p'; atthi sati; na kho Āḷārass'; eva
Kālāmassa atthi samādhi, mayhaṃ p'; atthi samādhi; na kho
Āḷārass'; eva Kālāmassa atthi paññā, mayhaṃ p'; atthi paññā;
yan-nūnāhaṃ yaṃ dhammaṃ Āḷāro Kālāmo: sayaṃ abhiññā
sacchikatvā upasampajja viharāmīti pavedeti tassa dham-
massa sacchikiriyāya padaheyyan-ti. So kho ahaṃ bhik-
khave nacirass'; eva khippam-eva taṃ dhammaṃ sayaṃ
abhiññā sacchikatvā upasampajja vihāsiṃ. Atha khvāhaṃ
bhikkhave yena Āḷāro Kālāmo ten'; upasaṅkamiṃ, upasaṅ-
kamitvā Āḷāraṃ Kālāmaṃ etad-avocaṃ: Ettāvatā no āvuso
Kālāma imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upa-
sampajja pavedesīti. -- Ettāvatā kho ahaṃ āvuso imaṃ
dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavede-
mīti. -- Aham-pi kho āvuso ettāvatā imaṃ dhammaṃ sayaṃ
abhiññā sacchikatvā upasampajja viharāmīti. -- Lābhā no
āvuso, suladdhaṃ no āvuso, ye mayaṃ āyasmantaṃ tādisaṃ
sabrahmacāriṃ passāma. Iti yāhaṃ dhammaṃ sayaṃ
abhiññā sacchikatvā upasampajja pavedemi taṃ tvaṃ dham-
maṃ sayaṃ abhiññā sacchikatvā upasampajja viharasi, yaṃ

[page 165]
3. 6. ARIYAPARIYESANASUTTAṂ. (26) 165
tvaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja vi-
harasi tam-ahaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upa-
sampajja pavedemi. Iti yāhaṃ dhammaṃ jānāmi taṃ tvaṃ
dhammaṃ jānāsi, yaṃ tvaṃ dhammaṃ jānāsi tam-ahaṃ
dhammaṃ jānāmi. Iti yādiso ahaṃ tādiso tuvaṃ, yādiso tuvaṃ
tādiso ahaṃ. Ehi dāni āvuso, ubho va santā imaṃ gaṇaṃ
pariharāmāti. Iti kho bhikkhave Āḷāro Kālāmo ācariyo me
samāno antevāsiṃ maṃ samānaṃ attano samasamaṃ ṭhapesi
uḷārāya ca maṃ pūjāya pūjesi. Tassa mayhaṃ bhikkhave
etad-ahosi: Nāyaṃ dhammo nibbidāya na virāgāya na ni-
rodhāya na upasamāya na abhiññāya na sambodhāya na
nibbānāya saṃvattati, yāvad-eva ākiñcaññāyatanūpapattiyā
ti. So kho ahaṃ bhikkhave taṃ dhammaṃ analaṅkaritvā
tasmā dhammā nibbijjāpakkamiṃ.
So kho ahaṃ bhikkhave kiṃkusalagavesī anuttaraṃ santi-
varapadaṃ pariyesamāno yena Uddako Rāmaputto ten'; upasaṅ-
kamiṃ, upasaṅkamitvā Uddakaṃ Rāmaputtaṃ etad-avocaṃ:
Icchām'; ahaṃ āvuso imasmiṃ dhammavinaye brahmacariyaṃ
caritun-ti. Evaṃ vutte bhikkhave Uddako Rāmaputto maṃ
etad-avoca: Viharat'; āyasmā, tādiso ayaṃ dhammo yattha
viññū puriso nacirass'; eva sakaṃ ācariyakaṃ sayaṃ abhiññā
sacchikatvā upasampajja vihareyyāti. So kho ahaṃ bhik-
khave nacirass'; eva khippam-eva taṃ dhammaṃ pariyā-
puṇiṃ. So kho ahaṃ bhikkhave tāvataken'; eva oṭṭhapahata-
mattena lapitalāpanamattena ñāṇavādañ-ca vadāmi thera-
vādañ-ca, jānāmi passāmīti ca paṭijānāmi ahañ-c'; eva
aññe ca. Tassa mayhaṃ bhikkhave etad-ahosi: Na kho
Rāmo imaṃ dhammaṃ kevalaṃ saddhāmattakena: sayaṃ
abhiññā sacchikatvā upasampajja viharāmīti pavedesi, addhā
Rāmo imaṃ dhammaṃ jānaṃ passaṃ vihāsīti. Atha khvā-
haṃ bhikkhave yena Uddako Rāmaputto ten'; upasaṅkamiṃ,
upasaṅkamitvā Uddakaṃ Rāmaputtaṃ etad-avocaṃ: Kittā-
vatā no āvuso Rāmo imaṃ dhammaṃ sayaṃ abhiññā sacchi-
katvā upasampajja pavedesīti. Evaṃ vutte bhikkhave Ud-
dako Rāmaputto nevasaññānāsaññāyatanaṃ pavedesi. Tassa
mayhaṃ bhikkhave etad-ahosi: Na kho Rāmass'; eva ahosi
saddhā, mayhaṃ p'; atthi saddhā; na kho Rāmass'; eva ahosi

[page 166]
166 I. MŪLAPAṆṆĀSAṂ.
viriyaṃ, mayhaṃ p'; atthi viriyaṃ; na kho Rāmass'; eva ahosi
sati, mayhaṃ p'; atthi sati; na kho Rāmass'; eva ahosi sam-
ādhi, mayhaṃ p'; atthi samādhi; na kho Rāmass'; eva ahosi
paññā, mayhaṃ p'; atthi paññā; yan-nūnāhaṃ yaṃ dham-
maṃ Rāmo: sayaṃ abhiññā sacchikatvā upasampajja viharā-
mīti pavedesi tassa dhammassa sacchikiriyāya padaheyyan-ti.
So kho ahaṃ bhikkhave nacirass'; eva khippam-eva taṃ
dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja vihāsiṃ.
Atha khvāhaṃ bhikkhave yena Uddako Rāmaputto ten'; upa-
saṅkamiṃ, upasaṅkamitvā Uddakaṃ Rāmaputtaṃ etad-avo-
caṃ: Ettāvatā no āvuso Rāmo imaṃ dhammaṃ sayaṃ
abhiññā sacchikatvā upasampajja pavedesīti. -- Ettāvatā kho
āvuso Rāmo imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upa-
sampajja pavedesīti. -- Aham-pi kho āvuso ettāvatā imaṃ
dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharā-
mīti. -- Lābhā no āvuso, suladdhaṃ no āvuso, ye mayaṃ
āyasmantaṃ tādisaṃ sabrahmacāriṃ passāma. Iti yaṃ
dhammaṃ Rāmo sayaṃ abhiññā sacchikatvā upasampajja
pavedesi taṃ tvaṃ dhammaṃ sayaṃ abhiññā sacchikatvā
upasampajja viharasi, yaṃ tvaṃ dhammaṃ sayaṃ abhiññā
sacchikatvā upasampajja viharasi taṃ dhammaṃ Rāmo sa-
yaṃ abhiññā sacchikatvā upasampajja pavedesi. Iti yaṃ
dhammaṃ Rāmo aññāsi taṃ tvaṃ dhammaṃ jānāsi, yaṃ
tvaṃ dhammaṃ jānāsi taṃ dhammaṃ Rāmo aññāsi. Iti
yādiso Rāmo ahosi tādiso tuvaṃ, yādiso tuvaṃ tādiso Rāmo
ahosi. Ehi dāni āvuso, tvaṃ imaṃ gaṇaṃ pariharāti. Iti
kho bhikkhave Uddako Rāmaputto sabrahmacārī me samāno
ācariyaṭṭhāne ca maṃ ṭhapesi uḷārāya ca maṃ pūjāya pū-
jesi. Tassa mayhaṃ bhikkhave etad-ahosi: Nāyaṃ dhammo
nibbidāya na virāgāya na nirodhāya na upasamāya na abhiñ-
ñāya na sambodhāya na nibbānāya saṃvattati, yāvad-eva
nevasaññānāsaññāyatanūpapattiyā ti. So kho ahaṃ bhik-
khave taṃ dhammaṃ analaṅkaritvā tasmā dhammā nibbijjā-
pakkamiṃ.
So kho ahaṃ bhikkhave kiṃkusalagavesī anuttaraṃ
santivarapadaṃ pariyesamāno Magadhesu anupubbena cāri-
kaṃ caramāno yena Uruvelā senānigamo tad-avasariṃ.

[page 167]
3. 6. ARIYAPARIYESANASUTTAṂ. (26) 167
Tatth'; addasaṃ ramaṇīyaṃ bhūmibhāgaṃ pāsādikañ-ca
vanasaṇḍaṃ, nadiñ-ca sandantiṃ setakaṃ sūpatitthaṃ ra-
maṇīyaṃ, samantā ca gocaragāmaṃ. Tassa mayhaṃ bhikkhave
etad-ahosi: Ramaṇīyo vata bho bhūmibhāgo pāsādiko ca
vanasaṇḍo, nadī ca sandati setakā sūpatitthā ramaṇīyā, sam-
antā ca gocaragāmo; alaṃ vat'; idaṃ kulaputtassa padhā-
natthikassa padhānāyāti. So kho ahaṃ bhikkhave tatth'; eva
nisīdiṃ: alam-idaṃ padhānāyāti.
So kho ahaṃ bhikkhave attanā jātidhammo samāno
jātidhamme ādīnavaṃ viditvā ajātaṃ anuttaraṃ yogakkhemaṃ
nibbānaṃ pariyesamāno ajātaṃ anuttaraṃ yogakkhemaṃ
nibbānaṃ ajjhagamaṃ, attanā jarādhammo samāno jarā-
dhamme ādīnavaṃ viditvā ajaraṃ anuttaraṃ yogakkhemaṃ
nibbānaṃ pariyesamāno ajaraṃ anuttaraṃ yogakkhemaṃ
nibbānaṃ ajjhagamaṃ, attanā byādhidhammo samāno byādhi-
dhamme ādīnavaṃ viditvā abyādhiṃ anuttaraṃ yogakkhemaṃ
nibbānaṃ pariyesamāno abyādhiṃ anuttaraṃ yogakkhemaṃ
nibbānaṃ ajjhagamaṃ, attanā maraṇadhammo samāno maraṇa-
dhamme ādīnavaṃ viditvā amataṃ anuttaraṃ yogakkhemaṃ
nibbānaṃ pariyesamāno amataṃ anuttaraṃ yogakkhemaṃ
nibbānaṃ ajjhagamaṃ, attanā sokadhammo samāno soka-
dhamme ādīnavaṃ viditvā asokaṃ anuttaraṃ yogakkhemaṃ
nibbānaṃ pariyesamāno asokaṃ anuttaraṃ yogakkhemaṃ
nibbānaṃ ajjhagamaṃ, attanā saṅkilesadhammo samāno saṅ-
kilesadhamme ādīnavaṃ viditvā asaṅkiliṭṭhaṃ anuttaraṃ
yogakkhemaṃ nibbānaṃ pariyesamāno asaṅkiliṭṭhaṃ anut-
taraṃ yogakkhemaṃ nibbānaṃ ajjhagamaṃ. Ñāṇañ-ca pana
me dassanaṃ udapādi: Akuppā me vimutti, ayam-antimā
jāti, na-tthi dāni punabbhavo ti.
Tassa mayhaṃ bhikkhave etad-ahosi: Adhigato kho
me ayaṃ dhammo gambhīro duddaso duranubodho santo
paṇīto atakkāvacaro nipuṇo paṇḍitavedanīyo. Ālayarāmā
kho panāyaṃ pajā ālayaratā ālayasammuditā. Ālayarāmāya
kho pana pajāya ālayaratāya ālayasammuditāya duddasaṃ
idaṃ ṭhānaṃ yadidaṃ idappaccayatā paṭiccasamuppādo,
idam-pi kho ṭhānaṃ duddasaṃ yadidaṃ sabbasaṅkhārasamatho
sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ.

[page 168]
168 I. MŪLAPAṆṆĀSAṂ.
Ahañ-c'; eva kho pana dhammaṃ deseyyaṃ pare ca me na
ājāneyyuṃ, so mam'; assa kilamatho, sā mam'; assa vihesā ti.
Api-ssu maṃ bhikkhave imā anacchariyā gāthā paṭibhaṃsu
pubbe assutapubbā:
Kicchena me adhigataṃ, halan-dāni pakāsituṃ,
rāgadosaparetehi nāyaṃ dhammo susambudho.
Paṭisotāgāmiṃ nipuṇaṃ gambhīraṃ duddasaṃ aṇuṃ
rāgarattā na dakkhinti tamokkhandhena āvaṭā ti.
Itiha me bhikkhave paṭisañcikkhato appossukkatāya
cittaṃ namati, no dhammadesanāya. Atha kho bhikkhave
Brahmuno Sahampatissa mama cetasā cetoparivitakkham-
aññāya etad-ahosi: Nassati vata bho loko, vinassati vata
bho loko, yatra hi nāma Tathāgatassa arahato sammāsam-
buddhassa appossukkatāya cittaṃ namati, no dhammadesanā-
yāti. Atha kho bhikkhave Brahmā Sahampati seyyathā pi
nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya pasāri-
taṃ vā bāhaṃ samiñjeyya evam-evaṃ Brahmaloke antarahito
mama purato pāturahosi. Atha kho bhikkhave Brahmā
Sahampati ekaṃsaṃ uttarāsaṅgaṃ karitvā yenāhaṃ ten'; añ-
jalim-paṇāmetvā maṃ etad-avoca: Desetu bhante Bhagavā
dhammaṃ, desetu Sugato dhammaṃ, santi sattā appa-
rajakkhajātikā assavanatā dhammassa parihāyanti, bhavissanti
dhammassa aññātāro ti. Idam-avoca bhikkhave Brahmā
Sahampati, idaṃ vatvā athāparaṃ etad-avoca:
Pāturahosi Magadhesu pubbe
dhammo asuddho samalehi cintito;
apāpur'; etaṃ amatassa dvāraṃ,
suṇantu dhammaṃ vimalenānubuddhaṃ.
Sele yathā pabbatamuddhani-ṭṭhito
yathā pi passe janataṃ samantato,
tathūpamaṃ dhammamayaṃ sumedha
pāsādam-āruyha samantacakkhu
sokāvatiṇṇaṃ janatam-apetasoko
avekkhassu jātijarābhibhūtaṃ.

[page 169]
3. 6. ARIYAPARIYESANASUTTAṂ. (26) 169
Uṭṭhehi vīra vijitasaṅgāma,
satthavāha anaṇa, vicara loke,
desassu Bhagavā dhammaṃ,
aññātāro bhavissantīti.
Atha khvāhaṃ bhikkhave Brahmuno ca ajjhesanaṃ vi-
ditvā sattesu ca kāruññataṃ paṭicca Buddhacakkhunā lokaṃ
volokesiṃ. Addasaṃ kho ahaṃ bhikkhave Buddhacakkhunā
lokaṃ volokento satte apparajakkhe mahārajakkhe, tikkhin-
driye mudindriye, svākāre dvākāre, suviññāpaye duviññāpaye,
app-ekacce paralokavajjabhayadassāvine viharante. Seyyathā
pi nāma uppaliniyaṃ vā paduminiyaṃ vā puṇḍarīkiniyaṃ vā
app-ekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake
jātāni udake saṃvaddhāni udakā 'nuggatāni antonimugga-
posīni, app-ekaccāni uppalāni vā padumāni vā puṇḍarīkāni
vā udake jātāni udake saṃvaddhāni samodakaṃ ṭhitāni,
app-ekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake
jātāni udake saṃvaddhāni udakā accuggamma tiṭṭhanti
anupaliṭṭāni udakena, evam-eva kho ahaṃ bhikkhave Buddha-
cakkhunā lokaṃ volokento addasaṃ satte apparajakkhe ma-
hārajakkhe, tikkhindriye mudindriye, svākāre dvākāre, su-
viññāpaye duviññāpaye, app-ekacce paralokavajjabhaya-
dassāvine viharante. Atha khvāhaṃ bhikkhave Brahmānaṃ
Sahampatiṃ gāthāya paccabhāsiṃ:
Apārutā tesaṃ amatassa dvārā [Brahme]
ye sotavanto, pamuñcantu saddhaṃ;
vihiṃsasaññī paguṇaṃ na bhāsiṃ
dhammaṃ paṇītaṃ manujesu Brahme ti.
Atha kho bhikkhave Brahmā Sahampati: katāvakāso
kho 'mhi Bhagavatā dhammadesaṇāyāti maṃ abhivādetvā
padakkhiṇaṃ katvā tatth'; ev'; antaradhāyi.
Tassa mayhaṃ bhikkhave etad-ahosi: Kassa nu kho
ahaṃ paṭhamaṃ dhammaṃ deseyyaṃ, ko imaṃ dhammaṃ
khippam-eva ājānissatīti. Tassa mayhaṃ bhikkhave etad-
ahosi: Ayaṃ kho Āḷāro Kālāmo paṇḍito viyatto medhāvī,
dīgharattaṃ apparajakkhajātiko, yan-nūnāhaṃ Āḷārassa

[page 170]
170 I. MŪLAPAṆṆĀSAṂ.
Kālāmassa paṭhamaṃ dhammaṃ deseyyaṃ, so imaṃ dham-
maṃ khippam-eva ājānissatīti. Atha kho maṃ bhikkhave
devatā upasaṅkamitvā etad-avocuṃ: Sattāhakālakato bhante
Āḷāro Kālāmo ti. Ñāṇañ-ca pana me dassaṇaṃ udapādi:
Sattāhakālakato Āḷāro Kālāmo ti. Tassa mayhaṃ bhik-
khave etad-ahosi: Mahājāniyo kho Āḷāro Kālāmo, sace hi
so imaṃ dhammaṃ suṇeyya khippam-eva ājāneyyāti. Tassa
mayhaṃ bhikkhave etad-ahosi: Kassa nu kho ahaṃ paṭha-
maṃ dhammaṃ deseyyaṃ, ko imaṃ dhammaṃ khippam-eva
ājānissatīti. Tassa mayhaṃ bhikkhave etad-ahosi: Ayaṃ
kho Uddako Rāmaputto paṇḍito viyatto medhāvī, dīgha-
rattaṃ apparajakkhajātiko, yan-nūnāhaṃ Uddakassa Rāma-
puttassa paṭhamaṃ dhammaṃ deseyyaṃ, so imaṃ dham-
maṃ khippam-eva ājānissatīti. Atha kho maṃ bhik-
khave devatā upasaṅkamitvā etad-avocuṃ: Abhidosakālakato
bhante Uddako Rāmaputto ti. Ñāṇañ-ca pana me
dassanaṃ udapādi: Abhidosakālakato Uddako Rāma-
putto ti. Tassa mayhaṃ bhikkhave etad-ahosi: Mahā-
jāniyo kho Uddako Rāmaputto, sace hi so imaṃ dhammaṃ
suṇeyya khippam-eva ājāneyyāti. Tassa mayhaṃ bhikkhave
etad-ahosi: Kassa nu kho ahaṃ paṭhamaṃ dhammaṃ de-
seyyaṃ, ko imaṃ dhammaṃ khippam-eva ājānissatīti. Tassa
mayhaṃ bhikkhave etad-ahosi: Bahukārā kho me pañca-
vaggiyā bhikkhū ye maṃ padhānapahitattaṃ upaṭṭhahiṃsu;
yan-nūnāhaṃ pañcavaggiyānaṃ bhikkhūnaṃ paṭhamaṃ dham-
maṃ deseyyan-ti. Tassa mayhaṃ bhikkhave etad-ahosi:
Kahan-nu kho etarahi pañcavaggiyā bhikkhū viharantīti.
Addasaṃ kho ahaṃ bhikkhave dibbena cakkhunā visuddhena
atikkantamānusakena pañcavaggiye bhikkhū Bārāṇasiyaṃ vi-
harante Isipatane migadāye. Atha khvāhaṃ bhikkhave
Uruvelāyaṃ yathābhirantaṃ viharitvā yena Bārāṇasī tena
cārikaṃ pakkāmiṃ.
Addasā kho maṃ bhikkhave Upako ājīviko antarā ca
Gayaṃ antarā ca bodhiṃ addhānamaggapaṭipannaṃ, disvāna
maṃ etad-avoca: Vippasannāni kho te āvuso indriyāni,
parisuddho chavivaṇṇo pariyodāto; kaṃ si tvaṃ āvuso
uddissa pabbajito, ko vā te satthā, kassa vā tvaṃ dhammaṃ

[page 171]
3. 6. ARIYAPARIYESANASUTTAṂ. (26) 171
rocesīti. Evaṃ vutte ahaṃ bhikkhave Upakaṃ ājīvikaṃ
gāthāhi ajjhabhāsiṃ:
Sabbābhibhū sabbavidū 'ham-asmi,
sabbesu dhammesu anūpalitto,
sabbaṃjaho taṇhakkhaye vimutto,
sayaṃ abhiññāya kam-uddiseyyaṃ.
Na me ācariyo atthi, sadiso me na vijjati,
sadevakasmiṃ lokasmiṃ na-tthi me paṭipuggalo.
Ahaṃ hi arahā loke, ahaṃ satthā anuttaro,
eko 'mhi sammāsambuddho, sītibhūto 'smi nibbuto.
Dhammacakkaṃ pavattetuṃ gacchāmi Kāsinaṃ puraṃ,
andhabhūtasmiṃ lokasmiṃ āhañchaṃ amatadundubhin-ti.
-- Yathā kho tvaṃ āvuso paṭijānāsi arahasi anantajino ti. --
Mādisā ve jinā honti ye pattā āsavakkhayaṃ,
jitā me pāpakā dhammā, tasmā 'haṃ Upakā jino ti.
Evaṃ vutte bhikkhave Upako ājīviko: Huveyya p'; āvuso ti
vatvā sīsaṃ okampetvā ummaggaṃ gahetvā pakkāmi.
Atha khvāhaṃ bhikkhave anupubbena cārikaṃ caramāno
yena Bārāṇasī Isipatanaṃ migadāyo yena pañcavaggiyā bhik-
khū ten'; upasaṅkamiṃ. Addasāsuṃ kho maṃ bhikkhave
pañcavaggiyā bhikkhū dūrato va āgacchantaṃ, disvāna añña-
maññaṃ saṇṭhapesuṃ: Ayaṃ āvuso samaṇo Gotamo āgac-
chati, bāhuliko padhānavibbhanto āvatto bāhullāya, so n'
eva abhivādetabbo na paccuṭṭhātabbo, nāssa pattacīvaraṃ
paṭiggahetabbaṃ, api ca kho āsaṇaṃ ṭhapetabbaṃ, sace
ākaṅkhissati nisīdissatīti. Yathā yathā kho ahaṃ bhikkhave
upasaṅkamāmi tathā tathā pañcavaggiyā bhikkhū nā-
sakkhiṃsu sakāya katikāya saṇṭhātuṃ; app-ekacce maṃ
paccuggantvā pattacīvaraṃ paṭiggahesuṃ, app-ekacce āsa-
naṃ paññāpesuṃ, app-ekacce pādodakaṃ upaṭṭhāpesuṃ,
api ca kho maṃ nāmena ca āvusovādena ca samudācaranti.
Evaṃ vutte ahaṃ bhikkhave pañcavaggiye bhikkhū etad-
avocaṃ: Mā bhikkhave Tathāgataṃ nāmena ca āvusovādena
ca samudācarittha. Arahaṃ bhikkhave Tathāgato sammā-

[page 172]
172 I. MŪLAPAṆṆĀSAṂ.
sambuddho. Odahatha bhikkhave sotaṃ, amatam-adhigataṃ,
aham-anusāsāmi, ahaṃ dhammaṃ desemi, yathānusiṭṭhaṃ
tathā paṭipajjamānā nacirass'; eva yass'; atthāya kulaputtā
samma-d-eva agārasmā anagāriyaṃ pabbajanti tad-anut-
taraṃ brahmacariyapariyosānaṃ diṭṭhe va dhamme sayaṃ
abhiññā sacchikatvā upasampajja viharissathāti. Evaṃ vutte
bhikkhave pañcavaggiyā bhikkhū maṃ etad-avocuṃ: Tāya
pi kho tvaṃ āvuso Gotama iriyāya tāya paṭipadāya tāya
dukkarakārikāya nājjhagamā uttariṃ manussadhammā alam-
ariyañāṇadassanavisesaṃ, kim-pana tvaṃ etarahi bāhuliko
padhānavibbhanto āvatto bāhullāya adhigamissasi uttariṃ
manussadhammā alamariyañāṇadassanavisesan-ti. Evaṃ
vutte ahaṃ bhikkhave pañcavaggiye bhikkhū etad-avocaṃ:
Na bhikkhave Tathāgato bāhuliko na padhānavibbhanto na
āvatto bāhullāya. Arahaṃ bhikkhave Tathāgato sammā-
sambuddho. Odahatha bhikkhave sotaṃ, amatam-adhigataṃ,
aham-anusāsāmi, ahaṃ dhammaṃ desemi, yathānusiṭṭhaṃ
tathā paṭipajjamānā nacirass'; eva yass'; atthāya kulaputtā
samma-d-eva agārasmā anagāriyaṃ pabbajanti tad-anut-
taraṃ brahmacariyapariyosānaṃ diṭṭhe va dhamme sayaṃ
abhiññā sacchikatvā upasampajja viharissathāti. Dutiyam-pi
kho bhikkhave pañcavaggiyā bhikkhū maṃ etad-avocuṃ:
Tāya pi kho tvaṃ āvuso Gotama iriyāya . . . alamariyañāṇa-
dassanavisesan-ti. Dutiyam-pi kho ahaṃ bhikkhave pañca-
vaggiye bhikkhū etad-avocaṃ: Na bhikkhave Tathāgato
bāhuliko . . . upasampajja viharissathāti. Tatiyam-pi kho
bhikkhave pañcavaggiyā bhikkhū maṃ etad-avocuṃ: Tāya
pi kho tvaṃ āvuso Gotama iriyāya . . . alamariyañāṇadassana-
visesan-ti. Evaṃ vutte ahaṃ bhikkhave pañcavaggiye bhik-
khū etad-avocaṃ: Abhijānātha me no tumhe bhikkhave ito
pubbe evarūpaṃ {cross}vabbhācitam-etan-ti. -- No h'; etam-bhante.
-- Arahaṃ bhikkhave Tathāgato sammāsambuddho. Oda-
hatha bhikkhave sotaṃ, amatam-adhigataṃ, aham-anusā-
sāmi, ahaṃ dhammaṃ desemi, yathānusiṭṭhaṃ tathā paṭi-
pajjamānā nacirass'; eva yass'; atthāya kulaputtā samma-d-eva
agārasmā anagāriyaṃ pabbajanti tad-anuttaraṃ brahma-
cariyapariyosānaṃ diṭṭhe va dhamme sayaṃ abhiññā sacchi-

[page 173]
3. 6. ARIYAPARIYESANASUTTAṂ. (26) 173
katvā upasampajja viharissathāti. Asakkhiṃ kho ahaṃ bhik-
khave pañcavaggiye bhikkhū saññāpetuṃ. Dve pi sudaṃ
bhikkhave bhikkhū ovadāmi, tayo bhikkhū piṇḍāya caranti,
yaṃ tayo bhikkhū piṇḍāya caritvā āharanti tena chabbaggo
yāpema. Tayo pi sudaṃ bhikkhave bhikkhū ovadāmi, dve
bhikkhū piṇḍāya caranti, yaṃ dve bhikkhū piṇḍāya caritvā
āharanti tena chabbaggo yāpema. Atha kho bhikkhave
pañcavaggiyā bhikkhū mayā evaṃ ovadiyamānā evaṃ anu-
sāsiyamānā attanā jātidhammā samānā jātidhamme ādīnavaṃ
viditvā ajātaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesa-
mānā ajātaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ ajjha-
gamaṃsu, attanā jarādhammā samānā . . . ajaraṃ . . ., attanā
byādhidhammā samānā . . . abyādhiṃ . . ., attanā maraṇadhammā
samānā . . . amataṃ . . ., attanā sokadhammā samānā . . . aso-
kaṃ . . ., attanā saṅkilesadhammā samānā saṅkilesadhamme
ādīnavaṃ viditvā asaṅkiliṭṭhaṃ anuttaraṃ yogakkhemaṃ nib-
bānaṃ pariyesamānā asaṅkiliṭṭhaṃ anuttaraṃ yogakkhemaṃ
nibbānaṃ ajjhagamaṃsu. Ñāṇañ-ca pana nesaṃ dassanaṃ
udapādi: Akuppā no vimutti, ayam-antimā jāti, na-tthi
dāni punabbhavo ti.
Pañc'; ime bhikkhave kāmaguṇā, katame pañca: cakkhu-
viññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā
rajanīyā, sotaviññeyyā saddā --pe-- ghānaviññeyyā gandhā
-- jivhāviññeyyā rasā -- kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā
manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime kho bhik-
khave pañca kāmaguṇā. Ye hi keci bhikkhave samaṇā vā
brāhmaṇā vā ime pañca kāmaguṇe gathitā mucchitā ajjho-
pannā anādīnavadassāvino anissaraṇapaññā paribhuñjanti te
evam-assu veditabbā: anayam-āpannā byasanam-āpannā
yathākāmakaraṇīyā pāpimato. Seyyathā pi bhikkhave ārañ-
ñako mago baddho pāsarāsiṃ adhisayeyya, so evam-assa
veditabbo: anayam-āpanno byasanam-āpanno yathākāma-
karaṇīyo luddassa, āgacchante ca ludde na yenakāmaṃ pak-
kamissatīti; evam-eva kho bhikkhave ye hi keci samaṇā vā
brāhmaṇā vā . . . yathākāmakaraṇīyā pāpimato. Ye ca kho
keci bhikkhave samaṇā vā brāhmaṇā vā ime pañca kāma-
guṇe agathitā amucchitā anajjhopannā ādīnavadassāvino nis-

[page 174]
174 I. MŪLAPAṆṆĀSAṂ.
saraṇapaññā paribhuñjanti te evam-assu veditabbā: na ana-
yam-āpannā na byasanam-āpannā na yathākāmakaraṇīyā
pāpimato. Seyyathā pi bhikkhave āraññako mago abaddho
pāsarāsiṃ adhisayeyya, so evam-assa veditabbo: na anayam-
āpanno na byasanam-āpanno na yathākāmakaraṇīyo lud-
dassa, āgacchante ca pana ludde yenakāmaṃ pakkamissatīti;
evam-eva kho bhikkhave ye hi keci samaṇā vā brāhmaṇā
vā . . . na yathākāmakaraṇīyā pāpimato.
Seyyathā pi bhikkhave āraññako mago araññe pavane
caramāno vissattho gacchati vissattho tiṭṭhati vissattho nisī-
dati vissattho seyyaṃ kappeti, taṃ kissa hetu: anāpāthagato
bhikkhave luddassa; evam-eva kho bhikkhave bhikkhu vi-
vicc'; eva kāmehi vivicca akusalehi dhammehi savitakkaṃ
savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasam-
pajja viharati. Ayaṃ vuccati bhikkhave bhikkhu: andham-
akāsi Māraṃ, apadaṃ vadhitvā Māracakkhuṃ adassanaṃ
gato pāpimato. Puna ca paraṃ bhikkhave bhikkhu vitakka-
vicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodi-
bhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ
jhānaṃ upasampajja viharati. Ayaṃ vuccati . . . pāpimato.
Puna ca paraṃ bhikkhave bhikkhu pītiyā ca virāgā upekhako
ca viharati sato ca sampajāno, sukhañ-ca kāyena paṭisaṃ-
vedeti yan-taṃ ariyā ācikkhanti: upekhako satimā sukhavi-
hārī ti tatiyaṃ jhānaṃ upasampajja viharati. Ayaṃ vuc-
cati . . . pāpimato. Puna ca paraṃ bhikkhave bhikkhu su-
khassa ca pahānā dukkhassa ca pahānā pubbe va somanassa-
domanassānaṃ atthagamā adukkhaṃ asukhaṃ upekhāsati-
pārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Ayaṃ
vuccati . . . pāpimato. Puna ca paraṃ bhikkhave bhikkhu
sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ attha-
gamā nānattasaññānaṃ amanasikārā ananto ākāso ti ākā-
sānañcāyatanaṃ upasampajja viharati. Ayaṃ vuccati . . .
pāpimato. Puna ca paraṃ bhikkhave bhikkhu sabbaso ākā-
sānañcāyatanaṃ samatikkamma anantaṃ viññāṇan-ti viññā-
ṇañcāyatanaṃ upasampajja viharati --pe-- sabbaso viññā-
ṇañcāyatanaṃ samatikkamma na-tthi kiñcīti ākiñcaññāya-
tanaṃ upasampajja viharati -- sabbaso ākiñcaññāyatanaṃ

[page 175]
3. 7. CŪḶAHATTHIPADOPAMASUTTAṂ. (27) 175
samatikkamma nevasaññānāsaññāyatanaṃ upasampajja vi-
harati -- sabbaso nevasaññānāsaññāyatanaṃ samatikkamma
saññāvedayitanirodhaṃ upasampajja viharati, paññāya c'; assa
disvā āsavā parikkhīṇā honti. Ayaṃ vuccati bhikkhave
bhikkhu: andham-akāsi Māraṃ, apadaṃ vadhitvā Māra-
cakkhuṃ adassanaṃ gato pāpimato, tiṇṇo loke visattikaṃ.
So vissattho gacchati vissattho tiṭṭhati vissattho nisīdati vis-
sattho seyyaṃ kappeti, taṃ kissa hetu: anāpāthagato bhik-
khave pāpimato ti.
Idam-avoca Bhagavā. Attamanā te bhikkhū Bhaga-
vato bhāsitaṃ abhinandun-ti.
ARIYAPARIYESANASUTTAṂ CHAṬṬHAṂ.
27.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ
viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana
samayena Jāṇussoṇi brāhmaṇo sabbasetena vaḷabhīrathena
Sāvatthiyā niyyāti divā divassa. Addasā kho Jāṇussoṇi
brāhmaṇo Pilotikaṃ paribbājakaṃ dūrato va āgacchantaṃ,
disvāna Pilotikaṃ paribbājakaṃ etad-avoca: Handa kuto
nu bhavaṃ Vacchāyano āgacchati divā divassāti. -- Ito hi
kho ahaṃ bho āgacchāmi samaṇassa Gotamassa santikā ti.
-- Taṃ kim-maññati bhavaṃ Vacchāyano: samaṇassa Gota-
massa paññāveyyattiyaṃ, paṇḍito maññati. -- Ko cāhaṃ bho
ko ca samaṇassa Gotamassa paññāveyyattiyaṃ jānissāmi; so
pi nūn'; assa tādiso va yo samaṇassa Gotamassa paññā-
veyyattiyaṃ jāneyyāti. -- Uḷārāya khalu bhavaṃ Vacchāyano
samaṇaṃ Gotamaṃ pasaṃsāya pasaṃsatīti. -- Ko cāhaṃ
bho ko ca samaṇaṃ Gotamaṃ pasaṃsissāmi, pasatthapasattho
va so bhavaṃ Gotamo, seṭṭho devamanussānan-ti. -- Kam-
pana bhavaṃ Vacchāyano atthavasaṃ sampassamāno samaṇe
Gotame evaṃ abhippasanno ti. -- Seyyathā pi bho kusalo
nāgavaniko nāgavanaṃ paviseyya, so passeyya nāgavane ma-

[page 176]
176 I. MŪLAPAṆṆĀSAṂ.
hantaṃ hatthipadaṃ dīghato ca āyataṃ tiriyañ-ca vitthataṃ,
so niṭṭhaṃ gaccheyya: mahā vata bho nāgo ti; evam-eva
kho ahaṃ bho yato addasaṃ samaṇe Gotame cattāri padāni
athāhaṃ niṭṭham-agamaṃ: sammāsambuddho Bhagavā,
svākkhāto Bhagavatā dhammo, supaṭipanno saṅgho ti; kata-
māni cattāri:
Idhāhaṃ bho passāmi ekacce khattiyapaṇḍite nipuṇe
kataparappavāde vālavedhirūpe, vobhindantā maññe caranti
paññāgatena diṭṭhigatāni; te suṇanti: samaṇo khalu bho
Gotamo amukaṃ nāma gāmaṃ vā nigamaṃ vā osarissatīti.
Te pañhaṃ abhisaṅkharonti: imaṃ mayaṃ pañhaṃ samaṇaṃ
Gotamaṃ upasaṅkamitvā pucchissāma; evañ-ca no puṭṭho
evaṃ byākarissati evam-assa mayaṃ vādaṃ āropessāma,
evañ-ce pi no puṭṭho evaṃ byākarissati evaṃ pi 'ssa mayaṃ
vādaṃ āropessāmāti. Te suṇanti: samaṇo khalu bho Gotamo
amukaṃ nāma gāmaṃ vā nigamaṃ vā osaṭo ti; te yena
samaṇo Gotamo ten'; upasaṅkamanti. Te samaṇo Gotamo
dhammiyā kathāya sandasseti samādapeti samuttejeti sam-
pahaṃseti; te samaṇena Gotamena dhammiyā kathāya san-
dassitā samādapitā samuttejitā sampahaṃsitā na c'; eva sa-
maṇaṃ Gotamaṃ pañhaṃ pucchanti, kut'; assa vādaṃ āro-
pessanti, aññadatthu samaṇass'; eva Gotamassa sāvakā sam-
pajjanti. Yadā 'haṃ bho samaṇe Gotame imaṃ paṭhamaṃ
padaṃ addasaṃ athāhaṃ niṭṭham-agamaṃ: sammāsam-
buddho Bhagavā, svākkhāto Bhagavatā dhammo, supaṭipanno
saṅgho ti.
Puna ca parāhaṃ bho passāmi idh'; ekacce brāhmaṇa-
paṇḍite nipuṇe kataparappavāde vālavedhirūpe, vobhindantā
maññe caranti paññāgatena diṭṭhigatāni; te suṇanti . . . sa-
maṇass'; eva Gotamassa sāvakā sampajjanti. Yadā 'haṃ bho
samaṇe Gotame imaṃ dutiyaṃ padaṃ addasaṃ athāhaṃ
niṭṭham-agamaṃ: sammāsambuddho Bhagavā, svākkhāto
Bhagavatā dhammo, supaṭipanno saṅgho ti.
Puna ca parāhaṃ bho passāmi idh'; ekacce gahapati-
paṇḍite --pe-- samaṇapaṇḍite nipuṇe kataparappavāde vāla-
vedhirūpe, vobhindantā maññe caranti paññāgatena diṭṭhi-
gatāni; te suṇanti: samaṇo khalu bho Gotamo amukaṃ

[page 177]
3.7. CŪḶAHATTHIPADOPAMASUTTAṂ. (27) 177
nāma gāmaṃ vā nigamaṃ vā osarissatīti. Te pañhaṃ abhi-
saṅkharonti: imaṃ mayaṃ pañhaṃ samaṇaṃ Gotamaṃ upa-
saṅkamitvā pucchissāma; evañ-ce no puṭṭho evaṃ byā-
karissati evam-assa mayaṃ vādaṃ āropessāma, evañ-ce pi
no puṭṭho evaṃ byākarissati evam-pi 'ssa mayaṃ vādaṃ
āropessāmāti. Te suṇanti: samaṇo khalu bho Gotamo amu-
kaṃ nāma gāmaṃ vā nigamaṃ vā osaṭo ti; te yena samaṇo
Gotamo ten'; upasaṅkamanti. Te samaṇo Gotamo dhammiyā
kathāya sandasseti samādapeti samuttejeti sampahaṃseti, te
samaṇena Gotamena dhammiyā kathāya sandassitā samāda-
pitā samuttejitā sampahaṃsitā na c'; eva samaṇaṃ Gotamaṃ
pañhaṃ pucchanti, kut'; assa vādaṃ āropessanti, aññadatthu
samaṇañ-ñeva Gotamaṃ okāsaṃ yācanti agārasmā anagāri-
yaṃ pabbajjāya, te samaṇo Gotamo pabbājeti. Te tathā
pabbājitā samānā eke vūpakaṭṭhā appamattā ātāpino pahitattā
viharantā nacirass'; eva yass'; atthāya kulaputtā samma-d-eva
agārasmā anagāriyaṃ pabbajanti tad-anuttaraṃ brahma-
cariyapariyosānaṃ diṭṭhe va dhamme sayaṃ abhiññā sacchi-
katvā upasampajja viharanti. Te evam-āhaṃsu: Manaṃ
vata bho anassāma, manaṃ vata bho panassāma, mayaṃ hi
pubbe assamaṇā va samānā samaṇ'; amhāti paṭijānimha,
abrāhmaṇā va samānā brāhmaṇ'; amhāti paṭijānimha. anara-
hanto va samānā arahant'; amhāti paṭijānimha; idāni kho
'mha samaṇā, idāni kho 'mha brāhmaṇā, idāni kho 'mha
arahanto ti. Yadā 'haṃ bho samaṇe Gotame imaṃ ca-
tutthaṃ padaṃ addasaṃ athāhaṃ niṭṭham-agamaṃ: sammā-
sambuddho Bhagavā, svākkhāto Bhagavatā dhammo, supaṭi-
panno saṅgho ti. Yato kho ahaṃ bho samaṇe Gotame
imāni cattāri padāni addasaṃ athāhaṃ niṭṭham-agamaṃ:
sammāsambuddho Bhagavā, svākkhāto Bhagavatā dhammo,
supaṭipanno saṅgho ti.
Evaṃ vutte Jāṇussoṇi brāhmaṇo sabbasetā vaḷabhīrathā
orohitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena Bhagavā ten'
añjalim-paṇāmetvā tikkhattuṃ udānaṃ udānesi: Namo tassa
Bhagavato arahato sammāsambuddhassa, namo tassa Bha-
gavato arahato sammāsambuddhassa, namo tassa Bhagavato
arahato sammāsambuddhassa; app-eva nāma mayaṃ kadāci

[page 178]
178 I. MŪLAPAṆṆĀSAṂ.
karahaci tena bhotā Gotamena saddhiṃ samāgaccheyyāma,
app-eva nāma siyā kocid-eva kathāsallāpo ti. Atha kho
Jāṇussoṇi brāhmaṇo yena Bhagavā ten'; upasaṅkami, upa-
saṅkamitvā Bhagavatā saddhiṃ sammodi, sammodanīyaṃ
kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ
nisinno kho Jāṇussoṇi brāhmaṇo yāvatako ahosi Pilotikāya
paribbājakena saddhiṃ kathāsallāpo taṃ sabbaṃ Bhagavato
ārocesi. Evaṃ vutte Bhagavā Jāṇussoṇiṃ brāhmaṇaṃ etad-
avoca: Na kho brāhmaṇa ettāvatā hatthipadopamo vitthārena
paripūro hoti. Api ca brāhmaṇa yathā hatthipadopamo
vitthārena paripuro hoti taṃ suṇāhi, sādhukaṃ manasikarohi,
bhāsissāmīti. Evaṃ bho ti kho Jāṇussoṇi brāhmaṇo Bhaga-
vato paccassosi. Bhagavā etad-avoca:
Seyyathā pi brāhmaṇa nāgavaniko nāgavanaṃ paviseyya,
so passeyya nāgavane mahantaṃ hatthipadaṃ dīghato ca
āyataṃ tiriyañ-ca vitthataṃ; yo hoti kusalo nāgavaniko n'
eva tāva niṭṭhaṃ gacchati: mahā vata bho nāgo ti, taṃ kissa
hetu: Santi hi brāhmaṇa nāgavane vāmanikā nāma hatthi-
niyo mahāpadā, tāsam-p'; etaṃ padaṃ assāti. So tam-anu-
gacchati, tam-anugacchanto passati nāgavane mahantaṃ
hatthipadaṃ dīghato ca āyataṃ tiriyañ-ca vittataṃ uccā
ca nisevitaṃ; yo hoti kusalo nāgavaniko n'; eva tāva niṭṭhaṃ
gacchati: mahā vata bho nāgo ti, taṃ kissa hetu: Santi hi
brāhmaṇa nāgavane uccākāḷārikā nāma hatthiniyo mahāpadā,
tāsam-p'; etaṃ padaṃ assāti. So tam-anugacchati, tam-
anugacchanto passati nāgavane mahantaṃ hatthipadaṃ dī-
ghato ca āyataṃ tiriyañ-ca vitthataṃ uccā ca nisevitaṃ
uccā ca dantehi ārañjitāni; yo hoti kusalo nāgavaniko n'
eva tāva niṭṭhaṃ gacchati: mahā vata bho nāgo ti, taṃ kissa
hetu: Santi hi brāhmaṇa nāgavane uccākaṇerukā nāma
hatthiniyo mahāpadā, tāsam-p'; etaṃ padaṃ assāti. So tam-
anugacchati, tam-anugacchanto passati nāgavane mahantaṃ
hatthipadaṃ dīghato ca āyataṃ tiriyañ-ca vitthataṃ uccā
ca nisevitaṃ uccā ca dantehi ārañjitāni uccā ca sākhābhaṅ-
gaṃ, tañ-ca nāgaṃ passati rukkhamūlagataṃ vā abbhokāsa-
gataṃ vā, gacchantaṃ vā ṭhitaṃ vā nisinnaṃ vā nipannaṃ
vā; so niṭṭhaṃ gacchati: ayaṃ va so mahānāgo ti. Evam-eva

[page 179]
3. 7. CŪḶAHATTHIPADOPAMASUTTAṂ. (27) 179
kho brāhmaṇa idha Tathāgato loke uppajjati arahaṃ sammā-
sambuddho vijjācaraṇasampanno sugato lokavidū anuttaro
purisadammasārathi satthā devamanussānaṃ buddho bhagavā.
So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassa-
maṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchi-
katvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhe-
kalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ, kevala-
paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Taṃ
dhammaṃ suṇāti gahapati vā gahapatiputto vā aññatarasmiṃ
vā kule paccājāto. So taṃ dhammaṃ sutvā Tathāgate sad-
dhaṃ paṭilabhati. So tena saddhāpaṭilābhena samannāgato
iti paṭisañcikkhati: Sambādho gharāvāso rajāpatho, abbho-
kāso pabbajjā, na-y-idaṃ sukaraṃ agāraṃ ajjhāvasatā
ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahma-
cariyaṃ carituṃ, yan-nūnāhaṃ kesamassuṃ ohāretvā kāsā-
yāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyan-
ti. So aparena samayena appaṃ vā bhogakkhandhaṃ pahāya
mahantaṃ vā bhogakkhandhaṃ pahāya, appaṃ vā ñātipari-
vaṭṭhaṃ pahāya mahantaṃ vā ñātiparivaṭṭaṃ pahāya kesa-
massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā
anagāriyaṃ pabbajati.
So evaṃ pabbajito samāno bhikkhūnaṃ sikkhāsājīvā-
samāpanno pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti,
nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūta-
hitānukampī viharati. Adinnādānaṃ pahāya adinnādānā
paṭivirato hoti, dinnādāyī dinnapāṭikaṅkhī athenena suci-
bhūtena attanā viharati. Abrahmacariyaṃ pahāya brahma-
cārī hoti ārācārī, virato methunā gāmadhammā. Musāvādaṃ
pahāya musāvādā paṭivirato hoti, saccavādī saccasandho theto
paccayiko avisaṃvādako lokassa. Pisuṇaṃ vācaṃ pahāya
pisuṇāya vācāya paṭivirato hoti, ito sutvā na amutra akkhātā
imesaṃ bhedāya amutra vā sutvā na imesaṃ akkhātā amū-
saṃ bhedāya, iti bhinnānaṃ vā sandhātā sahitānaṃ vā
anuppadātā, samaggārāmo samaggarato samagganandī sam-
aggakaraṇiṃ vācaṃ bhāsitā hoti. Pharusaṃ vācaṃ pahāya
pharusāya vācāya paṭivirato hoti, yā sā vācā nelā kaṇṇa-
sukhā pemanīyā hadayaṃgamā porī bahujanakantā bahujana-

[page 180]
180 I. MŪLAPAṆṆĀSAṂ.
manāpā tathārūpiṃ vācaṃ bhāsitā hoti. Samphappalāpaṃ
pahāya samphappalāpā paṭivirato hoti, kālavādī bhūtavādī
atthavādī dhammavādī vinayavādī, nidhānavatiṃ vācaṃ bhāsitā
kālena sāpadesaṃ pariyantavatiṃ atthasaṃhitaṃ. So bīja-
gāmabhūtagāmasamārambhā paṭivirato hoti. Ekabhattiko hoti
rattūparato, virato vikālabhojanā. Nacca-gīta-vādita-visūka-
dassanā paṭivirato hoti. Mālā-gandha-vilepanadhāraṇa-maṇ-
ḍana-vibhūsanaṭṭhānā paṭivirato hoti. Uccāsayana-mahā-
sayanā paṭivirato hoti. Jātarūparajatapaṭiggahaṇā paṭivirato
hoti. Āmakadhaññapaṭiggahaṇā paṭivirato hoti. Āmaka-
maṃsapaṭiggahaṇā paṭivirato hoti. Itthikumārikapaṭiggahaṇā
paṭivirato hoti. Dāsidāsapaṭiggahaṇā paṭivirato hoti. Aje-
ḷakapaṭiggahaṇā paṭivirato hoti. Kukkuṭasūkarapaṭiggahaṇā
paṭivirato hoti. Hatthi-gavāssa-vaḷavāpaṭiggahaṇā paṭivirato
hoti. Khettavatthupaṭiggahaṇā paṭivirato hoti. Dūteyya-
pahiṇagamanānuyogā paṭivirato hoti. Kayavikkayā paṭivirato
hoti. Tulākūṭa-kaṃsakūṭa-mānakūṭā paṭivirato hoti. Ukko-
ṭana-vañcana-nikati-sāciyogā paṭivirato hoti. Chedana-vadha-
bandhana-viparāmosa-ālopa-sahasākārā paṭivirato hoti. So
santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena
piṇḍapātena, yena yen'; eva pakkamati samādāy'; eva pakka-
mati. Seyyathā pi nāma pakkhī sakuṇo yena yen'; eva ḍeti
sapattabhāro va ḍeti, evam-evaṃ bhikkhu santuṭṭho hoti
kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena,
yena yen'; eva pakkamati samādāy'; eva pakkamati. So iminā
ariyena sīlakkhandhena samannāgato ajjhattaṃ anavajja-
sukhaṃ paṭisaṃvedeti. So cakkhunā rūpaṃ disvā na ni-
mittaggāhī hoti nānubyañjanaggāhī; yatvādhikaraṇam-enaṃ
cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā
pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya
paṭipajjati, rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ
āpajjati. Sotena saddaṃ sutvā --pe-- ghānena gandhaṃ
ghāyitvā -- jivhāya rasaṃ sāyitvā -- kāyena phoṭṭhabbaṃ
phusitvā -- manasā dhammaṃ viññāya na nimittaggāhī hoti
nānubyañjanaggāhī; yatvādhikaraṇam-enaṃ manindriyaṃ
asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā
dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rak-

[page 181]
3. 7. CŪḶAHATTHIPADOPAMASUTTAṂ. (27) 181
khati manindriyaṃ, manindriye saṃvaraṃ āpajjati. So iminā
ariyena indriyasaṃvarena samannāgato ajjhattaṃ abyāseka-
sukhaṃ paṭisaṃvedeti. So abhikkante paṭikkante sampajāna-
kārī hoti, ālokite vilokite sampajānakārī hoti, samiñjite pa-
sārite sampajānakārī hoti, saṅghāṭipattacīvaradhāraṇe sampa-
jānakārī hoti, asite pīte khāyite sāyite sampajānakārī hoti,
uccārapassāvakamme sampajānakārī hoti, gate ṭhite nisinne
sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti.
So iminā ca ariyena sīlakkhandhena samannāgato iminā
ca ariyena indriyasaṃvarena samannāgato iminā ca ariyena
satisampajaññena samannāgato vivittaṃ senāsanaṃ bhajati,
araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ su-
sānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. So pacchā-
bhattaṃ piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā,
ujuṃ kāyaṃ paṇidhāya, parimukhaṃ satiṃ upaṭṭhapetvā.
So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati,
abhijjhāya cittaṃ parisodheti; byāpādapadosaṃ pahāya abyā-
pannacitto viharati, sabbapāṇabhūtahitānukampī byāpādapa-
dosā cittaṃ parisodheti; thīnamiddhaṃ pahāya vigatathīna-
middho viharati, ālokasaññī sato sampajāno thīnamiddhā cittaṃ
parisodheti; uddhaccakukkuccaṃ pahāya anuddhato viharati,
ajjhattaṃ vūpasantacitto uddhaccakukkuccā cittaṃ pari-
sodheti; vicikicchaṃ pahāya tiṇṇavicikiccho viharati, akathaṃ-
kathī kusalesu dhammesu vicikicchāya cittaṃ parisodheti.
So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya
dubbalīkaraṇe vivicc'; eva kāmehi vivicca akusalehi dhammehi
savitakkhaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhā-
naṃ upasampajja viharati. Idam-pi vuccati brāhmaṇa
Tathāgatapadaṃ iti pi, Tathāgatanisevitaṃ iti pi, Tathā-
gatārañjitaṃ iti pi. Na tv-eva tāva ariyasāvako niṭṭhaṃ
gacchati: sammāsambuddho Bhagavā, svākkhāto Bhagavatā
dhammo, supaṭipanno saṅgho ti. Puna ca paraṃ brāhmaṇa
bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ
cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pīti-
sukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Idam-pi
vuccati brāhmaṇa Tathāgatapadaṃ iti pi, Tathāgatanisevitaṃ
iti pi, Tathāgatārañjitaṃ iti pi. Na tv-eva tāva ariya-

[page 182]
182 I. MŪLAPAṆṆĀSAṂ.
sāvako niṭṭhaṃ gacchati: sammāsambuddho Bhagavā, svāk-
khāto Bhagavatā dhammo, supaṭipanno saṅgho ti. Puna ca
paraṃ brāhmaṇa bhikkhu pītiyā ca virāgā upekhako ca vi-
harati sato ca sampajāno, sukhañ-ca kāyena paṭisaṃvedeti
yan-taṃ ariyā ācikkhanti: upekhako satimā sukhavihārī ti
tatiyaṃ jhānaṃ upasampajja viharati. Idam-pi vuccati brāh-
maṇa Tathāgatapadaṃ iti pi, Tathāgatanisevitaṃ iti pi,
Tathāgatārañjitaṃ iti pi. Na tv-eva tāva ariyasāvako niṭṭhaṃ
gacchati: sammāsambuddho Bhagavā, svākkhāto Bhagavatā
dhammo, supaṭipanno saṅgho ti. Puna ca paraṃ brāhmaṇa
bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbe va
somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ
upekhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja vi-
harati. Idam-pi vuccati brāhmaṇa Tathāgatapadaṃ iti pi,
Tathāgatanisevitaṃ iti pi, Tathāgatārañjitaṃ iti pi. Na
tv-eva tāva ariyasāvako niṭṭhaṃ gacchati: sammāsambuddho
Bhagavā, svākkhāto Bhagavatā dhammo, supaṭipanno saṅ-
gho ti.
So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte
pubbenivāsānussatiñāṇāya cittaṃ abhininnāmeti. So aneka-
vihitaṃ pubbenivāsaṃ anussarati, seyyathīdaṃ ekam-pi jātiṃ
dve pi jātiyo tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo
dasa pi jātiyo vīsatim-pi jātiyo tiṃsam-pi jātiyo cattārī-
sam-pi jātiyo paññāsam-pi jātiyo jātisatam-pi jāti-
sahassam-pi jātisatasahassam-pi aneke pi saṃvaṭṭakappe
aneke pi vivaṭṭakappe aneke pi saṃvaṭṭavivaṭṭakappe;
amutr'; āsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro
evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto, so tato
cuto amutra uppādiṃ, tatra p'; āsiṃ evaṃnāmo evaṃgotto
evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evam-
āyupariyanto, so tato cuto idhūpapanno ti. Iti sākāraṃ sa-
uddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. Idam-pi
vuccati brāhmaṇa Tathāgatapadaṃ iti pi, Tathāgatanisevitaṃ
iti pi, Tathāgatārañjitaṃ iti pi. Na tv-eva tāva ariyasāvako
niṭṭhaṃ gacchati: sammāsambuddho Bhagavā, svākkhāto Bha-
gavatā dhammo, supaṭipanno saṅgho ti.

[page 183]
3. 7. CŪḶAHATTHIPADOPAMASUTTAṂ. (27) 183
So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte
sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmeti. So dib-
bena cakkhunā visuddhena atikkantamānusakena satte pas-
sati cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe
sugate duggate yathākammūpage satte pajānāti: ime vata
bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena
samannāgatā manoduccaritena samannāgatā ariyānaṃ upavā-
dakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa
bhedā param-maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ
upapannā; ime vā pana bhonto sattā kāyasucaritena sam-
annāgatā vacīsucaritena samannāgatā manosucaritena sam-
annāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammā-
diṭṭhikammasamādānā, te kāyassa bhedā param-maraṇā
sugatiṃ saggaṃ lokaṃ upapannā ti. Iti dibbena cakkhunā
visuddhena atikkantamānusakena satte passati cavamāne
upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate dug-
gate yathākammūpage satte pajānāti. Idam-pi vuccati
brāhmaṇa Tathāgatapadaṃ iti pi, Tathāgatanisevitaṃ iti pi,
Tathāgatārañjitaṃ iti pi. Na tv-eva tāva ariyasāvako niṭ-
ṭhaṃ gacchati: sammāsambuddho Bhagavā, svākkhāto Bha-
gavatā dhammo, supaṭipanno saṅgho ti.
So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte
āsavānaṃ khayañāṇāya cittaṃ abhininnāmeti. So: idaṃ
dukkhan-ti yathābhūtaṃ pajānāti, ayaṃ dukkhasamudayo ti
yathābhūtaṃ pajānāti, ayaṃ dukkhanirodho ti yathābhūtaṃ
pajānāti, ayaṃ dukkhanirodhagāminī paṭipadā ti yathā-
bhūtaṃ pajānāti; ime āsavā ti yathābhūtaṃ pajānāti, ayaṃ
āsavasamudayo ti yathābhūtaṃ pajānāti, ayaṃ āsava-
nirodho ti yathābhūtaṃ pajānāti, ayaṃ āsavanirodha-
gāminī paṭipadā ti yathābhūtaṃ pajānāti. Idam-pi vuccati
brāhmaṇa Tathāgatapadaṃ iti pi, Tathāgatanisevitaṃ iti pi,
Tathāgatārañjitaṃ iti pi. Na tv-eva tāva ariyasāvako niṭ-
ṭhaṃ gato hoti, api ca kho niṭṭhaṃ gacchati: sammāsambuddho
Bhagavā, svākkhāto Bhagavatā dhammo, supaṭipanno saṅgho
ti. Tassa evaṃ jānato evaṃ passato kāmāsavā pi cittaṃ

[page 184]
184 I. MŪLAPAṆṆĀSAṂ.
vimuccati, bhavāsavā pi cittaṃ vimuccati, avijjāsavā pi cittaṃ
vimuccati, vimuttasmiṃ vimuttam-iti ñāṇaṃ hoti; khīṇā jāti,
vusitaṃ brahmacariyaṃ. kataṃ karaṇīyaṃ nāparaṃ itthattā-
yāti pajānāti. Idaṃ vuccati brāhmaṇa Tathāgatapadaṃ
iti pi, Tathāgatanisevitaṃ iti pi, Tathāgatārañjitaṃ iti pi.
Ettāvatā kho brāhmaṇa ariyasāvako niṭṭhaṃ gato hoti:
sammāsambuddho Bhagavā, svākkhāto Bhagavatā dhammo,
supaṭipanno saṅgho ti. Ettāvatā kho brāhmaṇa hatthipado-
pamo vitthārena paripūro hotīti.
Evaṃ vutte Jāṇussoṇi brāhmaṇo Bhagavantaṃ etad-
avoca: Abhikkantaṃ bho Gotama, abhikkantaṃ bho Gotama.
Seyyathā pi bho Gotama nikujjitaṃ vā ukkujjeyya. paṭic-
channaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya,
andhakāre vā telapajjotaṃ dhāreyya: cakkhumanto rūpāni
dakkhintīti, evam-evaṃ bhotā Gotamena anekapariyāyena
dhammo pakāsito. Esāhaṃ bhavantaṃ Gotamaṃ saraṇaṃ
gacchāmi dhammañ-ca bhikkhusaṅghañ-ca. Upāsakaṃ
maṃ bhavaṃ Gotamo dhāretu ajjatagge pāṇupetaṃ saraṇa-
gatan-ti.
CŪḶAHATTHIPADOPAMASUTTAṂ SATTAMAṂ.
28.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Sāvatthi-
yaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho
āyasmā Sāriputto bhikkhū āmantesi: Āvuso bhikkhavo ti.
Āvuso ti kho te bhikkhū āyasmato Sāriputtassa paccasso-
suṃ. Āyasmā Sāriputto etad-avoca:
Seyyathā pi āvuso yāni kānici jaṅgamānaṃ pāṇānaṃ
padajātāni sabbāni tāni hatthipade samodhānaṃ gacchanti,
hatthipadaṃ tesaṃ aggam-akkhāyati yadidaṃ mahantattena,
evam-eva kho āvuso ye keci kusalā dhammā sabbe te catusu
ariyasaccesu saṅgahaṃ gacchanti, katamesu catusu: dukkhe

[page 185]
3. 8. MAHĀHATTHIPADOPAMASUTTAṂ. (28) 185
ariyasacce, dukkhasamudaye ariyasacce, dukkhanirodhe ariya-
sacce, dukkhanirodhagāminiyā paṭipadāya ariyasacce.
Katamañ-c'; āvuso dukkhaṃ ariyasaccaṃ: jāti pi duk-
khā, jarā pi dukkhā, maraṇam-pi dukkhaṃ, sokaparideva-
dukkhadomanassupāyāsā pi dukkhā, yam-p'; icchaṃ na la-
bhati tam-pi dukkhaṃ, saṅkhittena pañc'; upādānakkhandhā
dukkhā. Katame c'; āvuso pañc'; upādānakkhandhā: seyya-
thīdaṃ rūpupādānakkhandho vedanupādānakkhandho saññu-
pādānakkhandho saṅkhārupādānakkhandho viññāṇupādānak-
khandho. Katamo c'; āvuso rūpupādānakkhandho: cattāri ca
mahābhūtāni catunnañ-ca mahābhūtānaṃ upādāya rūpaṃ.
Katame c'; āvuso cattāro mahābhūtā: paṭhavīdhātu āpodhātu
tejodhātu vāyodhātu.
Katamā c'; āvuso paṭhavīdhātu: paṭhavīdhātu siyā ajjhat-
tikā siyā bāhirā. Katamā c'; āvuso ajjhattikā paṭhavīdhātu:
yaṃ ajjhattaṃ paccattaṃ kakkhaḷaṃ kharigataṃ upādiṇṇaṃ,
seyyathīdaṃ kesā lomā nakhā dantā taco maṃsaṃ nahāru
aṭṭhī aṭṭhimiñjā vakkaṃ hadayaṃ yakanaṃ kilomakaṃ piha-
kaṃ papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ, yaṃ
vā pan'; aññam-pi kiñci ajjhattaṃ paccattaṃ kakkhaḷaṃ
kharigataṃ upādiṇṇaṃ, ayaṃ vuccat'; āvuso ajjhattikā paṭhavī-
dhātu. Yā c'; eva kho pana ajjhattikā paṭhavīdhātu yā
ca bāhirā paṭhavīdhātu paṭhavīdhātur-ev'; esā. Taṃ: n'
etaṃ mama, n'; eso 'ham-asmi, na {me^so} attā ti evam-etaṃ
yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evam-etaṃ
yathābhūtaṃ sammappaññāya disvā paṭhavīdhātuyā nibbin-
dati, paṭhavīdhātuyā cittaṃ virājeti. Hoti kho so āvuso sa-
mayo yaṃ bāhirā āpodhātu pakuppati, antarahitā tasmiṃ
samaye bāhirā paṭhavīdhātu hoti. Tassā hi nāma āvuso
bāhirāya paṭhavīdhātuyā tāva mahallikāya aniccatā paññā-
yissati, khayadhammatā paññāyissati, vayadhammatā paññā-
yissati, vipariṇāmadhammatā paññāyissati, kiṃ pan'; imassa
mattaṭṭhakassa kāyassa taṇhupādiṇṇassa ahan-ti vā maman-
ti vā asmīti vā, atha khvāssa no t'; ev'; ettha hoti. Tañ-ce
āvuso bhikkhuṃ pare akkosanti paribhāsanti rosenti vihesenti,
so evaṃ pajānāti: Uppannā kho me ayaṃ sotasamphassajā
dukkhā vedanā, sā ca kho paṭicca no appaṭicca, kiṃ paṭicca:

[page 186]
186 I. MŪLAPAṆṆĀSAṂ.
phassaṃ paṭicca. So: phasso anicco ti passati, vedanā
aniccā ti passati, saññā aniccā ti passati, saṅkhārā aniccā
ti passati, viññāṇaṃ aniccan-ti passati. Tassa dhātāramma-
ṇam-eva cittaṃ pakkhandati pasīdati santiṭṭhati adhimuccati.
Tañ-ce āvuso bhikkhuṃ pare aniṭṭhehi akantehi amanāpehi
samudācaranti, pāṇisamphassena pi leḍḍusamphassena pi
daṇḍasamphassena pi satthasamphassena pi, so evaṃ pajānāti:
Tathābhūto kho ayaṃ kāyo yathābhūtasmiṃ kāye pāṇi-
samphassā pi kamanti, leḍḍusamphassā pi kamanti, daṇḍa-
samphassā pi kamanti, satthasamphassā pi kamanti. Vuttaṃ
kho pan'; etaṃ Bhagavatā Kakacūpamovāde: Ubhatodaṇḍa-
kena ce pi bhikkhave kakacena corā ocarakā aṅgamaṅgāni
okanteyyuṃ, tatra pi yo mano padoseyya na me so tena
sāsanakaro ti. Āraddhaṃ kho pana me viriyaṃ bhavissati
asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, passaddho kāyo asā-
raddho, samāhitaṃ cittaṃ ekaggaṃ. Kāmaṃ dāni imasmiṃ
kāye pāṇisamphassā pi kamantu, leḍḍusamphassā pi kamantu,
daṇḍasamphassā pi kamantu, satthasamphassā pi kamantu,
karīyati h'; idaṃ buddhānaṃ sāsanan-ti. Tassa ce āvuso
bhikkhuno evaṃ Buddhaṃ anussarato evaṃ dhammaṃ
anussarato evaṃ saṅghaṃ anussarato upekhā kusalanissitā
na saṇṭhāti, so tena saṃvijjati saṃvegaṃ āpajjati: Alābhā
vata me na vata me lābhā, dulladdhaṃ vata me na vata me
suladdhaṃ, yassa me evaṃ Buddham anussarato evaṃ dham-
maṃ anussarato evaṃ saṅghaṃ anussarato upekhā kusala-
nissitā na saṇṭhātīti. Seyyathā pi āvuso suṇisā sasuraṃ
disvā saṃvijjati saṃvegaṃ āpajjati, evam-eva kho āvuso
tassa ce bhikkhuno evaṃ Buddhaṃ anussarato evaṃ dham-
maṃ anussarato evaṃ saṅghaṃ anussarato upekhā kusala-
nissitā na saṇṭhāti, so tena saṃvijjati saṃvegaṃ āpajjati:
Alābhā vata me na vata me lābhā, dulladdhaṃ vata me na
vata me suladdhaṃ, yassa me evaṃ Buddhaṃ anussarato
evaṃ dhammaṃ anussarato evaṃ saṅghaṃ anussarato upekhā
kusalanissitā; na saṇṭhātīti. Tassa ce āvuso bhikkhuno evaṃ
Buddhaṃ anussarato evaṃ dhammaṃ anussarato evaṃ
saṅghaṃ anussarato upekhā kusalanissitā saṇṭhāti, so tena

[page 187]
3. 8. MAHĀHATTHIPADOPAMASUTTAṂ. (28) 187
attamano hoti. Ettāvatā pi kho āvuso bhikkhuno bahu
kataṃ hoti.
Katamā c'; āvuso āpodhātu: āpodhātu siyā ajjhattikā
siyā bāhirā. Katamā c'; āvuso ajjhattikā āpodhātu: yaṃ
ajjhattaṃ paccattaṃ āpo āpogataṃ upādiṇṇaṃ, seyyathīdaṃ
pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu vasā kheḷo
siṅghāṇikā lasikā muttaṃ, yaṃ vā pan'; aññam-pi kiñci
ajjhattaṃ paccattaṃ āpo āpogataṃ upādiṇṇaṃ, ayaṃ vuccat'
āvuso ajjhattikā āpodhātu. Yā c'; eva kho pana ajjhattikā
āpodhātu yā ca bāhirā āpodhātu āpodhātur-ev'; esā. Taṃ:
n'; etaṃ mama, n'; eso 'ham-asmi, na {me^so} attā ti evam-
etaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evam-etaṃ
yathābhūtaṃ sammappaññāya disvā āpodhātuyā nibbindati,
āpodhātuyā cittaṃ virājeti. Hoti kho so āvuso samayo yaṃ
bāhirā āpodhātu pakuppati, sā gāmam-pi vahati, nigamam-
pi vahati, nagaram-pi vahati, janapadam-pi vahati, jana-
padapadesam-pi vahati. Hoti kho so āvuso samayo yaṃ
mahāsamudde yojanasatikāni pi udakāni ogacchanti, dvi-
yojanasatikāni pi udakāni ogacchanti, tiyojanasatikāni pi uda-
kāni ogacchanti, catuyojanasatikāni pi udakāni ogacchanti,
pañcayojanasatikāni pi udakāni ogacchanti, chayojanasatikāni pi
udakāni ogacchanti, sattayojanasatikāni pi udakāni ogacchanti.
Hoti kho so āvuso samayo yaṃ mahāsamudde sattatālam-pi
udakaṃ saṇṭhāti, chatālam-pi udakaṃ saṇṭhāti, pañcatālam-pi
udakaṃ saṇṭhāti, catutālam-pi udakaṃ saṇṭhāti, titālam-pi
udakaṃ saṇṭhāti, dvitālam-pi udakaṃ saṇṭhāti, tālamattam-
pi udakaṃ saṇṭhāti. Hoti kho so āvuso samayo yaṃ mahā-
samudde sattaporisam-pi udakaṃ saṇṭhāti, chaporisam-pi
udakaṃ saṇṭhāti, pañcaporisam-pi udakaṃ saṇṭhāti, catu-
porisam-pi udakaṃ saṇṭhāti, tiporisam-pi udakaṃ saṇṭhāti,
dviporisam-pi udakaṃ saṇṭhāti, porisamattam-pi udakaṃ
saṇṭhāti. Hoti kho so āvuso samayo yaṃ mahāsamudde
addhaporisam-pi udakaṃ saṇṭhāti, kaṭimattam-pi udakaṃ
saṇṭhāti, jaṇṇumattam-pi udakaṃ saṇṭhāti, gopphamattam-pi
udakaṃ saṇṭhāti. Hoti kho so āvuso samayo yaṃ mahā-
samudde aṅgulipabbatemanamattam-pi udakaṃ na hoti.
Tassā hi nāma āvuso bāhirāya āpodhātuyā tāva mahallikāya

[page 188]
188 I. MŪLAPAṆṆĀSAṂ.
aniccatā paññāyissati --pe-- upekhā kusalanissitā saṇṭhāti,
so tena attamano hoti. Ettāvatā pi kho āvuso bhikkhuno
bahu kataṃ hoti.
Katamā c'; āvuso tejodhātu: tejodhātu siyā ajjhattikā
siyā bāhirā. Katamā c'; āvuso ajjhattikā tejodhātu: yaṃ
ajjhattaṃ paccattaṃ tejo tejogataṃ upādiṇṇaṃ, seyyathīdaṃ
yena ca santappati yena ca jiriyati yena ca pariḍayhati yena
ca asitapītabhāyitasāyitaṃ sammā pariṇāmaṃ gacchati, yaṃ
vā pan'; aññam-pi kiñci ajjhattaṃ paccattaṃ tejo tejogataṃ
upādiṇṇaṃ, ayaṃ vuccat'; āvuso ajjhattikā tejodhātu. Yā c'
eva kho pana ajjhattikā tejodhātu yā ca bāhirā tejodhātu
tejodhātur-ev'; esā. Taṃ: n'; etaṃ mama, n'; eso 'ham-
asmi, na {me^so} attā ti evam-etaṃ yathābhūtaṃ sammap-
paññāya daṭṭhabbaṃ. Evam-etaṃ yathābhūtaṃ sammap-
paññāya disvā tejodhātuyā nibbindati, tejodhātuyā cittaṃ
virājeti. Hoti kho so āvuso samayo yaṃ bāhirā tejodhātu
pakuppati. Sā gāmam-pi ḍahati, nigamam-pi ḍahati, na-
garam-pi ḍahati, janapadam-pi ḍahati, janapadapadesam-
pi ḍahati. Sā haritantaṃ vā panthantaṃ vā selantaṃ vā
udakantaṃ vā ramaṇīyaṃ vā bhūmibhāgaṃ āgamma anāhārā
nibbāyati. Hoti kho so āvuso samayo yaṃ kukkuṭapaṭṭena
pi nahārudaddulena pi aggiṃ gavesanti. Tassā hi nāma
āvuso bāhirāya tejodhātuyā tāva mahallikāya aniccatā paññā-
yissati --pe-- upekhā kusalanissitā saṇṭhāti, so tena atta-
mano hoti. Ettāvatā pi kho āvuso bhikkhuno bahu kataṃ hoti.
Katamā c'; āvuso vāyodhātu: vāyodhātu siyā ajjhattikā
siyā bāhirā. Katamā c'; āvuso ajjhattikā vāyodhātu: yaṃ
ajjhattaṃ paccattaṃ vāyo vāyogataṃ upādiṇṇaṃ, seyyathīdaṃ
uddhaṃgamā vātā, adhogamā vātā,kucchisayā vātā. koṭṭha-
sayā vātā, aṅgamaṅgānusārino vātā, assāso passāso, iti vā, yaṃ
vā pan'; aññam-pi kiñci ajjhattaṃ paccattaṃ vāyo vāyogataṃ
upādiṇṇaṃ, ayaṃ vuccat'; āvuso ajjhattikā vāyodhātu. Yā c'
eva kho pana ajjhattikā vāyodhātu yā ca bāhirā vāyodhātu
vāyodhātur-ev'; esā. Taṃ: n'; etaṃ mama, n'; eso 'ham-asmi,
na {me^so} attā ti evam-etaṃ yathābhūtaṃ sammappaññāya
daṭṭhabbaṃ. Evam-etaṃ yathābhūtaṃ sammappaññāya
disvā vāyodhātuyā nibbindati, vāyodhātuyā cittaṃ virājeti.

[page 189]
3. 8. MAHĀHATTHIPADOPAMASUTTAṂ. (28) 189
Hoti kho so āvuso samayo yaṃ bāhirā vāyodhātu pakuppati,
sā gāmam-pi vahati, nigamam-pi vahati, nagaram-pi va-
hati, janapadam-pi vahati, janapadapadesam-pi vahati.
Hoti kho so āvuso samayo yaṃ gimhānaṃ pacchime māse
tālavaṇṭena pi vidhūpanena pi vātaṃ pariyesanti, ossavane
pi tiṇāni na icchanti. Tassā hi nāma āvuso bāhirāya vāyodhā-
tuyā tāva mahallikāya aniccatā paññāyissati, khayadhammatā
paññāyissati, vayadhammatā paññāyissati, vipariṇāmadham-
matā paññāyissati, kiṃ pan'; imassa mattaṭṭhakassa kāyassa
taṇhupādiṇṇassa ahan-ti vā maman-ti vā asmīti vā, atha
khvāssa no t'; ev'; ettha hoti. Tañ-ce āvuso bhikkhuṃ pare
akkosanti paribhāsanti rosenti vihesenti, so evaṃ pajānāti:
Uppannā kho me ayaṃ sotasamphassajā dukkhā vedanā, sā
ca kho paṭicca no appaṭicca, kiṃ paṭicca: phassaṃ paṭicca.
So: phasso anicco ti passati, vedanā aniccā ti passati, saññā
aniccā ti passati, saṅkhārā aniccā ti passati, viññāṇaṃ anic-
can-ti passati. Tassa dhātārammaṇam-eva cittaṃ pak-
khandati pasīdati santiṭṭhati adhimuccati. Tañ-ce āvuso bhik-
khuṃ pare aniṭṭhehi akantehi amanāpehi samudācaranti,
pāṇisamphassena pi leḍḍusamphassena pi daṇḍasamphassena
pi satthasamphassena pi, so evaṃ pajānāti: Tathābhūto kho
ayaṃ kāyo yathābhūtasmiṃ kāye pāṇisamphassā pi kamanti,
leḍḍusamphassā pi kamanti, daṇḍasamphassā pi kamanti,
satthasamphassā pi kamanti. Vuttaṃ kho pan'; etaṃ Bhaga-
vatā Kakacūpamovāde: Ubhatodaṇḍakena ce pi bhikkhave
corā ocarakā aṅgamaṅgāni okanteyyuṃ, tatra pi yo mano
padoseyya na me so tena sāsanakaro ti. Āraddhaṃ kho
pana me viriyaṃ bhavissati asallīnaṃ, upaṭṭhitā sati asam-
muṭṭhā, passaddho kāyo asāraddho, samāhitaṃ cittaṃ ekag-
gaṃ. Kāmaṃ dāni imasmiṃ kāye pāṇisamphassā pi ka-
mantu, leḍḍusamphassā pi kamantu, daṇḍasamphassā pi ka-
mantu, satthasamphassā pi kamantu, karīyati h'; idaṃ bud-
dhānaṃ sāsanan-ti. Tassa ce āvuso bhikkhuno evaṃ Bud-
dhaṃ anussarato evaṃ dhammaṃ anussarato evaṃ saṅghaṃ
anussarato upekhā kusalanissitā na saṇṭhāti, so tena saṃ-
vijjati saṃvegaṃ āpajjati: Alābhā vata me na vata me lābhā,
dulladdhaṃ vata me na vata me suladdhaṃ, yassa me evaṃ
[page 190]
190 I. MŪLAPAṆṆĀSAṂ.
Buddhaṃ anussarato evaṃ dhammaṃ anussarato evaṃ saṅ-
ghaṃ anussarato upekhā kusalanissitā na saṇṭhātīti. Sey-
yathā pi āvuso suṇisā sasuraṃ disvā saṃvijjati saṃvegaṃ
āpajjati. evam-eva kho āvuso tassa ce bhikkhuno evaṃ
Buddhaṃ anussarato evaṃ dhammaṃ anussarato evaṃ saṅ-
ghaṃ anussarato upekhā kusalanissitā na saṇṭhāti, so tena
saṃvijjati saṃvegaṃ āpajjati: Alābhā vata me na vata me
lābhā, dulladdhaṃ vata me na vata me suladdhaṃ. Yassa
me evaṃ Buddhaṃ anussarato evaṃ dhammaṃ anussarato
evaṃ saṅghaṃ anussarato upekhā kusalanissitā na saṇṭhātīti.
Tassa ce āvuso bhikkhuno evaṃ Buddhaṃ anussarato evaṃ
dhammaṃ anussarato evaṃ saṅghaṃ anussarato upekhā ku-
salanissitā saṇṭhāti, so tena attamano hoti. Ettāvatā pi kho
āvuso bhikkhuno bahu kataṃ hoti.
Seyyathā pi āvuso kaṭṭhañ-ca paṭicca valliñ-ca paṭicca
tiṇañ-ca paṭicca mattikañ-ca paṭicca ākāso parivārito agā-
ran-t'; eva saṅkhaṃ gacchati, evam-eva kho āvuso aṭṭhiṃ ca
paṭicca nahāruñ-ca paṭicca maṃsañ-ca paṭicca cammañ-ca
paṭicca ākāso parivārito rūpan-t'; eva saṅkhaṃ gacchati.
Ajjhattikañ-ce āvuso cakkhuṃ aparibhinnaṃ hoti bāhirā
ca rūpā na āpāthaṃ āgacchanti no ca tajjo samannāhāro
hoti, n'; eva tāva tajjassa viññāṇabhāgassa pātubhāvo hoti.
Ajjhattikañ-ce āvuso cakkhuṃ aparibhinnaṃ hoti bāhirā ca
rūpā āpāthaṃ āgacchanti no ca tajjo samannāhāro hoti, n'
eva tāva tajjassa viññāṇabhāgassa pātubhāvo hoti. Yato ca
kho āvuso ajjhattikañ-c'; eva cakkhuṃ aparibhinnaṃ hoti
bāhirā ca rūpā āpāthaṃ āgacchanti tajjo ca samannāhāro hoti,
evaṃ tajjassa viññāṇabhāgassa pātubhāvo hoti. Yaṃ tathā-
bhūtassa rūpaṃ taṃ rūpupādānakkhandhe saṅgahaṃ gacchati,
yā tathābhūtassa vedanā sā vedanupādānakkhandhe saṅga-
haṃ gacchati, yā tathābhūtassa saññā sā saññupādānak-
khandhe saṅgahaṃ gacchati, ye tathābhūtassa saṅkhārā te
saṅkhārupādānakkhandhe saṅgahaṃ gacchanti, yaṃ tathā-
bhūtassa viññāṇaṃ taṃ viññāṇupādānakkhandhe saṅgahaṃ
gacchati. So evaṃ pajānāti: Evaṃ kira 'mesaṃ pañcannaṃ
upādānakkhandhānaṃ saṅgaho sannipāto samavāyo hotīti.
Vuttaṃ kho pan'; etaṃ Bhagavatā: Yo paṭiccasamuppādaṃ

[page 191]
3. 8. MAHĀHATTHIPADOPAMASUTTAṂ. (28) 191
passati so dhammaṃ passati, yo dhammaṃ passati so paṭicca-
samuppādaṃ passatīti. Paṭiccasamuppannā kho pan'; ime
yadidaṃ pañc'; upādānakkhandhā. Yo imesu pañcas'; upā-
dānakkhandhesu chando ālayo anunayo ajjhosānaṃ so duk-
khasamudayo, yo imesu pañcas'; upādānakkhandhesu chanda-
rāgavinayo chandarāgapahānaṃ so dukkhanirodho. Ettā-
vatā pi kho āvuso bhikkhuno bahu kataṃ hoti. Ajjhattikañ-
ce āvuso sotaṃ aparibhinnaṃ hoti --pe-- ghānaṃ apari-
bhinnaṃ hoti -- jivhā aparibhinnā hoti. -- kāyo aparibhinno
hoti -- mano aparibhinno hoti bāhirā ca dhammā na āpā-
thaṃ āgacchanti no ca tajjo samannāhāro hoti, n'; eva tāva
tajjassa viññāṇabhāgassa pātubhāvo hoti. Ajjhattiko ce āvuso
mano aparibhinno hoti bāhirā ca dhammā āpāthaṃ āgac-
chanti no ca tajjo samannāhāro hoti, n'; eva tāva tajjassa
viññāṇabhāgassa pātubhāvo hoti. Yato ca kho āvuso ajjhat-
tiko c'; eva mano aparibhinno hoti bāhirā ca dhammā āpāthaṃ
āgacchanti tajjo ca samannāhāro hoti, evaṃ tajjassa viññāṇa-
bhāgassa pātubhāvo hoti. Yaṃ tathābhūtassa rūpaṃ taṃ
rūpupādānakkhandhe saṅgahaṃ gacchati, yā tathābhūtassa
vedanā sā vedanupādānakkhandhe saṅgahaṃ gacchati, yā
tathābhūtassa saññā sā saññupādānakkhandhe saṅgahaṃ
gacchati, ye tathābhūtassa saṅkhārā te saṅkhārupādānak-
khandhe saṅgahaṃ gacchanti, yaṃ tathābhūtassa viññāṇaṃ
taṃ viññāṇupādānakkhandhe saṅgahaṃ gacchati. So evaṃ
pajānāti: Evaṃ kira 'mesaṃ pañcannaṃ upādānakkhandhānaṃ
saṅgaho sannipāto samavāyo hotīti. Vuttaṃ kho pan'; etaṃ
Bhagavatā: Yo paṭiccasamuppādaṃ passati so dhammaṃ
passati, yo dhammaṃ passati so paṭiccasamuppādaṃ passa-
tīti. Paṭiccasamuppannā kho pan'; ime yadidaṃ pañc'; upā-
dānakkhandhā. Yo imesu pañcas'; upādānakkhandhesu chando
ālayo anunayo ajjhosānaṃ so dukkhasamudayo, yo imesu
pañcas'; upādānakkhandhesu chandarāgavinayo chandarāgap-
pahānaṃ so dukkhanirodho. Ettāvatā pi kho āvuso bhik-
khuno bahu kataṃ hotīti.
Idam-avoca āyasmā Sāriputto. Attamanā te bhikkhū
āyasmato Sāriputtassa bhāsitaṃ abhinandun-ti.
MAHĀHATTHIPADOPAMASUTTAṂ AṬṬHAMAṂ.

[page 192]
192 I. MŪLAPAṆṆĀSAṂ.
29.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Rājagahe
viharati Gijjhakūṭe pabbate acirapakkante Devadatte. Tatra
kho Bhagavā Devadattaṃ ārabbha bhikkhū āmantesi:
Idha bhikkhave ekacco kulaputto saddhā agārasmā ana-
gāriyaṃ pabbajito hoti: otiṇṇo 'mhi jātiyā jarāmaraṇena
sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkho-
tiṇṇo dukkhapareto, app-eva nāma imassa kevalassa dukkhak-
khandhassa antakiriyā paññāyethāti. So evaṃ pabbajito sa-
māno lābhasakkārasilokaṃ abhinibbatteti. So tena lābha-
sakkārasilokena attamano hoti paripuṇṇasaṅkappo. So tena
lābhasakkārasilokena attān'; ukkaṃseti paraṃ vambheti: aham-
asmi lābhī silokavā ime pan'; aññe bhikkhū appaññātā appe-
sakkhā ti. So tena lābhasakkārasilokena majjati pamajjati
pamādaṃ āpajjati, pamatto samāno dukkhaṃ viharati. Sey-
yathā pi bhikkhave puriso sāratthiko sāragavesī sārapariye-
sanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atik-
kamm'; eva sāraṃ atikkamma phegguṃ atikkamma tacaṃ
atikkamma papaṭikaṃ sākhāpalāsaṃ chetvā ādāya pakka-
meyya sāran-ti maññamāno; tam-enaṃ cakkhumā puriso
disvā evaṃ vadeyya: Na vatāyaṃ bhavaṃ puriso aññāsi sā-
raṃ na aññāsi phegguṃ na aññāsi tacaṃ na aññāsi papaṭi-
kaṃ na aññāsi sākhāpalāsaṃ, tathā h'; ayaṃ bhavaṃ puriso
sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato
rukkhassa tiṭṭhato sāravato atikkamm'; eva sāraṃ atikkamma
phegguṃ atikkamma tacaṃ atikkamma papaṭikaṃ sākhā-
palāsaṃ chetvā ādāya pakkanto sāran-ti maññamāno, yañ-
c'; assa sārena sārakaraṇīyaṃ tañ-c'; assa attaṃ nānubha-
vissatīti. Evam-eva kho bhikkhave idh'; ekacco kulaputto
saddhā agārasmā anagāriyaṃ pabbajito hoti: otiṇṇo 'mhi
jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi
upāyāsehi, dukkhotiṇṇo dukkhapareto, app-eva nāma imassa
kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. So
evaṃ pabbajito samāno lābhasakkārasilokaṃ abhinibbatteti.
So tena lābhasakkārasilokena attamano hoti paripuṇṇasaṅ-
kappo. So tena lābhasakkārasilokena attān'; ukkaṃseti paraṃ

[page 193]
3.9 MAHĀSĀROPAMASUTTAṂ. (29) 193
vambheti: aham-asmi lābhī silokavā, ime pan'; aññe bhik-
khū appaññātā appesakkhā ti. So tena lābhasakkārasilokena
majjati pamajjati pamādaṃ āpajjati, pamatto samāno duk-
khaṃ viharati. Ayaṃ vuccati bhikkhave bhikkhu sākhāpalāsaṃ
aggahesi brahmacariyassa, tena ca vosānaṃ āpādi.
Idha pana bhikkhave ekacco kulaputto saddhā agārasmā
anagāriyaṃ pabbajito hoti: otiṇṇo 'mhi jātiyā jarāmaraṇena
sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkho-
tiṇṇo dukkhapareto, app-eva nāma imassa kevalassa duk-
khakkhandhassa antakiriyā paññāyethāti. So evaṃ pabbajito
samāno lābhasakkārasilokaṃ abhinibbatteti. So tena lābha-
sakkārasilokena na attamano hoti na paripuṇṇasaṅkappo,
so tena lābhasakkārasilokena na attān'; ukkaṃseti na paraṃ
vambheti, so tena lābhasakkārasilokena na majjati na-
ppamajjati na-ppamādaṃ āpajjati, appamatto samāno sīla-
sampadaṃ ārādheti. So tāya sīlasampadāya attamano hoti
paripuṇṇasaṅkappo. So tāya sīlasampadāya attān'; ukkaṃ-
seti paraṃ vambheti: aham-asmi sīlavā kalyāṇadhammo,
ime pan'; aññe bhikkhū dussīlā pāpadhammā ti. So tāya
sīlasampadāya majjati pamajjati pamādaṃ āpajjati, pamatto
samāno dukkhaṃ viharati. Seyyathā pi bhikkhave puriso
sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato ruk-
khassa tiṭṭhato sāravato atikkamm'; eva sāraṃ atikkamma
phegguṃ atikkamma tacaṃ papaṭikaṃ chetvā ādāya pakka-
meyya sāran-ti maññamāno; tam-enaṃ cakkhumā puriso
disvā evaṃ vadeyya: Na vatāyaṃ bhavaṃ puriso aññāsi sā-
raṃ na aññāsi phegguṃ na aññāsi tacaṃ na aññāsi papaṭi-
kaṃ na aññāsi sākhāpalāsaṃ; tathā h'; ayaṃ bhavaṃ puriso
sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato ruk-
khassa tiṭṭhato sāravato atikkamm'; eva sāraṃ atikkamma
phegguṃ atikkamma tacaṃ papaṭikaṃ chetvā ādāya pak-
kanto sāran-ti maññamāno, yañ-c'; assa sārena sārakaraṇī-
yaṃ tañ-c'; assa atthaṃ nānubhavissatīti. Evam-eva kho
bhikkhave idh'; ekacco kulaputto saddhā agārasmā anagāri-
yaṃ pabbajito hoti . . . So tāya sīlasampadāya majjati pa-
majjati pamādaṃ āpajjati, pamatto samāno dukkhaṃ viharati.

[page 194]
194 I. MŪLAPAṆṆĀSAṂ.
Ayaṃ vuccati bhikkhave bhikkhu papaṭikaṃ aggahesi brahma-
cariyassa, tena ca vosānaṃ āpādi.
Idha pana bhikkhave ekacco kulaputto saddhā agārasmā
anagāriyaṃ pabbajito hoti: otiṇṇo 'mhi jātiyā jarāmaraṇena
sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkho-
tiṇṇo dukkhapareto, app-eva nāma imassa kevalassa dukkhak-
khandhassa antakiriyā paññāyethāti. So evaṃ pabbajito sa-
māno lābhasakkārasilokaṃ abhinibbatteti. So tena lābha-
sakkārasilokena na attamano hoti na paripuṇṇasaṅkappo,
so tena lābhasakkārasilokena na attān'; ukkaṃseti na paraṃ
vambheti, so tena lābhasakkārasilokena na majjati na-
ppamajjati na-ppamādaṃ āpajjati, appamatto samāno sīla-
sampadaṃ ārādheti. So tāya sīlasampadāya attamano hoti no
ca kho paripuṇṇasaṅkappo, so tāya sīlasampadāya na attān'
ukkaṃseti na paraṃ vambheti, so tāya sīlasampadāya na
majjati na-ppamajjati na-ppamādaṃ āpajjati, appamatto
samāno samādhisampadaṃ ārādheti. So tāya samādhisampa-
dāya attamano hoti paripuṇṇasaṅkappo. So tāya samādhi-
sampadāya attān'; ukkaṃseti paraṃ vambheti: aham-asmi
samāhito ekaggacitto, ime pan'; aññe bhikkhū asamāhitā vib-
bhantacittā ti. So tāya samādhisampadāya majjati pamajjati
pamādaṃ āpajjati, pamatto samāno dukkhaṃ viharati. Sey-
yathā pi bhikkhave puriso sāratthiko sāragavesī sārapari-
yesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atik-
kamm'; eva sāraṃ atikkamma phegguṃ tacaṃ chetvā ādāya
pakkameyya sāran-ti maññamāno; tam-enaṃ cakkhumā
puriso disvā evaṃ vadeyya: Na vatāyaṃ bhavaṃ puriso
aññāsi sāraṃ na aññāsi phegguṃ na aññāsi tacaṃ na aññāsi
papaṭikaṃ na aññāsi sākhāpalāsaṃ, tathā h'; ayaṃ bhavaṃ
puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno ma-
hato rukkhassa tiṭṭhato sāravato atikkamm'; eva sāraṃ atik-
kamma phegguṃ tacaṃ chetvā ādāya pakkanto sāran-ti
maññamāno, yañ-c'; assa sārena sārakaraṇīyaṃ tañ-c'; assa
atthaṃ nānubhavissatīti. Evam-eva kho bhikkhave idh'
ekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito
hoti . . . So tāya samādhisampadāya majjati pamajjati pa-
mādaṃ āpajjati, pamatto samāno dukkhaṃ viharati. Ayaṃ

[page 195]
3. 9. MAHĀSĀROPAMASUTTAṂ. (29) 195
vuccati bhikkhave bhikkhu tacaṃ aggahesi brahmacariyassa,
tena ca vosānaṃ āpādi.
Idha pana bhikkhave ekacco kulaputto saddhā agārasmā
anagāriyaṃ pabbajito hoti: otiṇṇo 'mhi jātiyā jarāmaraṇena
sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkho-
tiṇṇo dukkhapareto, app-eva nāma imassa kevalassa dukkhak-
khandhassa antakiriyā paññāyethāti. So evaṃ pabbajito sa-
māno lābhasakkārasilokaṃ abhinibbatteti. So tena lābha-
sakkārasilokena na attamano hoti na paripuṇṇasaṅkappo, so
tena lābhasakkārasilokena na attān'; ukkaṃseti na paraṃ
vambheti, so tena lābhasakkārasilokena na majjati na-ppa-
majjati na-ppamādaṃ āpajjati, appamatto samāno sīlasam-
padaṃ ārādheti. So tāya sīlasampadāya attamano hoti no ca
kho paripuṇṇasaṅkappo, so tāya sīlasampadāya na attān'; uk-
kaṃseti na paraṃ vambheti, so tāya sīlasampadāya na majjati
na-ppamajjati na-ppamādaṃ āpajjati, appamatto samāno
samādhisampadaṃ ārādheti. So tāya samādhisampadāya
attamano hoti no ca kho paripuṇṇasaṅkappo, so tāya samādhi-
sampadāya na attān'; ukkaṃseti na paraṃ vambheti, so
tāya samādhisampadāya na majjati na-ppamajjati na-ppa-
mādaṃ āpajjati, appamatto samāno ñāṇadassanaṃ ārādheti.
So tena ñāṇadassanena attamano hoti paripuṇṇasaṅkappo.
So tena ñāṇadassanena attān'; ukkaṃseti paraṃ vambheti:
aham-asmi jānaṃ passaṃ viharāmi, ime pan'; aññe bhikkhū
ajānaṃ apassaṃ viharantīti. So tena ñāṇadassanena majjati
pamajjati pamādaṃ āpajjati, pamatto samāno dukkhaṃ vi-
harati. Seyyathā pi bhikkhave puriso sāratthiko sāragavesī
sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāra-
vato atikkamm'; eva sāraṃ phegguṃ chetvā ādāya pakka-
meyya sāran-ti maññamāno; tam-enaṃ cakkhumā puriso
disvā evaṃ vadeyya: Na vatāyaṃ bhavaṃ puriso aññāsi sā-
raṃ na aññāsi phegguṃ na aññāsi tacaṃ na aññāsi papaṭi-
kaṃ na aññāsi sākhāpalāsaṃ, tathā h'; ayaṃ bhavaṃ puriso
sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato
rukkhassa tiṭṭhato sāravato atikkamm'; eva sāraṃ phegguṃ
chetvā ādāya pakkanto sāran-ti maññamāno, yañ-c'; assa
sārena sārakaraṇīyaṃ tañ-c'; assa attaṃ nānubhavissatīti.

[page 196]
196 I. MŪLAPAṆṆĀSAṂ.
Evam-eva kho bhikkhave idh'; ekacco kulaputto saddhā
agārasmā anagāriyaṃ pabbajito hoti . . . So tena ñāṇadas-
sanena majjati pamajjati pamādaṃ āpajjati, pamatto samāno
dukkhaṃ viharati. Ayaṃ vuccati bhikkhave bhikkhu pheg-
guṃ aggahesi brahmacariyassa, tena ca vosānaṃ āpādi.
Idha pana bhikkhave ekacco kulaputto saddhā agārasmā
anagāriyaṃ pabbajito hoti: otiṇṇo 'mhi jātiyā jarāmaraṇena
sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkho-
tiṇṇo dukkhapareto, app-eva nāma imassa kevalassa dukkhak-
khandhassa antakiriyā paññāyethāti. So evaṃ pabbajito sa-
māno lābhasakkārasilokaṃ abhinibbatteti. So tena lābha-
sakkārasilokena na attamano hoti na paripuṇṇasaṅkappo, so
tena lābhasakkārasilokena na attān'; ukkaṃseti na paraṃ
vambheti, so tena lābhasakkārasilokena na majjati na-ppa-
majjati na-ppamādaṃ āpajjati, appamatto samāno sīla-
sampadaṃ ārādheti. So tāya sīlasampadāya attamano hoti
no ca kho paripuṇṇasaṅkappo, so tāva sīlasampadāya na attān'
ukkaṃseti na paraṃ vambheti, so tāya sīlasampadāya na
majjati na-ppamajjati na-ppamādaṃ āpajjati, appamatto
samāno samādhisampadaṃ ārādheti. So tāya samādhi-
sampadāya attamano hoti no ca kho paripuṇṇasaṅkappo, so
tāya samādhisampadāya na attān'; ukkaṃseti na paraṃ vam-
bheti, so tāya samādhisampadāya na majjati na-ppamajjati
na-ppamādaṃ āpajjati, appamatto samāno ñāṇadassanaṃ
ārādheti. So tena ñāṇadassanena attamano hoti no ca kho
paripuṇṇasaṅkappo, so tena ñāṇadassanena na attān'; uk-
kaṃseti na paraṃ vambheti, so tena ñāṇadassanena na
majjati na-ppamajjati na-ppamādaṃ āpajjati, appamatto
samāno samayavimokhaṃ ārādheti. Ṭhānaṃ kho pan'; etaṃ
bhikkhave vijjati yaṃ so bhikkhu tāya samayavimuttiyā pari-
hāyetha. Seyyathā pi bhikkhave puriso sāratthiko sāragavesī
sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato
sārañ-ñeva chetvā ādāya pakkameyya sāran-ti jānamāno;
tam-enaṃ cakkhumā puriso disvā evaṃ vadeyya: Aññāsi va-
tāyaṃ bhavaṃ puriso sāraṃ aññāsi phegguṃ aññāsi tacaṃ
aññāsi papaṭikaṃ aññāsi sākhāpalāsaṃ, tathā h'; ayaṃ bhavaṃ
puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno ma-

[page 197]
3. 9. MAHĀSĀROPAMASUTTAṂ. (29) 197
hato rukkhassa tiṭṭhato sāravato sārañ-ñeva chetvā ādāya
pakkanto sāran-ti jānamāno, yañ-c'; assa sārena sārakaraṇī-
yaṃ tañ-c'; assa atthaṃ anubhavissatīti. Evam-eva kho
bhikkhave idh'; ekacco kulaputto saddhā agārasmā anagāri-
yaṃ pabbajito hoti: otiṇṇo 'mhi jātiyā jarāmaraṇena sokehi
paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo
dukkhapareto, app-eva nāma imassa kevalassa dukkhak-
khandhassa antakiriyā paññāyethāti. So evaṃ pabbajito sa-
māno lābhasakkārasilokaṃ abhinibbatteti. So tena lābha-
sakkārasilokena na attamano hoti na paripuṇṇasaṅkappo,
so tena lābhasakkārasilokena na attān'; ukkaṃseti na paraṃ
vambheti, so tena lābhasakkārasilokena na majjati na-ppa-
majjati na-ppamādaṃ āpajjati, appamatto samāno sīlasam-
padaṃ ārādheti. So tāya sīlasampadāya attamano hoti no
ca kho paripuṇṇasaṅkappo, so tāya sīlasampadāya na attān'
ukkaṃseti na paraṃ vambheti, so tāya sīlasampadāya na
majjati na-ppamajjati na-ppamādaṃ āpajjati, appamatto
samāno samādhisampadaṃ ārādheti. So tāya samādhisam-
padāya attamano hoti no ca kho paripuṇṇasaṅkappo, so tāya
samādhisampadāya na attān'; ukkaṃseti na paraṃ vambheti,
so tāya samādhisampadāya na majjati na-ppamajjati na-
ppamādaṃ āpajjati, appamatto samāno ñāṇadassanaṃ ārā-
dheti. So tena ñāṇadassanena attamano hoti no ca kho
paripuṇṇasaṅkappo, so tena ñāṇadassanena na attān'; uk-
kaṃseti na paraṃ vambheti, so tena ñāṇadassanena na
majjati na-ppamajjati na-ppamādaṃ āpajjati, appamatto sa-
māno asamayavimokhaṃ ārādheti. Aṭṭhānam-etaṃ bhikkhave
anavakāso yaṃ so bhikkhu tāya asamayavimuttiyā parihāyetha.
Iti kho bhikkhave na-y-idaṃ brahmacariyaṃ lābha-
sakkārasilokānisaṃsaṃ, na sīlasampadānisaṃsaṃ, na samādhi-
sampadānisaṃsaṃ, na ñāṇadassanānisaṃsaṃ. Yā ca kho ayaṃ
bhikkhave akuppā cetovimutti, etadattham-idaṃ bhikkhave
brahmacariyaṃ etaṃsāraṃ etaṃpariyosānan-ti.
Idam-avoca Bhagavā. Attamanā te bhikkhū Bhaga-
vato bhāsitaṃ abhinandun-ti.
MAHĀSĀROPAMASUTTAṂ NAVAMAṂ.

[page 198]
198 I. MŪLAPAṆṆĀSAṂ.
30.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Sāvatthi-
yaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Atha kho
Piṅgalakoccho brāhmaṇo yena Bhagavā ten'; upasaṅkami,
upasaṅkamitvā Bhagavatā saddhiṃ sammodi, sammodanīyaṃ
kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ
nisinno kho Piṅgalakoccho brāhmaṇo Bhagavantaṃ etad-
avoca: Ye 'me bho Gotama samaṇabrāhmaṇā saṅghino gaṇino
gaṇācariyā ñātā yasassino titthakarā sādhusammatā bahu-
janassa, seyyathīdaṃ Pūraṇo Kassapo, Makkhali Gosālo,
Ajito Kesakambalī, Pakudho Kaccāyano, Sañjayo Belaṭṭha-
putto, Nigaṇṭho Nātaputto, sabbe te sakāya paṭiññāya ab-
bhaññaṃsu sabbe va nābbhaññaṃsu, udāhu ekacce abbhañ-
ñaṃsu ekacce na abbhaññaṃsūti. -- Alaṃ brāhmaṇa, titthat'
etaṃ: sabbe te sakāya paṭiññāya abbhaññaṃsu sabbe va
nabbhaññaṃsu, udāhu ekacce abbhaññaṃsu ekacce na ab-
bhaññaṃsu. Dhamman-te brāhmaṇa desessāmi, taṃ suṇāhi,
sādhukaṃ manasikarohi, bhāsissāmīti. Evam-bho ti kho
Piṅgalakoccho brāhmaṇo Bhagavato paccassosi. Bhagavā
etad-avoca:
Seyyathā pi brāhmaṇa puriso sāratthiko sāragavesī sāra-
pariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato
atikkamm'; eva sāraṃ atikkamma phegguṃ atikkamma tacaṃ
atikkamma papaṭikaṃ sākhāpalāsaṃ chetvā ādāya pakkameyya
sāran-ti maññamāno; tam-enaṃ cakkhumā puriso disvā
evaṃ vadeyya: Na vatāyaṃ bhavaṃ puriso aññāsi sāraṃ na
aññāsi phegguṃ na aññāsi tacaṃ na aññāsi papaṭikaṃ na
aññāsi sākhāpalāsaṃ, tathā h'; ayaṃ bhavaṃ puriso sāratthiko
sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa
tiṭṭhato sāravato atikkamm'; eva sāraṃ atikkamma phegguṃ
atikkamma tacaṃ atikkamma papaṭikaṃ sākhāpalāsaṃ chetvā
ādāya pakkanto sāran-ti maññamāno, yañ-c'; assa sārena
sārakaraṇīyaṃ tañ-c'; assa atthaṃ nānubhavissatīti.
Seyyathā pi vā pana brāhmaṇa puriso sāratthiko sāra-
gavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato
sāravato atikkamm'; eva sāraṃ atikkamma phegguṃ atikkamma

[page 199]
3. 10. CŪḶASĀROPAMASUTTAṂ. (30) 199
tacaṃ papaṭikaṃ chetvā ādāya pakkameyya sāran-ti mañña-
māno; tam-enaṃ cakkhumā puriso disvā evaṃ vadeyya:
Na vatāyaṃ bhavaṃ puriso aññāsi sāraṃ na aññāsi pheg-
guṃ na aññāsi tacaṃ na aññāsi papaṭikaṃ na aññāsi sākhā-
palāsaṃ, tathā h'; ayaṃ bhavaṃ puriso s. s. s. c. mahato
rukkhassa t. s. atikkamm'; eva sāraṃ atikkamma phegguṃ
atikkamma tacaṃ papaṭikaṃ chetvā ādāya pakkanto sāran-ti
maññamāno, yañ-c'; assa sārena sārakaraṇīyaṃ tañ-c'; assa
atthaṃ nānubhavissatīti.
Seyyathā pi vā pana brāhmaṇa puriso s. s. s. c. mahato
rukkhassa t. s. atikkamm'; eva sāraṃ atikkamma phegguṃ
tacaṃ chetvā ādāya pakkameyya sāran-ti maññamāno; tam-
enaṃ cakkhumā puriso disvā evaṃ vadeyya: Na vatāyaṃ
bhavaṃ puriso aññāsi sāraṃ na aññāsi phegguṃ na aññāsi
tacaṃ na aññāsi papaṭikaṃ na aññāsi sākhāpalāsaṃ, tathā
h'; ayaṃ bhavam puriso s. s. s. c. mahato rukkhassa t. s.
atikkamm'; eva sāraṃ atikkamma phegguṃ tacaṃ chetvā
ādāya pakkanto sāran-ti maññamāno, yañ-c'; assa sārena
sārakaraṇīyaṃ tañ-c'; assa atthaṃ nānubhavissatīti.
Seyyathā pi vā pana brāhmaṇa puriso s. s. s. c. mahato
rukkhassa t. s. atikkamm'; eva sāraṃ phegguṃ chetvā ādāya
pakkameyya sāran-ti maññamāno; tam-enaṃ cakkhumā
puriso evaṃ vadeyya: Na vatāyaṃ bhavaṃ puriso aññāsi
sāraṃ na aññāsi phegguṃ na aññāsi tacaṃ na aññāsi papa-
ṭikaṃ na aññāsi sākhāpalāsaṃ, tathā h'; ayaṃ bhavaṃ puriso
s. s. s. c. mahato rukkhassa t. s. atikkamm'; eva sāraṃ pheg-
guṃ chetvā ādāya pakkanto sāran-ti maññamāno, yañ-c'
assa sārena sārakaraṇīyaṃ tañ-c'; assa atthaṃ nānu-
bhavissatīti.
Seyyathā pi vā pana brāhmaṇa puriso sāratthiko sāra-
gavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato
sāravato sārañ-ñeva chetvā ādāya pakkameyya sāran-ti
jānamāno; tam-enaṃ cakkhumā puriso disvā evaṃ vadeyya:
Aññāsi vatāyaṃ bhavaṃ puriso sāraṃ aññāsi phegguṃ aññāsi
tacaṃ aññāsi papaṭikaṃ aññāsi sākhāpalāsaṃ, tathā h'; ayaṃ
bhavaṃ puriso sāratthiko sāragavesī sārapariyesanaṃ cara-
māno mahato rukkhassa tiṭṭhato sāravato sāraṃ yeva chetvā

[page 200]
200 I. MŪLAPAṆṆĀSAṂ.
ādāya pakkanto sāran-ti jānamano, yañ-c'; assa sārena sāra-
karaṇīyaṃ tañ-c'; assa atthaṃ anubhavissatīti.
Evam-eva kho brāhmaṇa idh'; ekacco puggalo saddhā
agārasmā anagāriyaṃ pabbajito hoti: otiṇṇo 'mhi jātiyā
jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyā-
sehi, dukkhotiṇṇo dukkhapareto, app-eva nāma imassa ke-
valassa dukkhakkhandhassa antakiriyā paññāyethāti. So
evaṃ pabbajito samāno lābhasakkārasilokaṃ abhinibbatteti,
so tena lābhasakkārasilokena attamano hoti paripuṇṇa-
saṅkappo, so tena lābhasakkārasilokena attān'; ukkaṃseti
paraṃ vambheti: aham-asmi lābhī silokavā, ime pan'; aññe
bhikkhū appaññātā appesakkhā ti; lābhasakkārasilokena ca
ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammā-
naṃ sacchikiriyāya na chandaṃ janeti na vāyamati, olīna-
vuttiko ca hoti sāthaliko. Seyyathā pi so brāhmaṇa puriso
sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato
rukkhassa tiṭṭhato sāravato atikkamm'; eva sāraṃ atikkamma
phegguṃ atikkamma tacaṃ atikkamma papaṭikaṃ sākhā-
palāsaṃ chetvā ādāya pakkamanto sāran-ti maññamāno,
yañ-c'; assa sārena sārakaraṇīyaṃ tañ-c'; assa atthaṃ nānu-
bhavissati, tathūpamāhaṃ brāhmaṇa imaṃ puggalaṃ vadāmi.
Idha pana brāhmaṇa ekacco puggalo saddhā agārasmā
anagāriyaṃ pabbajito hoti: otiṇṇo 'mhi jātiyā jarāmaraṇena
sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkho-
tiṇṇo dukkhapareto, app-eva nāma imassa kevalassa duk-
khakkhandhassa antakiriyā paññāyethāti. So evaṃ pabba-
jito samāno lābhasakkārasilokaṃ abhinibbatteti, so tena
lābhasakkārasilokena na attamano hoti na paripuṇṇasaṅkappo,
so tena lābhasakkārasilokena na attān'; ukkaṃseti na paraṃ
vambheti, lābhasakkārasilokena ca ya aññe dhammā utta-
ritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya
chandaṃ janeti vāyamati, anolīnavuttiko ca hoti asāthaliko.
So sīlasampadaṃ ārādheti, so tāya sīlasampadāya attamano
hoti paripuṇṇasaṅkappo, so tāya sīlasampadāya attān'; ukkaṃ-
seti paraṃ vambheti: aham-asmi sīlavā kalyāṇadhammo,
ime pan'; aññe bhikkhū dussīlā pāpadhammā ti; sīlasam-
padāya ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ

[page 201]
3. 10. CŪḶASĀROPAMASUTTAṂ. (30) 201
dhammānaṃ sacchikiriyāya na chandaṃ janeti na vāyamati,
olīnavuttiko ca hoti sāthaliko. Seyyathā pi so brāhmaṇa
puriso s. s. s. c. mahato rukkhassa t. s. atikkamm'; eva sāraṃ
atikkamma phegguṃ atikkamma tacaṃ papaṭikaṃ chetvā
ādāya pakkamanto sāran-ti maññamāno, yañ-c'; assa . . .
nānubhavissati, tathūpamāhaṃ brāhmaṇa imaṃ puggalaṃ
vadāmi.
Idha pana brāhmaṇa ekacco puggalo saddhā agārasmā
anagāriyaṃ pabbajito hoti: otiṇṇo 'mhi jātiyā jarāmaraṇena
sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkho-
tiṇṇo dukkhapareto, app-eva nāma imassa kevalassa duk-
khakkhandhassa antakiriyā paññāyethāti. So evaṃ pabbajito
samāno lābhasakkārasilokaṃ abhinibbatteti, so tena lābha-
sakkārasilokena na attamano hoti na paripuṇṇasaṅkappo, so
tena lābhasakkārasilokena na attān'; ukkaṃseti na paraṃ
vambheti, lābhasakkārasilokena ca ye aññe dhammā utta-
ritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya
chandaṃ janeti vāyamati, anolīnavuttiko ca hoti asāthaliko.
So sīlasampadaṃ ārādheti, so tāya sīlasampadāya attamano
hoti no ca kho paripuṇṇasaṅkappo, so tāya sīlasampadāya
na attān'; ukkaṃseti na paraṃ vambheti, sīlasampadāya ca
ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammā-
naṃ sacchikiriyāya chandaṃ janeti vāyamati, anolīnavuttiko
ca hoti asāthaliko. So samādhisampadaṃ ārādheti, so tāya
samādhisampadāya attamano hoti paripuṇṇasaṅkappo, so
tāya samādhisampadāya attān'; ukkaṃseti paraṃ vambheti:
aham-asmi samāhito ekaggacitto, ime pan'; aññe bhikkhū
asamāhitā vibbhantacittā ti; samādhisampadāya ca ye aññe
dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ
sacchikiriyāya na chandaṃ janeti na vāyamati, olīnavuttiko
ca hoti sāthaliko. Seyyathā pi so brāhmaṇa puriso s. s. s. c.
mahato rukkhassa t. s. atikkamm'; eva sāraṃ atikkamma pheg-
guṃ tacaṃ chetvā ādāya pakkamanto sāran-ti maññamāno,
yañ-c'; assa . . . nānubhavissati, tathūpamāhaṃ brāhmaṇa
imaṃ puggalaṃ vadāmi.
Idha pana brāhmaṇa ekacco puggalo saddhā agārasmā
anagāriyaṃ pabbajito hoti: otiṇṇo 'mhi jātiyā jarāmaraṇena

[page 202]
202 I. MŪLAPAṆṆĀSAṂ.
sokehi paridevehi dukkhehi domanassehi upāyāsehi. dukkho-
tiṇṇo dukkhapareto, app-eva nāma imassa kevalassa duk-
khakkhandhassa antakiriyā paññāyethāti. So evaṃ pabbajito
samāno lābhasakkārasilokaṃ abhinibbatteti, so tena lābha-
sakkārasilokena na attamano hoti na paripuṇṇasaṅkappo, so
tena lābhasakkārasilokena na attān'; ukkaṃseti na paraṃ
vambheti, lābhasakkārasilokena ca ye aññe dhammā utta-
ritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya
chandaṃ janeti vāyamati, anolīnavuttiko ca hoti asāthaliko.
So sīlasampadaṃ ārādheti, so tāya sīlasampadāya attamano
hoti no ca kho paripuṇṇasaṅkappo. So tāya sīlasampadāya
na attān'; ukkaṃseti na paraṃ vambheti, sīlasampadāya ca
ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammā-
naṃ sacchikiriyāya chandaṃ janeti vāyamati, anolīnavuttiko
ca hoti asāthaliko. So samādhisampadaṃ ārādheti, so tāya
samādhisampadāya attamano hoti no ca kho paripuṇṇa-
saṅkappo, so tāya samādhisampadāya na attān'; ukkaṃseti na
paraṃ vambheti, samādhisampadāya ca ye aññe dhammā
uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya
chandaṃ janeti vāyamati, anolīnavuttiko ca hoti asāthaliko.
So ñāṇadassanaṃ ārādheti, so tena ñāṇadassanena attamano
hoti paripuṇṇasaṅkappo, so tena ñāṇadassanena attān'; uk-
kaṃseti paraṃ vambheti: aham-asmi jānaṃ passaṃ viha-
rāmi, ime pan'; aññe bhikkhū ajānaṃ. apassaṃ viharantīti;
ñāṇadassanena ca ye aññe dhammā uttaritarā ca paṇītatarā
ca tesaṃ dhammānaṃ sacchikiriyāya na chandaṃ janeti na
vāyamati, olīnavuttiko ca hoti sāthaliko. Seyyathā pi so
brāhmaṇa puriso s. s. s. c. mahato rukkhassa t. s. atikkamm'
eva sāraṃ phegguṃ chetvā ādāya pakkamanto sāran-ti
maññamāno, yañ-c'; assa sārena sārakaraṇīyaṃ tañ-c'; assa
atthaṃ nānubhavissati, tathūpamāhaṃ brāhmaṇa imaṃ pug-
galaṃ vadāmi.
Idha pana brāhmaṇa ekacco puggalo saddhā agārasmā
anagāriyaṃ pabbajito hoti: otiṇṇo 'mhi jātiyā jarāmaraṇena
sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkho-
tiṇṇo dukkhapareto, app-eva nāma imassa kevalassa duk-
khakkhandhassa antakiriyā paññāyethāti. So evaṃ pabbajito

[page 203]
3. 10. CŪḶASĀROPAMASUTTAṂ. (30) 203
samāno lābhasakkārasilokaṃ abhinibbatteti, so tena lābha-
sakkārasilokena na attamano hoti na paripuṇṇasaṅkappo, so
tena lābhasakkārasilokena na attān'; ukkaṃseti na paraṃ
vambheti, lābhasakkārasilokena ca ye aññe dhammā utta-
ritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya
chandaṃ janeti vāyamati, anolīnavuttiko ca hoti asāthaliko.
So sīlasampadaṃ ārādheti, so tāya sīlasampadāya attamano
hoti no ca kho paripuṇṇasaṅkappo, so tāya sīlasampadāya
na attān'; ukkaṃseti na paraṃ vambheti, sīlasampadāya ca
ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ dham-
mānaṃ sacchikiriyāya chandaṃ janeti vāyamati, anolīna-
vuttiko ca hoti asāthaliko. So samādhisampadaṃ ārādheti,
so tāya samādhisampadāya attamano hoti no ca kho pari-
puṇṇasaṅkappo, so tāya samādhisampadāya na attān'; ukkaṃseti
na paraṃ vambheti, samādhisampadāya ca ye aññe dhammā
uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya
chandaṃ janeti vāyamati, anolīnavuttiko ca hoti asāthaliko.
So ñāṇadassanaṃ ārādheti. So tena ñāṇadassanena attamano
hoti no ca kho paripuṇṇasaṅkappo, so tena ñāṇadassanena
na attān'; ukkaṃseti na paraṃ vambheti, ñāṇadassanena ca
ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ dham-
mānaṃ sacchikiriyāya chandaṃ janeti vāyamati, anolīna-
vuttiko ca hoti asāthaliko.
Katame ca brāhmaṇa dhammā ñāṇadassanena uttaritarā
ca paṇītatarā ca: Idha brāhmaṇa bhikkhu vivicc'; eva kā-
mehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vive-
kajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati.
Ayam-pi kho brāhmaṇa dhammo ñāṇadassanena uttaritaro
ca paṇītataro ca. Puna ca paraṃ brāhmaṇa bhikkhu vi-
takkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso
ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ
dutiyaṃ jhānaṃ upasampajja viharati. Ayam-pi kho brāh-
maṇa dhammo ñāṇadassanena uttaritaro ca paṇītataro ca.
Puna ca paraṃ brāhmaṇa bhikkhu pītiyā ca virāgā upekhako
ca viharati sato ca sampajāno, sukhañ-ca kāyena paṭisaṃ-
vedeti yan-taṃ ariyā ācikkhanti: upekhako satimā sukha-
vihārī ti tatiyaṃ jhānaṃ upasampajja viharati. Ayam-pi

[page 204]
204 I. MŪLAPAṆṆĀSAṂ.
kho brāhmaṇa dhammo ñāṇadassanena uttaritaro ca paṇīta-
taro ca. Puna ca paraṃ brāhmaṇa bhikkhu sukhassa ca
pahānā dukkhassa ca pahānā pubbe va somanassadomanassā-
naṃ atthagamā adukkham-asukhaṃ upekhāsatipārisuddhiṃ
catutthaṃ jhānaṃ upasampajja viharati. Ayam-pi kho
brāhmaṇa dhammo ñāṇadassanena uttaritaro ca paṇītataro
ca. Puna ca paraṃ brāhmaṇa bhikkhu sabbaso rūpasaññā-
naṃ samatikkamā paṭighasaññānaṃ atthagamā nānattasaññā-
naṃ amanasikārā ananto ākāso ti ākāsānañcāyatanaṃ upa-
sampajja viharati. Ayam-pi kho brāhmaṇa dhammo ñāṇa-
dassanena uttaritaro ca paṇītataro ca. Puna ca paraṃ
brāhmaṇa bhikkhu sabbaso ākāsānañcāyatanaṃ samatik-
kamma anantaṃ viññāṇan-ti viññāṇañcāyatanaṃ upasam-
pajja viharati. Ayam-pi kho brāhmaṇa dhammo ñāṇa-
dassanena uttaritaro ca paṇītataro ca. Puna ca paraṃ
brāhmaṇa bhikkhu sabbaso viññāṇañcāyatanaṃ samatik-
kamma na-tthi kiñcīti ākiñcaññāyatanaṃ upasampajja viha-
rati. Ayam-pi kho brāhmaṇa dhammo ñāṇadassanena utta-
ritaro ca paṇītataro ca. Puna ca paraṃ brāhmaṇa bhikkhu
sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññā-
yatanaṃ upasampajja viharati. Ayam-pi kho brāhmaṇa
dhammo ñāṇadassanena uttaritaro ca paṇītataro ca. Puna
ca paraṃ brāhmaṇa bhikkhu sabbaso nevasaññānāsaññā-
yatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja
viharati, paññāya c'; assa disvā āsavā parikkhīṇā honti.
Ayam-pi kho brāhmaṇa dhammo ñāṇadassanena uttaritaro
ca paṇītataro ca. Ime kho brāhmaṇa dhammā ñāṇadassanena
uttaritarā ca paṇītatarā ca.
Seyyathā pi so brāhmaṇa puriso sāratthiko sāragavesī
sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāra-
vato sāraṃ yeva chetvā ādāya pakkamanto sāran-ti jāna-
māno, yañ-c'; assa sārena sārakaraṇīyaṃ tañ-c'; assa
atthaṃ anubhavissati, tathūpamāhaṃ brāhmaṇa imaṃ pug-
galaṃ vadāmi.
Iti kho brāhmaṇa na-y-idaṃ brahmacariyaṃ lābha-
sakkārasilokānisaṃsaṃ na sīlasampadānisaṃsaṃ na samādhi-
sampadānisaṃsaṃ na ñāṇadassanānisaṃsaṃ. Yā ca kho

[page 205]
4. 1. CŪḶAGOSIṄGASUTTAṂ. (31) 205
ayaṃ brāhmaṇa akuppā cetovimutti, etadattham-idaṃ brāh-
maṇa brahmacariyaṃ etaṃsāraṃ etaṃpariyosānan-ti.
Evaṃ vutte Piṅgalakoccho brāhmaṇo Bhagavantaṃ
etad-avoca: Abhikkantaṃ bho Gotama, abhikkantaṃ bho
Gotama. Seyyathā pi bho Gotama nikujjitaṃ vā ukkujjeyya,
paṭicchannaṃ vā vivareyya. mūḷhassa vā maggaṃ ācikkheyya,
andhakāre vā telapajjotaṃ dhāreyya: cakkhumanto rūpāni
dakkhintīti, evam-eva kho bhotā Gotamena anekapariyā-
yena dhammo pakāsito. Esāhaṃ bhavantaṃ Gotamaṃ sa-
raṇaṃ gacchāmi dhammañ-ca bhikkhusaṅghañ-ca. Upā-
sakaṃ maṃ bhavaṃ Gotamo dhāretu ajjatagge pāṇupetaṃ
saraṇagatan-ti.
CŪḶASĀROPAMASUTTAṂ DASAMAṂ.
VAGGO TATIYO.
31.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Nādike
viharati Giñjakāvasathe. Tena kho pana samayena āyasmā
ca Anuruddho āyasmā ca Nandiyo āyasmā ca Kimbilo Go-
siṅgasālavanadāye viharanti. Atha kho Bhagavā sāyanha-
samayaṃ paṭisallāṇā vuṭṭhito yena Gosiṅgasālavanadāyo ten'
upasaṅkami. Addasā kho dāyapālo Bhagavantaṃ dūrato va
āgacchantaṃ, disvāna Bhagavantaṃ etad-avoca: Mā samaṇa
etaṃ dāyaṃ pāvisi, sant'; ettha tayo kulaputtā attakāmarūpā
viharanti, mā tesaṃ aphāsum-akāsīti. Assosi kho āyasmā
Anuruddho dāyapālassa Bhagavatā saddhiṃ mantayamānassa,
sutvāna dāyapālaṃ etad-avoca: Māvuso dāyapāla Bhaga-
vantaṃ vāresi, satthā no Bhagavā anuppatto ti. Atha kho
āyasmā Anuruddho yen'; āyasmā ca Nandiyo āyasmā ca
Kimbilo ten'; upasaṅkami, upasaṅkamitvā āyasmantañ-ca
Nandiyaṃ āyasmantañ-ca Kimbilaṃ etad-avoca: Abhikka-
math'; āyasmanto, abhikkamath'; āyasmanto, satthā no Bha-

[page 206]
206 I. MŪLAPAṆṆĀSAṂ.
gavā anuppatto ti. Atha kho āyasmā ca Anuruddho āyasmā
ca Nandiyo āyasmā ca Kimbilo Bhagavantaṃ paccuggantvā
eko Bhagavato pattacīvaraṃ paṭiggahesi eko āsanaṃ paññā-
pesi eko pādodakaṃ upaṭṭhāpesi. Nisīdi Bhagavā paññatte
āsane, nisajja kho Bhagavā pāde pakkhālesi. Te pi kho
āyasmanto Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu.
Ekamantaṃ nisinnaṃ kho āyasmantaṃ Anuruddhaṃ Bha-
gavā etad-avoca:
Kacci vo Anuruddhā khamanīyaṃ, kacci yāpanīyaṃ,
kacci piṇḍakena na kilamathāti. -- Khamanīyaṃ Bhagavā,
yapanīyaṃ Bhagavā, na ca mayaṃ bhante piṇḍakena kilamā-
māti. -- Kacci pana vo Anuruddhā samaggā sammodamānā
avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sam-
passantā viharathāti. -- Taggha mayaṃ bhante samaggā
sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ
piyacakkhūhi sampassantā viharāmāti. -- Yathākathaṃ pana
tumhe Anuruddhā samaggā sammodamānā avivadamānā
khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā vi-
harathāti. -- Idha mayhaṃ bhante evaṃ hoti: Lābhā vata
me, suladdhaṃ vata me, yo 'haṃ evarūpehi sabrahmacārīhi
saddhiṃ viharāmīti. Tassa mayhaṃ bhante imesu āyasman-
tesu mettaṃ kāyakammaṃ paccupaṭṭhitaṃ āvī c'; eva raho
ca, mettaṃ vacīkammaṃ paccupaṭṭhitaṃ āvī c'; eva raho ca,
mettaṃ manokammaṃ paccupaṭṭhitaṃ āvī c'; eva raho ca.
Tassa mayhaṃ bhante evaṃ hoti: Yan-nūnāhaṃ sakaṃ
cittaṃ nikkhipitvā imesaṃ yeva āyasmantānaṃ cittassa vasena
vatteyyan-ti. So kho ahaṃ bhante sakaṃ cittaṃ nikkhipitvā
imesaṃ yeva āyasmantānaṃ cittassa vasena vattāmi. Nānā
hi kho no bhante kāyā ekañ-ca pana maññe cittan-ti.
Āyasmā pi kho Nandiyo --pe-- āyasmā pi kho Kimbilo
Bhagavantaṃ etad-avoca: Mayham-pi kho bhante evaṃ
hoti: Lābhā vata me, suladdhaṃ vata me, yo 'haṃ evarūpehi
sabrahmacārīhi saddhiṃ viharāmīti. Tassa mayhaṃ bhante
imesu āyasmantesu mettaṃ kāyakammaṃ paccupaṭṭhitaṃ āvī
c'; eva raho ca, mettaṃ vacīkammaṃ paccupaṭṭhitaṃ āvī c'
eva raho ca, mettaṃ manokammaṃ paccupaṭṭhitaṃ āvī c'; eva
raho ca. Tassa mayhaṃ bhante evaṃ hoti: Yan-nūnāhaṃ

[page 207]
4. 1. CŪḶAGOSIṄGASUTTAṂ. (31) 207
sakaṃ cittaṃ nikkhipitvā imesaṃ yeva āyasmantānaṃ cittassa
vasena vatteyyan-ti. So kho ahaṃ bhante sakaṃ cittaṃ
nikkhipitvā imesaṃ yeva āyasmantānaṃ cittassa vasena vat-
tāmi. Nānā hi kho no bhante kāyā ekañ-ca pana maññe
cittan-ti.
Evaṃ kho mayaṃ bhante samaggā sammodamānā avi-
vadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sam-
passantā viharāmāti. -- Sādhu sādhu Anuruddhā. Kacci
pana vo Anuruddhā appamattā ātāpino pahitattā viharathāti.
-- Taggha mayaṃ bhante appamattā ātāpino pahitattā vi-
harāmāti. -- Yathākathaṃ pana tumhe Anuruddhā appa-
mattā ātāpino pahitattā viharathāti. -- Idha bhante am-
hākaṃ yo paṭhamaṃ gāmato piṇḍāya paṭikkamati, so āsanāni
paññāpeti, pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti, avakkārapātiṃ
upaṭṭhāpeti. Yo pacchā gāmato piṇḍāya paṭikkamati, sace
hoti bhuttāvaseso sace ākaṅkhati bhuñjati, no ce ākaṅkhati
appaharite vā chaḍḍeti appāṇake vā udake opilāpeti. So
āsanāni paṭisāmeti, pānīyaṃ paribhojanīyaṃ paṭisāmeti,
avakkārapātiṃ paṭisāmeti, bhattaggaṃ sammajjati. Yo pas-
sati pānīyaghaṭaṃ vā paribhojanīyaghaṭaṃ vā vaccaghaṭaṃ
vā rittaṃ tucchaṃ so upaṭṭhāpeti; sacāssa hoti avisayhaṃ
hatthavikārena dutiyaṃ āmantetvā hatthavilaṅgakena upaṭṭhā-
pema, na tv-eva mayaṃ bhante tappaccayā vācaṃ bhindāma.
Pañcāhikaṃ kho pana mayaṃ bhante sabbarattiyā dham-
miyā kathāya sannisīdāma. Evaṃ kho mayaṃ bhante ap-
pamattā ātāpino pahitattā vīharāmāti.
Sādhu sādhu Anuruddhā. Atthi pana vo Anuruddhā
evaṃ appamattānaṃ ātāpīnaṃ pahitattānaṃ viharataṃ utta-
riṃ manussadhammā alamariya [ñāṇadassana] viseso adhigato
phāsuvihāro ti. -- Kiṃ hi no siyā bhante. Idha mayaṃ
bhante yāvad-e ākaṅkhāma vivicc'; eva kāmehi vivicca aku-
salehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ
paṭhamaṃ jhānaṃ upasampajja viharāma. Ayaṃ kho no
bhante amhākaṃ appamattānaṃ ātāpīnaṃ pahitattānaṃ vi-
harataṃ uttariṃ manussadhammā alamariya [ñāṇadassana]-
viseso adhigato phāsuvihāro ti. -- Sādhu sādhu Anuruddhā.
Etassa pana vo Anuruddhā vihārassa samatikkamāya etassa

[page 208]
208 I. MŪLAPAṆṆĀSAṂ.
vihārassa paṭippassaddhiyā atth'; añño uttariṃ manussa-
dhammā alamariya [ñāṇadassana] viseso adhigato phāsuvihāro
ti. -- Kiṃ hi no siyā bhante. Idha mayaṃ bhante yāvad-e
ākaṅkhāma vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasā-
danaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhi-
jaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharāma.
Etassa bhante vihārassa samatikkamāya etassa vihārassa
paṭippassaddhiyā ayam-añño uttariṃ manussadhammā alam-
ariya [ñāṇadassana] viseso adhigato phāsuvihāro ti. -- Sādhu
sādhu Anuruddhā. Etassa pana vo Anuruddhā vihārassa
samatikkamāya etassa vihārassa paṭippassaddhiyā atth'; añño
uttariṃ manussadhammā alamariya [ñāṇadassana] viseso adhi-
gato phāsuvihāro ti. -- Kiṃ hi no siyā bhante. Idha mayaṃ
bhante yāvad-e ākaṅkhāma pītiyā ca virāgā upekhakā ca
viharāma satā ca sampajānā, sukhañ-ca kāyena paṭisaṃ-
vedema yan-taṃ ariyā ācikkhanti: upekhako satimā sukha-
vihārī ti tatiyaṃ jhānaṃ upasampajja viharāma. Etassa
bhante vihārassa samatikkamāya etassa vihārassa paṭippassad-
dhiyā ayam-añño uttariṃ manussadhammā alamariya [ñāṇa-
dassana] viseso adhigato phāsuvihāro ti. -- Sādhu sādhu Anu-
ruddhā. Etassa pana vo Anuruddhā vihārassa samatikka-
māya etassa vihārassa paṭippassaddhiyā atth'; añño uttariṃ
manussadhammā alamariya [ñāṇadassana] viseso adhigato phāsu-
vihāro ti. -- Kiṃ hi no siyā bhante. Idha mayaṃ bhante
yāvad-e ākaṅkhāma sukhassa ca pahānā dukkhassa ca
pahānā pubbe va somanassadomanassānaṃ atthagamā aduk-
khaṃ asukhaṃ upekhāsatipārisuddhiṃ catutthaṃ jhānaṃ
upasampajja viharāma. Etassa bhante vihārassa samatikka-
māya etassa vihārassa paṭippassaddhiyā ayam-añño uttariṃ
manussadhammā alamariya [ñāṇadassana] viseso adhigato phāsu-
vihāro ti. -- Sādhu sādhu Anuruddhā. Etassa pana vo Anu-
ruddhā vihārassa samatikkamāya etassa vihārassa paṭippas-
saddhiyā atth'; añño uttariṃ manussadhammā alamariya [ñāṇa-
dassana] viseso adhigato phāsuvihāro ti. -- Kiṃ hi no siyā
bhante. Idha mayaṃ bhante yāvad-e ākaṅkhāma sabbaso
rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthagamā nā-
nattasaññānaṃ amanasikārā ananto ākāso ti ākāsānañcāyata-

[page 209]
4. 1. CŪḶAGOSIṄGASUTTAṂ. (31) 209
naṃ upasampajja viharāma. Etassa bhante vihārassa sam-
atikkamāya etassa vihārassa paṭippassaddhiyā ayam-añño
uttariṃ manussadhammā alamariya [ñāṇadassana] viseso adhi-
gato phāsuvihāro ti. -- Sādhu sādhu Anuruddhā. Etassa
pana vo Anuruddhā vihārassa samatikkamāya etassa vihā-
rassa paṭippassaddhiyā atth'; añño uttariṃ manussadhammā
alamariya [ñāṇadassana] viseso adhigato phāsuvihāro ti. -- Kiṃ
hi no siyā bhante. Idha mayaṃ bhante yāvad-e ākaṅ-
khāma sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ
viññāṇan-ti viññāṇañcāyatanaṃ upasampajja viharāma -- pe
-- sabbaso viññāṇañcāyatanaṃ samatikkamma na-tthi kiñ-
cīti ākiñcaññāyatanaṃ upasampajja viharāma -- sabbaso
ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ
upasampajja viharāma. Etassa bhante vihārassa samatikka-
māya etassa vihārassa paṭippassaddhiyā ayam-añño uttariṃ
manussadhammā alamariyaviseso adhigato phāsuvihāro ti. --
Sādhu sādhu Anuruddhā. Etassa pana vo Anuruddhā vi-
hārassa samatikkamāya etassa vihārassa paṭippassaddhiyā
atth'; añño uttariṃ manussadhammā alamariyañāṇadassana-
viseso adhigato phāsuvihāro ti. -- Kiṃ hi no siyā bhante.
Idha mayaṃ bhante yāvad-e ākaṅkhāma sabbaso neva-
saññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ
upasampajja viharāma, paññāya ca no disvā āsavā parikkhīṇā
honti. Etassa bhante vihārassa samatikkamāya etassa vihā-
rassa paṭippassaddhiyā ayam-añño uttariṃ manussadhammā
alamariyañāṇadassanaviseso adhigato phāsuvihāro. Imasmā
ca mayaṃ bhante phāsuvihārā aññaṃ phāsuvihāraṃ uttari-
taraṃ vā paṇītataraṃ vā na samanupassāmāti. -- Sādhu
sādhu Anuruddhā. Etasmā Anuruddhā phāsuvihārā añño
phāsuvihāro uttaritaro vā paṇītataro vā na-tthīti.
Atha kho Bhagavā āyasmantañ-ca Anuruddhaṃ āyas-
mantañ-ca Nandiyaṃ āyasmantañ-ca Kimbilaṃ dhammiyā
kathāya sandassetvā samādapetvā samuttejetvā sampahaṃ-
setvā utthāy'; āsanā pakkāmi. Atha kho āyasmā ca Anu-
ruddho āyasmā ca Nandiyo āyasmā ca Kimbilo Bhaga-
vantaṃ anusaṃyāyitvā tato paṭinivattitvā āyasmā ca Nan-

[page 210]
210 I. MŪLAPAṆṆĀSAṂ.
diyo āyasmā ca Kimbilo āyasmantaṃ Anuruddhaṃ etad-
avocuṃ: Kin-nu kho mayaṃ āyasmato Anuruddhassa evam-
ārocimha: imāsañ-ca imāsañ-ca vihārasamāpattīnaṃ mayaṃ
lābhino ti, yaṃ no āyasmā Anuruddho Bhagavato sammukhā
yāva āsavānaṃ khayā pakāsesīti. -- Na kho me āyasmanto
evam-ārocesuṃ: imāsañ-ca imāsañ-ca vihārasamāpattīnaṃ
mayaṃ lābhino ti. Api ca me āyasmantānaṃ cetasā ceto
paricca vidito: imāsañ-ca imāsañ-ca vihārasamāpattīnaṃ
ime āyasmanto lābhino ti. Devatā pi me etam-atthaṃ
ārocesuṃ: imāsañ-ca imāsañ-ca vihārasamāpattīnaṃ ime
āyasmanto lābhino ti. Tam-enaṃ Bhagavatā pañhābhi-
puṭṭhena byākatan-ti.
Atha kho Dīgho parajano yakkho yena Bhagavā ten'; upa-
saṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ
aṭṭhāsi. Ekamantaṃ ṭhito kho Dīgho parajano yakkho
Bhagavantaṃ etad-avoca: Lābhā bhante Vajjīnaṃ, suladdha-
lābhā Vajjipajāya, yatha Tathāgato viharati arahaṃ sammā-
sambuddho, ime ca tayo kulaputtā, āyasmā ca Anuruddho
āyasmā ca Nandiyo āyasmā ca Kimbilo ti. Dīghassa para-
janassa yakkhassa saddaṃ sutvā bhummā devā saddam-
anussāvesuṃ: Lābhā vata bho Vajjīnaṃ, suladdhalābhā
Vajjipajāya, yattha Tathāgato viharati arahaṃ sammāsam-
buddho, ime ca tayo kulaputtā, āyasmā ca Anuruddho āyasmā
ca Nandiyo āyasmā ca Kimbilo ti. Bhummānaṃ devānaṃ
saddaṃ sutvā Cātummahārājikā devā --pe-- Tāvatiṃsā devā
-- Yāmā devā -- Tusitā devā -- Nimmānaratī devā -- Para-
nimmitavasavattino devā -- Brahmakāyikā devā saddam-
anussāvesuṃ: Lābhā vata bho Vajjīnaṃ, suladdhalābhā
Vajjipajāya, yattha Tathāgato viharati arahaṃ sammāsam-
buddho, ime ca tayo kulaputtā, āyasmā ca Anuruddho
āyasmā ca Nandiyo āyasmā ca Kimbilo ti. Itiha te āyasmanto
tena khaṇena tena muhuttena yāva Brahmalokā viditā ahesuṃ.
Evam-etaṃ Dīgha, evam-etaṃ Dīgha. Yasmā pi
Dīgha kulā ete tayo kulaputtā agārasmā anagāriyaṃ pabba-
jitā, tañ-ca pi kulaṃ ete tayo kulaputte pasannacittaṃ
anussareyya tassa p'; assa kulassa dīgharattaṃ hitāya sukhāya.
Yasmā pi Dīgha kulaparivaṭṭā ete tayo kulaputtā agārasmā

[page 211]
4. 1. CŪḶAGOSIṄGASUTTAṂ. (31) 211
anagāriyaṃ pabbajitā, so ce pi kulaparivaṭṭo ete tayo kula-
putte pasannacitto anussareyya tassa p'; assa kulaparivaṭṭassa
dīgharattaṃ hitāya sukhāya. Yasmā pi Dīgha gāmā ete
tayo kulaputtā agārasmā anagāriyaṃ pabbajitā, so ce pi
gāmo ete tayo kulaputte pasannacitto anussareyya tassa p'
assa gāmassa dīgharattaṃ hitāya sukhāya. Yasmā pi
Dīgha nigamā ete tayo kulaputtā agārasmā anagāriyaṃ
pabbajitā, so ce pi nigamo ete tayo kulaputte pasannacitto
anussareyya tassa p'; assa nigamassa dīgharattaṃ hitāya su-
khāya. Yasmā pi Dīgha nagarā ete tayo kulaputtā agā-
rasmā anagāriyaṃ pabbajitā, tañ-ce pi nagaraṃ ete tayo
kulaputte pasannacittaṃ anussareyya tassa p'; assa nagarassa
dīgharattaṃ hitāya sukhāya. Yasmā pi Dīgha janapadā ete
ayo kulaputtā agārasmā anagāriyaṃ pabbajitā, so ce pi
janapado ete tayo kulaputte pasannacitto anussareyya tassa
p'; assa janapadassa dīgharattaṃ hitāya sukhāya. Sabbe ce
pi Dīgha khattiyā ete tayo kulaputte pasannacittā anussa-
reyyuṃ sabbesānaṃ p'; assa khattiyānaṃ dīgharattaṃ hitāya
sukhāya. Sabbe ce pi Dīgha brāhmaṇā ete tayo kulaputte
pasannacittā anussareyyuṃ sabbesānaṃ p'; assa brāhmaṇānaṃ
dīgharattaṃ hitāya sukhāya. Sabbe ce pi Dīgha vessā ete
tayo kulaputte pasannacittā anussareyyuṃ sabbesānaṃ p'
assa vessānaṃ dīgharattaṃ hitāya sukhāya. Sabbe ce pi
Dīgha suddā ete tayo kulaputtā pasannacittā anussareyyuṃ
sabbesānaṃ p'; assa suddānaṃ dīgharattaṃ hitāya sukhāya.
Sadevako ce pi Dīgha loko samārako sabrahmako sassa-
maṇabrāhmaṇī pajā sadevamanussā ete tayo kulaputte pasanna-
cittā anussareyya sadevakassa p'; assa lokassa samārakassa
sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya
dīgharattaṃ hitāya sukhāya. Passa Dīgha yāva c'; ete tayo
kulaputtā bahujanahitāya paṭipannā bahujanasukhāya lokānu-
kampāya, atthāya hitāya sukhāya devamanussānan-ti.
Idam-avoca Bhagavā. Attamano Dīgho parajano yak-
kho Bhagavato bhāsitaṃ abhinandīti.
CŪḶAGOSIṄGASUTTAṂ PAṬHAMAṂ.

[page 212]
212 I. MŪLAPAṆṆĀSAṂ.
32.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Gosiṅga-
sālavanadāye viharati sambahulehi abhiññātehi abhiññātehi
therehi sāvakehi saddhiṃ, āyasmatā ca Sāriputtena āyasmatā
ca Mahāmoggallānena āyasmatā ca Mahākassapena āyasmatā
ca Anuruddhena āyasmatā ca Revatena āyasmatā ca Ānan-
dena, aññehi ca abhiññātehi abhiññātehi therehi sāvakehi
saddhiṃ. Atha kho āyasmā Mahāmoggallāno sāyanhasama-
yaṃ patisallāṇā vuṭṭhito yen'; āyasmā Mahākassapo ten'; upa-
saṅkami, upasaṅkamitvā āyasmantaṃ Mahākassapaṃ etad-
avoca: Āyām'; āvuso Kassapa yen'; āyasmā Sāriputto ten'
upasaṅkamissāma dhammasavanāyāti. Evam-āvuso ti kho
āyasmā Mahākassapo āyasmato Mahāmoggallānassa paccas-
sosi. Atha kho āyasmā ca Mahāmoggallāno āyasmā ca
Mahākassapo āyasmā ca Anuruddho yen'; āyasmā Sāriputto
ten'; upasaṅkamiṃsu dhammasavanāya. Addasā kho āyasmā
Ānando āyasmantañ-ca Mahāmoggallānaṃ āyasmantañ-ca
Mahākassapaṃ āyasmantañ-ca Anuruddhaṃ yen'; āyasmā
Sāriputto ten'; upasaṅkamante dhammasavanāya, disvāna
yen'; āyasmā Revato ten'; upasaṅkami, upasaṅkamitvā āyas-
mantaṃ Revataṃ etad-avoca: Upasaṅkamantā kho amū āvuso
Revata sappurisā yen'; āyasmā Sāriputto tena dhamma-
savanāya, āyām'; āvuso Revata yen'; āyasmā Sāriputto ten'
upasaṅkamissāma dhammasavanāyāti. Evam-āvuso ti kho
āyasmā Revato āyasmato Ānandassa paccassosi. Atha kho
āyasmā ca Revato āyasmā ca Ānando yen'; āyasmā Sāriputto
ten'; upasaṅkamiṃsu dhammasavanāya.
Addasā kho āyasmā Sāriputto āyasmantañ-ca Revataṃ
āyasmantañ-ca Ānandaṃ dūrato va āgacchante, disvāna
āyasmantaṃ Ānandaṃ etad-avoca: Etu kho āyasmā Ānan-
das-sāgataṃ āyasmato Ānandassa Bhagavato upaṭṭhākassa
Bhagavato santikāvacarassa. Ramaṇīyaṃ āvuso Ānanda Go-
siṅgasālavanaṃ, dosinā ratti, sabbaphāliphullā sālā, dibbā
maññe gandhā sampavanti. Kathaṃrūpena āvuso Ānanda
bhikkhunā Gosiṅgasālavanaṃ sobheyyāti. -- Idh'; āvuso

[page 213]
4. 2. MAHĀGOSIṄGASUTTAṂ. (32) 213
Sāriputta bhikkhu bahussuto hoti sutadharo sutasannicayo,
ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā
sātthā sabyañjanā kevalaparipuṇṇaṃ parisuddhaṃ brahma-
cariyaṃ abhivadanti tathārūpā 'ssa dhammā bahussutā honti
dhatā, vacasā paricitā, manasā 'nupekkhitā, diṭṭhiyā sup-
paṭividdhā; so catunnaṃ parisānaṃ dhammaṃ deseti pari-
maṇḍalehi padabyañjanehi appabaddhehi anusayasamugghā-
tāya. Evarūpena kho āvuso Sāriputta bhikkhunā Gosiṅga-
sālavanaṃ sobheyyāti.
Evaṃ vutte āyasmā Sāriputto āyasmantaṃ Revataṃ
etad-avoca: Byākataṃ kho āvuso Revatā āyasmatā Ānan-
dena yathā sakaṃ paṭibhānaṃ. Tattha dāni mayaṃ āyas-
mantaṃ Revataṃ pucchāma: Ramaṇīyaṃ āvuso Revata Go-
siṅgasālavanaṃ . . . Kathaṃrūpena āvuso Revata bhikkhunā
Gosiṅgasālavanaṃ sobheyyāti. -- Idh'; āvuso Sāriputta bhikkhu
paṭisallāṇārāmo hoti paṭisallāṇarato, ajjhattaṃ cetosamatham-
anuyutto, anirākatajjhāno, vipassanāya samannāgato, brūhetā
suññāgārānaṃ. Evarūpena kho āvuso Sāriputta bhikkhunā
Gosiṅgasālavanaṃ sobheyyāti.
Evaṃ vutte āyasmā Sāriputto āyasmantaṃ Anuruddhaṃ
etad-avoca: Byākataṃ kho āvuso Anuruddha āyasmatā Reva-
tena yathā sakaṃ paṭibhānaṃ. Tattha dāni mayaṃ āyas-
mantaṃ Anuruddhaṃ pucchāma: Ramaṇīyaṃ āvuso Anu-
ruddha Gosiṅgasālavanaṃ . . . Kathaṃrūpena āvuso Anu-
ruddha bhikkhunā Gosiṅgasālavanaṃ sobheyyāti. -- Idh'
āvuso Sāriputta bhikkhu dibbena cakkhunā visuddhena
atikkantamānusakena sahassaṃ lokānaṃ voloketi. Seyyathā
pi āvuso Sāriputta cakkhumā puriso uparipāsādavaragato
sahassaṃ nemimaṇḍalānaṃ volokeyya, evam-eva kho āvuso
Sāriputta bhikkhu dibbena cakkhunā visuddhena atikkanta-
mānusakena sahassaṃ lokānaṃ voloketi. Evarūpena kho
āvuso Sāriputta Gosiṅgasālavanaṃ sobheyyāti.
Evaṃ vutte āyasmā Sāriputto āyasmantaṃ Mahākassa-
paṃ etad-avoca: Byākataṃ kho āvuso Kassapa āyasmatā
Anuruddhena yathā sakaṃ paṭibhānaṃ. Tattha dāni mayaṃ
āyasmantaṃ Mahākassapaṃ pucchāma: Ramaṇīyaṃ āvuso
Kassapa Gosiṅgasālavaṇaṃ . . . Kathaṃrūpena āvuso Kassapa

[page 214]
214 I. MŪLAPAṆṆĀSAṂ.
bhikkhunā Gosiṅgasālavanaṃ sobheyyāti. -- Idh'; āvuso Sāri-
putta bhikkhu attanā ca āraññako hoti āraññakattassa ca
vaṇṇavādī, attanā ca piṇḍapātiko hoti piṇḍapātikattassa ca
vaṇṇavādī, attanā ca paṃsukūliko hoti paṃsukūlikattassa ca
vaṇṇavādī, attanā ca tecīvariko hoti tecīvarikattassa ca
vaṇṇavādī, attanā ca appiccho hoti appicchatāya ca vaṇṇa-
vādī, attanā ca santuṭṭho hoti santuṭṭhiyā ca vaṇṇavādī,
attanā ca pavivitto hoti pavivekassa ca vaṇṇavādī, attanā ca
asaṃsaṭṭho hoti asaṃsaggassa ca vaṇṇavādī, attanā ca āraddha-
viriyo hoti viriyārambhassa ca vaṇṇavādī, attanā ca sīlasam-
panno hoti sīlasampadāya ca vaṇṇavādī, attanā ca samādhi-
sampanno hoti samādhisampadāya ca vaṇṇavādī, attanā ca
paññāsampanno hoti paññāsampadāya ca vaṇṇavādī, attanā
ca vimuttisampanno hoti vimuttisampadāya ca vaṇṇavādī,
attanā ca vimuttiñāṇadassanasampanno hoti vimuttiñāṇa-
dassanasampadāya ca vaṇṇavādī. Evarūpena kho āvuso
Sāriputta bhikkhunā Gosiṅgasālavanaṃ sobheyyāti.
Evaṃ vutte āyasmā Sāriputto āyasmantaṃ Mahāmoggal-
lānaṃ etad-avoca: Byākataṃ kho āvuso Moggallāna āyas-
matā Mahākassapena yathā sakaṃ paṭibhānaṃ. Tattha dāni
mayaṃ āyasmantaṃ Mahāmoggallānaṃ pucchāma: Ramaṇī-
yaṃ āvuso Moggallāna Gosiṅgasālavanaṃ . . . Kathaṃrūpena
āvuso Moggallāna bhikkhunā Gosiṅgasālavanaṃ sobheyyāti.
-- Idh'; āvuso Sāriputta dve bhikkhū abhidhammakathaṃ
kathenti, te aññamaññaṃ pañhaṃ pucchanti, aññamaññassa
pañhaṃ puṭṭhā vissajjenti no ca saṃsādenti, dhammī ca
nesaṃ kathā pavattanī hoti. Evarūpena kho āvuso Sāri-
putta bhikkhunā Gosiṅgasālavanaṃ sobheyyāti.
Atha kho āyasmā Mahāmoggallāno āyasmantaṃ Sāri-
puttaṃ etad-avoca: Byākataṃ kho āvuso Sāriputta amhehi
sabbeh'; eva yathā sakaṃ paṭibhānaṃ. Tattha dāni mayaṃ
āyasmantaṃ Sāriputtaṃ pucchāma: Ramaṇīyaṃ āvuso Sāri-
putta Gosiṅgasālavanaṃ, dosinā ratti, sabbaphāliphullā sālā,
dibbā maññe gandhā sampavanti. Kathaṃrūpena āvuso
Sāriputta Gosiṅgasālavanaṃ sobheyyāti. -- Idh'; āvuso
Moggallāna bhikkhu cittaṃ vasaṃ vatteti, no ca bhikkhu
cittassa vasena vattati; so yāya vihārasamāpattiyā ākaṅ-

[page 215]
4. 2. MAHĀGOSIṄGASUTTAṂ. (32) 215
khati pubbanhasamayaṃ viharituṃ tāya vihārasamāpattiyā
pubbanhasamayaṃ viharati, yāya vihārasamāpattiyā ākaṅ-
khati majjhantikaṃ samayaṃ viharituṃ tāya vihārasamā-
pattiyā majjhantikaṃ samayaṃ viharati, yāya vihārasamā-
pattiyā ākaṅkhati sāyanhasamayaṃ viharituṃ tāya vihārasamā-
pattiyā sāyanhasamayaṃ viharati. Seyyathā pi āvuso Mog-
gallāna rañño vā rājamahāmattassa vā nānārattānaṃ dussā-
naṃ dussakaraṇḍako pūro assa, so yañ-ñad-eva dussayugam
ākaṅkheyya pubbanhasamayaṃ pārupituṃ tan-tad-eva
dussayugaṃ pubbanhasamayaṃ pārupeyya, yañ-ñad-eva
dussayugaṃ ākaṅkheyya majjhantikaṃ samayaṃ pārupituṃ
tan-tad-eva dussayugaṃ majjhantikaṃ samayaṃ pārupeyya,
yañ-ñad-eva dussayugaṃ ākaṅkheyya sāyanhasamayaṃ
pārupituṃ tan-tad-eva dussayugaṃ sāyanhasamayaṃ pāru-
peyya; evam-eva kho āvuso Moggallāna bhikkhu cittaṃ
vasaṃ vatteti, no ca bhikkhu cittassa vasena vattati; so yāya
vihārasamāpattiyā ākaṅkhati pubbanhasamayaṃ viharituṃ
tāya vihārasamāpattiyā pubbanhasamayaṃ viharati, yāya vi-
hārasamāpattiyā ākaṅkhati majjhantikaṃ samayaṃ viharituṃ
tāya vihārasamāpattiyā majjhantikaṃ samayaṃ viharati, yāya
vihārasamāpattiyā ākaṅkhati sāyanhasamayaṃ viharitaṃ tāya
vihārasamāpattiyā sāyanhasamayaṃ viharati. Evarūpena
kho āvuso Moggallāna bhikkhunā Gosiṅgasālavanaṃ
sobheyyāti.
Atha kho āyasmā Sāriputto te āyasmante etad-avoca:
Byākataṃ kho āvuso amhehi sabbeh'; eva yathā sakaṃ paṭi-
bhānaṃ. Āyām'; āvuso yena Bhagavā ten'; upasaṅkamissāma,
upasaṅkamitvā etam-atthaṃ Bhagavato ārocessāma, yathā
no Bhagavā byākarissati tathā naṃ dhāressāmāti. Evam-
āvuso ti kho te āyasmanto āyasmato Sāriputtassa paccasso-
suṃ. Atha kho te āyasmanto yena Bhagavā ten'; upasaṅka-
miṃsu, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ
nisīdiṃsu. Ekamantaṃ nisinno kho āyasmā Sāriputto Bhaga-
vantaṃ etad-avoca: Idha bhante āyasmā ca Revato āyasmā
ca Ānando yenāhaṃ ten'; upasaṅkamiṃsu dhammasavanāya.
Addasaṃ kho ahaṃ bhante āyasmantañ-ca Revataṃ āyas-
mantañ-ca Ānandaṃ dūrato va āgacchante, disvāna āyas-

[page 216]
216 I. MŪLAPAṆṆĀSAṂ.
mantaṃ Ānandaṃ etad-avocaṃ: Etu kho āyasmā Ānando,
sāgataṃ āyasmato Ānandassa Bhagavato upaṭṭhākassa Bha-
gavato santikāvacarassa. Ramaṇīyaṃ āvuso Ānanda Gosiṅga-
sālavanaṃ, dosinā ratti, sabbaphāliphullā sālā, dibbā maññe
gandhā sampavanti. Kathaṃrūpena āvuso Ānanda bhik-
khunā Gosiṅgasālavanaṃ sobheyyāti. Evaṃ vutte bhante
āyasmā Ānando maṃ etad-avoca: Idh'; āvuso Sāriputta
bhikkhu bahussuto hoti sutadharo sutasannicayo, ye te
dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā
sabyañjanā kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ
abhivadanti tathārūpā 'ssa dhammā bahussutā honti dhatā,
vacasā paricitā, manasā 'nupekkhitā, diṭṭhiyā suppaṭividdhā;
so catunnaṃ parisānaṃ dhammaṃ deseti parimaṇḍalehi
padabyañjanehi appabaddhehi anusayasamugghātāya. Eva-
rūpena kho āvuso Sāriputta bhikkhunā Gosiṅgasālavanaṃ
sobheyyāti. -- Sādhu sādhu Sāriputta, yathā taṃ Ānando
va sammā byākaramāno byākareyya. Ānando hi Sāri-
putta bahussuto sutadharo sutasannicayo, ye te dhammā
ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā sabyañ-
janā kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhi-
vadanti tathārūpā 'ssa dhammā bahussutā honti dhatā, vacasā
paricitā, manasā 'nupekkhitā, diṭṭhiyā suppaṭividdhā; so ca-
tunnaṃ parisānaṃ dhammaṃ deseti parimaṇḍalehi pada-
byañjanehi appabaddhehi anusayasamugghātāyāti.
Evaṃ vutte ahaṃ bhante āyasmantaṃ Revataṃ etad-
avocaṃ: Byākataṃ kho āvuso Revatā āyasmatā Ānandena
yathā sakaṃ paṭibhānaṃ. Tattha dāni mayaṃ āyasmantaṃ
Revataṃ pucchāma: Ramaṇīyaṃ āvuso Revata . . . sobheyyāti.
Evaṃ vutte bhante āyasmā Revato maṃ etad-avoca: Idh'
āvuso Sāriputta bhikkhu paṭisallāṇārāmo hoti paṭisallāṇarato,
ajjhattaṃ cetosamatham-anuyutto, anirākatajjhāno, vipassa-
nāya samannāgato, brūhetā suññāgārānaṃ. Evarūpena kho
āvuso Sāriputta bhikkhunā Gosiṅgasālavanaṃ sobheyyāti. --
Sādhu sādhu Sāriputta, yathā taṃ Revato va sammā byākara-
māno byākareyya. Revato hi Sāriputta paṭisallāṇārāmo paṭi-
sallāṇarato, ajjhattaṃ cetosamatham-anuyutto, anirākatajjhāno,
vipassanāya samannāgato, brūhetā suññāgārānan-ti.
[page 217]
4. 2. MAHĀGOSIṄGASUTTAṂ. (32) 217
Evaṃ vutte ahaṃ bhante āyasmantaṃ Anuruddhaṃ
etad-avocaṃ: Byākataṃ kho āvuso Anuruddha āyasmatā
Revatena yathā sakaṃ paṭibhānaṃ. Tattha dāni mayaṃ
āyasmantaṃ Anuruddhaṃ pucchāma: Ramaṇīyaṃ āvuso
Anuruddha . . . sobheyyāti. Evaṃ vutte bhante āyasmā
Anuruddho maṃ etad-avoca: Idh'; āvuso Sāriputta bhikkhu
dibbena cakkhunā visuddhena atikkantamānusakena sahassaṃ
lokānaṃ voloketi. Seyyathā pi āvuso Sāriputta cakkhumā
puriso uparipāsādavaragato sahassaṃ nemimaṇḍalānaṃ volo-
keyya, evam-eva kho āvuso Sāriputta bhikkhu dibbena
cakkhunā visuddhena atikkantamānusakena sahassaṃ lokānaṃ
voloketi. Evarūpena kho āvuso Sāriputta bhikkhunā Go-
siṅgasālavanaṃ sobheyyāti. -- Sādhu sādhu Sāriputta, yathā
taṃ Anuruddho va sammā byākaramāno byākareyya. Anu-
ruddho hi Sāriputta dibbena cakkhunā visuddhena atikkanta-
mānusakena sahassaṃ lokānaṃ voloketīti.
Evaṃ vutte ahaṃ bhante āyasmantaṃ Mahākassapaṃ etad-
avocaṃ: Byākataṃ kho āvuso Kassapa āyasmatā Anuruddhena
yathā sakaṃ paṭibhānaṃ. Tattha dāni mayaṃ āyasmantaṃ
Mahākassapaṃ pucchāma: Ramaṇīyaṃ āvuso Kassapa . . .
sobheyyāti. Evaṃ vutte bhante āyasmā Mahākassapo maṃ
etad-avoca: Idh'; āvuso Sāriputta bhikkhu attanā ca ārañ-
ñako hoti āraññakattassa ca vaṇṇavādī, attanā ca piṇḍa-
pātiko hoti piṇḍapātikattassa ca vaṇṇavādī, attanā ca paṃ-
sukūliko hoti paṃsukūlikattassa ca vaṇṇavādī, attanā ca
tecīvariko hoti tecīvarikattassa ca vaṇṇavādī, attanā ca ap-
piccho hoti appicchatāya ca vaṇṇavādī, attanā ca santuṭṭho
hoti santuṭṭhiyā ca vaṇṇavādī, attanā ca pavivitto hoti pavi-
vekassa ca vaṇṇavādī, attanā ca asaṃsaṭṭho hoti asaṃsaggassa
ca vaṇṇavādī, attanā ca āraddhaviriyo hoti viriyārambhassa
ca vaṇṇavādī, attanā ca sīlasampanno hoti sīlasampadāya ca
vaṇṇavādī, attanā ca samādhisampanno hoti samādhisampa-
dāya ca vaṇṇavādī, attanā ca paññāsampanno hoti paññā-
sampadāya ca vaṇṇavādī, attanā ca vimuttisampanno hoti
vimuttisampadāya ca vaṇṇavādī, attanā ca vimuttiñāṇadassana-
sampanno hoti vimuttiñāṇadassanasampadāya ca vaṇṇavādī.
Evarūpena kho āvuso Sāriputta bhikkhunā Gosiṅgasālavanaṃ

[page 218]
218 I. MŪLAPAṆṆĀSAṂ.
sobheyyāti. -- Sādhu sādhu Sāriputta, yathā taṃ Kassapo
va sammā byākaramāno byākareyya. Kassapo hi Sāriputta
attanā ca āraññako āraññakattassa ca vaṇṇavādī . . . attanā ca
vimuttiñāṇadassanasampanno vimuttiñāṇadassanasampadāya
ca vaṇṇavādī ti.
Evaṃ vutte ahaṃ bhante āyasmantaṃ Mahāmoggallānaṃ
etad-avocaṃ: Byākataṃ kho āvuso Moggallāna āyasmatā
Mahākassapena yathā sakaṃ paṭibhānaṃ. Tattha dāni
mayaṃ āyasmantaṃ Mahāmoggallānaṃ pucchāma: Ramaṇī-
yaṃ āvuso Moggallāna . . . sobheyyāti. Evaṃ vutte bhante
āyasmā Mahāmoggallāno maṃ etad-avoca: Idh'; āvuso Sāri-
putta dve bhikkhū abhidhammakathaṃ kathenti, te añña-
maññaṃ pañhaṃ pucchanti, aññamaññassa pañhaṃ puṭṭhā
vissajjenti no ca saṃsādenti, dhammī ca nesaṃ kathā pa-
vattanī hoti. Evarūpena kho āvuso Sāriputta bhikkhunā
Gosiṅgasālavanaṃ sobheyyāti. -- Sādhu sādhu Sāriputta,
yathā taṃ Moggallāno va sammā byākaramāno byākareyya.
Moggallāno hi Sāriputta dhammakathiko ti.
Evaṃ vutte āyasmā Mahāmoggallāno Bhagavantaṃ etad-
avoca: Atha khvāhaṃ bhante āyasmantaṃ Sāriputtaṃ etad-
avocaṃ: Byākataṃ kho āvuso Sāriputta amhehi sabbeh'; eva
yathā sakaṃ paṭibhānaṃ. Tattha dāni mayaṃ āyasmantaṃ
Sāriputtaṃ pucchāma: Ramaṇīyaṃ āvuso Sariputta Gosiṅga-
sālavanaṃ, dosinā ratti, sabbaphāliphullā sālā, dibbā maññe
gandhā sampavanti. Kathaṃrūpena āvuso Sāriputta Go-
siṅgasālavanaṃ sobheyyāti. Evaṃ vutte bhante āyasmā Sāri-
putto maṃ etad-avoca: Idh'; āvuso Moggallāna bhikkhu
cittaṃ vasaṃ vatteti, no ca bhikkhu cittassa vasena vat-
tati; so yāya vihārasamāpattiyā ākaṅkhati pubbanhasamayaṃ
viharituṃ tāya vihārasamāpattiyā pubbanhasamayaṃ viharati,
yāya vihārasamāpattiyā ākaṅkhati majjhantikaṃ samayaṃ
viharituṃ tāya vihārasamāpattiyā majjhantikaṃ samayaṃ vi-
harati, yāya vihārasamāpattiyā ākaṅkhati sāyanhasamayaṃ
viharituṃ tāya vihārasamāpattiyā sāyanhasamayaṃ viharati.
Seyyathā pi āvuso Moggallāna rañño vā rājamahāmattassa
vā nānārattānaṃ dussānaṃ dussakaraṇḍako pūro assa, so
yañ-ñad-eva dussayugaṃ ākaṅkheyya pubbanhasamayaṃ

[page 219]
4. 2. MAHĀGOSIṄGASUTTAṂ. (32) 219
pārupituṃ tan-tad-eva dussayugaṃ pubbanhasamayaṃ
pārupeyya, yañ-ñad-eva dussayugaṃ ākaṅkheyya majjhan-
tikaṃ samayaṃ pārupituṃ tan-tad-eva dussayugaṃ majjhan-
tikaṃ samayaṃ pārupeyya, yañ-ñad-eva dussayugaṃ
ākaṅkheyya sāyanhasamayaṃ pārupituṃ tan-tad-eva dussa-
yugaṃ sāyanhasamayaṃ pārupeyya; evam-eva kho āvuso
Moggallāna bhikkhu cittaṃ vasaṃ vatteti, no ca bhikkhu
cittassa vasena vattati; so yāya vihārasamāpattiyā ākaṅkhati
pubbanhasamayaṃ viharituṃ tāya vihārasamāpattiyā pubbanha-
samayaṃ viharati, yāya vihārasamāpattiyā ākaṅkhati majjhan-
tikaṃ samayaṃ viharituṃ tāya vihārasamāpattiyā majjhan-
tikaṃ samayaṃ viharati, yāya vihārasamāpattiyā ākaṅkhati
sāyanhasamayaṃ viharituṃ tāya vihārasamāpattiyā sāyanha-
samayaṃ viharati. Evarūpena kho āvuso Moggallāna bhik-
khunā Gosiṅgasālavanaṃ sobheyyāti. -- Sādhu sādhu Mog-
gallāna, yathā taṃ Sāriputto va sammā byākaramāno byā-
kareyya. Sāriputto hi Moggallāna cittaṃ vasaṃ vatteti, no
ca Sāriputto cittassa vasena vattati; so yāya vihārasamā-
pattiyā ākaṅkhati pubbanhasamayaṃ viharituṃ tāya vihāra-
samāpattiyā pubbanhasamayaṃ viharati, yāya vihārasamā-
pattiyā ākaṅkhati majjhantikaṃ samayaṃ viharituṃ tāya
vihārasamāpattiyā majjhantikaṃ samayaṃ viharati, yāya
vihārasamāpattiyā ākaṅkhati sāyanhasamayaṃ viharituṃ
tāya vihārasamāpattiyā sāyanhasamayaṃ viharatīti.
Evaṃ vutte āyasmā Sāriputto Bhagavantaṃ etad-avoca:
Kassa nu kho bhante subhāsitan-ti. -- Sabbesaṃ vo Sāri-
putta subhāsitaṃ pariyāyena. Api ca mama pi suṇātha
yathārūpena bhikkhunā Gosiṅgasālavanaṃ sobheyya. Idha
Sāriputta bhikkhu pacchābhattaṃ piṇḍapātapaṭikkanto nisī-
dati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ
satiṃ upaṭṭhapetvā: nā tāvāhaṃ imaṃ pallaṅkaṃ bhindissāmi
yāva me nānupādāya āsavehi cittaṃ vimuccissatīti. Evarūpena
kho Sāriputta bhikkhunā Gosiṅgasālavanaṃ sobheyyāti.
Idam-avoca Bhagavā. Attamanā te āyasmanto Bhaga-
vato bhāsitaṃ abhinandun-ti.
MAHĀGOSIṄGASUTTAṂ DUTIYAṂ

[page 220]
220 I. MŪLAPAṆṆĀSAṂ.
33.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Sāvatthi-
yaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho
Bhagavā bhikkhū āmantesi: Bhikkhavo ti. Bhadante ti te
bhikkhū Bhagavato paccassosuṃ. Bhagavā etad-avoca:
Ekādasahi bhikkhave aṅgehi samannāgato gopālako
abhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekāda-
sahi: Idha bhikkhave gopālako na rūpaññū hoti, na lakkhaṇa-
kusalo hoti, na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā
hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ
jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohī
ca hoti, ye te usabhā gopitaro gopariṇāyakā te na atireka-
pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi aṅgehi
samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phāti-
kattuṃ. Evam-eva kho bhikkhave ekādasahi dhammehi
samannāgato bhikkhu abhabbo imasmiṃ dhammavinaye vud-
dhiṃ virūḷhiṃ vepullaṃ āpajjituṃ, katamehi ekādasahi: Idha
bhikkhave bhikkhu na rūpaññū hoti, na lakkhaṇakusalo hoti,
na āsāṭikaṃ sāṭetā hoti, na vaṇaṃ paṭicchādetā hoti, na
dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti,
na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohī ca
hoti, ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro
saṅghapariṇāyakā te na atirekapūjāya pūjetā hoti.
Kathañ-ca bhikkhave bhikkhu na rūpaññū hoti: Idha
bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ rūpaṃ cattāri
mahābhūtāni catunnañ-ca mahābhūtānaṃ upādāya rūpan-ti
yathābhūtaṃ na-ppajānāti. Evaṃ kho bhikkhave bhikkhu
na rūpaññū hoti. Kathañ-ca bhikkhave bhikkhu na lak-
khaṇakusalo hoti: Idha bhikkhave bhikkhu: kammalakkhaṇo
bālo, kammalakkhaṇo paṇḍito ti yathābhūtaṃ na-ppajānāti.
Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti. Ka-
thañ-ca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti: Idha
bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti na-
ppajahati na vinodeti na byantikaroti na anabhāvaṃ gameti,
uppannaṃ byāpādavitakkaṃ --pe-- uppannaṃ vihiṃsāvitak-
kaṃ -- uppannuppanne pāpake akusale dhamme adhivāseti

[page 221]
4. 3. MAHĀGOPĀLAKASUTTAṂ. (33) 221
na-ppajahati na vinodeti na byantikaroti na anabhāvaṃ ga-
meti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.
Kathañ-ca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti:
Idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī
hoti anubyañjanaggāhī, yatvādhikaraṇam-enaṃ cakkhundriyaṃ
asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā
dhammā anvāssaveyyuṃ tassa saṃvarāya na paṭipajjati, na
rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati.
Sotena saddaṃ sutvā --pe-- ghānena gandhaṃ ghāyitvā
-- jivhāya rasaṃ sāyitvā -- kāyena phoṭṭhabbaṃ phusitvā --
manasā dhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī,
yatvādhikaraṇam-enaṃ manindriyaṃ asaṃvutaṃ viharantaṃ
abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ
tassa saṃvarāya na paṭipajjati, na rakkhati manindriyaṃ,
manindriye na saṃvaraṃ āpajjati. Evaṃ kho bhikkhave
bhikkhu na vaṇaṃ paṭicchādetā hoti. Kathañ-ca bhikkhave
bhikkhu na dhūmaṃ kattā hoti: Idha bhikkhave bhikkhu
yathāsutaṃ yathāpariyattaṃ dhammaṃ na vitthārena paresaṃ
desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā
hoti. Kathañ-ca bhikkhave bhikkhu na titthaṃ jānāti:
Idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā
dhammadharā vinayadharā mātikādharā te kālena kālaṃ
upasaṅkamitvā na paripucchati na paripañhati: idaṃ bhante
kathaṃ, imassa ko atho ti. Tassa te āyasmanto avivaṭañ-c'
eva na vivaranti, anuttānikatañ-ca na uttānikaronti, aneka-
vihitesu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭi-
vinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.
Kathañ-ca bhikkhave bhikkhu na pītaṃ jānāti: Idha bhik-
khave bhikkhu Tathāgatappavedite dhammavinaye desiya-
māne na labhati atthavedaṃ, na labhati dhammavedaṃ, na
labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ kho bhik-
khave bhikkhu na pītaṃ jānāti. Kathañ-ca bhikkhave bhik-
khu na vīthiṃ jānāti: Idha bhikkhave bhikkhu ariyaṃ
aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ na-ppajānāti. Evaṃ kho
bhikkhave bhikkhu na vīthiṃ jānāti. Kathañ-ca bhikkhave
bhikkhu na gocarakusalo hoti: Idha bhikkhave bhikkhu
cattāro satipaṭṭhāne yathābhūtaṃ na-ppajānāti. Evaṃ kho

[page 222]
222 I. MŪLAPAṆṆĀSAṂ.
bhikkhave bhikkhu na gocarakusalo hoti. Kathañ-ca bhik-
khave bhikkhu anavasesadohī hoti: Idha bhikkhave bhik-
khuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvara-piṇḍa-
pāta-senāsana-gilānapaccayaparikkhārehi. tatra bhikkhu mat-
taṃ na jānāti paṭiggahaṇāya. Evaṃ kho bhikkhave bhikkhu
anavasesadohī hoti. Kathañ-ca bhikkhave bhikkhu ye te
bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅgha-
pariṇāyakā te na atirekapūjāya pūjetā hoti: Idha bhikkhave
bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅgha-
pitaro saṅghapariṇāyakā tesu na mettaṃ kāyakammaṃ
paccupaṭṭhāpeti āvī c'; eva raho ca, na mettaṃ vacīkammaṃ
paccupaṭṭhāpeti āvī c'; eva raho ca, na mettaṃ manokammaṃ
paccupaṭṭhāpeti āvī c'; eva raho ca. Evaṃ kho bhikkhave
bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅga-
pitaro saṅghapariṇāyakā te na atirekapūjāya pūjetā hoti.
Imehi kho bhikkhave ekādasahi dhammehi samannāgato
bhikkhu abhabbo imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ
vepullaṃ āpajjituṃ.
Ekādasahi bhikkhave aṅgehi samannāgato gopālako
bhabbo gogaṇaṃ pariharituṃ phātikattuṃ, katamehi ekā-
dasahi: Idha bhikkhave gopālako rūpaññū hoti, lakkhaṇa-
kusalo hoti, āsāṭikaṃ sāṭetā hoti, vaṇaṃ paṭicchādetā hoti,
dhūmaṃ kattā hoti, titthaṃ jānāti, pītaṃ jānāti, vīthiṃ jā-
nāti, gocarakusalo hoti, sāvasesadohī ca hoti, ye te usabhā
gopitaro gopariṇāyakā te atirekapūjāya pūjetā hoti. Imehi
kho bhikkhave ekādasahi aṅgehi samannāgato gopālako
bhabbo gogaṇaṃ pariharituṃ phātikattuṃ. Evam-eva kho
bhikkhave ekādasahi dhammehi samannāgato bhikkhu bhabbo
imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjituṃ,
katamehi ekādasahi: Idha bhikkhave bhikkhu rūpaññū hoti,
lakkhaṇakusalo hoti, āsāṭikaṃ sāṭetā hoti, vaṇaṃ paṭicchā-
detā hoti, dhūmaṃ kattā hoti, titthaṃ jānāti, pītaṃ jānāti,
vīthiṃ jānāti, gocarakusalo hoti, sāvasesadohī ca hoti, ye te
bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅgha-
pariṇāyakā te atirekapūjāya pūjetā hoti.
Kathañ-ca bhikkhave bhikkhu rūpaññū hoti: Idha
bhikkhave bhikkhu yaṃ kiñci rūpaṃ sabbaṃ rūpaṃ cattāri

[page 223]
4. 3. MAHĀGOPĀLAKASUTTAṂ. (33) 223
mahābhūtāni catunnañ-ca mahābhūtānaṃ upādāya rūpan-ti
yathābhūtaṃ pajānāti. Evaṃ kho bhikkhave bhikkhu rūpaññū
hoti. Kathañ-ca bhikkhave bhikkhu lakkhaṇakusalo hoti:
Idha bhikkhave bhikkhu: kammalakkhaṇo bālo, kammalak-
khaṇo paṇḍito ti yathābhūtaṃ pajānāti. Evaṃ kho bhik-
khave bhikkhu lakkhaṇakusalo hoti. Kathañ-ca bhikkhave
bhikkhu āsāṭikaṃ sāṭetā hoti: Idha bhikkhave bhikkhu up-
pannaṃ kāmavitakkaṃ nādhivāseti, pajahati vinodeti byanti-
karoti anabhāvaṃ gameti, uppannaṃ byāpādavitakkaṃ -- pe
-- uppannaṃ vihiṃsāvitakkaṃ -- uppannuppanne pāpake akusale
dhamme nādhivāseti, pajahati vinodeti byantikaroti anabhā-
vaṃ gameti. Evaṃ kho bhikkhave bhikkhu āsāṭikaṃ sāṭetā
hoti. Kathañ-ca bhikkhave bhikkhu vaṇaṃ paṭicchādetā
hoti: Idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā na ni-
mittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇam-enaṃ
cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pā-
pakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭi-
pajjati, rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ
āpajjati. Sotena saddaṃ sutvā --pe-- ghānena gandhaṃ
ghāyitvā -- jivhāya rasaṃ sāyitvā -- kāyena phoṭṭhabbaṃ
phusitvā -- manasā dhammaṃ viññāya na nimittaggāhī hoti
nānubyañjanaggāhī, yatvādhikaraṇam-enaṃ manindriyaṃ
asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā
dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati, rak-
khati manindriyaṃ, manindriye saṃvaraṃ āpajjati. Evaṃ
kho bhikkhave bhikkhu vaṇaṃ paṭicchādetā hoti. Kathañ-ca
bhikkhave bhikkhu dhūmaṃ kattā hoti: Idha bhikkhave bhik-
khu yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena pa-
resaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu dhūmaṃ
kattā hoti. Kathañ-ca bhikkhave bhikkhu titthaṃ jānāti:
Idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā
dhammadharā vinayadharā mātikādharā te kālena kālaṃ
upasaṅkamitvā paripucchati paripañhati: idaṃ bhante kathaṃ,
imassa ko attho ti. Tassa te āyasmanto avivaṭañ-c'; eva
vivaranti, anuttānikatañ-ca uttānikaronti, anekavihitesu ca
kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ paṭivinodenti. Evaṃ kho
bhikkhave bhikkhu titthaṃ jānāti. Kathañ-ca bhikkhave

[page 224]
224 I. MŪLAPAṆṆĀSAṂ.
bhikkhu pītaṃ jānāti: Idha bhikkhave bhikkhu Tathāgatappa-
vedite dhammavinaye desiyamāne labhati atthavedaṃ, labhati
dhammavedaṃ, labhati dhammūpasaṃhitaṃ pāmujjaṃ. Evaṃ
kho bhikkhave bhikkhu pītaṃ jānāti. Kathañ-ca bhikkhave
bhikkhu vīthiṃ jānāti: Idha bhikkhave bhikkhu ariyaṃ
aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ pajānāti. Evaṃ kho
bhikkhave bhikkhu vīthiṃ jānāti. Kathañ-ca bhikkhave
bhikkhu gocarakusalo hoti: Idha bhikkhave bhikkhu cattāro
satipaṭṭhāne yathābhūtaṃ pajānāti. Evaṃ kho bhik-
khave bhikkhu gocarakusalo hoti. Kathañ-ca bhikkhave
bhikkhu sāvasesadohī hoti: Idha bhikkhave bhikkhuṃ sad-
dhā gahapatikā abhihaṭṭhuṃ pavārenti cīvara-piṇḍapāta-
senāsana-gilānapaccayabhesajjaparikkhārehi, tatra bhikkhu
mattaṃ jānāti paṭiggahaṇāya. Evaṃ kho bhikkhave
bhikkhu sāvasesadohī hoti. Kathañ-ca bhikkhave bhikkhu
ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro
saṅghapariṇāyakā te atirekapūjāya pūjetā hoti: Idha bhik-
khave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā
saṅghapitaro saṅghapariṇāyakā tesu mettaṃ kāyakammaṃ
paccupaṭṭhāpeti āvī c'; eva raho ca, mettaṃ vacīkammaṃ
paccupaṭṭhāpeti āvī c'; eva raho ca, mettaṃ manokammaṃ
paccupaṭṭhāpeti āvī c'; eva raho ca. Evaṃ kho bhikkhave
bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅgha-
pitaro saṅghapariṇāyakā te atirekapūjāya pūjetā hoti. Imehi
kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu
bhabbo imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ
āpajjitun-ti.
Idam-avoca Bhagavā. Attamanā te bhikkhū Bhagavato
bhāsitaṃ abhinandun-ti.
MAHĀGOPĀLAKASUTTAṂ TATIYAṂ

[page 225]
4. 4. CŪḶAGOPĀLAKASUTTAṂ. (34) 225
34.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Vajjīsu
viharati Ukkācelāyaṃ Gaṅgāya nadiyā tīre. Tatra kho Bha-
gavā bhikkhū āmantesi: Bhikkhavo ti. Bhadante ti te bhik-
khū Bhagavato paccassosuṃ. Bhagavā etad-avoca:
Bhūtapubbaṃ bhikkhave Māgadhako gopāloko duppañña-
jātiko vassānaṃ pacchime māse saradasamaye asamavekkhitvā
Gaṅgāya nadiyā oriman-tīraṃ asamavekkhitvā pāriman-
tīraṃ atitthen'; eva gāvo patāresi uttaran-tīraṃ Suvidehānaṃ.
Atha kho bhikkhave gāvo majjhe Gaṅgāya nadiyā sote
āmaṇḍaliyaṃ karitvā tatth'; eva anayabyasanaṃ āpajjiṃsu;
taṃ kissa hetu: Tathā hi so bhikkhave Māgadhako gopālako
duppaññājātiko vassānaṃ pacchime māse saradasamaye asam-
avekkhitvā Gaṅgāya nadiyā oriman-tīraṃ asamavekkhitvā
pāriman-tīraṃ atitthen'; eva gāvo patāresi uttaran-tīraṃ
Suvidehānaṃ. Evam-eva kho bhikkhave ye hi keci samaṇā
vā brāhmaṇā vā akusalā imassa lokassa akusalā parassa lo-
kassa, akusalā Māradheyyassa akusalā a-Māradheyyassa, aku-
salā Maccudheyyassa akusalā a-Maccudheyyassa, tesaṃ ye
sotabbaṃ saddahātabbaṃ maññissanti tesaṃ taṃ bhavissati
dīgharattaṃ ahitāya dukkhāya.
Bhūtapubbaṃ bhikkhave Māgadhako gopālako sappañña-
jātiko vassānaṃ pacchime māse saradasamaye samavekkhitvā
Gaṅgāya nadiyā oriman-tīraṃ samavekkhitvā pāriman-tīraṃ
titthen'; eva gāvo patāresi uttaran-tīraṃ Suvidehānaṃ. So
paṭhamaṃ patāresi ye te usabhā gopitaro gopariṇāyakā, te
tiriyaṃ Gaṅgāya sotaṃ chetvā sotthinā pāraṃ agamaṃsu;
athāpare patāresi balavagāve dammagāve, te pi tiriyaṃ Gaṅ-
gāya sotaṃ chetvā sotthinā pāraṃ agamaṃsu; athāpare pa-
tāresi vacchatare vacchatariyo, te pi tiriyaṃ Gaṅgāya sotaṃ
chetvā sotthinā pāraṃ agamaṃsu; athāpare patāresi vacchake
kisabalake, te pi tiriyaṃ Gaṅgāya sotaṃ {chetvā} sotthinā pā-
raṃ agamaṃsu. Bhūtapubbaṃ bhikkhave vacchako taruṇako
tāvad-eva jātako mātu goravakena vuyhamāno so pi tiri-
yaṃ Gaṅgāya sotaṃ chetvā sotthinā pāraṃ agamāsi; taṃ
kissa hetu: Tathā hi so bhikkhave Māgadhako gopāloko

[page 226]
226 I. MŪLAPAṆṆĀSAṂ.
sappaññajātiko vassānaṃ pacchime māse saradasamaye sam-
avekkhitvā Gaṅgāya nadiyā oriman-tīraṃ samavekkhitvā pāri-
man-tīraṃ titthen'; eva gāvo patāresi uttaran-tīraṃ Suvide-
hānaṃ. Evam-eva kho bhikkhave ye hi keci samaṇā vā
brāhmaṇā vā kusalā imassa lokassa kusalā parassa lokassa,
kusalā Māradheyyassa kusalā a-Māradheyyassa, kusalā Maccu-
dheyyassa kusalā a-Maccudheyyassa, tesaṃ ye sotabbaṃ sadda-
hātabbaṃ maññissanti tesaṃ taṃ bhavissati dīgharattaṃ
hitāya sukhāya.
Seyyathā pi bhikkhave ye te usabhā gopitaro gopariṇā-
yakā te tiriyaṃ Gaṅgāya sotaṃ chetvā sotthinā pāraṃ aga-
maṃsu, evam-eva kho bhikkhave ye te bhikkhū arahanto
khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppatta-
sadatthā parikkhīṇabhavasaṃyojanā samma-d-aññā vimuttā,
te pi tiriyaṃ Mārassa sotaṃ chetvā sotthinā pāraṃ gatā.
Seyyathā pi te bhikkhave balavagavā dammagavā tiriyaṃ
Gaṅgāya sotaṃ chetvā sotthinā pāraṃ agamaṃsu, evam-eva
kho bhikkhave ye te bhikkhū pañcannaṃ orambhāgiyānaṃ
saṃyojanānaṃ parikkhayā opapātikā tatthaparinibbāyino
anāvattidhammā tasmā lokā, te pi tiriyaṃ Mārassa sotaṃ
chetvā sotthinā pāraṃ gamissanti. Seyyathā pi te bhikkhave
vacchatarā vacchatariyo tiriyaṃ Gaṅgāya sotaṃ chetvā sot-
thinā pāraṃ agamaṃsu, evam-eva kho bhikkhave ye te
bhikkhū tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ
tanuttā sakadāgāmino sakid-eva imaṃ lokaṃ āgantvā duk-
khass'; antaṃ karissanti, te pi tiriyaṃ Mārassa sotaṃ chetvā
sotthinā pāraṃ gamissanti. Seyyathā pi te bhikkhave vac-
chakā kisabalakā tiriyaṃ Gaṅgāya sotaṃ chetvā sotthinā
pāraṃ agamaṃsu, evam-eva kho bhikkhave ye te bhikkhū
tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpannā avinipātadhammā
niyatā sambodhiparāyanā, te pi tiriyaṃ Mārassa sotaṃ
chetvā sotthinā pāraṃ gamissanti. Seyyathā pi so bhikkhave
vacchako taruṇako tāvad-eva jātako mātu goravakena vuyha-
māno tiriyaṃ Gaṅgāya sotaṃ chetvā sotthinā pāraṃ aga-
māsi, evam-eva kho bhikkhave ye te bhikkhū dhammānu-
sārino saddhānusārino, te pi tiriyaṃ Mārassa sotaṃ chetvā
sotthinā pāraṃ gamissanti. Ahaṃ kho pana bhikkhave

[page 227]
4. 5. CŪḶASACCAKASUTTAṂ. (35) 227
kusalo imassa lokassa kusalo parassa lokassa, kusalo Māra-
dheyyassa kusalo a-Māradheyyassa, kusalo Maccudheyyassa
kusalo a-Maccudheyyassa. Tassa mayhaṃ bhikkhave ye so-
tabbaṃ saddahātabbaṃ maññissanti tesaṃ taṃ bhavissati
dīgharattaṃ hitāya sukhāyāti.
Idam-avoca Bhagavā, idaṃ vatvā Sugato athāparaṃ
etad-avoca Satthā:
Ayaṃ loko paraloko jānatā suppakāsito,
yañ-ca Mārena sampattaṃ appattaṃ yañ-ca Maccunā.
Sabbaṃ lokaṃ abhiññāya sambuddhena pajānatā
vivaṭaṃ amatadvāraṃ khemaṃ nibbānapattiyā.
Chinnaṃ pāpimato sotaṃ viddhastaṃ vinaḷīkataṃ,
pāmujjabahulā hotha, khemaṃ patt'; attha bhikkhavo ti.
CŪḶAGOPĀLAKASUTTAṂ CATUTTHAṂ.
35.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Vesāliyaṃ
viharati Mahāvane Kūṭāgārasālāyaṃ. Tena kho pana sama-
yena Saccako Nigaṇṭhaputto Vesāliyaṃ paṭivasati, bhassappa-
vādiko paṇḍitavādo sādhusammato bahujanassa. So Vesāli-
yaṃ parisatiṃ evaṃ vācaṃ bhāsati: Nāhan-taṃ passāmi
samaṇaṃ vā brāhmaṇaṃ vā saṅghiṃ gaṇiṃ gaṇācariyaṃ,
api arahantaṃ sammāsambuddhaṃ paṭijānamānaṃ, yo mayā
vādena vādaṃ samāraddho na saṅkampeyya na sampakam-
peyya na sampavedheyya, yassa na kacchehi seda mucceyyuṃ;
thūṇañ-ce p'; ahaṃ acetanaṃ vādena vādaṃ samārabheyyaṃ
sā pi mayā vādena vādaṃ samāraddhā saṅkampeyya sampa-
kampeyya sampavedheyya, ko pana vādo manussabhūtassāti.
Atha kho āyasmā Assaji pubbanhasamayaṃ nivāsetvā patta-
cīvaraṃ ādāya Vesāliṃ piṇḍāya pāvisi. Addasā kho Saccako
Nigaṇṭhaputto Vesāliyaṃ jaṅghāvihāraṃ anucaṅkamamāno

[page 228]
228 I. MŪLAPAṆṆĀSAṂ.
anuvicaramāno āyasmantaṃ Assajiṃ dūrato va āgacchantaṃ,
disvāna yen'; āyasmā Assaji ten'; upasaṅkami, upasaṅkamitvā
āyasmatā Assajinā saddhiṃ sammodi, sammodanīyaṃ kathaṃ
sārāṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito
kho Saccako Nigaṇṭhaputto āyasmantaṃ Assajiṃ etad-avoca:
Kathaṃ pana bho Assaji samaṇo Gotamo sāvake vineti,
kathaṃbhāgā ca pana samaṇassa Gotamassa sāvakesu anu-
sāsanī bahulā pavattatīti. -- Evaṃ kho Aggivessana Bhagavā
sāvake vineti, evaṃbhāgā ca pana Bhagavato sāvakesu anu-
sāsanī bahulā pavattati: Rūpaṃ bhikkhave aniccaṃ, vedanā
aniccā, saññā aniccā, saṅkhārā aniccā, viññāṇaṃ aniccaṃ;
rūpaṃ bhikkhave anattā, vedanā anattā, saññā anattā, saṅ-
khārā anattā, viññāṇaṃ anattā; sabbe saṅkhārā aniccā, sabbe
dhammā anattā ti. Evaṃ kho Aggivessana Bhagavā sāvake
vineti, evaṃbhāgā ca pana Bhagavato sāvakesu anusāsanī
bahulā pavattatīti. -- Dussutaṃ vata bho Assaji assumha ye
mayaṃ evaṃvādiṃ samaṇaṃ Gotamaṃ assumha; app-eva ca
nāma mayaṃ kadāci karahaci tena bhotā Gotamena saddhiṃ
samāgaccheyyāma, app-eva nāma siyā kocid-eva kathāsallāpo,
app-eva nāma tasmā pāpakā diṭṭhigatā viveceyyāmāti.
Tena kho pana samayena pañcamattāni Licchavisatāni
santhāgāre sannipatitāni honti kenacid-eva karaṇīyena. Atha
kho Saccako Nigaṇṭhaputto yena te Licchavī ten'; upasaṅ-
kami, upasaṅkamitvā te Licchavī etad-avoca: Abhikkamantu
bhonto Licchavī, abhikkamantu bhonto Licchavī, ajja me
samaṇena Gotamena saddhiṃ kathāsallāpo bhavissati. Sace
me samaṇo Gotamo tathā patiṭṭhissati yathā 'ssa me ñāt-
aññatarena sāvakena Assajinā nāma bhikkhunā patiṭṭhitaṃ,
seyyathā pi nāma balavā puriso dīghalomikaṃ eḷakaṃ lo-
mesu gahetvā ākaḍḍheyya parikaḍḍheyya samparikaḍḍheyya,
evam-evāhaṃ samaṇaṃ Gotamaṃ vādena vādaṃ ākaḍḍhis-
sāmi parikaḍḍhissāmi samparikaḍḍhissāmi; seyyathā pi nāma
balavā soṇḍikākammakaro mahantaṃ soṇḍikākilañjaṃ gam-
bhīre udakarahade pakkhipitvā kaṇṇe gahetvā ākaḍḍheyya
parikaḍḍheyya samparikaḍḍheyya, evam-evāhaṃ samaṇaṃ
Gotamaṃ vādena vādaṃ ākaḍḍhissami parikaḍḍhissāmi sam-
parikaḍḍhissāmi; seyyathā pi nāma balavā soṇḍikādhutto

[page 229]
4. 5. CŪḶASACCAKASUTTAṂ. (35) 229
vālaṃ kaṇṇe gahetvā odhuneyya niddhuneyya nicchādeyya,
evam-evāhaṃ samaṇaṃ Gotamaṃ vādena vādaṃ odhunissāmi
niddhunissāmi nicchādessāmi; seyyathā pi nāma kuñjaro
saṭṭhihāyano gambhīraṃ pokkharaṇiṃ ogāhitvā saṇadhovikaṃ
nāma kiḷitajātaṃ kiḷati, evam-evāhaṃ samaṇaṃ Gotamaṃ
saṇadhovikaṃ maññe kīḷitajātaṃ kiḷissāmi. Abhikkamantu
bhonto Licchavī, abhikkamantu bhonto Licchavī, ajja me sa-
maṇena Gotamena saddhiṃ kathāsallāpo bhavissatīti. Tatr'
ekacce Licchavī evam-āhaṃsu: Kiṃ samaṇo Gotamo Sacca-
kassa Nigaṇṭhaputtassa vādaṃ āropessati, atha kho Saccako
Nigaṇṭhaputto samaṇassa Gotamassa vādaṃ āropessatīti.
Ekacce Licchavī evam-āhaṃsu: Kiṃ so bhavamāno Saccako
Nigaṇṭhaputto Bhagavato vādaṃ āropessati, atha kho Bha-
gavā Saccakassa Nigaṇṭhaputtassa vādaṃ āropessatīti. Atha
kho Saccako Nigaṇṭhaputto pañcamattehi Licchavisatehi pari-
vuto yena Mahāvanaṃ Kūṭāgārasālā ten'; upasaṅkami.
Tena kho pana samayena sambahulā bhikkhū abbhokāse
caṅkamanti. Atha kho Saccako Nigaṇṭhaputto yena te bhikkhū
ten'; upasaṅkami, upasaṅkamitvā te bhikkhū etad-avoca: Kahan-
nu kho bho etarahi so bhavaṇ-Gotamo viharati, dassanakāmā
hi mayan-taṃ bhavantaṃ Gotaman-ti. -- Es'; Aggivessana
Bhagavā Mahāvanaṃ ajjhogāhitvā aññatarasmiṃ rukkhamūle
divāvihāraṃ nisinno ti. Atha kho Saccako Nigaṇṭhaputto
mahatiyā Licchaviparisāya saddhiṃ Mahāvanaṃ ajjhogāhitvā
yena Bhagavā ten'; upasaṅkami, upasaṅkamitvā Bhagavatā
saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā
ekamantaṃ nisīdi. Te pi kho Licchavī app-ekacce Bhaga-
vantaṃ abhivādetvā ekamantaṃ nisīdiṃsu, app-ekacce Bha-
gavatā saddhiṃ sammodiṃsu, sammodanīyaṃ kathaṃ sārāṇī-
yaṃ vītisāretvā ekamantaṃ nisīdiṃsu, app-ekacce yena
Bhagavā ten'; añjalim-paṇāmetvā ekamantaṃ nisīdiṃsu, app-
ekacce Bhagavato santike nāmagottaṃ sāvetvā ekamantaṃ
nisīdiṃsu, app-ekacce tuṇhībhūtā ekamantaṃ nisīdiṃsu.
Ekamantaṃ nisinno kho Saccako Nigaṇṭhaputto Bhaga-
vantaṃ etad-avoca: Puccheyyāhaṃ bhavantaṃ Gotamaṃ
kañcid-eva desaṃ, sace me bhavaṇ-Gotamo okāsaṃ karoti
pañhassa veyyākaraṇāyāti. -- Pucch'; Aggivessana yad-

[page 230]
230 I. MŪLAPAṆṆĀSAṂ.
ākaṅkhasīti. -- Kathaṃ pana bhavaṇ-Gotamo sāvake vineti,
kathaṃbhāgā ca pana bhoto Gotamassa sāvakesu anusāsanī
bahulā pavattatīti. -- Evaṃ kho ahaṃ Aggivessana sāvake
vinemi, evaṃbhāgā ca pana me sāvakesu anusāsanī bahulā
pavattati: Rūpaṃ bhikkhave aniccaṃ, vedanā aniccā, saññā
aniccā, saṅkhārā aniccā, viññāṇaṃ aniccaṃ; rūpaṃ bhikkhave
anattā, vedanā anattā, saññā anattā, saṅkhārā anattā, viññāṇaṃ
anattā; sabbe saṅkhārā aniccā, sabbe dhammā anattā ti.
Evaṃ kho ahaṃ Aggivessana sāvake vinemi, evaṃbhāgā ca
pana me sāvakesu anusāsanī bahulā pavattatīti. -- Upamā
maṃ bha Gotama paṭibhātīti. -- Paṭibhātu taṃ Aggivessa-
nāti Bhagavā avoca. -- Seyyathā pi bho Gotama ye kec'
ime bījagāmabhūtagāmā vuddhiṃ virūḷhiṃ vepullaṃ āpajjanti,
sabbe te paṭhaviṃ nissāya paṭhaviyaṃ patiṭṭhāya evam-ete
bījagāmabhūtagāmā vuddhiṃ virūḷhiṃ vepullaṃ āpajjanti;
seyyathā pi vā pana bho Gotama ye kec'; ime balakaraṇīyā
kammantā karīyanti, sabbe te paṭhaviṃ nissāya paṭhaviyaṃ
paṭiṭṭhāya evam-ete balakaraṇīyā kammantā karīyanti;
evam-eva kho bho Gotama rūpattā 'yaṃ purisapuggalo,
rūpe patiṭṭhāya puññaṃ vā apuññaṃ vā pasavati; vedanattā
'yaṃ purisapuggalo, vedanāya patiṭṭhāya puññaṃ vā apuñ-
ñaṃ vā pasavati; saññattā 'yaṃ purisapuggalo, saññāya
patiṭṭhāya puññaṃ vā apuññaṃ vā pasavati; saṅkhārattā
'yaṃ purisapuggalo, saṅkhāresu patiṭṭhāya puññaṃ vā apuñ-
ñaṃ vā pasavati; viññāṇattā 'yaṃ purisapuggalo, viññāṇe
patiṭṭhāya puññaṃ vā apuññaṃ vā pasavatīti. -- Nanu tvaṃ
Aggivessana evaṃ vadesi: Rūpam-me attā, vedanā me attā,
saññā me attā, saṅkhārā me attā, viññāṇam-me attā ti. --
Ahaṃ hi bho Gotama evaṃ vadāmi: Rūpam-me attā,
vedanā me attā, saññā me attā, saṅkhārā me attā, viññā-
ṇam-me attā ti, ayañ-ca mahatī janatā ti. -- Kiṃ hi te
Aggivessana mahatī janatā karissati, iṅgha tvaṃ Aggi-
vessana sakaṃ yeva vādam nibbeṭhehīti. -- Ahaṃ hi bho
Gotama evaṃ vadāmi: Rūpam-me attā, vedanā me attā,
saññā me attā, saṅkhārā me attā, viññāṇam-me attā ti.
Tena hi Aggivessana taṃ yev'; ettha paṭipucchissāmi,
yathā te khameyya tathā naṃ byākareyyāsi. Taṃ kim-

[page 231]
4. 5. CŪḶASACCAKASUTTAṂ. (35) 231
maññasi Aggivessana: Vatteyya rañño khattiyassa muddhāva-
sittassa sakasmiṃ vijite vaso ghātetāyaṃ vā ghātetuṃ jāpe-
tāyaṃ vā jāpetuṃ pabbājetāyaṃ vā pabbājetuṃ, seyyathā pi
rañño Pasenadissa Kosalassa, seyyathā pi vā pana rañño
Māgadhassa Ajātasattussa Vedehiputtassāti. -- Vatteyya bho
Gotama rañño khattiyassa muddhāvasittassa sakasmiṃ vijite
vaso ghātetāyaṃ vā ghātetuṃ jāpetāyaṃ vā jāpetuṃ pabbā-
jetāyaṃ vā pabbājetuṃ, seyyathā pi rañño Pasenadissa Kosa-
lassa, seyyathā pi vā pana rañño Māgadhassa Ajātasattussa
Vedehiputtassa. Imesam-pi hi bho Gotama saṅghānaṃ
gaṇānaṃ, seyyathīdaṃ Vajjīnaṃ Mallānaṃ, vattati sakas-
miṃ vijite vaso ghātetāyaṃ vā ghātetuṃ jāpetāyaṃ vā jā-
petuṃ pabbājetāyaṃ vā pabbājetuṃ, kiṃ pana rañño khatti-
yassa muddhāvasittassa, seyyathā pi rañño Pasenadissa Kosa-
lassa, seyyathā pi vā pana rañño Māgadhassa Ajātasattussa
Vedehiputtassa. Vatteyya bho Gotama, vattituñ-ca-m-
arahatīti. -- Taṃ kim-maññasi Aggivessana: Yaṃ tvaṃ
evaṃ vadesi: rūpam-me attā ti, vattati te tasmiṃ rūpe
vaso: evam-me rūpaṃ hotu, evam-me rūpaṃ mā ahosīti.
Evaṃ vutte Saccako Nigaṇṭhaputto tuṇhī ahosi. Dutiyam-
pi kho Bhagavā Saccakaṃ Nigaṇṭhaputtaṃ etad-avoca:
Taṃ kim-maññasi Aggivessana: Yaṃ tvaṃ evaṃ vadesi:
rūpam-me attā ti, vattati te tasmiṃ rūpe vaso: evam-me
rūpaṃ hotu, evam-me rūpaṃ mā ahosīti. Dutiyam-pi kho
Saccako Nigaṇṭhaputto tuṇhī ahosi. Atha kho Bhagavā Sacca-
kaṃ Nigaṇṭhaputtaṃ etad-avoca: Byākarohi dāni Aggi-
vessana, na dāni te tuṇhībhāvassa kālo. Yo koci Aggi-
vessana Tathāgatena yāva tatiyaṃ sahadhammikaṃ pañhaṃ
puṭṭho na byākaroti etth'; ev'; assa sattadhā muddhā phalatīti.
Tena kho pana samayena vajirapāṇi yakkho ayasaṃ vajiraṃ
ādāya ādittaṃ sampajjalitaṃ sajotibhūtaṃ Saccakassa Ni-
gaṇṭhaputtassa upari vehāsaṃ ṭhito hoti: Sacāyaṃ Saccako
Nigaṇṭhaputto Bhagavatā yāva tatiyaṃ sahadhammikaṃ pañ-
haṃ puṭṭho na byākarissati etth'; ev'; assa sattadhā muddhaṃ
phālessāmīti. Taṃ kho pana vajirapāṇiṃ yakkhaṃ Bhagavā
c'; eva passati Saccako ca Nigaṇṭhaputto. Atha kho Sac-
cako Nigaṇṭhaputto bhīto saṃviggo lomahaṭṭhajāto Bhaga-

[page 232]
232 I. MŪLAPAṆṆĀSAṂ.
vantaṃ yeva tāṇaṃgavesī Bhagavantaṃ yeva leṇaṃgavesī
Bhagavantaṃ yeva saraṇaṃgavesī Bhagavantaṃ etad-avoca:
Pucchatu maṃ bhavaṃ Gotamo, byākarissāmīti.
Taṃ kim-maññasi Aggivessana: Yaṃ tvaṃ evam va-
desi: rūpam-me attā ti, vattati te tasmiṃ rūpe vaso: evaṃ
me rūpaṃ hotu, evam-me rūpaṃ mā ahosīti. -- No h'
idaṃ bho Gotama. -- Manasikarohi Aggivessana, manasi-
karitvā kho Aggivessana byākarohi, na kho te sandhīyati
purimena vā pacchimaṃ pacchimena vā purimaṃ. Taṃ kim-
maññasi Aggivessana: Yaṃ tvaṃ evaṃ vadesi: vedanā me
attā ti, vattati te tāya vedanāya vaso: evam-me vedanā
hotu, evam-me vedanā mā ahosīti. -- No h'; idaṃ bho Go-
tama. -- Manasikarohi Aggivessana, manasikaritvā kho Aggi-
vessana byākarohi, na kho te sandhīyati purimena vā pacchi-
maṃ pacchimena vā purimaṃ. Taṃ kim-maññasi Aggi-
vessana: Yaṃ tvaṃ evaṃ vadesi: saññā me attā ti, vattati
te tāya saññāya vaso: evam-me saññā hotu, evam-me
saññā mā ahosīti. -- No h'; iḍaṃ bho Gotama. -- Manasi-
karohi Aggivessana, manasikaritvā kho Aggivessana byā-
karohi, na kho te sandhīyati purimena vā pacchimaṃ pacchi-
mena vā purimaṃ. Taṃ kim-maññasi Aggivessana: Yaṃ
tvaṃ evaṃ vadesi: saṅkhārā me attā ti, vattati te tesu
saṅkhāresu vaso: evam-me saṅkhārā hontu, evam-me saṅ-
khārā mā ahesun-ti. -- No h'; idaṃ bho Gotama. -- Ma-
nasikarohi Aggivessana, manasikaritvā kho Aggivessana byā-
karohi, na kho te sandhīyati purimena vā pacchimaṃ pacchi-
mena vā purimaṃ. Taṃ kim-maññasi Aggivessana: Yaṃ
tvaṃ evaṃ vadesi: viññāṇam-me attā ti, vattati te tasmiṃ
viññāṇe vaso: evam-me viññāṇaṃ hotu, evam-me viññāṇaṃ
mā ahosīti. -- No h'; idaṃ bho Gotama. -- Manasikarohi
Aggivessana, manasikaritvā kho Aggivessana byākarohi, na
kho te sandhīyati purimena vā pacchimaṃ pacchimena vā
purimaṃ. Taṃ kim-maññasi Aggivessana: rūpaṃ niccaṃ
vā aniccaṃ vā ti. -- Aniccaṃ bho Gotama. -- Yaṃ panā-
niccaṃ dukkhaṃ vā taṃ sukhaṃ vā ti. -- Dukkhaṃ bho
Gotama. -- Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ
kallan-nu taṃ samanupassituṃ: etam-mama, eso 'ham-asmi,

[page 233]
4. 5. CŪḶASACCAKASUTTAṂ. (35) 233
eso me attā ti. -- No h'; idaṃ bho Gotama. -- Taṃ kim-
maññasi Aggivessana: vedanā --pe-- saññā -- saṅkhārā --
taṃ kim-maññasi Aggivessana: viññāṇaṃ niccaṃ vā anic-
caṃ vā ti. -- Aniccaṃ bho Gotama. -- Yaṃ panāniccaṃ
dukkhaṃ vā taṃ sukhaṃ vā ti. -- Dukkhaṃ bho Gotama.
-- Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallan-
nu taṃ samanupassituṃ: etam-mama, eso 'ham-asmi, eso
me attā ti. -- No h'; idaṃ bho Gotama. -- Taṃ kim-mañ-
ñasi Aggivessana: Yo nu kho dukkhaṃ allīno dukkhaṃ
upagato dukkhaṃ ajjhosito dukkhaṃ: etam-mama, eso
'ham-asmi, eso me attā ti samanupassati, api nu kho so
sāmaṃ vā dukkhaṃ parijāneyya dukkhaṃ vā parikkhepetvā
vihareyyāti. -- Kiṃ hi siyā bho Gotama, no h'; idaṃ bho
Gotamāti.
Seyyathā pi Aggivessana puriso sāratthiko sāragavesī
sārapariyesanaṃ caramāno tiṇhaṃ kuṭhāriṃ ādāya vanaṃ
paviseyya, so tattha passeyya mahantaṃ kadalikkhandhaṃ
ujuṃ navaṃ akukkukajātaṃ; tam-enaṃ mūle chindeyya,
mūle chetvā agge chindeyya, agge chetvā pattavaṭṭiṃ
vinibbhujeyya, so tattha pattavaṭṭiṃ vinibbhujanto pheggum-
pi nādhigaccheyya, kuto sāraṃ; evam-eva kho tvaṃ Aggi-
vessana mayā sakasmiṃ vāde samanuyuñjiyamāno samaṇu-
gāhiyamāno samanubhāsiyamāno ritto tuccho aparaddho.
Bhāsitā kho pana te esā Aggivessana Vesāliyaṃ parisatiṃ
vācā: Nāhan-taṃ passāmi samaṇaṃ vā brāhmaṇaṃ vā saṅ-
ghiṃ gaṇiṃ gaṇācariyaṃ, api arahantaṃ sammāsambuddhaṃ
paṭijānamānaṃ, yo mayā vādena vādaṃ samāraddho na saṅ-
kampeyya na sampakampeyya na sampavedheyya, yassa na
kacchehi sedā mucceyyuṃ; thūṇañ-ce p'; ahaṃ acetanaṃ
vādena vādaṃ samārabheyyaṃ sā pi mayā vādena vādaṃ
samāraddhā saṅkampeyya sampakampeyya sampavedheyya,
ko pana vādo manussabhūtassāti. Tuyhaṃ kho pan'; Aggi-
vessana app-ekaccāni sedaphusitāni nalāṭā muttāni uttarā-
saṅgaṃ vinibhinditvā bhūmiyaṃ patiṭṭhitāni. Mayhaṃ kho
pan'; Aggivessana na-tthi etarahi kāyasmiṃ sedo ti. Iti
Bhagavā tasmiṃ parisatiṃ suvaṇṇavaṇṇaṃ kāyaṃ vivari.

[page 234]
234 I. MŪLAPAṆṆĀSAṂ.
Evaṃ vutte Saccako Nigaṇṭhaputto tuṇhībhūto maṅkubhūto
pattakkhandho adhomukho pajjhāyanto appaṭibhāno nisīdi.
Atha kho Dummukho Licchaviputto Saccakaṃ Nigaṇṭha-
puttaṃ tuṇhībhūtaṃ maṅkubhūtaṃ pattakkhandhaṃ adho-
mukhaṃ pajjhāyantaṃ appaṭibhānaṃ viditvā Bhagavantaṃ
etad-avoca: Upamā maṃ Bhagavā paṭibhātīti. -- Paṭibhātu
taṃ Dummukhāti Bhagavā avoca. -- Seyyathā pi bhante gā-
massa vā nigamassa vā avidūre pokkharaṇī, tatr'; assa kakka-
ṭako. Atha kho bhante sambahulā kumārakā vā kumārikā vā
tamhā gāmā vā nigamā vā nikkhamitvā yena sā pokkharaṇī
ten'; upasaṅkameyyuṃ, upasaṅkamitvā taṃ pokkharaṇiṃ ogā-
hitvā kakkaṭakaṃ udakā uddharitvā thale patiṭṭhāpeyyuṃ.
{Yañ-ñad-eva} hi so bhante kakkaṭako aḷaṃ abhininnāmeyya
taṃ tad-eva te kumārakā vā kumārikā vā kaṭṭhena vā
kaṭhalena vā sañchindeyyuṃ sambhañjeyyuṃ sampalibhañjey-
yuṃ. Evaṃ hi so bhante kakkaṭako sabbehi aḷehi sañ-
chinnehi sambhaggehi sampalibhaggehi abhabbo taṃ pokkhara-
ṇiṃ puna otarituṃ seyyathā pi pubbe. Evam-eva kho
bhante yāni Saccakassa Nigaṇṭhaputtassa visūkāyitāni vise-
vitāni vipphanditāni kānici kānici tāni Bhagavatā sañchinnāni
sambhaggāni sampalibhaggāni, abhabbo ca dāni bhante Sac-
cako Nigaṇṭhaputto puna Bhagavantaṃ upasaṅkamituṃ yadi-
daṃ vādādhippāyo ti. Evaṃ vutte Saccako Nigaṇṭhaputto
Dummukhaṃ Licchaviputtaṃ etad-avoca: Āgamehi tvaṃ
Dummukha, āgamehi tvaṃ Dummukha, na mayaṃ tayā sad-
dhiṃ mantema, idha mayaṃ bhotā Gotamena saddhiṃ
mantema.
Tiṭṭhat'; esā bho Gotama amhākañ-c'; eva aññesañ-ca
puthusamaṇabrāhmaṇānaṃ vācā, vilāpaṃ vilapitaṃ maññe.
Kittāvatā ca nu kho bhoto Gotamassa sāvako sāsanakaro
hoti ovādapatikaro tiṇṇavicikiccho vigatakathaṃkatho vesā-
rajjappatto aparappaccayo satthusāsane viharatīti. -- Idha
Aggivessana mama sāvako yaṃ kiñci rūpaṃ atītānāgata-
paccuppannaṃ, ajjhattaṃ vā bahiddhā vā, oḷārikaṃ vā sukhu-
maṃ vā, hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā, sabbaṃ
rūpaṃ: n'; etaṃ mama, n'; eso 'ham-asmi, na {me^so} attā ti evam-

[page 235]
4. 5. CŪḶASACCAKASUTTAṂ. (35) 235
etaṃ yathābhūtaṃ sammappaññāya passati. Yā kāci vedanā
--pe-- yā kāci saññā -- ye keci saṅkhārā -- yaṃ kiñci
viññāṇaṃ atītānāgatapaccuppannaṃ, ajjhattaṃ vā bahiddhā
vā, oḷārikaṃ vā sukhumaṃ vā, hīnaṃ vā paṇītaṃ vā, yaṃ
dūre santike vā, sabbaṃ viññāṇaṃ: n'; etaṃ mama, n'; eso
'ham-asmi, na {me^so} attā ti evam-etaṃ yathābhūtaṃ sammap-
paññāya passati. Ettāvatā kho Aggivessana mama sāvako
sāsanakaro hoti ovādapatikaro tiṇṇavicikiccho vigatakathaṃ-
katho vesārajjappatto aparappaccayo satthusāsane viharatīti. --
Kittāvatā pana bho Gotama bhikkhu arahaṃ hoti khīṇāsavo
vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇa-
bhavasaṃyojano samma-d-aññā vimutto ti. -- Idh'; Aggi-
vessana bhikkhu yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ,
ajjhattaṃ vā bahiddhā vā, oḷārikaṃ vā sukhumaṃ vā, hīnaṃ
vā paṇītaṃ vā, yaṃ dūre santike vā, sabbaṃ rūpaṃ: n'; etaṃ
mama, n'; eso 'ham-asmi, na {me^so} attā ti evam-etaṃ yathā-
bhūtaṃ sammappaññāya disvā anuppādā vimutto hoti. Yā
kāci vedanā --pe-- yā kāci saññā -- ye keci saṅkhārā --
yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ, ajjhattaṃ
vā bahiddhā vā, oḷārikaṃ vā sukhumaṃ vā, hīnaṃ vā
paṇītaṃ vā, yaṃ dūre santike vā, sabbaṃ viññāṇaṃ: n'
etaṃ mama, n'; eso 'ham-asmi, na {me^so} attā ti evam-etaṃ
yathābhūtaṃ sammappaññāya disvā anuppādā vimutto hoti.
Ettāvatā kho Aggivessana bhikkhu arahaṃ hoti khīṇāsavo
vusitavā katakaraṇīyo ohitabhāro anuppattasadattho pa-
rikkhīṇabhavasaṃyojano samma-d-aññā vimutto. Evaṃ
vimuttacitto kho Aggivessana bhikkhu tīhi anuttariyehi sam-
annāgato hoti: dassanānuttariyena paṭipadānuttariyena vi-
muttānuttariyena. Evaṃ vimutto kho Aggivessana bhikkhu
Tathāgatañ-ñeva sakkaroti garukaroti māneti pūjeti: buddho
so Bhagavā bodhāya dhammaṃ deseti, danto so Bhagavā
damathāya dhammaṃ deseti, santo so Bhagavā samathāya
dhammaṃ deseti, tiṇṇo so Bhagavā taraṇāya dhammaṃ
deseti, parinibbuto so Bhagavā parinibbānāya dhammaṃ
desetīti.
Evaṃ vutte Saccako Nigaṇṭhaputto Bhagavantaṃ etad-

[page 236]
236 I. MŪLAPAṆṆĀSAṂ.
avoca: Mayam-eva bho Gotama dhaṃsī, mayaṃ pagabbhā,
ye mayaṃ bhavantaṃ Gotamaṃ vādena vādaṃ āsādetabbaṃ
amaññimha. Siyā hi bho Gotama hatthippabhinnaṃ āsajja puri-
sassa sotthibhāvo, na tv-eva bhavantaṃ Gotamaṃ āsajja siyā
purisassa sotthibhāvo. Siyā hi bho Gotama jalantaṃ aggik-
khandhaṃ āsajja purisassa sotthibhāvo, na tv-eva bhavan-
taṃ Gotamaṃ āsajja siyā purisassa sotthibhāvo. Siyā hi
bho Gotama āsīvisaṃ ghoravisaṃ āsajja purisassa sotthi-
bhāvo, na tv-eva bhavantaṃ Gotamaṃ āsajja siyā purisassa
sotthibhāvo. Mayam-eva bho Gotama dhaṃsī, mayaṃ pa-
gabbhā, ye mayaṃ bhavantaṃ Gotamaṃ vādena vādaṃ
āsādetabbaṃ amaññimha. Adhivāsetu ca me bhavaṃ Go-
tamo svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenāti. Adhi-
vāsesi Bhagavā tuṇhībhāvena.
Atha kho Saccako Nigaṇṭhaputto Bhagavato adhi-
vāsanaṃ viditvā te Licchavī āmantesi: Suṇantu me bhonto
Licchavī: samaṇo Gotamo nimantito svātanāya bhattaṃ
saddhiṃ bhikkhusaṅghena, yena me abhihareyyātha yam-
assa patirūpaṃ maññeyyāthāti. Atha kho te Licchavī tassā
rattiyā accayena Saccakassa Nigaṇṭhaputtassa pañcamattāni
thālipākasatāni bhattābhihāraṃ abhihariṃsu. Atha kho
Saccako Nigaṇṭhaputto sake ārāme paṇītaṃ khādaniyaṃ
bhojaniyaṃ paṭiyādāpetvā Bhagavato kālaṃ ārocāpesi: Kālo
bho Gotama, niṭṭhitaṃ bhattan-ti. Atha kho Bhagavā
pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya yena Sacca-
kassa Nigaṇṭhaputtassa ārāmo ten'; upasaṅkami, upasaṅkami-
tvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena. Atha
kho Saccako Nigaṇṭhaputto Buddhapamukhaṃ bhikkhu-
saṅghaṃ paṇītena khādaniyena bhojaniyena sahatthā san-
tappesi sampavāresi. Atha kho Saccako Nigaṇṭhaputto Bha-
gavantaṃ bhuttāviṃ onītapattapāṇiṃ aññataraṃ nīcaṃ āsa-
naṃ gahetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho
Saccakho Nigaṇṭhaputto Bhagavantaṃ etad-avoca: Yam-
idaṃ bho Gotama dāne puññañ-ca puññamahī ca taṃ
dāyakānaṃ sukhāya hotūti. -- Yaṃ kho Aggivessana tādisaṃ
dakkhiṇeyyaṃ āgamma avītarāgaṃ avītadosaṃ avītamohaṃ

[page 237]
4. 6. MAHĀSACCAKASUTTAṂ. (36) 237
taṃ dāyakānaṃ bhavissati. Yaṃ kho Aggivessana mādisaṃ
dakkhiṇeyyaṃ āgamma vītarāgaṃ vītadosaṃ vītamohaṃ taṃ
tuyhaṃ bhavissatīti.
CŪḶASACCAKASUTTAṂ PAÑCAMAṂ.
36.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Vesāliyaṃ
viharati Mahāvane Kūṭāgārasālāyaṃ. Tena kho pana samayena
Bhagavā pubbanhasamayaṃ sunivattho hoti pattacīvaraṃ
ādāya Vesāliṃ piṇḍāya pavisitukamo. Atha kho Saccako
Nigaṇṭhaputto jaṅghāvihāraṃ anucaṅkamamāno anuvicara-
māno yena Mahāvanaṃ Kūṭāgārasālā ten'; upasaṅkami.
Addasā kho āyasmā Ānando Saccakaṃ Nigaṇṭhaputtaṃ dū-
rato va āgacchantaṃ, disvāna Bhagavantaṃ etad-avoca:
Ayaṃ bhante Saccako Nigaṇṭhaputto āgacchati bhassap-
pavādiko paṇḍitavādo, sādhusammato bahujanassa. Eso kho
bhante avaṇṇakāmo Buddhassa, avaṇṇakāmo dhammassa,
avaṇṇakāmo saṅghassa. Sādhu bhante Bhagavā muhuttaṃ
nisīdatu anukampaṃ upādāyāti. Nisīdi Bhagavā paññatte
āsane. Atha kho Saccako Nigaṇṭhaputto yena Bhagavā ten'
upasaṅkami, upasaṅkamitvā Bhagavatā saddhiṃ sammodi,
sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ
nisīdi. Ekamantaṃ nisinno kho Saccako Nigaṇṭhaputto
Bhagavantaṃ etad-avoca:
Santi bho Gotama eke samaṇabrāhmaṇā kāyabhāvanā-
nuyogam-anuyuttā viharanti no cittabhāvanaṃ. Phusanti hi
bho Gotama sārīrikaṃ dukkhaṃ vedanaṃ. Bhūtapubbaṃ bho
Gotama sārīrikāya dukkhāya vedanāya phuṭṭhassa sato ūruk-
khambho pi nāma bhavissati, hadayam-pi nāma phalissati.
uṇham-pi lohitaṃ mukhato uggamissati, ummādam-pi pā-
puṇissati cittakkhepaṃ. Tassa kho etaṃ bho Gotama kāyan-
vayaṃ cittaṃ hoti, kāyassa vasena vattati, taṃ kissa hetu:

[page 238]
238 I. MŪLAPAṆṆĀSAṂ.
abhāvitattā cittassa. Santi pana bho Gotama eke samaṇa-
brāhmaṇā cittabhāvanānuyogam-anuyuttā viharanti no kāya-
bhāvanaṃ. Phusanti hi bho Gotama cetasikaṃ dukkhaṃ
vedanaṃ. Bhūtapubbaṃ bho Gotama cetasikāya dukkhāya
vedanāya phuṭṭhassa sato ūrukkhambho pi nāma bhavissati,
hadayam-pi nāma phalissati, uṇham-pi lohitaṃ mukhato
uggamissati, ummādam-pi pāpuṇissati cittakkhepaṃ. Tassa
kho eso bho Gotama cittanvayo kāyo hoti, cittassa vasena
vattati, taṃ kissa hetu: abhāvitattā kāyassa. Tassa mayhaṃ
bho Gotama evaṃ hoti: Addhā bhoto Gotamassa sāvakā
cittabhāvanānuyogam-anuyuttā viharanti no kāyabhāvanan-ti.
Kinti pana te Aggivessana kāyabhāvanā sutā ti. -- Seyya-
thīdaṃ Nando Vaccho, Kiso Saṅkicco, Makkhali Gosālo,
ete hi bho Gotama acelakā muttācārā hatthāpalekhanā, na
ehibhadantikā na tiṭṭhabhadantikā, na abhihaṭaṃ na uddissa-
kaṭaṃ na nimantaṇaṃ sādiyanti. te na kumbhīmukhā pati-
gaṇhanti, na kaḷopimukhā patigaṇhanti, na eḷakamantaraṃ
na daṇḍamantaraṃ na musalamantaraṃ, na dvinnaṃ bhuñ-
jamānānaṃ, na gabbhiniyā na pāyamānāya na purisantara-
gatāya, na saṅkittisu, na yattha sā upaṭṭhito hoti, na yattha
makkhikā saṇḍasaṇḍacārinī, na macchaṃ na maṃsaṃ na
suraṃ na merayaṃ na thusodakaṃ pipanti. Te ekāgārikā
vā honti ekālopikā, dvāgārikā vā honti dvālopikā, sattā-
gārikā vā honti sattālopikā. Ekissā pi dattiyā yāpenti, dvīhi
pi dattīhi yāpenti, sattahi pi dattīhi yāpenti. Ekāhikam-pi
āhāraṃ āhārenti, dvīhikam-pi āhāraṃ āhārenti, sattāhikam-
pi āhāraṃ āhārenti, iti evarūpaṃ addhamāsikam-pi pariyāya-
bhattabhojanānuyogam-anuyuttā viharantīti. -- Kiṃ pana te
Aggivessana tāvataken'; eva yāpentīti. -- No h'; idaṃ bho
Gotama. App-ekadā bho Gotama uḷārāni uḷārāni khādani-
yāni khādanti, uḷārāni uḷārāni bhojanāni bhuñjanti, uḷārāni
uḷārāni sāyaniyāni sāyanti, uḷārāni uḷārāni pānāni pivanti;
te imehi kāyaṃ balaṃ gāhenti nāma brūhenti nāma medenti
nāmāti. -- Yaṃ kho te Aggivessana purimaṃ pahāya pacchā
upacinanti, evaṃ imassa kāyassa ācayāpacayo hoti. Kinti
pana te Aggivessana cittabhāvanā sutā ti. cittabhāvanāya

[page 239]
4. 6. MAHĀSACCAKASUTTAṂ. (36) 239
kho Saccako Nigaṇṭhaputto Bhagavatā puṭṭho samāno na
sampāyāsi.
Atha kho Bhagavā Saccakaṃ Nigaṇṭhaputtaṃ etad-
avoca: Yā pi kho te esā Aggivessana purimā kāyabhāvanā
bhāsitā sā pi ariyassa vinaye no dhammikā kāyabhāvanā.
Kāyabhāvanaṃ hi kho tvaṃ Aggivessana na aññāsi, kuto
pana tvaṃ cittabhāvanaṃ jānissasi. Api ca Aggivessana yathā
abhāvitakāyo ca hoti abhāvitacitto ca, bhāvitakāyo ca bhā-
vitacitto ca, taṃ suṇāhi, sādhukaṃ manasikarohi, bhāsissā-
mīti. -- Evaṃ bho ti kho Saccako Nigaṇṭhaputto Bhagavato
paccassosi. Bhagavā etad-avoca:
Kathañ-ca Aggivessana abhāvitakāyo ca hoti abhāvitā-
citto ca: Idha Aggivessana assutavato puthujjanassa uppaj-
jati sukhā vedanā, so sukhāya vedanāya phuṭṭho samāno
sukhasārāgī ca hoti sukhasārāgitañ-ca āpajjati, tassa sā sukhā
vedanā nirujjhati, sukhāya vedanāya nirodhā uppajjati duk-
khā vedanā, so dukkhāya vedanāya phuṭṭho samāno socati
kilamati paridevati, urattāḷiṃ kandati, sammohaṃ āpajjati.
Tassa kho esā Aggivessana uppannā pi sukhā vedanā cittaṃ
pariyādāya tiṭṭhati abhāvitattā kāyassa, uppannā pi dukkhā
vedanā cittaṃ pariyādāya tiṭṭhati abhāvitattā cittassa. Yassa
kassaci Aggivessana evaṃ ubhatopakkhaṃ uppannā pi sukhā
vedanā cittaṃ pariyādāya tiṭṭhati abhāvitattā kāyassa, up-
pannā pi dukkhā vedanā cittaṃ pariyādāya tiṭṭhati abhā-
vitattā cittassa, evaṃ kho Aggivessana abhāvitakāyo ca hoti
abhāvitacitto ca. Kathañ-ca Aggivessana bhāvitakāyo ca
hoti bhāvitacitto ca: Idha Aggivessana sutavato ariyasāva-
kassa uppajjati sukhā vedanā, so sukhāya vedanāya phuṭṭho
samāno no sukhasārāgī hoti na sukhasārāgitaṃ āpajjati, tassa
sā sukhā vedanā nirujjhati, sukhāya vedanāya nirodhā up-
pajjati dukkhā vedanā, so dukkhāya vedanāya phuṭṭho sa-
māno na socati na kilamati na paridevati, na urattāḷiṃ kan-
dati, na sammohaṃ āpajjati. Tassa kho esā Aggivessana
uppannā pi sukhā vedanā cittaṃ na pariyādāya tiṭṭhati
bhāvitattā kāyassa. uppannā pi dukkhā vedanā cittaṃ na
pariyādāya tiṭṭhati bhāvitattā cittassa. Yassa kassaci Aggi-
vessana evaṃ ubhatopakkhaṃ uppannā pi sukhā vedanā

[page 240]
240 I. MŪLAPAṆṆĀSAṂ.
cittaṃ na pariyādāya tiṭṭhati bhāvitattā kāyassa, uppannā
pi dukkhā vedanā cittaṃ na pariyādāya tiṭṭhati bhāvitattā
cittassa, evaṃ kho Aggivessana bhāvitakāyo ca hoti bhāvita-
citto cāti.
Evaṃ pasanno ahaṃ bhoto Gotamassa: bhavaṃ hi
Gotamo bhāvitakāyo ca bhāvitacitto cāti. -- Addhā kho
te ayaṃ Aggivessana āsajja upanīya vācā bhāsitā, api ca te
ahaṃ byākarissāmi. Yato kho ahaṃ Aggivessana kesamas-
suṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā ana-
gāriyaṃ pabbajito, taṃ vata me uppannā vā sukhā vedanā
cittaṃ pariyādāya ṭhassati, uppannā vā dukkhā vedanā cittaṃ
pariyādāya ṭhassatīti n'; etaṃ kho ṭhānaṃ vijjatīti. -- Na ha
nūna bhoto Gotamassa uppajjati tathārūpā sukhā vedanā
yathārūpā uppannā sukhā vedanā cittaṃ pariyādāya tiṭṭheyya,
na ha nūna bhoto Gotamassa uppajjati tathārūpā dukkhā
vedanā yathārūpā uppannā dukkhā vedanā cittaṃ pariyā-
dāya tiṭṭheyyāti.
Kiṃ hi no siyā Aggivessana. Idha me Aggivessana
pubbe va sambodhā anabhisambuddhassa bodhisattass'; eva
sato etad-ahosi: Sambādho gharāvāso rajāpatho, abbhokāso
pabbajjā, na-y-idaṃ sukaraṃ agāraṃ ajjhāvasatā ekanta-
paripuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacari-
yaṃ carituṃ, yan-nūnāhaṃ kesamassuṃ ohāretvā kāsāyāni
vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyan-ti.
So kho ahaṃ Aggivessana aparena samayena daharo va sa-
māno susu kāḷakeso . . . (repeat from p. 163, l.28 to p. 167,
l.8; for bhikkhave substitute Aggivessana) . . . alam-idaṃ
padhānāyāti.
Api-ssu maṃ Aggivessana tisso upamā paṭibhaṃsu
anacchariyā pubbe assutapubbā: Seyyathā pi Aggivessana
allaṃ kaṭṭhaṃ sasnehaṃ udake nikkhittaṃ, atha puriso
āgaccheyya uttarāraṇiṃ ādāya: aggiṃ abhinibbattessāmi, tejo
pātukarissāmīti. Taṃ kim-maññasi Aggivessana: api nu so
puriso amuṃ allaṃ kaṭṭhaṃ sasnehaṃ udake nikkhittaṃ
uttarāraṇiṃ ādāya abhimanthento aggiṃ abhinibbatteyya tejo
pātukareyyāti. -- No h'; idaṃ bho Gotama, taṃ kissa hetu:
aduṃ hi bho Gotama allaṃ kaṭṭhaṃ sasnehaṃ, tañ-ca pana

[page 241]
4. 6. MAHĀSACCAKASUTTAṂ. (36) 241
udake nikkhittaṃ, yāvad-eva ca pana so puriso kilama-
thassa vighātassa bhāgī assāti. -- Evam-eva kho Aggi-
vessana ye hi keci samaṇā vā brāhmaṇā vā kāyena c'; eva
kāmehi avūpakaṭṭhā viharanti, yo ca nesaṃ kāmesu kāmac-
chando kāmasneho kāmamucchā kāmapipāsā kāmapariḷāho
so ca ajjhattaṃ na suppahīno hoti na suppaṭippassaddho,
opakkamikā ce pi te bhonto samaṇabrāhmaṇā dukkhā tippā
kaṭukā vedanā vediyanti abhabbā va te ñāṇāya dassanāya
anuttarāya sambodhāya, no ce pi te bhonto samaṇabrāhmaṇā
opakkamikā dukkhā tippā kaṭukā vedanā vediyanti abhabbā
va te ñāṇāya dassanāya anuttarāya sambodhāya. Ayaṃ kho
maṃ Aggivessana paṭhamā upamā paṭibhāsi anacchariyā
pubbe assutapubbā.
Aparā pi kho maṃ Aggivessana dutiyā upamā paṭi-
bhāsi anacchariyā pubbe assutapubbā: Seyyathā pi Aggi-
vessana allaṃ kaṭṭhaṃ sasnehaṃ ārakā udakā thale nik-
khittaṃ, atha puriso āgaccheyya uttarāraṇiṃ ādāya: aggiṃ
abhinibbattessāmi, tejo pātukarissāmīti. Taṃ kim-maññasi
Aggivessana: api nu so puriso amuṃ allaṃ kaṭṭhaṃ sasne-
haṃ ārakā udakā thale nikkhittaṃ uttarāraṇiṃ ādāya
abhimanthento aggiṃ abhinibbatteyya, tejo pātukareyyāti. --
No h'; idaṃ bho Gotama, taṃ kissa hetu: aduṃ hi bho Go-
tama allaṃ kaṭṭhaṃ sasnehaṃ, kiñcāpi ārakā udakā thale
nikkhittaṃ, yāvad-eva ca pana so puriso kilamathassa
vighātassa bhāgī assāti. -- Evam-eva kho Aggivessana
ye hi keci samaṇā vā brāhmaṇā vā kāyena c'; eva kā-
mehi avūpakaṭṭhā viharanti, yo ca nesaṃ kāmesu kāmac-
chando kāmasneho kāmamucchā kāmapipāsā kāmapariḷāho so
ca ajjhattaṃ na suppahīno hoti na suppaṭippassaddho, opak-
kamikā ce pi te bhonto samaṇabrāhmaṇā dukkhā tippā ka-
ṭukā vedanā vediyanti abhabbā va te ñāṇāya dassanāya
anuttarāya sambodhāya, no ce pi te bhonto samaṇabrāhmaṇā
opakkamikā dukkhā tippā kaṭukā vedanā vediyanti abhabbā
va te ñāṇāya dassanāya anuttarāya sambodhāya. Ayaṃ kho
maṃ Aggivessana dutiyā upamā paṭibhāsi anacchariyā pubbe
assutapubbā.
Aparā pi kho maṃ Aggivessana tatiyā upamā paṭibhāsi

[page 242]
242 I. MŪLAPAṆṆĀSAṂ.
anacchariyā pubbe assutapubbā: Seyyathā pi Aggivessana
sukkhaṃ kaṭṭhaṃ koḷāpaṃ ārakā udakā thale nikkhittaṃ,
atha puriso āgaccheyya uttarāraṇiṃ ādāya: aggiṃ abhi-
nibbattessāmi, tejo pātukarissāmīti. Taṃ kim-maññasi
Aggivessana: api nu so puriso amuṃ sukkhaṃ kaṭṭhaṃ koḷā-
paṃ ārakā udakā thale nikkhittaṃ uttarāraṇiṃ ādāya abhi-
manthento aggiṃ abhinibbatteyya, tejo pātukareyyāti. -- Evaṃ
bho Gotama, taṃ kissa hetu: aduṃ hi bho Gotama sukkhaṃ
kaṭṭhaṃ koḷāpaṃ, tañ-ca pana ārakā udakā thale nikkhit-
tan-ti. -- Evam-eva kho Aggivessana ye hi keci samaṇā
vā brāhmaṇā vā kāyena c'; eva kāmehi vūpakaṭṭhā vi-
haranti, yo ca nesaṃ kāmesu kāmacchando kāmasneho kāma-
mucchā kāmapipāsā kāmapariḷāho so ca ajjhattaṃ suppa-
hīno hoti suppaṭippassaddho, opakkamikā ce pi te bhonto
samaṇabrāhmaṇā dukkhā tippā kaṭukā vedanā vediyanti
bhabbā va te ñāṇāya dassanāya anuttarāya sambodhāya, no
ce pi te bhonto samaṇabrāhmaṇā opakkamikā dukkhā tippā
kaṭukā vedanā vediyanti bhabbā va te ñāṇāya dassanāya
anuttarāya sambodhāya. Ayaṃ kho maṃ Aggivessana tatiyā
upamā paṭibhāsi anacchariyā pubbe assutapubbā. Imā kho
maṃ Aggivessana tisso upamā paṭibhaṃsu anacchariyā pubbe
assutapubbā.
Tassa mayhaṃ Aggivessana etad-ahosi: Yan-nūnāhaṃ
dantehi danta-m-ādhāya jivhāya tāluṃ āhacca cetasā cittaṃ
abhiniggaṇheyyaṃ abhinippīḷeyyaṃ abhisantāpeyyan-ti. So
kho ahaṃ Aggivessana dantehi danta-m-ādhāya jivhāya
tāluṃ āhacca cetasā cittaṃ abhiniggaṇhāmi abhinippīḷemi abhi-
santāpemi. Tassa mayhaṃ Aggivessana dantehi danta-m-
ādhāya jivhāya tāluṃ āhacca cetasā cittaṃ abhiniggaṇhato
abhinippīḷayato abhisantāpayato kacchehi sedā muccanti.
Seyyathā pi Aggivessana balavā puriso dubbalataraṃ purisaṃ
sīse vā gahetvā khandhe vā gahetvā abhiniggaṇheyya abhi-
nippīḷeyya abhisantāpeyya, evam-eva kho me Aggivessana
dantehi danta-m-ādhāya jivhāya tāluṃ āhacca cetasā cittaṃ
abhiniggaṇhato abhinippīḷayato abhisantāpayato kacchehi sedā
muccanti. Āraddhaṃ kho pana me Aggivessana viriyaṃ hoti
asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, sāraddho ca pana me

[page 243]
4. 6. MAHĀSACCAKASUTTAṂ. (36) 243
kāyo hoti appaṭippassaddho ten'; eva dukkhappadhānena pa-
dhānābhitunnassa sato. Evarūpā pi kho me Aggivessana
uppannā dukkhā vedanā cittaṃ na pariyādāya tiṭṭhati.
Tassa mayhaṃ Aggivessana etad-ahosi: Yan-nūnāhaṃ
appānakaṃ jhānaṃ jhāyeyyan-ti. So kho ahaṃ Aggivessana
mukhato ca nāsato ca assāsapassāse uparundhiṃ. Tassa
mayhaṃ Aggivessana mukhato ca nāsato ca assāsapassāsesu
uparuddhesu kaṇṇasotehi vātānaṃ nikkhamantānaṃ adhimatto
saddo hoti. Seyyathā pi nāma kammāragaggariyā dhama-
mānāya adhimatto saddo hoti, evam-eva kho me Aggi-
vessana mukhato ca nāsato ca assāsapassāsesu uparuddhesu
kaṇṇasotehi vātānaṃ nikkhamantānaṃ adhimatto saddo hoti.
Āraddhaṃ kho pana me Aggivessana viriyaṃ hoti asallīnaṃ,
upaṭṭhitā sati asammuṭṭhā, sāraddho ca pana me kāyo hoti
appaṭippassaddho ten'; eva dukkhappadhānena padhānābhitun-
nassa sato. Evarūpā pi kho me Aggivessana uppannā duk-
khā vedanā cittaṃ na pariyādāya tiṭṭhati.
Tassa mayhaṃ Aggivessana etad-ahosi: Yan-nūnāhaṃ
appānakaṃ yeva jhānaṃ jhāyeyyan-ti. So kho ahaṃ Aggi-
vessana mukhato ca nāsato ca kaṇṇato ca assāsapassāse
uparundhiṃ. Tassa mayhaṃ Aggivessana mukhato ca nā-
sato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā
vātā muddhānaṃ ūhananti. Seyyathā pi Aggivessana balavā
puriso tiṇhena sikharena muddhānaṃ abhimantheyya, evam-
eva kho me Aggivessana mukhato ca nāsato ca kaṇṇato ca
assāsapassāsesu uparuddhesu adhimattā vātā muddhānaṃ
ūhananti. Āraddhaṃ kho pana me Aggivessana viriyaṃ
hoti asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, sāraddho ca pana
me kāyo hoti appaṭippassaddho ten'; eva dukkhappadhānena
padhānābhitunnassa sato. Evarūpā pi kho me Aggivessana
uppannā dukkhā vedanā cittaṃ na pariyādāya tiṭṭhati.
Tassa mayhaṃ Aggivessana etad-ahosi: Yan-nūnāhaṃ
appānakaṃ yeva jhānaṃ jhāyeyyan-ti. So kho ahaṃ Aggi-
vessana mukhato ca nāsato ca kaṇṇato ca assāsapassāse uparun-
dhiṃ. Tassa mayhaṃ Aggivessana mukhato ca nāsato ca
kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā sīse
sīsavedanā honti. Seyyathā pi Aggivessana balavā puriso

[page 244]
244 I. MŪLAPAṆṆĀSAṂ.
daḷhena varattakhaṇḍena sīse sīsaveṭhaṃ dadeyya, evam-eva
kho me Aggivessana mukhato ca nāsato ca kaṇṇato ca
assāsapassāsesu uparuddhesu adhimattā sīse sīsavedanā honti.
Āraddhaṃ kho pana me Aggivessana viriyaṃ hoti asallīnaṃ,
upaṭṭhitā sati asammuṭṭhā, sāraddho ca pana me kāyo hoti
appaṭippassaddho ten'; eva dukkhappadhānena padhānā-
bhitunnassa sato. Evarūpā pi kho me Aggivessana uppannā
dukkhā vedanā cittaṃ na pariyādāya tiṭṭhati.
Tassa mayhaṃ Aggivessana etad-ahosi: Yan-nūnāhaṃ
appānakaṃ yeva jhānaṃ jhāyeyyan-ti. So kho ahaṃ Aggi-
vessana mukhato ca nāsato ca kaṇṇato ca assāsapassāse
uparundhiṃ. Tassa mayhaṃ Aggivessana mukhato ca nā-
sato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā
vātā kucchiṃ parikantanti. Seyyathā pi Aggivessana dakkho
goghātako vā goghātakantevāsī vā tiṇhena govikantanena
kucchiṃ parikanteyya, evam-eva kho me Aggivessana adhi-
mattā vātā kucchiṃ parikantanti. Āraddhaṃ kho pana me
Aggivessana viriyaṃ hoti asallīnaṃ, upaṭṭhitā sati asam-
muṭṭhā, sāraddho ca pana me kāyo hoti appaṭippassaddho
ten'; eva dukkhappadhānena padhānābhitunnassa sato. Eva-
rūpā pi kho me Aggivessana uppannā dukkhā vedanā cittaṃ
na pariyādāya tiṭṭhati.
Tassa mayhaṃ Aggivessana etad-ahosi: Yan-nūnāham
appānakaṃ yeva jhānaṃ jhāyeyyan-ti. So kho ahaṃ Aggi-
vessana mukhato ca nāsato ca kaṇṇato ca assāsapassāse upa-
rundhiṃ. Tassa mayhaṃ Aggivessana mukhato ca nāsato
ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimatto kā-
yasmiṃ ḍāho hoti. Seyyathā pi Aggivessana dve balavanto
purisā dubbalataraṃ purisaṃ nānābāhāsu gahetvā aṅgāra-
kāsuyā santāpeyyuṃ samparitāpeyyuṃ, evam-eva kho me
Aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassā-
sesu uparuddhesu adhimatto kāyasmiṃ ḍāho hoti. Āraddhaṃ
kho pana me Aggivessana viriyaṃ hoti asallīnaṃ, upaṭṭhitā
sati asammuṭṭhā, sāraddho ca pana me kāyo hoti appaṭippas-
saddho ten'; eva dukkhappadhānena padhānābhitunnassa sato.
Evarūpā pi kho me Aggivessana uppannā dukkhā vedanā
cittaṃ na pariyādāya tiṭṭhati. Api-ssu maṃ Aggivessana

[page 245]
4. 6. MAHĀSACCAKASUTTAṂ. (36) 245
devatā disvā evam-āhaṃsu: kālakato samaṇo Gotamo ti.
Ekaccā devatā evam-āhaṃsu: na kālakato samaṇo Gotamo,
api ca kālaṃ karotīti. Ekaccā devatā evam-āhaṃsu: na
kālakato samaṇo Gotamo na pi kālaṃ karoti, arahaṃ sa-
maṇo Gotamo, vihāro tv-eva so arahato evarūpo hotīti.
Tassa mayhaṃ Aggivessana etad-ahosi: Yan-nūnāhaṃ
sabbaso āhārupacchedāya paṭipajjeyyan-ti. Atha kho maṃ
Aggivessana devatā upasaṅkamitvā etad-avocuṃ: Mā kho
tvaṃ mārisa sabbaso āhārupacchedāya paṭipajji, sace kho
tvaṃ mārisa sabbaso āhārupacchedāya paṭipajjissasi tassa te
mayaṃ dibbaṃ ojaṃ lomakūpehi ajjhoharissāma, tāya tvaṃ
yāpessasīti. Tassa mayhaṃ Aggivessana etad-ahosi: Ahañ-
c'; eva kho pana sabbaso ajaddhukaṃ paṭijāneyyaṃ imā ca
me devatā dibbaṃ ojaṃ lomakūpehi ajjhohareyyuṃ tāya cā-
haṃ yāpeyyaṃ, taṃ mama assa musā ti. So kho ahaṃ
Aggivessana tā devatā paccācikkhāmi, halan-ti vadāmi.
Tassa mayhaṃ Aggivessana etad-ahosi: Yan-nūnāhaṃ
thokaṃ thokaṃ āhāraṃ āhāreyyaṃ pasataṃ pasataṃ, yadi
vā muggayūsaṃ yadi vā kulatthayūsaṃ yadi vā kaḷāyayūsaṃ
yadi vā hareṇukayūsan-ti. So kho ahaṃ Aggivessana tho-
kaṃ thokaṃ āhāraṃ āhāresiṃ pasataṃ pasataṃ, yadi vā
muggayūsaṃ yadi vā kulatthayūsaṃ yadi vā kaḷāyayūsaṃ
yadi vā hareṇukayūsaṃ. Tassa mayhaṃ Aggivessana thokaṃ
thokaṃ āhāraṃ āhārayato pasataṃ pasataṃ, yadi vā mugga-
yūsaṃ yadi vā kulatthayūsaṃ yadi vā kaḷāyayūsaṃ yadi vā
hareṇukayūsaṃ, adhimattakasimānaṃ patto kāyo hoti. Sey-
yathā pi nāma āsītikapabbāni vā kālāpabbāni vā evam-eva-
ssu me aṅgapaccaṅgāni bhavanti tāy'; ev'; appāhāratāya, sey-
yathā pi nāma oṭṭhapadaṃ evam-eva-ssu me ānisadaṃ hoti
tāy'; ev'; appāhāratāya, seyyathā pi nāma vaṭṭanāvaḷī evam
eva-ssu me piṭṭhikaṇṭako unnatāvanato hoti tāy'; ev'; appā-
hāratāya, seyyathā pi nāma jarasālāya gopānasiyo olugga-
viluggā bhavanti evam-eva ssu me phāsuḷiyo oluggaviluggā
bhavanti tāy'; ev'; appāhāratāya, seyyathā pi nāma gambhīre
udapāne udakatārakā gambhīragatā okkhāyikā dissanti evam-
eva-ssu me akkhikūpesu akkhitārakā gambhīragatā okkhā-
yikā dissanti tāy'; ev'; appāhāratāya, seyyathā pi nāma titta-

[page 246]
246 I. MŪLAPAṆṆĀSAṂ.
kālābu āmakacchinno vātātapena sampuṭito hoti sammilāto
evam-eva-ssu me sīsacchavi sampuṭitā hoti sammilātā tāy'
ev'; appāhāratāya. So kho ahaṃ Aggivessana: udaracchaviṃ
parimasissāmīti piṭṭhikaṇṭakaṃ yeva parigaṇhāmi, piṭṭhi-
kaṇṭakaṃ parimasissāmīti udaracchaviṃ yeva parigaṇhāmi.
Yāva-ssu me Aggivessana udaracchavi piṭṭhikaṇṭakaṃ allīnā
hoti tāy'; ev'; appāhāratāya. So kho ahaṃ Aggivessana:
vaccaṃ vā muttaṃ vā karissāmīti tatth'; eva avakujjo papa-
tāmi tāy'; ev'; appāhāratāya. So kho ahaṃ Aggivessana
imam-eva kāyaṃ assāsento pāṇinā gattāni anomajjāmi. Tassa
mayhaṃ Aggivessana pāṇinā gattāni anomajjato pūtimūlāni
lomāni kāyasmā papatanti tāy'; ev'; appāhārātāya. Api-ssu
maṃ Aggivessana manussā disvā evam-āhaṃsu: kāḷo
samaṇo Gotamo ti. Ekacce manussā evam-āhaṃsu: na
kāḷo samaṇo Gotamo, sāmo samaṇo Gotamo ti. Ekacce
manussā evam-āhaṃsu: na kāḷo samaṇo Gotamo na pi
sāmo, maṅguracchavi samaṇo Gotamo ti. Yāva-ssu me
Aggivessana tāva parisuddho chavivaṇṇo pariyodāto upahato
hoti tāy'; ev'; appāhāratāya.
Tassa mayhaṃ Aggivessana etad-ahosi: Ye kho keci
atītam-addhānaṃ samaṇā vā brāhmaṇā vā opakkamikā
dukkhā tippā kaṭukā vedanā vedayiṃsu, etāvaparamaṃ na-
y-ito bhiyyo; ye pi hi keci anāgatam-addhānaṃ samaṇā
vā brāhmaṇā vā opakkamikā dukkhā tippā kaṭukā vedanā
vedayissanti, etāvaparamaṃ na-y-ito bhiyyo; ye pi hi keci
etarahi samaṇā vā brāhmaṇā vā opakkamikā dukkhā tippā
kaṭukā vedanā vediyanti, etāvaparamaṃ na-y-ito bhiyyo.
Na kho panāhaṃ imāya kaṭukāya dukkarakārikāya adhi-
gacchāmi uttariṃ manussadhammā alamariyañāṇadassana-
visesaṃ, siyā nu kho añño maggo bodhāyāti. Tassa mayhaṃ
Aggivessana etad-ahosi: Abhijānāmi kho panāhaṃ pitu
Sakkassa kammante sītāya jambucchāyāya nisinno vivicc'; eva
kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ
vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja vi-
haritā, siyā nu kho eso maggo bodhāyāti. Tassa mayhaṃ
Aggivessana satānusāri viññāṇaṃ ahosi: eso va maggo bodhā-
yāti. Tassa mayhaṃ Aggivessana etad-ahosi: Kin-nu kho

[page 247]
4. 6. MAHĀSACCAKASUTTAṂ. (36) 247
ahaṃ tassa sukhassa bhāyāmi yan-taṃ sukhaṃ aññatr'; eva
kāmehi aññatra akusalehi dhammehīti. Tassa mayhaṃ Aggi-
vessana etad-ahosi: Na kho ahaṃ tassa sukhassa bhāyāmi
yan-taṃ sukhaṃ aññatr'; eva kāmehi aññatra akusalehi
dhammehīti.
Tassa mayhaṃ Aggivessana etad-ahosi: Na kho taṃ
sukaraṃ sukhaṃ adhigantuṃ evaṃ adhimattakasimānaṃ patta-
kāyena, yan-nūnāhaṃ oḷārikaṃ āhāraṃ āhāreyyaṃ odana-
kummāsan-ti. So kho ahaṃ Aggivessana oḷārikaṃ āhāraṃ
āhāresiṃ odanakummāsaṃ. Tena kho pana maṃ Aggi-
vessana samayena pañca bhikkhū paccupaṭṭhitā honti: yan-
no samaṇo Gotamo dhammaṃ adhigamissati tan-no ārocessa-
tīti. Yato kho ahaṃ Aggivessana oḷārikaṃ āhāraṃ āhā-
resiṃ {odanakummāsaṃ}, atha me te pañca bhikkhū nibbijjā-
pakkamiṃsu: bāhuliko samaṇo Gotamo padhānavibbhanto
āvatto bāhullāyāti.
So kho ahaṃ Aggivessana oḷārikaṃ āhāraṃ āhāretvā
balaṃ gahetvā vivicc'; eva kāmehi vivicca akusalehi dhammehi
savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhā-
naṃ upasampajja vihāsiṃ. Evarūpā pi kho me Aggivessana
uppannā sukhā vedanā cittaṃ na pariyādāya tiṭṭhati. Vi-
takkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso
ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ
dutiyaṃ jhānaṃ upasampajja vihāsiṃ. Evarūpā pi kho me
Aggivessana uppannā sukhā vedanā cittaṃ na pariyādāya
tiṭṭhati. Pītiyā ca virāgā upekhako ca vihāsiṃ sato ca sam-
pajāno, sukhañ-ca kāyena paṭisaṃvedesiṃ yan-taṃ ariyā
ācikkhanti: upekhako satimā sukhavihārī ti tatiyaṃ jhānaṃ
upasampajja vihāsiṃ. Evarūpā pi kho me Aggivessana up-
pannā sukhā vedanā cittaṃ na pariyādāya tiṭṭhati. Sukhassa
ca pahānā dukkhassa ca pahānā pubbe va somanassadoma-
nassānaṃ atthagamā adukkhaṃ asukhaṃ upekhāsatipāri-
suddhiṃ catutthaṃ jhānaṃ upasampajja vihāsiṃ. Evarūpā
pi kho me Aggivessana uppannā sukhā vedanā cittaṃ na
pariyādāya tiṭṭhati.
So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte

[page 248]
248 I. MŪLAPAṆṆĀSAṂ.
pubbenivāsānussatiñāṇāya cittaṃ abhininnāmesiṃ. So aneka-
vihitaṃ pubbenivāsaṃ anussarāmi, seyyathīdaṃ: ekam-pi
jātiṃ dve pi jātiyo tisso pi jātiyo catasso pi jātiyo pañca pi
jātiyo dasa pi jātiyo vīsatim-pi jātiyo tiṃsam-pi jātiyo
cattārīsam-pi jātiyo paññāsam-pi jātiyo jātisatam-pi jāti-
sahassam-pi jātisatasahassam-pi, aneke pi saṃvaṭṭakappe
aneke pi vivaṭṭakappe aneke pi saṃvaṭṭavivaṭṭakappe; amutr'
āsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ
sukhadukkhapaṭisaṃvedī evamāyupariyanto, so tato cuto
amutra uppādiṃ, tatrāp'; āsiṃ evaṃnāmo evaṃgotto evaṃ-
vaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyu-
pariyanto, so tato cuto idhūpapanno ti. Iti sākāraṃ sa-
uddesaṃ anekavihitaṃ pubbenivāsaṃ anussarāmi. Ayaṃ kho
me Aggivessana rattiyā paṭhame yāme paṭhamā vijjā adhi-
gatā, avijjā vihatā vijjā uppannā, tamo vihato āloko uppanno,
yathā taṃ appamattassa ātāpino pahitattassa viharato. Eva-
rūpā pi kho me Aggivessana uppannā sukhā vedanā cittaṃ
na pariyādāya tiṭṭhati.
So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte sattā-
naṃ cutūpapātañāṇāya cittaṃ abhininnāmesiṃ. So dibbena
cakkhunā visuddhena atikkantamānusakena satte passāmi
cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe su-
gate duggate yathākammūpage satte pajānāmi: ime vata
bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena
samannāgatā manoduccaritena samannāgatā ariyānaṃ upavā-
dakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa
bhedā param-maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ
upapannā; ime vā pana bhonto sattā kāyasucaritena samannā-
gatā vacīsucaritena samannāgatā manosucaritena samannāgatā
ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikamma-
samādānā, te kāyassa bhedā param-maraṇā sugatiṃ saggaṃ
lokaṃ upapannā ti. Iti dibbena cakkhunā visuddhena atik-
kantamānusakena satte passāmi cavamāne upapajjamāne, hīne
paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage
satte pajānāmi. Ayaṃ kho me Aggivessana rattiyā maj-
jhime yāme dutiyā vijjā adhigatā, avijjā vihatā vijjā uppannā,

[page 249]
4. 6. MAHĀSACCAKASUTTAṂ. (36) 249
tamo vihato āloko uppanno, yathā taṃ appamattassa ātāpino
pahitattassa viharato. Evarūpā pi kho me Aggivessana up-
pannā sukhā vedanā cittaṃ na pariyādāya tiṭṭhati.
So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte āsa-
vānaṃ khayañāṇāya cittaṃ abhininnāmesiṃ. So: idaṃ duk-
khan-ti yathābhūtaṃ abbhaññāsiṃ, ayaṃ dukkhasamudayo
ti yathābhūtaṃ abbhaññāsiṃ, ayaṃ dukkhanirodho ti yathā-
bhūtaṃ abbaññāsiṃ, ayaṃ dukkhanirodhagāminī paṭipadā ti
yathābhūtaṃ abbhaññāsiṃ; ime āsavā ti yathābhūtaṃ ab-
bhāññāsiṃ. ayaṃ āsavasamudayo ti yathābhūtaṃ abbhāññā-
siṃ, ayaṃ āsavanirodho ti yathābhūtaṃ abbhaññāsiṃ, ayaṃ
āsavanirodhagāminī paṭipadā ti yathābhūtaṃ abbhaññāsiṃ.
Tassa me evaṃ jānato evaṃ passato kāmāsavā pi cittaṃ
vimuccittha, bhavāsavā pi cittaṃ vimuccittha, avijjāsavā pi
cittaṃ vimuccittha, vimuttasmiṃ vimuttam-iti ñāṇaṃ ahosi;
khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ nāparaṃ
itthattāyāti abbhaññāsiṃ. Ayaṃ kho me Aggivessana rat-
tiyā pacchime yāme tatiyā vijjā adhigatā, avijjā vihatā vijjā
uppannā, tamo vihato āloko uppanno, yathā taṃ appamattassa
ātāpino pahitattassa viharato. Evarūpā pi kho me Aggi-
vessana uppannā sukhā vedanā cittaṃ na pariyādāya tiṭṭhati.
Abhijānāmi kho panāhaṃ Aggivessana anekasatāya pari-
sāya dhammaṃ desetā. api-ssu maṃ ekameko evaṃ maññati:
mam-ev'; ārabbha samaṇo Gotamo dhammaṃ desesīti. Na
kho pan'; etaṃ Aggivessana evaṃ daṭṭhabbaṃ, yāvad-eva
viññāpanatthāya Tathāgato paresaṃ dhammaṃ deseti. So
kho ahaṃ Aggivessana tassā yeva kathāya pariyosāne tasmiṃ
yeva purimasmiṃ samādhinimitte ajjhattam-eva cittaṃ saṇṭha-
pemi sannisādemi ekodikaromi samādahāmi, yena sudaṃ
niccakappaṃ niccakappaṃ viharāmīti. -- Okappaniyam-etaṃ
bhoto Gotamassa yathā taṃ arahato sammāsambuddhassa.
Abhijānāti pana bhavaṃ Gotamo divā supitā ti. -- Abhijānām'
ahaṃ Aggivessana gimhānaṃ pacchime māse pacchābhattaṃ
piṇḍapātapaṭikkanto catugguṇaṃ saṅghāṭiṃ paññāpetvā dak-
khiṇena passena sato sampajāno niddaṃ okkamitā ti. -- Etaṃ
kho bho Gotama eke samaṇabrāhmaṇā sammohavihārasmiṃ

[page 250]
250 I. MŪLAPAṆṆĀSAṂ.
vadantīti. -- Na kho Aggivessana ettāvatā sammūḷho vā
hoti asammūḷho vā. Api ca Aggivessana yathā sammūḷho ca
hoti asammūḷho ca, taṃ suṇāhi, sādhukaṃ manasikarohi,
bhāsissāmīti. -- Evaṃ bho ti kho Saccako Nigaṇṭhaputto
Bhagavato paccassosi. Bhagavā etad-avoca:
Yassa kassaci Aggivessana ye āsavā saṅkilesikā pono-
bhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā appa-
hīnā, tam-ahaṃ sammūḷho ti vadāmi. Āsavānaṃ hi Aggi-
vessana appahānā sammūḷho hoti. Yassa kassaci Aggi-
vessana ye āsavā saṅkilesikā ponobhavikā sadarā dukkha-
vipākā āyatiṃ jātijarāmaraṇiyā pahīnā, tam-ahaṃ asammūḷho
ti vadāmi. Āsavānaṃ hi Aggivessana pahānā asammūḷho hoti.
Tathāgatassa kho Aggivessana ye āsavā saṅkilesikā pono-
bhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā pahīnā
ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppāda-
dhammā. Seyyathā pi Aggivessana tālo matthakācchinno
abhabbo puna virūḷhiyā, evam-eva kho Aggivessana Tathā-
gatassa ye āsavā saṅkilesikā ponobhavikā sadarā dukkhavipākā
āyatiṃ jātijarāmaraṇiyā pahīnā ucchinnamūlā tālāvatthukatā
anabhāvakatā āyatiṃ anuppādadhammā ti.
Evaṃ vutte Saccako Nigaṇṭhaputto Bhagavantaṃ etad-
avoca: Acchariyaṃ bho Gotama, abbhutaṃ bho Gotama,
yāvañ-c'; idaṃ bhoto Gotamassa evaṃ āsajja āsajja vucca-
mānassa upanītehi vacanapathehi samudācariyamānassa chavi-
vaṇṇo c'; eva pariyodāyati mukhavaṇṇo ca vippasīdati, yathā
taṃ arahato sammāsambuddhassa. Abhijānām'; ahaṃ bho
Gotama Pūraṇaṃ Kassapaṃ vādena vādaṃ samārabhitā, so
pi mayā vādena vādaṃ samāraddho aññen'; aññaṃ paṭicari,
bahiddhā kathaṃ apanāmesi, kopañ-ca dosañ-ca appac-
cayañ-ca pātvākāsi. Bhoto pana Gotamassa evaṃ āsajja
āsajja vuccamānassa upanītehi vacanapathehi samudācariya-
mānassa chavivaṇṇo c'; eva pariyodāyati mukhavaṇṇo ca
vippasīdati, yathā taṃ araharo sammāsambuddhassa. Abhi-
jānām'; ahaṃ bho Gotama Makkhaliṃ Gosālaṃ -- Ajitaṃ
Kesakambalaṃ -- Pakudhaṃ Kaccāyanaṃ -- Sañjayaṃ Be-
laṭṭhaputtaṃ -- Nigaṇṭhaṃ Nāthaputtaṃ vādena vādaṃ sam-
ārabhitā, so pi mayā vādena vādaṃ samāraddho aññen'

[page 251]
4. 7. CŪḶATAṆHĀSAṄKHAYASUTTAṂ. (37) 251
aññaṃ paṭicari, bahiddhā kathaṃ apanāmesi, kopañ-ca dosañ-
ca appaccayañ-ca pātvākāsi. Bhoto pana Gotamassa
evaṃ āsajja āsajja vuccamānassa upanītehi vacanapathehi
samudācariyamānassa chavivaṇṇo c'; eva pariyodāyati mukha-
vaṇṇo ca vippasīdati, yathā taṃ arahato sammāsambuddhassa.
Handa ca dāni mayaṃ bho Gotama gacchāma, bahukiccā
mayaṃ bahukaraṇīyā ti. -- Yassa dāni tvaṃ Aggivessana
kālaṃ maññasīti.
Atha kho Saccako Nigaṇṭhaputto Bhagavato bhāsitaṃ
abhinanditvā anumoditvā uṭṭhāy'; āsanā pakkāmīti.
MAHĀSACCAKASUTTAṂ CHAṬṬHAṂ.
37.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ
viharati Pubbārāme Migāramātu pāsāde. Atha kho Sakko
devānam-indo yena Bhagavā ten'; upasaṅkami, upasaṅkamitvā
Bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ
ṭhito kho Sakko devānam-indo Bhagavantaṃ etad-avoca:
Kittāvatā nu kho bhante bhikkhu saṅkhittena taṇhāsaṅkhaya-
vimutto hoti accantaniṭṭho accantayogakkhemī accantabrahma-
cārī accantapariyosāno seṭṭho devamanussānan-ti.
Idha devānam-inda bhikkhuno sutaṃ hoti: sabbe
dhammā nālaṃ abhinivesāyāti. Evañ-ca taṃ devānam-inda
bhikkhuno sutaṃ hoti: sabbe dhammā nālaṃ abhinivesāyāti,
so sabbaṃ dhammaṃ abhijānāti, sabbaṃ dhammaṃ abhiñ-
ñāya sabbaṃ dhammaṃ parijānāti, sabbaṃ dhammaṃ pariñ-
ñāya yaṃ kañci vedanaṃ vedeti, sukhaṃ vā dukkhaṃ vā
adukkhamasukhaṃ vā, so tāsu vedanāsu aniccānupassī vi-
harati, virāgānupassī viharati, nirodhānupassī viharati, paṭi-
nissaggānupassī viharati; so tāsu vedanāsu aniccānupassī vi-
haranto, virāgānupassī viharanto, nirodhānupassī viharanto,
paṭinissaggānupassī viharanto na kiñci loke upādiyati, anu-
pādiyaṃ na paritassati, aparitassaṃ paccattañ-ñeva pari-

[page 252]
252 I. MŪLAPAṆṆĀSAṂ.
nibbāyati; khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇī-
yaṃ nāparaṃ itthattāyāti pajānāti. Ettāvatā kho devānam-
inda bhikkhu saṅkhittena taṇhāsaṅkhayavimutto hoti accanta-
niṭṭho accantayogakkhemī accantabrahmacārī accantapari-
yosāno seṭṭho devamanussānan-ti. Atha kho Sakko devānam-
indo Bhagavato bhāsitaṃ abhinanditvā anumoditvā Bhaga-
vantaṃ abhivādetvā padakkhiṇaṃ katvā tatth'; ev'; antaradhāyi.
Tena kho pana samayena āyasmā Mahāmoggallāno Bha-
gavato avidūre nisinno hoti. Atha kho āyasmato Mahā-
moggallānassa etad-ahosi: Kin-nu kho so yakkho Bhaga-
vato bhāsitaṃ abhisamecca anumodi udāhu no; yan-nūnā-
haṃ taṃ yakkhaṃ jāneyyaṃ yadi vā so yakkho Bhagavato
bhāsitaṃ abhisamecca anumodi yadi vā no ti. Atha kho
āyasmā Mahāmoggallāno seyyathā pi nāma balavā puriso
samiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ samiñ-
jeyya evam-eva Pubbārāme Migāramātu pāsāde antarahito
devesu Tāvatiṃsesu pāturahosi. Tena kho pana samayena
Sakko devānam-indo ekapuṇḍarīke uyyāne dibbehi pañcahi
turiyasatehi samappito samaṅgibhūto paricāreti. Addasā
kho Sakko devānam-indo āyasmantaṃ Mahāmoggallānaṃ
dūrato va āgacchantaṃ, disvāna tāni dibbāni pañca turiya-
satāni paṭippaṇāmetvā yen'; āyasmā Mahāmoggallāno ten'; upa-
saṅkami, upasaṅkamitvā āyasmantaṃ Mahāmoggallānaṃ etad-
avoca: Ehi kho mārisa Moggallāna, sāgataṃ mārisa Mog-
gallāna, cirassaṃ kho mārisa Moggallāna imaṃ pariyāyam-
akāsi yadidaṃ idh'; āgamanāya, nisīda mārisa Moggallāna,
idam-āsanaṃ paññattan-ti. Nisīdi kho āyasmā Mahā-
moggallāno paññatte āsane. Sakko pi kho devānam-indo
aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. Ekam-
antaṃ nisinnaṃ kho Sakkaṃ devānam-indaṃ āyasmā Mahā-
moggallāno etad-avoca:
Yathākathaṃ pana te Kosiya Bhagavā saṅkhittena
taṇhāsaṅkhayavimuttiṃ abhāsi, sādhu mayam-pi etissā ka-
thāya bhāgino assāma savanāyāti. -- Mayaṃ kho mārisa
Moggallāna bahukiccā, mayaṃ bahukaraṇīyā, app-eva sakena
karaṇīyena api ca devānaṃ yeva Tāvatiṃsānaṃ karaṇīyena.
Api ca mārisa Moggallāna sussutaṃ yeva hoti suggahītaṃ

[page 253]
4. 7. CŪḶATAṆHĀSAṄKHAYASUTTAṂ. (37) 253
sumanasikataṃ sūpadhāritaṃ yan-no khippam-eva antara-
dhāyati. Bhūtapubbaṃ mārisa Moggallāna devāsurasaṅgāmo
samupabbūḷho ahosi. Tasmiṃ kho pana mārisa Moggallāna
saṅgāme devā jiniṃsu, asurā parājiniṃsu. So kho ahaṃ
mārisa Moggallāna taṃ saṅgāmaṃ abhivijinitvā vijitasaṅgāmo
tato paṭinivattitvā Vejayantaṃ nāma pāsādaṃ māpesiṃ.
Vejayantassa kho pana mārisa Moggallāna pāsādassa eka-
sataṃ niyyūhaṃ, ekamekasmiṃ niyyūhe satta satta kūṭāgāra-
satāni, ekamekasmiṃ kūṭāgāre satta satta accharāyo, ekam-
ekissā accharāya satta satta paricārikāyo. Iccheyyāsi no
tvaṃ mārisa Moggallāna Vejayantassa pāsādassa rāmaṇeyya-
kaṃ daṭṭhun-ti. Adhivāsesi kho āyasmā Mahāmoggallāno
tuṇhībhāvena.
Atha kho Sakko ca devānam-indo Vessavaṇo ca mahā-
rājā āyasmantaṃ Mahāmoggallānaṃ purakkhatvā yena
Vejayanto pāsādo ten'; upasaṅkamiṃsu. Addasāsuṃ kho
Sakkassa devānam-indassa paricārikāyo āyasmantaṃ Mahā-
moggallānaṃ dūrato va āgacchantaṃ, disvāna ottapamānā
hirīyamānā sakaṃ sakaṃ ovarakaṃ pavisiṃsu. Seyyathā
pi nāma suṇisā sasuraṃ disvā ottapati hirīyati, evam-evaṃ
Sakkassa devānam-indassa paricārikāyo āyasmantaṃ Mahā-
moggallānaṃ disvā ottapamānā hirīyamānā sakaṃ sakaṃ
ovarakaṃ pavisiṃsu. Atha kho Sakko ca devānam-indo
Vessavaṇo ca mahārājā āyasmantaṃ Mahāmoggallānaṃ Ve-
jayante pāsāde anucaṅkamāpenti anuvicarāpenti: idam-pi
mārisa Moggallāna passa Vejayantassa pāsādassa rāma-
ṇeyyakaṃ, idam-pi marisa Moggallāna passa Vejayantassa
pāsādassa rāmaṇeyyakan-ti. -- Sobhat'; idaṃ āyasmato
Kosiyassa yathā taṃ pubbe katapuññassa, manussā pi kiñ-
cid-eva rāmaṇeyyakaṃ diṭṭhā evam-āhaṃsu: sobhati vata
bho devānaṃ Tāvatiṃsānan-ti, ta-y-idaṃ āyasmato Kosi-
yassa sobhati yathā taṃ pubbe katapuññassāti. Atha kho
āyasmato Mahāmoggallānassa etad-ahosi: Atibāḷhaṃ kho
ayaṃ yakkho pamatto viharati, yan-nūnāhaṃ imaṃ yakkhaṃ
saṃvejeyyan-ti. Atha kho āyasmā Mahāmoggallāno tathā-
rūpaṃ iddhābhisaṅkhāraṃ abhisaṅkhāsi yathā Vejayantaṃ
pāsādaṃ pādaṅguṭṭhakena saṅkampesi sampakampesi sampa-

[page 254]
254 I. MŪLAPAṆṆĀSAṂ.
vedhesi. Atha kho Sakko ca devānam-indo Vessavaṇo ca
mahārājā devā ca Tāvatiṃsā acchariyabbhutacittajātā ahesuṃ:
Acchariyaṃ vata bho abbhutaṃ vata bho samaṇassa ma-
hiddhikatā mahānubhāvatā, yatra hi nāma dibbaṃ bhavanaṃ
pādaṅguṭṭhakena saṅkampessati sampakampessati sampa-
vedhessatīti. Atha kho āyasmā Mahāmoggallāno Sakkaṃ
devānam-indaṃ saṃviggaṃ lomahaṭṭhajātaṃ viditvā Sakkaṃ
devānam-indaṃ etad-avoca:
Yathākathaṃ pana te Kosiya Bhagavā saṅkhittena taṇhā-
saṅkhayavimuttiṃ abhāsi, sādhu mayam-pi etissā kathāya
bhāgino assāma savanāyāti. -- Idhāhaṃ mārisa Moggallāna
yena Bhagavā ten'; upasaṅkamiṃ, upasaṅkamitvā Bhagavantaṃ
abhivādetvā ekamantaṃ aṭṭhāsiṃ. Ekamantaṃ ṭhito kho
ahaṃ mārisa Moggallāna Bhagavantaṃ etad-avocaṃ: Kittā-
vatā nu kho bhante bhikkhu saṅkhittena taṇhāsaṅkhaya-
vimutto hoti accantaniṭṭho accantayogakkhemī accantabrahma-
cārī accantapariyosāno seṭṭho devamanussānan-ti. Evaṃ
vutte mārisa Moggallāna Bhagavā maṃ etad-avoca: Idha
devānam-inda bhikkhuno sutaṃ hoti: sabbe dhammā nālaṃ
abhinivesāyāti. Evañ-ce taṃ devānam-inda bhikkhuno su-
taṃ hoti: sabbe dhammā nālaṃ abhinivesāyāti, so sabbaṃ
dhammaṃ abhijānāti, sabbaṃ dhammaṃ abhiññāya sab-
baṃ dhammaṃ parijānāti, sabbaṃ dhammaṃ pariññāya yaṃ
kañci vedanaṃ vedeti, sukhaṃ vā dukkhaṃ vā adukkhama-
sukhaṃ vā, so tāsu vedanāsu aniccānupassī viharati, virā-
gānupassī viharati, nirodhānupassī viharati, paṭinissaggānu-
passī viharati; so tāsu vedanāsu aniccānupassī viharanto,
virāgānupassī viharanto, nirodhānupassī viharanto, paṭinis-
saggānupassī viharanto na kiñci loke upādiyati, anupādiyaṃ
na paritassati, aparitassaṃ paccattañ-ñeva parinibbāyati;
khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ nāparaṃ
itthattāyāti pajānāti. Ettāvatā kho devānam-inda bhikkhu
saṅkhittena taṇhāsaṅkhayavimutto hoti accantaniṭṭho accanta-
yogakkhemī accantabrahmacārī accantapariyosāno seṭṭho
devamanussānan-ti. Evaṃ kho me mārisa Moggallāna Bha-
gavā saṅkhittena taṇhāsaṅkhayavimuttiṃ abhāsīti. Atha kho
āyasmā Mahāmoggallāno Sakkassa devānam-indassa bhā-

[page 255]
4. 7. CŪḶATAṆHĀSAṄKHAYASUTTAṂ. (37) 255
sitaṃ abhinanditvā anumoditvā seyyathā pi nāma balavā pu-
riso samiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ
samiñjeyya evam-evaṃ devesu Tāvatiṃsesu antarahito Pub-
bārāme Migāramātu pāsāde pāturahosi. Atha kho Sakkassa
devānam-indassa paricārikāyo acirapakkante āyasmante
Mahāmoggallāne Sakkaṃ devānam-indaṃ etad-avocuṃ:
Eso nu te mārisa so Bhagavā satthā ti. -- Na kho me mā-
risā so Bhagavā satthā, sabrahmacārī me eso. āyasmā Mahā-
moggallāno ti. -- Lābhā te mārisa yassa te sabrahmacārī
evaṃ mahiddhiko evaṃ mahānubhāvo, aho nūna te so Bha-
gavā satthā ti.
Atha kho āyasmā Mahāmoggallāno yena Bhagavā ten'
upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekam-
antaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā Mahā-
moggallāno Bhagavantaṃ etad-avoca: Abhijānāti no bhante
Bhagavā ahu tañ-ñeva aññatarassa mahesakkhassa yakkhassa
saṅkhittena taṇhāsaṅkhayavimuttiṃ abhāsitthāti. -- Abhi-
jānām'; ahaṃ Moggallāna: idha Sakko devānam-indo yenā-
haṃ ten'; upasaṅkami, upasaṅkamitvā maṃ abhivādetvā ekam-
antaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho Moggallāna Sakko
devānam-indo maṃ etad-avoca: Kittāvatā nu kho bhante
bhikkhu saṅkhittena taṇhāsaṅkhayavimutto hoti accantaniṭṭho
accantayogakkhemī accantabrahmacārī accantapariyosāno
seṭṭho devamanussānan-ti. Evaṃ vutte ahaṃ Moggallāna
Sakkaṃ devānaṃ-indaṃ etad-avocaṃ: Idha devānam-
inda bhikkhuno sutaṃ hoti: sabbe dhammā nālaṃ abhini-
vesāyāti. Evañ-ce taṃ devānam-inda bhikkhuno sutaṃ
hoti: sabbe dhammā nālaṃ abhinivesāyāti, so sabbaṃ dham-
maṃ abhijānāti, sabbaṃ dhammaṃ abhiññāya sabbaṃ dham-
maṃ parijānāti, sabbaṃ dhammaṃ pariññāya yaṃ kañci ve-
danaṃ vedeti, sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā,
so tāsu vedanāsu aniccānupassī viharati, virāgānupassī viharati,
nirodhānupassī viharati, paṭinissaggānupassī viharati; so tāsu
vedanāsu aniccānupassī viharanto, virāgānupassī viharanto,
nirodhānupassī viharanto, paṭinissaggānupassī viharanto na
kiñci loke upādiyati, anupādiyaṃ na paritassati, aparitassaṃ
paccattañ-ñeva parinibbāyati; khīṇā jāti, vusitaṃ brahma-

[page 256]
256 I. MŪLAPAṆṆĀSAṂ.
cariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti.
Ettāvatā kho devānam-inda bhikkhu saṅkhittena taṇhā-
saṅkhayavimutto hoti accantaniṭṭho accantayogakkhemī ac-
cantabrahmacārī accantapariyosāno seṭṭho devamanussānan-
ti. Evaṃ kho ahaṃ Moggallāna abhijānāmi Sakkassa devā-
nam-indassa saṅkhittena taṇhāsaṅkhayavimuttiṃ bhāsitā ti.
Idam-avoca Bhagavā. Attamano āyasmā Mahāmoggal-
lāno Bhagavato bhāsitaṃ abhinandīti.
CŪḶATAṆHĀSAṄKHAYASUTTAṂ SATTAMAṂ.
38.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Sāvatthi-
yaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho
pana samayena Sātissa nāma bhikkhuno kevaṭṭaputtassa eva-
rūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ hoti: Tathā 'haṃ
Bhagavatā dhammaṃ desitaṃ ājānāmi yathā tad-ev'; idaṃ
viññāṇaṃ sandhāvati saṃsarati, anaññan-ti. Assosuṃ kho
sambahulā bhikkhū: Sātissa kira nāma bhikkhuno kevaṭṭa-
puttassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ: Tathā
'haṃ Bhagavatā dhammaṃ desitaṃ ājānāmi yathā tad-ev'
idaṃ viññāṇaṃ sandhāvati saṃsarati, anaññan-ti. Atha kho
te bhikkhū yena Sāti bhikkhu kevaṭṭaputto ten'; upasaṅka-
miṃsu, upasaṅkamitvā Sātiṃ bhikkhuṃ kevaṭṭaputtaṃ etad-
avocuṃ: Saccaṃ kira te āvuso Sāti evarūpaṃ pāpakaṃ
diṭṭhigataṃ uppannaṃ: Tathā 'haṃ Bhagavatā . . . anaññan-
ti. -- Evaṃ byā kho ahaṃ āvuso Bhagavatā dhammaṃ de-
sitaṃ ājānāmi yathā tad-ev'; idaṃ viññāṇaṃ sandhāvati
saṃsarati, anaññan-ti. Atha kho te bhikkhū Sātiṃ bhik-
khuṃ kevaṭṭaputtaṃ etasmā pāpakā diṭṭhigatā vivecetukāmā
samanuyuñjanti samanugāhanti samanubhāsanti: Mā evaṃ
āvuso Sāti avaca, mā Bhagavantaṃ abbhācikkhi, na hi sādhu
Bhagavato abbhakkhānaṃ, na hi Bhagavā evaṃ vadeyya.
Anekapariyāyena h'; āvuso Sāti paṭiccasamuppannaṃ viññāṇaṃ

[page 257]
4. 8. MAHĀTAṆHĀSAṄKHAYASUTTAṂ. (38) 257
vuttaṃ Bhagavatā: aññatra paccayā na-tthi viññāṇassa sam-
bhavo ti. Evam-pi kho Sāti bhikkhu kevaṭṭaputto tehi
bhikkhūhi samanuyuñjiyamāno samanugāhiyamāno samanu-
bhāsiyamāno tad-eva pāpakaṃ diṭṭhigataṃ thāmasā parā-
massa abhinivissa voharati: Evaṃ byā kho ahaṃ āvuso
Bhagavatā . . . anaññan-ti.
Yato kho te bhikkhū nāsakkhiṃsu Sātiṃ bhikkhuṃ ke-
vaṭṭaputtaṃ etasmā pāpakā diṭṭhigatā vivecetuṃ atha yena
Bhagavā ten'; upasaṅkamiṃsu, upasaṅkamitvā Bhagavantaṃ
abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho
te bhikkhū Bhagavantaṃ etad-avocuṃ: Sātissa nāma bhante
bhikkhuno kevaṭṭaputtassa evarūpaṃ pāpakaṃ diṭṭhigataṃ
uppannaṃ: Tathā 'haṃ Bhagavatā . . . anaññan-ti. Assumha
kho mayaṃ bhante: Sātissa kira nāma bhikkhuno kevaṭṭa-
puttassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ: Tathā
'haṃ Bhagavatā . . . anaññan-ti. Atha kho mayaṃ bhante
yena Sāti bhikkhu kevaṭṭaputto ten'; upasaṅkamimha, upa-
saṅkamitvā Sātiṃ bhikkhuṃ kevaṭṭaputtaṃ etad-avocumha:
Saccaṃ kira te āvuso Sāti evarūpaṃ pāpakaṃ diṭṭhigataṃ
uppannaṃ: Tathā 'haṃ Bhagavatā . . . anaññan-ti. Evaṃ
vutte bhante Sāti bhikkhu kevaṭṭaputto amhe etad-avoca:
Evaṃ byā kho ahaṃ āvuso Bhagavatā . . . anaññan-ti. Atha
kho mayaṃ bhante Sātiṃ bhikkhuṃ kevaṭṭaputtaṃ etasmā
pāpakā diṭṭhigatā vivecetukāmā samanuyuñjimha samanu-
gāhimha samanubhāsimha: Mā evaṃ āvuso Sāti avaca, mā
Bhagavantaṃ abbhācikkhi, na hi sādhu Bhagavato abbhak-
khānaṃ, na hi Bhagavā evaṃ vadeyya. Anekapariyāyena
h'; āvuso Sāti paṭiccasamuppannaṃ viññāṇaṃ vuttaṃ Bhaga-
vatā: aññatra paccayā na-tthi viññāṇassa sambhavo ti.
Evam-pi kho bhante Sāti bhikkhu kevaṭṭaputto amhehi
samanuyuñjiyamāno samanugāhiyamāno samanubhāsiyamāno
tad-eva pāpakaṃ diṭṭhigataṃ thāmasā parāmassa abhinivissa
voharati: Evaṃ byā kho ahaṃ āvuso Bhagavatā . . . anañ-
ñan-ti. Yato kho mayaṃ bhante nāsakkhimha Sātiṃ bhik-
khuṃ kevaṭṭaputtaṃ etasmā pāpakā diṭṭhigatā vivecetuṃ atha
mayaṃ etam-atthaṃ Bhagavato ārocemāti.
Atha kho Bhagavā aññataraṃ bhikkhuṃ āmantesi: Ehi-

[page 258]
258 I. MŪLAPAṆṆĀSAṂ.
{tvaṃ} bhikkhu mama vacanena Sātiṃ bhikkhuṃ kevaṭṭa-
puttaṃ āmantehi: Satthā taṃ āvuso Sāti āmantetīti. Evaṃ
bhante ti kho so bhikkhu Bhagavato paṭissutvā yena Sāti
bhikkhu kevaṭṭaputto ten'; upasaṅkami, upasaṅkamitvā Sātiṃ
bhikkhuṃ kevaṭṭaputtaṃ etad-avoca: Satthā taṃ āvuso Sāti
āmantetīti. Evam-āvuso ti kho Sāti bhikkhu kevaṭṭaputto
tassa bhikkhuno paṭissutvā yena Bhagavā ten'; upasaṅkami.
upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
Ekamantaṃ nisinnaṃ kho Sātiṃ bhikkhuṃ kevaṭṭaputtaṃ
Bhagavā etad-avoca: Saccaṃ kira te Sāti evarūpaṃ pāpakaṃ
diṭṭhigataṃ uppannaṃ: Tathā 'haṃ Bhagavatā dhammaṃ
desitaṃ ājānāmi yathā tad-ev'; idaṃ viññāṇaṃ sandhāvati
saṃsarati, anaññan-ti. -- Evaṃ byā kho ahaṃ bhante Bha-
gavatā dhammaṃ desitaṃ ājānāmi yathā tad-ev'; idaṃ viññā-
ṇaṃ sandhāvati saṃsarati, anaññan-ti. -- Kataman-taṃ Sāti
viññāṇan-ti. -- Yvāyaṃ bhante vado vedeyyo tatra tatra
kalyāṇapāpakānaṃ kammānaṃ vipākaṃ paṭisaṃvedetīti. --
Kassa nu kho nāma tvaṃ moghapurisa mayā evaṃ dhammaṃ
desitaṃ ājānāsi. Nanu mayā moghapurisa anekapariyāyena
paṭiccasamuppannaṃ viññāṇaṃ vuttaṃ. aññatra paccayā na-
tthi viññāṇassa sambhavo ti. Atha ca pana tvaṃ mogha-
purisa attanā duggahītena amhe c'; eva abbhācikkhasi attā-
nañ-ca khaṇasi bahuñ-ca apuññaṃ pasavasi. Taṃ hi te
moghapurisa bhavissati dīgharattaṃ ahitāya dukkhāyāti.
Atha kho Bhagavā bhikkhū āmantesi: Taṃ kim-mañ-
ñatha bhikkhave: api nāyaṃ Sāti bhikkhu kevaṭṭaputto
usmīkato pi imasmiṃ dhammavinaye ti. -- Kiṃ hi siyā
bhante, no h'; etaṃ bhante ti. Evaṃ vutte Sāti bhikkhu
kevaṭṭaputto tuṇhībhūto maṅkubhūto pattakkhandho adho-
mukho pajjhāyanto appaṭibhāno nisīdi. Atha kho Bhagavā
Sātiṃ bhikkhuṃ kevaṭṭaputtaṃ tuṇhībhūtaṃ maṅkubhūtaṃ
pattakkhandhaṃ adhomukhaṃ pajjhāyantaṃ appaṭibhānaṃ
viditvā Sātiṃ bhikkhuṃ kevaṭṭaputtaṃ etad-avoca: Paññā-
yissasi kho tvaṃ moghapurisa etena sakena pāpakena diṭṭhi-
gatena, idhāhaṃ bhikkhū paṭipucchissāmīti. Atha kho Bha-
gavā bhikkhū āmantesi: Tumhe pi me bhikkhave evaṃ
dhammaṃ desitaṃ ājānātha yathā 'yaṃ Sāti bhikkhu ke-

[page 259]
4. 8. MAHĀTAṆHĀSAṄKHAYASUTTAṂ. (38) 259
vaṭṭaputto attanā duggahītena amhe c'; eva abbhācikkhati
attānañ-ca khaṇati bahuñ-ca apuññaṃ pasavatīti. -- No h'
etaṃ bhante, anekapariyāyena hi no bhante paṭiccasamup-
pannaṃ viññāṇaṃ vuttaṃ Bhagavatā: aññatra paccayā na-
tthi viññāṇassa sambhavo ti. -- Sādhu bhikkhave, sādhu
kho me tumhe bhikkhave evaṃ dhammaṃ desitaṃ ājānātha.
Anekapariyāyena hi vo bhikkhave paṭiccasamuppannaṃ
viññāṇaṃ vuttaṃ mayā: aññatra paccayā na-tthi viññāṇassa
sambhavo ti. Atha ca panāyaṃ Sāti bhikkhu kevaṭṭaputto
attanā duggahītena amhe c'; eva abbhācikkhati attānañ-ca
khaṇati bahuñ-ca apuññaṃ pasavati. Taṃ hi tassa mogha-
purisassa bhavissati dīgharattaṃ ahitāya dukkhāya.
Yañ-ñad-eva bhikkhave paccayaṃ paṭicca uppajjati
viññāṇaṃ tena ten'; eva saṅkhaṃ gacchati: cakkhuñ-ca pa-
ṭicca rūpe ca uppajjati viññāṇaṃ, cakkhuviññāṇan-t'; eva
saṅkhaṃ gacchati; sotañ-ca paṭicca sadde ca uppajjati viñ-
ñāṇaṃ, sotaviññāṇan-t'; eva saṅkhaṃ gacchati; ghānañ-ca
paṭicca gandhe ca uppajjati viññāṇaṃ, ghānaviññāṇan-t'; eva
saṅkhaṃ gacchati; jivhañ-ca paṭicca rase ca uppajjati viñ-
ñāṇaṃ, jivhāviññāṇan-t'; eva saṅkhaṃ gacchati; kāyañ-ca
paṭicca phoṭṭhabbe ca uppajjati viññāṇaṃ, kāyaviññāṇan-t'
eva saṅkhaṃ gacchati; manañ-ca paṭicca dhamme ca uppaj-
jati viññāṇaṃ, manoviññāṇan-t'; eva saṅkhaṃ gacchati.
Seyyathā pi bhikkhave {yañ-ñad-eva} paccayaṃ paṭicca aggi
jalati tena ten'; eva saṅkhaṃ gacchati: kaṭṭhañ-ca paṭicca
aggi jalati, kaṭṭhaggi t'; eva saṅkhaṃ gacchati; sakalikañ-ca
paṭicca aggi jalati, sakalikaggi t'; eva saṅkhaṃ gacchati;
tiṇañ-ca paṭicca aggi jalati, tiṇaggi t'; eva saṅkhaṃ gacchati;
gomayañ-ca paṭicca aggi jalati, gomayaggi t'; eva saṅkhaṃ
gacchati; thusañ-ca paṭicca aggi jalati, thusaggi t'; eva saṅ-
khaṃ gacchati; saṅkārañ-ca paṭicca aggi jalati, saṅkāraggi
t'; eva saṅkhaṃ gacchati; evam-eva kho bhikkhave yañ-ñad-
eva paccayaṃ paṭicca uppajjati viññāṇaṃ tena ten'; eva saṅ-
khaṃ gacchati: cakkhuñ-ca paṭicca rūpe ca uppajjati viññā-
ṇaṃ, cakkhuviññāṇan-t'; eva saṅkhaṃ gacchati; sotañ-ca
paṭicca sadde ca uppajjati viññāṇaṃ, sotaviññāṇan-t'; eva
saṅkhaṃ gacchati; ghānañ-ca paṭicca gandhe ca uppajjati

[page 260]
260 I. MŪLAPAṆṆĀSAṂ.
viññāṇaṃ, ghānaviññāṇan-t'; eva saṅkhaṃ gacchati; jivhañ-
ca paṭicca rase ca uppajjati viññāṇaṃ, jivhāviññāṇan-t'; eva
saṅkhaṃ gacchati; kāyañ-ca paṭicca phoṭṭhabbe ca uppajjati
viññāṇaṃ, kāyaviññāṇan-t'; eva saṅkhaṃ gacchati; manañ-
ca paṭicca dhamme ca uppajjati viññāṇaṃ, manoviññāṇan-t'
eva saṅkhaṃ gacchati.
Bhūtam-idan-ti bhikkhave passathāti. -- Evam-bhante.
-- Tadāhārasambhavan-ti bhikkhave passathāti. -- Evam-
bhante. -- Tadāhāranirodhā yaṃ bhūtaṃ taṃ nirodhadham-
man-ti bhikkhave passathāti. -- Evam-bhante. -- Bhūtam-
idaṃ no-ssūti bhikkhave kaṅkhāto uppajjati vicikicchā ti.
-- Evam-bhante. -- Tadāhārasambhavaṃ no-ssūti bhikkhave
kaṅkhāto uppajjati vicikicchā ti. -- Evam-bhante. -- Tadā-
hāranirodhā yaṃ bhūtaṃ taṃ nirodhadhammaṃ no-ssūti
kaṅkhāto uppajjati vicikicchā ti. -- Evam-bhante. -- Bhū-
tam-idan-ti bhikkhave yathābhūtaṃ sammappaññāya pas-
sato yā vicikicchā sā pahīyatīti. -- Evam-bhante. -- Tadā-
hārasambhavan-ti bhikkhave yathābhūtaṃ sammappaññāya
passato yā vicikicchā sā pahīyatīti. -- Evam-bhante. -- Tadā-
hāranirodhā yaṃ bhūtaṃ taṃ nirodhadhamman-ti bhikkhave
yathābhūtaṃ sammappaññāya passato yā vicikicchā sā pahīya-
tīti. -- Evam-bhante. -- Bhūtam-idan-ti bhikkhave iti pi
vo ettha nivicikicchā ti. -- Evam-bhante. -- Tadāhārasam-
bhavan-ti bhikkhave iti pi vo ettha nivicikicchā ti. -- Evam-
bhante. -- Tadāhāranirodhā yaṃ bhūtaṃ taṃ nirodhadham-
man-ti bhikkhave iti pi vo ettha nivicikicchā ti. -- Evam-
bhante. -- Bhūtam-idan-ti bhikkhave yathābhūtaṃ sammap-
paññāya sudiṭṭhan-ti.- Evam-bhante. -- Tadāhārasam-
bhavan-ti bhikkhave yathābhūtaṃ sammappaññāya sudiṭṭhan-
ti. -- Evam-bhante. -- Tadāhāranirodhā yaṃ bhūtaṃ taṃ
nirodhadhamman-ti bhikkhave yathābhūtaṃ sammappaññāya
sudiṭṭhan-ti. -- Evam-bhante. -- Imaṃ ce tumhe bhikkhave
diṭṭhiṃ evaṃ parisuddhaṃ evaṃ pariyodātaṃ allīyetha
kelāyetha dhanāyetha mamāyetha, api nu tumhe bhik-
khave kullūpamaṃ dhammaṃ desitaṃ ājāneyyātha nitthara-
ṇatthāya no gahaṇatthāyāti. -- No h'; etaṃ bhante. -- Imaṃ
ce tumhe bhikkhave diṭṭhiṃ evaṃ parisuddhaṃ evaṃ pariyo-

[page 261]
4. 8. MAHĀTAṆHĀSAṄKHAYASUTTAṂ. (38) 261
dātaṃ na allīyetha na kelāyetha na dhanāyetha na mamā-
yetha, api nu tumhe bhikkhave kullūpamaṃ dhammaṃ de-
sitaṃ ājāneyyātha nittharaṇatthāya no gahaṇatthāyāti. --
Evaṃ-bhante.
Cattāro 'me bhikkhave āhārā bhūtānaṃ vā sattānaṃ
ṭhitiyā sambhavesīnaṃ vā anuggahāya, katame cattāro: ka-
baḷiṃkāro āhāro oḷāriko vā sukhumo vā, phasso dutiyo, mano-
sañcetanā tatiyā, viññāṇaṃ catutthaṃ. Ime ca bhikkhave
cattāro āhārā kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavā:
ime cattāro āhārā taṇhānidānā taṇhāsamudayā taṇhājātikā
taṇhāpabhavā. Taṇhā cāyaṃ bhikkhave kiṃnidānā k. k.
kiṃpabhavā: taṇhā vedanānidānā v. v. vedanāpabhavā.
Vedanā cāyaṃ bhikkhave kiṃnidānā k. k. kiṃpabhavā: vedanā
phassanidānā ph. ph. phassapabhavā. Phasso cāyaṃ bhik-
khave kiṃnidāno k. k. kimpabhavo: phasso saḷāyatananidāno
s. s. saḷāyatanapabhavo. Saḷāyatanañ-c'; idaṃ bhikkhave kiṃ-
nidānaṃ k. k. kiṃpabhavaṃ: saḷāyatanaṃ nāmarūpanidānaṃ
n. n. nāmarūpapabhavaṃ. Nāmarūpañ-c'; idaṃ bhikkhave
kiṃnidānaṃ k. k. kiṃpabhavaṃ: nāmarūpaṃ viññāṇanidānaṃ
v. v. viññāṇapabhavaṃ. Viññāṇañ-c'; idaṃ bhikkhave kiṃ-
nidānaṃ k. k. kiṃpabhavaṃ: viññāṇaṃ saṅkhāranidānaṃ s. s.
saṅkhārapabhavaṃ. Saṅkhārā c'; ime bhikkhave kiṃnidānā kiṃ-
samudayā kiṃjātikā kiṃpabhavā: saṅkhārā avijjānidānā avijjā-
samudayā avijjājātikā avijjāpabhavā. Iti kho bhikkhave
avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṃ, viññāṇa-
paccayā nāmarūpaṃ, nāmarūpapaccayā saḷāyatanaṃ, saḷā-
yatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā
taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhava-
paccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkha-
domanassupāyāsā sambhavanti, evam-etassa kevalassa duk-
khakkhandhassa samudayo hoti.
Jātipaccayā jarāmaraṇan-ti iti kho pan'; etaṃ vuttaṃ;
jātipaccayā nu kho bhikkhave jarāmaraṇaṃ no vā, kathaṃ
vā ettha hotīti. -- Jātipaccayā bhante jarāmaraṇaṃ, evaṃ
no ettha hoti: jātipaccayā jarāmaraṇan-ti. -- Bhavapaccayā
jātīti iti kho pan'; etaṃ vuttaṃ; bhavapaccayā nu kho bhik-
khave jāti no vā, kathaṃ vā ettha hotīti. -- Bhavapaccayā

[page 262]
262 I. MŪLAPAṆṆĀSAṂ.
bhante jāti, evaṃ no ettha hoti: bhavapaccayā jātīti. --
Upādānapaccayā bhavo ti iti kho pan'; etaṃ vuttaṃ; upā-
dānapaccayā nu kho bhikkhave bhavo no vā, kathaṃ vā
ettha hotīti. -- Upādānapaccayā bhante bhavo, evaṃ no
ettha hoti: upādānapaccayā bhavo ti. -- Taṇhāpaccayā upā-
dānan-ti iti kho pan'; etaṃ vuttaṃ; taṇhāpaccayā nu kho
bhikkhave upādānaṃ no vā, kathaṃ vā ettha hotīti. --
Taṇhāpaccayā bhante upādānaṃ, evaṃ no ettha hoti: taṇhā-
paccayā upādānan-ti. -- Vedanāpaccayā taṇhā ti iti kho pan'
etaṃ vuttaṃ; vedanāpaccayā nu kho bhikkhave taṇhā no vā,
kathaṃ vā ettha hotīti. -- Vedanāpaccayā bhante taṇhā,
evaṃ no ettha hoti: vedanāpaccayā taṇhā ti. -- Phassa-
paccayā vedanā ti iti kho pan'; etaṃ vuttaṃ; phassapaccayā
nu kho bhikkhave vedanā no vā, kathaṃ vā ettha hotīti. --
Phassapaccayā bhante vedanā, evaṃ no ettha hoti: phassa-
paccayā vedanā ti. -- Saḷāyatanapaccayā phasso ti iti kho
pan'; etaṃ vuttaṃ; saḷāyatanapaccayā nu kho bhikkhave
phasso no vā, kathaṃ vā ettha hotīti. -- Saḷāyatanapaccayā
bhante phasso, evaṃ no ettha hoti: saḷāyatanapaccayā phasso
ti. -- Nāmarūpapaccayā saḷāyatanan-ti iti kho pan'; etaṃ
vuttaṃ; nāmarūpapaccayā nu kho bhikkhave saḷāyatanaṃ no
vā, kathaṃ vā ettha hotīti. -- Nāmarūpapaccayā bhante
saḷāyatanaṃ, evaṃ no ettha hoti. -- nāmarūpapaccayā saḷāya-
tanan-ti. -- Viññāṇapaccayā nāmarūpan-ti iti kho pan'
etaṃ vuttaṃ; viññāṇapaccayā nu kho bhikkhave nāmarūpaṃ
no vā, kathaṃ vā ettha hotīti. -- Viññāṇapaccayā bhante
nāmarūpaṃ, evaṃ no ettha hoti: viññāṇapaccayā nāmarūpan-
ti. -- Saṅkhārapaccayā viññāṇan-ti iti kho pan'; etaṃ vut-
taṃ; saṅkhārapaccayā nu kho bhikkhave viññāṇaṃ no vā,
kathaṃ vā ettha hotīti. -- Saṅkhārapaccayā bhante viññāṇaṃ,
evaṃ no ettha hoti: saṅkhārapaccayā viññāṇan-ti. -- Avijjā-
paccayā saṅkhārā ti iti kho pan'; etaṃ vuttaṃ; avijjāpaccayā
nu kho bhikkhave saṅkhārā no vā, kathaṃ vā ettha hotīti.
-- Avijjāpaccayā bhante saṅkhārā, evaṃ no ettha hoti:
avijjāpaccayā saṅkhārā ti.
Sādhu bhikkhave. Iti kho bhikkhave tumhe pi evaṃ
vadetha aham-pi evaṃ vadāmi: [Iti] imasmiṃ sati idaṃ hoti,

[page 263]
4. 8. MAHĀTAṆHĀSAṄKHAYASUTTAṂ. (38) 263
imass'; uppādā idaṃ uppajjati, yadidaṃ avijjāpaccayā saṅ-
khārā, saṅkhārapaccayā viññāṇaṃ. viññāṇapaccayā nāma-
rūpaṃ, nāmarūpapaccayā saḷāyatanaṃ, saḷāyatanapaccayā
phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhā-
paccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā
jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassu-
pāyāsā sambhavanti, evam-etassa kevalassa dukkhakkhan-
dhassa samudayo hoti. Avijjāya tv-eva asesavirāganirodhā
saṅkhāranirodho, saṅkhāranirodhā viññāṇanirodho, viññāṇa-
nirodhā nāmarūpanirodho, nāmarūpanirodhā saḷāyatananirodho,
saḷāyatananirodhā phassanirodho, phassanirodhā vedanā-
nirodho, vedanānirodhā taṇhānirodho, taṇhānirodhā upādāna-
nirodho, upādānanirodhā bhavanirodho, bhavanirodhā jāti-
nirodho, jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadoma-
nassupāyāsā nirujjhanti, evam-etassa kevalassa dukkhakkhan-
dhassa nirodho hoti.
Jātinirodhā jarāmaraṇanirodho ti iti kho pan'; etaṃ vut-
taṃ; jātinirodhā nu kho bhikkhave jarāmaraṇanirodho no vā,
kathaṃ vā ettha hotīti. -- Jātinirodhā bhante jarāmaraṇa-
nirodho, evaṃ no ettha hoti: jātinirodhā jarāmarananirodho
ti. -- Bhavanirodhā jātinirodho ti iti kho pan'; etaṃ vuttaṃ;
bhavanirodhā nu kho bhikkhave jātinirodho no vā, kathaṃ
vā ettha hotīti. -- Bhavanirodhā bhante jātinirodho, evaṃ no
ettha hoti: bhavanirodhā jātinirodho ti. -- Upādānanirodhā
bhavanirodho ti iti kho pan'; etaṃ vuttaṃ; upādānanirodhā
nu kho bhikkhave bhavanirodho no vā, kathaṃ vā ettha ho-
tīti. -- Upādānanirodhā bhante bhavanirodho, evaṃ no ettha
hoti: upādānanirodhā bhavanirodho ti. -- Taṇhānirodhā
upādānanirodho ti iti kho pan'; etaṃ vuttaṃ; taṇhānirodhā
nu kho bhikkhave upādānanirodho no vā, kathaṃ vā ettha
hotīti. -- Taṇhānirodhā bhante upādānanirodho, evaṃ no
ettha hoti: taṇhānirodhā upādānanirodho ti. -- Vedanā-
nirodhā taṇhānirodho ti iti kho pan'; etaṃ vuttaṃ; vedanā-
nirodhā nu kho bhikkhave taṇhānirodho no vā, kathaṃ vā
ettha hotīti. -- Vedanānirodhā bhante taṇhānirodho, evaṃ
no ettha hoti: vedanānirodhā taṇhānirodho ti. -- Phassa-
nirodhā vedanānirodho ti iti kho pan'; etaṃ vuttaṃ; phassa-

[page 264]
264 I. MŪLAPAṆṆĀSAṂ.
nirodhā nu kho bhikkhave vedanānirodho no vā, kathaṃ vā
ettha hotīti. -- Phassanirodhā bhante vedanānirodho, evaṃ
no ettha hoti: phassanirodhā vedanānirodho ti. -- Saḷāyatana-
nirodhā phassanirodho ti iti kho pan'; etaṃ vuttaṃ; saḷāyatana-
nirodhā nu kho bhikkhave phassanirodho no vā, kathaṃ vā
ettha hotīti. -- Saḷāyatananirodhā bhante phassanirodho,
evaṃ no ettha hoti: saḷāyatananirodhā phassanirodho ti. --
Nāmarūpanirodhā saḷāyatananirodho ti iti kho pan'; etaṃ
vuttaṃ; nāmarūpanirodhā nu kho bhikkhave saḷāyatana-
nirodho no vā, kathaṃ vā ettha hotīti. -- Nāmarūpanirodhā
bhante saḷāyatananirodho, evaṃ no ettha hoti: nāmarūpa-
nirodhā saḷāyatananirodho ti. -- Viññāṇanirodhā nāmarūpa-
nirodho ti iti kho pan'; etaṃ vuttaṃ; viññāṇanirodhā nu kho
bhikkhave nāmarūpanirodho no vā, kathaṃ vā ettha hotīti.
-- Viññāṇanirodhā bhante nāmarūpanirodho, evaṃ no ettha
hoti: viññāṇanirodhā nāmarūpanirodho ti. -- Saṅkhāra-
nirodhā viññāṇanirodho ti iti kho pan'; etaṃ vuttaṃ, saṅ-
khāranirodhā nu kho bhikkhave viññāṇanirodho no vā, ka-
thaṃ vā ettha hotīti. -- Saṅkhāranirodhā bhante viññāṇa-
nirodho, evaṃ no ettha hoti: saṅkhāranirodhā viññāṇanirodho
ti. -- Avijjānirodhā saṅkhāranirodho ti iti kho pan'; etaṃ
vuttaṃ; avijjānirodhā nu kho bhikkhave saṅkhāranirodho
no vā, kathaṃ vā ettha hotīti. -- Avijjānirodhā bhante saṅ-
khāranirodho, evaṃ no ettha hoti: avijjānirodhā saṅkhāra-
nirodho ti.
Sādhu bhikkhave. Iti kho bhikkhave tumhe pi evaṃ
vadetha aham-pi evaṃ vadāmi: Imasmiṃ asati idaṃ na hoti,
imassa nirodhā idaṃ nirujjhati, yadidaṃ avijjānirodhā saṅ-
khāranirodho, saṅkhāranirodhā viññāṇanirodho, viññāṇanirodhā
nāmarūpanirodho, nāmarūpanirodhā saḷāyatananirodho, saḷā-
yatananirodhā phassanirodho, phassanirodhā vedanānirodho,
vedanānirodhā taṇhānirodho, taṇhānirodhā upādānanirodho,
upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jāti-
nirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā
nirujjhanti, evam-etassa kevalassa dukkhakkhandhassa ni-
rodho hoti.
Api nu tumhe bhikkhave evaṃ jānantā evaṃ passantā

[page 265]
4. 8. MAHĀTAṆHĀSAṄKHAYASUTTAṂ. (38) 265
pubbantaṃ vā paṭidhāveyyātha: ahesumha nu kho mayaṃ
atītam-addhānaṃ, na nu kho ahesumha atītam-addhānaṃ,
kin-nu kho ahesumha atītam-addhānaṃ, kathan-nu kho
ahesumha atītam-addhānaṃ, kiṃ hutvā kiṃ ahesumha nu
kho mayaṃ atītam-addhānan-ti. -- No h'; etaṃ bhante. --
Api nu tumhe bhikkhave evaṃ jānantā evaṃ passantā apa-
rantaṃ vā ādhāveyyātha: Bhavissāma nu kho mayaṃ anā-
gatam-addhānaṃ, na nu kho bhavissāma anāgatam-addhā-
naṃ, kin-nu kho bhavissāma anāgatam-addhānaṃ, kathan-
nu kho bhavissāma anāgatam-addhānaṃ, kiṃ hutvā kiṃ bha-
vissāma nu kho mayaṃ anāgatam-addhānan-ti. -- No h'
etaṃ bhante. -- Api nu tumhe bhikkhave evaṃ jānantā
evaṃ passantā etarahi vā paccuppannam-addhānaṃ ajjhattaṃ
kathaṃkathī assatha: Ahan-nu kho 'smi, no nu kho 'smi,
kin-nu kho 'smi, kathan-nu kho 'smi, ayaṃ nu kho satto
kuto āgato, so kuhiṃgāmī bhavissatīti. -- No h'; etaṃ bhante.
-- Api nu tumhe bhikkhave evaṃ jānantā evaṃ passantā
evaṃ vadeyyātha: Satthā no garu, satthugāravena ca mayaṃ
vademāti. -- No h'; etaṃ bhante. -- Api nu tumhe bhik-
khave evaṃ jānantā evaṃ passantā evaṃ vadeyyātha: Samaṇo
no evam-āha samaṇā ca, na ca mayaṃ evaṃ vademāti. --
No h'; etaṃ bhante. -- Api nu tumhe bhikkhave evaṃ jānantā
evaṃ passantā aññaṃ satthāraṃ uddiseyyāthāti. -- No h'
etaṃ bhante. -- Api nu tumhe bhikkhave evaṃ jānantā evaṃ
passantā yāni tāni puthusamaṇabrāhmaṇānaṃ vatakotūhala-
maṅgalāni tāni sārato paccāgaccheyyāthāti. -- No h'; etaṃ
bhante. -- Nanu bhikkhave yad-eva tumhākaṃ sāmaṃ ñātaṃ
sāmaṃ diṭṭhaṃ sāmaṃ viditaṃ tad-eva tumhe vadethāti. --
Evam-bhante. -- Sādhu bhikkhave. Upanītā kho me tumhe
bhikkhave iminā sandiṭṭhikena dhammena akālikena ehipassi-
kena opanayikena paccattaṃ veditabbena viññūhi. Sandiṭṭhiko
ayaṃ bhikkhave dhammo akāliko ehipassiko opanayiko pac-
cattam veditabbo viññūhīti iti yan-tam vuttaṃ idam-etaṃ
paṭicca vuttaṃ.
Tiṇṇaṃ kho pana bhikkhave sannipātā gabbhassāvakkanti
hoti: Idha mātāpitaro ca sannipatitā honti, mātā ca na utunī
hoti, gandhabbo ca na paccupaṭṭhito hoti, n'; eva tāva gab-

[page 266]
266 I. MŪLAPAṆṆĀSAṂ.
bhassāvakkanti hoti. Idha mātāpitaro ca sannipatitā honti,
mātā ca utunī hoti, gandhabbo ca na paccupaṭṭhito hoti, n'
eva tāva gabbhassāvakkhanti hoti. Yato ca kho bhikkhave
mātāpitaro ca sannipatitā honti, mātā ca utunī hoti, gan-
dhabbo ca paccupaṭṭhito hoti, evaṃ tiṇṇaṃ sannipātā gab-
bhassāvakkanti hoti. Tam-enaṃ bhikkhave mātā nava vā
dasa vā māse gabbhaṃ kucchinā pariharati mahatā saṃ-
sayena garum-bhāraṃ. Tam-enaṃ bhikkhave mātā na-
vannaṃ vā dasannaṃ vā māsānaṃ accayena vijāyati mahatā
saṃsayena garum-bhāraṃ. Tam-enaṃ jātaṃ samānaṃ
sakena lohitena poseti. Lohitaṃ h'; etaṃ bhikkhave ariyassa
vinaye yadidaṃ mātuthaññaṃ. Sa kho so bhikkhave kumāro
vuddhim-anvāya indriyānaṃ paripākam-anvāya yāni tāni
kumārakānaṃ kīḷāpanakāni tehi kīḷati, seyyathīdaṃ vaṅkakaṃ
ghaṭikaṃ mokkhacikaṃ ciṅgulakaṃ pattāḷhakaṃ rathakaṃ
dhanukaṃ. Sa kho so bhikkhave kumāro vuddhim-anvāya
indriyānaṃ paripākam-anvāya pañcahi kāmaguṇehi samappito
samaṅgibhūto paricāreti, cakkhuviññeyyehi rūpehi iṭṭhehi
kantehi manāpehi piyarūpehi kāmūpasaṃhitehi rajanīyehi,
sotaviññeyyehi saddehi -- ghānaviññeyyehi gandhehi -- jivhā-
viññeyyehi rasehi -- kāyaviññeyyehi phoṭṭhabbehi iṭṭhehi kan-
tehi manāpehi piyarūpehi kāmūpasaṃhitehi rajanīyehi.
So cakkhunā rūpaṃ disvā piyarūpe rūpe sārajjati, ap-
piyarūpe rūpe byāpajjati, anupaṭṭhitakāyasati ca viharati
parittacetaso, tañ-ca cetovimuttiṃ paññāvimuttiṃ yathā-
bhūtaṃ na-ppajānāti yatth'; assa te pāpakā akusalā dhammā
aparisesā nirujjhanti. So evaṃ anurodhavirodhaṃ samā-
panno yaṃ kañci vedanaṃ vedeti, sukhaṃ vā dukkhaṃ vā
adukkhamasukhaṃ vā, so taṃ vedanaṃ abhinandati abhi-
vadati ajjhosāya tiṭṭhati. Tassa taṃ vedanaṃ abhinandato
abhivadato ajjhosāya tiṭṭhato uppajjati nandī, yā vedanāsu
nandī tad-upādānaṃ, tass'; upādānapaccayā bhavo, bhava-
paccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkha-
domanassupāyāsā sambhavanti, evam-etassa kevalassa duk-
khakkhandhassa samudayo hoti. Sotena saddaṃ sutvā --pe--
ghānena gandhaṃ ghāyitvā -- jivhāya rasaṃ sāyitvā -- kāyena
phoṭṭhabbaṃ phusitvā -- manasā dhammaṃ viññāya piyarūpe

[page 267]
4. 8. MAHĀTAṆHĀSAṄKHAYASUTTAṂ. (38) 267
dhamme sārajjati, appiyarūpe dhamme byāpajjati, anupaṭṭhita-
kāyasati ca viharati parittacetaso, tañ-ca cetovimuttiṃ
paññāvimuttiṃ yathābhūtaṃ na-ppajānāti yatth'; assa te pā-
pakā akusalā dhammā aparisesā nirujjhanti. So evaṃ anu-
rodhavirodhaṃ samāpanno yaṃ kañci vedanaṃ vedeti, su-
khaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, so taṃ veda-
naṃ abhinandati abhivadati ajjhosāya tiṭṭhati. Tassa taṃ
vedanaṃ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati
nandī, yā vedanāsu nandī tad-upādānaṃ, tass'; upādāna-
paccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ
sokaparidevadukkhadomanassupāyāsā sambhavanti, evam-
etassa kevalassa dukkhakkhandhassa samudayo hoti.
Idha bhikkhave Tathāgato loke uppajjati arahaṃ sammā-
sambuddho vijjācaraṇasampanno sugato lokavidū anuttaro
purisadammasārathi satthā devamanussānaṃ buddho bha-
gavā. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ
sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā
sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ
majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ,
kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti.
Taṃ dhammaṃ suṇāti gahapati vā gahapatiputto vā aññata-
rasmiṃ vā kule paccājāto. So taṃ dhammaṃ sutvā Tathā-
gate saddhaṃ paṭilabhati. So tena saddhāpaṭilābhena sam-
annāgato iti paṭisañcikkhati: Sambādho gharāvāso rajāpatho,
abbhokāso pabbajjā; na-y-idaṃ sukaraṃ agāraṃ ajjhāva-
satā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ
brahmacariyaṃ carituṃ; yan-nūnāhaṃ kesamassuṃ ohāretvā
kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabba-
jeyyan-ti. So aparena samayena appaṃ vā bhogakkhandhaṃ
pahāya mahantaṃ vā bhogakkhandhaṃ pahāya, appaṃ vā
ñātiparivaṭṭaṃ pahāya mahantaṃ vā ñātiparivaṭṭaṃ pahāya
kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā
anagāriyaṃ pabbajati.
So evaṃ pabbajito samāno bhikkhūnaṃ sikkhāsājīva-
samāpanno pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti,
nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūta-
hitānukampī viharati. Adinnādānaṃ pahāya adinnādānā

[page 268]
268 I. MŪLAPAṆṆĀSAṂ.
paṭivirato hoti, dinnādāyī dinnapāṭikaṅkhī athenena suci-
bhūtena attanā viharati. Abrahmacariyaṃ pahāya brahma-
cārī hoti ārācārī, virato methunā gāmadhammā. Musāvādaṃ
pahāya musāvādā paṭivirato hoti, saccavādī saccasandho theto
paccayiko avisaṃvādako lokassa. Pisuṇaṃ vācaṃ pahāya
pisuṇāya vācāya paṭivirato hoti, ito sutvā na amutra akkhātā
imesaṃ bhedāya amutra vā sutvā na imesaṃ akkhātā amū-
saṃ bhedāya, iti bhinnānaṃ vā sandhātā sahitānaṃ vā
anuppadātā, samaggārāmo samaggarato samagganandī sam-
aggakaraṇiṃ vācaṃ bhāsitā hoti. Pharusaṃ vācaṃ pahāya
pharusāya vācāya paṭivirato hoti, yā sā vācā nelā kaṇṇa-
sukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujana-
manāpā tathārūpiṃ vācaṃ bhāsitā hoti. Samphappalāpaṃ
pahāya samphappalāpā paṭivirato hoti, kālavādī bhūtavādī
atthavādī dhammavādī vinayavādī, nidhānavatiṃ vācaṃ bhā-
sitā kālena sāpadesaṃ pariyantavatiṃ atthasaṃhitaṃ. So
bījagāmabhūtagāmasamāramohā paṭivirato hoti. Ekabhattiko
hoti rattūparato, virato vikālabhojanā. Nacca-gīta-vādita-
visūkadassanā paṭivirato hoti. Mālā-gandha-vilepana-dhāraṇa-
maṇḍana-vibhūsanaṭṭhānā paṭivirato hoti. Uccāsayana-mahā-
sayanā paṭivirato hoti. Jātarūparajatapaṭiggahaṇā paṭivirato
hoti. Āmakadhaññapaṭiggahaṇā paṭivirato hoti. Āmaka-
maṃsapaṭiggahaṇā paṭivirato hoti. Itthikumārikapaṭiggahaṇā
paṭivirato hoti. Dāsidāsapaṭiggahaṇā paṭivirato hoti. Aje-
ḷakapaṭiggahaṇā paṭivirato hoti. Kukkuṭasūkarapaṭiggahaṇā
paṭivirato hoti. Hatthi-gavāssa-vaḷavāpaṭiggahaṇā paṭivirato
hoti. Khettavatthupaṭiggahaṇā paṭivirato hoti. Dūteyya-
pahiṇagamanānuyogā paṭivirato hoti. Kayavikkayā paṭivirato
hoti. Tulākūṭa-kaṃsakūṭa-mānakūṭā paṭivirato hoti. Ukko-
ṭana-vañcana-nikati-sāciyogā paṭivirato hoti Chedana-vadha-
bandhana-viparāmosa-ālopa-sahasākārā paṭivirato hoti. So
santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena
piṇḍapātena, yena yen'; eva pakkamati samādāy'; eva pakka-
mati. Seyyathā pi nāma pakkhī sakuṇo yena yan'; eva ḍeti
sapattabhāro va ḍeti, evam-evaṃ bhikkhu santuṭṭho hoti
kāyaparihārikena cīvarena, kucchiparihārikena piṇḍapātena,
yena yen'; eva pakkamati samādāy'; eva pakkamati. So iminā

[page 269]
4. 8. MAHĀTAṆHĀSAṄKHAYASUTTAṂ. (38) 269
ariyena sīlakkhandhena samannāgato ajjhattaṃ anavajja-
sukhaṃ paṭisaṃvedeti. So cakkhunā rūpaṃ disvā na ni-
mittaggāhī hoti nānubyañjanaggāhī; yatvādhikaraṇam-enaṃ
cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā
pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya
paṭipajjati, rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ
āpajjati. Sotena saddaṃ sutvā --pe-- ghānena gandhaṃ
ghāyitvā -- jivhāya rasaṃ sāyitvā -- kāyena phoṭṭhabbaṃ
phusitvā -- manasā dhammaṃ viññāya na nimittaggāhī hoti
nāmubyañjanaggāhī; yatvādhikaraṇam-enaṃ manindriyaṃ
asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā
dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati, rak-
khati manindriyaṃ, manindriye saṃvaraṃ āpajjati. So iminā
ariyena indriyasaṃvarena samannāgato ajjhattaṃ abyāseka-
sukhaṃ paṭisaṃvedeti. So abhikkante paṭikkante sampajāna-
kārī hoti, ālokite vilokite sampajānakārī hoti, samiñjite pa-
sārite sampajānakārī hoti, saṅghāṭipattacīvaradhāraṇe sampa-
jānakārī hoti, asite pīte khāyite sāyite sampajānakārī hoti,
uccārapassāvakamme sampajānakārī hoti, gate ṭhite nisinne
sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti.
So iminā ca ariyena sīlakkhandhena samannāgato iminā
ca ariyena indriyasaṃvarena samannāgato iminā ca ariyena
satisampajaññena samannāgato vivittaṃ senāsanaṃ bhajati,
araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ su-
sānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. So pacchā-
bhattaṃ piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā,
ujuṃ kāyaṃ paṇidhāya, parimukhaṃ satiṃ upaṭṭhapetvā.
So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati,
abhijjhāya cittaṃ parisodheti; byāpādapadosaṃ pahāya abyā-
pannacitto viharati, sabbapāṇabhūtahitānukampī byāpāda-
padosā cittaṃ parisodheti; thīnamiddhaṃ pahāya vigatathīna-
middho viharati, ālokasaññī sato sampajāno thīnamiddhā
cittaṃ parisodheti; uddhaccakukkuccaṃ pahāya anuddhato
viharati, ajjhattaṃ vūpasantacitto uddhaccakukkuccā cittaṃ
parisodheti; vicikicchaṃ pahāya tiṇṇavicikiccho viharati,
akathaṃkathī kusalesu dhammesu vicikicchāya cittaṃ pari-
sodheti.

[page 270]
270 I. MŪLAPAṆṆĀSAṂ.
So ime pañca nīvaraṇe pahāya cetaso upakkilese pañ-
ñāya dubbalīkaraṇe vivicc'; eva kāmehi vivicca akusalehi
dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭha-
maṃ jhānaṃ upasampajja viharati. Puna ca paraṃ bhik-
khave bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sam-
pasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samā-
dhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ --pe-- tatiyaṃ jhānaṃ
-- catutthaṃ jhānaṃ upasampajja viharati.
So cakkhunā rūpaṃ disvā piyarūpe rūpe na sārajjati,
appiyarūpe rūpe na byāpajjati, upaṭṭhitakāyasati ca viharati
appamāṇacetaso, tañ-ca cetovimuttiṃ paññāvimuttiṃ yathā-
bhūtaṃ pajānāti yatth'; assa te pāpakā akusalā dhammā
aparisesā nirujjhanti. So evaṃ anurodhavirodhavippahīno yaṃ
kañci vedanaṃ vedeti, sukhaṃ vā dukkhaṃ vā adukkhama-
sukhaṃ vā, so taṃ vedanaṃ nābhinandati nābhivadati nājjho-
sāya tiṭṭhati. Tassa taṃ vedanaṃ anabhinandato anabhivadato
anajjhosāya tiṭṭhato yā vedanāsu nandī sā nirujjhati, tassa
nandīnirodhā upādānanirodho, upādānanirodhā bhavanirodho,
bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṃ sokapari-
devadukkhadomanassupāyāsā nirujjhanti, evam-etassa keva-
lassa dukkhakkhandhassa nirodho hoti. Sotena saddaṃ
sutvā -- ghānena gandhaṃ ghāyitvā -- jivhāya rasaṃ sāyitvā
-- kāyena phoṭṭhabbaṃ phusitvā -- manasā dhammaṃ viñ-
ñāya piyarūpe dhamme na sārajjati, appiyarūpe dhamme na
byāpajjati, upaṭṭhitakāyasati ca viharati appamāṇacetaso,
tañ-ca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ pajānāti
yatth'; assa te pāpakā akusalā dhammā aparisesā nirujjhanti.
So evaṃ anurodhavirodhavippahīno yaṃ kañci vedanaṃ
vedeti, sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, so
taṃ vedanaṃ nābhinandati nābhivadati nājjhosāya tiṭṭhati.
Tassa taṃ vedanaṃ anabhinandato anabhivadato anajjhosāya
tiṭṭhato yā vedanāsu nandī sā nirujjhati, tassa nandīnirodhā
upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā
jātinirodho, jātinirodhā jarāmaraṇaṃ sokaparidevadukkha-
domanassupāyāsā nirujjhanti, evam-etassa kevalassa dukkhak-
khandhassa nirodho hoti. Imaṃ kho me tumhe bhikkhave
saṅkhittena taṇhāsaṅkhayavimuttiṃ dhāretha, Sātiṃ pana

[page 271]
4. 9. MAHĀASSAPURASUTTAṂ. (39) 271
bhikkhuṃ kevaṭṭaputtaṃ mahātaṇhājāla-taṇhāsaṅghāṭapaṭi-
mukkan-ti.
idam-avoca Bhagavā. Attamanā te bhikkhū Bhagavato
bhāsitaṃ abhinandun-ti.
MAHĀTAṆHĀSAṄKHAYASUTTAṂ AṬṬHAMAṂ.
39.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Aṅgesu vi-
harati; Assapuraṃ nāma Aṅgānaṃ nigamo. Tatra kho
Bhagavā bhikkhū āmantesi: Bhikkhavo ti. Bhadante ti te
bhikkhū Bhagavato paccassosuṃ. Bhagavā etad-avoca:
Samaṇā samaṇā ti vo bhikkhave jano sañjānāti, tumhe
ca pana: ke tumhe ti puṭṭhā samānā: samaṇ'; amhāti paṭi-
jānātha. Tesaṃ vo bhikkhave evaṃsamaññānaṃ sataṃ evaṃ-
paṭiññānaṃ sataṃ: Ye dhammā samaṇakaraṇā ca brāhmaṇa-
karaṇā ca te dhamme samādāya vattissāma, evan-no ayaṃ
amhākaṃ samaññā ca saccā bhavissati paṭiññā ca bhūtā,
yesañ-ca mayaṃ cīvara-piṇḍapāta-senāsana-gilānapaccaya-
bhesajjaparikkhāraṃ paribhuñjāma tesan-te kārā amhesu
mahapphalā bhavissanti mahānisaṃsā, amhākañ-c'; evāyaṃ
pabbajjā avañjhā bhavissati saphalā sa-udrayā ti evaṃ hi vo
bhikkhave sikkhitabbaṃ.
Katame ca bhikkhave dhammā samaṇakaraṇā ca brāh-
maṇakaraṇā ca: Hirottappena samannāgatā bhavissāmāti
evaṃ hi vo bhikkhave sikkhitabbaṃ. Siyā kho pana bhik-
khave tumhākaṃ evam-assa: Hirottappen'; amha samannā-
gatā; alam-ettāvatā katam-ettavatā, anuppatto no sā-
maññattho, na-tthi no kiñci uttariṃ karaṇīyan-ti tāvataken'
eva tuṭṭhiṃ āpajjeyyātha. Ārocayāmi vo bhikkhave, paṭi-
vedayāmi vo bhikkhave: mā vo sāmaññatthikānaṃ sataṃ sā-
maññattho parihāyi sati uttariṃ karaṇīye.
Kiñ-ca bhikkhave uttariṃ karaṇīyaṃ: Parisuddho no

[page 272]
272 I. MŪLAPAṆṆĀSAṂ.
kāyasamācāro bhavissati uttāno vivaṭo na ca chiddavā saṃ-
vuto ca, tāya ca pana parisuddhakāyasamācāratāya n'; ev'
attān'; ukkaṃsissāma na paraṃ vambhissāmāti evaṃ hi vo
bhikkhave sikkhitabbaṃ. Siyā kho pana bhikkhave tumhā-
kaṃ evam-assa: Hirottappen'; amha samannāgatā, pari-
suddho no kāyasamācāro; alam-ettāvatā katam-ettāvatā,
anuppatto no sāmaññattho, na-tthi no kiñci uttariṃ karaṇī-
yan-ti tāvataken'; eva tuṭṭhiṃ āpajjeyyātha. Ārocayāmi vo
bhikkhave, paṭivedayāmi vo bhikkhave: mā vo sāmaññatthi-
kānaṃ sataṃ sāmaññattho parihāyi sati uttariṃ karaṇīye.
Kiñ-ca bhikkhave uttariṃ karaṇīyaṃ: Parisuddho no
vacīsamācāro bhavissati uttāno vivaṭo na ca chiddavā saṃ-
vuto ca, tāya ca pana parisuddhavacīsamācāratāya n'; ev'
attān'; ukkaṃsissāma na paraṃ vambhissāmāti evaṃ hi vo
bhikkhave sikkhitabbaṃ. Siyā kho pana bhikkhave tumhā-
kaṃ evam-assa: Hirottappen'; amha samannāgatā, pari-
suddho no kāyasamācāro, parisuddho vacīsamācāro; alam-
ettāvatā . . . tāvataken'; eva tuṭṭhiṃ āpajjeyyātha. Ārocayāmi
vo bhikkhave . . . sati uttariṃ karaṇīye.
Kiñ-ca bhikkhave uttariṃ karaṇīyaṃ: Parisuddho no
manosamācāro bhavissati uttāno vivaṭo na ca chiddavā saṃ-
vuto ca, tāya ca pana parisuddhamanosamācāratāya n'; ev'
attān'; ukkaṃsissāma na paraṃ vambhissāmāti evaṃ hi vo
bhikkhave sikkhitabbaṃ. Siyā kho pana bhikkhave tumhā-
kaṃ evam-assa: Hirottappen'; amha samannāgatā, pari-
suddho no kāyasamācāro, parisuddho vacīsamācāro, pari-
suddho manosamācāro; alam-ettāvatā . . . tāvataken'; eva
tuṭṭhiṃ āpajjeyyātha. Ārocayāmi vo bhikkhave . . . sati ut-
tariṃ karaṇīye.
Kiñ-ca bhikkhave uttariṃ karaṇīyaṃ: Parisuddho no
ājīvo bhavissati uttāno vivaṭo na ca chiddavā saṃvuto ca,
tāya ca pana parisuddhājīvatāya n'; ev'; attān'; ukkaṃsissāma
na paraṃ vambhissāmāti evaṃ hi vo bhikkhave sikkhitabbaṃ.
Siyā kho pana bhikkhave tumhākaṃ evam-assa: Hirottappen'
amha samannāgatā, parisuddho no kāyasamācāro, parisuddho
vacīsamācāro, parisuddho manosamācāro, parisuddho ājīvo;

[page 273]
4. 9. MAHĀASSAPURASUTTAṂ. (39) 273
alam-ettāvatā . . . tāvataken'; eva tuṭṭhiṃ āpajjeyyātha.
Ārocayāmi vo bhikkhave . . . sati uttariṃ karaṇīye.
Kiñ-ca bhikkhave uttariṃ karaṇīyaṃ: Indriyesu gutta-
dvārā bhavissāma, cakkhunā rūpaṃ disvā na nimittaggāhī
nānubyañjanaggāhī, yatvādhikaraṇam-enaṃ cakkhundriyaṃ
asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā
dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjissāma,
rakkhissāma cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjis-
sāma. Sotena saddaṃ sutvā --pe-- ghānena gandhaṃ ghā-
yitvā -- jivhāya rasaṃ sāyitvā -- kāyena phoṭṭhabbaṃ phusitvā
-- manasā dhammaṃ viññāya na nimittaggāhī nānubyañ-
janaggāhī, yatvādhikaraṇam-enaṃ manindriyaṃ asaṃvutaṃ
viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā an-
vāssaveyyuṃ tassa saṃvarāya paṭipajjissāma, rakkhissāma
manindriyaṃ, manindriye saṃvaraṃ āpajjissāmāti evaṃ hi
vo bhikkhave sikkhitabbaṃ. Siyā kho pana bhikkhave tumhā-
kaṃ evam-assa: Hirottappen'; amha samannāgatā, pari-
suddho no kāyasamācāro, parisuddho vacīsamācāro, pari-
suddho manosamācāro, parisuddho ājīvo, indriyesu 'mha
guttadvārā; alam-ettāvatā . . . tāvataken'; eva tuṭṭhiṃ āpaj-
jeyyātha. Ārocayāmi vo bhikkhave . . . sati uttariṃ karaṇīye.
Kiñ-ca bhikkhave uttariṃ karaṇīyaṃ: Bhojane mat-
taññuno bhavissāma, paṭisaṅkhā yoniso āhāraṃ āhārissāma,
n'; eva davāya na madāya na maṇḍanāya na vibhūsanāya,
yāvad-eva imassa kāyassa ṭhitiyā yāpanāya, vihiṃsūparatiyā
brahmacariyānuggahāya: iti purāṇañ-ca vedanaṃ paṭihaṅ-
khāmi navañ-ca vedanaṃ na uppādessāmi, yātrā ca me
bhavissati anavajjatā ca phāsuvihāro cāti evaṃ hi vo bhik-
khave sikkhitabbaṃ. Siyā kho pana bhikkhave tumhākaṃ
evam-assa: Hirottappen'; amha samannāgatā, parisuddho no
kāyasamācāro, parisuddho vacīsamācāro, parisuddho mano-
samācāro, parisuddho ājīvo, indriyesu 'mha guttadvārā, bho-
jane mattaññuno; alam-ettāvatā . . . tāvataken'; eva tuṭṭhiṃ
āpajjeyyātha. Ārocayāmi vo bhikkhave . . . sati uttariṃ karaṇīye.
Kiñ-ca bhikkhave uttariṃ karaṇīyaṃ: Jāgariyaṃ anu-
yuttā bhavissāma, divasaṃ caṅkamena nisajjāya āvaraṇiyehi
dhammehi cittaṃ parisodhessāma, rattiyā paṭhamaṃ yāmaṃ

[page 274]
274 I. MŪLAPAṆṆĀSAṂ.
caṅkamena nisajjāya āvaraṇiyehi dhammehi cittaṃ pari-
sodhessāma, rattiyā majjhimaṃ yāmaṃ dakkhiṇena passena
sīhaseyyaṃ kappessāma pāde pādaṃ accādhāya satā sampa-
jānā uṭṭhānasaññaṃ manasikaritvā, rattiyā pacchimaṃ yāmaṃ
paccuṭṭhāya caṅkamena nisajjāya āvaraṇiyehi dhammehi cit-
taṃ parisodhessāmāti evaṃ hi vo bhikkhave sikkhitabbaṃ.
Siyā kho pana bhikkhave tumhākaṃ evam-assa: Hirottap-
pen'; amha samannāgatā, parisuddho no kāyasamācāro, pari-
suddho vacīsamācāro, parisuddho manosamācāro, parisuddho
ājīvo, indriyesu 'mha guttadvārā, bhojane mattaññuno, jāga-
riyaṃ anuyuttā; alam-ettāvatā . . . tāvataken'; eva tuṭṭhiṃ
āpajjeyyātha. Ārocayāmi vo bhikkhave . . . sati uttariṃ karaṇīye.
Kiñ-ca bhikkhave uttariṃ karaṇīyaṃ: Satisampajaññena
samannāgatā bhavissāma, abhikkante paṭikkante sampajāna-
kārī, ālokite vilokite sampajānakārī, samiñjite pasārite
sampajānakārī, saṅghāṭipattacīvaradhāraṇe sampajānakārī,
asite pīte khāyite sāyite sampajānakārī, uccārapassāvakamme
sampajānakārī, gate ṭhite nisinne sutte jāgarite bhāsite
tuṇhībhāve sampajānakārī ti evaṃ hi vo bhikkhave sikkhi-
tabbaṃ. Siyā kho pana bhikkhave tumhākaṃ evam-assa:
Hirottappen'; amha samannāgatā, parisuddho no kāyasamā-
cāro, parisuddho vacīsamācāro, parisuddho manosamācāro,
parisuddho ājīvo, indriyesu 'mha guttadvārā, bhojane mattañ-
ñuno, jāgariyaṃ anuyuttā, satisampajaññena samannāgatā;
alam-ettāvatā katam-ettāvatā, anuppatto no sāmaññattho,
na-tthi no kiñci uttariṃ karaṇīyan-ti tāvataken'; eva tuṭṭhiṃ
āpajjeyyātha. Ārocayāmi vo bhikkhave, paṭivedayāmi vo
bhikkhave: mā vo sāmaññatthikānaṃ sataṃ sāmaññattho pari-
hāyi sati uttariṃ karaṇīye.
Kiñ-ca bhikkhave uttariṃ karaṇīyaṃ: Idha bhikkhave
bhikkhu vivittaṃ senāsanaṃ bhajati, araññaṃ rukkhamūlaṃ
pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbho-
kāsaṃ palālapuñjaṃ; so pacchābhattaṃ piṇḍapātapaṭikkanto
nisīdati pallaṅkaṃ ābhujitvā, ujuṃ kāyaṃ paṇidhāya, pari-
mukhaṃ satiṃ upaṭṭhapetvā. So abhijjhaṃ loke pahāya
vigatābhijjhena cetasā viharati, abhijjhāya cittaṃ parisodheti.
Byāpādapadosaṃ pahāya abyāpannacitto viharati, sabbapāṇa-

[page 275]
4. 9. MAHĀASSAPURASUTTAṂ. (39) 275
bhūtahitānukampī byāpādapadosā cittaṃ parisodheti. Thīna-
middhaṃ pahāya vigatathīnamiddho viharati, ālokasaññī sato
sampajāno thīnamiddhā cittaṃ parisodheti. Uddhaccakuk-
kuccaṃ pahāya anuddhato viharati. ajjhattaṃ. vūpasantacitto
uddhaccakukkuccā cittaṃ parisodheti. Vicikicchaṃ pahāya
tiṇṇavicikiccho viharati, akathaṃkathī kusalesu dhammesu
vicikicchāya cittaṃ parisodheti.
Seyyathā pi bhikkhave puriso iṇaṃ ādāya kammante
payojeyya, tassa te kammantā samijjheyyuṃ, so yāni ca
porāṇāni iṇamūlāni tāni ca byantikareyya, siyā c'; assa utta-
riṃ avasiṭṭhaṃ dārābharaṇāya; tassa evam-assa: Ahaṃ kho
pubbe iṇaṃ ādāya kammante payojesiṃ, tassa me te kam-
mantā samijjhiṃsu, so ahaṃ yāni ca porāṇāni iṇamūlāni
tāni ca byantiakāsiṃ, atthi ca me uttariṃ avasiṭṭhaṃ dārā-
bharaṇāyāti. So tatonidānaṃ labhetha pāmujjaṃ, adhi-
gacche somanassaṃ. Seyyathā pi bhikkhave puriso ābā-
dhiko assa dukkhito bāḷhagilāno, bhattañ-c'; assa na-cchā-
deyya, na c'; assa kāye balamattā, so aparena samayena
tamhā ābādhā mucceyya, bhattañ-c'; assa chādeyya, siyā c'
assa kāye balamattā; tassa evam-assa: Ahaṃ kho pubbe
ābādhiko ahosiṃ dukkhito bāḷhagilāno, bhattañ-ca me na-
cchādesi, na ca me āsi kāye balamattā; so mhi etarahi
tamhā ābādhā mutto, bhattañ-ca me chādeti, atthi ca me
kāye balamattā ti. So tatonidānaṃ labhetha pāmujjaṃ,
adhigacche somanassaṃ. Seyyathā pi bhikkhave puriso
bandhanāgāre baddho assa, so aparena samayena tamhā
bandhanā mucceyya sotthinā abyayena, na c'; assa kiñci bho-
gānaṃ vayo; tassa evam-assa: Ahaṃ kho pubbe bandha-
nāgāre baddho ahosiṃ, so 'mhi etarahi tamhā bandhanā
mutto sotthinā abyayena, na-tthi ca me kiñci bhogānaṃ
vayo ti. So tatonidānaṃ labhetha pāmujjaṃ, adhigacche
somanassaṃ. Seyyathā pi bhikkhave puriso dāso assa
anattādhīno parādhīno na yenakāmaṅgamo, so aparena
samayena tamhā dāsabyā mucceyya attādhīno aparādhīno
bhujisso yenakāmaṅgamo; tassa evam-assa: Ahaṃ kho
pubbe dāso ahosiṃ anattādhīno parādhīno na yenakāmaṅ-
gamo, so 'mhi etarahi tamhā dāsabyā mutto attādhīno

[page 276]
276 I. MŪLAPAṆṆĀSAṂ.
aparādhīno bhujisso yenakāmaṅgamo ti. So tatonidānaṃ
labhetha pāmujjaṃ, adhigacche somanassaṃ. Seyyathā
pi bhikkhave puriso sadhano sabhogo kantāraddhānamaggaṃ
paṭipajjeyya, so aparena samayena tamhā kantārā nittha-
reyya sotthinā abyayena, na c'; assa kiñci bhogānaṃ vayo;
tassa evam-assa: Ahaṃ kho pubbe sadhano sabhogo kantā-
raddhānamaggaṃ paṭipajjiṃ, so 'mhi etarahi tamhā kantārā
nitthiṇṇo sotthinā abyayena, na-tthi ca me kiñci bhogānaṃ
vayo ti. So tatonidānaṃ labhetha pāmujjaṃ, adhigacche
somanassaṃ. Evam-eva kho bhikkhave bhikkhu yathā iṇaṃ
yathā rogaṃ yathā bandhanāgāraṃ yathā dāsabyaṃ yathā
kantāraddhānamaggaṃ ime pañca nīvaraṇe appahīne attani
samanupassati. Seyyathā pi bhikkhave ānaṇyaṃ yathā āro-
gyaṃ yathā bandhanā mokkhaṃ yathā bhujissaṃ yathā
khemantabhūmiṃ evam-evaṃ bhikkhu ime pañca nīvaraṇe
pahīne attani samanupassati.
So ime pañca nīvaraṇe pahāya cetaso upakkilese pañ-
ñāya dubbalīkaraṇe vivicc'; eva kāmehi vivicca akusalehi
dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ pa-
ṭhamaṃ jhānaṃ upasampajja viharati. So imam-eva kāyaṃ
vivekajena pītisukhena abhisandeti parisandeti paripūreti
parippharati, nāssa kiñci sabbāvato kāyassa vivekajena pīti-
sukhena apphutaṃ hoti. Seyyathā pi bhikkhave dakkho
nahāpako vā nahāpakantevāsī vā kaṃsathāle nahāniyacuṇ-
ṇāni ākiritvā udakena paripphosakaṃ paripphosakaṃ san-
neyya, sā 'ssa nahāniyapiṇḍi snehānugatā snehaparetā, santara-
bāhirā phuṭā snehena, na ca paggharaṇī; evam-eva kho
bhikkhave bhikkhu imam-eva kāyaṃ vivekajena pītisukhena
abhisandeti parisandeti paripūreti parippharati, nāssa kiñci
sabbāvato kāyassa vivekajena pītisukhena apphutaṃ hoti.
Puna ca paraṃ bhikkhave bhikkhu vitakkavicārānaṃ
vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avi-
takkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ
upasampajja viharati. So imam-eva kāyaṃ samādhijena
pītisukhena abhisandeti parisandeti paripūreti parippharati,
nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena
apphutaṃ hoti. Seyyathā pi bhikkhave udakarahado ubbhi-

[page 277]
4. 9. MAHĀASSAPURASUTTAṂ. (39) 277
dodako, tassa n'; ev'; assa puratthimāya disāya udakass'; āya-
mukhaṃ, na pacchimāya disāya udakass'; āyamukhaṃ, na
uttarāya disāya udakass'; āyamukhaṃ, na dakkhiṇāya disāya
udakass'; āyamukhaṃ, devo ca na kālena kālaṃ sammā dhāraṃ
anuppaveccheyya; atha kho tamhā va udakarahadā sītā vāri-
dhārā ubbhijjitvā tam-eva udakarahadaṃ sītena vārinā abhi-
sandeyya parisandeyya paripūreyya paripphareyya, nāssa
kiñci sabbāvato udakarahadassa sītena vārinā apphutaṃ assa;
evam-eva kho bhikkhave bhikkhu imam-eva kāyaṃ samā-
dhijena pītisukhena abhisandeti parisandeti paripūreti parip-
pharati, nāssa kiñci sabbāvato kāyassa samādhijena pīti-
sukhena apphutaṃ hoti.
Puna ca paraṃ bhikkhave bhikkhu pītiyā ca virāgā
upekhako ca viharati sato ca sampajāno, sukhañ-ca kāyena
paṭisaṃvedeti yan-taṃ ariyā ācikkhanti: upekhako satimā
sukhavihārī ti tatiyaṃ jhānaṃ upasampajja viharati. So
imam-eva kāyaṃ nippītikena sukhena abhisandeti pari-
sandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa
nippītikena sukhena apphutaṃ hoti. Seyyathā pi bhikkhave
uppaliniyaṃ vā paduminiyaṃ vā puṇḍarīkiniyaṃ vā app-
ekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake
jātāni udake saṃvaddhāni udakā 'nuggatāni antonimugga-
posīni, tāni yāva c'; aggā yāva ca mūlā sītena vārinā abhisannāni
parisannāni paripūrāni paripphuṭāni, nāssa kiñci sabbāvataṃ
uppalānaṃ vā padumānaṃ vā puṇḍarīkānaṃ vā sītena vārinā
apphutaṃ assa; evam-eva kho bhikkhave bhikkhu imam-
eva kāyaṃ nippītikena sukhena abhisandeti parisandeti pari-
pūreti parippharati, nāssa kiñci sabbāvato kāyassa nippīti-
kena sukhena apphutaṃ hoti.
Puna ca paraṃ bhikkhave bhikkhu sukhassa ca pahānā
dukkhassa ca pahānā pubbe va somanassadomanassānaṃ
atthagamā adukkham-asukhaṃ upekhāsatipārisuddhiṃ catut-
thaṃ jhānaṃ upasampajja viharati. So imam-eva kāyaṃ
parisuddhena cetasā pariyodātena pharitvā nisinno hoti,
nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyo-
dātena apphutaṃ hoti. Seyyathā pi bhikkhave puriso odātena
vatthena sasīsaṃ pārupitvā nisinno assa, nāssa kiñci sabbā-
[page 278]
278 I. MŪLAPAṆṆĀSAṂ.
vato kāyassa odātena vatthena apphutaṃ assa; evam-eva
kho bhikkhave bhikkhu imam-eva kāyaṃ parisuddhena ce-
tasā pariyodātena pharitvā nisinno hoti, nāssa kiñci sabbā-
vato kāyassa parisuddhena cetasā pariyodātena apphu-
taṃ hoti.
So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte
pubbenivāsānussatiñāṇāya cittaṃ abhininnāmeti. So aneka-
vihitaṃ pubbenivāsaṃ anussarati, seyyathīdaṃ: ekam-pi
jātiṃ dve pi jātiyo tisso pi jātiyo catasso pi jātiyo pañca pi
jātiyo dasa pi jātiyo vīsatim-pi jātiyo tiṃsam-pi jātiyo
cattārīsam-pi jātiyo paññāsam-pi jātiyo jātisatam-pi jāti-
sahassam-pi jātisatasahassam-pi, aneke pi saṃvaṭṭakappe
aneke pi vivaṭṭakappe aneke pi saṃvaṭṭavivaṭṭakappe, amutr'
āsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ
sukhadukkhapaṭisaṃvedī evamāyupariyanto, so tato cuto
amutra udapādiṃ, tatra p'; āsiṃ evaṃnāmo evaṃgotto evaṃ-
vaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyu-
pariyanto, so tato cuto idhūpapanno ti. Iti sākāraṃ sa-
uddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. Seyyathā
pi bhikkhave puriso sakamhā gāmā aññaṃ gāmaṃ gaccheyya,
tamhā pi gāmā aññaṃ gāmaṃ gaccheyya, so tamhā gāmā
sakaṃ yeva gāmaṃ paccāgaccheyya, tassa evam-assa: Ahaṃ
kho sakamhā gāmā amuṃ gāmaṃ āgañchiṃ, tatra evaṃ
aṭṭhāsiṃ evaṃ nisīdiṃ, evaṃ abhāsiṃ evaṃ tuṇhī ahosiṃ;
tamhā pi gāmā amuṃ gāmaṃ āgañchiṃ, tatra pi evaṃ
aṭṭhāsiṃ evaṃ nisīdiṃ, evaṃ abhāsiṃ evaṃ tuṇhī ahosiṃ,
so 'mhi tamhā gāmā sakaṃ yeva gāmaṃ paccāgato ti; evam-
eva kho bhikkhave bhikkhu anekavihitaṃ pubbenivāsaṃ
anussarati, seyyathīdaṃ: ekam-pi jātiṃ dve pi jātiyo --pe--.
Iti sākāraṃ sa-uddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.
So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte sattā-
naṃ cutūpapātañāṇāya cittaṃ abhininnāmeti. So dibbena
cakkhunā visuddhena atikkantamānusakena satte passati
cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe su-
gate duggate yathākammūpage satte pajānāti: ime vata

[page 279]
4. 9. MAHĀASSAPURASUTTAṂ. (39) 279
bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena
samannāgatā manoduccaritena samannāgatā ariyānaṃ upavā-
dakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa
bhedā param-maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ
upapannā; ime vā pana bhonto sattā kāyasucaritena samannā-
gatā vacīsucaritena samannāgatā manosucaritena samannāgatā
ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikamma-
samādānā, te kāyassa bhedā param-maraṇā sugatiṃ saggaṃ
lokaṃ upapannā ti. Iti dibbena cakkhunā visuddhena atik-
kantamānusakena satte passati cavamāne upapajjamāne, hīne
paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage
satte pajānāti. Seyyathā p'; assu bhikkhave dve agārā sa-
dvārā, tattha cakkhumā puriso majjhe ṭhito passeyya ma-
nusse gehaṃ pavisante pi nikkhamante pi anusañcarante pi
anuvicarante pi; evam-eva kho bhikkhave bhikkhu dibbena
cakkhunā visuddhena atikkantamānusakena satte passati
cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe su-
gate duggate yathākammūpage --pe-- satte pajānāti.
So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte āsa-
vānaṃ khayañāṇāya cittaṃ abhininnāmeti. So: idaṃ duk-
khan-ti yathābhūtaṃ pajānāti, ayaṃ dukkhasamudayo ti
yathābhūtaṃ pajānāti, ayaṃ dukkhanirodho ti yathābhūtaṃ
pajānāti, ayaṃ dukkhanirodhagāminī paṭipadā ti yathābhūtaṃ
pajānāti; ime āsavā ti yathābhūtaṃ pajānāti, ayaṃ āsava-
samudayo ti yathābhūtaṃ pajānāti, ayaṃ āsavanirodho ti
yathābhūtaṃ pajānāti, ayaṃ āsavanirodhagāminī paṭipadā
ti yathābhūtaṃ pajānāti. Tassa evaṃ jānato evaṃ pas-
sato kāmāsavā pi cittaṃ vimuccati, bhavāsavā pi cittaṃ
vimuccati, avijjāsavā pi cittaṃ vimuccati, vimuttasmiṃ vi-
muttam-iti ñāṇaṃ hoti; khīṇā jāti, vusitaṃ brahmacariyaṃ,
kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti. Seyyathā
pi bhikkhave pabbatasaṅkhepe udakarahado accho vippasanno
anāvilo, tattha cakkhumā puriso tīre ṭhito passeyya sippi-
sambukam-pi sakkharakaṭhalam-pi macchagumbam-pi ca
rantam-pi tiṭṭhantam-pi; tassa evam-assa: Ayaṃ kho
udakarahado accho vippasanno anāvilo, tatr'; ime sippi-

[page 280]
280 I. MŪLAPAṆṆĀSAṂ.
sambukā pi sakkharakaṭhalā pi macchagumbā pi caranti pi
tiṭṭhanti pīti; evam-eva kho bhikkhave bhikkhu: idaṃ duk-
khan-ti yathābhūtaṃ pajānāti . . . ayaṃ āsavanirodhagāminī
paṭipadā ti yathābhūtaṃ pajānāti. Tassa evaṃ jānato evaṃ
passato kāmāsavā pi cittaṃ vimuccati, bhavāsavā pi cittaṃ
vimuccati, avijjāsavā pi cittaṃ vimuccati, vimuttasmiṃ vi-
muttam-iti ñāṇaṃ hoti; khīṇā jāti, vusitaṃ brahmacariyaṃ,
kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti.
Ayaṃ vuccati bhikkhave bhikkhu samaṇo iti pi, brāh-
maṇo iti pi, nahātako iti pi, vedagū iti pi, sottiyo iti pi,
ariyo iti pi, arahaṃ iti pi. Kathañ-ca bhikkhave bhikkhu
samaṇo hoti: samitā 'ssa honti pāpakā akusalā dhammā
saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiṃ jāti-
jarāmaraṇiyā. Evaṃ kho bhikkhave bhikkhu samaṇo hoti.
Kathañ-ca bhikkhave bhikkhu brāhmaṇo hoti: bāhitā 'ssa
honti pāpakā akusalā dhammā saṅkilesikā ponobhavikā sa-
darā dukkhavipākā āyatiṃ jātijarāmaraṇiyā. Evaṃ kho
bhikkhave bhikkhu brāhmaṇo hoti. Kathañ-ca bhikkhave
bhikkhu nahātako hoti: nahātā 'ssa honti pāpakā akusalā
dhammā s. p. s. d. āyatiṃ jātijarāmaraṇiyā. Evaṃ kho bhik-
khave bhikkhu nahātako hoti. Kathañ-ca bhikkhave bhikkhu
vedagū hoti: viditā 'ssa honti pāpakā akusalā dhammā s. p.
s. d. āyatiṃ jātijarāmaraṇiyā. Evaṃ kho bhikkhave bhikkhu
vedagū hoti. Kathañ-ca bhikkhave bhikkhu sottiyo hoti:
nissutā 'ssa honti pāpakā akusalā dhammā s. p. s. d. āyatiṃ
jātijarāmaraṇiyā. Evaṃ kho bhikkhave bhikkhu sottiyo hoti.
Kathañ-ca bhikkhave bhikkhu ariyo hoti: ārakā 'ssa honti
pāpakā akusalā dhammā s. p. s. d. āyatiṃ jātijarāmaraṇiyā.
Evaṃ kho bhikkhave bhikkhu ariyo hoti. Kathañ-ca bhik-
khave bhikkhu arahaṃ hoti: ārakā 'ssa honti pāpakā akusalā
dhammā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiṃ
jātijarāmaraṇiyā. Evaṃ kho bhikkhave bhikkhu arahaṃ hotīti.
Idam-avoca Bhagavā. Attamanā te bhikkhū Bhaga-
vato bhāsitaṃ abhinandun-ti.
MAHĀASSAPURASUTTAṂ NAVAMAṂ.

[page 281]
4. 10. CŪḶĀSSAPURASUTTAṂ. (40) 281
40.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Aṅgesu
viharati; Assapuraṃ nāma Aṅgānaṃ nigamo. Tatra kho
Bhagavā bhikkhū āmantesi: Bhikkhavo ti. Bhadante ti te
bhikkhū Bhagavato paccassosuṃ. Bhagavā etad-avoca:
Samaṇā samaṇā ti vo bhikkhave jano sañjānāti, tumhe
ca pana: ke tumhe ti puṭṭhā samānā: samaṇ'; amhāti paṭi-
jānātha. Tesaṃ vo bhikkhave evaṃsamaññānaṃ sataṃ evaṃ-
paṭiññānaṃ sattaṃ: Yā samaṇasāmīcipaṭipadā taṃ paṭi-
padaṃ paṭipajjissāma, evaṃ no ayaṃ amhākaṃ samaññā ca
saccā bhavissati paṭiññā ca bhūtā, yesañ-ca mayaṃ cīvara-
piṇḍapāta-senāsana-gilānapaccayabhesajjaparikkhāraṃ pari-
bhuñjāma tesan-te kārā amhesu mahapphalā bhavissanti
mahānisaṃsā, amhākaṃ c'; evāyaṃ pabbajjā avañjhā bhavis-
sati saphalā sa-udrayā ti evaṃ hi vo bhikkhave sikkhitabbaṃ.
Kathañ-ca bhikkhave bhikkhu na samaṇasāmīcipaṭipadaṃ
paṭipanno hoti: Yassa kassaci bhikkhave bhikkhuno abhijjhā-
lussa abhijjhā appahīnā hoti, byāpannacittassa byāpādo appa-
hīno hoti, kodhanassa kodho appahīno hoti, upanāhissa upa-
nāho appahīno hoti, makkhissa makkho appahīno hoti, paḷā-
sissa paḷāso appahīno hoti, issukissa issā appahīnā hoti,
maccharissa macchariyaṃ appahīnaṃ hoti, saṭhassa sāṭhey-
yaṃ appahīnaṃ hoti, māyāvissa māyā appahīnā hoti, pā-
picchassa pāpikā icchā appahīnā hoti, micchādiṭṭhissa micchā-
diṭṭhi appahīnā hoti, imesaṃ kho ahaṃ bhikkhave samaṇa-
malānaṃ samaṇadosānaṃ samaṇakasaṭānaṃ āpāyikānaṃ
ṭhānānaṃ duggativedaniyānaṃ appahānā na samaṇasāmīci-
paṭipadaṃ paṭipanno ti vadāmi. Seyyathā pi bhikkhave
maṭajan-nāma āvudhajātaṃ ubhatodhāraṃ pītanisitaṃ,
tad-assa saṅghāṭiyā sampārūtaṃ sampaliveṭhitaṃ, tathū-
pamāhaṃ bhikkhave imassa bhikkhuno pabbajjaṃ vadāmi.
Nāhaṃ bhikkhave saṅghāṭikassa saṅghāṭidhāraṇamattena
sāmaññaṃ vadāmi. Nāhaṃ bhikkhave acelakassa acelaka-
mattena sāmaññaṃ vadāmi. Nāhaṃ bhikkhave rajojallikassa
rajojallikamattena s. v. Nāhaṃ bhikkhave udakorohakassa
udakorohakamattena s. v. Nāhaṃ bhikkhave rukkhamūlikassa

[page 282]
282 I. MŪLAPAṆṆĀSAṂ.
rukkhamūlikamattena s. v. Nāhaṃ bhikkhave abbhokāsikassa
abbhokāsikamattena s. v. Nāhaṃ bhikkhave ubbhaṭṭhakassa
ubbhaṭṭhakamattena s. v. Nāhaṃ bhikkhave pariyāyabhatti-
kassa pariyāyabhattikamattena s. v. Nāhaṃ bhikkhave
mantajjhāyakassa mantajjhāyakamattena s. v. Nāhaṃ bhik-
khave jaṭilakassa jaṭādhāraṇamattena sāmaññaṃ vadāmi.
Saṅghāṭikassa ce bhikkhave saṅghāṭidhāraṇamattena abhij-
jhālussa abhijjhā pahīyetha, byāpannacittassa byāpādo pahī-
yetha, kodhanassa kodho p., upanāhissa upanāho p., mak-
khissa makkho p., paḷāsissa paḷāso p., issukissa issā p.,
maccharissa macchariyaṃ p., saṭhassa sāṭheyyaṃ p., māyā-
vissa māyā p., pāpicchassa pāpikā icchā p., micchādiṭṭhi-
kassa micchādiṭṭhi pahīyetha, tam-enaṃ mittāmaccā ñāti-
sālohitā jātam-eva naṃ saṅghāṭikaṃ {kareyyuṃ} saṅghāṭi-
kattam-eva samādapeyyuṃ: Ehi tvaṃ bhadramukha saṅghāṭiko
hoti, saṅghāṭikassa te sato saṅghāṭidhāraṇamattena abhijjhā-
lussa abhijjhā pahīyissati, byāpannacittassa byāpādo pahī-
yissati, kodhanassa kodho p., upanāhissa upanāho p., mak-
khissa makkho p., paḷāsissa paḷāso p., issukissa issā p.,
maccharissa macchariyaṃ p., saṭhassa sāṭheyyaṃ p., māyā-
vissa māyā p., pāpicchassa pāpikā icchā p., micchādiṭṭhikassa
micchādiṭṭhi pahīyissatīti. Yasmā ca kho ahaṃ bhikkhave
saṅghāṭikam-pi idh'; ekaccaṃ passāmi abhijjhāluṃ byāpanna-
cittaṃ kodhanaṃ upanāhiṃ makkhiṃ paḷāsiṃ issukiṃ maccha-
riṃ saṭhaṃ māyāviṃ pāpicchaṃ micchādiṭṭhiṃ, tasmā na
saṅghāṭikassa saṅghāṭidhāraṇamattena sāmaññaṃ vadāmi.
Acelakassa ce bhikkhave --pe-- rajojallikassa ce bhikkhave
-- udakorohakassa ce bhikkhave -- rukkhamūlikassa ce
bhikkhave -- abbhokāsikassa ce bhikkhave -- ubbhaṭṭhakassa
ce bhikkhave -- pariyāyabhattikassa ce bhikkhave -- mantajjhā-
yakassa ce bhikkhave -- jaṭilakassa ce bhikkhave jaṭādhāraṇa-
mattena abhijjhālussa abhijjhā pahīyetha, byāpannacittassa
byāpādo pahīyetha --pe-- micchādiṭṭhikassa micchādiṭṭhi pahī-
yetha, tam-enaṃ mittāmaccā ñātisālohitā jātam-eva naṃ
jaṭilakaṃ kareyyuṃ jaṭilakattam-eva samādapeyyuṃ: Ehi
tvaṃ bhadramukha jaṭilako hohi, jaṭilakassa te sato jaṭā-
dhāraṇamattena abhijjhālussa abhijjhā pahīyissati. byāpanna-

[page 283]
4. 10. {CŪḶĀSSAPURASUTTAṂ}. (40) 283
cittassa byāpādo pahīyissati --pe-- micchādiṭṭhikassa micchā-
diṭṭhi pahīyissatīti. Yasmā ca kho ahaṃ bhikkhave jaṭila-
kam-pi idh'; ekaccaṃ passāmi abhijjhāluṃ byāpannacittaṃ
kodhanaṃ upanāhiṃ makkhiṃ paḷāsiṃ issukiṃ macchariṃ
saṭhaṃ māyāviṃ pāpicchaṃ micchādiṭṭhiṃ, tasmā na jaṭila-
kassa jaṭādhāraṇamattena sāmaññaṃ vadāmi.
Kathañ-ca bhikkhave bhikkhu samaṇasāmīcipaṭipadaṃ
paṭipanno hoti: Yassa kassaci bhikkhave bhikkhuno abhijjhā-
lussa abhijjhā pahīnā hoti, byāpannacittassa byāpādo pahīno
hoti, kodhanassa kodho pahīno hoti, upanāhissa upanāho
pahīno hoti, makkhissa makkho pahīno hoti, paḷāsissa paḷāso
pahīno hoti, issukissa issā pahīnā hoti, maccharissa maccha-
riyaṃ pahīnaṃ hoti, saṭhassa sāṭheyyaṃ pahīnaṃ hoti, māyā-
vissa māyā pahīnā hoti, pāpicchassa pāpikā icchā pahīnā
hoti, micchādiṭṭhikassa micchādiṭṭhi pahīnā hoti, imesaṃ kho
ahaṃ bhikkhave samaṇamalānaṃ samaṇadosānaṃ samaṇa-
kasaṭānaṃ āpāyikānaṃ ṭhānānaṃ duggativedaniyānaṃ pa-
hānā samaṇasāmīcipaṭipadaṃ paṭipanno ti vadāmi. So
sabbehi imehi pāpakehi akusalehi dhammehi visuddham-
attānaṃ samanupassati, vimuttam-attānaṃ samanupassati.
Tassa sabbehi imehi pāpakehi akusalehi dhammehi visud-
dham-attānaṃ samanupassato vimuttam-attānaṃ samanu-
passato pāmujjaṃ jāyati, pamuditassa pīti jāyati, pītimanassa
kāyo passambhati, passaddhakāyo sukhaṃ vedeti, sukhino
cittaṃ samādhiyati. So mettāsahagatena cetasā ekaṃ disaṃ
pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā ca-
tutthiṃ, uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbā-
vantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena
appamāṇena averena abyābajjhena pharitvā viharati. Karuṇā-
sahagatena cetasā --pe-- pharitvā viharati. Muditāsaha-
gatena cetasā --pe-- pharitvā viharati. Upekhāsahagatena
cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā
tatiyaṃ, tathā catutthiṃ, uddham-adho tiriyaṃ sabbadhi
sabbattatāya sabbāvantaṃ lokaṃ upekhāsahagatena cetasā
vipulena mahaggatena appamāṇena averena abyābajjhena
pharitvā viharati. Seyyathā pi bhikkhave pokkharaṇī accho-
dakā sātodakā sītodakā setakā sūpatitthā ramaṇīyā; puratthi-

[page 284]
284 I. MŪLAPAṆṆĀSAṂ.
māya ce pi puriso āgaccheyya ghammābhitatto ghamma-
pareto kilanto tasito pipāsito, so taṃ pokkharaṇiṃ āgamma
vineyya udakapipāsaṃ, vineyya ghammapariḷāhaṃ; pacchi-
māya ce pi disāya puriso āgaccheyya -- uttarāya ce pi disāya
puriso āgaccheyya -- dakkhiṇāya ce pi disāya puriso āgac-
cheyya -- yato kuto ce pi naṃ puriso āgaccheyya ghammā-
bhitatto ghammapareto kilanto tasito pipāsito, so taṃ
pokkharaṇiṃ āgamma vineyya udakapipāsaṃ, vineyya ghamma-
pariḷāhaṃ; evam-eva kho bhikkhave khattiyakulā ce pi
agārasmā anagāriyaṃ pabbajito hoti, so ca Tathāgatappa-
veditaṃ dhammavinayaṃ āgamma evaṃ mettaṃ karuṇaṃ
muditaṃ upekhaṃ bhāvetvā labhati ajjhattaṃ vūpasamaṃ,
ajjhattaṃ vūpasamā samaṇasāmīcipaṭipadaṃ paṭipanno ti va-
dāmi. Brāhmaṇakulā ce pi --pe-- vessakulā ce pi -- sudda-
kulā ce pi -- yasmā kasmā ce pi kulā agārasmā anagāriyaṃ
pabbajito hoti, so ca Tathāgatappaveditaṃ dhammavinayaṃ
āgamma evaṃ mettaṃ karuṇaṃ muditaṃ upekhaṃ bhāvetvā
labhati ajjhattaṃ vūpasamaṃ, ajjhattaṃ vūpasamā samaṇa-
sāmīcipaṭipadaṃ paṭipanno ti vadāmi. Khattiyakulā ce pi
agārasmā anagāriyaṃ pabbajito hoti, so ca āsavānaṃ khayā
anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme
sayaṃ abhiññā sacchikatvā upasampajja viharati, āsavānaṃ
khayā samaṇo hoti. Brāhmaṇakulā ce pi -- vessakulā ce pi
-- suddakulā ce pi -- yasmā kasmā ce pi kulā agārasmā
anagāriyaṃ pabbajito hoti, so ca āsavānaṃ khayā anāsavaṃ
cetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā
sacchikatvā upasampajja viharati, āsavānaṃ khayā samaṇo
hotīti.
Idam-avoca Bhagavā. Attamanā te bhikkhū Bhaga-
vato bhāsitaṃ abhinandun-ti.
CŪḶĀSSAPURASUTTAṂ DASAMAṂ.
MAHĀYAMAKAVAGGO CATUTTHO.

[page 285]
5. 1. SĀLEYYAKASUTTAṂ. (41) 285
41.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Kosalesu
cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ yena
Sālā nāma Kosalānaṃ brāhmaṇagāmo tad-avasari. As-
sosuṃ kho Sāleyyakā brāhmaṇagahapatikā: Samaṇo khalu
bho Gotamo Sakyaputto Sakyakulā pabbajito Kosalesu cāri-
kaṃ caramāno mahatā bhikkhusaṅghena saddhim Sālaṃ
anuppatto; taṃ kho pana bhavantaṃ Gotamaṃ evaṃ kalyāṇo
kittisaddo abbhuggato: Iti pi so Bhagavā arahaṃ sammā-
sambuddho vijjācaraṇasampanno sugato lokavidū anuttaro
purisadammasārathi satthā devamanussānaṃ buddho bha-
gavā. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ
sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā
sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ
majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ,
kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti.
Sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotīti.
Atha kho Sāleyyakā brāhmaṇagahapatikā yena Bhagavā ten'
upasaṅkamiṃsu, upasaṅkamitvā app-ekacce Bhagavantaṃ
abhivādetvā ekamantaṃ nisīdiṃsu, app-ekacce Bhagavatā
saddhiṃ sammodiṃsu, sammodanīyaṃ kathaṃ sārāṇīyaṃ
vītisāretvā ekamantaṃ nisīdiṃsu, app-ekacce yena Bhagavā
ten'; añjalim-paṇāmetvā ekamantaṃ nisīdiṃsu, app-ekacce
Bhagavato santike nāmagottaṃ sāvetvā ekamantaṃ nisī-
diṃsu, app-ekacce tuṇhībhūtā ekamantaṃ nisīdiṃsu. Ekam-
antaṃ nisinnā kho Sāleyyakā brāhmaṇagahapatikā Bhaga-
vantaṃ etad-avocuṃ: Ko nu kho bho Gotama hetu ko
paccayo yena-m-idh'; ekacce sattā kāyassa bhedā param-
maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti;
ko pana bho Gotama hetu ko paccayo yena-m-idh'; ekacce
sattā kāyassa bhedā param-maraṇā sugatiṃ saggaṃ lokaṃ
upapajjantīti. -- Adhammacariyā-visamacariyāhetu kho gaha-
patayo evam-idh'; ekacce sattā kāyassa bhedā param-maraṇā
apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti; dhamma-
cariyā-samacariyāhetu kho gahapatayo evam-idh'; ekacce
sattā kāyassa bhedā param-maraṇā sugatiṃ saggaṃ lokaṃ

[page 286]
286 I. MŪLAPAṆṆĀSAṂ.
upapajjantīti. -- Na kho mayaṃ imassa bhoto Gotamassa
saṅkhittena bhāsitassa vitthārena atthaṃ avibhattassa vitthā-
rena atthaṃ ājānāma; sādhu no bhavaṅ-Gotamo tathā
dhammaṃ desetu yathā mayaṃ imassa bhoto Gotamassa
saṅkhittena bhāsitassa vitthārena atthaṃ avibhattassa vitthā-
rena atthaṃ ājāneyyāmāti. -- Tena hi gahapatayo suṇātha,
sādhukaṃ manasikarotha, bhāsissāmīti. Evaṃ bho ti kho
Sāleyyakā brāhmaṇagahapatikā Bhagavato paccassosuṃ.
Bhagavā etad-avoca:
Tividhaṃ kho gahapatayo kāyena adhammacariyā-vi-
samacariyā hoti, catubbidhaṃ vācāya adhammacariyā-visama-
cariyā hoti, tividhaṃ manasā adhammacariyā-visamacariyā
hoti. Kathañ-ca gahapatayo tividhaṃ kāyena adhamma-
cariyā-visamacariyā hoti: Idha gahapatayo ekacco pāṇāti-
pātī hoti luddo lohitapāṇi hatapahate niviṭṭho adayāpanno
pāṇabhūtesu. Adinnādāyī kho pana hoti, yan-taṃ pa-
rassa paravittūpakaraṇaṃ gāmagataṃ vā araññagataṃ vā
taṃ adinnaṃ theyyasaṅkhātaṃ ādātā hoti. Kāmesu micchā-
cārī kho pana hoti, yā tā māturakkhitā piturakkhitā [mātā-
piturakkhitā] bhāturakkhitā bhaginirakkhitā ñātirakkhitā sas-
sāmikā saparidaṇḍā, antamaso mālāguṇaparikkhittā pi, tathā-
rūpāsu cārittaṃ āpajjitā hoti. Evaṃ kho gahapatayo tivi-
dhaṃ kāyena adhammacariyā-visamacariyā hoti. Kathañ-ca
gahapatayo catubbidhaṃ vācāya adhammacariyā-visamacariyā
hoti: Idha gahapatayo ekacco musāvādī hoti, sabhāgato vā
parisagato vā ñātimajjhagato vā pūgamajjhagato vā rāja-
kulamajjhagato vā abhinīto sakkhipuṭṭho: evaṃ bho purisa
yaṃ jānāsi taṃ vadehīti, so ajānaṃ vā āha: jānāmīti, jānaṃ
vā āha: na jānāmīti, apassaṃ vā āha: passāmīti, passaṃ
vā āha: na passāmīti; iti attahetu vā parahetu vā āmisa-
kiñcikkhahetu vā sampajānamusā bhāsitā hoti. Pisuṇāvāco
kho pana hoti, ito sutvā amutra akkhātā imesaṃ bhedāya
amutra vā sutvā imesaṃ akkhātā amūsaṃ bhedāya, iti sam-
aggānaṃ vā bhettā bhinnānaṃ vā anuppadātā, vaggārāmo
vaggarato vagganandī vaggakaraṇiṃ vācaṃ bhāsitā hoti.
Pharusāvāco kho pana hoti, yā sā vācā aṇḍakā kakkasā
parakaṭukā parābhisajjanī kodhasāmantā asamādhisaṃvatta-

[page 287]
5. 1. SĀLEYYAKASUTTAṂ. (41) 287
nikā, tathārūpiṃ vācaṃ bhāsitā hoti. Samphappalāpī kho
pana hoti, akālavādī abhūtavādī anatthavādī adhammavādī
avinayavādī, anidhānavatiṃ vācaṃ bhāsitā akālena ana-
padesaṃ apariyantavatiṃ anatthasaṃhitaṃ. Evaṃ kho gaha-
patayo catubbidhaṃ vācāya adhammacariyā-visamacariyā
hoti. Kathañ-ca gahapatayo tividhaṃ manasā adhamma-
cariyā-visamacariyā hoti: Idha gahapatayo ekacco abhijjhālu
hoti, yan-taṃ parassa paravittūpakaraṇaṃ taṃ abhijjhātā
hoti: aho vata yaṃ parassa taṃ mama assāti. Byāpanna-
citto kho pana hoti paduṭṭhamanasaṅkappo: ime sattā hañ-
ñantu vā vajjhantu vā ucchijjantu vā vinassantu vā mā vā
ahesuṃ iti vā ti. Micchādiṭṭhi kho pana hoti viparīta-
dassano: na-tthi dinnaṃ na-tthi yiṭṭhaṃ na-tthi hutaṃ,
na-tthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, na-
tthi ayaṃ loko na-tthi paro loko, na-tthi mātā na-tthi
pitā na-tthi sattā opapātikā, na-tthi loke samaṇabrāhmaṇā
sammaggatā sammāpaṭipannā ye imañ-ca lokaṃ parañ-ca
lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti. Evaṃ kho
gahapatayo tividhaṃ manasā adhammacariyā-visamacariyā
hoti. Evaṃ adhammacariyā-visamacariyāhetu kho gahapatayo
evam-idh'; ekacce sattā kāyassa bhedā param-maraṇā apā-
yaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti.
Tividhaṃ kho gahapatayo kāyena dhammacariyā-sama-
cariyā hoti, catubbidhaṃ vācāya dhammacariyā-samacariyā
hoti, tividhaṃ manasā dhammacariyā-samacariyā hoti.
Kathañ-ca gahapatayo tividhaṃ kāyena dhammacariyā-sama-
cariyā hoti: Idha gahapatayo ekacco pāṇātipātaṃ pahāya
pāṇātipātā paṭivirato hoti, nihitadaṇḍo nihitasattho lajjī
dayāpanno sabbapāṇabhūtahitānukampī viharati. Adinnā-
dānaṃ pahāya adinnādānā paṭivirato hoti, yan-taṃ parassa
paravittūpakaraṇaṃ gāmagataṃ vā araññagataṃ vā taṃ
nādinnaṃ theyyasaṅkhātaṃ ādātā hoti. Kāmesu micchā-
cāraṃ pahāya kāmesu micchācārā paṭivirato hoti, yā tā
māturakkhitā piturakkhitā [mātāpiturakkhitā] bhāturakkhitā
bhaginirakkhitā ñātirakkhitā sassāmikā saparidaṇḍā, anta-
maso mālāguṇaparikkhittā pi, tathārūpāsu na cārittaṃ āpajjitā
hoti. Evaṃ kho gahapatayo tividhaṃ kāyena dhammacariyā-

[page 288]
288 I. MŪLAPAṆṆĀSAṂ.
samacariyā hoti. Kathañ-ca gahapatayo catubbidhaṃ vācāya
dhammacariyā-samacariyā hoti: Idha gahapatayo ekacco
musāvādaṃ pahāya musāvādā paṭivirato hoti, sabhāgato vā
parisagato vā ñātimajjhagato vā pūgamajjhagato vā rāja-
kulamajjhagato vā abhinīto sakkhipuṭṭho: evaṃ bho purisa
yaṃ jānāsi taṃ vadehīti, so ajānaṃ vā āha: na jānāmīti,
jānaṃ vā āha: jānāmīti, apassaṃ vā āha: na passāmīti,
passaṃ vā āha: passāmīti; iti attahetu vā parahetu vā
āmisakiñcikkhahetu vā na sampajānamusā bhāsitā hoti.
Pisuṇaṃ vacaṃ pahāya pisuṇāya vācāya paṭivirato hoti, ito
sutvā na amutra akkhātā imesaṃ bhedāya amutra vā sutvā
na imesaṃ akkhātā amūsaṃ bhedāya, iti bhinnānaṃ vā san-
dhātā sahitānaṃ vā anuppadātā, samaggārāmo samaggarato
samagganandī samaggakaraṇiṃ vācaṃ bhāsitā hoti. Pharu-
saṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti, yā sā
vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahu-
janakantā bahujanamanāpā tathārūpiṃ vācaṃ bhāsitā hoti.
Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti,
kālavādī bhūtavādī atthavādī dhammavādī vinayavādī, ni-
dhānavatiṃ vācaṃ bhāsitā kālena sāpadesaṃ pariyanta-
vatiṃ atthasaṃhitaṃ. Evaṃ kho gahapatayo catubbidhaṃ
vācāya dhammacariyā-samacariyā hoti. Kathañ-ca gaha-
patayo tividhaṃ manasā dhammacariyā-samacariyā hoti:
Idha gahapatayo ekacco anabhijjhālu hoti, yan-taṃ parassa
paravittūpakaraṇaṃ taṃ nābhijjhātā hoti: aho vata yaṃ
parassa taṃ mama assāti. Abyāpannacitto kho pana hoti
appaduṭṭhamanasaṅkappo: ime sattā averā abyābajjhā anīghā
sukhī attānaṃ pariharantūti. Sammādiṭṭhi kho pana hoti
aviparītadassano: atthi dinnaṃ atthi yiṭṭhaṃ atthi hutaṃ,
atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, atthi
ayaṃ loko atthi paro loko, atthi mātā atthi pitā atthi sattā
opapātikā, atthi loke samaṇabrāhmaṇā sammaggatā sammā-
paṭipannā ye imañ-ca lokaṃ parañ-ca lokaṃ sayaṃ abhiññā
sacchikatvā pavedentīti. Evaṃ kho gahapatayo tividhaṃ
manasā dhammacariyā-samacariyā hoti. Evaṃ dhammacariyā-
samacariyāhetu kho gahapatayo evam-idh'; ekacce sattā kā-
yassa bhedā param-maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.

[page 289]
5. 1. SĀLEYYAKASUTTAṂ. (41) 289
Ākaṅkheyya ce gahapatayo dhammacārī samacārī: aho
vatāhaṃ kāyassa bhedā param-maraṇā khattiyamahāsālānaṃ
sahabyataṃ upapajjeyyan-ti, ṭhānaṃ kho pan'; etaṃ vijjati
yaṃ so kāyassa bhedā param-maraṇā khattiyamahāsālānaṃ
sahabyataṃ upapajjeyya; taṃ kissa hetu: tathā hi so
dhammacārī samacārī. Ākaṅkheyya ce gahapatayo dhamma-
cārī samacārī: aho vatāhaṃ kāyassa bhedā param-maraṇā
brāhmaṇamahāsālānaṃ --pe-- gahapatimahāsālānaṃ saha-
byataṃ upapajjeyyaṃ, ṭhānaṃ kho pan'; etaṃ vijjati yaṃ so
kāyassa bhedā param-maraṇā gahapatimahāsālānaṃ saha-
byataṃ upapajjeyya; taṃ kissa hetu: tathā hi so dhamma-
cārī samacārī. Ākaṅkheyya ce gahapatayo dhammacārī
samacārī: aho vatāhaṃ kāyassa bhedā param-maraṇā
Cātummahārājikānaṃ devānaṃ --pe-- Tāvatiṃsānaṃ de-
vānaṃ -- Yāmānaṃ devānaṃ -- Tusitānaṃ devānaṃ -- Nim-
mānaratīnaṃ devānaṃ -- Paranimmitavasavattīnaṃ devānaṃ
-- Brahmakāyikānaṃ devānaṃ -- Ābhānaṃ devānaṃ --
Parittābhānaṃ devānaṃ -- Appamāṇābhānaṃ devānaṃ --
Ābhassarānaṃ devānaṃ -- Subhānaṃ devānaṃ -- Paritta-
subhānaṃ devānaṃ -- Appamāṇasubhānaṃ devānaṃ --
Subhakiṇṇānaṃ devānaṃ -- Vehapphalānaṃ devānaṃ --
Avihānaṃ devānaṃ -- Atappānaṃ devānaṃ -- Sudassānaṃ
devānaṃ -- Sudassīnaṃ devānaṃ -- Akaniṭṭhānaṃ devānaṃ
-- ākāsānañcāyatanūpagānaṃ devānaṃ -- Viññāṇañcāyatanū-
pagānaṃ devānaṃ -- ākiñcaññāyatanūpagānaṃ devānaṃ --
nevasaññānāsaññāyatanūpagānaṃ devānaṃ sahabyataṃ upa-
pajjeyyan-ti, ṭhānaṃ kho pan'; etaṃ vijjati yaṃ so kāyassa
bhedā param-maraṇā nevasaññānāsaññāyatanūpagānaṃ devā-
naṃ sahabyataṃ upapajjeyya; taṃ kissa hetu: tathā hi so
dhammacārī samacārī. Ākaṅkheyya ce gahapatayo dhamma-
cārī samacārī: aho vatāhaṃ āsavānaṃ khayā anāsavaṃ ceto-
vimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā
sacchikatvā upasampajja vihareyyan-ti, ṭhānaṃ kho pan'
etaṃ vijjati yaṃ so āsavānaṃ khayā anāsavaṃ cetovimuttiṃ
paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchi-
katvā upasampajja vihareyya, taṃ kissa hetu: tathā hi so
dhammacārī samacārī ti.

[page 290]
290 I. MŪLAPAṆṆĀSAṂ.
Evaṃ vutte Sāleyyakā brāhmaṇagahapatikā Bhagavantaṃ
etad-avocuṃ: Abhikkantaṃ bho Gotama, abhikkantaṃ bho
Gotama. Seyyathā pi bho Gotama nikujjitaṃ va ukkuj-
jeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ
ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya: cakkhu-
manto rūpāni dakkhintīti, evam-evaṃ bhotā Gotamena
anekapariyāyena dhammo pakāsito. Ete mayaṃ bhavantaṃ
Gotamaṃ saraṇaṃ gacchāma dhammañ-ca bhikkhusaṅghañ-
ca. Upāsake no bhavaṅ-Gotamo dhāretu ajjatagge pāṇu-
pete saraṇagate ti.
SĀLEYYAKASUTTAṂ PAṬHAMAṂ.
42.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Sāvatthi-
yaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho
pana samayena Verañjakā brāhmaṇagahapatikā Sāvatthiyaṃ
paṭivasanti kenacid-eva karaṇīyena. Assosuṃ kho Verañ-
jakā brāhmaṇagahapatikā: Samaṇo khalu kho Gotamo
Sakyaputto Sakyakulā pabbajito Sāvatthiyaṃ viharati Jeta-
vane Anāthapiṇḍikassa ārāme; taṃ kho pana bhavantaṃ
Gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato: Iti pi so
Bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno su-
gato lokavidū anuttaro purisadammasārathi satthā deva-
manussānaṃ buddho bhagavā. So imaṃ lokaṃ sadevakaṃ
samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadeva-
manussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dham-
maṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ
sātthaṃ sabyañjanaṃ, kevalaparipuṇṇaṃ parisuddhaṃ brahma-
cariyaṃ pakāseti. Sādhu kho pana tathārūpānaṃ arahataṃ
dassanaṃ hotīti. Atha kho Verañjakā brāhmaṇagahapatikā
yena Bhagavā ten'; upasaṅkamiṃsu, upasaṅkamitvā app-
ekacce Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu, app-
ekacce Bhagavatā saddhiṃ sammodiṃsu, sammodanīyaṃ

[page 291]
5. 2. VERAÑJAKASUTTAṂ. (42) 291
kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu, app-
ekacce yena Bhagavā ten'; añjalim-paṇāmetvā ekamantaṃ
nisīdiṃsu, app-ekacce Bhagavato santike nāmagottaṃ sāvetvā
ekamantaṃ nisīdiṃsu, app-ekacce tuṇhībhūtā ekamantaṃ
nisīdiṃsu. Ekamantaṃ nisinnā kho Verañjakā brāhmaṇa-
gahapatikā Bhagavantaṃ etad-avocuṃ: Ko nu kho bho
Gotama hetu ko paccayo yena-m-idh'; ekacce sattā kā-
yassa bhedā param-maraṇā apāyaṃ duggatiṃ vinipātaṃ
nirayaṃ upapajjanti; ko pana bho Gotama hetu ko pacca-
yo yena-m-idh'; ekacce sattā kāyassa bhedā param-maraṇā
sugatiṃ saggaṃ lokaṃ upapajjantīti. -- Adhammacariyā-visama-
cariyāhetu kho gahapatayo evam-idh'; ekacce sattā kāyassa
bhedā param-maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ
upapajjanti; dhammacariyā-samacariyāhetu kho gahapatayo
evam-idh'; ekacce sattā kāyassa bhedā param-maraṇā su-
gatiṃ saggaṃ lokaṃ upapajjantīti. -- Na kho mayaṃ imassa
bhoto Gotamassa saṅkhittena bhāsitassa vitthārena atthaṃ
avibhattassa vitthārena atthaṃ ājānāma; sādhu no bhavaṇ-
Gotamo tathā dhammaṃ desetu yathā mayaṃ imassa bhoto
Gotamassa saṅkhittena bhāsitassa vitthārena atthaṃ avi-
bhattassa vitthārena atthaṃ ājāneyyāmāti. -- Tena hi gaha-
patayo suṇātha, sādhukaṃ manasikarotha, bhāsissāmīti. --
Evaṃ bho ti kho Verañjakā brāhmaṇagahapatikā Bhagavato
paccassosuṃ. Bhagavā etad-avoca:
Tividhaṃ kho gahapatayo kāyena adhammacārī visama-
cārī hoti, catubbidhaṃ vācāya . . . (repeat from p. 286 1.11
to p. 290 1.9; for adhammacariyā-visamacariyā hoti, for
dhammacariyā-samacariyā hoti, and for Sāleyyakā substitute
adhammacārī visamacārī hoti, dhammacārī samacārī hoti,
and Verañjakā, respectively) . . . ajjatagge pāṇupete saraṇa-
gate ti.
VERAÑJAKASUTTAṂ DUTIYAṂ.

[page 292]
292 I. MŪLAPAṆṆĀSAṂ.
43.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Sāvatthi-
yaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Atha kho
āyasmā Mahākoṭṭhito sāyanhasamayaṃ patisallāṇā vuṭṭhito
yen'; āyasmā Sāriputto ten'; upasaṅkami, upasaṅkamitvā āyas-
matā Sāriputtena saddhiṃ sammodi, sammodanīyaṃ kathaṃ
sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno
kho āyasmā Mahākoṭṭhito āyasmantaṃ Sāriputtaṃ etad-avoca:
Duppañño duppañño ti āvuso vuccati. Kittāvatā nu
kho āvuso duppañño ti vuccatīti. -- Na-ppajānāti na-
ppajānātīti kho āvuso, tasmā duppañño ti vuccati, kiṃ na-
ppajānāti: idaṃ dukkhan-ti na-ppajānāti, ayaṃ dukkha-
samudayo ti na-ppajānāti, ayaṃ dukkhanirodho ti na-ppa-
jānāti, ayaṃ dukkhanirodhagāminī paṭipadā ti na-ppajānāti.
Na-ppajānāti na-ppajānātīti kho āvuso, tasmā duppañño ti
vuccatīti. Sādh'; āvuso ti kho āyasmā Mahākoṭṭhito āyas-
mato Sāriputtassa bhāsitaṃ abhinanditvā anumoditvā āyas-
mantaṃ Sāriputtaṃ uttariṃ pañhaṃ apucchi: Paññavā pañ-
ñavā ti āvuso vuccati. Kittāvatā nu kho āvuso paññavā ti
vuccatīti. -- Pajānāti pajānātīti kho āvuso, tasmā paññavā
ti vuccati, kiñ-ca pajānāti: idaṃ dukkhan-ti pajānāti, ayaṃ
dukkhasamudayo ti pajānāti, ayaṃ dukkhanirodho ti pajānāti,
ayaṃ dukkhanirodhagāminī paṭipadā ti pajānāti. Pajānāti
pajānātīti kho āvuso, tasmā paññavā ti vuccatīti. -- Viññā-
ṇaṃ viññāṇan-ti āvuso vuccati. Kittāvatā nu kho āvuso
viññāṇan-ti vuccatīti. -- Vijānāti vijānātīti kho āvuso, tasmā
viññāṇan-ti vuccati, kiñ-ca vijānāti: sukhan-ti pi vijānāti,
dukkhan-ti pi vijānāti, adukkhamasukhan-ti pi vijānāti.
Vijānāti vijānātīti kho āvuso, tasmā viññāṇan-ti vuccatīti.
-- Yā c'; āvuso paññā yañ-ca viññāṇaṃ ime dhammā saṃ-
saṭṭhā udāhu visaṃsaṭṭhā, labbhā ca pan'; imesaṃ dhammānaṃ
vinibbhujitvā vinibbhujitvā nānākaraṇaṃ paññāpetun-ti. --
Yā c'; āvuso paññā yañ-ca viññāṇaṃ ime dhammā saṃ-
saṭṭhā no visaṃsaṭṭhā, na ca labbhā imesaṃ dhammānaṃ
vinibbhujitvā vinibbhujitvā nānākaraṇaṃ paññāpetuṃ. Yaṃ
h'; āvuso pajānāti taṃ vijānāti, yaṃ vijānāti taṃ pajānāti,

[page 293]
5. 3. MAHĀVEDALLASUTTAṂ. (43) 293
tasmā ime dhammā saṃsaṭṭhā no visaṃsaṭṭhā, na ca labbhā
imesaṃ dhammānaṃ vinibbhujitvā vinibbhujitvā nānākaraṇaṃ
paññāpetun-ti. -- Yā c'; āvuso paññā yañ-ca viññāṇaṃ
imesaṃ dhammānaṃ saṃsaṭṭhānaṃ no visaṃsaṭṭhānaṃ kiṃ
nānākaraṇan-ti. -- Yā c'; āvuso paññā yañ-ca viññāṇaṃ
imesaṃ dhammānaṃ saṃsaṭṭhānaṃ no visaṃsaṭṭhānaṃ
paññā bhāvetabbā viññāṇaṃ pariññeyyaṃ, idaṃ nesaṃ nānā-
karaṇan-ti.
Vedanā vedanā ti āvuso vuccati. Kittāvatā nu kho
āvuso vedanā ti vuccatīti. -- Vedeti vedetīti kho āvuso,
tasmā vedanā ti vuccati, kiñ-ca vedeti: sukham-pi vedeti,
dukkham-pi vedeti, adukkhamasukham-pi vedeti. Vedeti
vedetīti kho āvuso, tasmā vedanā ti vuccatīti. -- Saññā
saññā ti āvuso vuccati. Kittāvatā nu kho āvuso saññā ti
vuccatīti. -- Sañjānāti sañjānātīti kho āvuso, tasmā saññā
ti vuccati, kiñ-ca sañjānāti: nīlakam-pi sañjānāti, pītakam-
pi sañjānāti, lohitakam-pi sañjānāti, odātam-pi sañjānāti.
Sañjānāti sañjānātīti kho āvuso, tasmā saññā ti vuccatīti. --
Yā c'; āvuso vedanā yā ca saññā yañ-ca viññāṇaṃ ime
dhammā saṃsaṭṭhā udāhu visaṃsaṭṭhā, labbhā ca pan'; ime-
saṃ dhammānaṃ vinibbhujitvā vinibbhujitvā nānākaraṇaṃ
paññāpetun-ti. -- Yā c'; āvuso vedanā yā ca saññā yañ-ca
viññāṇaṃ ime dhammā saṃsaṭṭhā no visaṃsaṭṭhā, na ca lab-
bhā imesaṃ dhammānaṃ vinibbhujitvā vinibbhujitvā nānā-
karaṇaṃ paññāpetuṃ. Yaṃ h'; āvuso vedeti taṃ sañjānāti,
yaṃ sañjānāti taṃ vijānāti, tasmā ime dhammā saṃsaṭṭhā no
visaṃsaṭṭhā, na ca labbhā imesaṃ dhammānaṃ vinibbhujitvā
vinibbhujitvā nānākaraṇaṃ paññāpetun-ti.
Nissaṭṭhena h'; āvuso pañcahi indriyehi parisuddhena
manoviññāṇena kiṃ neyyan-ti. -- Nissaṭṭhena h'; āvuso pañ-
cahi indriyehi parisuddhena manoviññāṇena ananto ākāso ti
ākāsānañcāyatanaṃ neyyaṃ, anantaṃ viññāṇan-ti viññāṇañ-
cāyatanaṃ neyyaṃ, na-tthi kiñcīti ākiñcaññāyatanaṃ ney-
yan-ti. -- Neyyaṃ pan'; āvuso dhammaṃ kena pajānātīti.
-- Neyyaṃ kho āvuso dhammaṃ paññācakkhunā pajānātīti.
-- Paññā pan'; āvuso kimatthiyā ti. -- Paññā kho āvuso
abhiññatthā pariññatthā pahānatthā ti.

[page 294]
294 I. MŪLAPAṆṆĀSAṂ
Kati pan'; āvuso paccayā sammādiṭṭhiyā uppādāyāti. --
Dve kho āvuso paccayā sammādiṭṭhiyā uppādāya: parato ca
ghoso yoniso ca manasikāro. Ime kho āvuso dve paccayā
sammādiṭṭhiyā uppādāyāti. -- Katihi pan'; āvuso aṅgehi
anuggahītā sammādiṭṭhi cetovimuttiphalā ca hoti cetovimutti-
phalānisaṃsā ca, paññāvimuttiphalā ca hoti paññāvimutti-
phalānisaṃsā cāti. -- Pañcahi kho āvuso aṅgehi anuggahītā
sammādiṭṭhi cetovimuttiphalā ca hoti cetovimuttiphalānisaṃsā
ca paññāvimuttiphalā ca hoti paññāvimuttiphalānisaṃsā
ca: Idh'; āvuso sammādiṭṭhi sīlānuggahītā ca hoti sutānugga-
hītā ca hoti sākacchānuggahītā ca hoti samathānuggahītā
ca hoti vipassanānuggahītā ca hoti. Imehi kho āvuso pañcahi
aṅgehi anuggahītā sammādiṭṭhi cetovimuttiphalā ca hoti
cetovimuttiphalānisaṃsā ca, paññāvimuttiphalā ca hoti
paññāvimuttiphalānisaṃsā cāti.
Kati pan'; āvuso bhavā ti. -- Tayo 'me āvuso bhavā:
kāmabhavo rūpabhavo arūpabhavo ti. -- Kathaṃ pan'; āvuso
āyatiṃ punabbhavābhinibbatti hotīti. -- Avijjānīvaraṇānaṃ
kho āvuso sattānaṃ taṇhāsaṃyojanānaṃ tatratatrābhinandanā
evaṃ āyatiṃ punabbhavābhinibbatti hotīti. -- Kathaṃ pan'
āvuso āyatiṃ punabbhavābhinibbatti na hotīti. -- Avijjā-
virāgā kho āvuso vijjuppādā taṇhānirodhā evaṃ āyatiṃ pu-
nabbhavābhinibbatti na hotīti.
Katamaṃ pan'; āvuso paṭhamaṃ jhānan-ti. -- Idh'
āvuso bhikkhu vivicc'; eva kāmehi vivicca akusalehi dhammehi
savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhā-
naṃ upasampajja viharati, idaṃ vuccat'; āvuso paṭhamaṃ
jhānan-ti. -- Paṭhamaṃ pan'; āvuso jhānaṃ kataṅgikan-ti.
-- Paṭhamaṃ kho āvuso jhānaṃ pañcaṅgikaṃ: Idh'; āvuso
paṭhamaṃ jhānaṃ samāpannassa bhikkhuno vitakko ca vat-
tati vicāro ca pīti ca sukhañ-ca cittekaggatā ca. Paṭha-
maṃ kho āvuso jhānaṃ evaṃ pañcaṅgikan-ti. -- Paṭhamaṃ
pan'; āvuso jhānaṃ kataṅgavippahīnaṃ kataṅgasamannāgatan-
ti. -- Paṭhamaṃ kho āvuso jhānaṃ pañcaṅgavippahīnaṃ
pañcaṅgasamannāgataṃ: Idh'; āvuso pathamaṃ jhānaṃ samā-
pannassa bhikkhuno kāmacchando pahīno hoti, byāpādo pa-
hīno hoti, thīnamiddhaṃ pahīnaṃ hoti, uddhaccakukkuccaṃ

[page 295]
5. 3. MAHĀVEDALLASUTTAṂ. (43) 295
pahīnaṃ hoti, vicikicchā pahīnā hoti, vitakko ca vattati vi-
cāro ca pīti ca sukhañ-ca cittekaggatā ca. Paṭhamaṃ kho
āvuso jhānaṃ evaṃ pañcaṅgavippahīnaṃ pañcaṅgasamannā-
gatan-ti.
Pañc'; imāni āvuso indriyāni nānāvisayāni nānāgocarāni,
na aññamaññassa gocaravisayaṃ paccanubhonti, seyyathīdaṃ
cakkhundriyaṃ sotindriyaṃ ghānindriyaṃ jivhindriyaṃ kāyin-
driyaṃ. Imesaṃ kho āvuso pañcannaṃ indriyānaṃ nānā-
visayānaṃ nānāgocarānaṃ na aññamaññassa gocaravisayaṃ
paccanubhontānaṃ kiṃ paṭisaraṇaṃ, ko ca nesaṃ gocara-
visayaṃ paccanubhotīti. -- Pañc'; imāni āvuso indriyāni
nānāvisayāni nānāgocarāni, na aññamaññassa gocaravisayaṃ
paccanubhonti, seyyathīdaṃ cakkhundriyaṃ sotindriyaṃ
ghānindriyaṃ jivhindriyaṃ kāyindriyaṃ. Imesaṃ kho āvuso
pañcannaṃ indriyānaṃ nānāvisayānaṃ nānāgocarānaṃ na
aññamaññassa gocaravisayaṃ paccanubhontānaṃ mano paṭi-
saraṇaṃ, mano ca nesaṃ gocaravisayaṃ paccanubhotīti.
Pañc'; imāni āvuso indriyāni, seyyathīdaṃ cakkhun-
driyaṃ sotindriyaṃ ghānindriyaṃ jivhindriyaṃ kāyindriyaṃ.
Imāni kho āvuso pañc'; indriyāni kiṃ paṭicca tiṭṭhantīti. --
Pañc'; imāni āvuso indriyāni, seyyathīdaṃ cakkhundriyaṃ
sotindriyaṃ ghānindriyaṃ jivhindriyaṃ kāyindriyaṃ. Imāni
kho āvuso pañc'; indriyāni āyuṃ paṭicca tiṭṭhantīti. -- Āyu
pan'; āvuso kiṃ paṭicca tiṭṭhatīti. -- Āyu usmaṃ paṭicca
tiṭṭhatīti. -- Usmā pan'; āvuso kiṃ paṭicca tiṭṭhatīti. -- Usmā
āyuṃ paṭicca tiṭṭhatīti. -- Idān'; eva kho mayaṃ āvuso āyas-
mato Sāriputtassa bhāsitaṃ evaṃ ājānāma: āyu usmaṃ
paṭicca tiṭṭhatīti, idān'; eva kho mayaṃ āyasmato Sāriputtassa
bhāsitaṃ evaṃ ājānāma: usmā āyuṃ paṭicca tiṭṭhatīti.
Yathākathaṃ pan'; āvuso imassa bhāsitassa attho daṭṭhabbo
ti. -- Tena h'; āvuso upaman-te karissāmi, upamāya p'; idh'
ekacce viññū purisā bhāsitassa atthaṃ ājānanti. Seyyathā
pi āvuso telappadīpassa jhāyato acciṃ paṭicca ābhā paññā-
yati, ābhaṃ paṭicca acci paññāyati, evam-eva kho āvuso
āyu usmaṃ paṭicca tiṭṭhati, usmā ca āyuṃ paṭicca tiṭṭhatīti.
Te va nu kho āvuso āyusaṅkhārā te vedaniyā dhammā,
udāhu aññe āyusaṅkhārā aññe vedaniyā dhammā ti. -- Na

[page 296]
296 I. MŪLAPAṆṆĀSAṂ.
kho āvuso te va āyusaṅkhārā te vedaniyā dhammā. Te
ca āvuso āyusaṅkhārā abhaviṃsu te vedaniyā dhammā,
na-y-idaṃ saññāvedayitanirodhaṃ samāpannassa bhikkhuno
vuṭṭhānaṃ paññāyetha. Yasmā ca kho āvuso aññe āyusaṅ-
khārā aññe vedaniyā dhammā, tasmā saññāvedayitanirodhaṃ
samāpannassa bhikkhuno vuṭṭhānaṃ paññāyatīti. -- Yadā
nu kho āvuso imaṃ kāyaṃ kati dhammā jahanti athāyaṃ
kāyo ujjhito avakkhitto seti yathā kaṭṭhaṃ acetanan-ti. --
Yadā kho āvuso imaṃ kāyaṃ tayo dhammā jahanti: āyu
usmā ca viññāṇaṃ, athāyaṃ kāyo ujjhito avakkhitto seti
yathā kaṭṭhaṃ acetanan-ti. -- Yvāyaṃ āvuso mato kāla-
kato yo cāyaṃ bhikkhu saññāvedayitanirodhaṃ samāpanno,
imesaṃ kiṃ nānākaraṇan-ti. -- Yvāyaṃ āvuso mato kāla-
kato, tassa kāyasaṅkhārā niruddhā paṭippassaddhā, vacī-
saṅkhārā niruddhā paṭippassaddhā, cittasaṅkhārā niruddhā
paṭippassaddhā, āyu parikkhīṇo, usmā vūpasantā, indriyāni
viparibhinnāni; yo cāyaṃ bhikkhu saññāvedayitanirodhaṃ
samāpanno, tassa pi kāyasaṅkhārā niruddhā paṭippassaddhā,
vacīsaṅkhārā niruddhā paṭippassaddhā, cittasaṅkhārā ni-
ruddhā paṭippassaddhā, āyu aparikkhīṇo, usmā avūpasantā,
indriyāni vippasannāni. Yvāyaṃ āvuso mato kālakato yo
cāyaṃ bhikkhu saññāvedayitanirodhaṃ samāpanno, idaṃ
tesaṃ nānākaraṇan-ti.
Kati pan'; āvuso paccayā adukkhamasukhāya cetovimuttiyā
samāpattiyā ti. -- Cattāro kho āvuso paccayā adukkhama-
sukhāya cetovimuttiyā samāpattiyā: Idh'; āvuso bhikkhu su-
khassa ca pahānā dukkhassa ca pahānā pubbe va somanassa-
domanassānaṃ atthagamā adukkhaṃ asukhaṃ upekhāsatipāri-
suddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Ime kho
āvuso cattāro paccayā adukkhamasukhāya cetovimuttiyā
samāpattiyā ti. -- Kati pan'; āvuso paccayā animittāya
cetovimuttiyā samāpattiyā ti. -- Dve kho āvuso paccayā ani-
mittāya cetovimuttiyā samāpattiyā: sabbanimittānañ-ca
amanasikāro, animittāya ca dhātuyā manasikāro. Ime kho
āvuso dve paccayā animittāya cetovimuttiyā samāpattiyā ti.
-- Kati pan'; āvuso paccayā animittāya cetovimuttiyā ṭhitiyā
ti. -- Tayo kho āvuso paccayā animittāya cetovimuttiyā

[page 297]
5. 3. MAHĀVEDALLASUTTAṂ. (43) 297
ṭhitiyā: sabbanimittānañ-ca amanasikāro, animittāya ca
dhātuyā manasikāro, pubbe ca abhisaṅkhāro. Ime kho
āvuso tayo paccayā animittāya cetovimuttiyā ṭhitiyā ti. --
Kati pan'; āvuso paccayā animittāya cetovimuttiyā vuṭṭhānā-
yāti. -- Dve kho āvuso paccayā animittāya cetovimuttiyā
vuṭṭhānāya: sabbanimittānañ-ca manasikāro, animittāya ca
dhātuyā amanasikāro. Ime kho āvuso dve paccayā ani-
mittāya cetovimuttiyā vuṭṭhānāyāti.
Yā cāyaṃ āvuso appamāṇā cetovimutti yā ca ākiñcaññā
cetovimutti yā ca suññatā cetovimutti yā ca animittā ceto-
vimutti, ime dhammā nānaṭṭhā c'; eva nānābyañjanā ca, udāhu
ekaṭṭhā, byañjanam-eva nānan-ti. -- Yā cāyaṃ āvuso
appamāṇā cetovimutti yā ca ākiñcaññā cetovimutti yā ca
suññatā cetovimutti yā ca animittā cetovimutti, atthi kho
āvuso pariyāyo yaṃ pariyāyaṃ āgamma ime dhammā nā-
naṭṭhā c'; eva nānābyañjanā ca, atthi ca kho āvuso pariyāyo
yaṃ pariyāyaṃ āgamma ime dhammā ekaṭṭhā, byañjanam-
eva nānaṃ. Katamo c'; āvuso pariyāyo yaṃ pariyāyaṃ
āgamma ime dhammā nānaṭṭhā c'; eva nānābyañjanā ca:
Idh'; āvuso bhikkhu mettāsahagatena cetasā ekaṃ disaṃ
pharitvā viharati, tathā dutiyaṃ tathā tatiyaṃ tathā catut-
thiṃ, iti uddham-adho tiriyaṃ sabbadhi sabbattatāya
sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena ma-
haggatena appamāṇena averena abyābajjhena pharitvā vi-
harati. Karuṇāsahagatena cetasā --pe-- muditāsahagatena
cetasā -- upekhāsahagatena cetasā ekaṃ disaṃ pharitvā vi-
harati, tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ, iti ud-
dham-adho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ
lokam upekhāsahagatena cetasā vipulena mahaggatena appa-
māṇena averena abyābajjhena pharitvā viharati. Ayaṃ vuc-
cat'; āvuso appamāṇā cetovimutti. Katamā c'; āvuso ākiñ-
caññā cetovimutti: Idh'; āvuso bhikkhu sabbaso viññāṇañcā-
yatanaṃ samatikkamma na-tthi kiñcīti ākiñcaññāyatanaṃ
upasampajja viharati. Ayaṃ vuccat'; āvuso ākiñcaññā ceto-
vimutti. Katamā c'; āvuso suññatā cetovimutti: Idh'; āvuso
bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā iti
paṭisañcikkhati: suññam-idaṃ attena vā attaniyena vā ti.

[page 298]
298 I. MŪLAPAṆṆĀSAṂ.
Ayaṃ vuccat'; āvuso suññatā cetovimutti. Katamā c'; āvuso
animittā cetovimutti: Idh'; āvuso bhikkhu sabbanimittānaṃ
amanasikārā animittaṃ cetosamādhiṃ upasampajja viharati.
Ayaṃ vuccat'; āvuso animittā cetovimutti. Ayaṃ kho āvuso
pariyāyo yaṃ pariyāyaṃ āgamma ime dhammā nānaṭṭhā c'
eva nānābyañjanā ca. Katamo c'; āvuso pariyāyo yaṃ
pariyāyaṃ āgamma ime dhammā ekaṭṭhā, byañjanam-eva
nānaṃ: Rāgo kho āvuso pamāṇakaraṇo, doso pamāṇakaraṇo,
moho pamāṇakaraṇo; te khīṇāsavassa bhikkhuno pahīnā
ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppāda-
dhammā. Yāvatā kho āvuso appamāṇā cetovimuttiyo
akuppā tāsaṃ cetovimutti aggam-akkhāyati, sā kho
panākuppā cetovimutti suññā rāgena suññā dosena suññā
mohena. Rāgo kho āvuso kiñcano, doso kiñcano, moho
kiñcano, te khīṇāsavassa bhikkhuno pahīnā ucchinnamūlā
tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. Yā-
vatā kho āvuso ākiñcaññā cetovimuttiyo akuppā tāsaṃ
cetovimutti aggam-akkhāyati, sā kho panākuppā cetovimutti
suññā rāgena suññā dosena suññā mohena. Rāgo kho
āvuso nimittakaraṇo, doso nimittakaraṇo, moho nimitta-
karaṇo, te khīṇāsavassa bhikkhuno pahīnā ucchinnamūlā
tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. Yā-
vatā kho āvuso animittā cetovimuttiyo akuppā tāsaṃ ceto-
vimutti aggam-akkhāyati, sā kho panākuppā cetovimutti
suññā rāgena suññā dosena suññā mohena. Ayaṃ kho
āvuso pariyāyo yaṃ pariyāyaṃ āgamma ime dhammā
ekaṭṭhā, byañjanam-eva nānan-ti.
Idam-avoc'; āyasmā Sāriputto. Attamano āyasmā
Mahākoṭṭhito āyasmato Sāriputtassa bhāsitaṃ abhinandīti.
MAHĀVEDALLASUTTAṂ TATIYAṂ.

[page 299]
5. 4. CŪḶAVEDALLASUTTAṂ. (44) 299
44.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Rājagahe
viharati Veḷuvane Kalandakanivāpe. Atha kho Visākho
upāsako yena Dhammadinnā bhikkhunī ten'; upasaṅkami,
upasaṅkamitvā Dhammadinnaṃ bhikkhuniṃ abhivādetvā
ekamantaṃ nisīdi. Ekamantaṃ nisinno kho Visākho upā-
sako Dhammadinnaṃ bhikkhuniṃ etad-avoca:
Sakkāyo sakkāyo ti ayye vuccati. Katamo nu kho ayye
sakkāyo vutto Bhagavatā ti. -- Pañca kho ime āvuso Vi-
sākha upādānakkhandhā sakkāyo vutto Bhagavatā, seyya-
thīdaṃ rūpupādānakkhandho vedanupādānakkhandho saññu-
pādānakkhandho saṅkhārupādānakkhandho viññāṇupādānak-
khandho. Ime kho āvuso Visākha pañc'; upādānakkhandhā
sakkāyo vutto Bhagavatā ti. Sādh'; ayye ti kho Visākho
upāsako Dhammadinnāya bhikkhuniyā bhāsitaṃ abhinanditvā
anumoditvā Dhammadinnaṃ bhikkhuniṃ uttariṃ pañhaṃ
apucchi: Sakkāyasamudayo sakkāyasamudayo ti ayye vuccati.
Katamo nu kho ayye sakkāyasamudayo vutto Bhagavatā ti.
-- Yā 'yaṃ āvuso Visākha taṇhā ponobhavikā nandirāga-
sahagatā tatratatrābhinandinī, seyyathīdaṃ kāmataṇhā bhava-
taṇhā vibhavataṇhā, ayaṃ kho āvuso Visākha sakkāyasamu-
dayo vutto Bhagavatā ti. -- Sakkāyanirodho sakkāyanirodho
ti ayye vuccati. Katamo nu kho ayye sakkāyanirodho vutto
Bhagavatā ti. -- Yo kho āvuso Visākha tassā yeva taṇhāya
asesavirāganirodho cāgo paṭinissaggo mutti anālayo, ayaṃ
kho āvuso Visākha sakkāyanirodho vutto Bhagavatā ti. --
Sakkāyanirodhagāminī paṭipadā sakkāyanirodhagāminī paṭi-
padā ti ayye vuccati. Katamā nu kho ayye sakkāyanirodha-
gāminī paṭipadā vuttā Bhagavatā ti. -- Ayam-eva kho
āvuso Visākha ariyo aṭṭhaṅgiko maggo sakkāyanirodhagāminī
paṭipadā vuttā Bhagavatā, seyyathīdaṃ sammādiṭṭhi sammā-
saṅkappo sammāvācā sammākammanto sammāājīvo sammā-
vāyāmo sammāsati sammāsamādhīti. -- Tañ-ñeva nu kho
ayye upādānaṃ te pañc'; upādānakkhandhā, udāhu añña-
tra pañcah'; upādānakkhandhehi upādānan-ti. -- Na kho
āvuso Visākha tañ-ñeva upādānaṃ te pañc'; upādānakkhandhā,

[page 300]
300 I. MŪLAPAṆṆĀSAṂ.
na pi aññatra pañcah'; upādānakkhandhehi upādānaṃ. Yo
kho āvuso Visākha pañcas'; upādānakkhandhesu chandarāgo
taṃ tattha upādānan-ti.
Kathaṃ pan'; ayye sakkāyadiṭṭhi hotīti. -- Idh'; āvuso
Visākha assutavā puthujjano ariyānaṃ adassāvī ariyadham-
massa akovido ariyadhamme avinīto, sappurisānaṃ adassāvī
sappurisadhammassa akovido sappurisadhamme avinīto, rū-
paṃ attato samanupassati, rūpavantaṃ vā attānaṃ, attani
vā rūpaṃ, rūpasmiṃ vā attānaṃ; vedanaṃ attato samanu-
passati. vedanāvantaṃ vā attānaṃ, attani vā vedanaṃ, ve-
danāya yā attānaṃ; saññaṃ attato samanupassati, saññā-
vantaṃ vā attānaṃ, attani vā saññaṃ, saññāya vā attānaṃ;
saṅkhāre attato samanupassati, saṅkhāravantaṃ vā attānaṃ,
attani vā saṅkhāre. saṅkhāresu vā attānaṃ; viññāṇaṃ attato
samanupassati, viññāṇavantaṃ vā attānaṃ, attani vā viññā-
ṇaṃ, viññāṇasmiṃ vā attānaṃ. Evaṃ kho āvuso Visākha
sakkāyadiṭṭhi hotīti. -- Kathaṃ pan'; ayye sakkāyadiṭṭhi na
hotīti. -- Idh'; āvuso Visākha sutavā ariyasāvako ariyānam
dassāvī ariyadhammassa kovido ariyadhamme suvinīto,
sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisa-
dhamme suvinīto, na rūpaṃ attato samanupassati, na rūpa-
vantaṃ attānaṃ, na attani rūpaṃ, na rāpasmiṃ attānaṃ;
na vedanaṃ attato samanupassati, na vedanāvantaṃ attānaṃ,
na attani vedanaṃ, na vedanāya attānaṃ; na saññaṃ attato
samanupassati, na saññāvantaṃ attānaṃ, na attani saññaṃ,
na saññāya attānaṃ; na saṅkhāre attato samanupassati, na
saṅkhāravantaṃ attānaṃ, na attani saṅkhāre, na saṅkhāresu
attānaṃ; na viññāṇaṃ attato samanupassati, na viññāṇa-
vantaṃ attānaṃ, na attani viññāṇaṃ, na viññāṇasmiṃ attā-
naṃ. Evaṃ kho āvuso Visākha sakkāyadiṭṭhi na hotīti.
Katamo pan'; ayye ariyo aṭṭhaṅgiko maggo ti. -- Ayam-
eva kho āvuso Visākha ariyo aṭṭhaṅgiko maggo, seyyathīdaṃ
sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto
sammāājīvo sammāvāyāmo sammāsati sammāsamādhīti. --
Ariyo pan'; ayye aṭṭhaṅgiko maggo saṅkhato udāhu asaṅ-
khato ti. -- Ariyo kho āvuso Visākha aṭṭhaṅgiko maggo

[page 301]
5. 4. CŪḶAVEDALLASUTTAṂ. (44) 301
saṅkhato ti. -- Ariyena nu kho ayye aṭṭhaṅgikena maggena
tayo khandhā saṅgahītā, udāhu tīhi khandhehi ariyo aṭṭhaṅ-
giko maggo saṅgahīto ti. -- Na kho āvuso Visākha ariyena
aṭṭhaṅgikena maggena tayo khandhā saṅgahītā, tīhi ca kho
āvuso Visākha khandhehi ariyo aṭṭhaṅgiko maggo saṅgahīto.
Yā c'; āvuso Visākha sammāvācā yo ca sammākammanto yo
ca sammāājīvo, ime dhammā sīlakkhandhe saṅgahītā; yo ca
sammāvāyāmo yā ca sammāsati yo ca sammāsamādhi, ime
dhammā samādhikkhandhe saṅgahītā; yā ca sammādiṭṭhi yo
ca sammāsaṅkappo, ime dhammā paññākkhandhe saṅgahītā
ti. -- Katamo pan'; ayye samādhi, katame samādhinimittā,
katame samādhiparikkhārā, katamā samādhibhāvanā ti. --
Yā kho āvuso Visākha cittassa ekaggatā ayaṃ samādhi,
cattāro satipaṭṭhānā samādhinimittā, cattāro sammappadhānā
samādhiparikkhārā, yā tesaṃ yeva dhammānaṃ āsevanā
bhāvanā bahulīkammaṃ ayaṃ tattha samādhibhāvanā ti.
Kati pan'; ayye saṅkhārā ti. -- Tayo 'me āvuso Visākha
saṅkhārā: kāyasaṅkhāro vacīsaṅkhāro cittasaṅkhāro ti. --
Katamo pan'; ayye kāyasaṅkhāro, katamo vacīsaṅkhāro, ka-
tamo cittasaṅkhāro ti. -- Assāsapassāsā kho āvuso Visākha
kāyasaṅkhāro, vitakkavicārā vacīsaṅkhāro, saññā ca vedanā
ca cittasaṅkhāro ti. -- Kasmā pan'; ayye assāsapassāsā kāya-
saṅkhāro, kasmā vitakkavicārā vacīsaṅkhāro, kasmā saññā
ca vedanā ca cittasaṅkhāro ti. -- Assāsapassāsā kho āvuso
Visākha kāyikā ete dhammā kāyapaṭibaddhā, tasmā assāsa-
passāsā kāyasaṅkhāro. Pubbe kho āvuso Visākha vitakketvā
vicāretvā pacchā vācaṃ bhindati, tasmā vitakkavicārā vacī-
saṅkhāro. Saññā ca vedanā ca cetasikā ete dhammā citta-
paṭibaddhā, tasmā saññā ca vedanā ca cittasaṅkhāro ti.
Kathañ-ca pan'; ayye saññāvedayitanirodhasamāpatti
hotīti. -- Na kho āvuso Visākha saññāvedayitanirodhaṃ
samāpajjantassa bhikkhuno evaṃ hoti: ahaṃ saññāvedayita-
nirodhaṃ samāpajjissan-ti vā, ahaṃ saññāvedayitanirodhaṃ
samāpajjāmīti vā, ahaṃ saññāvedayitanirodham samāpanno
ti vā, atha khvāssa pubbe va tathā cittaṃ bhāvitaṃ hoti
yan-taṃ tathattāya upanetīti. -- Saññāvedayitanirodhaṃ

[page 302]
302 I. MŪLAPAṆṆĀSAṂ.
samāpajjantassa pan'; ayye bhikkhuno katame dhammā paṭha-
maṃ nirujjhanti, yadi vā kāyasaṅkhāro yadi vā vacīsaṅkhāro
yadi vā cittasaṅkhāro ti. -- Saññāvedayitanirodhaṃ samāpajjan-
tassa kho āvuso Visākha bhikkhuno paṭhamaṃ nirujjhati
vacīsaṅkhāro, tato kāyasaṅkhāro, tato cittasaṅkhāro ti.
-- Kathaṃ pan'; ayye saññāvedayitanirodhasamāpattiyā vuṭ-
ṭhānaṃ hotīti. -- Na kho āvuso Visākha saññāvedayita-
nirodhasamāpattiyā vuṭṭhahantassa bhikkhuno evaṃ hoti: ahaṃ
saññāvedayitanirodhasamāpattiyā vuṭṭhahissan-ti vā, ahaṃ
saññāvedayitanirodhasamāpattiyā vuṭṭhahāmīti vā, ahaṃ
saññāvedayitanirodhasamāpattiyā vuṭṭhito ti vā, atha khvāssa
pubbe va tathā cittaṃ bhāvitaṃ hoti yan-taṃ tathattāya
upanetīti. -- Saññāvedayitanirodhasamāpattiyā vuṭṭhahantassa
pan'; ayye bhikkhuno katame dhammā paṭhamaṃ uppajjanti,
yadi vā kāyasaṅkhāro yadi vā vacīsaṅkhāro yadi vā cittasaṅ-
khāro ti. -- Saññāvedayitanirodhasamāpattiyā vuṭṭhahantassa
kho āvuso Visākha bhikkhuno paṭhamaṃ uppajjati cittasaṅ-
khāro, tato kāyasaṅkhāro, tato vacīsaṅkhāro ti. -- Saññā-
vedayitanirodhasamāpattiyā vuṭṭhitaṃ pan'; ayye bhikkhuṃ
kati phassā phusantīti. -- Saññāvedayitanirodhasamāpattiyā
vuṭṭhitaṃ kho āvuso Visākha bhikkhuṃ tayo phassā phusanti:
suññato phasso, animitto phasso. appaṇihito phasso ti. --
Saññāvedayitanirodhasamāpattiyā vuṭṭhitassa pan'; ayye bhik-
khuno kiṃninnaṃ cittaṃ hoti kiṃpoṇaṃ kiṃpabbhāran-ti. --
Saññāvedayitanirodhasamāpattiyā vuṭṭhitassa kho āvuso Vi-
sākha bhikkhuno vivekaninnaṃ cittaṃ hoti vivekapoṇaṃ viveka-
pabbhāran-ti.
Kati pan'; ayye vedanā ti. -- Tisso kho imā āvuso Vi-
sākha vedanā: sukhā vedanā, dukkhā vedanā, adukkhama-
sukhā vedanā ti. -- Katamā pan'; ayye sukhā vedanā, ka-
tamā dukkhā vedanā, katamā adukkhamasukhā vedanā ti. --
Yaṃ kho āvuso Visākha kāyikaṃ vā cetasikaṃ vā sukhaṃ
sātaṃ vedayitaṃ ayaṃ sukhā vedanā. Yaṃ kho āvuso Vi-
sākha kāyikaṃ vā cetasikaṃ vā dukkhaṃ asātaṃ vedayitaṃ
ayaṃ dukkhā vedanā. Yaṃ kho āvuso Visākha kāyikaṃ vā
cetasikaṃ vā n'; eva sātaṃ nāsātaṃ vedayitaṃ ayaṃ aduk-

[page 303]
5. 4. CŪḶAVEDALLASUTTAṂ. (44) 303
khamasukhā vedanā ti. -- Sukhā pan'; ayye vedanā kiṃsukhā
kiṃdukkhā, dukkhā vedanā kiṃdukkhā kiṃsukhā, adukkha-
masukhā vedanā kiṃsukhā kiṃdukkhā ti. -- Sukhā kho āvuso
Visākha vedanā ṭhitisukhā vipariṇāmadukkhā, dukkhā vedanā
ṭhitidukkhā vipariṇāmasukhā, adukkhamasukhā vedanā ñāṇa-
sukhā aññāṇadukkhā ti. -- Sukhāya pan'; ayye vedanāya
{kiṃanusayo} anuseti, dukkhāya vedanāya {kiṃanusayo} anuseti,
adukkhamasukhāya vedanāya {kiṃanusayo} anusetīti. -- Su-
khāya kho āvuso Visākha vedanāya rāgānusayo anuseti,
dukkhāya vedanāya paṭighānusayo anuseti, adukkhama-
sukhāya vedanāya avijjānusayo anusetīti. -- Sabbāya nu
kho ayye sukhāya vedanāya rāgānusayo anuseti, sabbāya
dukkhāya vedanāya paṭighānusayo anuseti, sabbāya adukkha-
masukhāya vedanāya avijjānusayo anusetīti. -- Na kho
āvuso Visākha sabbāya sukhāya vedanāya rāgānusayo anu-
seti, na sabbāya dukkhāya vedanāya paṭighānusayo anuseti,
na sabbāya adukkhamasukhāya vedanāya avijjānusayo anu-
setīti. -- Sukhāya pan'; ayye vedanāya kiṃ pahātabbaṃ,
dukkhāya vedanāya kiṃ pahātabbaṃ, adukkhamasukhāya
vedanāya kiṃ pahātabban-ti. -- Sukhāya kho āvuso Vi-
sākha vedanāya rāgānusayo pahātabbo, dukkhāya vedanāya
paṭighānusayo pahātabbo, adukkhamasukhāya vedanāya avij-
jānusayo pahātabbo ti. -- Sabbāya nu kho ayye sukhāya
vedanāya rāgānusayo pahātabbo, sabbāya dukkhāya vedanāya
paṭighānusayo pahātabbo, sabbāya adukkhamasukhāya ve-
danāya avijjānusayo pahātabbo ti. -- Na kho āvuso Visākha
sabbāya sukhāya vedanāya rāgānusayo pahātabbo, na sab-
bāya dukkhāya vedanāya paṭighānusayo pahātabbo, na sab-
bāya adukkhamasukhāya vedanāya avijjānusayo pahātabbo.
Idh'; āvuso Visākha bhikkhu vivicc'; eva kāmehi vivicca
akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pīti-
sukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati, rāgan-tena
pajahati, na tattha rāgānusayo anuseti. Idh'; āvuso Visākha
bhikkhu iti paṭisañcikkhati: kuda-ssu nāmāhaṃ tad-āya-
tanaṃ upasampajja viharissāmi yad-ariyā etarahi āyatanaṃ
upasampajja viharantīti, iti anuttaresu vimokhesu pihaṃ

[page 304]
304 I. MŪLAPAṆṆĀSAṂ.
upaṭṭhāpayato uppajjati pihāpaccayā domanassaṃ, paṭighan-
tena pajahati, na tattha paṭighānusayo anuseti. Idh'; āvuso
Visākha bhikkhu sukhassa ca pahānā dukkhassa ca pahānā
pubbe va somanassadomanassānaṃ atthagamā adukkhaṃ
asukhaṃ upekhāsatipārisuddhiṃ catutthaṃ jhānaṃ upa-
sampajja viharati, avijjan-tena pajahati, na tattha avijjānu-
sayo anusetīti.
Sukhāya pan'; ayye vedanāya kiṃ paṭibhāgo ti. -- Su-
khāya kho āvuso Visākha vedanāya dukkhā vedanā paṭi-
bhāgo ti. -- Dukkhāya pan'; ayye vedanāya kiṃ paṭibhāgo
ti. -- Dukkhāya kho āvuso Visākha vedanāya sukhā vedanā
paṭibhāgo ti. -- Adukkhamasukhāya pan'; ayye vedanāya kiṃ
paṭibhāgo ti. -- Adukkhamasukhāya kho āvuso Visākha ve-
danāya avijjā paṭibhāgo ti. -- Avijjāya pan'; ayye kiṃ paṭi-
bhāgo ti. -- Avijjāya kho āvuso Visākha vijjā paṭibhāgo ti.
-- Vijjāya pan'; ayye kiṃ paṭibhāgo ti. -- Vijjāya kho
āvuso Visākha vimutti paṭibhāgo ti. -- Vimuttiyā pan'; ayye
kiṃ paṭibhāgo ti. -- Vimuttiyā kho āvuso Visākha nibbānaṃ
paṭibhāgo ti. -- Nibbānassa pan'; ayye kiṃ paṭibhāgo ti. --
Accasarāvuso Visākha pañhaṃ, nāsakkhi pañhānaṃ pari-
yantaṃ gahetuṃ. Nibbānogadhaṃ hi āvuso Visākha brahma-
cariyaṃ nibbānaparāyanaṃ nibbānapariyosānaṃ. Ākaṅkha-
māno ca tvaṃ āvuso Visākha Bhagavantaṃ upasaṅkamitvā
etam-atthaṃ puccheyyāsi, yathā ca te Bhagavā byākaroti
tathā naṃ dhāreyyāsīti.
Atha kho Visākho upāsako Dhammadinnāya bhikkhuniyā
bhāsitaṃ abhinanditvā anumoditvā uṭṭhāy'; āsanā Dhamma-
dinnaṃ bhikkhuniṃ abhivādetvā padakkhiṇaṃ katvā yena
Bhagavā ten'; upasaṅkami, upasaṅkamitvā Bhagavantaṃ
abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho Vi-
sākho upāsako yāvatako ahosi Dhammadinnāya bhikkhuniyā
saddhiṃ kathāsallāpo taṃ sabbaṃ Bhagavato ārocesi. Evaṃ
vutte Bhagavā Visākhaṃ upāsakaṃ etad-avoca: Paṇḍitā
Visākha Dhammadinnā bhikkhunī, mahāpaññā Visākha
Dhammadinnā bhikkhunī. Mamañ-ce pi tvaṃ Visākha etam-
atthaṃ puccheyyāsi, aham-pi taṃ evam-evaṃ byākareyyaṃ

[page 305]
5. 5. CŪḶADHAMMASAMĀDĀNASUTTAṂ. (45) 305
yathā taṃ Dhammadinnāya bhikkhuniyā byākataṃ, eso c'
ev'; etassa attho, evam-etaṃ dhārehīti.
Idam-avoca Bhagavā. Attamano Visākho upāsako
Bhagavato bhāsitaṃ abhinandīti.
CŪḶAVEDALLASUTTAṂ CATUTTHAṂ.
45.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Sāvatthi-
yaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho
Bhagavā bhikkhū āmantesi: Bhikkhavo ti. Bhadante ti te
bhikkhū Bhagavato paccassosuṃ. Bhagavā etad-avoca:
Cattār'; imāni bhikkhave dhammasamādānāni, katamāni
cattāri: Atthi bhikkhave dhammasamādānaṃ paccuppanna-
sukhaṃ āyatiṃ dukkhavipākaṃ. Atthi bhikkhave dhamma-
samādānaṃ paccuppannadukkhañ-c'; eva āyatiñ-ca dukkha-
vipākaṃ. Atthi bhikkhave dhammasamādānaṃ paccuppanna-
dukkhaṃ āyatiṃ sukhavipākaṃ. Atthi bhikkhave dhamma-
samādānaṃ paccuppannasukhañ-c'; eva āyatiñ-ca sukha-
vipākaṃ.
Katamañ-ca bhikkhave dhammasamādānaṃ paccuppanna-
sukhaṃ āyatiṃ dukkhavipākaṃ: Santi bhikkhave eke samaṇa-
brāhmaṇā evaṃvādino evaṃdiṭṭhino: na-tthi kāmesu doso
ti. Te kāmesu pātabyataṃ āpajjanti. te kho molibaddhāhi
paribbājikāhi paricārenti, te evam-āhaṃsu: Kiṃ su nāma
te bhonto samaṇabrāhmaṇā kāmesu anāgatabhayaṃ sam-
passamānā kāmānaṃ pahānam-āhaṃsu kāmānaṃ pariññaṃ
paññāpenti; sukho imissā paribbājikāya taruṇāya mudukāya
lomasāya bāhāya samphasso ti te kāmesu pātabyataṃ āpaj-
janti. Te kāmesu pātabyataṃ āpajjitvā kāyassa bhedā pa-
ram-maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti.
Te tattha dukkhā tippā kaṭukā vedanā vediyanti. Te evam-
āhaṃsu: Idaṃ kho te bhonto samaṇabrāhmaṇā kāmesu
anāgatabhayaṃ sampassamānā kāmānaṃ pahānam-āhaṃsu
kāmānaṃ pariññaṃ paññāpenti, ime hi mayaṃ kāmahetu

[page 306]
306 I. MŪLAPAṆṆĀSAṂ.
kāmanidānaṃ dukkhā tippā kaṭukā vedanā vediyāmāti. Sey-
yathā pi bhikkhave gimhānaṃ pacchime māse māluvāsipāṭikā
phaleyya, atha kho taṃ bhikkhave māluvābījaṃ aññatarasmiṃ
sālamūle nipateyya. Atha kho bhikkhave yā tasmiṃ sāle
adhivatthā devatā sā bhītā saṃviggā santāsaṃ āpajjeyya.
Atha kho bhikkhave tasmiṃ sāle adhivatthāya devatāya mittā-
maccā ñātisālohitā, ārāmadevatā vanadevatā rukkhadevatā,
osadhitiṇavanaspatisu adhivatthā devatā, saṅgamma samā-
gamma evaṃ samassāseyyuṃ: Mā bhavaṃ bhāyi. mā bhavaṃ
bhāyi, app-eva nām'; etaṃ māluvābījaṃ moro vā gileyya
mago vā khādeyya davaḍāho vā ḍaheyya vanakammikā vā
uddhareyyuṃ upacikā vā udrabheyyuṃ, abījaṃ vā pan'; assāti.
Atha kho taṃ bhikkhave māluvābījaṃ n'; eva moro gileyya
na mago khādeyya na davaḍāho ḍaheyya na vanakammikā
uddhareyyuṃ na upacikā udrabheyyuṃ, bījaṃ pan'; assa. Taṃ
pāvussakena meghena abhippavaṭṭaṃ samma-d-eva virū-
heyya, sā 'ssa māluvālatā taruṇā mudukā lomasā vilambinī,
sā taṃ sālaṃ upaniseveyya. Atha kho bhikkhave tasmiṃ
sāle adhivatthāya devatāya evam-assa: Kiṃ su nāma te
bhonto mittāmaccā ñātisālohitā, ārāmadevatā vanadevatā
rukkhadevatā, osadhitiṇavanaspatisu adhivatthā devatā, mā-
luvābīje anāgatabhayaṃ sampassamānā saṅgamma samā-
gamma evaṃ samassāsesuṃ: mā bhavaṃ bhāyi, mā bhavaṃ
bhāyi, app-eva nām'; etaṃ māluvābījaṃ moro vā gileyya
mago vā khādeyya davaḍāho vā ḍaheyya vanakammikā vā
uddhareyyuṃ upacikā vā udrabheyyuṃ, abījaṃ vā pan'; assāti;
sukho imissā māluvālatāya taruṇāya mudukāya lomasāya
vilambiniyā samphasso ti. Sā taṃ sālaṃ anuparihareyya, sā
taṃ sālaṃ anupariharitvā upari viṭabhiṃ kareyya, upari viṭa-
bhiṃ karitvā oghanaṃ janeyya, oghanaṃ janetvā ye tassa
sālassa mahantā mahantā khandhā te padāleyya. Atha kho
bhikkhave tasmiṃ sāle adhivatthāya devatāya evam-assa:
Idaṃ kho te bhonto mittāmaccā ñātisālohitā, ārāmadevatā vana-
devatā rukkhadevatā, osadhitiṇavanaspatisu adhivatthā devatā,
māluvābīje anāgatabhayaṃ sampassamānā saṅgamma samā-
gamma evaṃ samassāsesuṃ: mā bhavaṃ bhāyi, mā bhavaṃ
bhāyi, app-eva nām'; etaṃ māluvābījaṃ moro vā gileyya

[page 307]
5. 5. CŪḶADHAMMASAMĀDĀNASUTTAṂ. (45) 307
mago vā khādeyya davaḍāho vā ḍaheyya vanakammikā vā
uddhareyyuṃ upacikā vā {udrabheyyuṃ}, abījaṃ vā pan'; assāti,
yañ-cāhaṃ māluvābījahetu dukkhā tippā kaṭukā vedanā
vediyāmīti. Evam-eva kho bhikkhave santi eke samaṇa-
brāhmaṇā evaṃvādino evaṃdiṭṭhino: na-tthi kāmesu doso
ti. Te kāmesu pātabyataṃ āpajjanti, te molibaddhāhi parib-
bājikāhi paricārenti; te evam-āhaṃsu: Kiṃ su nāma te
bhonto samaṇabrāhmaṇā kāmesu anāgatabhayaṃ sampassa-
mānā kāmānaṃ pahānam-āhaṃsu kāmānaṃ pariññaṃ paññā-
penti; sukho imissā paribbājikāya taruṇāya mudukāya loma-
sāya bāhāya samphasso ti te kāmesu pātabyataṃ āpajjanti.
Te kāmesu pātabyataṃ āpajjitvā kāyassa bhedā param-
maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti.
Te tattha dukkhā tippā kaṭukā vedanā vediyanti. Te evam-
āhaṃsu: Idaṃ kho te bhonto samaṇabrāhmaṇā kāmesu
anāgatabhayaṃ sampassamānā kāmānaṃ pahānam-āhaṃsu
kāmānaṃ pariññaṃ paññāpenti, ime hi mayaṃ kāmahetu
kāmanidānaṃ dukkhā tippā kaṭukā vedanā vediyāmāti. Idaṃ
vuccati bhikkhave dhammasamādānaṃ paccuppannasukhaṃ
āyatiṃ dukkhavipākaṃ.
Katamañ-ca bhikkhave dhammasamādānaṃ paccup-
pannadukkhañ-c'; eva āyatiñ-ca dukkhavipākaṃ: Idha bhik-
khave ekacco acelako hoti muttācāro hatthāpalekhano, na
ehibhadantiko na tiṭṭhabhadantiko, na abhihaṭaṃ na uddissa-
kaṭaṃ na nimantaṇaṃ sādiyati; so na kumbhīmukhā pati-
gaṇhāti na kaḷopimukhā patigaṇhāti, na eḷakamantaraṃ na
daṇḍamantaraṃ na musalamantaraṃ, na dvinnaṃ bhuñ-
jamānānaṃ, na gabbhiniyā na pāyamānāya na purisantara-
gatāya, na saṅkittisu, na yattha sā upaṭṭhito hoti, na yattha
makkhikā saṇḍasaṇḍacārinī, na macchaṃ na maṃsaṃ na
suraṃ na merayaṃ na thusodakaṃ pibati. So ekāgāriko vā
hoti ekālopiko, dvāgāriko vā hoti dvālopiko -- sattāgāriko vā
hoti sattālopiko; ekissā pi dattiyā yāpeti, dvīhi pi dattīhi
yāpeti -- sattahi pi dattīhi yāpeti; ekāhikam-pi āhāraṃ āhā-
reti, dvīhikam-pi āhāraṃ āhāreti -- sattāhikam-pi āhāraṃ
āhāreti, iti evarūpaṃ addhamāsikam-pi pariyāyabhatta-
bhojanānuyogam-anuyutto viharati. So sākabhakkho vā

[page 308]
308 I. MŪLAPAṆṆĀSAṂ.
hoti sāmākabhakkho vā hoti nīvārabhakkho vā hoti daddula-
bhakkho vā hoti haṭabhakkho vā hoti kaṇabhakkho vā
hoti ācāmabhakkho vā hoti piññākabhakkho vā hoti tiṇa-
bhakkho vā hoti gomayabhakkho vā hoti, vanamūlaphalāhāro
yāpeti pavattaphalabhojī. So sāṇāni pi dhāreti masāṇāni pi
dhāreti chavadussāni pi dhāreti paṃsukūlāni pi dhāreti tirī-
ṭāni pi dhāreti ajināni pi dhāreti ajinakkhipam-pi dhāreti
kusacīram-pi dhāreti vākacīram-pi dhāreti phalakacīram-pi
dhāreti kesakambalam-pi dhāreti vālakambalam-pi dhāreti
ulūkapakkham-pi dhāreti; kesamassulocako pi hoti kesa-
massulocanānuyogam-anuyutto, ubbhaṭṭhako pi hoti āsana-
paṭikkhitto, ukkuṭiko pi hoti ukkuṭikappadhānam-anuyutto,
kaṇṭakāpassayiko pi hoti kaṇṭakāpassaye seyyaṃ kappeti,
sāyatatiyakam-pi udakorohaṇānuyogam-anuyutto viharati.
Iti evarūpaṃ anekavihitaṃ kāyassa ātāpanaparitāpanānuyo-
gam-anuyutto viharati. So kāyassa bhedā param-maraṇā
apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Idaṃ vuc-
cati bhikkhave dhammasamādānaṃ paccuppannadukkhañ-c'
eva āyatiñ-ca dukkhavipākaṃ.
Katamañ-ca bhikkhave dhammasamādānaṃ paccupanna-
dukkhaṃ āyatiṃ sukhavipākaṃ: Idha bhikkhave ekacco
pakatiyā tibbarāgajātiko hoti, so abhikkhaṇaṃ rāgajaṃ duk-
khaṃ domanassaṃ paṭisaṃvedeti; pakatiyā tibbadosajātiko
hoti, so abhikkhaṇaṃ dosajaṃ dukkhaṃ domanassaṃ paṭi-
saṃvedeti; pakatiyā tibbamohajātiko hoti, so abhikkhaṇaṃ
mohajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti. So sahāpi
dukkhena sahāpi domanassena assumukho pi rudamāno pari-
puṇṇaṃ parisuddhaṃ brahmacariyaṃ carati. So kāyassa
bhedā param-maraṇā sugatiṃ saggaṃ lokaṃ upapajjati.
Idaṃ vuccati bhikkhave dhammasamādānaṃ paccuppanna-
dukkhaṃ āyatiṃ sukhavipākaṃ.
Katamañ-ca bhikkhave dhammasamādānaṃ paccup-
pannasukhañ-c'; eva āyatiñ-ca sukhavipākaṃ: Idha bhikkhave
ekacco pakatiyā na tibbarāgajātiko hoti, so na abhikkhaṇaṃ
rāgajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti; pakatiyā na
tibbadosajātiko hoti, so na abhikkhaṇaṃ dosajaṃ dukkhaṃ
domanassaṃ paṭisaṃvedeti; pakatiyā na tibbamohajātiko

[page 309]
5. 6. MAHĀDHAMMASAMĀDĀNASUTTAṂ. (46) 309
hoti, so na abhikkhaṇaṃ mohajaṃ dukkhaṃ domanassaṃ
paṭisaṃvedeti. So vivicc'; eva kāmehi vivicca akusalehi
dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ pa-
ṭhamaṃ jhānaṃ upasampajja viharati. Vitakkavicārānaṃ
vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avi-
takkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ
upasampajja viharati. Pītiyā ca virāgā upekhako ca vi-
harati sato ca sampajāno, sukhañ-ca kāyena paṭisaṃvedeti
yan-taṃ ariyā ācikkhanti: upekhako satimā sukhavihārī ti
tatiyaṃ jhānaṃ upasampajja viharati. Sukhassa ca pahānā
dukkhassa ca pahānā pubbe va somanassadomanassānaṃ
atthagamā adukkhaṃ asukhaṃ upekhāsatipārisuddhiṃ ca-
tutthaṃ jhānaṃ upasampajja viharati. So kāyassa bhedā
param-maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Idaṃ
vuccati bhikkhave dhammasamādānaṃ paccuppannasukhañ-c'
eva āyatiñ-ca sukhavipākaṃ. Imāni kho bhikkhave cattāri
dhammasamādānānīti.
Idam-avoca Bhagavā. Attamanā te bhikkhū Bhaga-
vato bhāsitaṃ abhinandun-ti.
CŪḶADHAMMASAMĀDĀNASUTTAṂ PAÑCAMAṂ.
46.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Sāvatthi-
yaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho
Bhagavā bhikkhū āmantesi: Bhikkhavo ti. Bhadante ti te
bhikkhū Bhagavato paccassosuṃ. Bhagavā etad-avoca:
Yebhuyyena bhikkhave sattā evaṃkāmā evaṃchandā
evaṃadhippāyā: aho vata aniṭṭhā akantā amanāpā dhammā
parihāyeyyuṃ, iṭṭhā kantā manāpā dhammā abhivaḍḍheyyun-
ti. Tesaṃ bhikkhave sattānaṃ evaṃkāmānaṃ evaṃchandā-
naṃ evaṃadhippāyānaṃ aniṭṭhā akantā amanāpā dhammā
abhivaḍḍhanti, iṭṭhā kantā manāpā dhammā parihāyanti.
Tatra tumhe bhikkhave kaṃ hetuṃ paccethāti. -- Bhagavaṃ-

[page 310]
310 I. MŪLAPAṆṆĀSAṂ.
mūlakā no bhante dhammā Bhagavaṃnettikā Bhagavaṃ-
paṭisaraṇā. Sādhu vata bhante Bhagavantaṃ yeva paṭibhātu
etassa bhāsitassa attho, Bhagavato sutvā bhikkhū dhāressan-
tīti. -- Tena hi bhikkhave suṇātha, sādhukaṃ manasikarotha,
bhāsissāmīti. Evam-bhante ti kho te bhikkhū Bhagavato
paccassosuṃ. Bhagavā etad-avoca:
Idha bhikkhave assutavā puthujjano ariyānaṃ adassāvī
ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṃ
adassāvī sappurisadhammassa akovido sappurisadhamme avi-
nīto, sevitabbe dhamme na jānāti asevitabbe dhamme na
jānāti, bhajitabbe dhamme na jānāti abhajitabbe dhamme
na jānāti. So sevitabbe dhamme ajānanto asevitabbe dhamme
ajānanto, bhajitabbe dhamme ajānanto abhajitabbe dhamme
ajānanto, asevitabbe dhamme sevati sevitabbe dhamme na
sevati, abhajitabbe dhamme bhajati bhajitabbe dhamme na
bhajati. Tassa asevitabbe dhamme sevato sevitabbe dhamme
asevato, abhajitabbe dhamme bhajato bhajitabbe dhamme
abhajato, aniṭṭhā akantā amanāpā dhammā abhivaḍḍhanti,
iṭṭhā kantā manāpā dhammā parihāyanti, taṃ kissa hetu:
Evaṃ h'; etaṃ bhikkhave hoti yathā taṃ aviddasuno. Sutavā
ca kho bhikkhave ariyasāvako ariyānaṃ dassāvī ariya-
dhammassa kovido ariyadhamme suvinīto, sappurisānaṃ das-
sāvī sappurisadhammassa kovido sappurisadhamme suvinīto,
sevitabbe dhamme pajānāti asevitabbe dhamme pajānāti,
bhajitabbe dhamme pajānāti abhajitabbe dhamme pajānāti.
So sevitabbe dhamme pajānanto asevitabbe dhamme pa
jānanto, bhajitabbe dhamme pajānanto abhajitabbe dhamme
pajānanto, asevitabbe dhamme na sevati sevitabbe dhamme
sevati, abhajitabbe dhamme na bhajati bhajitabbe dhamme
bhajati. Tassa asevitabbe dhamme asevato sevitabbe dhamme
sevato, abhajitabbe dhamme abhajato bhajitabbe dhamme
bhajato, aniṭṭhā akantā amanāpā dhammā parihāyanti, iṭṭhā
kantā manāpā dhammā abhivaḍḍhanti, taṃ kissa hetu: Evaṃ
h'; etaṃ bhikkhave hoti yathā taṃ viddasuno.
Cattār'; imāni bhikkhave dhammasamādānāni, katamāni
cattāri: Atthi bhikkhave dhammasamādānaṃ paccuppanna-
dukkhañ-c'; eva āyatiñ-ca dukkhavipākaṃ. Atthi bhikkhave

[page 311]
5. 6. MAHĀDHAMMASAMĀDĀNASUTTAṂ. (46) 311
dhammasamādānaṃ paccuppannasukhaṃ āyatiṃ dukkha-
vipākaṃ. Atthi bhikkhave dhammasamādānaṃ paccuppanna-
dukkhaṃ āyatiṃ sukhavipākaṃ. Atthi bhikkhave dhamma-
samādānaṃ paccuppannasukhañ-c'; eva āyatiñ-ca sukha-
vipākaṃ.
Tatra bhikkhave yam-idaṃ dhammasamādānaṃ paccup-
pannadukkhañ-c'; eva āyatiñ-ca dukkhavipākaṃ, taṃ avidvā
avijjāgato yathābhūtaṃ na-ppajānāti: idaṃ kho dhamma-
samādānaṃ paccuppannadukkhañ-c'; eva āyatiñ-ca dukkha-
vipākan-ti. Taṃ avidvā avijjāgato yathābhūtaṃ appajānanto
taṃ sevati, taṃ na parivajjeti; tassa taṃ sevato taṃ apari-
vajjayato aniṭṭhā akantā amanāpā dhammā abhivaḍḍhanti,
iṭṭhā kantā manāpā dhammā parihāyanti, taṃ kissa hetu:
Evaṃ h'; etaṃ bhikkhave hoti yathā taṃ aviddasuno. Tatra
bhikkhave yam-idaṃ dhammasamādānaṃ paccuppannasukhaṃ
āyatiṃ dukkhavipākaṃ, taṃ avidvā avijjāgato yathābhūtaṃ
na-ppajānāti: idaṃ kho dhammasamādānaṃ paccuppanna-
sukhaṃ āyatiṃ dukkhavipākan-ti. Taṃ avidvā avijjāgato
yathābhūtaṃ appajānanto taṃ sevati, taṃ na parivajjeti;
tassa taṃ sevato taṃ aparivajjayato aniṭṭhā akantā amanāpā
dhammā abhivaḍḍhanti, iṭṭhā kantā manāpā dhammā pari-
hāyanti, taṃ kissa hetu: Evaṃ h'; etaṃ bhikkhave hoti yathā
taṃ aviddasuno. Tatra bhikkhave yam-idaṃ dhamma-
samādānaṃ paccuppannadukkhaṃ āyatiṃ sukhavipākaṃ, taṃ
avidvā avijjāgato yathābhūtaṃ na-ppajānāti: idaṃ kho
dhammasamādānaṃ paccuppannadukkhaṃ āyatiṃ sukhavipā-
kan-ti. Taṃ avidvā avijjāgato yathābhūtaṃ appajānanto
taṃ na sevati, taṃ parivajjeti; tassa taṃ asevato taṃ pari-
vajjayato aniṭṭhā akantā amanāpā dhammā abhivaḍḍhanti,
iṭṭhā kantā manāpā dhammā parihāyanti, taṃ kissa hetu:
Evaṃ h'; etaṃ bhikkhave hoti yathā taṃ aviddasuno. Tatra
bhikkhave yam-idaṃ dhammasamādānaṃ paccuppanna-
sukhañ-c'; eva āyatiñ-ca sukhavipākaṃ, taṃ avidvā avijja-
gato yathābhūtaṃ na-ppajānāti: idaṃ kho dhammasam-
ādānaṃ paccuppannasukhañ-c'; eva āyatiñ-ca sukhavipākan-
ti. Taṃ avidvā avijjāgato yathābhūtaṃ appajānanto taṃ na
sevati, taṃ parivajjeti; tassa taṃ asevato taṃ parivajjayato

[page 312]
312 I. MŪLAPAṆṆĀSAṂ.
aniṭṭhā akantā amanāpā dhammā abhivaḍḍhanti, iṭṭhā kantā
manāpā dhammā parihāyanti, taṃ kissa hetu: Evaṃ h'; etaṃ
bhikkhave hoti yathā taṃ aviddasuno.
Tatra bhikkhave yam-idaṃ dhammasamādānaṃ paccup-
pannadukkhañ-c'; eva āyatiñ-ca dukkhavipākaṃ, taṃ vidvā
vijjāgato yathābhūtaṃ pajānāti: idaṃ kho dhammasamādā-
naṃ paccuppannadukkhañ-c'; eva āyatiñ-ca dukkhavipākan-
ti. Taṃ vidvā vijjāgato yathābhūtaṃ pajānanto taṃ na se-
vati, taṃ parivajjeti; tassa taṃ asevato taṃ parivajjayato
aniṭṭhā akantā amanāpā dhammā parihāyanti, iṭṭhā kantā
manāpā dhammā abhivaḍḍhanti, taṃ kissa hetu: Evaṃ h'
etaṃ bhikkhave hoti yathā taṃ viddasuno. Tatra bhikkhave
yam-idaṃ dhammasamādānaṃ paccuppannasukhaṃ āyatiṃ
dukkhavipākaṃ, taṃ vidvā vijjāgato yathābhūtaṃ pajānāti:
idaṃ kho dhammasamādānaṃ paccuppannasukhaṃ āyatiṃ
dukkhavipākan-ti. Taṃ vidvā vijjāgato yathābhūtaṃ pa-
jānanto taṃ na sevati, taṃ parivajjeti; tassa taṃ asevato
taṃ parivajjayato aniṭṭhā akantā amanāpā dhammā pari-
hāyanti, iṭṭhā kantā manāpā dhammā abhivaḍḍhanti, taṃ
kissa hetu: Evaṃ h'; etaṃ bhikkhave hoti yathā taṃ vidda-
suno. Tatra bhikkhave yam-idaṃ dhammasamādānaṃ pac-
cuppannadukkhaṃ āyatiṃ sukhavipākaṃ, taṃ vidvā vijjāgato
yathābhūtaṃ pajānāti: idaṃ kho dhammasamādānaṃ pac-
cuppannadukkhaṃ āyatiṃ sukhavipākan-ti. Taṃ vidvā
vijjāgato yathābhūtaṃ pajānanto taṃ sevati, taṃ na pari-
vajjeti; tassa taṃ sevato taṃ aparivajjayato aniṭṭhā akantā
amanāpā dhammā parihāyanti, iṭṭhā kantā manāpā dhammā
abhivaḍḍhanti, taṃ kissa hetu: Evaṃ h'; etaṃ bhikkhave hoti
yathā taṃ viddasuno. Tatra bhikkhave yam-idaṃ dhamma-
samādānaṃ paccuppannasukhañ-c'; eva āyatiñ-ca sukhavipā-
kaṃ, taṃ vidvā vijjāgato yathābhūtaṃ pajānāti: idaṃ kho
dhammasamādānaṃ paccuppannasukhañ-c'; eva āyatiñ-ca
sukhavipākan-ti. Taṃ vidvā vijjāgato yathābhūtaṃ pa-
jānanto taṃ sevati, taṃ na parivajjeti; tassa taṃ sevato taṃ
aparivajjayato aniṭṭhā akantā amanāpā dhammā parihāyanti,
iṭṭhā kantā manāpā dhammā abhivaḍḍhanti, taṃ kissa hetu:
Evaṃ h'; etaṃ bhikkhave hoti yathā taṃ viddasuno.

[page 313]
5. 6. MAHĀDHAMMASAMĀDĀNASUTTAṂ. (46) 313
Katamañ-ca bhikkhave dhammasamādānaṃ paccup-
pannadukkhañ-c'; eva āyatiñ-ca dukkhavipākaṃ: Idha bhik-
khave ekacco sahāpi dukkhena sahāpi domanassena pāṇāti-
pātī hoti pāṇātipātapaccayā ca dukkhaṃ domanassaṃ paṭi-
saṃvedeti, sahāpi dukkhena sahāpi domanassena adinnādāyī
hoti adinnādānapaccayā ca dukkhaṃ domanassaṃ paṭisaṃ-
vedeti, sahāpi dukkhena sahāpi domanassena kāmesu micchā-
cārī hoti kāmesu micchācārapaccayā ca dukkhaṃ domanassaṃ
paṭisaṃvedeti, sahāpi dukkhena sahāpi domanassena musā-
vādī hoti musāvādapaccayā ca dukkhaṃ domanassaṃ paṭi-
saṃvedeti, sahāpi dukkhena sahāpi domanassena pisuṇāvāco
hoti pisuṇāvācāpaccayā ca dukkhaṃ domanassaṃ paṭisaṃ-
vedeti, sahāpi dukkhena sahāpi domanassena pharusāvāco
hoti pharusāvācāpaccayā ca dukkhaṃ domanassaṃ paṭisaṃ-
vedeti, sahāpi dukkhena sahāpi domanassena samphappalāpī
hoti samphappalāpapaccayā ca dukkhaṃ domanassaṃ paṭi-
saṃvedeti, sahāpi dukkhena sahāpi domanassena abhijjhālu
hoti abhijjhāpaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti,
sahāpi dukkhena sahāpi domanassena byāpannacitto hoti
byāpādapaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti,
sahāpi dukkhena sahāpi domanassena micchādiṭṭhi hoti micchā-
diṭṭhipaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti. So
kāyassa bhedā param-maraṇā apāyaṃ duggatiṃ vinipātaṃ
nirayaṃ upapajjati. Idaṃ vuccati bhikkhave dhamma-
samādānaṃ paccuppannadukkhañ-c'; eva āyatiñ-ca dukkha-
vipākaṃ.
Katamañ ca bhikkhave dhammasamādānaṃ paccuppanna-
sukhaṃ āyatiṃ dukkhavipākaṃ: Idha bhikkhave ekacco sa-
hāpi sukhena sahāpi somanassena pāṇātipātī hoti pāṇātipāta-
paccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti, sahāpi sukhena
sahāpi somanassena adinnādāyī hoti adinnādānapaccayā ca
sukhaṃ somanassaṃ paṭisaṃvedeti, sahāpi sukhena sahāpi
somanassena kāmesu micchācārī hoti kāmesu micchācāra-
paccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti, sahāpi su-
khena sahāpi somanassena musāvādī hoti musāvādapaccayā
ca sukhaṃ somanassaṃ paṭisaṃvedeti, sahāpi sukhena sa-
hāpi somanassena pisuṇāvāco hoti pisuṇāvācāpaccayā ca

[page 314]
314 I. MŪLAPAṆṆĀSAṂ.
sukhaṃ somanassaṃ paṭisaṃvedeti, sahāpi sukhena sahāpi
somanassena pharusāvāco hoti pharusāvācāpaccayā ca su-
khaṃ somanassaṃ paṭisaṃvedeti, sahāpi sukhena sahāpi so-
manassena samphappalāpī hoti samphappalāpapaccayā ca
sukhaṃ somanassaṃ paṭisaṃvedeti, sahāpi sukhena sahāpi
somanassena abhijjhālu hoti abhijjhāpaccayā ca sukhaṃ so-
manassaṃ paṭisaṃvedeti, sahāpi sukhena sahāpi somanassena
byāpannacitto hoti byāpādapaccayā ca sukhaṃ somanassaṃ
paṭisaṃvedeti, sahāpi sukhena sahāpi somanassena micchā-
diṭṭhi hoti micchādiṭṭhipaccayā ca sukhaṃ somanassaṃ paṭi-
saṃvedeti. So kāyassa bhedā param-maraṇā apāyaṃ dug-
gatiṃ vinipātaṃ nirayaṃ upapajjati. Idaṃ vuccati bhik-
khave dhammasamādānaṃ paccuppannasukhaṃ āyatiṃ dukkha-
vipākaṃ.
Katamañ-ca bhikkhave dhammasamādānaṃ paccup-
pannadukkhaṃ āyatiṃ sukhavipākaṃ: Idha bhikkhave ekacco
sahāpi dukkhena sahāpi domanassena pāṇātipātā paṭivirato
hoti pāṇātipātā veramaṇīpaccayā ca dukkhaṃ domanassaṃ
paṭisaṃvedeti, sahāpi dukkhena sahāpi domanassena adinnā-
dānā paṭivirato hoti adinnādānā veramaṇīpaccayā ca duk-
khaṃ domanassaṃ paṭisaṃvedeti, sahāpi dukkhena sahāpi
domanassena kāmesu micchācārā paṭivirato hoti kāmesu
micchācārā veramaṇīpaccayā ca dukkhaṃ domanassaṃ paṭi-
saṃvedeti, sahāpi dukkhena sahāpi domanassena musāvādā
paṭivirato hoti musāvādā veramaṇīpaccayā ca dukkhaṃ do-
manassaṃ paṭisaṃvedeti, sahāpi dukkhena sahāpi domanassena
pisuṇāya vācāya paṭivirato hoti pisuṇāya vācāya veramaṇī-
paccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti, sahāpi
dukkhena sahāpi domanassena pharusāya vācāya paṭivirato
hoti pharusāya vācāya veramaṇīpaccayā ca dukkhaṃ do-
manassaṃ paṭisaṃvedeti, sahāpi dukkhena sahāpi domanassena
samphappalāpā paṭivirato hoti samphappalāpā veramaṇī-
paccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti, sahāpi
dukkhena sahāpi domanassena anabhijjhālu hoti anabhijjhā-
paccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti, sahāpi
dukkhena sahāpi domanassena abyāpannacitto hoti abyāpāda-
paccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti, sahāpi

[page 315]
5. 6. MAHĀDHAMMASAMĀDĀNASUTTAṂ. (46) 315
dukkhena sahāpi domanassena sammādiṭṭhi hoti sammādiṭṭhi-
paccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti. So kā-
yassa bhedā param-maraṇā sugatiṃ saggaṃ lokaṃ upa-
pajjati. Idaṃ vuccati bhikkhave dhammasamādānaṃ pac-
cuppannadukkhaṃ āyatiṃ sukhavipākaṃ.
Katamañ-ca bhikkhave dhammasamādānaṃ paccuppanna-
sukhañ-c'; eva āyatiñ-ca sukhavipākaṃ: Idha bhikkhave
ekacco sahāpi sukhena sahāpi somanassena pāṇātipātā paṭivirato
hoti pāṇātipātā veramaṇīpaccayā ca sukhaṃ somanassaṃ
paṭisaṃvedeti, sahāpi sukhena sahāpi somanassena adinnādānā
paṭivirato hoti adinnādānā veramaṇīpaccayā ca sukhaṃ so-
manassaṃ paṭisaṃvedeti, sahāpi sukhena sahāpi somanassena
kāmesu micchācārā paṭivirato hoti kāmesu micchācārā vera-
maṇīpaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti, sahāpi
sukhena sahāpi somanassena musāvādā paṭivirato hoti mu-
sāvādā veramaṇīpaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti,
sahāpi sukhena sahāpi somanassena pisuṇāya vācāya paṭivirato
hoti pisuṇāya vācāya veramaṇīpaccayā ca sukhaṃ somanassaṃ
paṭisaṃvedeti, sahāpi sukhena sahāpi somanassena pharusāya
vācāya paṭivirato hoti pharusāya vācāya veramaṇīpaccayā ca
sukhaṃ somanassaṃ paṭisaṃvedeti, sahāpi sukhena sahāpi
somanassena samphappalāpā paṭivirato hoti samphappalāpā
veramaṇīpaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti, sa-
hāpi sukhena sahāpi somanassena anabhijjhālu hoti ana-
bhijjhāpaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti, sahāpi
sukhena sahāpi somanassena abyāpannacitto hoti abyāpāda-
paccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti, sahāpi su-
khena sahāpi somanassena sammādiṭṭhi hoti sammādiṭṭhi-
paccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti. So kāyassa
bhedā param-maraṇā sugatiṃ saggaṃ lokaṃ upapajjati.
Idaṃ vuccati bhikkhave dhammasamādānaṃ paccuppanna-
sukhañ-c'; eva āyatiñ-ca sukhavipākaṃ. Imāni kho bhik-
khave cattāri dhammasamādānāni.
Seyyathā pi bhikkhave tittakālābu visena saṃsaṭṭho,
atha puriso āgaccheyya jīvitukāmo amaritukāmo, sukhakāmo
dukkhapaṭikkūlo, tam-enaṃ evaṃ vadeyyuṃ: Ambho purisa,
ayaṃ tittakālābu visena saṃsaṭṭho, sace ākaṅkhasi pipa,

[page 316]
316 I. MŪLAPAṆṆĀSAṂ.
tassa te pipato c'; eva na-cchādessati vaṇṇena pi gandhena
pi rasena pi, pītvā ca pana maraṇaṃ vā nigacchasi maraṇa-
mattaṃ vā dukkhan-ti. So taṃ apaṭisaṅkhāya pipeyya, na-
ppaṭinissajeyya; tassa taṃ pipato c'; eva na-cchādeyya vaṇ-
ṇena pi gandhena pi rasena pi, pītvā ca pana maraṇaṃ vā
nigaccheyya maraṇamattaṃ vā dukkhaṃ. Tathūpamāhaṃ
bhikkhave imaṃ dhammasamādānaṃ vadāmi yam-idaṃ
dhammasamādānaṃ paccuppannadukkhañ-c'; eva āyatiñ-ca
dukkhavipākaṃ.
Seyyathā pi bhikkhave āpānīyakaṃso vaṇṇasampanno
gandhasampanno rasasampanno, so ca kho visena saṃsaṭṭho,
atha puriso āgaccheyya jīvitukāmo amaritukāmo, sukhakāmo
dukkhapaṭikkūlo, tam-enaṃ evaṃ vadeyyuṃ: Ambho pu-
risa, ayaṃ āpānīyakaṃso vaṇṇasampanno gandhasampanno
rasasampanno, so ca kho visena saṃsaṭṭho, sace ākaṅkhasi
pipa, tassa te pipato hi kho chādessati vaṇṇena pi gandhena
pi rasena pi, pītvā ca pana maraṇaṃ vā nigacchasi maraṇa-
mattaṃ vā dukkhan-ti. So taṃ apaṭisaṅkhāya pipeyya, na-
ppaṭinissajeyya; tassa taṃ pipato hi kho chādeyya vaṇṇena pi
gandhena pi rasena pi, pītvā ca pana maraṇaṃ vā nigaccheyya
maraṇamattaṃ vā dukkhaṃ. Tathūpamāhaṃ bhikkhave imaṃ
dhammasamādānaṃ vadāmi yam-idaṃ dhammasamādānaṃ
paccuppannasukhaṃ āyatiṃ dukkhavipākaṃ.
Seyyathā pi bhikkhave pūtimuttaṃ nānābhesajjehi saṃ-
saṭṭhaṃ, atha puriso āgaccheyya paṇḍurogī, tam-enaṃ evaṃ
vadeyyuṃ: Ambho purisa, idaṃ pūtimuttaṃ nānābhesajjehi
saṃsaṭṭhaṃ, sace ākaṅkhasi pipa, tassa te pipato hi kho na-
cchādessati vaṇṇena pi gandhena pi rasena pi, pītvā ca
pana sukhī bhavissasīti. So taṃ paṭisaṅkhāya pipeyya, na-
ppaṭinissajeyya; tassa taṃ pipato hi kho na-cchādeyya
vaṇṇena pi gandhena pi rasena pi, pītvā ca pana sukhī assa.
Tathūpamāhaṃ bhikkhave imaṃ dhammasamādānaṃ vadāmi
yam-idaṃ dhammasamādānaṃ paccuppannadukkhaṃ āyatiṃ
sukhavipākaṃ.
Seyyathā pi bhikkhave dadhiñ-ca madhuñ-ca sappiñ-
ca phāṇitañ-ca ekajjhaṃ saṃsaṭṭhaṃ, atha puriso āgaccheyya
lohitapakkhandiko, tam-enaṃ evaṃ vadeyyuṃ: Ambho purisa,

[page 317]
5. 7. VĪMAṂSAKASUTTAṂ. (47) 317
idaṃ dadhiñ-ca madhuñ-ca sappiñ-ca phāṇitañ-ca ekaj-
jhaṃ saṃsaṭṭhaṃ, sace ākaṅkhasi pipa, tassa te pipato c'
eva chādessati vaṇṇena pi gandhena pi rasena pi, pītvā ca
pana sukhī bhavissasīti. So taṃ paṭisaṅkhāya pipeyya, na-
ppaṭinissajeyya; tassa taṃ pipato c'; eva chādeyya vaṇṇena
pi gandhena pi rasena pi, pītvā ca pana sukhī assa. Tathū-
pamāhaṃ bhikkhave imaṃ dhammasamādānaṃ vadāmi yam-
idaṃ dhammasamādānaṃ paccuppannasukhañ-c'; eva āyatiñ-
ca sukhavipākaṃ. Seyyathā pi bhikkhave vassānaṃ pacchime
māse saradasamaye viddhe vigatavalāhake deve ādicco na-
bhaṃ abbhussakkamāno sabbaṃ ākāsagataṃ tamagataṃ
abhivihacca bhāsati ca tapati ca virocati ca, evam-eva kho
bhikkhave yam-idaṃ dhammasamādānaṃ paccuppannasukhañ-
c'; eva āyatiñ-ca sukhavipākaṃ tad-aññe puthusamaṇabrāh-
maṇā (naṃ) parappavāde abhivihacca bhāsati ca tapati ca
virocati cāti.
Idam-avoca Bhagavā. Attamanā te bhikkhū Bhaga-
vato bhāsitaṃ abhinandun-ti.
MAHĀDHAMMASAMĀDĀNASUTTAṂ CHAṬṬHAṂ.
47.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ
viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho Bha-
gavā bhikkhū āmantesi: Bhikkhavo ti. Bhadante ti te bhik-
khū Bhagavato paccassosuṃ. Bhagavā etad-avoca:
Vīmaṃsakena bhikkhave bhikkhunā parassa cetopariyā-
yaṃ ājānantena Tathāgate samannesanā kātabbā, sammā-
sambuddho vā no vā iti viññāṇāyāti. -- Bhagavaṃmūlakā
no bhante dhammā Bhagavaṃnettikā Bhagavaṃpaṭisaraṇā.
Sādhu vata bhante Bhagavantaṃ yeva paṭibhātu etassa
bhāsitassa attho, Bhagavato sutvā bhikkhū dhāressantīti. --
Tena hi bhikkhave suṇātha, sādhukaṃ manasikarotha,

[page 318]
318 I. MŪLAPAṆṆĀSAṂ.
bhāsissāmīti. Evam-bhante ti kho te bhikkhū Bhagavato
paccassosuṃ. Bhagavā etad-avoca:
Vīmaṃsakena bhikkhave bhikkhunā parassa cetopariyā-
yaṃ ājānantena dvīsu dhammesu Tathāgato samannesitabbo,
cakkhusotaviññeyyesu dhammesu: ye saṅkiliṭṭhā cakkhusota-
viññeyyā dhammā saṃvijjanti vā te Tathāgatassa no vā ti.
Tam-enaṃ samannesamāno evaṃ jānāti: ye saṅkiliṭṭhā
cakkhusotaviññeyyā dhammā na te Tathāgatassa saṃvijjantīti.
Yato naṃ samannesamāno evaṃ jānāti: ye saṅkiliṭṭhā cakkhu-
sotaviññeyyā dhammā na te Tathāgatassa saṃvijjantīti, tato
naṃ uttariṃ samannesati: ye vītimissā cakkhusotaviññeyyā
dhammā saṃvijjanti vā te Tathāgatassa no vā ti. Tam-
enaṃ samannesamāno evaṃ jānāti: ye vītimissā cakkhusota-
viññeyyā dhammā na te Tathāgatassa saṃvijjantīti. Yato
naṃ samannesamāno evaṃ jānāti: ye vītimissā cakkhusota-
viññeyyā dhammā na te Tathāgatassa saṃvijjantīti, tato naṃ
uttariṃ samannesati: ye vodātā cakkhusotaviññeyyā dhammā
saṃvijjanti vā te Tathāgatassa no vā ti. Tam-enaṃ sam-
annesamāno evaṃ jānāti: ye vodātā cakkhusotaviññeyyā
dhammā saṃvijjanti te Tathāgatassāti. Yato naṃ samanne-
samāno evaṃ jānāti: ye vodātā cakkhusotaviññeyyā dhammā
saṃvijjanti te Tathāgatassāti, tato naṃ uttariṃ samannesati:
dīgharattaṃ samāpanno ayam-āyasmā imaṃ kusalaṃ dham-
maṃ udāhu ittarasamāpanno ti. Tam-enaṃ samannesamāno
evaṃ jānāti: dīgharattaṃ samāpanno ayam-āyasmā imaṃ
kusalaṃ dhammaṃ, nāyam-āyasmā ittarasamāpanno ti. Yato
naṃ samannesamāno evaṃ jānāti: dīgharattaṃ samāpanno
ayam-āyasmā imaṃ kusalaṃ dhammaṃ, nāyam-āyasmā ittara-
samāpanno ti, tato naṃ uttariṃ samannesati: ñattajjhāpanno
ayam-āyasmā bhikkhu yasam-patto, saṃvijjant'; assa idh'
ekacce ādīnavā ti. Na tāva bhikkhave bhikkhuno idh'; ekacce
ādīnavā saṃvijjanti yāva na ñattajjhāpanno hoti yasam-patto.
Yato ca kho bhikkhave bhikkhu ñattajjhāpanno hoti yasam-
patto ath'; assa idh'; ekacce ādīnavā saṃvijjanti. Tam-enaṃ
samannesamāno evaṃ jānāti: ñattajjhāpanno ayam-āyasmā
bhikkhu yasam-patto, nāssa idh'; ekacce ādīnavā saṃvijjan-
tīti. Yato naṃ samannesamāno evaṃ jānāti: ñattajjhāpanno

[page 319]
5. 7. VĪMAṂSAKASUTTAṂ. (47) 319
ayam-āyasmā bhikkhu yasam-patto, nāssa idh'; ekacce
ādīnavā saṃvijjantīti, tato naṃ uttariṃ samannesati: abhayū-
parato ayam-āyasmā, nāyam-āyasmā bhayūparato, vītarāgattā
kāme na sevati khayā rāgassāti. Tam-enaṃ samannesamāno
evaṃ jānāti: abhayūparato ayam-āyasmā, nāyam-āyasmā
bhayūparato, vītarāgattā kāme na sevati khayā rāgassāti. Tañ-
ce bhikkhave bhikkhuṃ pare evaṃ puccheyyuṃ: Ke pan'; āyas-
mato ākārā ke anvayā yen'; āyasmā evaṃ vadesi: abhayū-
parato ayam-āyasmā, nāyam-āyasmā bhayūparato, vīta-
rāgattā kāme na sevati khayā rāgassāti, sammā byākaramāno
bhikkhave bhikkhu evaṃ byākareyya: Tathā hi pana ayam-
āyasmā saṅghe vā viharanto eko vā viharanto ye ca tattha
sugatā ye ca tattha duggatā ye ca tattha gaṇam-anusāsanti
ye ca idh'; ekacce āmisesu sandissanti ye ca idh'; ekacce
āmisena anupalittā, nāyam-āyasmā taṃ tena avajānāti;
sammukhā kho pana metaṃ Bhagavato sutaṃ sammukhā
paṭiggahītaṃ: Abhayūparato 'ham-asmi, nāham-asmi bhayū-
parato, vītarāgattā kāme na sevāmi khayā rāgassāti.
Tatra bhikkhave Tathāgato va uttariṃ paṭipucchitabbo:
Ye saṅkiliṭṭhā cakkhusotaviññeyyā dhammā saṃvijjanti vā
te Tathāgatassa no vā ti. Byākaramāno bhikkhave Tathā-
gato evaṃ byākareyya: Ye saṅkiliṭṭhā cakkhusotaviññeyyā
dhammā na te Tathāgatassa saṃvijjantīti. Ye vītimissā
cakkhusotaviññeyyā dhammā saṃvijjanti vā te Tathāgatassa
no vā ti. Byākaramāno bhikkhave Tathāgato evaṃ byā-
kareyya: Ye vītimissā cakkhusotaviññeyyā dhammā na te
Tathāgatassa saṃvijjantīti. Ye vodātā cakkhusotaviññeyyā
dhammā saṃvijjanti vā te Tathāgatassa no vā ti. Byākara-
māno bhikkhave Tathāgato evaṃ byākareyya: Ye vodātā
cakkhusotaviññeyyā dhammā saṃvijjanti te Tathāgatassa;
etapatho 'ham-asmi etagocaro, no ca tena tammayo ti.
Evaṃvādiṃ kho bhikkhave satthāraṃ arahati sāvako upa-
saṅkamituṃ dhammasavanāya, tassa satthā dhammaṃ deseti
uttaruttariṃ paṇītapaṇītaṃ kaṇhasukkasappaṭibhāgaṃ. Yathā
yathā kho bhikkhave bhikkhuno satthā dhammaṃ deseti
uttaruttariṃ paṇītapaṇītaṃ kaṇhasukkasappaṭibhāgaṃ, tathā
tathā so tasmiṃ dhamme abhiññāya idh'; ekaccaṃ dhammaṃ

[page 320]
320 I. MŪLAPAṆṆĀSAṂ.
dhammesu niṭṭhaṃ gacchati, satthari pasīdati: sammāsam-
buddho Bhagavā, svākkhāto Bhagavatā dhammo, supaṭipanno
saṅgho ti. Tañ-ce bhikkhave bhikkhuṃ pare evaṃ puc-
cheyyuṃ: Ke pan'; āyasmato ākārā ke anvayā yen'; āyasmā
evaṃ vadesi: sammāsambuddho Bhagavā, svākkhāto Bhaga-
vatā dhammo, supaṭipanno saṅgho ti, sammā byākaramāno
bhikkhave bhikkhu evaṃ byākareyya: Idhāhaṃ āvuso yena
Bhagavā ten'; upasaṅkamiṃ dhammasavanāya, tassa me Bha-
gavā dhammaṃ deseti uttaruttariṃ paṇītapaṇītaṃ kaṇha-
sukkasappaṭibhāgaṃ. Yathā yathā me āvuso Bhagavā
dhammaṃ deseti uttaruttariṃ paṇītapaṇītaṃ kaṇhasukka-
sappaṭibhāgaṃ, tathā tathā 'haṃ tasmiṃ dhamme abhiññāya
idh'; ekaccaṃ dhammaṃ dhammesu niṭṭham-agamaṃ, satthari
pasīdiṃ: sammāsambuddho Bhagavā, svākkhāto Bhagavatā
dhammo, supaṭipanno saṅgho ti.
Yassa kassaci bhikkhave imehi ākārehi imehi padehi
imehi byañjanehi Tathāgate saddhā niviṭṭhā hoti mūlajātā
patiṭṭhitā, ayaṃ vuccati bhikkhave ākāravatī saddhā dassana-
mūlikā daḷhā, asaṃhāriyā samaṇena vā brāhmaṇena vā devena
vā Mārena vā Brahmunā vā kenaci vā lokasmiṃ. Evaṃ kho
bhikkhave Tathāgate dhammasamannesanā hoti, evañ-ca
pana Tathāgato dhammatā susamanniṭṭho hotīti.
Idam-avoca Bhagavā. Attamanā te bhikkhū Bhaga-
vato bhāsitaṃ abhinandun-ti.
VĪMAṂSAKASUTTAṂ SATTAMAṂ.
48.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Kosam-
biyaṃ viharati Ghositārāme. Tena kho pana samayena
Kosambiyaṃ bhikkhū bhaṇḍanajātā kalahajātā vivādāpannā
aññamaññaṃ mukhasattīhi vitudantā viharanti; te na c'; eva
aññamaññaṃ saññāpenti na ca saññattiṃ upenti, na ca añña-
maññaṃ nijjhāpenti na ca nijjhattiṃ upenti. Atha kho

[page 321]
5. 8. KOSAMBIYASUTTAṂ. (48) 321
aññataro bhikkhu yena Bhagavā ten'; upasaṅkami, upasaṅ-
kamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekam-
antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad-avoca:
Idha bhante Kosambiyaṃ bhikkhū bhaṇḍanajātā kalahajātā
vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti;
te na c'; eva aññamaññaṃ saññāpenti na ca saññattiṃ upenti,
na ca aññamaññaṃ nijjhāpenti na ca nijjhattiṃ upentīti.
Atha kho Bhagavā aññataraṃ bhikkhuṃ āmantesi: Ehi tvaṃ
bhikkhu mama vacanena te bhikkhū āmantehi: satthāyas-
mante āmantetīti. Evam-bhante ti kho so bhikkhu Bhaga-
vato paṭissutvā yena te bhikkhū ten'; upasaṅkami, upasaṅ-
kamitvā te bhikkhū etad-avoca: Satthāyasmante āmante-
tīti. Evam-āvuso ti kho te bhikkhū tassa bhikkhuno paṭis-
sutvā yena Bhagavā ten'; upasaṅkamiṃsu, upasaṅkamitvā
Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ
nisinne kho te bhikkhū Bhagavā etad-avoca: Saccaṃ kira
tumhe bhikkhave bhaṇḍanajātā kalahajātā vivādāpannā
aññamaññaṃ mukhasattīhi vitudantā viharatha; te na c'; eva
aññamaññaṃ saññāpetha na ca saññattiṃ upetha, na ca
aññamaññaṃ nijjhāpetha na ca nijjhattiṃ upethāti. -- Evam-
bhante. -- Taṃ kim-maññatha bhikkhave: yasmiṃ tumhe samaye
bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukha-
sattīhi vitudantā viharatha, api nu tumhākaṃ tasmiṃ samaye
mettaṃ kāyakammaṃ paccupaṭṭhitaṃ hoti sabrahmacārisu
āvī c'; eva raho ca, mettaṃ vacīkammaṃ paccupaṭṭhitaṃ hoti
sabrahmacārisu āvī c'; eva raho ca, mettaṃ manokammaṃ
paccupaṭṭhitaṃ hoti sabrahmacārisu āvī c'; eva raho cāti. --
No h'; etam-bhante. -- Iti kira bhikkhave yasmiṃ tumhe
samaye bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ
mukhasattīhi vitudantā viharatha, n'; eva tumhākaṃ tasmiṃ
samaye mettaṃ kāyakammaṃ paccupaṭṭhitaṃ hoti sabrahma-
cārisu āvī c'; eva raho ca, na mettaṃ vacīkammaṃ paccu-
paṭṭhitaṃ hoti sabrahmacārisu āvī c'; eva raho ca, na mettaṃ
manokammaṃ paccupaṭṭhitaṃ hoti sabrahmacārisu āvī c'; eva
raho ca. Atha kiñ-carahi tumhe moghapurisā kiṃ jānantā
kiṃ passantā bhaṇḍanajātā kalahajātā vivādāpannā añña-

[page 322]
322 I. MŪLAPAṆṆĀSAṂ.
maññaṃ mukhasattīhi vitudantā viharatha; te na c'; eva añña
maññaṃ saññāpetha na ca saññattiṃ upetha, na ca añña-
maññaṃ nijjhāpetha na ca nijjhattiṃ upetha. Taṃ hi tumhākaṃ
moghapurisā bhavissati dīgharattaṃ ahitāya dukkhāyāti.
Atha kho Bhagavā bhikkhū āmantesi: Cha h'; ime bhik-
khave dhammā sārāṇīyā piyakaraṇā garukaraṇā saṅgahāya
avivādāya sāmaggiyā ekībhāvāya saṃvattanti, katame cha: Idha
bhikkhave bhikkhuno mettaṃ kāyakammaṃ paccupaṭṭhitaṃ
hoti sabrahmacārisu āvī c'; eva raho ca. Ayam-pi dhammo
sārāṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmag-
giyā ekībhāvāya saṃvattati. Puna ca paraṃ bhikkhave bhik-
khuno mettaṃ vacīkammaṃ p. h. . . . raho ca. Ayam-pi
dhammo . . . ekībhāvāya saṃvattati. Puna ca paraṃ bhik-
khave bhikkhuno mettaṃ manokammaṃ p. h. . . .raho ca.
Ayam-pi dhammo . . . ekībhāvāya saṃvattati. Puna ca
paraṃ bhikkhave bhikkhu ye te lābhā dhammikā dhammaladdhā,
antamaso pattapariyāpannamattam-pi, tathārūpehi lābhehi
appaṭivibhattabhogī hoti sīlavantehi sabrahmacārīhi sādhāraṇa-
bhogī. Ayam-pi dhammo . . . ekībhāvāya saṃvattati. Puna
ca paraṃ bhikkhave bhikkhu yāni tāni sīlāni akhaṇḍāni
acchiddāni asabalāni akammāsāni bhujissāni viññuppasatthāni
aparāmaṭṭhāni samādhisaṃvattanikāni, tathārūpesu sīlesu
sīlasāmaññagato viharati sabrahmacārīhi āvī c'; eva raho ca.
Ayam-pi dhammo . . . ekībhāvāya saṃvattati. Puna ca
paraṃ bhikkhave bhikkhu yā 'yaṃ diṭṭhi ariyā niyyānikā
niyyāti takkarassa sammādukkhakkhayāya, tathārūpāya diṭṭhiyā
diṭṭhisāmaññagato viharati sabrahmacārīhi āvī c'; eva raho
ca. Ayam-pi dhammo sārāṇīyo piyakaraṇo garukaraṇo saṅga-
hāya avivādāya sāmaggiyā ekībhāvāya saṃvattati. Ime kho
bhikkhave cha sārāṇīyā dhammā piyakaraṇā garukaraṇā saṅga-
hāya avivādāya sāmaggiyā ekībhāvāya saṃvattanti. Imesaṃ
kho bhikkhave channaṃ sārāṇīyānaṃ dhammānaṃ etaṃ aggaṃ
etaṃ saṅgāhikaṃ etaṃ saṅghātanikaṃ yadidaṃ yā 'yaṃ diṭṭhi
ariyā niyyānikā niyyāti takkarassa sammādukkhakkhayāya.
Seyyathā pi bhikkhave kūṭāgārassa etaṃ aggaṃ etaṃ saṅgāhi-
kaṃ etaṃ saṅghātanikaṃ yadidaṃ kūṭaṃ, evam-eva kho

[page 323]
5. 8. KOSAMBIYASUTTAṂ. (48) 323
bhikkhave imesaṃ channaṃ sārāṇīyānaṃ dhammānaṃ --pe--
sammādukkhakkhayāya.
Kathañ-ca bhikkhave yā 'yaṃ diṭṭhi ariyā niyyānikā niyyāti
takkarassa sammādukkhakkhayāya: Idha bhikkhave bhikkhu
araññagato vā rukkhamūlagato vā suññāgāragato vā iti
paṭisañcikkhati: Atthi nu kho me taṃ pariyuṭṭhānaṃ ajjhattaṃ
appahīnaṃ yenāhaṃ pariyuṭṭhānena pariyuṭṭhitacitto yathā-
bhūtaṃ na jāneyyaṃ na passeyyan-ti. Sace bhikkhave
bhikkhu kāmarāgapariyuṭṭhito hoti pariyuṭṭhitacitto va hoti.
Sace bhikkhave bhikkhu byāpādapariyuṭṭhito hoti pariyuṭṭhita-
citto va hoti. Sace bhikkhave bhikkhu thīnamiddhapariyuṭṭhito
hoti pariyuṭṭhitacitto va hoti. Sace bhikkhave bhikkhu
uddhaccakukkuccapariyuṭṭhito hoti pariyuṭṭhitacitto va hoti.
Sace bhikkhave bhikkhu vicikicchāpariyuṭṭhito hoti pariyuṭṭhita-
citto va hoti. Sace bhikkhave bhikkhu idhalokacintāya pasuto
hoti pariyuṭṭhitacitto va hoti. Sace bhikkhave bhikkhu
paralokacintāya pasuto hoti pariyuṭṭhitacitto va hoti. Sace
bhikkhave bhikkhu bhaṇḍanajāto kalahajāto vivādāpanno
mukhasattīhi vitudanto viharati pariyuṭṭhitacitto va hoti.
So evaṃ pajānāti: Na-tthi kho me taṃ pariyuṭṭhānaṃ
ajjhattam appahīnaṃ yenāhaṃ pariyuṭṭhānena pariyuṭṭhitacitto
yathābhūtaṃ na jāneyyaṃ na passeyyaṃ, suppaṇihitaṃ me
mānasaṃ saccānaṃ bodhāyāti. Idam-assa paṭhamaṃ ñāṇaṃ
adhigataṃ hoti ariyaṃ lokuttaraṃ asādhāraṇaṃ puthujjanehi.
Puna ca paraṃ bhikkhave ariyasāvako iti paṭisañcikkhati:
Imaṃ nu kho ahaṃ diṭṭhiṃ āsevanto bhāvento bahulīkaronto
labhāmi paccattaṃ samathaṃ, labhāmi paccattaṃ nibbutin-ti.
So evaṃ pajānāti: Imaṃ kho ahaṃ diṭṭhiṃ āsevanto bhāvento
bahulīkaronto labhāmi paccattaṃ samathaṃ, labhāmi paccattaṃ
nibbutin-ti. Idam-assa dutiyaṃ ñāṇaṃ adhigataṃ hoti
ariyaṃ lokuttaraṃ asādhāraṇaṃ puthujjanehi.
Puna ca paraṃ bhikkhave ariyasāvako iti paṭisañcikkhati:
Yathārūpāyāhaṃ diṭṭhiyā samannāgato atthi nu kho ito
bahiddhā añño samaṇo vā brāhmaṇo vā tathārūpāya diṭṭhiyā
samannāgato ti. So evaṃ pajānāti: Yathārūpāyāhaṃ diṭṭhiyā
samannāgato na-tthi ito bahiddhā añño samaṇo vā brāhmaṇo

[page 324]
324 I. MŪLAPAṆṆĀSAṂ.
vā tathārūpāya diṭṭhiyā samannāgato ti. Idam-assa tatiyaṃ
ñāṇaṃ adhigataṃ hoti ariyaṃ lokuttaraṃ asādhāraṇaṃ
puthujjanehi.
Puna ca paraṃ bhikkhave ariyasāvako iti paṭisañcikkhati:
Yathārūpāya dhammatāya diṭṭhisampanno puggalo samannāgato
aham-pi tathārūpāya dhammatāya samannāgato ti. Kathaṃ-
rūpāya ca bhikkhave dhammatāya diṭṭhisampanno puggalo
samannāgato: Dhammatā esā bhikkhave diṭṭhisampannassa
puggalassa: kiñcāpi tathārūpiṃ āpattiṃ āpajjati yathārūpāya
āpattiyā vuṭṭhānaṃ paññāyati, atha kho naṃ khippam-eva
satthari vā viññūsu vā sabrahmacārisu deseti {vivarati} uttānī-
karoti, desetvā vivaritvā uttānīkatvā āyatiṃ saṃvaraṃ āpajjati.
Seyyathā pi bhikkhave daharo kumāro mando uttānaseyyako
hatthena vā pādena vā aṅgāraṃ akkamitvā khippam-eva
paṭisaṃharati, evam-eva kho bhikkhave dhammatā esā
diṭṭhisampannassa puggalassa --pe-- saṃvaraṃ āpajjati. So
evaṃ pajānāti: Yathārūpāya dhammatāya diṭṭhisampanno
puggalo samannāgato aham-pi tathārūpāya dhammatāya
samannāgato ti. Idam-assa catutthaṃ ñāṇaṃ adhigataṃ
hoti ariyaṃ lokuttaraṃ asādhāraṇaṃ puthujjanehi.
Puna ca paraṃ bhikkhave ariyasāvako iti paṭisañcikkhati:
Yathārūpāya dhammatāya diṭṭhisampanno puggalo samannāgato
aham-pi tathārūpāya dhammatāya samannāgato ti. Kathaṃ-
rūpāya ca bhikkhave dhammatāya diṭṭhisampanno puggalo
samannāgato: Dhammatā esā bhikkhave diṭṭhisampannassa
puggalassa: kiñcāpi yāni tāni sabrahmacārīnaṃ uccāvacāni
kiṃkaraṇīyāni tattha ussukkaṃ āpanno hoti, atha khvāssa
tibbāpekhā hoti adhisīlasikkhāya adhicittasikkhāya adhipaññā-
sikkhāya. Seyyathā pi bhikkhave gāvī taruṇavacchā tham-
bañ-ca ālumpati vacchakañ-ca apaviṇati, evam-eva kho
bhikkhave dhammatā esā diṭṭhisampannassa puggalassa --pe--
adhipaññāsikkhāya. So evaṃ pajānāti: Yathārūpāya dhamma-
tāya diṭṭhisampanno puggalo samannāgato aham-pi tathā-
rūpāya dhammatāya samannāgato ti. Idam-assa pañcamaṃ
ñāṇaṃ adhigataṃ hoti ariyaṃ lokuttaraṃ asādhāraṇaṃ
puthujjanehi.

[page 325]
5. 8. KOSAMBIYASUTTAṂ. (48) 325
Puna ca paraṃ bhikkhave ariyasāvako iti paṭisañcikkhati:
Yathārūpāya balatāya diṭṭhisampanno puggalo samannāgato
aham-pi tathārūpāya balatāya samannāgato ti. Kathaṃrūpāya
ca bhikkhave balatāya diṭṭhisampanno puggalo samannāgato:
Balatā esā bhikkhave diṭṭhisampannassa puggalassa yaṃ
Tathāgatappavedite dhammavinaye desiyamāne aṭṭhikatvā
manasikatvā sabbacetaso samannāharitvā ohitasoto dhammaṃ
suṇāti. So evaṃ pajānāti: Yathārūpāya balatāya diṭṭhi-
sampanno puggalo samannāgato aham-pi tathārūpāya balatāya
samannāgato ti. Idam-assa chaṭṭhaṃ ñāṇaṃ adhigataṃ hoti
ariyaṃ lokuttaraṃ asādhāraṇaṃ puthujjanehi.
Puna ca paraṃ bhikkhave ariyasāvako iti paṭisañcikkhati:
Yathārūpāya balatāya diṭṭhisampanno puggalo samannāgato
aham-pi tathārūpāya balatāya samannāgato ti. Kathaṃ-
rūpāya ca bhikkhave balatāya diṭṭhisampanno puggalo
samannāgato: Balatā esā bhikkhave diṭṭhisampannassa
puggalassa yaṃ Tathāgatappavedite dhammavinaye desiyamāne
labhati atthavedaṃ, labhati dhammavedaṃ, labhati dhammū-
pasaṃhitaṃ pāmujjaṃ. So evaṃ pajānāti: Yathārūpāya
balatāya diṭṭhisampanno puggalo samannāgato aham-pi
tathārūpāya balatāya samannāgato ti. Idam-assa sattamaṃ
ñāṇaṃ adhigataṃ hoti ariyaṃ lokuttaraṃ asādhāraṇaṃ
puthujjanehi.
Evaṃ sattaṅgasamannāgatassa kho bhikkhave ariya-
sāvakassa dhammatā susamanniṭṭhā hoti sotāpattiphalasacchi-
kiriyāya. Evaṃ sattaṅgasamannāgato kho bhikkhave ariya-
sāvako sotāpattiphalasamannāgato hotīti.
Idam-avoca Bhagavā. Attamanā te bhikkhū Bhagavato
bhāsitaṃ abhinandun-ti.
KOSAMBIYASUTTAṂ AṬṬHAMAṂ.

[page 326]
326 I. MŪLAPAṆṆĀSAṂ.
49.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ
viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho
Bhagavā bhikkhū āmantesi: Bhikkhavo ti. Bhadante ti te
bhikkhū Bhagavato paccassosuṃ. Bhagavā etad-avoca:
Ekam-idāhaṃ bhikkhave samayaṃ Ukkaṭṭhāyaṃ viharāmi
Subhagavane sālarājamūle. Tena kho pana bhikkhave
samayena Bakassa brahmuno evarūpaṃ pāpakaṃ diṭṭhigataṃ
uppannaṃ hoti: Idaṃ niccaṃ idaṃ dhuvaṃ idaṃ sassataṃ idaṃ
kevalaṃ idaṃ acavanadhammaṃ, idaṃ hi na jāyati na jīyati na
mīyati na cavati na upapajjati, ito ca pan'; aññaṃ uttariṃ nissa-
raṇaṃ na-tthīti. Atha khvāhaṃ bhikkhave Bakassa brahmuno
cetasā cetoparivitakkam-aññāya seyyathā pi nāma balavā
puriso samiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ
samiñjeyya evam-evaṃ Ukkaṭṭhāyaṃ Subhagavane sālarājamūle
antarahito tasmiṃ brahmaloke pāturahosiṃ. Addasā kho
maṃ bhikkhave Bako brahmā dūrato va āgacchantaṃ, disvāna
maṃ etad-avoca: Ehi kho mārisa, sāgataṃ mārisa, cirassaṃ
kho mārisa imaṃ pariyāyam-akāsi yadidaṃ idh'; āgamanāya.
Idaṃ hi mārisa niccaṃ idaṃ dhuvaṃ idaṃ sassataṃ idaṃ
kevalaṃ idaṃ acavanadhammaṃ, idaṃ hi na jāyati na jīyati na
mīyati na cavati na upapajjati, ito ca pan'; aññaṃ uttariṃ
nissaraṇaṃ na-tthīti. Evaṃ vutte aham-bhikkhave Bakaṃ
brahmānaṃ etad-avocaṃ: Avijjāgato vata bho Bako brahmā,
avijjāgato vata bho Bako brahmā, yatra hi nāma aniccaṃ yeva
samānaṃ niccan-ti vakkhati, addhuvaṃ yeva samānaṃ dhuvan-
ti vakkhati, asassataṃ yeva samānaṃ sassatan-ti vakkhati,
akevalaṃ yeva samānaṃ kevalan-ti vakkhati, cavanadhammaṃ
yeva samānaṃ acavanadhamman-ti vakkhati, yattha ca pana
jāyati ca jīyati ca mīyati ca cavati ca upapajjati ca taṃ
tathā vakkhati: iḍaṃ hi na jāyati na jīyati na mīyati na
cavati na upapajjatīti, santañ-ca pan'; aññaṃ uttariṃ nis-
saraṇaṃ: na-tth'; aññaṃ uttariṃ nissaraṇan-ti vakkhatīti.
Atha kho bhikkhave Māro pāpimā aññataraṃ Brahma-
pārisajjaṃ anvāvisitvā maṃ etad-avoca: Bhikkhu bhikkhu,
metam-āsado, metam-āsado, eso hi bhikkhu brahmā Mahā-

[page 327]
5. 9. BRAHMANIMANTAṆIKASUTTAṂ. (49) 327
brahmā abhibhū anabhibhūto aññadatthudaso vasavattī issaro
kattā nimmātā seṭṭho sañjitā vasī pitā bhūtabhabyānaṃ.
Ahesuṃ kho bhikkhu tayā pubbe samaṇabrāhmaṇā lokasmiṃ
paṭhavīgarahakā paṭhavījigucchakā, āpagarahakā āpajiguc-
chakā, tejagarahakā tejajigucchakā vāyagarahakā vāyajiguc-
chakā, bhūtagarahakā bhūtajigucchakā, devagarahakā deva-
jigucchakā, Pajāpatigarahakā Pajāpatijigucchakā, Brahma-
garahakā Brahmajigucchakā, te kāyassa bhedā pāṇupacchedā
hīne kāye patiṭṭhitā. Ahesuṃ pana bhikkhu tayā pubbe
samaṇabrāhmaṇā lokasmiṃ paṭhavīpasaṃsakā paṭhavābhinan-
dino, āpapasaṃsakā āpābhinandino, tejapasaṃsakā tejābhi-
nandino, vāyapasaṃsakā vāyābhinandino, bhūtapasaṃsakā
bhūtābhinandino, devapasaṃsakā devābhinandino, Pajāpati-
pasaṃsakā Pajāpatābhinandino, Brahmapasaṃsakā Brahmā-
bhinandino, te kāyassa bhedā pāṇupacchedā paṇīte kāye
patiṭṭhitā. Tan-tāhaṃ bhikkhu evaṃ vadāmi: Iṅgha tvaṃ
mārisa yad-eva te Brahmā āha tad-eva tvaṃ karohi, mā
tvaṃ Brahmuno vacanaṃ upātivattittho. Sace kho tvaṃ
bhikkhu Brahmuno vacanaṃ upātivattissasi, seyyathā pi
nāma puriso siriṃ āgacchantiṃ daṇḍena paṭippaṇāmeyya,
seyyathā pi vā pana bhikkhu puriso narakappapāte papa-
tanto hatthehi ca pādehi ca paṭhaviṃ virāgeyya, evaṃsampadam-
idaṃ bhikkhu tuyhaṃ bhavissati. Iṅgha tvaṃ mārisa yad-
eva te Brahmā āha tad-eva tvaṃ karohi, mā tvaṃ Brah-
muno vacanaṃ upātivattittho. Nanu tvaṃ bhikkhu passasi
brahmiṃ parisaṃ sannisinnan-ti. Iti kho maṃ bhikkhave
Māro pāpimā brahmiṃ parisaṃ upanesi. Evaṃ vutte ahaṃ
bhikkhave Māraṃ pāpimantaṃ etad-avocaṃ: Jānāmi kho
tāhaṃ pāpima, mā tvaṃ maññittho: na maṃ jānātīti. Māro
tvam-asi pāpima, yo c'; eva pāpima Brahmā yā ca Brahma-
parisā ye ca Brahmapārisajjā sabbe va tava hatthagatā,
sabbe va tava vasagatā. Tuyhaṃ hi pāpima evaṃ hoti: Eso
pi me assa hatthagato, eso pi me assa vasagato ti. Ahaṃ
kho pana pāpima n'; eva tava hatthagato, n'; eva tava
vasagato ti
Evaṃ vutte bhikkhave Bako brahmā maṃ etad-avoca:
Ahaṃ hi mārisa niccaṃ yeva samānaṃ niccan-ti vadāmi,

[page 328]
328 I. MŪLAPAṆṆĀSAṂ.
dhuvaṃ yeva samānaṃ dhuvan-ti vadāmi, sassataṃ yeva
samānaṃ sassatan-ti vadāmi, kevalaṃ yeva samānaṃ
kevalan-ti vadāmi, acavanadhammaṃ yeva samānaṃ
acavanadhamman-ti vadāmi, yattha ca pana na jāyati na
jīyati na mīyati na cavati na upapajjati tad-evāhaṃ vadāmi:
idaṃ hi na jāyati na jīyati na mīyati na cavati na upapajjati,
asantañ-ca pan'; aññaṃ uttariṃ nissaraṇaṃ: na-tth'; aññaṃ
uttariṃ nissaraṇan-ti vadāmi. Ahesuṃ kho bhikkhu tayā
pubbe samaṇabrāhmaṇā lokasmiṃ, yāvatakaṃ tuyhaṃ kasiṇaṃ
āyu tāvatakaṃ tesaṃ tapokammam-eva ahosi, te kho evaṃ
jāneyyuṃ: santaṃ vā aññaṃ uttariṃ nissaraṇaṃ: atth'; aññaṃ
uttariṃ nissaraṇan-ti, asantaṃ vā aññaṃ uttariṃ nissaraṇaṃ:
na-tth'; aññaṃ uttariṃ nissaraṇan-ti. Tan-tāhaṃ bhikkhu
evaṃ vadāmi: Na c'; ev'; aññaṃ uttariṃ nissaraṇaṃ dakkhissasi,
yāvad-eva ca pana kilamathassa vighātassa bhāgī bhavissasi.
Sace kho tvaṃ bhikkhu paṭhaviṃ ajjhosissasi opasāyiko me
bhavissasi vatthusāyiko yathākāmakaraṇīyo bāhiteyyo, sace
āpaṃ -- tejaṃ -- vāyaṃ -- bhūte -- deve -- Pajāpatiṃ -- Brahmaṃ
ajjhosissasi opasāyiko me bhavissasi vatthusāyiko yathākāma-
karaṇīyo bāhiteyyo ti. -- Aham-pi kho etaṃ Brahme jānāmi:
sace paṭhaviṃ ajjhosissāmi opasāyiko te bhavissāmi vatthusāyiko
yathākāmakaraṇīyo bāhiteyyo, sace āpaṃ -- tejaṃ -- vāyaṃ --
bhūte -- deve -- Pajāpatiṃ -- Brahmaṃ ajjhosissāmi opasāyiko
te bhavissāmi vatthusāyiko yathākāmakaraṇīyo bāhiteyyo. Api
ca te ahaṃ Brahme gatiñ-ca pajānāmi jutiñ-ca pajānāmi: evaṃ
mahiddhiko Bako brahmā, evaṃ mahānubhāvo Bako brahmā,
evaṃ mahesakkho Bako brahmā ti. -- Yathākathaṃ pana me
tvaṃ mārisa gatiñ-ca pajānāsi jutiñ-ca pajānāsi: evaṃ
mahiddhiko Bako brahmā, evaṃ mahānubhāvo Bako brahmā,
evaṃ mahesakkho Bako brahmā ti. --
Yāvatā candimasuriyā pariharanti disā bhanti virocanā
tāva sahassadhā loko, ettha te vattatī vaso.
Paroparañ-ca jānāsi atho rāgavirāginaṃ,
itthabhāvaññathābhāvaṃ sattānaṃ āgatiṃ gatin-ti.
Evaṃ kho te ahaṃ Brahme gatiñ-ca pajānāmi jutiñ-ca
pajānāmi: evaṃ mahiddhiko Bako brahmā, evaṃ mahānubhāvo

[page 329]
5. 9. BRAHMANIMANTAṆIKASUTTAṂ. (49) 329
Bako brahmā, evaṃ mahesakkho Bako brahmā ti. Atthi kho
Brahme aññe tayo kāyā, tattha tvaṃ na jānāsi na passasi, tyāhaṃ
jānāmi passāmi. Atthi kho Brahme Ābhassarā nāma kāyo
yato tvaṃ cuto idhūpapanno, tassa te aticiranivāsena sā sati
muṭṭhā, tena taṃ tvaṃ na jānāsi na passasi, tam-ahaṃ
jānāmi passāmi. Evam-pi kho ahaṃ Brahme n'; eva te
samasamo abhiññāya, kuto nīceyyaṃ. atha kho aham-eva
tayā bhiyyo. Atthi kho Brahme Subhakiṇṇā nāma kāyo --
Vehapphalā nāma kāyo, taṃ tvaṃ na jānāsi na passasi,
tam-ahaṃ jānāmi passāmi. Evam-pi kho ahaṃ Brahme
n'; eva te samasamo abhiññāya, kuto nīceyyaṃ, atha kho
aham-eva tayā bhiyyo. Paṭhaviṃ kho ahaṃ Brahme paṭhavito
abhiññāya yāvatā paṭhaviyā paṭhavattena ananubhūtaṃ tad-
abhiññāya paṭhavī nāhosi, paṭhaviyā nāhosi, paṭhavito nāhosi,
paṭhavī me ti nāhosi, paṭhaviṃ nābhivadiṃ. Evam-pi
kho ahaṃ Brahme n'; eva te samasamo abhiññāya, kuto
nīceyyaṃ, atha kho aham-eva tayā bhiyyo. Āpaṃ kho
ahaṃ Brahme -- tejaṃ kho ahaṃ Brahme -- vāyaṃ kho ahaṃ
Brahme -- bhūte kho ahaṃ Brahme -- deve kho ahaṃ Brahme --
Pajāpatiṃ kho ahaṃ Brahme -- Brahmaṃ kho ahaṃ Brahme --
Ābhassare kho ahaṃ Brahme -- Subhakiṇṇekho ahaṃ Brahme --
Vehapphale kho ahaṃ Brahme -- Abhibhuṃ kho ahaṃ
Brahme -- sabbaṃ kho ahaṃ Brahme sabbato abhiññāya
yāvatā sabbassa sabbattena ananubhūtaṃ tad-abhiññāya
sabbaṃ nāhosi, sabbasmiṃ nāhosi, sabbato nāhosi, sabbam-
me ti nāhosi, sabbaṃ nābhīvadiṃ. Evam-pi kho ahaṃ
Brahme n'; eva te samasamo abhiññāya, kuto nīceyyaṃ, atha
kho aham-eva tayā bhiyyo ti. -- Sace kho te mārisa sab-
bassa sabbattena ananubhūtaṃ, mā h'; eva te rittakam-eva
ahosi tucchakam-eva ahosi. Viññāṇaṃ anidassanaṃ anantaṃ
sabbatopabhaṃ, taṃ paṭhaviyā paṭhavattena ananubhūtaṃ,
āpassa āpattena ananubhūtaṃ, tejassa tejattena ananubhūtaṃ,
vāyassa vāyattena ananubhūtaṃ, bhūtānaṃ bhūtattena ananu-
bhūtaṃ, devānaṃ devattena ananubhūtaṃ, Pajāpatissa Pajāpa-
tattena ananubhūtaṃ, brahmānaṃ brahmattena ananubhūtaṃ,
Ābhassarānaṃ Ābhassarattena ananubhūtaṃ, Subhakiṇṇānaṃ
Subhakiṇṇattena ananubhūtaṃ, Vehapphalānaṃ Vehapphalat-

[page 330]
330 I. MŪLAPAṆṆĀSAṂ.
tena ananubhūtaṃ, Abhibhussa Abhibhattena ananubhūtaṃ,
sabbassa sabbattena ananubhūtaṃ. Handa ca hi te mārisa antara-
dhāyāmīti. -- Handa ca hi me tvaṃ Brahme antaradhāyassu sace
visahasīti. Atha kho bhikkhave Bako brahmā: antaradhāyissāmi
samaṇassa Gotamassa, antaradhāyissāmi samaṇassa Gotamassā-
ti n'; eva-ssu me sakkoti antaradhāyituṃ. Evaṃ vutte ahaṃ
bhikkhave Bakaṃ brahmānaṃ etad-avocaṃ: Handa ca hi
te Brahme antaradhāyāmīti. -- Handa ca hi me tvaṃ mārisa
antaradhāyassu sace visahasīti. Atha khvāhaṃ bhikkhave tathā-
rūpaṃ iddhābhisaṅkhāraṃ abhisaṅkhāsiṃ: ettāvatā Brahmā
ca Brahmaparisā ca Brahmapārisajjā ca saddañ-ca me sossanti
na ca maṃ dakkhintīti antarahito imaṃ gāthaṃ abhāsiṃ:
Bhave vāhaṃ bhayaṃ disvā bhavañ-ca vibhavesinaṃ
bhavaṃ nābhivadiṃ kañci nandiñ-ca na upādiyin-ti.
Atha kho bhikkhave Brahmā ca Brahmaparisā ca Brahma-
pārisajjā ca acchariyabbhutacittajātā ahesuṃ: Acchariyaṃ
vata bho, abbhutaṃ vata bho samaṇassa Gotamassa
mahiddhikatā mahānubhāvatā, na vata no ito pubbe diṭṭho
vā suto vā añño samaṇo vā brāhmaṇo vā evaṃ mahiddhiko
evaṃ mahānubhāvo yathā 'yaṃ samaṇo Gotamo Sakyaputto
Sakyakulā pabbajito. Bhavarāmāya vata bho pajāya bhava-
ratāya bhavasammuditāya samūlaṃ bhavaṃ udabbahīti.
Atha kho bhikkhave Māro pāpimā aññataraṃ Brahma-
pārisajjaṃ anvāvisitvā maṃ etad-avoca: Sace kho tvaṃ
mārisa evaṃ jānāsi, sace tvaṃ evam-anubuddho, mā
sāvake upanesi mā pabbajite, mā sāvakānaṃ dhammaṃ desesi
mā pabbajitānaṃ, mā sāvakesu gedhim-akāsi mā pabbajitesu.
Ahesuṃ kho bhikkhu tayā pubbe samaṇabrāhmaṇā lokasmiṃ
arahanto sammāsambuddhā paṭijānamānā, te sāvake upanesuṃ
pabbajite, sāvakānaṃ dhammaṃ desesuṃ pabbajitānaṃ,
sāvakesu gedhim-akaṃsu pabbajitesu. Te sāvake upanetvā
pabbajite, sāvakānaṃ dhammaṃ desetvā pabbajitānaṃ,
sāvakesu gedhikatacittā pabbajitesu, kāyassa bhedā pāṇu-
pacchedā hīne kāye patiṭṭhitā. Ahesuṃ pana bhikkhu tayā
pubbe samaṇabrāhmaṇā lokasmiṃ arahanto sammāsambuddhā

[page 331]
5. 9. BRAHMANIMANTAṆIKASUTTAṂ. (49) 331
paṭijānamānā, te na sāvake upanesuṃ na pabbajite, na
sāvakānaṃ dhammaṃ desesuṃ na pabbajitānaṃ, na sāvakesu
gedhim-akaṃsu na pabbajitesu. Te na sāvake upanetvā
na pabbajite, na sāvakānaṃ dhammaṃ desetvā na pabbajitā-
naṃ, na sāvakesu gedhikatacittā na pabbajitesu, kāyassa
bhedā pāṇupacchedā paṇīte kāye patiṭṭhitā. Tan-tāhaṃ
bhikkhu evaṃ vadāmi: Iṅgha tvaṃ mārisa appossukko
diṭṭhadhammasukhavihāraṃ anuyutto viharassu, anakkhātaṃ
kusalaṃ hi mārisa, mā paraṃ ovadāhīti. Evaṃ vutte ahaṃ bhik-
khave Māraṃ pāpimantaṃ etad-avocaṃ: Jānāmi kho tāhaṃ
pāpima, mā tvaṃ maññittho: na maṃ jānātīti, Māro tvam-asi
pāpima, na maṃ tvaṃ pāpima hitānukampī evaṃ vadesi, ahitā-
nukampī maṃ tvaṃ pāpima evaṃ vadesi, tuyhaṃ hi pāpima evaṃ
hoti: yesaṃ samaṇo Gotamo dhammaṃ desissati te me visayaṃ
upātivattissantīti. Asammāsambuddhā ca pana te pāpima
samaṇabrāhmaṇā samānā: sammāsambuddh'; amhāti paṭi-
jāniṃsu. Ahaṃ kho pana pāpima sammāsambuddho va samāno:
sammāsambuddho 'mhīti paṭijānāmi. Desento pi hi pāpima
Tathāgato sāvakānaṃ dhammaṃ tādiso va, adesento pi hi
pāpima Tathāgato sāvakānaṃ dhammaṃ tādiso va; upanento
pi hi pāpima Tathāgato sāvake tādiso va, anupanento pi hi
pāpima Tathāgato sāvake tādiso va; taṃ kissa hetu: Tathāga-
tassa pāpima ye āsavā saṅkilesikā ponobhavikā sadarā duk-
khavipākā āyatiṃ jātijarāmaraṇiyā te pahīnā ucchinnamūlā
tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā.
Seyyathā pi pāpima tālo matthakācchinno abhabbo puna
virūḷhiyā, evam-eva kho pāpima Tathāgatassa ye āsavā
saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiṃ jātijarā-
maraṇiyā te pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā
āyatiṃ anuppādadhammā ti.
Itih'; idaṃ Mārassa ca anālapanatāya Brahmuno ca
abhinimantanatāya tasmā imassa veyyākaraṇassa Brahma-
nimantaṇikan-t'; eva adhivacanan-ti.
BRAHMANIMANTAṆIKASUTTAṂ NAVAMAṂ.

[page 332]
332 I. MŪLAPAṆṆĀSAṂ.
50.
Evam-me sutaṃ. Ekaṃ samayaṃ āyasmā Mahāmoggallāno
Bhaggesu viharati Suṃsumāragire Bhesakaḷāvane migadāye.
Tena kho pana samayena āyasmā Mahāmoggallāno abbhokāse
caṅkamati. Tena kho pana samayena Māro pāpimā
āyasmato Mahāmoggallānassa kucchigato hoti koṭṭham-
anupaviṭṭho. Atha kho āyasmato Mahāmoggallānassa etad-
ahosi: Kin-nu kho me kucchi garugaru viya māsācitaṃ
maññe ti. Atha kho āyasmā Mahāmoggallāno caṅkamā
orohitvā vihāraṃ pavisitvā paññatte āsane nisīdi. Nisajja
kho āyasmā Mahāmoggallāno paccattaṃ yoniso manasikāsi.
Addasā kho āyasmā Mahāmoggallāno Māraṃ pāpimantaṃ
kucchigataṃ koṭṭham-anupaviṭṭhaṃ, disvāna Māraṃ pāpi-
mantaṃ etad-avoca: Nikkhama pāpima, nikkhama pāpima,
mā Tathāgataṃ vihesesi mā Tathāgatasāvakaṃ, mā te ahosi
dīgharattaṃ ahitāya dukkhāyāti. Atha kho Mārassa
pāpimato etad-ahosi: Ajānam-eva kho maṃ ayaṃ samaṇo
apassaṃ evam-āha: nikkhama pāpima, nikkhama pāpima,
mā Tathāgataṃ vihesesi mā Tathāgatasāvakaṃ, mā te ahosi
dīgharattaṃ ahitāya dukkhāyāti. Yo pi 'ssa so satthā so
pi maṃ n'; eva khippaṃ jāneyya, kuto pana maṃ ayaṃ
sāvako jānissatīti. Atha kho āyasmā Mahāmoggallāno Māraṃ
pāpimantaṃ etad-avoca: Evam-pi kho tāhaṃ pāpima
jānāmi, mā tvaṃ maññittho: na maṃ jānātīti, Māro tvam-
asi pāpima. Tuyhaṃ hi pāpima evaṃ hoti: ajānam-eva
kho maṃ ayaṃ samaṇo apassaṃ evam-āha: nikkhama pā-
pima, nikkhama pāpima, mā Tathāgataṃ vihesesi mā Tathā-
gatasāvakaṃ, mā te ahosi dīgharattaṃ ahitāya dukkhāyāti;
yo pi 'ssa so satthā so pi maṃ n'; eva khippaṃ jāneyya,
kuto pana maṃ ayaṃ sāvako jānissatīti. Atha kho Mārassa
pāpimato etad-ahosi: Jānam-eva kho maṃ ayaṃ samaṇo
passaṃ evam-āha: nikkhama pāpima, nikkhama pāpima,
mā Tathāgataṃ vihesesi mā Tathāgatasāvakaṃ, mā te ahosi
dīgharattaṃ ahitāya dukkhāyāti. Atha kho Māro pāpimā

[page 333]
5. 10. MĀRATAJJANIYASUTTAṂ. (50) 333
āyasmato Mahāmoggallānassa mukhato uggantvā paccaggaḷe
aṭṭhāsi.
Addasā kho āyasmā Mahāmoggallāno Māraṃ pāpiman-
taṃ paccaggaḷe ṭhitaṃ, disvāna Māraṃ pāpimantaṃ etad-
avoca: Ettha pi kho tāhaṃ pāpima passāmi, mā tvaṃ
maññittho: na maṃ passatīti, eso tvaṃ pāpima paccaggaḷe
ṭhito. Bhūtapubbāhaṃ pāpima Dūsī nāma māro ahosiṃ, tassa
me Kāḷī nāma bhaginī, tassā tvaṃ putto, so me tvaṃ bhāgi-
neyyo hosi. Tena kho pana pāpima samayena Kakusandho
bhagavā arahaṃ sammāsambuddho loke uppanno hoti.
Kakusandhassa kho pana pāpima bhagavato arahato sammāsam-
buddhassa Vidhura-Sañjīvaṃ nāma sāvakayugaṃ ahosi aggaṃ
bhaddayugaṃ. Yāvatā kho pana pāpima Kakusandhassa
bhagavato arahato sammāsambuddhassa sāvakā nāssu 'dha koci
āyasmatā Vidhurena samasamo hoti yadidaṃ dhammadesanāya.
Iminā kho etaṃ pāpima pariyāyena āyasmato Vidhurassa Vidhuro
Vidhuro t'; eva samaññā udapādi. Āyasmā pana pāpima
Sañjīvo araññagato pi rukkhamūlagato pi suññāgāragato pi
appakasiren'; eva saññāvedayitanirodhaṃ samāpajjati. Bhūta-
pubbaṃ pāpima āyasmā Sañjīvo aññatarasmiṃ rukkhamūle
saññāvedayitanirodhaṃ samāpanno nisinno hoti. Addasāsuṃ
kho pāpima gopālakā pasupālakā kassakā pathāvino āyas-
mantaṃ Sañjīvaṃ aññatarasmiṃ rukkhamūle saññāvedayita-
nirodhaṃ samāpannaṃ nisinnaṃ, disvāna nesaṃ etad-
ahosi: Acchariyaṃ vata bho, abbhutaṃ vata bho, ayaṃ
samaṇo nisinnako va kālakato, handa naṃ dahāmāti. Atha
kho te pāpima gopālakā pasupālakā kassakā pathāvino tiṇañ-ca
kaṭṭhañ-ca gomayañ-ca saṅkaḍḍhitvā āyasmato Sañjīvassa
kāye upacinitvā aggiṃ datvā pakkamiṃsu. Atha kho pāpi-
ma āyasmā Sañjīvo tassā rattiyā accayena tāya samāpat-
tiyā vuṭṭhahitvā cīvarāni papphoṭetvā pubbanhasamayaṃ
nivāsetvā pattacīvaraṃ ādāya gāmaṃ piṇḍāya pāvisi. Ad-
dasāsuṃ kho te pāpima gopālakā pasupālakā kassakā pathā-
vino āyasmantaṃ Sañjīvaṃ piṇḍāya carantaṃ, disvāna
nesaṃ etad-ahosi: Acchariyaṃ vata bho, abbhutaṃ vata
bho, ayaṃ samaṇo nisinnako va kālakato, svāyaṃ patisañjīvito

[page 334]
334 I. MŪLAPAṆṆĀSAṂ.
ti. Iminā kho etaṃ pāpima pariyāyena āyasmato Sañjīvassa
Sañjīvo Sañjīvo t'; eva samaññā udapādi.
Atha kho pāpima Dūsissa mārassa etad-ahosi: Imesaṃ
kho ahaṃ bhikkhūnaṃ sīlavantānaṃ kalyāṇadhammānaṃ
n'; eva jānāmi āgatiṃ vā gatiṃ vā, yan-nūnāhaṃ brāhmaṇa-
gahapatike anvāviseyyaṃ: etha tumhe bhikkhū sīlavante
kalyāṇadhamme akkosatha paribhāsatha rosetha vihesetha, app
eva nāma tumhehi akkosiyamānānaṃ paribhāsiyamānānaṃ
rosiyamānānaṃ vihesiyamānānaṃ siyā cittassa aññathattaṃ
yathā naṃ Dūsī māro labhetha otāran-ti. Atha kho te pāpima
Dūsī māro brāhmaṇagahapatike anvāvisi: Etha tumhe bhikkhū
sīlavante --pe-- aññathattaṃ yathā naṃ Dūsī māro labhetha
otāran-ti. Atha kho te pāpima brāhmaṇagahapatikā
anvāviṭṭhā Dūsinā mārena bhikkhū sīlavante kalyāṇadhamme
akkosanti paribhāsanti rosenti vihesenti: Ime pana
muṇḍakā samaṇakā ibbhā kiṇhā bandhupādāpaccā: jhāyino
'smā jhāyino 'smā ti pattakkhandhā adhomukhā madhuraka-
jātā jhāyanti pajjhāyanti nijjhāyanti apajjhāyanti. Seyyathā
pi nāma ulūko rukkhasākhāyaṃ mūsikaṃ magaya-
māno jhāyati pajjhāyati nijjhāyati apajjhāyati, evam-ev'
ime muṇḍakā samaṇakā ibohā kiṇhā bandhupādāpaccā:
jhāyino 'smā jhāyino 'smā ti pattakkhandhā adhomukhā
madhurakajātā jhāyanti pajjhāyanti nijjhāyanti apajjhāyanti.
Seyyathā pi nāma kotthu nadītīre macche magayamāno
jhāyati pajjhāyati nijjhāyati apajjhāyati, evam-ev'; ime
muṇḍakā --pe-- apajjhāyanti. Seyyathā pi nāma biḷāro
sandhisamalasaṅkaṭīre mūsikaṃ magayamāno jhāyati pajjhāyati
nijjhāyati apajjhāyati, evam-ev'; ime muṇḍakā --pe-- apaj-
jhāyanti. Seyyathā pi nāma gadrabho vahacchinno sandhi-
samalasaṅkaṭīre jhāyati pajjhāyati nijjhāyati apajjhāyati,
evam-ev'; ime muṇḍakā samaṇakā ibbhā kiṇhā bandhupādā-
paccā: jhāyino 'smā jhāyino 'smā ti pattakkhandhā adho-
mukhā madhurakajātā jhāyanti pajjhāyanti nijjhāyanti apaj-
jhāyanti. Ye kho pana pāpima tena samayena manussā
kālaṃ karonti yebhuyyena kāyassa bhedā param-maraṇā
apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti.

[page 335]
5. 10. MĀRATAJJANIYASUTTAṂ. (50) 335
Atha kho pāpima Kakusandho bhagavā arahaṃ sammā-
sambuddho bhikkhū āmantesi: Anvāviṭṭhā kho bhikkhave
brāhmaṇagahapatikā Dūsinā mārena: etha tumhe bhikkhū
sīlavante kalyāṇadhamme akkosatha paribhāsatha rosetha vi-
hesetha, app-eva nāma tumhehi akkosiyamānānaṃ pari-
bhāsiyamānānaṃ rosiyamānānaṃ vihesiyamānānaṃ siyā
cittassa aññathattaṃ yathā naṃ Dūsī māro labhetha
otāran-ti. Etha tumhe bhikkhave mettāsahagatena cetasā
ekaṃ disaṃ pharitvā viharatha, tathā dutiyaṃ tathā tatiyaṃ
tathā catutthiṃ, iti uddham-adho tiriyaṃ sabbadhi
sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā
vipulena mahaggatena appamāṇena averena abyābajjhena
pharitvā viharatha; karuṇāsahagatena cetasā --pe-- muditā-
sahagatena cetasā -- upekhāsahagatena cetasā ekaṃ disaṃ
pharitvā viharatha, tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ,
iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ
lokaṃ upekhāsahagatena cetasā vipulena mahaggatena appa-
māṇena averena abyābajjhena pharitvā viharathāti. Atha kho te
pāpima bhikkhū Kakusandhena bhagavatā arahatā sammāsam-
buddhena evaṃ ovadiyamānā evaṃ anusāsiyamānā araññagatā
pi rukkhamūlagatā pi suññāgāragatā pi mettāsahagatena cetasā
ekaṃ disaṃ pharitvā vihariṃsu, tathā dutiyaṃ tathā tatiyaṃ
tathā catutthiṃ, iti uddham-adho tiriyaṃ sabbadhi sabbatta-
tāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena
mahaggatena appamāṇena averena abyābajjhena pharitvā viha-
riṃsu, karuṇāsahagatena cetasā --pe-- muditasahagatena
cetasā -- upekhāsahagatena cetasā ekaṃ disaṃ pharitvā vi-
hariṃsu, tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ, iti ud-
dham-adho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ
upekhāsahagatena cetasā vipulena mahaggatena appamāṇena
averena abyābajjhena pharitvā vihariṃsu.
Atha kho pāpima Dūsissa mārassa etad-ahosi: Evam-
pi kho ahaṃ karonto imesaṃ bhikkhūnaṃ sīlavantānaṃ
kalyāṇadhammāṇaṃ n'; eva jānāmi āgatiṃ vā gatiṃ vā, yan-
nūnāhaṃ brāhmaṇagahapatike anvāviseyyaṃ: etha tumhe bhik-
khū sīlavante kalyāṇadhamme sakkarotha garukarotha mānetha

[page 336]
336 I. MŪLAPAṆṆĀSAṂ.
pūjetha, app-eva nāma tumhehi sakkariyamānānaṃ
garukariyamānānaṃ māniyamānānam pūjiyamānānaṃ siyā
cittassa aññathattaṃ yathā naṃ Dūsī māro labhetha otā-
ran-ti. Atha kho te pāpima Dūsī māro brāhmaṇagahapatike
anvāvisi: Etha tumhe bhikkhū sīlavante kalyāṇadhamme
sakkarotha garukarotha mānetha pūjetha, app-eva nāma
tumhehi sakkariyamānānaṃ garukariyamānānaṃ māniyamānā-
naṃ pūjiyamānānaṃ siyā cittassa aññathattaṃ yathā naṃ Dūsī
māro labhetha otāran-ti. Atha kho te pāpima brāhmaṇa-
gahapatikā anvāviṭṭhā Dūsinā mārena bhikkhū sīlavante
kalyāṇadhamme sakkaronti garukaronti mānenti pūjenti.
Ye kho pana pāpima tena samayena manussā kālaṃ karonti
yebhuyyena kāyassa bhedā param-maraṇā sugatiṃ saggaṃ
lokaṃ upapajjanti.
Atha kho pāpima Kakusandho bhagavā arahaṃ sammā-
sambuddho bhikkhū āmantesi: Anvāviṭṭhā kho bhikkhave
brāhmaṇagahapatikā Dūsinā mārena: etha tumhe bhikkhū
sīlavante kalyāṇadhamme sakkarotha garukarotha mānetha
pūjetha, app-eva nāma tumhehi sakkariyamānānaṃ garukari-
yamānānaṃ māniyamānānaṃ pūjiyamānānaṃ siyā cittassa
aññathattaṃ yathā naṃ Dūsī māro labhetha otāran-
ti. Etha tumhe bhikkhave asubhānupassī kāye viha-
ratha, āhāre paṭikkūlasaññino, sabbaloke anabhirata-
saññino, sabbasaṅkhāresu aniccānupassino ti. Atha kho te
pāpima bhikkhū Kakusandhena bhagavatā arahatā sammā-
sambuddhena evaṃ ovadiyamānā evaṃ anusāsiyamānā
araññagatā pi rukkhamūlagatā pi suññāgāragatā pi asubhānu-
passī kāye vihariṃsu, āhāre paṭikkūlasaññino, sabbaloke
anabhiratasaññino, sabbasaṅkhāresu aniccānupassino.
Atha kho pāpima Kakusandho bhagavā arahaṃ sammā-
sambuddho pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya
āyasmatā Vidhurena pacchāsamaṇena gāmaṃ piṇḍāya pāvisi.
Atha kho pāpima Dūsī māro aññataraṃ kumāraṃ anvāvisitvā
sakkharaṃ gahetvā āyasmato Vidhurassa sīse pahāraṃ
adāsi, sīsaṃ vobhindi. Atha kho pāpima āyasmā Vidhuro
bhinnena sīsena lohitena gaḷantena Kakusandhaṃ yeva

[page 337]
5. 10. MĀRATAJJANIYASUTTAṂ. (50) 337
bhagavantaṃ arahantaṃ sammāsambuddhaṃ piṭṭhito piṭṭhito
anubandhi. Atha kho pāpima Kakusandho bhagavā arahaṃ
sammāsambuddho nāgāpalokitaṃ apalokesi: na vāyaṃ Dūsī
māro mattam-aññāsīti. Sahāpalokanāya ca pana pāpima
Dūsī māro tamhā ca ṭhānā cavi mahānirayañ-ca upapajji.
Tassa kho pana pāpima mahānirayassa tayo nāmadheyyā
honti: chaphassāyataniko iti pi, saṅkusamāhato iti pi,
paccattavedaniyo iti pi. Atha kho maṃ pāpima niraya-
pālā upasaṅkamitvā etad-avocuṃ: Yadā kho te mārisa saṅ-
kunā saṅku hadaye samāgaccheyya, atha naṃ ājāneyyāsi:
vassasahassam-me niraye paccamānassāti. So kho ahaṃ
pāpima bahūni vassāni bahūni vassasatāni bahūni vassa-
sahassāni tasmiṃ mahāniraye apacciṃ, dasa vassasahassāni
tass'; eva mahānirayassa ussade apacciṃ vuṭṭhānimaṃ nāma
vedanaṃ vediyamāno. Tassa mayhaṃ pāpima evarūpo kāyo
hoti seyyathā pi manussassa, evarūpaṃ sīsaṃ hoti seyyathā
pi macchassa.
Kīdiso nirayo āsi yattha Dūsī apaccatha
Vidhuraṃ sāvakam-āsajja Kakusandhañ-ca brāhmaṇaṃ.
Sataṃ āsi ayosaṅkū, sabbe paccattavedanā,
īdiso nirayo āsi yattha Dūsī apaccatha
Vidhuraṃ sāvakam-āsajja Kakusandhañ-ca brāhmaṇaṃ.
Yo etam-abhijānāti bhikkhu Buddhassa sāvako,
tādisaṃ bhikkhum-āsajja Kaṇha dukkhaṃ nigacchasi.
Majjhe sarassa tiṭṭhanti vimānā kappaṭhāyino,
veḷuriyavaṇṇā rucirā accimanto pabhassarā,
accharā tattha naccanti puthu nānattavaṇṇiyo.
Yo etam-abhijānāti bhikkhu Buddhassa sāvako,
tādisaṃ bhikkhum-āsajja Kaṇha dukkhaṃ nigacchasi.
Yo ve Buddhena cudito bhikkhusaṅghassa pekkhato
Migāramātu pāsādaṃ pādaṅguṭṭhena kampayi,
Yo etam-abhijānāti bhikkhu Buddhassa sāvako,
tādisaṃ bhikkhum-āsajja Kaṇha dukkhaṃ nigacchasi.
Yo Vejayantaṃ pāsādaṃ pādaṅguṭṭhena kampayi
iddhibalen'; upatthaddho saṃvejesi ca devatā,

[page 338]
338 I. MŪLAPAṆṆĀSAṂ.
Yo etam-abhijānāti bhikkhu Buddhassa sāvako,
tādisaṃ bhikkhum-āsajja Kaṇha dukkhaṃ nigacchasi.
Yo Vejayante pāsāde Sakkaṃ so paripucchati:
api āvuso jānāsi taṇhakkhayavimuttiyo,
tassa Sakko viyākāsi pañhaṃ puṭṭho yathātathaṃ,
Yo etam-abhijānāti bhikkhu Buddhassa sāvako,
tādisaṃ bhikkhum-āsajja Kaṇha dukkhaṃ nigacchasi.
Yo Brahmānaṃ paripucchati Sudhammāyaṃ abhitosabhaṃ:
ajjāpi te āvuso diṭṭhi yā te diṭṭhi pure ahū,
passasi vītivattantaṃ Brahmaloke pabhassaraṃ,
Tassa Brahmā viyākāsi anupubbaṃ yathātathaṃ:
na me mārisa sā diṭṭhi yā me diṭṭhi pure ahū,
Passāmi vītivattantaṃ Brahmaloke pabhassaraṃ,
so 'haṃ ajja kathaṃ vajjaṃ: ahaṃ nicco 'mhi sassato,
Yo etam-abhijānāti bhikkhu Buddhassa sāvako,
tādisaṃ bhikkhum-āsajja Kaṇha dukkhaṃ nigacchasi.
Yo Mahāneruno kūṭaṃ vimokhena aphassayi,
vanaṃ Pubbavidehānaṃ, ye ca bhūmisayā narā,
Yo etam-abhijānāti bhikkhu Buddhassa sāvako,
tādisaṃ bhikkhum-āsajja Kaṇha dukkhaṃ nigacchasi.
Na ve aggi cetayati: ahaṃ bālaṃ ḍahāmi ti,
bālo ca jalitaṃ aggiṃ āsajjana sa ḍayhati.
Evam-eva tuvaṃ Māra āsajjana Tathāgataṃ
sayaṃ ḍahissasi attānam, bālo aggiṃ va samphusaṃ.
Apuññaṃ pasavi Māro āsajjana Tathāgataṃ;
kin-nu maññasi pāpima: na me pāpaṃ vipaccati.
Karoto cīyati pāpaṃ cirarattāya Antaka;
Māra nibbinda Buddhamhā, āsam-mā kāsi {bhikkhūsu}.
Iti Māraṃ aghaṭṭesi bhikkhu Bhesakaḷāvane,
tato so dummano yakkho tatth'; ev'; antaradhāyathāti.
MĀRATAJJANIYASUTTAṂ DASAMAṂ.
CŪḶAYAMAKAVAGGO PAÑCAMO.
MŪLAPAṆṆĀSAṂ NIṬṬHITAṂ.

[page 339]
II. 1. 1. KANDARAKASUTTAṂ. (51) 339
51.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Campāyaṃ
viharati Gaggarāya pokkharaṇiyā tīre mahatā bhikkhusaṅghena
saddhiṃ. Atha kho Pesso ca hatthārohaputto Kandarako
ca paribbājako yena Bhagavā ten'; upasaṅkamiṃsu, upasaṅ-
kamitvā Pesso hatthārohaputto Bhagavantaṃ abhivādetvā
ekamantaṃ nisīdi, Kandarako pana paribbājako Bhagavatā
saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā
ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho Kandarako parib-
bājako tuṇhībhūtaṃ tuṇhībhūtaṃ bhikkhusaṅghaṃ anuviloke-
tvā Bhagavantaṃ etad-avoca: Acchariyaṃ bho Gotama,
abbhutaṃ bho Gotama, yāvañ-c'; idaṃ bhotā Gotamena
sammā bhikkhusaṅgho paṭipādito; ye pi te bho Gotama
ahesuṃ atītam-addhānaṃ arahanto sammāsambuddhā te pi
bhagavanto etaparamaṃ yeva sammā bhikkhusaṅghaṃ
paṭipādesuṃ seyyathā pi etarahi bhotā Gotamena sammā
bhikkhusaṅgho paṭipādito; ye pi te bho Gotama bhavissanti
anāgatam-addhānaṃ arahanto sammāsambuddhā te pi
bhagavanto etaparamaṃ yeva sammā bhikkhusaṅghaṃ
paṭipādessanti seyyathā pi etarahi bhotā Gotamena sammā
bhikkhusaṅgho paṭipādito ti. -- Evam-etaṃ Kandaraka.
evam-etaṃ Kandaraka: ye pi te kandaraka ahesuṃ
atītam-addhānaṃ arahanto sammāsambuddhā te pi bhaga-
vanto etaparamaṃ yeva sammā bhikkhusaṅghaṃ paṭipādesuṃ
seyyathā pi etarahi mayā sammā bhikkhusaṅgho paṭipādito;
ye pi te Kandaraka bhavissanti anāgatam-addhānaṃ ara-
hanto sammāsambuddhā te pi bhagavanto etaparamaṃ yeva
sammā bhikkhusaṅghaṃ paṭipādessanti seyyathā pi etarahi
mayā sammā bhikkhusaṅgho paṭipādito. Santi hi Kandaraka
bhikkhū imasmiṃ bhikkhusaṅghe arahanto khīṇāsavā vusita-
vanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇa-
bhavasaṃyojanā samma-d-aññā vimuttā. Santi pana Kan-
daraka bhikkhū imasmiṃ bhikkhusaṅghe sekhā santatasīlā
santatavuttino nipakā nipakavuttino, te catusu satipaṭṭhānesu
supaṭṭhitacittā viharanti, katamesu catusu: Idha Kandaraka

[page 340]
340 II. MAJJHIMAPAṆṆĀSAṂ.
bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā
vineyya loke abhijjhādomanassaṃ, vedanāsu vedanānupassī
viharati ātāpī sampajāno satimā vineyya loke abhijjhā-
domanassaṃ, citte cittānupassī viharati ātāpī sampajāno
satimā vineyya loke abhijjhādomanassaṃ, dhammesu dham-
mānupassī viharati ātāpī sampajāno satimā vineyya loke
abhijjhādomanassan-ti.
Evaṃ vutte Pesso hatthārohaputto Bhagavantaṃ etad-
avoca: Acchariyaṃ bhante, abbhutaṃ bhante, yāva supañ-
ñattā c'; ime bhante Bhagavatā cattāro satipaṭṭhānā sattānaṃ
visuddhiyā sokapariddavānaṃ samatikkamāya dukkhadomanas-
sānaṃ atthagamāya ñāyassa adhigamāya nibbānassa sacchi-
kiriyāya. Mayam-pi hi bhante gihī odātavasanā kālena
kālaṃ imesu catusu satipaṭṭhānesu supaṭṭhitacittā viharāma:
idha mayaṃ bhante kāye kāyānupassī viharāma ātāpino
sampajānā satimanto vineyya loke abhijjhādomanassaṃ, veda-
nāsu vedanānupassī viharāma ātāpino sampajānā satimanto
vineyya loke abhijjhādomanassaṃ, citte cittānupassī viharāma
ātāpino sampajānā satimanto vineyya loke abhijjhādomanas-
saṃ, dhammesu dhammānupassī viharāma ātāpino sampajānā
satimanto vineyya loke abhijjhādomanassaṃ. Acchariyaṃ
bhante, abbhutaṃ bhante, yāvañ-c'; idaṃ bhante Bhagavā
evaṃ manussagahane evaṃ manussakasaṭe evaṃ manussa-
sāṭheyye vattamāne sattānaṃ hitāhitaṃ jānāti. Gahanaṃ h'
etaṃ bhante yadidaṃ manussā, uttānakaṃ h'; etaṃ bhante
yadidaṃ pasavo. Ahaṃ hi bhante pahomi hatthidhammaṃ
sāretuṃ, yāvatakena antarena Campaṃ gatāgataṃ karissati
sabbāni tāni sāṭheyyāni kūṭeyyāni vaṅkeyyāni jimheyyāni
pātukarissati. Amhākaṃ pana bhante dāsā ti vā pessā ti
vā kammakarā ti vā aññathā ca kāyena samudācaranti añña-
thā vācāya aññathā ca nesaṃ cittaṃ hoti. Acchariyaṃ
bhante, abbhutaṃ bhante, yāvañ-c'; idaṃ bhante Bhagavā
evaṃ manussagahane evaṃ manussakasaṭe evaṃ manussa-
sāṭheyye vattamāne sattānaṃ hitāhitaṃ jānāti. Gahanaṃ h'
etaṃ bhante yadidaṃ manussā, uttānakaṃ h'; etaṃ bhante
yadidaṃ pasavo ti. -- Evaṃ-etaṃ Pessa, evam-etaṃ Pessa,

[page 341]
1.1. KANDARAKASUTTAṂ. (51) 341
gahanaṃ h'; etaṃ Pessa yadidaṃ manussā, uttānakaṃ h'
etaṃ Pessa yadidaṃ pasavo. Cattāro 'me Pessa puggalā
santo saṃvijjamānā lokasmiṃ, katame cattāro: Idha Pessa
ekacco puggalo attantapo hoti attaparitāpanānuyogam-
anuyutto, idha pana Pessa ekacco puggalo parantapo hoti
paraparitāpanānuyogam-anuyutto. Idha Pessa ekacco pug-
galo attantapo ca hoti attaparitāpanānuyogam-anuyutto pa-
rantapo ca paraparitāpanānuyogam-anuyutto, idha pana
Pessa ekacco puggalo n'; ev'; attantapo hoti nāttaparitāpanānu-
yogam-anuyutto na parantapo na paraparitāpanānuyogam-
anuyutto, so anattantapo aparantapo diṭṭhe va dhamme nic-
chāto nibbuto sītibhūto sukhapaṭisaṃvedī brahmabhūtena
attanā viharati. Imesaṃ Pessa catunnaṃ puggalānaṃ katamo
te puggalo cittaṃ ārādhetīti.
Yvāyaṃ bhante puggalo attantapo attaparitāpanānu-
yogam-anuyutto ayaṃ me puggalo cittaṃ n'; ārādheti. Yo
pāyaṃ bhante puggalo parantapo paraparitāpanānuyogam-
anuyutto ayam-pi me puggalo cittaṃ n'; ārādheti. Yo
pāyaṃ bhante puggalo attantapo ca attaparitāpanānuyogam-
anuyutto parantapo ca paraparitāpanānuyogam-anuyutto
ayam-pi me puggalo cittaṃ n'; ārādheti. Yo ca kho
ayaṃ bhante puggalo n'; ev'; attantapo nāttaparitāpanānu-
yogam-anuyutto na parantapo na paraparitāpanānuyogam-
anuyutto, so anattantapo aparantapo diṭṭhe va dhamme nic-
chāto nibbuto sītibhūto sukhapaṭisaṃvedī brahmabhūtena
attanā viharati, ayaṃ me puggalo cittaṃ ārādhetīti. --
Kasmā pana te Pessa ime tayo puggalā cittaṃ n'; ārādhen-
tīti. -- Yvāyaṃ bhante puggalo attantapo attaparitāpanānu-
yogam-anuyutto so attānaṃ sukhakāmaṃ dukkhapaṭikkhūlaṃ
ātāpeti paritāpeti, iminā me ayaṃ puggalo cittaṃ n'; ārādheti.
Yo pāyaṃ bhante puggalo parantapo paraparitāpanānuyogam-
anuyutto so paraṃ sukhakāmaṃ dukkhapaṭikkūlaṃ ātāpeti
paritāpeti, iminā me ayaṃ puggalo cittaṃ n'; ārādheti. Yo
pāyaṃ bhante puggalo attantapo ca attaparitāpanānuyogam-
anuyutto parantapo ca paraparitāpanānuyogam-anuyutto so
attānañ-ca parañ-ca sukhakāme dukkhapaṭikkūle ātāpeti
paritāpeti, iminā me ayaṃ puggalo cittaṃ n'; ārādheti. Yo

[page 342]
342 II. MAJJHIMAPAṆṆĀSAṂ.
ca kho ayaṃ bhante puggalo n'; ev'; attantapo nāttapari-
tāpanānuyogam-anuyutto na parantapo na paraparitāpanānu-
yogam-anuyutto, so anattantapo aparantapo diṭṭhe va dhamme
nicchāto nibbuto sītibhūto sukhapaṭisaṃvedī brahmabhūtena
attanā viharati, iminā me ayaṃ puggalo cittaṃ ārādheti.
Handa ca dāni mayaṃ bhante gacchāma, bahukiccā mayaṃ
bahukaraṇīyā ti. -- Yassa dāni tvaṃ Pessa kālaṃ mañña-
sīti. Atha kho Pesso hatthārohaputto Bhagavato bhāsitaṃ
abhinanditvā anumoditvā uṭṭhāy'; āsanā Bhagavantaṃ abhi-
vādetvā padakkhiṇaṃ katvā pakkāmi.
Atha kho Bhagavā acirapakkante Pesse hatthārohaputte
bhikkhū āmantesi: Paṇḍito bhikkhave Pesso hatthārohaputto,
mahāpañño bhikkhave Pesso hatthārohaputto; sace bhikkhave
Pesso hatthārohaputto muhuttaṃ nisīdeyya yāv'; assāhaṃ ime
cattāro puggale vitthārena vibhajāmi, mahatā atthena saṃ-
yutto agamissa. Api ca bhikkhave ettāvatā pi Pesso
hatthārohaputto mahatā atthena saṃyutto ti. -- Etassa Bha-
gavā kālo, etassa Sugata kālo, yaṃ Bhagavā ime cattāro
puggale vittārena vibhajeyya, Bhagavato sutvā bhikkhū
dhāressantīti. -- Tena hi bhikkhave suṇātha sādhukaṃ
manasikarotha, bhāsissāmīti. Evaṃ bhante ti kho te bhik-
khū Bhagavato paccassosuṃ. Bhagavā etad-avoca:
Katamo ca bhikkhave puggalo attantapo attaparitāpa-
nānuyogam-anuyutto: Idha bhikkhave ekacco puggalo ace-
lako hoti muttācāro hatthāpalekhano, na ehibhadantiko na
tiṭṭhabhadantiko, nābhihaṭaṃ na uddissakaṭaṃ na nimanta-
ṇaṃ sādiyati; so na kumbhīmukhā patigaṇhāti na kaḷopi-
mukhā patigaṇhāti, na eḷakamantaraṃ na daṇḍamantaraṃ
na musalamantaraṃ, na dvinnaṃ bhuñjamānānaṃ, na gab-
bhiniyā na pāyamānāya na purisantaragatāya, na saṅkittisu,
na yattha sā upaṭṭhito hoti, na yattha makkhikā saṇḍa-
saṇḍacārinī, na macchaṃ na maṃsaṃ na suraṃ na mera-
yaṃ na thusodakaṃ pibati. So ekāgāriko vā hoti ekālopiko,
dvāgāriko vā hoti dvālopiko -- sattāgāriko vā hoti sattā-
lopiko; ekissā pi dattiyā yāpeti, dvīhi pi dattīhi yāpeti --
sattahi pi dattīhi yāpeti; ekāhikam-pi āhāraṃ āhāreti, dvī-

[page 343]
1.1. KANDARAKASUTTAṂ. (51) 343
hikam-pi āhāraṃ āhāreti -- sattāhikam-pi āhāraṃ āhāreti,
iti evarūpaṃ addhamāsikam-pi pariyāyabhattabhojanānuyogam-
anuyutto viharati. So sākabhakkho vā hoti sāmākabhakkho
vā hoti nīvārabhakkho vā hoti daddulabhakkho vā hoti
haṭabhakkho va hoti kaṇabhakkho vā hoti ācāmabhakkho vā
hoti piññākabhakkho vā hoti tiṇabhakkho vā hoti gomaya-
bhakkho vā hoti; vanamūlaphalāhāro yāpeti pavattaphala-
bhojī. So sāṇāni pi dhāreti masāṇāni pi dhāreti chava-
dussāni pi dhāreti paṃsukūlāni pi dhāreti tirīṭāni pi dhāreti
ajināni pi dhāreti ajinakkhipam-pi dhāreti kusacīram-pi
dhāreti vākacīram-pi dhāreti phalakacīram-pi dhāreti kesa-
kambalam-pi dhāreti vālakambalam-pi dhāreti ulūka-
pakkham-pi dhāreti. Kesamassulocako pi hoti kesamassu-
locanānuyogam-anuyutto, ubbhaṭṭhako pi hoti āsanapaṭik-
khitto, ukkuṭiko pi hoti ukkuṭikappadhānam-anuyutto, kaṇṭakā-
passayiko pi hoti kaṇṭakāpassaye seyyaṃ kappeti, sāyatati-
yakam-pi udakorohaṇānuyogam-anuyutto viharati. Iti eva-
rūpaṃ anekavihitaṃ kāyassa ātāpanaparitāpanānuyogam-anu-
yutto viharati. Ayaṃ vuccati bhikkhave puggalo attantapo
attaparitāpanānuyogam-anuyutto.
Katamo ca bhikkhave puggalo parantapo parapari-
tāpanānuyogam-anuyutto: Idha bhikkhave ekacco puggalo
orabbhiko hoti sūkariko sākuntiko māgaviko luddo maccha-
ghātako coro coraghātako bandhanāgāriko, ye vā pan'; aññe
pi keci kurūrakammantā. Ayaṃ vuccati bhikkhave puggalo
parantapo paraparitāpanānuyogam-anuyutto.
Katamo ca bhikkhave puggalo attantapo ca attaparitā-
panānuyogam-anuyutto parantapo ca paraparitāpanānuyogam-
anuyutto: Idha bhikkhave ekacco puggalo rājā vā hoti
khattiyo muddhāvasitto brāhmaṇo vā mahāsālo. So puratthi-
mena nagarassa navaṃ santhāgāraṃ kārāpetvā kesamassuṃ
ohāretvā kharājinaṃ nivāsetvā sappitelena kāyaṃ abbhañjitvā
magavisāṇena piṭṭhiṃ kaṇḍūvamāno santhāgāraṃ pavisati
saddhiṃ mahesiyā brāhmaṇena ca purohitena. So tattha
anantarahitāya bhūmiyā haritupattāya seyyaṃ kappeti.
Ekissā gāviyā sarūpavacchāya yaṃ ekasmiṃ thane khīraṃ

[page 344]
344 II. MAJJHIMAPAṆṆĀSAṂ.
hoti tena {rājā} yāpeti, yaṃ dutiyasmiṃ thane khīraṃ hoti
tena mahesī yāpeti, yaṃ tatiyasmiṃ thane khīraṃ hoti tena
brāhmaṇo purohito yāpeti, yaṃ catutthasmiṃ thane khīraṃ
hoti tena aggiṃ {jūhanti}, avasesena vacchako yāpeti. So
evam-āha: Ettakā usabhā haññantu yaññatthāya, ettakā
vacchatarā haññantu yaññatthāya, ettikā vacchatariyo hañ-
ñantu yaññatthāya, ettakā ajā haññantu yaññatthāya, ettakā
urabbhā haññantu yaññatthāya, ettakā rukkhā chijjantu yū-
patthāya, ettakā dabbhā lūyantu barihisatthāyāti. Ye pi
'ssa te honti dāsā ti vā pessā ti vā kammakarā ti vā te pi
daṇḍatajjitā bhayatajjitā assumukhā rudamānā parikammāni
karonti. Ayaṃ vuccati bhikkhave puggalo attantapo ca
attaparitāpanānuyogam-anuyutto parantapo ca paraparitā-
panānuyogam-anuyutto.
Katamo ca bhikkhave puggalo n'; ev'; attantapo nātta-
paritāpanānuyogam-anuyutto na parantapo na paraparitā-
panānuyogam-anuyutto, so anattantapo aparantapo diṭṭhe
va dhamme nicchāto nibbuto sītibhūto sukhapaṭisaṃveḍī
brahmabhūtena attanā viharati: Idha bhikkhave Tathāgato
loke uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno
sugato lokavidū anuttaro purisadammasārathi satthā deva-
manussānaṃ buddho bhagavā. So imaṃ lokaṃ sadevakaṃ
samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadeva-
manussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dham-
maṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ
sātthaṃ sabyañjanaṃ, kevalaparipuṇṇaṃ parisuddhaṃ brahma-
cariyaṃ pakāseti. Taṃ dhammaṃ suṇāti gahapati vā gahapati-
putto vā aññatarasmiṃ vā kule paccājāto. So taṃ dhammaṃ
sutvā Tathāgate saddhaṃ paṭilabhati. So tena saddhāpaṭi-
lābhena samannāgato iti paṭisañcikkhati: Sambādho gharāvāso
rajāpatho, abbhokāso pabbajjā, na-y-idaṃ sukaraṃ agāram
ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkha-
likhitaṃ brahmacariyaṃ carituṃ, yan-nūnāhaṃ kesamassuṃ
ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ
pabbajeyyan-ti. So aparena samayena appaṃ vā bhogak-
khandhaṃ pahāya mahantaṃ vā bhogakkhandhaṃ pahāya,

[page 345]
1.1. KANDARAKASUTTAṂ. (51) 345
appaṃ vā ñātiparivaṭṭaṃ pahāya mahantaṃ vā ñātiparivaṭṭaṃ
pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā
agārasmā anagāriyaṃ pabbajati.
So evaṃ pabbajito samāno bhikkhūnaṃ sikkhāsājīva-
samāpanno pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti,
nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūta-
hitānukampī viharati. Adinnādānaṃ pahāya adinnādānā
paṭivirato hoti, dinnādāyī dinnapāṭikaṅkhī athenena suci-
bhūtena attanā viharati. Abrahmacariyaṃ pahāya brahma-
cārī hoti ārācārī, virato methunā gāmadhammā. Musāvādaṃ
pahāya musāvādā paṭivirato hoti, saccavādī saccasandho
theto paccayiko avisaṃvādako lokassa. Pisuṇaṃ vācaṃ pa-
hāya pisuṇāya vācāya paṭivirato hoti, ito sutvā na amutra
akkhātā imesaṃ bhedāya amutra vā sutvā na imesaṃ
akkhātā amūsaṃ bhedāya, iti bhinnānaṃ vā sandhātā sa-
hitānaṃ vā anuppadātā, samaggārāmo samaggarato sam-
agganandī samaggakaraṇiṃ vācaṃ bhāsitā hoti. Pharusaṃ
vācaṃ pahāya pharusāya vācāya paṭivirato hoti, yā sā vācā
nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā
bahujanamanāpā tathārūpiṃ vācaṃ bhāsitā hoti. Samphap-
palāpaṃ pahāya samphappalāpā paṭivirato hoti, kālavādī
bhūtavādī atthavādī dhammavādī vinayavādī, nidhānavatiṃ
vācaṃ bhāsitā kālena sāpadesaṃ pariyantavatiṃ atthasaṃ-
hitaṃ. So bījagāmabhūtagāmasamārambhā paṭivirato hoti.
Ekabhattiko hoti rattūparato, virato vikālabhojanā. Nacca-
gīta-vādita-visūkadassanā paṭivirato hoti. Mālā-gandha-vile-
panadhāraṇa-maṇḍana-vibhūsanaṭṭhānā paṭivirato hoti. Uccā-
sayana-mahāsayanā paṭivirato hoti. Jātarūparajatapaṭigga-
haṇā paṭivirato hoti. Āmakadhaññapaṭiggahaṇā paṭivirato
hoti. Āmakamaṃsapaṭiggahaṇā paṭivirato hoti. Itthi-
kumārikapaṭiggahaṇā paṭivirato hoti. Dāsidāsapaṭiggahaṇā
paṭivirato hoti. Ajeḷakapaṭiggahaṇā paṭivirato hoti. Kuk-
kuṭasūkarapaṭiggahaṇā paṭivirato hoti. Hatthi-gavāssa-vaḷavā-
paṭiggahaṇā paṭivirato hoti. Khettavatthupaṭiggahaṇā paṭi-
virato hoti. Dūteyyapahiṇagamanānuyogā paṭivirato hoti.
Kayavikkayā paṭivirato hoti. Tulākūṭa-kaṃsakūṭa-mānakūṭā

[page 346]
346 II. MAJJHIMAPAṆṆĀSAṂ.
paṭivirato hoti. Ukkoṭana-vañcana-nikati-sāciyogā paṭivirato
hoti. Chedana-vadha-bandhana-viparāmosa-ālopa-sahasākārā
paṭivirato hoti. So santuṭṭho hoti kāyaparihārikena cīvarena
kucchiparihārikena piṇḍapātena, yena yen'; eva pakkamati
samādāy'; eva pakkamati. Seyyathā pi nāma pakkhī sakuṇo
yena yen'; eva ḍeti sapattabhāro va ḍeti, evam-evaṃ bhik-
khu santuṭṭho hoti kāyaparihārikena cīvarena kucchipari-
hārikena piṇḍapātena, yena yen'; eva pakkamati samādāy'
eva pakkamati. So iminā ariyena sīlakkhandhena samannā-
gato ajjhattaṃ anavajjasukhaṃ paṭisaṃvedeti. So cakkhunā
rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī; yatvā-
dhikaraṇam-enaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ
abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ
tassa saṃvarāya paṭipajjati, rakkhati cakkhundriyaṃ, cak-
khundriye saṃvaraṃ āpajjati. Sotena saddaṃ sutvā --pe--
ghānena gandhaṃ ghāyitvā -- jivhāya rasaṃ sāyitvā -- kā-
yena phoṭṭhabbaṃ phusitvā -- manasā dhammaṃ viññāya
na nimittaggāhī hoti nānubyañjanaggāhī; yatvādhikaraṇam-
enaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā
pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya
paṭipajjati, rakkhati manindriyaṃ, manindriye saṃvaraṃ
āpajjati. So iminā ariyena indriyasaṃvarena samannāgato
ajjhattaṃ abyāsekasukhaṃ paṭisaṃvedeti. So abhikkante
paṭikkante sampajānakārī hoti, ālokite vilokite sampajānakārī
hoti, samiñjite pasārite sampajānakārī hoti, saṅghāṭipatta-
cīvaradhāraṇe sampajānakārī hoti, asite pīte khāyite sāyite
sampajānakārī hoti, uccārapassāvakamme sampajānakārī hoti
gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampa-
jānakārī hoti.
So iminā ca ariyena sīlakkhandhena samannāgato iminā
ca ariyena indriyasaṃvarena samannāgato iminā ca ariyena
satisampajaññena samannāgato vivittaṃ senāsanaṃ bhajati,
araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ su-
sānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. So pacchā-
bhattaṃ piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā,
ujuṃ kāyaṃ paṇidhāya, parimukhaṃ satiṃ upaṭṭhapetvā,

[page 347]
1.1. KANDARAKASUTTAṂ. (51) 347
So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati,
abhijjhāya cittaṃ parisodheti; byāpādapadosaṃ pahāya
abyāpannacitto viharati, sabbapāṇabhūtahitānukampī byā-
pādapadosā cittaṃ parisodheti; thīnamiddhaṃ pahāya
vigatathīnamiddho viharati, ālokasaññī sato sampajāno thīna-
middhā cittaṃ parisodheti; uddhaccakukkuccaṃ pahāya
anuddhato viharati, ajjhattaṃ vūpasantacitto uddhaccakuk-
kuccā cittaṃ parisodheti; vicikicchaṃ pahāya tiṇṇavicikiccho
viharati, akathaṃkathī kusalesu dhammesu vicikicchāya cittaṃ
parisodheti.
So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya
dubbalīkaraṇe vivicc'; eva kāmehi vivicca akusalehi dhammehi
savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhā-
naṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā
ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avi-
cāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja
viharati. Pītiyā ca virāgā upekhako ca viharati sato ca
sampajāno sukhañ-ca kāyena paṭisaṃvedeti yan-taṃ ariyā
ācikkhanti: upekhako satimā sukhavihārī ti tatiyaṃ jhānaṃ
upasampajja viharati. Sukhassa ca pahānā dukkhassa ca
pahānā pubbe va somanassadomanassānaṃ atthagamā aduk-
khaṃ asukhaṃ upekhāsatipārisuddhiṃ catutthaṃ jhānaṃ
upasampajja viharati.
So evaṃ samāhite citte parisuddhe pariyodāte anaṅ-
gaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānej-
jappatte pubbenivāsānussatiñāṇāya cittaṃ abhininnāmeti.
So anekavihitaṃ pubbenivāsaṃ anussarati, seyyathīdaṃ
ekam-pi jātiṃ dve pi jātiyo tisso pi jātiyo catasso pi
jātiyo pañca pi jātiyo dasa pi jātiyo vīsatim-pi jātiyo
tiṃsam-pi jātiyo cattārīsam-pi jātiyo paññāsam-pi jātiyo
jātisatam-pi jātisahassam-pi jātisatasahassam-pi aneke pi
saṃvaṭṭakappe aneke pi vivaṭṭakappe aneke pi saṃvaṭṭa-
vivaṭṭakappe: amutr'; āsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo
evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto,
so tato cuto amutra uppādiṃ, tatrāp'; āsiṃ evaṃnāmo evaṃ-
gotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī

[page 348]
348 II. MAJJHIMAPAṆṆĀSAṂ.
evamāyupariyanto, so tato cuto idhūpapanno ti. Iti sākāraṃ
sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.
So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte
sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmeti. So dib-
bena cakkhunā visuddhena atikkantamānusakena satte pas-
sati cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe
sugate duggate yathākammūpage satte pajānāti: ime vata
bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena
samannāgatā manoduccaritena samannāgatā ariyānaṃ upa-
vādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa
bhedā param-maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ
upapannā; ime vā pana bhonto sattā kāyasucaritena sam-
annāgatā vacīsucaritena samannāgatā manosucaritena sam-
annāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammā-
diṭṭhikammasamādānā, te kāyassa bhedā param-maraṇā
sugatiṃ saggaṃ lokaṃ upapannā ti. Iti dibbena cakkhunā
visuddhena atikkantamānusakena satte passati cavamāne
upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate dug-
gate yathākammūpage satte pajānāti.
So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte
āsavānaṃ khayañāṇāya cittaṃ abhininnāmeti. So: idaṃ
dukkhan-ti yathābhūtaṃ pajānāti, ayaṃ dukkhasamudayo ti
yathābhūtaṃ pajānāti, ayaṃ dukkhanirodho ti yathābhūtaṃ
pajānāti, ayaṃ dukkhanirodhagāminī paṭipadā ti yathābhūtaṃ
pajānāti; ime āsavā ti yathābhūtaṃ pajānāti, ayaṃ āsava-
samudayo ti yathābhūtaṃ pajānāti, ayaṃ āsavanirodho ti
yathābhūtaṃ pajānāti, ayaṃ āsavanirodhagāminī paṭipadā ti
yathābhūtaṃ pajānāti. Tassa evaṃ jānato evaṃ passato
kāmāsavā pi cittaṃ vimuccati, bhavāsavā pi cittaṃ vimuccati,
avijjāsavā pi cittaṃ vimuccati, vimuttasmiṃ vimuttam-iti
ñāṇaṃ hoti; khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇī-
yaṃ nāparaṃ itthattāyāti pajānāti.
Ayaṃ vuccati bhikkhave puggalo n'; ev'; attantapo nātta-
paritāpanānuyogam-anuyutto na parantapo na parapari-

[page 349]
1.2. AṬṬHAKANĀGARASUTTAṂ. (52) 349
tāpanānuyogam-anuyutto, so anattantapo aparantapo diṭṭhe
va dhamme nicchāto nibbuto sītibhūto sukhapaṭisaṃvedī
brahmabhūtena attanā viharatīti.
Idam-avoca Bhagavā, Attamanā te bhikkhū Bha-
gavato bhāsitaṃ abhinandun-ti.
KANDARAKASUTTANTAṂ PAṬHAMAṂ.
52.
Evam-me sutaṃ. Ekaṃ samayaṃ āyasmā Ānando
Vesāliyaṃ viharati Beluvagāmake. Tena kho pana sama-
yena Dasamo gahapati Aṭṭhakanāgaro Pāṭaliputtaṃ anup-
patto hoti kenacid-eva karaṇīyena. Atha kho Dasamo
gahapati Aṭṭhakanāgaro yena Kukkuṭārāmo yena aññataro
bhikkhu ten'; upasaṅkami, upasaṅkamitvā taṃ bhikkhuṃ
abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho
Dasamo gahapati Aṭṭhakanāgaro taṃ bhikkhuṃ etad-avoca:
Kahan-nu kho bhante āyasmā Ānando etarahi viharati,
dassanakāmā hi mayan-taṃ āyasmantaṃ Ānandan-ti. Eso
gahapati āyasmā Ānando Vesāliyaṃ viharati Beluvagāmake
ti. Atha kho Dasamo gahapati Aṭṭhakanāgaro Pāṭaliputte
taṃ karaṇīyaṃ tīretvā yena Vesālī Beluvagāmako yen'
āyasmā Ānando ten'; upasaṅkami, upasaṅkamitvā āyasmantaṃ
Ānandaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno
kho Dasamo gahapati Aṭṭhakanāgaro āyasmantaṃ Ānandaṃ
etad-avoca:
Atthi nu kho bhante Ānanda tena Bhagavatā jānatā
passatā arahatā sammāsambuddhena ekadhammo akkhāto
yattha bhikkhuno appamattassa ātāpino pahitattassa viharato
avimuttaṃ vā cittaṃ vimuccati aparikkhīṇā vā āsavā parikkha-
yaṃ gacchanti ananuppattaṃ vā anuttaraṃ yogakkhemaṃ
anupāpuṇātīti. -- Atthi kho gahapati tena Bhagavatā jānatā
passatā arahatā sammāsambuddhena ekadhammo akkhāto

[page 350]
350 II. MAJJHIMAPAṆṆĀSAṂ.
yattha bhikkhuno appamattassa ātāpino pahitattassa viharato
avimuttañ-c'; eva cittaṃ vimuccati aparikkhīṇā ca āsavā
parikkhayaṃ gacchanti ananuppattañ-ca anuttaraṃ yogak-
khemaṃ anupāpuṇātīti. -- Katamo pana bhante Ānanda tena
Bhagavatā jānatā passatā arahatā sammāsambuddhena eka-
dhammo akkhāto yattha bhikkhuno appamattassa ātāpino
pahitattassa viharato avimuttañ-c'; eva cittaṃ vimuccati apa-
rikkhīṇā ca āsavā parikkhayaṃ gacchanti ananuppattañ-ca
anuttaraṃ yogakkhemaṃ anupāpuṇātīti.
Idha gahapati bhikkhu vivicc'; eva kāmehi vivicca akusa-
lehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ
paṭhamaṃ jhānaṃ upasampajja viharati. So iti paṭisañ-
cikkhati: Idam-pi kho paṭhamaṃ jhānaṃ abhisaṅkhataṃ
abhisañcetayitaṃ, yaṃ kho pana kiñci abhisaṅkhataṃ
abhisañcetayitaṃ tad-aniccaṃ nirodhadhamman-ti pa-
jānāti. So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti; no
ce āsavānaṃ khayaṃ pāpuṇāti ten'; eva dhammarāgena tāya
dhammanandiyā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ
parikkhayā opapātiko hoti tatthaparinibbāyī anāvattidhammo
tasmā lokā. Ayam-pi kho gahapati tena Bhagavatā jānatā
passatā arahatā sammāsambuddhena ekadhammo akkhāto
yattha bhikkhuno appamattassa ātāpino pahitattassa viharato
avimuttañ-c'; eva cittaṃ vimuccati aparikkhīṇā ca āsavā
parikkhayaṃ gacchanti ananuppattañ-ca anuttaraṃ yogak-
khemaṃ anupāpuṇāti.
Puna ca paraṃ gahapati bhikkhu vitakkavicārānaṃ
vūpasamā ajjhattaṃ sampasādanaṃ --pe-- dutiyaṃ jhānaṃ
upasampajja viharati. So iti paṭisañcikkhati: Idam-pi kho
dutiyaṃ jhānaṃ abhisaṅkhataṃ abhisañcetayitaṃ, yaṃ kho
pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ tad-aniccaṃ
nirodhadhamman-ti pajānāti. So tattha ṭhito āsavānaṃ
khayaṃ pāpuṇāti; no ce āsavānaṃ khayaṃ pāpuṇāti ten'
eva dhammarāgena tāya dhammanandiyā pañcannaṃ oram-
bhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti tattha-
parinibbāyī anāvattidhammo tasmā lokā. Ayam-pi kho
gahapati tena Bhagavatā jānatā passatā arahatā sammā-

[page 351]
1.2. AṬṬHAKANĀGARASUTTAṂ. (52) 351
sambuddhena ekadhammo akkhāto yattha bhikkhuno appa-
mattassa ātāpino pahitattassa viharato avimuttañ-c'; eva
cittaṃ vimuccati aparikkhīṇā ca āsavā parikkhayaṃ gac-
chanti ananuppattañ-ca anuttaraṃ yogakkhemaṃ anupāpuṇāti.
Puna ca paraṃ gahapati bhikkhu pītiyā ca virāgā --pe--
tatiyaṃ jhānaṃ upasampajja viharati. So iti paṭisañcikkhati:
Idam-pi kho tatiyaṃ jhānaṃ abhisaṅkhataṃ abhisañceta-
yitaṃ, yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ
tad-aniccaṃ nirodhadhamman-ti pajānāti. So tattha ṭhito
--pe-- anuttaraṃ yogakkhemaṃ anupāpuṇāti.
Puna ca paraṃ gahapati bhikkhu sukhassa ca pahānā
dukkhassa ca pahānā --pe-- catutthaṃ jhānaṃ upasampajja
viharati. So iti paṭisañcikkhati: Idam-pi kho catutthaṃ
jhānaṃ abhisaṅkhataṃ abhisañcetayitaṃ, yaṃ kho pana
kiñci abhisaṅkhataṃ abhisañcetayitaṃ tad-aniccaṃ nirodha-
dhamman-ti pajānāti. So tattha ṭhito --pe-- anuttaraṃ
yogakkhemaṃ anupāpuṇāti.
Puna ca paraṃ gahapati bhikkhu mettāsahagatena
cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ tathā
tatiyaṃ tathā catutthiṃ, iti uddham-adho tiriyaṃ sabbadhi
sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā
vipulena mahaggatena appamāṇena averena abyābajjhena
pharitvā viharati. So iti paṭisañcikkhati: Ayam-pi kho
mettā cetovimutti abhisaṅkhatā abhisañcetayitā, yaṃ kho
pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ tad-aniccaṃ
nirodhadhamman-ti pajānāti. So tattha ṭhito --pe-- anut-
taraṃ yogakkhemaṃ anupāpuṇāti.
Puna ca paraṃ gahapati bhikkhu karuṇāsahagatena
cetasā --pe-- muditāsahagatena cetasā --pe-- upekhāsaha-
gatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ
tathā tatiyaṃ tathā catutthiṃ, iti uddham-adho tiriyaṃ
sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekhāsahagatena
cetasā vipulena mahaggatena appamāṇena averena abyā-
bajjhena pharitvā viharati. So iti paṭisañcikkhati: Ayam-pi
kho upekhā cetovimutti abhisaṅkhatā abhisañcetayitā, yaṃ
kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ tad-aniccaṃ

[page 352]
352 II. MAJJHIMAPAṆṆĀSAṂ.
nirodhadhamman-ti pajānāti. So tattha ṭhito --pe-- anut-
taraṃ yogakkhemaṃ anupāpuṇāti.
Puna ca paraṃ gahapati bhikkhu sabbaso rūpasaññānaṃ
samatikkamā paṭighasaññānaṃ atthagamā nānattasaññānaṃ
amanasikārā ananto ākāso ti ākāsānañcāyatanaṃ upasam-
pajja viharati. So iti paṭisañcikkhati: Ayam-pi kho ākāsā-
nañcāyatanasamāpatti abhisaṅkhatā abhisañcetayitā, yaṃ kho
pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ tad-aniccaṃ
nirodhadhamman-ti pajānāti. So tattha ṭhito --pe-- anut-
taraṃ yogakkhemaṃ anupāpuṇāti.
Puna ca paraṃ gahapati bhikkhu sabbaso ākāsānañcā-
yatanaṃ samatikkamma anantaṃ viññāṇan-ti viññāṇañcā-
yatanaṃ upasampajja viharati. So iti paṭisañcikkhati:
Ayam-pi kho viññāṇañcāyatanasamāpatti abhisaṅkhatā
abhisañcetayitā, yaṃ kho pana kiñci abhisaṅkhataṃ abhi-
sañcetayitaṃ tad-aniccaṃ nirodhadhamman-ti pajānāti. So
tattha ṭhito --pe-- anuttaraṃ yogakkhemaṃ anupāpuṇāti.
Puna ca paraṃ gahapati bhikkhu sabbaso viññāṇañcā-
yatanaṃ samatikkamma na-tthi kiñcīti ākiñcaññāyatanaṃ
upasampajja viharati. So iti paṭisañcikkhati: Ayam-pi kho
ākiñcaññāyatanasamāpatti abhisaṅkhatā abhisañcetayitā, yaṃ
kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ tad-aniccaṃ
nirodhadhamman-ti pajānāti. So tattha ṭhito āsavānaṃ
khayaṃ pāpuṇāti; no ce āsavānaṃ khayaṃ pāpuṇāti ten'
eva dhammarāgena tāya dhammanandiyā pañcannaṃ oram-
bhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti tattha-
parinibbāyī anāvattidhammo tasmā lokā. Ayaṃ kho
gahapati tena Bhagavatā jānatā passatā arahatā sammā-
sambuddhena ekadhammo akkhāto yattha bhikkhuno appa-
mattassa ātāpino pahitattassa viharato avimuttañ-c'; eva
cittaṃ vimuccati aparikkhīṇā ca āsavā parikkhayaṃ gac-
chanti ananuppattañ-ca anuttaraṃ yogakkhemaṃ anupā-
puṇātīti.
Evaṃ vutte Dasamo gahapati Aṭṭhakanāgaro āyas-
mantaṃ Ānandaṃ etad-avoca: Seyyathā pi bhante Ānanda
puriso ekaṃ nidhimukhaṃ gavesanto sakid-eva ekādasa

[page 353]
1.3. SEKHASUTTAṂ. (53) 353
nidhimukhāni adhigaccheyya, evam-eva kho ahaṃ bhante
ekaṃ amatadvāraṃ gavesanto sakid-eva ekādasa amata-
dvārāni alatthaṃ savanāya. Seyyathā pi bhante purisassa
agāraṃ ekādasadvāraṃ, so tasmiṃ agāre āditte ekamekena
pi dvārena sakkuṇeyya attānaṃ sotthiṃ kātuṃ, evam-eva
kho ahaṃ bhante imesaṃ ekādasannaṃ amatadvārānaṃ
ekamekena pi amatadvārena sakkuṇissāmi attānaṃ sotthiṃ
kātuṃ. Ime hi nāma bhante aññatitthiyā ācariyassa ācariya-
dhanaṃ pariyesissanti, kiṃ panāhaṃ āyasmato Ānandassa
pūjaṃ na karissāmīti. Atha kho Dasamo gahapati Aṭṭhaka-
nāgaro Pāṭaliputtakañ-ca Vesālikañ-ca bhikkhusaṅghaṃ
sannipātāpetvā paṇītena khādaniyena bhojaniyena sahatthā
santappesi sampavāresi ekamekañ-ca bhikkhuṃ paccekadussa-
yugena acchādesi, āyasmantaṃ Ānandaṃ ticīvarena acchādesi
āyasmato ca Ānandassa pañcasataṃ vihāraṃ kārāpesīti.
AṬṬHAKANĀGARASUTTANTAṂ DUTIYAṂ.
53.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Sakkesu
viharati Kapilavatthusmiṃ Nigrodhārāme. Tena kho pana
samayena Kāpilavatthavānaṃ Sakyānaṃ navaṃ santhāgāraṃ
acirakāritaṃ hoti anajjhāvutthaṃ samaṇena vā brāhmaṇena
vā kenaci vā manussabhūtena. Atha kho Kāpilavatthavā
Sakyā yena Bhagavā ten'; upasaṅkamiṃsu, upasaṅkamitvā
Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ
nisinnā kho Kāpilavatthavā Sakyā Bhagavantaṃ etad-avo-
cuṃ: Idha bhante Kāpilavatthavānaṃ Sakyānaṃ navaṃ
santhāgāraṃ acirakāritaṃ anajjhāvutthaṃ samaṇena vā brāh-
maṇena vā kenaci vā manussabhūtena. Taṃ bhante Bha-
gavā paṭhamaṃ paribhuñjatu, Bhagavatā paṭhamaṃ pari-
bhuttaṃ pacchā Kāpilavatthavā Sakyā paribhuñjissanti, tad-
assa Kāpilavatthavānaṃ Sakyānaṃ dīgharattaṃ hitāya

[page 354]
354 II. MAJJHIMAPAṆṆĀSAṂ.
sukhāyāti. Adhivāsesi Bhagavā tuṇhībhāvena. Atha kho
Kāpilavatthavā Sakyā Bhagavato adhivāsanaṃ viditvā uṭṭhāy'
āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yena
santhāgāraṃ ten'; upasaṅkamiṃsu, upasaṅkamitvā sabba-
santhariṃ santhāgāraṃ santharitvā āsanāni paññāpetvā
udakamaṇikaṃ patiṭṭhāpetvā telappadīpaṃ āropetvā yena
Bhagavā ten'; upasaṅkamiṃsu, upasaṅkamitvā Bhagavantaṃ
abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho
Kāpilavatthavā Sakyā Bhagavantaṃ etad-avocuṃ: Sabba-
santhariṃ santhataṃ bhante santhāgāraṃ, āsanāni paññattāni,
udakamaṇiko patiṭṭhāpito, telappadīpo āropito; yassa dāni
bhante Bhagavā kālaṃ maññatīti. Atha kho Bhagavā ni-
vāsetvā pattacīvaraṃ ādāya saddhiṃ bhikkhusaṅghena yena
santhāgāraṃ ten'; upasaṅkami, upasaṅkamitvā pāde pakkhā-
letvā santhāgāraṃ pavisitvā majjhimaṃ thambhaṃ nissāya
puratthābhimukho nisīdi. Bhikkhusaṅgho pi kho pāde
pakkhāletvā santhāgāraṃ pavisitvā pacchimaṃ bhittiṃ nis-
sāya puratthābhimukho nisīdi Bhagavantaṃ yeva purakkhatvā.
Kāpilavatthavā pi kho Sakyā pāde pakkhāletvā santhāgāraṃ
pavisitvā puratthimaṃ bhittiṃ nissāya pacchāmukhā nisī-
diṃsu Bhagavantaṃ yeva purakkhatvā. Atha kho Bhagavā
Kāpilavatthave Sakke bahu-d-eva rattiṃ dhammiyā kathāya
sandassetvā samādapetvā samuttejetvā sampahaṃsetvā āyas-
mantaṃ Ānandaṃ āmantesi: Paṭibhātu taṃ Ānanda Kāpila-
vatthavānaṃ Sakyānaṃ sekho pāṭipado; piṭṭhim-me agilā-
yati, tam-ahaṃ āyamissāmīti. Evaṃ bhante ti kho āyasmā
Ānando Bhagavato paccassosi. Atha kho Bhagavā catuggu-
ṇaṃ saṅghāṭiṃ paññāpetvā dakkhiṇena passena sīhaseyyaṃ
kappesi pāde pādaṃ accādhāya sato sampajāno uṭṭhāna-
saññaṃ manasikaritvā.
Atha kho āyasmā Ānando Mahānāmaṃ Sakyaṃ āman-
tesi: Idha Mahānāma ariyasāvako sīlasampanno hoti, indri-
yesu guttadvāro hoti, bhojane mattaññū hoti, jāgariyaṃ anu-
yutto hoti, sattahi saddhammehi samannāgato hoti, catunnaṃ
jhānānaṃ abhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ
nikāmalābhī hoti akicchalābhī akasiralābhī. Kathañ-ca

[page 355]
1.3. SEKHASUTTAṂ. (53) 355
Mahānāma ariyasāvako sīlasampanno hoti: Idha Mahānāma
ariyasāvako sīlavā hoti, pātimokkhasaṃvarasaṃvuto viharati
ācāragocarasampanno, aṇumattesu vajjesu bhayadassāvī,
samādāya sikkhati sikkhāpadesu. Evaṃ kho Mahānāma
ariyasāvako sīlasampanno hoti. Kathañ-ca Mahānāma
ariyasāvako indriyesu guttadvāro hoti: Idha Mahānāma
ariyasāvako cakkhunā rūpaṃ disvā na nimittaggāhī hoti
nānubyañjanaggāhī, yatvādhikaraṇam-enaṃ cakkhundriyaṃ
asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā
dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati, rakkhati
cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjati. Sotena
saddaṃ sutvā --pe-- ghānena gandhaṃ ghāyitvā -- jivhāya
rasaṃ sāyitvā -- kāyena phoṭṭhabbaṃ phusitvā -- manasā
dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī,
yatvādhikaraṇam-enaṃ manindriyaṃ asaṃvutaṃ viharantaṃ
abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ
tassa saṃvarāya paṭipajjati, rakkhati manindriyaṃ, manin-
driye saṃvaraṃ āpajjati. Evaṃ kho Mahānāma ariyasāvako
indriyesu guttadvāro hoti. Kathañ-ca Mahānāma ariya
sāvako bhojane mattaññū hoti: Idha Mahānāma ariyasāvako
paṭisaṅkhā yoniso āhāraṃ āhāreti, n'; eva davāya na madāya
na maṇḍanāya na vibhūsanāya, yāvad-eva imassa kāyassa
ṭhitiyā yāpanāya, vihiṃsūparatiyā brahmacariyānuggahāya:
iti purāṇañ-ca vedanaṃ paṭihaṅkhāmi navañ-ca vedanaṃ na
uppādessāmi, yātrā ca me bhavissati anavajjatā ca phāsu-
vihāro cāti. Evaṃ kho Mahānāma ariyasāvako bhojane mat-
taññū hoti. Kathañ-ca Mahānāma ariyasāvako jāgariyaṃ
anuyutto hoti: Idha Mahānāma ariyasāvako divasaṃ caṅka-
mena nisajjāya āvaraṇiyehi dhammehi cittaṃ parisodheti,
rattiyā paṭhamaṃ yāmaṃ caṅkamena nisajjāya āvaraṇiyehi
dhammehi cittaṃ parisodheti, rattiyā majjhimaṃ yāmaṃ
dakkhiṇena passena sīhaseyyaṃ kappeti pāde pādaṃ accā-
dhāya sato sampajāno uṭṭhānasaññaṃ manasikaritvā, rattiyā
pacchimaṃ yāmaṃ paccuṭṭhāya caṅkamena nisajjāya āvaraṇi-
yehi dhammehi cittaṃ parisodheti. Evaṃ kho Mahānāma
ariyasāvako jāgariyaṃ anuyutto hoti. Kathañ-ca Mahānāma

[page 356]
356 II. MAJJHIMAPAṆṆĀSAṂ.
ariyasāvako sattahi saddhammehi samannāgato hoti: Idha
Mahānāma ariyasāvako saddho hoti, saddahati Tathāgatassa
bodhiṃ: iti pi so Bhagavā arahaṃ sammāsambuddho vijjā-
caraṇasampanno sugato lokavidū anuttaro purisadammasārathi
satthā devamanussānaṃ buddho bhagavā ti. Hirimā hoti,
hirīyati kāyaduccaritena vacīduccaritena manoduccaritena,
hirīyati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā.
Ottāpī hoti, ottapati kāyaduccaritena vacīduccaritena mano-
duccaritena, ottapati pāpakānaṃ akusalānaṃ dhammānaṃ
samāpattiyā. Bahussuto hoti sutadharo sutasannicayo, ye te
dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā
sabyañjanā kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ
abhivadanti tathārūpā 'ssa dhammā bahussutā honti dhatā
vacasā paricitā manasā 'nupekkhitā diṭṭhiyā suppaṭividdhā.
Āraddhaviriyo viharati akusalānaṃ dhammānaṃ pahānāya
kusalānaṃ dhammānaṃ upasampadāya, thāmavā daḷha-
parakkamo anikkhittadhuro kusalesu dhammesu. Satimā
hoti paramena satinepakkena samannāgato, cirakatam-pi
cirabhāsitam-pi saritā anussaritā. Paññāvā hoti udayattha-
gāminiyā paññāya samannāgato ariyāya nibbedhikāya
sammādukkhakkhayagāminiyā. Evaṃ kho Mahānāma ariya-
sāvako sattahi saddhammehi samannāgato hoti. Kathañ-ca
Mahānāma ariyasāvako catunnaṃ jhānānaṃ abhicetasikānaṃ
diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī
akasiralābhī: Idha Mahānāma ariyasāvako vivicc'; eva kāmehi
vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ
pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Vi-
takkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso
ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ duti-
yaṃ jhānaṃ --pe-- tatiyaṃ jhānaṃ -- catutthaṃ jhānaṃ
upasampajja viharati. Evaṃ kho Mahānāma ariyasāvako ca-
tunnaṃ jhānānaṃ abhicetasikānaṃ diṭṭhadhammasukhavihārā-
naṃ nikāmalābhī hoti akicchalābhī akasiralābhī.
Yato kho Mahānāma ariyasāvako evaṃ sīlasampanno
hoti, evaṃ indriyesu guttadvāro hoti, evaṃ bhojane mattaññū
hoti, evaṃ jāgariyaṃ anuyutto hoti, evaṃ sattahi saddhammehi

[page 357]
1.3. SEKHASUTTAṂ. (53) 357
samannāgato hoti, evaṃ catunnaṃ jhānānaṃ abhicetasikānaṃ
diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī
akasiralābhī, ayaṃ vuccati Mahānāma ariyasāvako sekho
pāṭipado apuccaṇḍatāya samāpanno bhabbo abhinibbhidāya
bhabbo sambodhāya bhabbo anuttarassa yogakkhemassa adhi-
gamāya. Seyyathā pi Mahānāma kukkuṭiyā aṇḍāni aṭṭha
vā dasa vā dvādasa vā, tān'; assu kukkuṭiyā sammā adhi-
sayitāni sammā pariseditāni sammā paribhāvitāni; kiñcāpi
tassā kukkuṭiyā na evaṃ icchā uppajjeyya: aho vata me
kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā
aṇḍakosaṃ padāletvā sotthinā abhinibbhijjeyyun-ti, atha
kho bhabbā va te kukkuṭapotakā pādanakhasikhāya vā
mukhatuṇḍakena vā aṇḍakosaṃ padāletvā sotthinā abhi-
nibbhijjituṃ. Evam-eva kho Mahānāma yato ariyasāvako
evaṃ sīlasampanno hoti, evaṃ indriyesu guttadvāro hoti,
evaṃ bhojane mattaññū hoti, evaṃ jāgariyaṃ anuyutto hoti,
evaṃ sattahi saddhammehi samannāgato hoti, evaṃ catunnaṃ
jhānānaṃ abhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ ni-
kāmalābhī hoti akicchalābhī akasiralābhī, ayaṃ vuccati Ma-
hānāma ariyasāvako sekho pāṭipado apuccaṇḍatāya samā-
panno bhabbo abhinibbhidāya bhabbo sambodhāya bhabbo
anuttarassa yogakkhemassa adhigamāya. Sa kho so Mahā-
nāma ariyasāvako imaṃ yeva anuttaraṃ upekhāsatipārisuddhiṃ
āgamma anekavihitaṃ pubbenivāsaṃ anussarati, seyyathīdaṃ
ekam-pi jātiṃ dve pi jātiyo --pe-- iti sākāraṃ sauddesaṃ
anekavihitaṃ pubbenivāsaṃ anussarati; ayam-assa paṭhamā
'bhinibbhidā hoti {kukkuṭacchāpakasse^va} aṇḍakosamhā. Sa
kho so Mahānāma ariyasāvako imaṃ yeva anuttaraṃ upekhā-
satipārisuddhiṃ āgamma dibbena cakkhunā visuddhena
atikkantamānusakena satte passati cavamāne upapajjamāne,
hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate --pe-- yathā-
kammūpage satte pajānāti; ayam-assa dutiyā 'bhinibbhidā
hoti {kukkuṭacchāpakasse^va} aṇḍakosamhā. Sa kho so Mahā-
nāma ariyasāvako imaṃ yeva anuttaraṃ upekhāsatipārisuddhiṃ
āgamma āsavānaṃ bhayā anāsavaṃ cetovimuttiṃ pañña-
vimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā

[page 358]
358 II. MAJJHIMAPAṆṆĀSAṂ.
upasampajja viharati; ayam-assa tatiyā 'bhinibbhidā hoti
{kukkuṭacchāpakasse^va} aṇḍakosamhā.
Yam-pi Mahānāma ariyasāvako sīlasampanno hoti
idam-pi 'ssa hoti caraṇasmiṃ. Yam-pi Mahānāma ariya-
savako indriyesu guttadvāro hoti idam-pi 'ssa hoti cara-
ṇasmiṃ. Yam-pi Mahānāma ariyasāvako bhojane mat-
taññū hoti idam-pi 'ssa hoti caraṇasmiṃ. Yam-pi Mahā-
nāma ariyasāvako jāgariyaṃ anuyutto hoti idam-pi 'ssa
hoti caraṇasmiṃ. Yam-pi Mahānāma ariyasāvako sattahi
saddhammehi samannāgato hoti idam-pi 'ssa hoti caraṇasmiṃ.
Yam-pi Mahānāma ariyasāvako catunnaṃ jhānānaṃ abhi-
cetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti
akicchalābhī akasiralābhī idam-pi 'ssa hoti caraṇasmiṃ.
Yañ-ca kho Mahānāma ariyasāvako anekavihitaṃ pubbe-
nivāsaṃ anussarati, seyyathīdaṃ ekam-pi jātiṃ dve pi jā-
tiyo --pe-- iti sākāraṃ sauddesaṃ anekavihitaṃ pubbe-
nivāsaṃ anussarati, idam-pi 'ssa hoti vijjāya. Yam-pi
Mahānāma ariyasāvako dibbena cakkhunā visuddhena atikkanta-
mānusakena satte passati cavamāne upapajjamāne, hīne pa-
ṇīte suvaṇṇe dubbaṇṇe sugate duggate --pe-- yathākammū-
page satte pajānāti, idam-pi 'ssa hoti vijjāya. Yam-pi
Mahānāma ariyasāvako āsavānaṃ khayā anāsavaṃ ceto-
vimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā
sacchikatvā upasampajja viharati, idam-pi 'ssa hoti vijjāya.
Ayaṃ vuccati Mahānāma ariyasāvako vijjāsampanno iti pi,
caraṇasampanno iti pi, vijjācaraṇasampanno iti pi. Brahmunā
p'; esā Mahānāma Sanaṅkumārena gāthā bhāsitā:
Khattiyo seṭṭho jane tasmiṃ ye gottapaṭisārino,
vijjācaraṇasampanno so seṭṭho devamānuse ti.
Sā kho pan'; esā Mahānāma Brahmunā Sanaṅkumārena
gāthā sugītā na duggītā, subhāsitā na dubbhāsitā, attha-
saṃhitā no anatthasaṃhitā, anumatā Bhagavatā ti.
Atha kho Bhagavā uṭṭhahitvā āyasmantaṃ Ānandaṃ
āmantesi: Sādhu sādhu Ānanda, sādhu kho tvaṃ Ānanda
Kāpilavatthavānaṃ Sakyānaṃ sekhaṃ pāṭipadaṃ abhāsīti.

[page 359]
1.4. POTALIYASUTTAṂ. (54) 359
Idam-avoca āyasmā Ānando, samanuñño satthā ahosi.
Attamanā Kāpilavatthavā Sakyā āyasmato Ānandassa bhā-
sitaṃ abhinandun-ti.
SEKHASUTTANTAṂ TATIYAṂ.
54.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Aṅgutta-
rāpesu viharati; Āpaṇaṃ nāma Aṅguttarāpānaṃ nigamo.
Atha kho Bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaraṃ
ādāya Āpaṇaṃ piṇḍāya pāvisi. Āpaṇe piṇḍāya caritvā
pacchābhattaṃ piṇḍapātapaṭikkanto yen'; aññataro vanasaṇḍo
ten'; upasaṅkami divāvihārāya, taṃ vanasaṇḍaṃ ajjhogāhitvā
aññatarasmiṃ rukkhamūle nisīdi. Potaliyo pi kho gahapati
sampannanivāsapāvuraṇo chattupāhanāhi jaṅghāvihāraṃ
anucaṅkamamāno anuvicaramāno yena so vanasaṇḍo ten'
upasaṅkami, taṃ vanasaṇḍaṃ ajjhogāhitvā yena Bhagavā
ten'; upasaṅkami, upasaṅkamitvā Bhagavatā saddhiṃ sammodi,
sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ
aṭṭhāsi. Ekamantaṃ ṭhitaṃ kho Potaliyaṃ gahapatiṃ Bha-
gavā etad-avoca: Saṃvijjante kho gahapati āsanāni, sace
ākaṅkhasi nisīdāti. Evaṃ vutte Potaliyo gahapati: gaha-
pativādena maṃ samaṇo Gotamo samudācaratīti kupito anatta-
mano tuṇhī ahosi. Dutiyam-pi kho Bhagavā Potaliyaṃ gaha-
patiṃ etad-avoca: Saṃvijjante kho gahapati āsaṇāni, sace
ākaṅkhasi nisīdāti. Dutiyam-pi kho Potaliyo gahapati:
gahapativādena maṃ samaṇo Gotamo samudācaratīti kupito
anattamano tuṇhī ahosi. Tatiyam-pi kho Bhagavā Potali-
yaṃ gahapatiṃ etad-avoca: Saṃvijjante kho gahapati
āsanāni, sace ākaṅkhasi nisīdāti. Evaṃ vutte Potaliyo gaha-
pati: gahapativādena maṃ samaṇo Gotamo samudācaratīti
kupito anattamano Bhagavantaṃ etad-avoca: Ta-y-idaṃ

[page 360]
360 II. MAJJHIMAPAṆṆĀSAṂ.
bho Gotama na-cchannaṃ, ta-y-idaṃ na-ppatirūpaṃ, yaṃ
maṃ tvaṃ gahapativādena samudācarasīti. -- Te hi te gaha-
pati ākārā te liṅgā te nimittā yathā taṃ gahapatissāti. --
Tathā hi pana me bho Gotama sabbe kammantā paṭikkhittā
sabbe vohārā samucchinnā ti. -- Yathākathaṃ pana te
gahapati sabbe kammantā paṭikkhittā sabbe vohārā samuc-
chinnā ti. -- Idha me bho Gotama yaṃ ahosi dhanaṃ vā
dhaññaṃ vā rajataṃ vā jātarūpaṃ vā sabban-taṃ puttānaṃ
dāyajjaṃ niyyātaṃ, tatthāhaṃ anovādī anupavādī ghāsac-
chādanaparamo viharāmi. Evaṃ kho me bho Gotama sabbe
kammantā paṭikkhittā sabbe vohārā samucchinnā ti. --
Aññathā kho tvaṃ gahapati vohārasamucchedaṃ vadasi
aññathā ca pana ariyassa vinaye vohārasamucchedo hotīti. --
Yathākathaṃ pana bhante ariyassa vinaye vohārasamucchedo
hoti. Sādhu me bhante Bhagavā tathā dhammaṃ desetu
yathā ariyassa vinaye vohārasamucchedo hotīti. -- Tena hi
gahapati suṇāhi sādhukaṃ manasikarohi, bhāsissāmīti. Evaṃ
bhante ti kho Potaliyo gahapati Bhagavato paccassosi. Bha-
gavā etad-avoca:
Aṭṭha kho ime gahapati dhammā ariyassa vinaye
vohārasamucchedāya saṃvattanti, katame aṭṭha: Apāṇāti-
pātaṃ nissāya pāṇātipāto pahātabbo, dinnādānaṃ nissāya
adinnādānaṃ pahātabbaṃ, saccaṃ vācaṃ nissāya musāvādo
pahātabbo, apisuṇaṃ vācaṃ nissāya pisuṇā vācā pahātabbā,
agiddhilobhaṃ nissāya giddhilobho pahātabbo, anindārosaṃ
nissāya nindāroso pahātabbo, akodhupāyāsaṃ nissāya ko-
dhupāyāso pahātabbo, anatimānaṃ nissāya atimāno pahā-
tabbo. Ime kho gahapati aṭṭha dhammā saṅkhittena vuttā
vitthārena avibhattā ariyassa vinaye vohārasamucchedāya
saṃvattantīti. -- Ye 'me bhante Bhagavatā aṭṭha dhammā
saṅkhittena vuttā vitthārena avibhattā ariyassa vinaye vohāra-
samucchedāya saṃvattanti, sādhu me bhante Bhagavā ime
aṭṭha dhamme vitthārena vibhajatu anukampaṃ upādāyāti. --
Tena hi gahapati suṇāhi sādhukaṃ manasikarohi, bhāsissā-
mīti. Evaṃ bhante ti kho Potaliyo gahapati Bhagavato
paccassosi. Bhagavā etad-avoca:

[page 361]
1.4. POTALIYASUTTAṂ. (54) 361
Apāṇātipātaṃ nissāya pāṇāṭipāto pahātabbo ti iti kho
pan'; etaṃ vuttaṃ, kiñ-c'; etaṃ paṭicca vuttaṃ: Idha gaha-
pati ariyasāvako iti paṭisañcikkhati: Yesaṃ kho ahaṃ saṃyo-
janānaṃ hetu pāṇātipātī assaṃ tesāhaṃ saṃyojanānaṃ pa-
hānāya samucchedāya paṭipanno; ahañ-c'; eva kho pana
pāṇātipātī assaṃ, attā pi maṃ upavadeyya pāṇātipātapaccayā,
anuvicca viññū garaheyyuṃ pāṇātipātapaccayā, kāyassa bhedā
param-maraṇā duggati pāṭikaṅkhā pāṇātipātapaccayā. Etad-
eva kho pana saṃyojanaṃ etaṃ nīvaraṇaṃ yadidaṃ pāṇāti-
pāto, ye ca pāṇātipātapaccayā uppajjeyyuṃ āsavā vighāta-
pariḷāhā pāṇātipātā paṭiviratassa evaṃ-sa te āsavā vighāta-
pariḷāhā na honti. Apāṇātipātaṃ nissāya pāṇātipāto pahā-
tabbo ti iti yan-taṃ vuttaṃ idam-etaṃ paṭicca vuttaṃ.
Dinnādānaṃ nissāya adinnādānaṃ pahātabban-ti iti
kho pan'; etaṃ vuttaṃ, kiñ-c'; etaṃ paṭicca vuttaṃ: Idha
gahapati ariyasāvako iti paṭisañcikkhati: Yesaṃ kho ahaṃ
saṃyojanānaṃ hetu adinnādāyī assaṃ tesāhaṃ saṃyojanānaṃ
pahānāya samucchedāya paṭipanno; ahañ-c'; eva kho pana
adinnādāyī assaṃ, attā pi maṃ upavadeyya adinnādāna-
paccayā, anuvicca viññū garaheyyuṃ adinnādānapaccayā, kā-
yassa bhedā param-maraṇā duggati pāṭikaṅkhā adinnādāna-
paccayā. Etad-eva kho pana saṃyojanaṃ etaṃ nivaraṇaṃ
yadidaṃ adinnādānaṃ, ye ca adinnādānapaccayā uppajjeyyuṃ
āsavā vighātapariḷāhā adinnādānā paṭiviratassa evaṃ-sa te
āsavā vighātapariḷāhā na honti. Dinnādānaṃ nissāya
adinnādānaṃ pahātabban-ti iti yan-taṃ vuttaṃ idam-etaṃ
paṭicca vuttaṃ.
Saccaṃ vācaṃ nissāya musāvādo pahātabbo ti iti kho
pan'; etaṃ vuttaṃ, kiñ-c'; etaṃ paṭicca vuttaṃ: Idha gahe-
pati ariyasāvako iti paṭisañcikkhati: Yesaṃ kho ahaṃ saṃ-
yojanānaṃ hetu musāvādī assaṃ tesāhaṃ saṃyojanānaṃ pa-
hānāya samucchedāya paṭipanno; ahañ-c'; eva kho pana
musāvādī assaṃ, attā pi maṃ upavadeyya musāvādapaccayā,
anuvicca viññū garaheyyuṃ musāvādapaccayā, kāyassa bhedā
param-maraṇā duggati pāṭikaṅkhā musāvādapaccayā. Etad-
eva kho pana saṃyojanaṃ etaṃ nīvaraṇaṃ yadidaṃ musā-

[page 362]
362 II. MAJJHIMAPAṆṆĀSAṂ.
vādo, ye ca musāvādapaccayā uppajjeyyuṃ āsavā vighāta-
pariḷāhā musāvādā paṭiviratassa evaṃ-sa te āsavā vighāta-
pariḷāhā na honti. Saccaṃ vācaṃ nissāya musāvādo pahā-
tabbo ti iti yan-taṃ vuttaṃ idam-etaṃ paṭicca vuttaṃ.
Apisuṇaṃ vācaṃ nissāya pisuṇā vācā pahātabbā ti iti
kho pan'; etaṃ vuttaṃ, kiñ-c'; etaṃ paṭicca vuttaṃ: Idha
gahapati ariyasāvako iti paṭisañcikkhati: Yesaṃ kho ahaṃ
saṃyojanānaṃ hetu pisuṇāvāco assaṃ tesāhaṃ saṃyojanānaṃ
pahānāya samucchedāya paṭipanno; ahañ-c'; eva kho pana
pisuṇāvāco assaṃ, attā pi maṃ upavadeyya pisuṇāvācāpaccayā,
anuvicca viññū garaheyyuṃ pisuṇāvācāpaccayā, kāyassa bhedā
param-maraṇā duggati pāṭikaṅkhā pisuṇāvācāpaccayā. Etad-
eva kho pana saṃyojanaṃ etaṃ nīvaraṇaṃ yadidaṃ pisuṇā
vācā, ye ca pisuṇāvācāpaccayā uppajjeyyuṃ āsavā vighāta-
pariḷāhā pisuṇāya vācāya paṭiviratassa evaṃ-sa te āsavā
vighātapariḷāhā na honti. Apisuṇaṃ vācaṃ nissāya pisuṇā
vācā pahātabbā ti iti yan-taṃ vuttaṃ idam-etaṃ paṭicca
vuttaṃ.
Agiddhilobhaṃ nissāya giddhilobho pahātabbo ti iti kho
pan'; etaṃ vuttaṃ, kiñ-c'; etaṃ paṭicca vuttaṃ: Idha gaha-
pati ariyasāvako iti paṭisañcikkhati: Yesaṃ kho ahaṃ saṃ-
yojanānaṃ hetu giddhilobhī assaṃ tesāhaṃ saṃyojanānaṃ
pahānāya samucchedāya paṭipanno; ahañ-c'; eva kho pana
giddhilobhī assaṃ, attā pi maṃ upavadeyya giddhilobha-
paccayā, anuvicca viññū garaheyyuṃ giddhilobhapaccayā, kā-
yassa bhedā param-maraṇā duggati pāṭikaṅkhā giddhilobha-
paccayā. Etad-eva kho pana saṃyojanaṃ etaṃ nīvaraṇaṃ
yadidaṃ giddhilobho, ye ca giddhilobhapaccayā uppajjeyyuṃ
āsavā vighātapariḷāhā agiddhilobhissa evaṃ-sa te āsavā
vighātapariḷāhā na honti. Agiddhilobhaṃ nissāya giddhi-
lobho pahātabbo ti iti yan-taṃ vuttaṃ idam-etaṃ paṭicca
vuttaṃ.
Anindārosaṃ nissāya nindāroso pahātabbo ti iti kho
pan'; etaṃ vuttaṃ, kiñ-c'; etaṃ paṭicca vuttaṃ: Idha gaha-
pati ariyasāvako iti paṭisañcikkhati: Yesaṃ kho ahaṃ saṃ-
yojanānaṃ hetu nindārosī assaṃ tesāhaṃ saṃyojanānaṃ

[page 363]
1.4. POTALIYASUTTAṂ. (54) 363
pahānāya samucchedāya paṭipanno; ahañ-c'; eva kho pana
nindārosī assaṃ, attā pi maṃ upavadeyya nindārosapaccayā,
anuvicca viññū garaheyyuṃ nindārosapaccayā, kāyassa bhedā
param-maraṇā duggati pāṭikaṅkhā nindārosapaccayā. Etad-
eva kho pana saṃyojanaṃ etaṃ nīvaraṇaṃ yadidaṃ nindā-
roso, ye ca nindārosapaccayā uppajjeyyuṃ āsavā vighāta-
pariḷāhā anindārosissa evaṃ-sa te āsavā vighātapariḷāhā na
honti. Anindārosaṃ nissāya nindāroso pahātabbo ti iti yan-
taṃ vuttaṃ idam-etaṃ paṭicca vuttaṃ.
Akodhupāyāsaṃ nissāya kodhupāyāso pahātabbo ti iti
kho pan'; etaṃ vuttaṃ, kiñ-c'; etaṃ paṭicca vuttaṃ: Idha
gahapati ariyasāvako iti paṭisañcikkhati: Yesaṃ kho ahaṃ
saṃyojanānaṃ hetu kodhupāyāsī assaṃ tesāhaṃ saṃyojanānaṃ
pahānāya samucchedāya paṭipanno; ahañ-c'; eva kho pana
kodhupāyāsī assaṃ, attā pi maṃ upavadeyya kodhupāyāsa-
paccayā, anuvicca viññū garaheyyuṃ kodhupāyāsapaccayā,
kāyassa bhedā param-maraṇā duggati pāṭikaṅkhā kodhu-
pāyāsapaccayā. Etad-eva kho pana saṃyojanaṃ etaṃ
nīvaraṇaṃ yadidaṃ kodhupāyāso, ye ca kodhupāyāsapaccayā
uppajjeyyuṃ āsavā vighātapariḷāhā akodhupāyāsissa evaṃ-sa
te āsavā vighātapariḷāhā na honti. Akodhupāyāsaṃ nis-
sāya kodhupāyāso pahātabbo ti iti yan-taṃ vuttaṃ idam-
etaṃ paṭicca vuttaṃ.
Anatimānaṃ nissāya atimāno pahātabbo ti iti kho pan'
etaṃ vuttaṃ, kiñ-c'; etaṃ paṭicca vuttaṃ: Idha gahapati
ariyasāvako iti paṭisañcikkhati: Yesaṃ kho ahaṃ saṃ-
yojanānaṃ hetu atimānī assaṃ tesāhaṃ saṃyojanānaṃ pahā-
nāya samucchedāya paṭipanno; ahañ-c'; eva kho pana ati-
mānī assaṃ, attā pi maṃ upavadeyya atimānapaccayā, anu-
vicca viññū garaheyyuṃ atimānapaccayā, kāyassa bhedā
param-maraṇā duggati pāṭikaṅkhā atimānapaccayā. Etad-
eva kho pana saṃyojanaṃ etaṃ nīvaraṇaṃ yadidaṃ atimāno,
ye ca atimānapaccayā uppajjeyyuṃ āsavā vighātapariḷāhā
anatimānissa evaṃ-sa te āsavā vighātapariḷāhā na honti.
Anatimānaṃ nissāya atimāno pahātabbo ti iti yan-taṃ
vuttaṃ idam-etaṃ paṭicca vuttaṃ.

[page 364]
364 II. MAJJHIMAPAṆṆĀSAṂ.
Ime kho gahapati aṭṭha dhammā saṅkhittena vuttā
vitthārena vibhattā ye ariyassa vinaye vohārasamucchedāya
saṃvattanti, na tv-eva tāva ariyassa vinaye sabbena sabbaṃ
sabbathā sabbaṃ vohārasamucchedo hotīti. -- Yathākathaṃ
pana bhante ariyassa vinaye sabbena sabbaṃ sabbathā sab-
baṃ vohārasamucchedo hoti. Sādhu me bhante Bhagavā
tathā dhammaṃ desetu yathā ariyassa vinaye sabbena sab-
baṃ sabbathā sabbaṃ vohārasamucchedo hotīti. -- Tena
hi gahapati suṇāhi sādhukaṃ manasikarohi, bhāsissāmīti.
Evaṃ bhante ti kho Potaliyo gahapati Bhagavato paccassosi.
Bhagavā etad-avoca:
Seyyathā pi gahapati kukkuro jighacchādubbalyapareto
goghātakasūnaṃ paccupaṭṭhito assa, tam-enaṃ dakkho go-
ghātako vā goghātakantevāsī vā aṭṭhikaṅkalaṃ sunikantaṃ ni-
kantaṃ nimmaṃsaṃ lohitamakkhitaṃ upacchubheyya; taṃ kim-
maññasi gahapati: api nu so kukkuro amuṃ aṭṭhikaṅkalaṃ suni-
kantaṃ nikantaṃ nimmaṃsaṃ lohitamakkhitaṃ palikhādanto
jighacchādubbalyaṃ paṭivineyyāti. -- No h'; etaṃ bhante,
taṃ kissa hetu: aduṃ hi bhante aṭṭhikaṅkalaṃ sunikantaṃ
nikantaṃ nimmaṃsaṃ lohitamakkhitaṃ, yāvad-eva ca pana so
kukkuro kilamathassa vighātassa bhāgī assāti. -- Evam-eva
kho gahapati ariyasāvako iti paṭisañcikkhati: Aṭṭhikaṅkalū-
pamā kāmā vuttā Bhagavatā bahudukkhā bahupāyāsā, ādī-
navo ettha bhiyyo ti evam-etaṃ yathābhūtaṃ sammappaññāya
disvā yā 'yaṃ upekhā nānattā nānattasitā taṃ abhinivajjetvā
yā 'yaṃ upekhā ekattā ekattasitā yattha sabbaso lokāmisu-
pādānā aparisesā nirujjhanti tam-ev'; upekhaṃ bhāveti.
Seyyathā pi gahapati gijjho vā kaṅko vā kulalo vā
maṃsapesiṃ ādāya uḍḍayeyya, tam-enaṃ gijjhā pi kaṅkā
pi kulalā pi anupatitvā anupatitvā vitaccheyyuṃ virājeyyuṃ;
taṃ kim-maññasi gahapati: sace so gijjho vā kaṅko vā
kulalo vā taṃ maṃsapesiṃ na khippam-eva paṭinissajeyya
so tatonidānaṃ maraṇaṃ vā nigaccheyya maraṇamattaṃ vā
dukkhan-ti. -- Evaṃ bhante. -- Evam-eva kho gahapati
ariyasāvako iti paṭisañcikkhati: Maṃsapesūpamā kāmā vuttā
Bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo ti

[page 365]
1.4. POTALIYASUTTAṂ. (54) 365
evam-etaṃ yathābhūtaṃ sammappaññāya disvā yā 'yaṃ
upekhā nānattā nānattasitā taṃ abhinivajjetvā yā 'yaṃ
upekhā ekattā ekattasitā yattha sabbaso lokāmisupādānā
aparisesā nirujjhanti tam-ev'; upekhaṃ bhāveti.
Seyyathā pi gahapati puriso ādittaṃ tiṇukkaṃ ādāya
paṭivātaṃ gaccheyya; taṃ kim-maññasi gahapati: sace so
puriso taṃ ādittaṃ tiṇukkaṃ na khippam-eva paṭinissajeyya
tassa sā ādittā tiṇukkā hatthaṃ vā daheyya bāhaṃ vā da-
heyya aññataraṃ vā aṅgapaccaṅgaṃ daheyya, so tatonidānaṃ
maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhan-ti. --
Evaṃ bhante. -- Evam-eva kho gahapati ariyasāvako iti
paṭisañcikkhati: Tiṇukkūpamā kāmā vuttā Bhagavatā bahu-
dukkhā bahupāyāsā, ādīnavo ettha bhiyyo ti evam-etaṃ
yathābhūtaṃ sammappaññāya disvā --pe-- tam-ev'; upekhaṃ
bhāveti.
Seyyathā pi gahapati aṅgārakāsu sādhikaporisā pūrā
aṅgārānaṃ vītaccikānaṃ vītadhūmānaṃ, atha puriso
āgaccheyya jīvitukāmo amaritukāmo sukhakāmo dukkha-
paṭikkūlo, tam-enaṃ dve balavanto purisā nānābāhāsu ga-
hetvā aṅgārakāsuṃ upakaḍḍheyyuṃ; taṃ kim-maññasi gaha-
pati: api nu so puriso iti c'; iti c'; eva kāyaṃ sannāmeyyāti.
-- Evaṃ bhante, taṃ kissa hetu: viditaṃ hi bhante tassa
purisassa: imañ-ca ahaṃ aṅgārakāsuṃ papatissāmi tato-
nidānaṃ maraṇaṃ vā nigacchāmi maraṇamattaṃ vā dukkhan-ti.
-- Evam-eva kho gahapati ariyasāvako iti paṭisañcikkhati:
Aṅgārakāsūpamā kāmā vuttā Bhagavatā bahudukkhā bahu-
pāyāsā, ādīnavo ettha bhiyyo ti evam-etaṃ yathābhūtaṃ
sammappaññāya disvā --pe-- tam-ev'; upekhaṃ bhāveti.
Seyyathā pi gahapati puriso supinakaṃ passeyya,
ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ
pokkharaṇīrāmaṇeyyakaṃ, so paṭibuddho na kiñci passeyya,
evam-eva kho gahapati ariyasāvako iti paṭisañcikkhati:
Supinakūpamā kāmā vuttā Bhagavatā bahudukkhā bahu-
pāyāsā, ādīnavo ettha bhiyyo ti evam-etaṃ yathābhūtaṃ
sammappaññāya disvā --pe-- tam-ev'; upekhaṃ bhāveti.
Seyyathā pi gahapati puriso yācitakaṃ bhogaṃ yācitvā

[page 366]
366 II. MAJJHIMAPAṆṆĀSAṂ.
yānaṃ poroseyyaṃ pavaramaṇikuṇḍalaṃ so tehi yācitakehi
bhogehi purakkhato parivuto antarāpaṇaṃ paṭipajjeyya, tam-
enaṃ jano disvā evaṃ vadeyya: bhogī vata bho puriso, evaṃ-
kira bhogino bhogāni bhuñjantīti, tam-enaṃ sāmikā yattha
yatth'; eva passeyyuṃ tattha tatth'; eva sāni hareyyuṃ; taṃ
kim-maññasi gahapati: alan-nu kho tassa purisassa
aññathattāyāti. -- Evaṃ bhante, taṃ kissa hetu: sāmino hi
bhante sāni harantīti. -- Evam-eva kho gahapati ariya-
sāvako iti paṭisañcikkhati: Yācitakūpamā kāmā vuttā Bha-
gavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo ti
evam-etaṃ yathābhūtaṃ sammappaññāya disvā --pe-- tam-
ev'; upekhaṃ bhāveti.
Seyyathā pi gahapati gāmassa vā nigamassa vā avidūre
tibbo vanasaṇḍo, tatr'; assa rukkho sampannaphalo ca upa-
pannaphalo ca, na cāssu kānici phalāni bhūmiyaṃ patitāni,
atha puriso āgaccheyya phalatthiko phalagavesī phalapari-
yesanaṃ caramāno, so taṃ vanasaṇḍaṃ ajjhogāhitvā taṃ ruk-
khaṃ passeyya sampannaphalañ-ca upapannaphalañ-ca,
tassa evam-assa: ayaṃ kho rukkho sampannaphalo ca upa-
pannaphalo ca, na-tthi ca kānici phalāni bhūmiyaṃ patitāni,
jānāmi kho panāhaṃ rukkhaṃ ārohituṃ, yan-nūnāhaṃ imaṃ
rukkhaṃ ārohitvā yāvadatthañ-ca khādeyyaṃ ucchaṅgañ-ca
pūreyyan-ti; so taṃ rukkhaṃ ārohitvā yāvadatthañ-ca khā-
deyya ucchaṅgañ-ca pūreyya. Atha dutiyo puriso āgac-
cheyya phalatthiko phalagavesī phalapariyesanaṃ caramāno
tiṇhaṃ kuṭhāriṃ ādāya, so taṃ vanasaṇḍaṃ ajjhogāhitvā
taṃ rukkhaṃ passeyya sampannaphalañ-ca upapannaphalañ-
ca, tassa evam-assa: ayaṃ kho rukkho sampannaphalo ca
upapannaphalo ca, na-tthi ca kānici phalāni bhūmiyaṃ patitāni,
na kho panāhaṃ jānāmi rukkhaṃ ārohituṃ, yan-nūnāhaṃ imaṃ
rukkhaṃ mūlato chetvā yāvadatthañ-ca khādeyyaṃ ucchaṅ-
gañ-ca pūreyyan-ti; so taṃ rukkhaṃ mūlato chindeyya.
Taṃ kim-maññasi gahapati: asu yo so puriso paṭhamaṃ ruk-
khaṃ ārūḷho sace so na khippam-eva oroheyya tassa so
rukkho papatanto hatthaṃ vā bhañjeyya pādaṃ vā bhañ-
jeyya aññataraṃ vā aṅgapaccaṅgam bhañjeyya, so tato-

[page 367]
1.4. POTALIYASUTTAṂ. (54) 367
nidānaṃ maraṇaṃ va nigaccheyya maraṇamattaṃ vā dukkhan-
ti. -- Evaṃ bhante. -- Evam-eva kho gahapati ariyasāvako
iti paṭisañcikkhati: Rukkhaphalūpamā kāmā vuttā Bhaga-
vatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo ti evam-
etaṃ yathābhūtaṃ sammappaññāya disvā yā 'yaṃ upekhā
nānattā nānattasitā taṃ abhinivajjetvā yā 'yaṃ upekhā
ekattā ekattasitā yattha sabbaso lokāmisupādānā aparisesā
nirujjhanti tam-ev'; upekhaṃ bhāveti.
Sa kho so gahapati ariyasāvako imaṃ yeva anuttaraṃ
upekhāsatipārisuddhiṃ āgamma anekavihitaṃ pubbenivāsaṃ
anussarati, seyyathīdaṃ ekam-pi jātiṃ dve pi jātiyo tisso
pi jātiyo --pe-- iti sākāraṃ sauddesaṃ anekavihitaṃ pubbe-
nivāsaṃ anussarati. Sa kho so gahapati ariyasāvako imaṃ
yeva anuttaraṃ upekhāsatipārisuddhiṃ āgamma dibbena cak-
khunā visuddhena atikkantamānusakena satte passati cava-
māne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate
duggate --pe-- yathākammūpage satte pajānāti. Sa kho so
gahapati ariyasāvako imaṃ yeva anuttaraṃ upekhāsatipāri-
suddhiṃ āgamma āsavānaṃ khayā anāsavaṃ cetovimuttiṃ
paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā
upasampajja viharati.
Ettāvatā kho gahapati ariyassa vinaye sabbena sabbaṃ
sabbathā sabbaṃ vohārasamucchedo hoti. Taṃ kim-maññasi
gahapati: yathā ariyassa vinaye sabbena sabbaṃ sabbathā
sabbaṃ vohārasamucchedo hoti, api nu tvaṃ evarūpaṃ vo-
hārasamucchedaṃ attani samanupassasīti. -- Ko cāhaṃ
bhante ko ca ariyassa vinaye sabbena sabbaṃ sabbathā
sabbaṃ vohārasamucchedo. Ārakā 'haṃ bhante ariyassa
vinaye sabbena sabbaṃ sabbathā sabbaṃ vohārasamucchedā.
Mayaṃ hi bhante pubbe aññatitthiye paribbājake anājānīye
va samāne ājānīyā ti amaññimha, anājānīye va samāne
ājānīyabhojanaṃ bhojimha, anājānīye va samāne ājānī-
yaṭṭhāne ṭhapimha; bhikkhū pana-mayaṃ bhante ājānīye va
samāne anājānīyā ti amaññimha, ājānīye va samāne
anājānīyabhojanaṃ bhojimha, ājānīye va samāne anā-
jānīyaṭṭhāne ṭhapimha. Idāni pana mayaṃ bhante añña-

[page 368]
368 II. MAJJHIMAPAṆṆĀSAṂ.
titthiye paribbājake anājānīye va samāne anājānīyā ti jānis-
sāma, anājānīye va samāne anājānīyabhojanaṃ bhojissāma,
anājānīye va samāne anājānīyaṭṭhāne ṭhapissāma; bhikkhū
pana mayaṃ bhante ājānīye va samāne ājānīyā ti jānissāma,
ājānīye va samāne ājānīyabhojanaṃ bhojissāma, ājānīye va
samāne ājānīyaṭṭhāne ṭhapissāma. Ajanesi vata me bhante
Bhagavā samaṇesu samaṇapemaṃ, samaṇesu samaṇappasādaṃ,
samaṇesu samaṇagāravaṃ. Abhikkantaṃ bhante, abhikkantaṃ
bhante. Seyyathā pi bhante nikujjitaṃ vā ukkujjeyya, paṭic-
channaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya,
andhakāre vā telapajjotaṃ dhāreyya: cakkhumanto rūpāni
dakkhintīti, evam-evaṃ Bhagavatā anekapariyāyena dhammo
pakāsito. Esāhaṃ bhante Bhagavantaṃ saraṇaṃ gacchāmi
dhammañ-ca bhikkhusaṅghañ-ca. Upāsakam-maṃ Bha-
gavā dhāretu ajjatagge pāṇupetaṃ saraṇagatan-ti.
POTALIYASUTTANTAṂ CATUTTHAṂ.
55.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Rājagahe
viharati Jīvakassa Komārabhaccassa ambavane. Atha kho
Jīvako Komārabhacco yena Bhagavā ten'; upasaṅkami, upasaṅ-
kamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Eka-
mantaṃ nisinno kho Jīvako Komārabhacco Bhagavantaṃ
etad-avoca: Sutam-{metaṃ} bhante: samaṇaṃ Gotamaṃ
uddissa pāṇaṃ ārabhanti, taṃ samaṇo Gotamo jānaṃ ud-
dissakaṭaṃ maṃsaṃ paribhuñjati paṭiccakamman-ti Ye te
bhante evam-āhaṃsu: samaṇaṃ Gotamaṃ uddissa pāṇaṃ
ārabhanti, taṃ samaṇo Gotamo jānaṃ uddissakaṭaṃ maṃ-
saṃ paribhuñjati paṭiccakamman-ti, kacci te bhante Bha-
gavato vuttavādino, na ca Bhagavantaṃ abhūtena abbhā-
cikkhanti, dhammassa cānudhammaṃ byākaronti, na ca koci
sahadhammiko vādāṇuvādo gārayhaṃ ṭhānaṃ āgacchatīti. --

[page 369]
1.5. JĪVAKASUTTAṂ. (55) 369
Ye te Jīvaka evam-āhaṃsu: samaṇaṃ Gotamaṃ uddissa
pāṇaṃ ārabhanti, taṃ samaṇo Gotamo jānaṃ uddissakaṭaṃ
maṃsaṃ paribhuñjati paṭiccakamman-ti, na me te vutta-
vādino abbhācikkhanti ca pana man-te asatā abhūtena. Tīhi
kho ahaṃ Jīvaka ṭhānehi maṃsaṃ aparibhogan-ti vadāmi:
diṭṭhaṃ sutaṃ parisaṅkitaṃ. Imehi kho ahaṃ Jīvaka tīhi
ṭhānehi maṃsaṃ aparibhogan-ti vadāmi. Tīhi kho ahaṃ
Jīvaka ṭhānehi maṃsaṃ paribhogan-ti vadāmi: adiṭṭhaṃ
asutaṃ aparisaṅkitaṃ. Imehi kho ahaṃ Jīvaka tīhi ṭhānehi
maṃsaṃ paribhogan-ti vadāmi.
idha Jīvaka bhikkhu aññataraṃ gāmaṃ vā nigamaṃ
vā upanissāya viharati. So mettāsahagatena cetasā ekaṃ
disaṃ pharitvā viharati, tathā dutiyaṃ tathā tatiyaṃ tathā
catutthiṃ, iti uddham-adho tiriyaṃ sabbadhi sabbattatāya
sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena ma-
haggatena appamāṇena averena abyābajjhena pharitvā vi-
harati. Tam-enaṃ gahapati vā gahapatiputto vā upasaṅ-
kamitvā svātanāya bhattena nimanteti. Ākaṅkhamāno va
Jīvaka bhikkhu adhivāseti. So tassā rattiyā accayena pub-
banhasamayaṃ nivāsetvā pattacīvaram-ādāya yena tassa
gahapatissa vā gahapatiputtassa vā nivesanaṃ ten'; upasaṅ-
kamati, upasaṅkamitvā paññatte āsane nisīdati, tam-enaṃ
so gahapati vā gahapatiputto vā paṇītena piṇḍapātena pari-
visati. Tassa na evaṃ hoti: sādhu vata māyaṃ gahapati vā
gahapatiputto vā paṇītena piṇḍapātena parivisati, aho vata
māyaṃ gahapati vā gahapatiputto vā āyatim-pi evarūpena
paṇītena piṇḍapātena pariviseyyāti, evaṃ pi 'ssa na hoti.
So taṃ piṇḍapātaṃ agathito amucchito anajjhopanno ādīnava-
dassāvī nissaraṇapañño paribhuñjati. Taṃ kim-maññasi
Jīvaka: api nu so bhikkhu tasmiṃ samaye attabyābādhāya
vā ceteti parabyābādhāya vā ceteti ubhayabyābādhāya vā
cetetīti. -- No h'; etaṃ bhante. -- Nanu so Jīvaka bhikkhu
tasmiṃ samaye anavajjaṃ yeva āhāraṃ āhāretīti. -- Evaṃ
bhante. Sutaṃ {metaṃ} bhante: Brahmā mettāvihārī ti.
Tam-me idaṃ bhante Bhagavā sakkhi diṭṭho, Bhagavā hi
bhante mettāvihārī ti. -- Yena kho Jīvaka rāgena yena

[page 370]
370 II. MAJJHIMAPAṆṆĀSAṂ.
dosena yena mohena byāpādavā assa so rāgo so doso so
moho Tathāgatassa pahīno ucchinnamūlo tālāvatthukato
anabhāvakato āyatiṃ anuppādadhammo. Sace kho te Jīvaka
idaṃ sandhāya bhāsitaṃ anujānāmi te etan-ti. -- Etad-eva
kho pana me bhante sandhāya bhāsitaṃ.
Idha Jīvaka bhikkhu aññataraṃ gāmaṃ vā nigamaṃ vā
upanissāya viharati. So karuṇāsahagatena cetasā --pe--
muditāsahagatena cetasā --pe-- upekhāsahagatena cetasā
ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ tathā tatiyaṃ
tathā catutthiṃ, iti uddham-adho tiriyaṃ sabbadhi sabbatta-
tāya sabbāvantaṃ lokaṃ upekhāsahagatena cetasā vipulena
mahaggatena appamāṇena averena abyābajjhena pharitvā vi-
harati. Tam-enaṃ gahapati vā gahapatiputto vā upasaṅ-
kamitvā svātanāya bhattena nimanteti. Ākaṅkhamāno va
Jīvaka bhikkhu adhivāseti. So tassā rattiyā accayena pub-
banhasamayaṃ nivāsetvā pattacīvaram-ādāya yena tassa
gahapatissa vā gahapatiputtassa vā nivesanaṃ ten'; upasaṅ-
kamati, upasaṅkamitvā paññatte āsane nisīdati, tam-enaṃ
so gahapati vā gahapatiputto vā paṇītena piṇḍapātena pari-
visati. Tassa na evaṃ hoti: sādhu vata māyaṃ gahapati vā
gahapatiputto vā paṇītena piṇḍapātena parivisati, aho vata
māyaṃ gahapati vā gahapatiputto vā āyatim-pi evarūpena
paṇītena piṇḍapātena pariviseyyāti, evaṃ pi 'ssa na hoti.
So taṃ piṇḍapātaṃ agathito amucchito anajjhopanno ādīnava-
dassāvī nissaraṇapañño paribhuñjati. Taṃ kim-maññasi
Jīvaka: api nu so bhikkhu tasmiṃ samaye attabyābādhāya
vā ceteti parabyābādhāya vā ceteti ubhayabyābādhāya vā
cetetīti. -- No h'; etaṃ bhante. -- Nanu so Jīvaka bhikkhu
tasmiṃ samaye anavajjaṃ yeva āhāraṃ āhāretīti. -- Evaṃ
bhante. Sutaṃ metaṃ bhante: Brahmā upekhāvihārī ti.
Tam-me idaṃ bhante Bhagavā sakkhi diṭṭho, Bhagavā hi
bhante upekhāvihārī ti. -- Yena kho Jīvaka rāgena yena
dosena yena mohena vihesāvā assa arativā assa paṭighavā
assa so rāgo so doso so moho Tathāgatassa pahīno ucchinna-
mūlo tālāvatthukato anabhāvakato āyatiṃ anuppādadhammo.
Sace kho te Jīvaka idaṃ sandhāya bhāsitaṃ anujānāmi

[page 371]
1.6. UPĀLISUTTAṂ. (56) 371
te etan-ti. -- Etad-eva kho pana me bhante sandhāya
bhāsitaṃ.
Yo kho Jīvaka Tathāgataṃ vā Tathāgatasāvakaṃ vā
uddissa pāṇaṃ ārabhati so pañcahi ṭhānehi bahuṃ apuññaṃ
pasavati: Yam-pi so evam-āha: gacchatha amukaṃ nāma
pāṇaṃ ānethāti, iminā paṭhamena ṭhānena bahuṃ apuññaṃ
pasavati; yam-pi so pāṇo galappavedhakena ānīyamāno
dukkhaṃ domanassaṃ paṭisaṃvedeti, iminā dutiyena ṭhānena
bahuṃ apuññaṃ pasavati; yam-pi so evam-āha: gacchatha
imaṃ pāṇaṃ ārabhathāti, iminā tatiyena ṭhānena bahuṃ
apuññaṃ pasavati; yam-pi so pāṇo ārabhiyamāno dukkhaṃ
domanassaṃ paṭisaṃvedeti, iminā catutthena ṭhānena bahuṃ
apuññaṃ pasavati; yam-pi so Tathāgataṃ vā Tathāgata-
sāvakaṃ vā akappiyena āsādeti, iminā pañcamena ṭhānena
bahuṃ apuññaṃ pasavati. Yo kho Jīvaka Tathāgataṃ vā
Tathāgatasāvakaṃ vā uddissa pāṇaṃ ārabhati so imehi pañ-
cahi ṭhānehi bahuṃ apuññaṃ pasavatīti. Evaṃ vutte Jīvako
Komārabhacco Bhagavantaṃ etad-avoca: Acchariyaṃ bhante,
abbhutaṃ bhante. Kappiyaṃ vata bhante bhikkhū āhāraṃ
āhārenti, anavajjaṃ vata bhante bhikkhū āhāraṃ āhārenti.
Abhikkantaṃ bhante, abhikkantaṃ bhante --pe-- upāsakaṃ
maṃ Bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇagatan-ti.
JĪVAKASUTTANTAṂ PAÑCAMAṂ.
56.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Nāḷandāyaṃ
viharati Pāvārikambavane. Tena kho pana samayena Ni-
gaṇṭho Nātaputto Nāḷandāyaṃ paṭivasati mahatiyā nigaṇṭha-
parisāya saddhiṃ. Atha kho Dīghatapassī nigaṇṭho Nāḷandā-
yaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto
yena Pāvārikambavanaṃ yena Bhagavā ten'; upasaṅkami,

[page 372]
372 II. MAJJHIMAPAṆṆĀSAṂ.
upasaṅkamitvā Bhagavatā saddhiṃ sammodi, sammodanīyaṃ
kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsi. Ekamantaṃ
ṭhitaṃ kho Dīghatapassiṃ nigaṇṭhaṃ Bhagavā etad-avoca:
Saṃvijjante kho Tapassi āsanāni, sace ākaṅkhasi nisīdāti.
Evaṃ vutte Dīghatapassī nigaṇṭho aññataraṃ nīcaṃ āsanaṃ
gahetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho Dīgha-
tapassiṃ nigaṇṭhaṃ Bhagavā etad-avoca:
Kati pana Tapassi Nigaṇṭho Nātaputto kammāni paññā-
peti pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā
ti. -- Na kho āvuso Gotama āciṇṇaṃ Nigaṇṭhassa Nāta-
puttassa kammaṃ kamman-ti paññāpetuṃ, daṇḍaṃ daṇḍan-
ti kho āvuso Gotama āciṇṇaṃ Nigaṇṭhassa Nātaputtassa
paññāpetun-ti -- Kati pana Tapassi Nigaṇṭho Nātaputto
daṇḍāni paññāpeti pāpassa kammassa kiriyāya pāpassa kam-
massa pavattiyā ti. -- Tīṇi kho āvuso Gotama Nigaṇṭho
Nātaputto daṇḍāni paññāpeti pāpassa kammassa kiriyāya pā-
passa kammassa pavattiyā, seyyathīdaṃ kāyadaṇḍaṃ vacī-
daṇḍaṃ manodaṇḍan-ti. -- Kiṃ pana Tapassi aññad-eva
kāyadaṇḍaṃ aññaṃ vacīdaṇḍaṃ aññaṃ manodaṇḍan-ti. --
Aññad-eva āvuso Gotama kāyadaṇḍaṃ aññaṃ vacīdaṇḍaṃ
aññaṃ manodaṇḍan-ti. -- Imesaṃ pana Tapassi tiṇṇaṃ
daṇḍānaṃ evaṃ paṭivibhattānaṃ evaṃ paṭivisiṭṭhānaṃ kata-
maṃ daṇḍaṃ Nigaṇṭho Nātaputto mahāsāvajjataraṃ paññā-
peti pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā,
yadi vā kāyadaṇḍaṃ yadi vā vacīdaṇḍaṃ yadi vā mano-
daṇḍan-ti. -- Imesaṃ kho āvuso Gotama tiṇṇaṃ daṇḍānaṃ
evaṃ paṭivibhattānaṃ evaṃ paṭivisiṭṭhānaṃ kāyadaṇḍaṃ
Nigaṇṭho Nātaputto mahāsāvajjataraṃ paññāpeti pāpassa
kammassa kiriyāya pāpassa kammassa pavattiyā, no tathā
vacīdaṇḍaṃ no tathā manodaṇḍan-ti. -- Kāyadaṇḍan-ti
Tapassi vadesi. -- Kāyadaṇḍan-ti āvuso Gotama vadāmi. --
Kāyadaṇḍan-ti Tapassi vadesi. -- Kāyadaṇḍan-ti āvuso
Gotama vadāmi. -- Kāyadaṇḍan-ti Tapassi vadesi. --
Kāyadaṇḍan-ti āvuso Gotama vadāmīti. Itiha Bhagavā
Dīghatapassiṃ nigaṇṭhaṃ imasmiṃ kathāvatthusmiṃ yāva-
tatiyakaṃ patiṭṭhāpesi.

[page 373]
1.6. UPĀLISUTTAṂ. (56) 373
Evaṃ vutte Dīghatapassī nigaṇṭho Bhagavantaṃ etad-
avoca: Tvaṃ pan'; āvuso Gotama kati daṇḍāni paññāpesi
pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā ti.
-- Na kho Tapassi āciṇṇaṃ Tathāgatassa daṇḍaṃ daṇḍan-ti
paññāpetuṃ, kammaṃ kamman-ti kho Tapassi āciṇṇaṃ
Tathāgatassa paññāpetun-ti. -- Tvaṃ pan'; āvuso Gotama
kati kammāni paññāpesi pāpassa kammassa kiriyāya pāpassa
kammassa pavattiyā ti. -- Tīṇi kho ahaṃ Tapassi kammāni
paññāpemi pāpassa kammassa kiriyāya pāpassa kammassa
pavattiyā, seyyathīdaṃ kāyakammaṃ vacīkammaṃ mano-
kamman-ti. -- Kiṃ pan'; āvuso Gotama aññad-eva kāya-
kammaṃ aññaṃ vacīkammaṃ aññaṃ manokamman-ti. --
Aññad-eva Tapassi kāyakammaṃ aññaṃ vacīkammaṃ aññaṃ
manokamman-ti. -- Imesaṃ pan'; āvuso Gotama tiṇṇaṃ
kammānaṃ evaṃ paṭivibhattānaṃ evaṃ paṭivisiṭṭhānaṃ
katamaṃ kammaṃ mahāsāvajjataraṃ paññāpesi pāpassa kam-
massa kiriyāya pāpassa kammassa pavattiyā, yadi vā kāya-
kammaṃ yadi vā vacīkammaṃ yadi vā manokamman-ti. --
Imesaṃ kho ahaṃ Tapassi tiṇṇaṃ kammānaṃ evaṃ paṭivi-
bhattānaṃ evaṃ paṭivisiṭṭhānaṃ manokammaṃ mahāsāvajja-
taraṃ paññāpemi pāpassa kammassa kiriyāya pāpassa kam-
massa pavattiyā, no tathā kāyakammaṃ no tathā vacī-
kamman-ti. -- Manokamman-ti āvuso Gotama vadesi. --
Manokamman-ti Tapassi vadāmi --pe--. Manokamman-ti
āvuso Gotama vadesi. -- Manokamman-ti Tapassi vadāmīti.
Itiha Dīghatapassī nigaṇṭho Bhagavantaṃ imasmiṃ kathā-
vatthusmiṃ yāvatatiyakaṃ patiṭṭhāpetvā uṭṭhāy'; āsanā yena
Nigaṇṭho Nātaputto ten'; upasaṅkami.
Tena kho pana samayena Nigaṇṭho Nātaputto mahatiyā
mahatiyā gihiparisāya saddhiṃ nisinno hoti bālakiniyā Upāli-
pamukhāya. Addasā kho Nigaṇṭho Nātaputto Dīgha-
tapassiṃ nigaṇṭhaṃ dūrato va āgacchantaṃ, disvāna Dīgha-
tapassiṃ nigaṇṭhaṃ etad-avoca: Handa kuto nu tvaṃ Tapassi
āgacchasi divā divassāti. -- Ito hi kho ahaṃ bhante āgac-
chāmi samaṇassa Gotamassa santikā ti. -- Ahu pana te
Tapassi samaṇena Gotamena saddhiṃ kocid-eva kathāsallāpo

[page 374]
374 II. MAJJHIMAPAṆṆĀSAṂ.
ti. -- Ahu kho me bhante samaṇena Gotamena saddhiṃ
kocid-eva kathāsallāpo ti. -- Yathākathaṃ pana te Tapassi
ahu samaṇena Gotamena saddhiṃ kocid-eva kathāsallāpo
ti. Atha kho Dīghatapassī nigaṇṭho yāvatako ahosi Bha-
gavatā saddhiṃ kathāsallāpo taṃ sabbaṃ Nigaṇṭhassa Nāta-
puttassa ārocesi. Evaṃ vutte Nigaṇṭho Nātaputto Dīgha-
tapassiṃ nigaṇṭhaṃ etad-avoca: Sādhu sādhu Tapassi, yathā
taṃ sutavatā sāvakena samma-d-eva satthu sāsanaṃ ājā-
nantena evam-evaṃ Dīghatapassinā nigaṇṭhena samaṇassa
Gotamassa byākataṃ; kiṃ hi sobhati chavo manodaṇḍo
imassa evaṃ oḷārikassa kāyadaṇḍassa upanidhāya, atha kho
kāyadaṇḍo va mahāsāvajjataro pāpassa kammassa kiriyāya
pāpassa kammassa pavattiyā, no tathā vacīdaṇḍo no tathā
manodaṇḍo ti.
Evaṃ vutte Upāli gahapati Nigaṇṭhaṃ Nātaputtaṃ
etad-avoca: Sādhu sādhu bhante Tapassī, yathā taṃ suta-
vatā sāvakena samma-d-eva satthu sāsanaṃ ājānantena
evam-evaṃ bhadantena Tapassinā samaṇassa Gotamassa
byākataṃ; kiṃ hi sobhati chavo manodaṇḍo imassa evaṃ
oḷārikassa kāyadaṇḍassa upanidhāya, atha kho kāyadaṇḍo va
mahāsāvajjataro pāpassa kammassa kiriyāya pāpassa kam-
massa pavattiyā, no tathā vacīdaṇḍo no tathā manodaṇḍo.
Handa cāhaṃ bhante gacchāmi samaṇassa Gotamassa imas-
miṃ kathāvatthusmiṃ vādaṃ āropessāmi. Sace me samaṇo
Gotamo tathā patiṭṭhissati yathā bhadantena Tapassinā pa-
tiṭṭhāpitaṃ, seyyathā pi nāma balavā puriso dīghalomikaṃ
eḷakaṃ lomesu gahetvā ākaḍḍheyya parikaḍḍheyya sampari-
kaḍḍheyya evam-evāhaṃ samaṇaṃ Gotamaṃ vādena vādaṃ
ākaḍḍhissāmi parikaḍḍhissāmi samparikaḍḍhissāmi; seyyathā
pi nāma balavā soṇḍikākammakaro mahantaṃ soṇḍikākilañjaṃ
gambhīre udakarahade pakkhipitvā kaṇṇe gahetvā ākaḍḍheyya
parikaḍḍheyya samparikaḍḍheyya evam-evāhaṃ samaṇaṃ
Gotamaṃ vādena vādaṃ ākaḍḍhissāmi parikaḍḍhissāmi sam-
parikaḍḍhissāmi; seyyathā pi nāma balavā soṇḍikādhutto
vālaṃ kaṇṇe gahetvā odhuneyya niddhuneyya nicchādeyya
evam-evāhaṃ samaṇaṃ Gotamaṃ vādena vādaṃ odhu-

[page 375]
1.6. UPĀLISUTTAṂ. (56) 375
nissāmi niddhunissāmi nicchādessāmi; seyyathā pi nāma
kuñjaro saṭṭhihāyano gambhīraṃ pokkharaṇiṃ ogāhitvā saṇa-
dhovikaṃ nāma kiḷitajātaṃ kiḷati evam-evāhaṃ samaṇaṃ
Gotamaṃ saṇadhovikaṃ maññe kīḷitajātaṃ kīḷissāmi. Handa
cāhaṃ bhante gacchāmi samaṇassa Gotamassa imasmiṃ
kathāvatthusmiṃ vādaṃ āropessāmīti. -- Gaccha tvaṃ gaha-
pati samaṇassa Gotamassa imasmiṃ kathāvathusmiṃ vādaṃ
āropehi; ahaṃ vā hi gahapati samaṇassa Gotamassa vādaṃ
āropeyyaṃ Dīghatapassī vā nigaṇṭho tvaṃ vā ti.
Evaṃ vutte Dīghatapassī nigaṇṭho Nigaṇṭhaṃ Nāta-
puttaṃ etad-avoca: Na kho metaṃ bhante ruccati yaṃ
Upāli gahapati samaṇassa Gotamassa vādaṃ āropeyya; sa-
maṇo hi bhante Gotamo māyāvī, āvaṭṭaniṃ māyaṃ jānāti yāya
aññatitthiyānaṃ sāvake āvaṭṭetīti. -- Aṭṭhānaṃ kho etaṃ
Tapassi anavakāso yaṃ Upāli gahapati samaṇassa Gotamassa
sāvakattaṃ upagaccheyya, ṭhānañ-ca kho etaṃ vijjati yaṃ
samaṇo Gotamo Upālissa gahapatissa sāvakattaṃ upa-
gaccheyya. Gacchā tvaṃ gahapati samaṇassa Gotamassa
imasmiṃ kathāvatthusmiṃ vādaṃ āropehi; ahaṃ vā hi gaha-
pati samaṇassa Gotamassa vādaṃ āropeyyaṃ Dīghatapassī
vā nigaṇṭho tvaṃ vā ti. Dutiyam-pi kho --pe-- tatiyam-
pi kho Dīghatapassī nigaṇṭho Nigaṇṭhaṃ Nātaputtaṃ etad-
avoca: Na kho metaṃ bhante ruccati yaṃ Upāli gahapati
samaṇassa Gotamassa vādaṃ āropeyya, samaṇo hi bhante
Gotamo māyāvī, āvaṭṭaniṃ māyaṃ jānāti yāya aññatitthi-
yānaṃ sāvake āvaṭṭetīti. -- Aṭṭhānaṃ kho etaṃ Tapassi
anavakāso yaṃ Upāli gahapati samaṇassa Gotamassa sāva-
kattaṃ upagaccheyya, ṭhānañ-ca kho etaṃ vijjati yaṃ sa-
maṇo Gotamo Upālissa gahapatissa sāvakattaṃ upagaccheyya.
Gaccha tvaṃ gahapati samaṇassa Gotamassa imasmiṃ kathā-
vatthusmiṃ vādaṃ āropehi; ahaṃ vā hi gahapati samaṇassa
Gotamassa vādaṃ āropeyyaṃ Dīghatapassī vā nigaṇṭho tvaṃ
vā ti.
Evaṃ bhante ti kho Upāli gahapati Nigaṇṭhassa Nata-
puttassa paṭissutvā uṭṭhāy'; āsanā Nigaṇṭhaṃ Nātaputtaṃ
abhivādetvā padakkhiṇaṃ katvā yena Pāvārikambavanaṃ

[page 376]
376 II. MAJJHIMAPAṆṆĀSAṂ.
yena Bhagavā ten'; upasaṅkami, upasaṅkamitvā Bhagavantaṃ
abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho Upāli
gahapati Bhagavantaṃ etad-avoca: Āgamā nu khv-idha
bhante Dīghatapassī nigaṇṭho ti. -- Āgamā khv-idha gaha-
pati Dīghatapassī nigaṇṭho ti. -- Ahu pana te bhante Dīgha-
tapassinā nigaṇṭhena saddhiṃ kocid-eva kathāsallāpo ti.
-- Ahu kho me gahapati Dīghatapassinā nigaṇṭhena sad-
dhiṃ kocid-eva kathāsallāpo ti. -- Yathākathaṃ pana te
bhante ahu Dīghatapassinā nigaṇṭhena saddhiṃ kocid-eva
kathāsallāpo ti. Atha kho Bhagavā yāvatako ahosi Dīgha-
tapassinā nigaṇṭhena saddhiṃ kathāsallāpo taṃ sabbaṃ Upā-
lissa gahapatissa ārocesi. Evaṃ vutte Upāli gahapati Bha-
gavantaṃ etad-avoca: Sādhu sādhu bhante Tapassī, yathā
taṃ sutavatā sāvakena samma-d-eva satthu sāsanaṃ ājā-
nantena evam-evaṃ Dīghatapassinā nigaṇṭhena Bhagavato
byākataṃ, kiṃ hi sobhati chavo manodaṇḍo imassa evaṃ
oḷārikassa kāyadaṇḍassa upanidhāya, atha kho kāyadaṇḍo va
mahāsāvajjataro pāpassa kammassa kiriyāya pāpassa kam-
massa pavattiyā, no tathā vacīdaṇḍo no tathā manodaṇḍo
ti. -- Sace kho tvaṃ gahapati sacce patiṭṭhāya manteyyāsi
siyā no ettha kathāsallāpo ti. -- Sacce ahaṃ bhante patiṭ-
ṭhāya mantessāmi, hotu no ettha kathāsallāpo ti.
Taṃ kim-maññasi gahapati: idh'; assa nigaṇṭho ābā-
dhiko dukkhito bāḷhagilāno sītodakapaṭikkhitto uṇhodaka-
paṭisevī, so sītodakaṃ alabhamāno kālaṃ kareyya. Imassa
pana gahapati Nigaṇṭho Nātaputto katthūpapattiṃ paññā-
petīti. -- Atthi bhante Manosattā nāma devā, tattha so
upapajjati, taṃ kissa hetu: asu hi bhante manopaṭibaddho
kālaṃ karotīti. -- Gahapati gahapati, manasikaritvā kho
gahapati byākarohi, na kho te sandhīyati purimena vā pacchi-
maṃ pacchimena vā purimaṃ. Bhāsitā kho pana te gaha-
pati esā vācā: sacce ahaṃ bhante patiṭṭhāya mantessāmi,
hotu no ettha kathāsallāpo ti. -- Kiñcāpi bhante Bhagavā
evam-āha, atha kho kāyadaṇḍo va mahāsāvajjataro pāpassa
kammassa kiriyāya pāpassa kammassa pavattiyā, no tathā
vacīdaṇḍo no tathā manodaṇḍo ti. -- Taṃ kim-maññasi

[page 377]
1.6. UPĀLISUTTAṂ. (56) 377
gahapati: idh'; assa nigaṇṭho cātuyāmasaṃvarasaṃvuto sabba-
vārivārito sabbavāriyuto sabbavāridhuto sabbavāriphuṭo, so
abhikkamanto paṭikkamanto bahū khuddake pāṇe saṅghātaṃ
āpādeti. Imassa pana gahapati Nigaṇṭho Nātaputto kaṃ
vipākaṃ paññāpetīti. -- Asañcetanikaṃ bhante Nigaṇṭho
Nātaputto no mahāsāvajjaṃ paññāpetīti. -- Sace pana gaha-
pati cetetīti. -- Mahāsāvajjaṃ bhante hotīti. -- Cetanaṃ
pana gahapati Nigaṇṭho Nātaputto kismiṃ paññāpetīti. --
Manodaṇḍasmiṃ bhante ti. -- Gahapati gahapati, manasi-
karitvā kho gahapati byākarohi, na kho te sandhīyati puri-
mena vā pacchimaṃ pacchimena vā purimaṃ. Bhāsitā kho
pana te gahapati esā vācā: sacce ahaṃ bhante patiṭṭhāya
mantessāmi, hotu no ettha kathāsallāpo ti. -- Kiñcāpi
bhante Bhagavā evam-āha, atha kho kāyadaṇḍo va mahā-
sāvajjataro pāpassa kammassa kiriyāya pāpassa kammassa
pavattiyā, no tathā vacīdaṇḍo no tathā manodaṇḍo ti.
Taṃ kim-maññasi gahapati: ayaṃ Nāḷandā iddhā c'
eva phītā ca, bahujanā ākiṇṇamanussā ti. -- Evaṃ bhante,
ayaṃ Nāḷandā iddhā c'; eva phītā ca, bahujanā ākiṇṇa-
manussā ti. -- Taṃ kim-maññasi gahapati: idha puriso
āgaccheyya ukkhittāsiko, so evaṃ vadeyya: Ahaṃ yāvatikā
imissā Nāḷandāya pāṇā te ekena khaṇena ekena muhuttena
ekamaṃsakhalaṃ ekamaṃsapuñjaṃ karissāmīti. Taṃ kim-
maññasi gahapati: pahoti nu kho so puriso yāvatikā imissā
Nāḷandāya pāṇā te ekena khaṇena ekena muhuttena eka-
maṃsakhalaṃ ekamaṃsapuñjaṃ kātun-ti. -- Dasa pi bhante
purisā vīsatim-pi purisā tiṃsam-pi purisā cattārīsam-pi
purisā paññāsam-pi purisā na-ppahonti yāvatikā imissā
Nāḷandāya pāṇā te ekena khaṇena ekena muhuttena eka-
maṃsakhalaṃ ekamaṃsapuñjaṃ kātuṃ, kiṃ hi sobhati eko
chavo puriso ti. -- Taṃ kim-maññasi gahapati: idh'; āgac-
cheyya samaṇo vā brāhmaṇo vā iddhimā cetovasippatto, so
evaṃ vadeyya: Ahaṃ imaṃ Nāḷandaṃ ekena manopadosena
bhasmaṃ karissāmīti. Taṃ kim-maññasi gahapati: pa-
hoti nu kho so samaṇo vā brāhmaṇo vā iddhimā ceto-
vasippatto imaṃ Nāḷandaṃ ekena manopadosena bhasmaṃ

[page 378]
378 II. MAJJHIMAPAṆṆĀSAṂ.
kātun-ti. -- Dasa pi bhante Nāḷandā vīsatim-pi Nāḷandā
tiṃsam-pi Nāḷandā cattārīsam-pi Nāḷandā paññāsam-pi
Nāḷandā pahoti so samaṇo vā brāhmaṇo vā iddhimā ceto-
vasippatto ekena manopadosena bhasmaṃ kātuṃ, kiṃ hi so-
bhati ekā chavā Nāḷandā ti. -- Gahapati gahapati, manasi-
karitvā kho gahapati byākarohi, na kho te sandhīyati puri-
mena vā pacchimaṃ pacchimena vā purimaṃ. Bhāsitā kho
pana te gahapati esā vācā: sacce ahaṃ bhante patiṭṭhāya
mantessāmi, hotu no ettha kathāsallāpo ti. -- Kiñcāpi
bhante Bhagavā evam-āha, atha kho kāyadaṇḍo va mahā-
sāvajjataro pāpassa kammassa kiriyāya pāpassa kammassa pa-
vattiyā, no tathā vacīdaṇḍo no tathā manodaṇḍo ti. -- Taṃ
kim-maññasi gahapati: sutan-te: Daṇḍakāraññaṃ Kāliṅgā-
raññaṃ Mejjhāraññaṃ Mātaṅgāraññaṃ araññaṃ arañña-
bhūtan-ti. -- Evaṃ bhante, sutaṃ me: Daṇḍakāraññaṃ
Kāliṅgāraññaṃ Mejjhāraññaṃ Mātaṅgāraññaṃ araññaṃ
araññabhūtan-ti.- Taṃ kim-maññasi gahapati: kinti te
sutaṃ: kena taṃ Daṇḍakāraññaṃ Kāliṅgāraññaṃ Mejjhā-
raññaṃ Mātaṅgāraññaṃ araññaṃ araññabhūtan-ti. -- Sutaṃ
metaṃ bhante: isīnaṃ manopadosena taṃ Daṇḍakāraññaṃ
Kāliṅgāraññaṃ Mejjhāraññaṃ Mātaṅgāraññaṃ araññaṃ
araññabhūtan-ti. -- Gahapati gahapati, manasikaritvā kho
gahapati byākarohi, na kho te sandhīyati purimena vā
pacchimaṃ pacchimena vā purimaṃ. Bhāsitā kho pana te
gahapati esā vācā: sacce ahaṃ bhante patiṭṭhāya mantessāmi,
hotu no ettha kathāsallāpo ti.
Purimen'; evāhaṃ bhante opammena Bhagavato atta-
mano abhiraddho, api cāhaṃ imāni Bhagavato vicitrāni
pañhapaṭibhānāni sotukāmo evāhaṃ Bhagavantaṃ paccanī-
kātabbaṃ amaññissaṃ. Abhikkantaṃ bhante, abhikkantaṃ
bhante. Seyyathā pi bhante nikujjitaṃ vā ukkujjeyya, paṭic-
channaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya,
andhakāre vā telapajjotaṃ dhāreyya: cakkhumanto rūpāni
dakkhintīti, evam-evaṃ Bhagavatā anekapariyāyena dhammo
pakāsito. Esāhaṃ bhante Bhagavantaṃ saraṇaṃ gacchāmi

[page 379]
1.6. UPĀLISUTTAṂ. (56) 379
dhammañ-ca bhikkhusaṅghañ-ca, upāsakaṃ maṃ Bhagavā
dhāretu ajjatagge pāṇupetaṃ saraṇagatan-ti.
Anuviccakāraṃ kho gahapati karohi, anuviccakāro tumhā-
disānaṃ ñātamanussānaṃ sādhu hotīti. -- Iminā p'; ahaṃ
bhante Bhagavato bhiyyosomattāya attamano abhiraddho
yaṃ maṃ Bhagavā evam-āha: Anuviccakāraṃ kho gaha-
pati karohi, anuviccakāro tumhādisānaṃ ñātamanussānaṃ
sādhu hotīti. Maṃ hi bhante aññatitthiyā sāvakaṃ labhitvā
kevalakappaṃ Nāḷandaṃ paṭākaṃ parihareyyuṃ: Upāl'; am-
hākaṃ gahapati sāvakattūpagato ti. Atha ca pana maṃ
Bhagavā evam-āha: Anuviccakāraṃ kho gahapati karohi,
anuviccakāro tumhādisānaṃ ñātamanussānaṃ sādhu hotīti.
Esāhaṃ bhante dutiyam-pi Bhagavantaṃ saraṇaṃ gacchāmi
dhammañ-ca bhikkhusaṅghañ-ca, upāsakaṃ maṃ Bhagavā
dhāretu ajjatagge pāṇupetaṃ saraṇagatan-ti.
Dīgharattaṃ kho te gahapati nigaṇṭhānaṃ opānabhūtaṃ
kulaṃ, yena nesaṃ upagatānaṃ piṇḍakaṃ dātabbaṃ maññeyyā-
sīti. -- Iminā p'; ahaṃ bhante Bhagavato bhiyyosomattāya
attamano abhiraddho yaṃ maṃ Bhagavā evam-āha: Dīgha-
rattaṃ kho te gahapati nigaṇṭhānaṃ opānabhūtaṃ kulaṃ, yena
nesaṃ upagatānaṃ piṇḍakaṃ dātabbaṃ maññeyyāsīti. Sutaṃ
metaṃ bhante: Samaṇo Gotamo evam-āha: mayham-eva
dānaṃ dātabbaṃ na aññesaṃ dānaṃ dātabbaṃ, mayham-
eva sāvakānaṃ dānaṃ dātabbaṃ na aññesaṃ sāvakānaṃ
dānaṃ dātabbaṃ, mayham-eva dinnaṃ mahapphalaṃ na
aññesaṃ dinnaṃ mahapphalaṃ, mayham-eva sāvakānaṃ
dinnaṃ mahapphalaṃ na aññesaṃ sāvakānaṃ dinnaṃ ma-
happhalan-ti. Atha ca pana maṃ Bhagavā nigaṇṭhesu pi
dāne samādapeti. Api ca bhante mayam-ettha kālaṃ jā-
nissāma. Esāhaṃ bhante tatiyam-pi Bhagavantaṃ saraṇaṃ
gacchāmi dhammañ-ca bhikkhusaṅghañ-ca, upāsakaṃ maṃ
Bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇagatan ti.
Atha kho Bhagavā Upālissa gahapatissa ānupubbikathaṃ
kathesi, seyyathīdaṃ dānakathaṃ sīlakathaṃ saggakathaṃ,
kāmānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ, nekkhamme āni-
saṃsaṃ pakāsesi. Yadā Bhagavā aññāsi Upāliṃ gahapatiṃ

[page 380]
380 II. MAJJHIMAPAṆṆĀSAṂ.
kallacittaṃ muducittaṃ vinīvaraṇacittaṃ udaggacittaṃ pasanna-
cittaṃ atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā taṃ
pakāsesi: dukkhaṃ samudayaṃ nirodhaṃ maggaṃ. Seyyathā
pi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ samma-d-eva
rajanaṃ patigaṇheyya, evam-evaṃ Upālissa gahapatissa tasmiṃ
yeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi: yaṃ
kiñci samudayadhammaṃ sabban-taṃ nirodhadhamman-ti.
Atha kho Upāli gahapati diṭṭhadhammo pattadhammo vidita-
dhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṃ-
katho vesārajjappatto aparappaccayo satthusāsane Bhaga-
vantaṃ etad-avoca: Handa ce dāni mayaṃ bhante gac-
chāma, bahukiccā mayaṃ bahukaraṇīyā ti. -- Yassa dāni
tvaṃ gahapati kālaṃ maññasīti.
Atha kho Upāli gahapati Bhagavato bhāsitaṃ abhi-
nanditvā anumoditvā uṭṭhāy'; āsanā Bhagavantaṃ abhivādetvā
padakkhiṇaṃ katvā yena sakaṃ nivesanaṃ ten'; upasaṅkami,
upasaṅkamitvā dovārikaṃ āmantesi: Ajjatagge samma dovārika
āvarāmi dvāraṃ ni aṇṭhānaṃ nigaṇṭhīnaṃ, anāvaṭaṃ dvāraṃ
Bhagavato bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsi-
kānaṃ; sace koci nigaṇṭho āgacchati tam-enaṃ tvaṃ evaṃ
vadeyyāsi: tiṭṭha bhante, mā pāvisi, ajjatagge Upāli gahapati
samaṇassa Gotamassa sāvakattaṃ upagato, āvaṭaṃ dvāraṃ
nigaṇṭhānaṃ nigaṇṭhīnaṃ, anāvaṭaṃ dvāraṃ Bhagavato
bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ; sace te
bhante piṇḍakena attho etth'; eva tiṭṭha, etth'; eva te
āharissantīti. Evaṃ bhante ti kho dovāriko Upālissa gaha-
patissa paccassosi.
Assosi kho Dīghatapassī nigaṇṭho: Upāli kira gahapati
samaṇassa Gotamassa sāvakattaṃ upagato ti. Atha kho
Dīghatapassī nigaṇṭho yena Nigaṇṭho Nātaputto ten'; upa-
saṅkami, upasaṅkamitvā Nigaṇṭhaṃ Nātaputtaṃ etad-avoca:
Sutaṃ metaṃ bhante: Upāli kira gahapati samaṇassa Gota-
massa sāvakattaṃ upagato ti. -- Aṭṭhānaṃ kho etaṃ Ta-
passi anavakāso yaṃ Upāli gahapati samaṇassa Gotamassa
sāvakattaṃ upagaccheyya, ṭhānañ-ca kho etaṃ vijjati yaṃ
samaṇo Gotamo Upālissa gahapatissa sāvakattaṃ upagacchey-

[page 381]
1.6. UPĀLISUTTAṂ. (56) 381
yāti. Dutiyam-pi kho --pe-- tatiyam-pi kho Dīghatapassī
nigaṇṭho Nigaṇṭhaṃ Nātaputtaṃ etad-avoca: Sutaṃ metaṃ
bhante: Upāli kira gahapati samaṇassa Gotamassa sāvakattaṃ
upagato ti. -- Aṭṭhānaṃ kho etaṃ Tapassi anavakāso yaṃ
Upāli gahapati samaṇassa Gotamassa sāvakattaṃ upagaccheyya,
ṭhānañ-ca kho etaṃ vijjati yaṃ samaṇo Gotamo Upālissa
gahapatissa sāvakattaṃ upagaccheyyāti. -- Handāhaṃ bhante
gacchāmi yāva jānāmi yadi vā Upāli gahapati samaṇassa
Gotamassa sāvakattaṃ upagato yadi vā no ti. -- Gaccha
tvaṃ Tapassi jānāhi yadi vā Upāli gahapati samaṇassa Gota-
massa sāvakattaṃ upagato yadi vā no ti.
Atha kho Dīghatapassī nigaṇṭho yena Upālissa gaha-
patissa nivesanaṃ ten'; upasaṅkami. Addasā kho dovāriko
Dīghatapassiṃ nigaṇṭhaṃ dūrato va āgacchantaṃ, disvāna
Dīghatapassiṃ nigaṇṭhaṃ etad-avoca: Tiṭṭha bhante, mā
pāvisi, ajjatagge Upāli gahapati samaṇassa Gotamassa sāva-
kattaṃ upagato, āvaṭaṃ dvāraṃ nigaṇṭhānaṃ nigaṇṭhīnaṃ,
anāvaṭaṃ dvāraṃ Bhagavato bhikkhūnaṃ bhikkhunīnaṃ
upāsakānaṃ upāsikānaṃ; sace te bhante piṇḍakena attho
etth'; eva tiṭṭha. etth'; eva te āharissantīti. Na me āvuso
piṇḍakena attho ti vatvā tato paṭinivattitvā yena Nigaṇṭho
Nātaputto ten'; upasaṅkami, upasaṅkamitvā Nigaṇṭhaṃ Nāta-
puttaṃ etad-avoca: Saccaṃ yeva kho bhante yaṃ Upāli
gahapati samaṇassa Gotamassa sāvakattaṃ upagato. Etaṃ
kho te ahaṃ bhante nālatthaṃ: na kho metaṃ bhante ruccati
yaṃ Upāli gahapati samaṇassa Gotamassa vādaṃ āropeyya,
samaṇo hi bhante Gotamo māyāvī, āvaṭṭaniṃ māyaṃ jānāti
yāya aññatitthiyānaṃ sāvake āvaṭṭetīti. Āvaṭṭo kho te
bhante Upāli gahapati samaṇena Gotamena āvaṭṭaniyā
māyāyāti. -- Aṭṭhānaṃ kho etaṃ Tapassi anavakāso yaṃ
Upāli gahapati samaṇassa Gotamassa sāvakattaṃ upa-
gaccheyya, ṭhānañ-ca kho etaṃ vijjati yaṃ samaṇo Gotamo
Upālissa gahapatissa sāvakattaṃ upagaccheyyāti. Dutiyam-
pi kho --pe-- tatiyam-pi kho Dīghatapassī nigaṇṭho Ni-
gaṇṭhaṃ Nātaputtaṃ etad-avoca: Saccaṃ yeva kho bhante
yaṃ Upāli gahapati samaṇassa Gotamassa sāvakattaṃ

[page 382]
382 II. MAJJHIMAPAṆṆĀSAṂ.
upagato. Etaṃ kho te ahaṃ bhante nālatthaṃ: na kho metaṃ
bhante ruccati yaṃ Upāli gahapati samaṇassa Gotamassa
vādaṃ āropeyya, samaṇo hi bhante Gotamo māyāvī, āvaṭṭa-
niṃ māyaṃ jānāti yāya aññatitthiyānaṃ sāvake āvaṭṭetīti.
Āvaṭṭo kho te bhante Upāli gahapati samaṇena Gotamena
āvaṭṭaniyā māyāyāti. -- Aṭṭhānaṃ kho etaṃ Tapassi ana-
vakāso yaṃ Upāli gahapati samaṇassa Gotamassa sāva-
kattaṃ upagaccheyya, ṭhānañ-ca kho etaṃ vijjati yaṃ sa-
maṇo Gotamo Upālissa gahapatissa sāvakattaṃ upagaccheyya.
Handa cāhaṃ Tapassi gacchāmi yāva sāmaṃ yeva jānāmi
yadi vā Upāli gahapati samaṇassa Gotamassa sāvakattaṃ
upagato yadi vā no ti.
Atha kho Nigaṇṭho Nātaputto mahatiyā nigaṇṭhaparisāya
saddhiṃ yena Upālissa gahapatissa nivesanaṃ ten'; upasaṅ-
kami. Addasā kho dovāriko Nigaṇṭhaṃ Nātaputtaṃ dūrato
va āgacchantaṃ, disvāna Nigaṇṭhaṃ Nātaputtaṃ etad-avoca:
Tiṭṭha bhante, mā pāvisi, ajjatagge Upāli gahapati samaṇassa
Gotamassa sāvakattaṃ upagato, āvaṭaṃ dvāraṃ nigaṇṭhānaṃ
nigaṇṭhīnaṃ, anāvaṭaṃ dvāraṃ Bhagavato bhikkhūnaṃ
bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ; sace te bhante
piṇḍakena attho etth'; eva tiṭṭha, etth'; eva te āharissantīti.
-- Tena hi samma dovārika yena Upāli gahapati ten'; upa-
saṅkama, upasaṅkamitvā Upāliṃ gahapatiṃ evaṃ vadehi:
Nigaṇṭho bhante Nātaputto mahatiyā nigaṇṭhaparisāya sad-
dhiṃ bahidvārakoṭṭhake ṭhito, so te dassanakāmo ti. Evaṃ
bhante ti kho dovāriko Nigaṇṭhassa Nātaputtassa paṭissutvā
yena Upāli gahapati ten'; upasaṅkami, upasaṅkamitvā Upāliṃ
gahapatiṃ etad-avoca: Nigaṇṭho bhante Nātaputto mahatiyā
nigaṇṭhaparisāya saddhiṃ bahidvārakoṭṭhake ṭhito, so te
dassanakāmo ti. -- Tena hi samma dovārika majjhimāya
dvārasālāya āsanāni paññāpehīti. Evaṃ bhante ti kho
dovāriko Upālissa gahapatissa paṭissutvā majjhimāya dvāra-
sālāya āsanāni paññāpetvā yena Upāli gahapati ten'; upa-
saṅkami, upasaṅkamitvā Upāliṃ gahapatiṃ etad-avoca:
Paññattāni kho te bhante majjhimāya dvārasālāya āsanāni,
yassa dāni kālaṃ maññasīti. Atha kho Upāli gahapati yena

[page 383]
1.6. UPĀLISUTTAṂ. (56) 383
majjhimā dvārasālā ten'; upasaṅkami, upasaṅkamitvā yaṃ
tattha āsanaṃ aggañ-ca seṭṭhañ-ca uttamañ-ca paṇītañ-ca
tattha nisīditvā dovārikaṃ āmantesi: Tena hi samma dovā-
rika yena Nigaṇṭho Nātaputto ten'; upasaṅkama, upasaṅ-
kamitvā Nigaṇṭhaṃ Nātaputtaṃ evaṃ vadehi: Upāli bhante
gahapati evam-āha: Pavisa kira bhante sace ākaṅkhasīti.
Evaṃ bhante ti kho dovāriko Upālissa gahapatissa paṭissutvā
yena Nigaṇṭho Nātaputto ten'; upasaṅkami, upasaṅkamitvā
Nigaṇṭhaṃ Nātaputtaṃ etad-avoca: Upāli bhante gahapati
evam-āha: Pavisa kira bhante sace ākaṅkhasīti. Atha kho
Nigaṇṭho Nātaputto mahatiyā nigaṇṭhaparisāya saddhiṃ yena
majjhimā dvārasālā ten'; upasaṅkami.
Atha kho Upāli gahapati yaṃ sudaṃ pubbe va yato pas-
sati Nigaṇṭhaṃ Nātaputtaṃ dūrato va āgacchantaṃ disvāna
tato paccuggantvā yaṃ tattha āsanaṃ aggañ-ca seṭṭhañ-ca
uttamañ-ca paṇītañ-ca taṃ uttarāsaṅgena pamajjitvā pa-
riggahetvā nisīdāpeti, so dāni yaṃ tattha āsanaṃ aggañ-ca
seṭṭhañ-ca uttamañ-ca paṇītañ-ca tattha sāmaṃ nisīditvā
Nigaṇṭhaṃ Nātaputtaṃ etad-avoca: Saṃvijjante kho bhante
āsanāni, sace ākaṅkhasi nisīdāti. Evaṃ vutte Nigaṇṭho
Nātaputto Upāliṃ gahapatiṃ etad-avoca: Ummatto si tvaṃ
gahapati, datto si tvaṃ gahapati: gacchām'; ahaṃ bhante
samaṇassa Gotamassa vādaṃ āropessāmīti gantvā mahatā si
vādasaṅghāṭena paṭimukko āgato. Seyyathā pi gahapati
puriso aṇḍahārako gantvā ubbhatehi aṇḍehi āgaccheyya,
seyyathā vā pana gahapati puriso akkhikahārako gantvā
ubbhatehi akkhīhi āgaccheyya, evam-eva kho tvaṃ gaha-
pati: gacchām'; ahaṃ bhante samaṇassa Gotamassa vādaṃ
āropessāmīti gantvā mahatā si vādasaṅghāṭena paṭimukko
āgato. Āvaṭṭo si kho tvaṃ gahapati samaṇena Gotamena
āvaṭṭaniyā māyāyāti.
Bhaddikā bhante āvaṭṭanī māyā, kalyāṇī bhante āvaṭṭanī
māyā. Piyā me bhante ñātisālohitā imāya āvaṭṭaniyā āvaṭ-
ṭeyyuṃ piyānam-pi me assa ñātisālohitānaṃ dīgharattaṃ
hitāya sukhāya. Sabbe ce pi bhante khattiyā imāya āvaṭ-
ṭaniyā āvaṭṭeyyuṃ sabbesānaṃ p'; assa khattiyānaṃ dīgharattaṃ

[page 384]
384 II. MAJJHIMAPAṆṆĀSAṂ.
hitāya sukhāya. Sabbe ce pi bhante brāhmaṇā --pe-- vessā
--pe-- suddā imāya āvaṭṭaniyā āvaṭṭeyyuṃ sabbesānaṃ p'
assa suddānaṃ dīgharattaṃ hitāya sukhāya. Sadevako ce pi
bhante loko samārako sabrahmako sassamaṇabrāhmaṇī pajā
sadevamanussā imāya āvaṭṭaniyā āvaṭṭeyya sadevakassa p'; assa
lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā
pajāya sadevamanussāya dīgharattaṃ hitāya sukhāya. Tena
hi bhante upaman-te karissāmi, upamāya p'; idh'; ekacce
viññū purisā bhāsitassa atthaṃ ājānanti.
Bhūtapubbaṃ bhante aññatarassa brāhmaṇassa jiṇṇassa
vuddhassa mahallakassa daharā māṇavikā pajāpatī ahosi gab-
bhinī upavijaññā. Atha kho bhante sā māṇavikā taṃ brāh-
maṇaṃ etad-avoca: Gaccha tvaṃ brāhmaṇa āpaṇā makkaṭac-
chāpakaṃ kiṇitvā ānehi yo me kumārakassa kīḷāpanako
bhavissatīti. Evaṃ vutte bhante so brāhmaṇo taṃ māṇavikaṃ
etad-avoca: Āgamehi tāva bhoti yāva vijāyasi; sace tvaṃ
bhoti kumārakaṃ vijāyissasi tassā te ahaṃ āpaṇā makkaṭac-
chāpakaṃ kiṇitvā ānissāmi yo te kumārakassa kīḷāpanako
bhavissati; sace pana tvaṃ bhoti kumārikaṃ vijāyissasi tassā
te ahaṃ āpaṇā makkaṭacchāpikaṃ kiṇitvā ānissāmi yā te
kumārikāya kīḷāpanikā bhavissatīti. Dutiyam-pi kho bhante
sā māṇavikā taṃ brāhmaṇaṃ etad-avoca: Gaccha tvaṃ
brāhmaṇa āpaṇā makkaṭacchāpakaṃ kiṇitvā ānehi yo me
kumārakassa kīḷāpanako bhavissatīti. Dutiyam-pi kho bhante
so brāhmaṇo taṃ māṇavikaṃ etad-avoca: Āgamehi tāva
bhoti yāva vijāyasi; sace tvaṃ bhoti kumārakaṃ vijāyissasi
tassā te ahaṃ āpaṇā makkaṭacchāpakaṃ kiṇitvā ānissāmi yo
te kumārakassa kīḷāpanako bhavissati; sace pana tvaṃ bhoti
kumārikaṃ vijāyissasi tassā te ahaṃ āpaṇā makkaṭacchāpikaṃ
kiṇitvā ānissāmi yā te kumārikāya kīḷāpanikā bhavissatīti.
Tatiyam-pi kho bhante sā māṇavikā taṃ brāhmaṇaṃ etad-
avoca: Gaccha tvaṃ brāhmaṇa āpaṇā makkaṭacchāpakaṃ
kiṇitvā ānehi yo me kumārakassa kīḷāpanako bhavissatīti.
Atha kho bhante so brāhmaṇo tassā māṇavikāya sāratto
paṭibaddhacitto āpaṇā makkaṭacchāpakaṃ kiṇitvā ānetvā taṃ
māṇavikaṃ etad-avoca: Ayan-te bhoti āpaṇā makkaṭac-

[page 385]
1.6. UPĀLISUTTAṂ. (56) 385
chāpako kiṇitvā ānīto yo te kumārakassa kīḷāpanako bha-
vissatīti. Evaṃ vutte bhante sā māṇavikā taṃ brāhmaṇaṃ
etad-avoca: Gaccha tvaṃ brāhmaṇa imaṃ makkaṭacchā-
pakaṃ ādāya yena Rattapāṇi rajakaputto ten'; upasaṅkama,
upasaṅkamitvā Rattapāṇiṃ rajakaputtaṃ evaṃ vadehi:
Icchām'; ahaṃ samma Rattapāṇi imaṃ makkaṭacchāpakaṃ
pītāvalepanaṃ nāma raṅgajātaṃ rañjitaṃ ākoṭitapaccākoṭitaṃ
ubhatobhāgavimaṭṭhan-ti. Atha kho bhante so brāhmaṇo
tassā māṇavikāya sāratto paṭibaddhacitto taṃ makkaṭacchā-
pakaṃ ādāya yena Rattapāṇi rajakaputto ten'; upasaṅkami,
upasaṅkamitvā Rattapāṇiṃ rajakaputtaṃ etad-avoca: Icchām'
ahaṃ samma Rattapāṇi imaṃ makkaṭacchāpakaṃ pītāvale-
panaṃ nāma raṅgajātaṃ rañjitaṃ ākoṭitapaccākoṭitaṃ ubhato-
bhāgavimaṭṭhan-ti. Evaṃ vutte bhante Rattapāṇi rajaka-
putto taṃ brāhmaṇaṃ etad-avoca: Ayaṃ kho te bhante
makkaṭacchāpako raṅgakkhamo hi kho, no ākoṭanakkhamo
no vimajjanakkhamo ti. Evam-eva kho bhante bālānaṃ
nigaṇṭhānaṃ vādo raṅgakkhamo hi kho bālānaṃ no paṇḍi-
tānaṃ, no anuyogakkhamo no vimajjanakkhamo. Atha kho
bhante so brāhmaṇo aparena samayena navaṃ dussayugaṃ
ādāya yena Rattapāṇi rajakaputto ten'; upasaṅkami, upasaṅ-
kamitvā Rattapāṇiṃ rajakaputtaṃ etad-avoca: Icchām'
ahaṃ samma Rattapāṇi imaṃ navaṃ dussayugaṃ pītāvale-
panaṃ nāma raṅgajātaṃ rañjitaṃ ākoṭitapaccākoṭitaṃ ubhato-
bhāgavimaṭṭhan-ti. Evaṃ vutte bhante Rattapāṇi rajaka-
putto taṃ brāhmaṇaṃ etad-avoca: Idaṃ kho te bhante
navaṃ dussayugaṃ raṅgakkhamañ-c'; eva ākoṭanakkhamañ-
ca vimajjanakkhamañ-cāti. Evam-eva kho bhante tassa
Bhagavato vādo arahato sammāsambuddhassa raṅgakkhamo
c'; eva paṇḍitānaṃ no bālānaṃ anuyogakkhamo ca vimajjanak-
khamo cāti.
Sarājikā kho taṃ gahapati parisā evaṃ jānāti: Upāli
gahapati Nigaṇṭhassa Nātaputtassa sāvako ti; kassa taṃ
gahapati sāvakaṃ dhāremāti. Evaṃ vutte Upāli gahapati
uṭṭhāy'; āsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena Bhagavā

[page 386]
386 II. MAJJHIMAPAṆṆĀSAṂ.
ten'; añjalim-paṇāmetvā Nigaṇṭhaṃ Nātaputtaṃ etad-avoca:
Tena hi bhante suṇohi yassāhaṃ sāvako:
Dhīrassa vigatamohassa pabhinnakhilassa vijitavijayassa
anighassa susamacittassa vuddhasīlassa sādhupaññassa
vessantarassa vimalassa Bhagavato tassa sāvako 'ham-asmi.
Akathaṃkathissa tusitassa vantalokāmisassa muditassa
katasamaṇassa manujassa antimasārīrassa narassa
anopamassa virajassa Bhagavato tassa sāvako 'ham-asmi.
Asaṃsayassa kusalassa venayikassa sārathivarassa
anuttarassa ruciradhammassa nikkaṅkhassa pabhāsakarassa
mānacchidassa vīrassa Bhagavato tassa sāvako 'ham-asmi.
Nisabhassa appameyyassa gambhīrassa monapattassa
khemaṃkarassa vedassa dhammaṭṭhassa saṃvutattassa
saṅgātigassa muttassa Bhagavato tassa sāvako 'ham-asmi.
Nāgassa pantasenassa khīṇasaṃyojanassa muttassa
paṭimantakassa dhonassa pannadhajassa vītarāgassa
dantassa nippapañcassa Bhagavato tassa sāvako 'ham-asmi.
Isisattamassa akuhassa tevijjassa brahmapattassa
nahātakassa padakassa passaddhassa viditavedassa
purindadassa sakkassa Bhagavato tassa sāvako 'ham-asmi.
Ariyassa bhāvitattassa pattipattassa veyyākaraṇassa
satīmato vipassissa anabhinatassa no apanatassa
anejassa vasippattassa Bhagavato tassa sāvako 'ham-asmi.
Sammaggatassa jhāyissa ananugatantarassa suddhassa
asitassa appahīnassa pavivittassa aggapattassa
tiṇṇassa tārayantassa Bhagavato tassa sāvako 'ham-asmi.
Santassa bhūripaññassa mahāpaññassa vītalobhassa
tathāgatassa sugatassa appaṭipuggalassa asamassa
visāradassa nipuṇassa Bhagavato tassa sāvako 'ham-asmi.
Taṇhacchidassa buddhassa vītadhūmassa anupalittassa
āhuneyyassa yakkhassa uttamapuggalassa atulassa
mahato yasaggapattassa Bhagavato tassa sāvako 'ham-asmīti.
Kadā saññūḷhā pana te gahapati ime samaṇassa Gota-
massa vaṇṇā ti. -- Seyyathā pi bhante nānāpupphānaṃ mahā

[page 387]
1.7. KUKKURAVATIKASUTTAṂ. (57) 387
puppharāsi, tam-enaṃ dakkho mālākāro vā mālākārantevāsī
vā vicitraṃ mālaṃ gantheyya, evam-eva kho bhante so
Bhagavā anekavaṇṇo anekasatavaṇṇo. Ko hi bhante vaṇṇā-
rahassa vaṇṇaṃ na karissatīti.
Atha kho Nigaṇṭhassa Nātaputtassa Bhagavato sakkāraṃ
asahamānassa tatth'; eva uṇhaṃ lohitaṃ mukhato uggañchīti.
UPĀLISUTTANTAṂ CHAṬṬHAṂ.
57.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Koḷiyesu
viharati; Haliddavasanaṃ nāma Koḷiyānaṃ nigamo. Atha
kho Puṇṇo ca Koḷiyaputto govatiko acelo ca Seniyo kukkura-
vatiko yena Bhagavā ten'; upasaṅkamiṃsu, upasaṅkamitvā
Puṇṇo Koḷiyaputto govatiko Bhagavantaṃ abhivādetvā ekam-
antaṃ nisīdi, acelo pana Seniyo kukkuravatiko Bhagavatā
saddhiṃ sammodi, sammodanīyam kathaṃ sārāṇīyaṃ vīti-
sāretvā kukkuro va palikujjitvā ekamantaṃ nisīdi. Ekam-
antaṃ nisinno kho Puṇṇo Koḷiyaputto govatiko Bhaga-
vantaṃ etad-avoca: Ayaṃ bhante acelo Seniyo kukkura-
vatiko dukkarakārako, chamānikkhittaṃ bhuñjati, tassa taṃ
kukkuravataṃ dīgharattaṃ samattaṃ samādiṇṇaṃ, tassa kā
gati ko abhisamparāyo ti. -- Alaṃ Puṇṇa, tiṭṭhat'; etaṃ,
mā maṃ etaṃ pucchīti. -- Dutiyam-pi kho --pe-- tati-
yam-pi kho Puṇṇo Koḷiyaputto govatiko Bhagavantaṃ etad-
avoca: Ayaṃ bhante acelo Seniyo kukkuravatiko dukkara-
kārako, chamānikkhittaṃ bhuñjati, tassa taṃ kukkuravataṃ
dīgharattaṃ samattaṃ samādiṇṇaṃ, tassa kā gati ko abhi-
samparāyo ti. -- Addhā kho te ahaṃ Puṇṇa na labhāmi:
alaṃ Puṇṇa, tiṭṭhat'; etaṃ, mā maṃ etaṃ pucchīti, api ca te
ahaṃ byākarissāmi. Idha Puṇṇa ekacco kukkuravataṃ
bhāveti paripuṇṇaṃ abbokiṇṇaṃ, kukkurasīlaṃ {bhāveti}
paripuṇṇaṃ abbokiṇṇaṃ, kukkuracittaṃ bhāveti paripuṇṇaṃ

[page 388]
388 II. MAJJHIMAPAṆṆĀSAṂ.
abbokiṇṇaṃ, kukkurākappaṃ bhāveti paripuṇṇaṃ abbo-
kiṇṇaṃ. So kukkuravataṃ bhāvetvā paripuṇṇaṃ abbokiṇṇaṃ,
kukkurasīlaṃ bhāvetvā paripuṇṇaṃ abbokiṇṇaṃ, kukkura-
cittaṃ bhāvetvā paripuṇṇaṃ abbokiṇṇaṃ, kukkurākappaṃ
bhāvetvā paripuṇṇaṃ abbokiṇṇaṃ, kāyassa bhedā param-
maraṇā kukkurānaṃ sahabyataṃ upapajjati. Sace kho pan'
assa evaṃ diṭṭhi hoti: iminā 'haṃ sīlena vā vatena vā tapena
vā brahmacariyena vā devo vā bhavissāmi devaññataro vā ti.
sā 'ssa hoti micchādiṭṭhi. Micchādiṭṭhissa kho ahaṃ Puṇṇa
dvinnaṃ gatīnaṃ aññataraṃ gatiṃ vadāmi: nirayaṃ vā
tiracchānayoniṃ vā. Iti kho Puṇṇa sampajjamānaṃ kukkura-
vataṃ kukkurānaṃ sahabyataṃ upaneti, vipajjamānaṃ
nirayan-ti.
Evaṃ vutte acelo Seniyo kukkuravatiko parodi assūni
pavattesi. Atha kho Bhagavā Puṇṇaṃ Koḷiyaputtaṃ go-
vatikaṃ etad-avoca: Etaṃ kho te ahaṃ Puṇṇa nālatthaṃ:
alaṃ Puṇṇa, tiṭṭhat'; etaṃ, mā maṃ etaṃ pucchīti. --
Nāhaṃ bhante etaṃ rodāmi yaṃ maṃ Bhagavā evam-āha.
Api ca me idaṃ bhante kukkuravataṃ dīgharattaṃ samattaṃ
samādiṇṇaṃ. Ayaṃ bhante Puṇṇo Koḷiyaputto govatiko,
tassa taṃ govataṃ dīgharattaṃ samattaṃ samādiṇṇaṃ, tassa
kā gati ko abhisamparāyo ti. -- Alaṃ Seniya, tiṭṭhat'; etaṃ,
mā maṃ etaṃ pucchīti. Dutiyam-pi kho --pe-- tatiyam-
pi kho acelo Seniyo kukkuravatiko Bhagavantaṃ etad-avoca:
Ayaṃ bhante Puṇṇo Koḷiyaputto govatiko, tassa taṃ go-
vataṃ dīgharattaṃ samattaṃ samādiṇṇaṃ, tassa kā gati ko
abhisamparāyo ti. -- Addhā kho te ahaṃ Seniya na labhāmi:
alaṃ Seniya, tiṭṭhat'; etaṃ, mā maṃ etaṃ pucchīti, api ca
te ahaṃ byākarissāmi. Idha Seniya ekacco govataṃ bhāveti
paripuṇṇaṃ abbokiṇṇaṃ, gosīlaṃ bhāveti paripuṇṇaṃ abbo-
kiṇṇaṃ, gocittaṃ bhāveti paripuṇṇaṃ abbokiṇṇaṃ, gavā-
kappaṃ bhāveti paripuṇṇaṃ abbokiṇṇaṃ. So govatam bhā-
vetvā paripuṇṇaṃ abbokiṇṇaṃ, gosīlaṃ bhāvetvā paripuṇṇaṃ
abbokiṇṇaṃ, gocittaṃ bhāvetvā paripuṇṇaṃ abbokiṇṇaṃ,
gavākappaṃ bhāvetvā paripuṇṇaṃ abbokiṇṇaṃ, kāyassa
bhedā param-maraṇā gunnaṃ sahabyātaṃ upapajjati. Sace

[page 389]
1.7. KUKKURAVATIKASUTTAṂ. (57). 389
kho pan'; assa evaṃ diṭṭhi hoti: iminā 'haṃ sīlena vā vatena
vā tapena vā brahmacariyena vā devo vā bhavissāmi de-
vaññataro vā ti, sā 'ssa hoti micchādiṭṭhi. Micchādiṭṭhissa
kho ahaṃ Seniya dvinnaṃ gatīnaṃ aññataraṃ gatiṃ vadāmi:
nirayaṃ vā tiracchānayoniṃ vā. Iti kho Seniya sampajja-
mānaṃ govataṃ gunnaṃ sahabyataṃ upaneti, vipajjamānaṃ
nirayan-ti.
Evaṃ vutte Puṇṇo Koḷiyaputto govatiko parodi assūni
pavattesi. Atha kho Bhagavā acelaṃ Seniyaṃ kukkura-
vatikaṃ etad-avoca: Etaṃ kho te ahaṃ Seniya nālatthaṃ:
alaṃ Seniya, tiṭṭhat'; etaṃ, mā maṃ etaṃ pucchīti. -- Nāhaṃ
bhante etaṃ rodāmi yaṃ maṃ Bhagavā evam-āha. api ca me
idaṃ bhante govataṃ dīgharattaṃ samattaṃ samādiṇṇaṃ.
Evaṃ pasanno ahaṃ bhante Bhagavati: pahoti Bhagavā
tathā dhammaṃ desetuṃ yathā ahañ-c'; ev'; imaṃ govataṃ
pajaheyyaṃ ayañ-ca acelo Seniyo kukkuravatiko taṃ kukkura-
vataṃ pajaheyyāti. -- Tena hi Puṇṇa suṇāhi sādhukaṃ
manasikarohi. bhāsissāmīti. Evam-bhante ti kho Puṇṇo
Koḷiyaputto govatiko Bhagavato paccassosi. Bhagavā etad-
avoca:
Cattār'; imāni Puṇṇa kammāni mayā sayaṃ abhiññā
sacchikatvā paveditāni, katamāni cattāri: Atthi Puṇṇa kam-
maṃ kaṇhaṃ kaṇhavipākaṃ, atthi Puṇṇa kammaṃ sukkaṃ
sukkavipākaṃ, atthi Puṇṇa kammaṃ kaṇhasukkaṃ kaṇha-
sukkavipākaṃ, atthi Puṇṇa kammaṃ akaṇhaṃ asukkaṃ
akaṇhāsukkavipākaṃ kammaṃ kammakkhayāya saṃvattati.
Katamañ-ca Puṇṇa kammaṃ kaṇhaṃ kaṇhavipākaṃ: Idha
Puṇṇa ekacco sabyābajjhaṃ kāyasaṅkhāraṃ abhisaṅkharoti
sabyābajjhaṃ vacīsaṅkhāraṃ abhisaṅkharoti sabyābajjhaṃ
manosaṅkhāraṃ abhisaṅkharoti. So sabyābajjhaṃ kāya-
saṅkhāraṃ abhisaṅkharitvā sabyābajjhaṃ vacīsaṅkhāraṃ
abhisaṅkharitvā sabyābajjhaṃ manosaṅkhāraṃ abhisaṅkha-
ritvā sabyābajjhaṃ lokaṃ upapajjati. Tam-enaṃ sabyā-
bajjhaṃ lokaṃ upapannaṃ samānaṃ sabyābajjhā phassā
phusanti. So sabyābajjhehi phassehi phuṭṭho samāno sabyā-
bajjhaṃ vedanaṃ vedeti ekantadukkhaṃ seyyathā pi sattā

[page 390]
390 II. MAJJHIMAPAṆṆĀSAṂ.
nerayikā. Iti kho Puṇṇa bhūtā bhūtassa upapatti hoti, yaṃ
karoti tena upapajjati, upapannam-enaṃ phassā phusanti.
Evaṃ p'; ahaṃ Puṇṇa: kammadāyādā sattā ti vadāmi. Idaṃ
vuccati Puṇṇa kammaṃ kaṇhaṃ kaṇhavipākaṃ. Katamañ-
ca Puṇṇa kammaṃ sukkaṃ sukkavipākaṃ: Idha Puṇṇa
ekacco abyābajjhaṃ kāyasaṅkhāraṃ abhisaṅkharoti abyā-
bajjhaṃ vacīsaṅkhāraṃ abhisaṅkharoti abyābajjhaṃ mano-
saṅkhāraṃ abhisaṅkharoti. So abyābajjhaṃ kāyasaṅkhāraṃ
abhisaṅkharitvā abyābajjhaṃ vacīsaṅkhāraṃ abhisaṅkharitvā
abyābajjhaṃ manosaṅkhāraṃ abhisaṅkharitvā abyābajjhaṃ
lokaṃ upapajjati. Tam-enaṃ abyābajjhaṃ lokaṃ upa-
pannaṃ samānaṃ abyābajjhā phassā phusanti. So abyā-
bajjhehi phassehi phuṭṭho samāno abyābajjhaṃ vedanaṃ vedeti
ekantasukhaṃ seyyathā pi devā Subhakiṇṇā. Iti kho Puṇṇa
bhūtā bhūtassa upapatti hoti, yaṃ karoti tena upapajjati,
upapannam-enaṃ phassā phusanti. Evaṃ p'; ahaṃ Puṇṇa:
kammadāyādā sattā ti vadāmi. Idaṃ vuccati Puṇṇa kam-
maṃ sukkaṃ sukkavipākaṃ. katamañ-ca Puṇṇa kammaṃ
kaṇhasukkaṃ kaṇhasukkavipākaṃ: idha Puṇṇa ekacco sabyā-
bajjham-pi abyābajjham-pi kāyasaṅkhāraṃ abhisaṅkharoti
sabyābajjham-pi abyābajjham-pi vacīsaṅkhāraṃ abhisaṅ-
kharoti sabyābajjham-pi abyābajjham-pi manosaṅkhāraṃ
abhisaṅkharoti. So sabyābajjham-pi abyābajjham-pi kāya-
saṅkhāraṃ abhisaṅkharitvā sabyābajjham-pi abyābajjham-pi
vacīsaṅkhāraṃ abhisaṅkharitvā sabyābajjham-pi abyābajjham-
pi manosaṅkhāraṃ abhisaṅkharitvā sabyābajjham-pi abyā-
bajjham-pi lokaṃ upapajjati. Tam-enaṃ sabyābajjham-pi
abyābajjham-pi lokaṃ upapannaṃ samānaṃ sabyābajjhā pi
abyābajjhā pi phassā phusanti. So sabyābajjhehi pi abyā-
bajjhehi pi phassehi phuṭṭho samāno sabyābajjham-pi abyā-
bajjham-pi vedanaṃ vedeti vokiṇṇaṃ sukhadukkhaṃ sey-
yathā pi manussā ekacce ca devā ekacce ca vinipātikā. iti
kho Puṇṇa bhūtā bhūtassa upapatti hoti, yaṃ karoti tena
upapajjati, upapannam-enaṃ phassā phusanti. Evam p'
ahaṃ Puṇṇa: kammadāyādā sattā ti vadāmi. Idaṃ vuccati
Puṇṇa kammaṃ kaṇhasukkaṃ kaṇhasukkavipākaṃ. Kata-

[page 391]
1.7. KUKKURAVATIKASUTTAṂ. (57) 391
mañ-ca Puṇṇa kammaṃ akaṇhaṃ asukkaṃ akaṇhāsukka-
vipākaṃ kammaṃ kammakkhayāya saṃvattati: Tatra Puṇṇa
yam-idaṃ kammaṃ kaṇhaṃ kaṇhavipākaṃ tassa pahānāya
yā cetanā, yam-p'; idaṃ kammaṃ sukkaṃ sukkavipākaṃ
tassa pahānāya yā cetanā, yam-p'; idaṃ kammaṃ kaṇha-
sukkaṃ kaṇhasukkavipākaṃ tassa pahānāya yā cetanā, idaṃ
vuccati Puṇṇa kammaṃ akaṇhaṃ asukkaṃ akaṇhāsukka-
vipākaṃ kammaṃ kammakkhayāya saṃvattati. Imāni kho
Puṇṇa cattāri kammāni mayā sayaṃ abhiññā sacchikatvā
paveditānīti.
Evaṃ vutte Puṇṇo Koḷiyaputto govatiko Bhagavantaṃ
etad-avoca: Abhikkantaṃ bhante, abhikkantaṃ bhante.
Seyyathā pi bhante --pe-- upāsakam-maṃ Bhagavā dhā-
retu ajjatagge pāṇupetaṃ saraṇagatan-ti. Acelo pana Seniyo
kukkuravatiko Bhagavantaṃ etad-avoca: Abhikkantaṃ
bhante, abhikkantaṃ bhante. Seyyathā pi bhante nikujjitaṃ
vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā
maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya:
cakkhumanto rūpāni dakkhintīti, evam-evaṃ Bhagavatā
anekapariyāyena dhammo pakāsito. Esāhaṃ bhante Bhaga-
vantaṃ saraṇaṃ gacchāmi dhammañ-ca bhikkhusaṅghañ-ca.
Labheyyāhaṃ bhante Bhagavato santike pabbajjaṃ labhey-
yaṃ upasampadan-ti. -- Yo kho Seniya aññatitthiyapubbo
imasmiṃ dhammavinaye ākaṅkhati pabbajjaṃ ākaṅkhati
upasampadaṃ so cattāro māse parivasati, catunnaṃ māsānaṃ
accayena āraddhacittā bhikkhū pabbājenti upasampādenti
bhikkhubhāvāya; api ca m'; ettha puggalavemattatā viditā ti.
-- Sace bhante aññatitthiyapubbā imasmiṃ dhammavinaye
ākaṅkhantā pabbajjaṃ ākaṅkhantā upasampadaṃ cattāro
māse parivasanti, catunnaṃ māsānaṃ accayena āraddhacittā
bhikkhū pabbājenti upasampādenti bhikkhubhāvāya, ahaṃ
cattāri vassāni parivasissāmi, catunnaṃ maṃ vassānaṃ acca-
yena āraddhacittā bhikkhū pabbājentu upasampādentu
bhikkhubhāvāyāti. Alattha kho acelo Seniyo kukkuravatiko
Bhagavato santike pabbajjaṃ alattha upasampadaṃ. Acirū-
pasampanno kho pan'; āyasmā Seniyo eko vūpakaṭṭho appa-

[page 392]
392 II. MAJJHIMAPAṆṆĀSAṂ.
matto ātāpī pahitatto viharanto nacirass'; eva yass'; atthāya
kulaputtā samma-d-eva agārasmā anagāriyaṃ pabbajanti
tad-anuttaraṃ brahmacariyapariyosānaṃ diṭṭhe va dhamme
sayaṃ abhiññā sacchikatvā upasampajja vihāsi; khīṇā jāti,
vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattā-
yāti abbhaññāsi. Aññataro kho pan'; āyasmā Seniyo ara-
hataṃ ahosīti.
KUKKURAVATIKASUTTANTAṂ SATTAMAṂ.
58.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Rājagahe
viharati Veḷuvane Kalandakanivāpe. Atha kho Abhayo
rājakumāro yena Nigaṇṭho Nātaputto ten'; upasaṅkami, upa-
saṅkamitvā Nigaṇṭhaṃ Nātaputtaṃ abhivādetvā ekamantaṃ
nisīdi. Ekamantaṃ nisinnaṃ kho Abhayaṃ rājakumāraṃ
Nigaṇṭho Nātaputto etad-avoca: Ehi tvaṃ rājakumāra
samaṇassa Gotamassa vādaṃ āropehi, evaṃ te kalyāṇo
kittisaddo abbhuggañchīti: Abhayena rājakumārena sa-
maṇassa Gotamassa evaṃ mahiddhikassa evaṃ mahānubhāvassa
vādo āropito ti. -- Yathākathaṃ panāhaṃ bhante samaṇassa
Gotamassa evaṃ mahiddhikassa evaṃ mahānubhāvassa vādaṃ
āropessāmīti. -- Ehi tvaṃ rājakumāra yena samaṇo Gotamo
ten'; upasaṅkama, upasaṅkamitvā samaṇaṃ Gotamaṃ evaṃ
vadehi: Bhāseyya nu kho bhante Tathāgato taṃ vācaṃ yā
sā vācā paresaṃ appiyā amanāpā ti. Sace te samaṇo Gotamo
evaṃ puṭṭho evaṃ byākaroti: Bhāseyya rājakumāra Tathā-
gato taṃ vācaṃ yā sā vācā paresaṃ appiyā amanāpā ti,
tam-enaṃ tvaṃ evaṃ vadeyyāsi: Atha kiñ-carahi te bhante
puthujjanena nānākaraṇaṃ, puthujjano pi hi taṃ vācaṃ
bhāseyya yā sā vācā paresaṃ appiyā amanāpā ti. Sace
pana te samaṇo Gotamo evaṃ puṭṭho evaṃ byākaroti: Na
rājakumāra Tathāgato taṃ vācaṃ bhāseyya yā sā vācā

[page 393]
1.8. ABHAYARĀJAKUMĀRASUTTAṂ. (58) 393
paresaṃ appiyā amanāpā ti, tam-enaṃ tvaṃ evaṃ vadeyyāsi:
Atha kiñ-carahi te bhante Devadatto byākato: āpāyiko
Devadatto, nerayiko Devadatto, kappaṭṭho Devadatto, ate-
kiccho Devadatto ti, tāya ca pana te vācāya Devadatto ku-
pito ahosi anattamano ti. Imaṃ kho te rājakumāra samaṇo
Gotamo ubhatokoṭikaṃ pañhaṃ puṭṭho samāno n'; eva sakkhīti
uggilituṃ n'; eva sakkhīti ogilituṃ. Seyyathā pi nāma puri-
sassa ayosiṅghāṭakaṃ kaṇṭhe vilaggaṃ, so n'; eva sakkuṇeyya
uggilituṃ n'; eva sakkuṇeyya ogilituṃ, evam-eva kho te
rājakumāra samaṇo Gotamo imaṃ ubhatokoṭikaṃ pañhaṃ
puṭṭho samāno n'; eva sakkhīti uggilituṃ n'; eva sakkhīti
ogilitun-ti.
Evam-bhante ti kho Abhayo rājakumāro Nigaṇṭhassa
Nātaputtassa paṭissutvā uṭṭhāy'; āsanā Nigaṇṭhaṃ Nātaputtaṃ
abhivādetvā padakkhiṇaṃ katvā yena Bhagavā ten'; upasaṅ-
kami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ
nisīdi. Ekamantaṃ nisinnassa kho Abhayassa rājakumārassa
suriyaṃ oloketvā etad-ahosi: Akālo kho ajja Bhagavato
vādaṃ āropetuṃ, sve dānāhaṃ sake nivesane Bhagavato
vādaṃ āropessāmīti Bhagavantaṃ etad-avoca: Adhivāsetu
me bhante Bhagavā svātanāya attacatuttho bhattan-ti.
Adhivāsesi Bhagavā tuṇhībhāvena. Atha kho Abhayo rāja-
kumāro Bhagavato adhivāsanaṃ viditvā uṭṭhāy'; āsanā Bhaga-
vantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho
Bhagavā tassā rattiyā accayena pubbanhasamayaṃ nivāsetvā
pattacīvaraṃ ādāya yena Abhayassa rājakumārassa nivesanaṃ
ten'; upasaṅkami, upasaṅkamitvā paññatte āsane nisīdi. Atha
kho Abhayo rājakumāro Bhagavantaṃ paṇītena khādaniyena
bhojaniyena sahatthā santappesi sampavāresi. Atha kho
Abhayo rājakumāro Bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ
aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi.
Ekamantam nisinno kho Abhayo rājakumāro Bhaga-
vantam etad-avoca: Bhāseyya nu kho bhante Tathāgato
tam vācaṃ yā sā vācā paresaṃ appiyā amanāpā ti. -- Na
kho 'ttha rājakumāra ekaṃsenāti. -- Ettha bhante anassuṃ
nigaṇṭhā ti. -- Kiṃ pana tvaṃ rājakumāra evaṃ vadesi:

[page 394]
394 II. MAJJHIMAPAṆṆĀSAṂ.
ettha bhante anassuṃ nigaṇṭhā ti. -- Idhāhaṃ bhante yena
Nigaṇṭho Nātaputto ten'; upasaṅkamiṃ, upasaṅkamitvā Ni-
gaṇṭhaṃ Nātaputtaṃ abhivādetvā ekamantaṃ nisīdiṃ. Ekam-
antaṃ nisinnaṃ kho maṃ bhante Nigaṇṭho Nātaputto
etad-avoca: Ehi tvaṃ rājakumāra samaṇassa Gotamassa
vādaṃ āropehi, evaṃ te kalyāṇo kittisaddo abbhuggañchīti:
Abhayena rājakumārena samaṇassa Gotamassa evaṃ mahiddhi-
kassa evaṃ mahānubhāvassa vādo āropito ti. Evaṃ vutte
ahaṃ bhante Nigaṇṭhaṃ Nātaputtaṃ etad-avocaṃ: Yathā-
kathaṃ panahaṃ bhante samaṇassa Gotamassa evaṃ ma-
hiddhikassa evaṃ mahānubhāvassa vādaṃ āropessāmīti. Ehi
tvaṃ rājakumāra yena samaṇo Gotamo ten'; upasaṅkama,
upasaṅkamitvā samaṇaṃ Gotamaṃ evaṃ vadehi: Bhāseyya
nu kho bhante Tathāgato taṃ vācaṃ yā sā vācā paresaṃ
appiyā amanāpā ti. Sace te samaṇo Gotamo evaṃ puṭṭho
evaṃ byākaroti: Bhāseyya rājakumāra Tathāgato taṃ vācaṃ
yā sā vācā paresaṃ appiyā amanāpā ti, tam-enaṃ tvaṃ
evaṃ vadeyyāsi: Atha kiñ-carahi te bhante puthujjanena
nānākaraṇaṃ, puthujjano pi hi taṃ vācaṃ bhāseyya yā sā
vācā paresaṃ appiyā amanāpā ti. Sace pana te samaṇo
Gotamo evaṃ puṭṭho evaṃ byākaroti: Na rājakumāra Tathā-
gato taṃ vācaṃ bhāseyya yā sā vācā paresaṃ appiyā amanā-
pā ti. tam-enaṃ tvaṃ evaṃ vadeyyāsi: Atha kiñ-carahi te
bhante Devadatto byākato: āpāyiko Devadatto, nerayiko
Devadatto, kappaṭṭho Devadatto, atekiccho Devadatto ti,
tāya ca pana te vācāya Devadatto kupito ahosi anattamano
ti. Imaṃ kho te rājakumāra samaṇo Gotamo ubhatokoṭi-
kaṃ pañhaṃ puṭṭho samāno n'; eva sakkhīti uggilituṃ n'; eva
sakkhīti ogilituṃ. Seyyathā pi nāma purisassa ayosiṅghāṭa-
kaṃ kaṇṭhe vilaggaṃ, so n'; eva sakkuṇeyya uggilituṃ n'
eva sakkuṇeyya ogilituṃ, evam-eva kho te rājakumāra
samaṇo Gotamo imaṃ ubhatokoṭikaṃ pañhaṃ puṭṭho samāno
n'; eva sakkhīti uggilituṃ n'; eva sakkhīti ogilitun-ti.
Tena kho pana samayena daharo kumāro mando uttāna-
seyyako Abhayassa rājakumārassa aṅke nisinno hoti. Atha
kho Bhagavā Abhayaṃ rājakumāraṃ etad-avoca: Taṃ kim-

[page 395]
1.8. ABHAYARĀJAKUMĀRASUTTAṂ. (58) 395
maññasi rājakumāra: sacāyaṃ kumāro tuyhaṃ vā pamādam-
anvāya dhātiyā vā pamādam-anvāya kaṭṭhaṃ vā kaṭhalaṃ
vā mukhe āhareyya, kinti naṃ kareyyāsīti. -- Āhareyy'; assā-
haṃ bhante. Sace ahaṃ bhante na sakkuṇeyyaṃ ādiken'
eva āhattuṃ, vāmena hatthena sīsaṃ pariggahetvā dakkhiṇena
hatthena vaṅkaṅguliṃ karitvā salohitam-pi āhareyyaṃ, taṃ
kissa hetu: atthi me bhante kumāre anukampā ti. -- Evam-
eva kho rājakumāra yaṃ Tathāgato vācaṃ jānāti abhūtaṃ
atacchaṃ anatthasaṃhitaṃ, sā ca paresaṃ appiyā amanāpā,
na taṃ Tathāgato vācaṃ bhāsati; yam-pi Tathāgato vācaṃ
jānāti bhūtaṃ tacchaṃ anatthasaṃhitaṃ, sā ca paresaṃ
appiyā amanāpā, tam-pi Tathāgato vācaṃ na bhāsati; yañ-
ca kho Tathāgato vācaṃ jānāti bhūtaṃ tacchaṃ atthasaṃ-
hitaṃ, sā ca paresaṃ appiyā amanāpā, tatra kālaññū Tathā-
gato hoti tassā vācāya veyyākaraṇāya. Yaṃ Tathāgato
vācaṃ jānāti abhūtaṃ atacchaṃ anatthasaṃhitaṃ, sā ca pare-
saṃ piyā manāpā, na taṃ Tathāgato vācaṃ bhāsati; yam-
pi Tathāgato vācaṃ jānāti bhūtaṃ tacchaṃ anatthasaṃhitaṃ,
sā ca paresaṃ piyā manāpā, tam-pi Tathāgato vācaṃ na
bhāsati; yañ-ca kho Tathāgato vācaṃ jānāti bhūtaṃ tacchaṃ
atthasaṃhitaṃ, sā ca paresaṃ piyā manāpā, tatra kālaññū
Tathāgato hoti tassā vācāya veyyākaraṇāya, taṃ kissa hetu:
Atthi rājakumāra Tathāgatassa sattesu anukampā ti.
Ye 'me bhante khattiyapaṇḍitā pi brāhmaṇapaṇḍitā pi
gahapatipaṇḍitā pi samaṇapaṇḍitā pi pañhaṃ abhisaṅkharitvā
Tathāgataṃ upasaṅkamitvā pucchanti, pubbe va nu kho
etaṃ bhante Bhagavato cetaso parivitakkitaṃ hoti: ye maṃ
upasaṅkamitvā evaṃ pucchissanti tesāhaṃ evaṃ puṭṭho evaṃ
byākarissāmīti, udāhu ṭhānaso v'; etaṃ Tathāgataṃ paṭi-
bhātīti. -- Tena hi rājakumāra tañ-ñev'; ettha paṭipucchis-
sāmi, yathā te khameyya tathā naṃ byākareyyāsi. Taṃ
kim-maññasi rājakumāra: kusalo tvaṃ rathassa aṅgapaccaṅ-
gānan-ti. -- Evaṃ bhante, kusalo ahaṃ rathassa aṅga-
paccaṅgānan-ti. -- Taṃ kim-maññasi rājakumāra: ye taṃ
upasaṅkamitvā evaṃ paccheyyuṃ: kin-nām'; idaṃ rathassa
aṅgapaccaṅgan-ti, pubbe va nu kho te etaṃ cetaso pari-

[page 396]
396 II. MAJJHIMAPAṆṆĀSAṂ.
vitakkitaṃ assa: ye maṃ upasaṅkamitvā evaṃ pucchissanti
tesāhaṃ evaṃ byākarissāmīti, udāhu ṭhānaso v'; etaṃ taṃ
paṭibhāseyyāti. -- Ahaṃ hi bhante rathiko saññāto kusalo
rathassa aṅgapaccaṅgānaṃ, sabbāni me rathassa aṅgapaccaṅ-
gāni suviditāni, ṭhānaso v'; etaṃ maṃ paṭibhāseyyāti. --
Evam-eva kho rājakumāra ye te khattiyapaṇḍitā pi brāh-
maṇapaṇḍitā pi gahapatipaṇḍitā pi samaṇapaṇḍitā pi pañhaṃ
abhisaṅkharitvā Tathāgataṃ upasaṅkamitvā pucchanti, ṭhā-
naso v'; etaṃ Tathāgataṃ paṭibhāti, taṃ kissa hetu: Sā hi
rājakumāra Tathāgatassa dhammadhātu suppaṭividdhā yassā
dhammadhātuyā suppaṭividdhattā ṭhānaso v'; etaṃ Tathā-
gataṃ paṭibhātīti.
Evaṃ vutte Abhayo rājakumāro Bhagavantaṃ etad-
avoca: Abhikkantaṃ bhante, abhikkantaṃ bhante. Sey-
yathā pi bhante nikujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā
vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā
telapajjotaṃ dhāreyya: cakkhumanto rūpāni dakkhintīti,
evam-evaṃ Bhagavatā anekapariyāyena dhammo pakāsito.
Esāhaṃ bhante Bhagavantaṃ saraṇaṃ gacchāmi dhammañ-
ca bhikkhusaṅghañ-ca. Upāsakaṃ maṃ Bhagavā dharetu
ajjatagge pāṇupetaṃ saraṇagatan-ti.
ABHAYARĀJAKUMĀRASUTTANTAṂ AṬṬHAMAṂ.
59.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Sāvatthi-
yaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Atha kho
Pañcakaṅgo thapati yen'; āyasmā Udāyi ten'; upasaṅkami,
upasaṅkamitvā āyasmantaṃ Udāyiṃ abhivādetvā ekamantaṃ
nisīdi. Ekamantaṃ nisinno kho Pañcakaṅgo thapati āyas-
mantaṃ Udāyiṃ etad-avoca: Kati nu kho bhante Udāyi vedanā
vuttā Bhagavatā ti. -- Tisso kho gahapati vedanā vuttā Bhaga-
vatā: sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā.

[page 397]
1.9. BAHUVEDANIYASUTTAṂ. (59) 397
Imā kho gahapati tisso vedanā vuttā Bhagavatā ti. -- Na
kho bhante Udāyi tisso vedanā vuttā Bhagavatā, dve vedanā
vuttā Bhagavatā: sukhā vedanā, dukkhā vedanā. Yā 'yaṃ
bhante adukkhamasukhā vedanā, santasmiṃ esā paṇīte sukhe
vuttā Bhagavatā ti. Dutiyam-pi kho āyasmā Udāyi Pañca-
kaṅgaṃ thapatiṃ etad-avoca: Na kho gahapati dve vedanā
vuttā Bhagavatā, tisso vedanā vuttā Bhagavatā: sukhā
vedanā, dukkhā vedanā, adukkhamasukhā vedanā. Imā kho
gahapati tisso vedanā vuttā Bhagavatā ti. Dutiyam-pi kho
Pañcakaṅgo thapati āyasmantaṃ Udāyiṃ etad-avoca: Na
kho bhante Udāyi tisso vedanā vuttā Bhagavatā, dve vedanā
vuttā Bhagavatā: sukhā vedanā, dukkhā vedanā. Yā 'yaṃ
bhante adukkhamasukhā vedanā, santasmiṃ esā paṇīte sukhe
vuttā Bhagavatā ti. Tatiyam-pi kho āyasmā Udāyi Pañca-
kaṅgaṃ thapatiṃ etad-avoca: Na kho gahapati dve vedanā
vuttā Bhagavatā, tisso vedanā vuttā Bhagavatā: sukhā ve-
danā, dukkhā vedanā, adukkhamasukhā vedanā. Imā kho
gahapati tisso vedanā vuttā Bhagavatā ti. Tatiyam-pi kho
Pañcakaṅgo thapati āyasmantaṃ Udāyiṃ etad-avoca: Na
kho bhante Udāyi tisso vedanā vuttā Bhagavatā, dve vedanā
vuttā Bhagavatā: sukhā vedanā, dukkhā vedanā. Yā 'yaṃ
bhante adukkhamasukhā vedanā, santasmiṃ esā paṇīte sukhe
vuttā Bhagavatā ti. N'; eva kho asakkhi āyasmā Udāyi
Pañcakaṅgaṃ thapatiṃ saññāpetuṃ na panāsakkhi Pañca-
kaṅgo thapati āyasmantaṃ Udāyiṃ saññāpetuṃ.
Assosi kho āyasmā Ānando āyasmato Udāyissa Pañca-
kaṅgena thapatinā saddhiṃ imaṃ kathāsallāpaṃ. Atha kho
āyasmā Ānando yena Bhagavā ten'; upasaṅkami, upasaṅ-
kamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekam-
antaṃ nisinno kho āyasmā Ānando yāvatako ahosi āyas-
mato Udāyissa Pañcakaṅgena thapatinā saddhiṃ kathāsallāpo
taṃ sabbaṃ Bhagavato ārocesi. Evaṃ vutte Bhagavā āyas-
mantaṃ Ānandaṃ etad-avoca: Santaṃ yeva kho Ānanda
pariyāyaṃ Pañcakaṅgo thapati Udāyissa nābbhanumodi, san-
taṃ yeva ca pana pariyāyaṃ Udāyi Pañcakaṅgassa thapa-
tissa nābbhanumodi. Dve p'; Ānanda vedanā vuttā mayā

[page 398]
398 II. MAJJHIMAPAṆṆĀSAṂ.
pariyāyena, tisso pi vedanā vuttā mayā pariyāyena, pañca pi
vedanā vuttā mayā pariyāyena, cha pi vedanā vuttā mayā
pariyāyena, aṭṭhādasa pi vedanā vuttā mayā pariyāyena,
chattiṃsāpi vedanā vuttā mayā pariyāyena, aṭṭhasataṃ ve-
danāsatam-pi vuttaṃ mayā pariyāyena. Evaṃ pariyāyadesito
kho Ānanda mayā dhammo. Evaṃ pariyāyadesite kho
Ānanda mayā dhamme ye aññamaññassa subhāsitaṃ sulapi-
taṃ na samanujānissanti na samanumaññissanti na samanu-
modissanti tesam-etaṃ pāṭikaṅkhaṃ: bhaṇḍanajātā kalaha-
jātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā vi-
harissanti. Evaṃ pariyāyadesito kho Ānanda mayā dhammo.
Evaṃ pariyāyadesite kho Ānanda mayā dhamme ye añña-
maññassa subhāsitaṃ sulapitaṃ samanujānissanti samanu-
maññissanti samanumodissanti tesam-etaṃ pāṭikaṅkhaṃ:
samaggā sammodamānā avivadamānā khīrodakībhūtā añña-
maññaṃ piyacakkhūhi sampassantā viharissanti.
Pañca kho ime Ānanda kāmaguṇā, katame pañca:
cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmū-
pasaṃhitā rajanīyā, sotaviññeyyā saddā -- ghānaviññeyyā
gandhā -- jivhāviññeyyā rasā -- kāyaviññeyyā phoṭṭhabbā iṭṭhā
kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime kho
Ānanda pañca kāmaguṇā. Yaṃ kho Ānanda ime pañca
kāmaguṇe paṭicca uppajjati sukhaṃ somanassaṃ idaṃ vuc-
cati kāmasukhaṃ.
Yo kho Ānanda evaṃ vadeyya: Etaparamaṃ sattā su-
khaṃ somanassaṃ paṭisaṃvedentīti, idam-assa nānujānāmi,
taṃ kissa hetu: Atth'; Ānanda etamhā sukhā aññaṃ sukhaṃ
abhikkantatarañ-ca paṇītatarañ-ca. Katamañ-c'; Ānanda
etamhā sukhā aññaṃ sukhaṃ abhikkantatarañ-ca paṇīta-
tarañ-ca: Idh'; Ānanda bhikkhu vivicc'; eva kāmehi vivicca
akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pīti-
sukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Idaṃ kho
Ānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañ-ca
paṇītatarañ-ca.
Yo kho Ānanda evaṃ vadeyya: Etaparamaṃ sattā
sukhaṃ somanassaṃ paṭisaṃvedentīti, idam-assa nānujānāmi,

[page 399]
1.9. BAHUVEDANIYASUTTAṂ. (59) 399
taṃ kissa hetu: Atth'; Ānanda etamhā sukhā aññaṃ sukhaṃ
abhikkantatarañ-ca paṇītatarañ-ca. Katamañ-c'; Ānanda
etamhā sukhā aññaṃ sukhaṃ abhikkantatarañ-ca paṇīta-
tarañ-ca: Idh'; Ānanda bhikkhu vitakkavicārānaṃ vūpasamā
ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avi-
cāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja
viharati. Idaṃ kho Ānanda etamhā sukhā aññaṃ sukhaṃ
abhikkantatarañ-ca paṇītatarañ-ca.
Yo kho Ānanda --pe-- paṇītatarañ-ca: Idh'; Ānanda
bhikkhu pītiyā ca virāgā upekhako ca viharati sato ca sampa-
jāno, sukhañ-ca kāyena paṭisaṃvedeti yan-taṃ ariyā ācik-
khanti: upekhako satimā sukhavihārī ti tatiyaṃ jhānaṃ upa-
sampajja viharati. Idaṃ kho Ānanda etamhā sukhā aññaṃ
sukhaṃ abhikkantatarañ-ca paṇītatarañ-ca.
Yo kho Ānanda --pe-- paṇītatarañ-ca: Idh'; Ānanda
bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbe va
somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ
upekhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viha-
rati. Idaṃ kho Ānanda etamhā sukhā aññaṃ sukhaṃ
abhikkantatarañ-ca paṇītatarañ-ca.
Yo kho Ānanda --pe-- paṇītatarañ-ca: Idh'; Ānanda
bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ
atthagamā nānattasaññānaṃ amanasikārā: ananto ākāso ti
ākāsānañcāyatanaṃ upasampajja viharati. Idaṃ kho Ānanda
etamhā sukhā aññaṃ sukhaṃ abhikkantatarañ-ca paṇīta-
tarañ-ca.
Yo ho Ānanda --pe-- paṇītatarañ-ca: Idh'; Ānanda
bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma: anantaṃ
viññāṇan-ti viññāṇañcāyatanaṃ upasampajja viharati. Idaṃ
kho Ānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañ-
ca paṇītatarañ-ca.
Yo kho Ānanda --pe-- paṇītatarañ-ca: Idh'; Ānanda
bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma: na-tthi
kiñcīti ākiñcaññāyatanaṃ upasampajja viharati. Idaṃ kho
Ānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañ-ca
paṇītatarañ-ca.

[page 400]
400 II. MAJJHIMAPAṆṆĀSAṂ.
Yo kho Ānanda --pe-- paṇītatarañ-ca: Idh'; Ānanda
bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma neva-
saññānāsaññāyatanaṃ upasampajja viharati. Idaṃ kho Ānanda
etamhā sukhā aññaṃ sukhaṃ abhikkantatarañ-ca paṇīta-
tarañ-ca.
Yo kho Ānanda evaṃ vadeyya: Etaparamaṃ sattā
sukhaṃ somanassaṃ paṭisaṃvedentīti, idam-assa nānujānāmi,
taṃ kissa hetu: Atth'; Ānanda etamhā sukhā aññaṃ sukhaṃ
abhikkantatarañ-ca paṇītatarañ-ca. Katamañ-c'; Ānanda
etamhā sukhā aññaṃ sukhaṃ abhikkantatarañ-ca paṇīta-
tarañ-ca: Idh'; Ānanda bhikkhu sabbaso nevasaññānāsaññā-
yatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja
viharati. Idaṃ kho Ānanda etamhā sukhā aññaṃ sukhaṃ
abhikkantatarañ-ca paṇītatarañ-ca.
Ṭhānaṃ kho pan'; etaṃ Ānanda vijjati yaṃ aññatitthiyā
paribbājakā evaṃ vadeyyuṃ: Saññāvedayitanirodhaṃ samaṇo
Gotamo āha tañ-ca sukhasmiṃ paññāpeti, ta-y-idaṃ kiṃ
su, ta-y-idaṃ kathaṃ sūti. Evaṃvādino {Ānanda} aññatitthiyā
paribbājakā evam-assu vacanīyā: Na kho āvuso Bhagavā
sukhaṃ yeva vedanaṃ sandhāya sukhasmiṃ paññāpeti, api
c'; āvuso yattha yattha sukhaṃ upalabbhati yahiṃ yahiṃ tan-
taṃ Tathāgato sukhasmiṃ paññāpetīti.
Idam-avoca Bhagavā. Attamano āyasmā Ānando
Bhagavato bhāsitaṃ abhinandīti.
BAHUVEDANIYASUTTANTAṂ NAVAMAṂ.
60.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Kosalesu
cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ yena Sālā
nāma Kosalānaṃ brāhmaṇagāmo tad-avasari. Assosuṃ kho
Sāleyyakā brāhmaṇagahapatikā: Samaṇo khalu bho Gotamo
Sakyaputto Sakyakulā pabbajito Kosalesu cārikaṃ caramāno

[page 401]
1. 10. APAṆṆAKASUTTAṂ. (60) 401
mahatā bhikkhusaṅghena saddhiṃ Sālaṃ anupatto. Taṃ
kho pana bhavantaṃ Gotamaṃ evaṃ kalyāṇo kittisaddo
abbhuggato: Iti pi so Bhagavā arahaṃ sammāsambuddho
vijjācaraṇasampanno sugato lokavidū anuttaro purisadamma-
sārathi satthā devamanussānaṃ buddho bhagavā. So imaṃ
lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇa-
brāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchi-
katvā pavedeti. So dhammaṃ deseti ādikalyānaṃ majjhe-
kalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ, kevala-
paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Sādhu
kho pana tathārūpānaṃ arahataṃ dassanaṃ hotīti. Atha
kho Sāleyyakā brāhmaṇagahapatikā yena Bhagavā ten'; upa-
saṅkamiṃsu, upasaṅkamitvā app-ekacce Bhagavantaṃ abhi-
vādetvā ekamantaṃ nisīdiṃsu, app-ekacce Bhagavatā sad-
dhiṃ sammodiṃsu, sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-
sāretvā ekamantaṃ nisīdiṃsu, app-ekacce yena Bhagavā
ten'; añjalim-paṇāmetvā ekamantaṃ nisīdiṃsu, app-ekacce
Bhagavato santike nāmagottaṃ sāvetvā ekamantaṃ nisīdiṃsu,
app-ekacce tuṇhībhūtā ekamantaṃ nisīdiṃsu. Ekamantaṃ
nisinne kho Sāleyyake brāhmaṇagahapatike Bhagavā etad-
avoca: Atthi pana vo gahapatayo koci manāpo satthā yasmiṃ
vo ākāravatī saddhā paṭiladdhā ti. -- Na-tthi kho no bhante
koci manāpo satthā yasmiṃ no ākāravatī saddhā paṭiladdhā
ti. -- Manāpaṃ vo gahapatayo satthāraṃ alabhantehi ayaṃ
apaṇṇako dhammo samādāya vattitabbo. Apaṇṇako hi
gahapatayo dhammo samatto samādiṇṇo so vo bhavissati
dīgharattaṃ hitāya sukhāya. Katamo ca gahapatayo apaṇ-
ṇako dhammo:
Santi gahapatayo eke samaṇabrāhmaṇā evaṃvādino
evaṃdiṭṭhino: Na-tthi dinnaṃ na-tthi yiṭṭhaṃ na-tthi
hutaṃ, na-tthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vi-
pāko, na-tthi ayaṃ loko na-tthi paro loko, na-tthi mātā
na-tthi pitā, na-tthi sattā opapātikā, na-tthi loke samaṇa-
brāhmaṇā sammaggatā sammāpaṭipannā ye imañ-ca lokaṃ
parañ-ca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti.
Tesaṃ yeva kho gahapatayo samaṇabrāhmaṇānaṃ eke

[page 402]
402 II. MAJJHIMAPAṆṆĀSAṂ.
samaṇabrāhmaṇā ujuvipaccanīkavādā, te evam-āhaṃsu: Atthi
dinnaṃ atthi yiṭṭhaṃ atthi hutaṃ, atthi sukaṭadukkaṭānaṃ
kammānaṃ phalaṃ vipāko, atthi ayaṃ loko atthi paro loko,
atthi mātā atthi pitā, atthi sattā opapātikā, atthi loke sa-
maṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañ-ca
lokaṃ parañ-ca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti.
Taṃ kim-maññatha gahapatayo: nanu 'me samaṇabrāhmaṇā
aññamaññassa ujuvipaccanīkavādā ti. -- Evaṃ bhante.
Tatra gahapatayo ye te samaṇabrāhmaṇā evaṃvādino
evaṃdiṭṭhino: Na-tthi dinnaṃ na-tthi yiṭṭhaṃ na-tthi
hutaṃ, na-tthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko,
na-tthi ayaṃ loko na-tthi paro loko, na-tthi mātā na-
tthi pitā, na-tthi sattā opapātikā, na-tthi loke samaṇa-
brāhmaṇā sammaggatā sammāpaṭipannā ye imañ-ca lokaṃ
parañ-ca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti,
tesam-etaṃ pāṭikaṅkhaṃ: yam-idaṃ kāyasucaritaṃ vacī-
sucaritaṃ manosucaritaṃ ime tayo kusale dhamme abhini-
vajjetvā yam-idaṃ kāyaduccaritaṃ vacīduccaritaṃ mano-
duccaritaṃ ime tayo akusale dhamme samādāya vattissati,
taṃ kissa hetu: Na hi te bhonto samaṇabrāhmaṇā passanti
akusalānaṃ dhammānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ, kusalā-
naṃ dhammānaṃ nekkhamme ānisaṃsaṃ vodānapakkhaṃ.
Santaṃ yeva kho pana paraṃ lokaṃ: na-tthi paro loko ti 'ssa
diṭṭhi hoti, sā 'ssa hoti micchādiṭṭhi. Santaṃ yeva kho pana
paraṃ lokaṃ: na-tthi paro loko ti saṅkappeti, svāssa hoti
micchāsaṅkappo. Santaṃ yeva kho pana paraṃ lokaṃ: na-
tthi paro loko ti vācaṃ bhāsati, sā 'ssa hoti micchāvācā.
Santaṃ yeva kho pana paraṃ lokaṃ: na-tthi paro loko ti
āha, ye te arahanto paralokaviduno tesam-ayaṃ paccanīkaṃ
karoti. Santaṃ yeva kho pana paraṃ lokaṃ: na-tthi paro
loko ti paraṃ saññapeti, sā 'ssa hoti asaddhammasaññatti,
tāya ca pana asaddhammasaññattiyā attān'; ukkaṃseti paraṃ
vambheti. Iti pubbe va kho pan'; assa susīlyaṃ pahīnaṃ hoti,
dussīlyaṃ paccupaṭṭhitaṃ; ayañ-ca micchādiṭṭhi micchā-
saṅkappo micchāvācā ariyānaṃ paccanīkatā asaddhamma-
saññatti attukkaṃsanā paravambhanā evaṃ-s'; ime aneke
pāpakā akusalā dhammā sambhavanti micchādiṭṭhipaccayā.

[page 403]
1. 10. APAṆṆAKASUTTAṂ. (60) 403
Tatra gahapatayo viññū puriso iti paṭisañcikkhati: Sace
kho na-tthi paro loko evam-ayaṃ bhavaṃ purisapuggalo
kāyassa bhedā sotthim-attānaṃ karissati, sace kho atthi
paro loko evam-ayaṃ bhavaṃ purisapuggalo kāyassa bhedā
param-maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upa-
pajjissati. Kāmaṃ kho pana mā 'hu paro loko, hotu nesaṃ
bhavataṃ samaṇabrāhmaṇānaṃ saccaṃ vacanaṃ, atha ca
panāyaṃ bhavaṃ purisapuggalo diṭṭhe va dhamme viññūnaṃ
gārayho: dussīlo purisapuggalo micchādiṭṭhi natthikavādo ti.
Sace kho atth'; eva paro loko evaṃ imassa bhoto purisa-
puggalassa ubhayattha kaliggaho: yañ-ca diṭṭhe va dhamme
viññūnaṃ gārayho, yañ-ca kāyassa bhedā param-maraṇā
apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjissati. Evam-
assāyaṃ apaṇṇako dhammo dussamatto samādiṇṇo ekaṃsaṃ
pharitvā tiṭṭhati, riñcati kusalaṃ ṭhānaṃ.
Tatra gahapatayo ye te samaṇabrāhmaṇā evaṃvādino
evaṃdiṭṭhino: Atthi dinnaṃ atthi yiṭṭhaṃ atthi hutaṃ, atthi
sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, atthi ayaṃ
loko atthi paro loko, atthi mātā atthi pitā, atthi sattā opa-
pātikā, atthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭi-
pannā ye imañ-ca lokaṃ parañ-ca lokaṃ sayaṃ abhiññā
sacchikatvā pavedentīti, tesam-etaṃ pāṭikaṅkhaṃ: yam-idaṃ
kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ ime tayo
akusale dhamme abhinivajjetvā yam-idaṃ kāyasucaritaṃ
vacīsucaritaṃ manosucaritaṃ ime tayo kusale dhamme sam-
ādāya vattissanti, taṃ kissa hetu: Passanti hi te bhonto
samaṇabrāhmaṇā akusalānaṃ dhammānaṃ ādīnavaṃ okāraṃ
saṅkilesaṃ, kusalānaṃ dhammānaṃ nekkhamme ānisaṃsaṃ
vodānapakkhaṃ. Santaṃ yeva kho pana paraṃ lokaṃ: atthi
paro loko ti 'ssa diṭṭhi hoti, sā 'ssa hoti sammādiṭṭhi. Santaṃ
yeva kho pana paraṃ lokaṃ: atthi paro loko ti saṅkappeti,
svāssa hoti sammāsaṅkappo. Santaṃ yeva kho pana paraṃ
lokaṃ: atthi paro loko ti vācaṃ bhāsati, sā 'ssa hoti sammāvācā.
Santaṃ yeva kho pana paraṃ lokaṃ: atthi paro loko ti āha, ye
te arahanto paralokaviduno tesam-ayaṃ na paccanīkaṃ karoti.
Santaṃ yeva kho pana paraṃ lokaṃ: atthi paro loko ti

[page 404]
404 II. MAJJHIMAPAṆṆĀSAṂ.
paraṃ saññapeti, sā 'ssa hoti saddhammasaññatti, tāya ca
pana saddhammasaññattiyā n'; ev'; attān'; ukkaṃseti na paraṃ
vambheti. Iti pubbe va kho pan'; assa dussīlyaṃ pahīnaṃ
hoti, susīlyaṃ paccupaṭṭhitaṃ; ayañ-ca sammādiṭṭhi sammā-
saṅkappo sammāvācā ariyānaṃ apaccanīkatā saddhamma-
saññatti anattukkaṃsanā aparavambhanā evaṃ-s'; ime aneke
kusalā dhammā sambhavanti sammādiṭṭhipaccayā.
Tatra gahapatayo viññū puriso iti paṭisañcikkhati: Sace
kho atthi paro loko evam-ayaṃ bhavaṃ purisapuggalo kā-
yassa bhedā param-maraṇā sugatiṃ saggaṃ lokaṃ upa-
pajjissati. Kāmaṃ kho pana mā 'hu paro loko, hotu nesaṃ
bhavataṃ samaṇabrāhmaṇānaṃ saccaṃ vacanaṃ, atha ca
panāyaṃ bhavaṃ purisapuggalo diṭṭhe va dhamme viññūnaṃ
pāsaṃso: sīlavā purisapuggalo sammādiṭṭhi atthikavādo ti.
Sace kho atth'; eva paro loko evaṃ imassa bhoto purisa-
puggalassa ubhayattha kaṭaggaho: yañ-ca diṭṭhe va dhamme
viññūnaṃ pāsaṃso, yañ-ca kāyassa bhedā param-maraṇā
sugatiṃ saggaṃ lokaṃ upapajjissati. Evam-assāyaṃ apaṇṇako
dhammo susamatto samādiṇṇo ubhayaṃsaṃ pharitvā tiṭṭhati,
riñcati akusalaṃ ṭhānaṃ.
Santi gahapatayo eke samaṇabrāhmaṇā evaṃvādino
evaṃdiṭṭhino: Karato kārayato chindato chedāpayato pacato
pācayato socayato kilamayato phandato phandāpayato pāṇam-
atimāpayato adinnaṃ ādiyato sandhiṃ chindato nillopaṃ
harato ekāgārikaṃ karoto paripanthe tiṭṭhato paradāraṃ
gacchato musā bhaṇato, karato na karīyati pāpaṃ; khura-
pariyantena ce pi cakkena yo imissā paṭhaviyā pāṇe eka-
maṃsakhalaṃ ekamaṃsapuñjaṃ kareyya, na-tthi tatonidānaṃ
pāpaṃ, na-tthi pāpassa āgamo; dakkhiṇañ-ce pi Gaṅgāya
tīraṃ gaccheyya hananto ghātento chindanto chedāpento pa-
canto pācento, na-tthi tatonidānaṃ pāpaṃ, na-tthi pāpassa
āgamo; uttarañ-ce pi Gaṅgāya tīraṃ gaccheyya {dadanto}
dāpento yajanto yājento, na-tthi tatonidānaṃ puññaṃ, {na-tthi}
puññassa āgamo; dānena damena saṃyamena saccavajjena
na-tthi puññaṃ, na-tthi puññassa āgamo ti. Tesaṃ yeva
kho gahapatayo samaṇabrāhmaṇānaṃ eke samaṇabrāhmaṇā

[page 405]
1. 10. APAṆṆAKASUTTAṂ. (60) 405
ujuvipaccanīkavādā, te evam-āhaṃsu: Karato kārayato
chindato chedāpayato pacato pācayato socayato kilamayato
phandato phandāpayato pāṇam-atimāpayato adinnaṃ ādiyato
sandhiṃ chindato nillopaṃ harato ekāgārikaṃ karoto pari-
panthe tiṭṭhato paradāraṃ gacchato musā bhaṇato, karato
karīyati pāpaṃ; khurapariyantena ce pi cakkena yo imissā
paṭhaviyā pāṇe ekamaṃsakhalaṃ ekamaṃsapuñjaṃ kareyya,
atthi tatonidānaṃ pāpaṃ, atthi pāpassa āgamo; dakkhiṇañ-
ce pi Gaṅgāya tīraṃ gaccheyya hananto ghātento chindanto
chedāpento pacanto pācento, atthi tatonidānaṃ pāpaṃ, atthi
pāpassa āgamo; uttarañ-ce pi Gaṅgāya tīraṃ gaccheyya
dadanto dāpento yajanto yājento, atthi tatonidānaṃ puññaṃ,
atthi puññassa āgamo; dānena damena saṃyamena sacca-
vajjena atthi puññaṃ, atthi puññassa āgamo ti. Taṃ kim-
maññatha gahapatayo: nanu 'me samaṇabrāhmaṇā añña-
maññassa ujuvipaccanīkavādā ti. -- Evaṃ bhante.
Tatra gahapatayo ye te samaṇabrāhmaṇā evaṃvādino
evaṃdiṭṭhino: Karato kārayato --pe-- na-tthi puññassa
āgamo ti, tesam-etaṃ pāṭikaṅkhaṃ: yam-idaṃ kāya-
sucaritaṃ vacīsucaritaṃ manosucaritaṃ ime tayo kusale dhamme
abhinivajjetvā yam-idaṃ kāyaduccaritaṃ vacīduccaritaṃ mano-
duccaritaṃ ime tayo akusale dhamme samādāya vattissanti, taṃ
kissa hetu: Na hi te bhonto samaṇabrāhmaṇā passanti akusalā-
naṃ dhammānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ, kusalānaṃ
dhammānaṃ nekkhamme ānisaṃsaṃ vodānapakkhaṃ. San-
taṃ yeva kho pana kiriyaṃ: na-tthi kiriyā ti 'ssa diṭṭhi
hoti, sā 'ssa hoti micchādiṭṭhi. Santaṃ yeva kho pana kiri-
yaṃ: na-tthi kiriyā ti saṅkappeti, svāssa hoti micchā-
saṅkappo. Santaṃ yeva kho pana kiriyaṃ: na-tthi kiriyā
ti vācaṃ bhāsati, sā 'ssa hoti micchāvācā. Santaṃ yeva kho
pana kiriyaṃ: na-tthi kiriyā ti āha, ye te arahanto kiriya-
vādā tesam-ayaṃ paccanīkaṃ karoti. Santaṃ yeva kho
pana kiriyaṃ: na-tthi kiriyā ti paraṃ saññapeti, sā 'ssa
hoti asaddhammasaññatti, tāya ca pana asaddhammasaññattiyā
attān'; ukkaṃseti paraṃ vambheti. Iti pubbe va kho pan'
assa susīlyaṃ pahīnaṃ hoti, dussīlyaṃ paccupaṭṭhitaṃ; ayañ-

[page 406]
406 II. MAJJHIMAPAṆṆĀSAṂ.
ca micchādiṭṭhi micchāsaṅkappo micchāvācā ariyānaṃ paccanī-
katā asaddhammasaññatti attukkaṃsanā paravambhanā evaṃ-
s'; ime aneke pāpakā akusalā dhammā sambhavanti micchā-
diṭṭhipaccayā.
Tatra gahapatayo viññū puriso iti paṭisañcikkhati: Sace
kho na-tthi kiriyā evam-ayaṃ bhavaṃ purisapuggalo kā-
yassa bhedā sotthim-attānaṃ karissati, sace kho atthi kiriyā
evam-ayaṃ bhavaṃ purisapuggalo kāyassa bhedā param-
maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjissati.
Kāmaṃ kho pana mā 'hu kiriyā, hotu nesaṃ bhavataṃ
samaṇabrāhmaṇānaṃ saccaṃ vacanaṃ, atha ca panāyaṃ
bhavaṃ purisapuggalo diṭṭhe va dhamme viññūnaṃ gārayho:
dussīlo purisapuggalo micchādiṭṭhi akiriyavādo ti. Sace kho
atth'; eva kiriyā evaṃ imassa bhoto purisapuggalassa ubha-
yattha kaliggaho: yañ-ca diṭṭhe va dhamme viññūnaṃ
gārayho, yañ-ca kāyassa bhedā param-maraṇā apāyaṃ
duggatiṃ vinipātaṃ nirayaṃ upapajjissati. Evam-assāyaṃ
apaṇṇako dhammo dussamatto samādiṇṇo ekaṃsaṃ pharitvā
tiṭṭhati, riñcati kusalaṃ ṭhānaṃ.
Tatra gahapatayo ye te samaṇabrāhmaṇā evaṃvādino
evaṃdiṭṭhino: Karato kārayato --pe-- atthi puññassa āgamo
ti, tesam-etaṃ pāṭikaṅkhaṃ: yam-idaṃ kāyaduccaritaṃ
vacīduccaritaṃ manoduccaritaṃ ime tayo akusale dhamme
abhinivajjetvā yam-idaṃ dāyasucaritaṃ vacīsucaritaṃ mano-
sucaritaṃ ime tayo kusale dhamme samādāya vattissanti, taṃ
kissa hetu: Passanti hi te bhonto samaṇabrāhmaṇā akusalā-
naṃ dhammānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ, kusalānaṃ
dhammānaṃ nekkhamme ānisaṃsaṃ vodānapakkhaṃ. San-
taṃ yeva kho pana kiriyaṃ: atthi kiriyā ti 'ssa diṭṭhi hoti,
sā ssa hoti sammādiṭṭhi. Santaṃ yeva kho pana kiriyaṃ:
atthi kiriyā ti saṅkappeti, svāssa hoti sammāsaṅkappo. San-
taṃ yeva kho pana kiriyaṃ: atthi kiriyā ti vācaṃ bhāsati,
sā 'ssa hoti sammāvācā. Santaṃ yeva kho pana kiriyaṃ:
atthi kiriyā ti āha, ye te arahanto kiriyavādā tesam-ayaṃ
na paccanīkaṃ karoti. Santaṃ yeva kho pana kiriyaṃ: atthi
kiriyā ti paraṃ saññapeti, sā 'ssa hoti saddhammasaññatti,

[page 407]
1. 10. APAṆṆAKASUTTAṂ. (60) 407
tāya ca pana saddhammasaññattiyā n'; ev'; attān'; ukkaṃseti
na paraṃ vambheti. Iti pubbe va kho pan'; assa dussīlyaṃ
pahīnaṃ hoti, susīlyaṃ paccupaṭṭhitaṃ; ayañ-ca sammā-
diṭṭhi sammāsaṅkappo sammāvācā ariyānaṃ apaccanīkatā
saddhammasaññatti anattukkaṃsanā aparavambhanā {evaṃ}-s'
ime aneke kusalā dhammā sambhavanti sammādiṭṭhipaccayā.
Tatra gahapatayo viññū puriso iti paṭisañcikkhati: Sace
kho atthi kiriyā evam-ayaṃ bhavaṃ purisapuggalo kāyassa
bhedā param-maraṇā sugatiṃ saggaṃ lokaṃ upapajjissati.
Kāmaṃ kho pana mā 'hu kiriyā, hotu nesaṃ bhavataṃ
samaṇabrāhmaṇānaṃ saccaṃ vacanaṃ, atha ca panāyaṃ
bhavaṃ purisapuggalo diṭṭhe va dhamme viññūnaṃ pāsaṃso:
sīlavā purisapuggalo sammādiṭṭhi kiriyavādo ti. Sace kho
atth'; eva kiriyā evaṃ imassa bhoto purisapuggalassa ubha-
yattha kaṭaggaho: yañ-ca diṭṭhe va dhamme viññūnaṃ pā-
saṃso, yañ-ca kāyassa bhedā param-maraṇā sugatiṃ sag-
gaṃ lokaṃ upapajjissati. Evam-assāyaṃ apaṇṇako dhammo
susamatto samādiṇṇo ubhayaṃsaṃ pharitvā tiṭṭhati, riñcati
akusalaṃ ṭhānaṃ.
Santi gahapatayo eke samaṇabrāhmaṇā evaṃvādino
evaṃdiṭṭhino: Na-tthi hetu na-tthi paccayo sattānaṃ saṅ-
kilesāya, ahetu appaccayā sattā saṅkilissanti; na-tthi hetu
na-tthi paccayo sattānaṃ visuddhiyā, ahetu appaccayā sattā
visujjhanti; na-tthi balaṃ na-tthi viriyaṃ na-tthi puri-
satthāmo na-tthi purisaparakkamo, sabbe sattā sabbe pāṇā-
sabbe bhūtā sabbe jīvā avasā abalā aviriyā niyatisaṅgati-
bhāvapariṇatā chass-evābhijātisu sukhadukkhaṃ paṭisaṃ-
vedentīti. Tesaṃ yeva kho gahapatayo samaṇabrāhmaṇānaṃ
eke samaṇabrāhmaṇā ujuvipaccanīkavādā, te evam-āhaṃsu:
Atthi hetu atthi paccayo sattānaṃ saṅkilesāya, sahetu sap-
paccayā sattā saṅkilissanti; atthi hetu atthi paccayo sattānaṃ
visuddhiyā, sahetu sappaccayā sattā visujjhanti; atthi balaṃ
atthi viriyaṃ atthi purisatthāmo atthi purisaparakkamo, na
sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā
aviriyā niyatisaṅgatibhāvapariṇatā chass-evābhijātisu sukha-
dukkhaṃ paṭisaṃvedentīti. Taṃ kim-maññatha gahapatayo:

[page 408]
408 II. MAJJHIMAPAṆṆĀSAṂ.
nanu 'me samaṇabrāhmaṇā aññamaññassa ujuvipaccanīkavādā
ti. -- Evaṃ bhante.
Tatra gahapatayo ye te samaṇabrāhmaṇā evaṃvādino
evaṃdiṭṭhino: Na-tthi hetu na-tthi paccayo --pe-- sukha-
dukkhaṃ paṭisaṃvedentīti, tesam-etaṃ pāṭikaṅkhaṃ: yam-
idaṃ kāyasucaritaṃ vacīsucaritaṃ manosucaritaṃ ime tayo
kusale dhamme abhinivajjetvā yam-idaṃ kāyaduccaritaṃ
vacīduccaritaṃ manoduccaritaṃ ime tayo akusale dhamme
samādāya vattissanti, taṃ kissa hetu: Na hi te bhonto
samaṇabrāhmaṇā passanti akusalānaṃ dhammānaṃ ādīnavaṃ
okāraṃ saṅkilesaṃ, kusalānaṃ dhammānaṃ nekkhamme
ānisaṃsaṃ vodānapakkhaṃ. Santaṃ yeva kho pana hetuṃ:
na-tthi hetu ti 'ssa diṭṭhi hoti, sā 'ssa hoti micchādiṭṭhi.
Santaṃ yeva kho pana hetuṃ: na-tthi hetūti saṅkappeti,
svāssa hoti micchāsaṅkappo. Santaṃ yeva kho pana hetuṃ:
na-tthi hetūti vācaṃ bhāsati, sā 'ssa hoti micchāvācā.
Santaṃ yeva kho pana hetuṃ: na-tthi hetūti āha, ye te
arahanto hetuvādā tesam-ayaṃ paccanīkaṃ karoti. Santaṃ
yeva kho pana hetuṃ: na-tthi hetūti paraṃ saññapeti, sā
'ssa hoti asaddhammasaññatti, tāya ca pana asaddhamma-
saññattiyā attān'; ukkaṃseti paraṃ vambheti. Iti pubbe va
kho pan'; assa susīlyaṃ pahīnaṃ hoti, dussīlyaṃ paccupaṭṭhi-
taṃ; ayañ-ca micchādiṭṭhi micchāsaṅkappo micchāvācā ari-
yānaṃ paccanīkatā asaddhammasaññatti attukkaṃsanā para-
vambhanā evaṃ-s'; ime aneke pāpakā akusalā dhammā
sambhavanti micchādiṭṭhipaccayā.
Tatra gahapatayo viññū puriso iti paṭisañcikkhati: Sace
kho na-tthi hetu evam-ayaṃ bhavaṃ purisapuggalo kā-
yassa bhedā sotthim-attānaṃ karissati, sace kho atthi hetu
evam-ayaṃ bhavaṃ purisapuggalo kāyassa bhedā param-
maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjissati.
Kāmaṃ kho pana mā 'hu hetu, hotu nesaṃ bhavataṃ
samaṇabrāhmaṇānaṃ saccaṃ vacanaṃ, atha ca panāyaṃ
bhavaṃ purisapuggalo diṭṭhe va dhamme viññūnaṃ gārayho:
dussīlo purisapuggalo micchādiṭṭhi ahetuvādo ti. Sace kho
atth'; eva hetu evaṃ imassa bhoto purisapuggalassa ubhayattha

[page 409]
1. 10. APAṆṆAKASUTTAṂ. (60) 409
kaliggaho: yañ-ca diṭṭhe va dhamme viññūnaṃ gārayho,
yañ-ca kāyassa bhedā param-maraṇā apāyaṃ duggatiṃ
vinipātaṃ nirayaṃ upapajjissati. Evam-assāyaṃ apaṇṇako
dhammo dussamatto samādiṇṇo ekaṃsaṃ pharitvā tiṭṭhati,
riñcati kusalaṃ ṭhānaṃ.
Tatra gahapatayo ye te samaṇabrāhmaṇā evaṃvādino
evaṃdiṭṭhino: Atthi hetu atthi paccayo --pe-- sukhadukkhaṃ
paṭisaṃvedentīti, tesam-etaṃ pāṭikaṅkhaṃ: yam-idaṃ kāya-
duccaritaṃ vacīduccaritaṃ manoduccaritaṃ ime tayo akusale
dhamme abhinivajjetvā yam-idaṃ kāyasucaritaṃ vacī-
sucaritaṃ manosucaritaṃ ime tayo kusale dhamme samādāya
vattissanti, taṃ kissa hetu: Passanti hi te bhonto samaṇa-
brāhmaṇā akusalānaṃ dhammānaṃ ādīnavaṃ okāraṃ saṅ-
kilesaṃ, kusalānaṃ dhammānaṃ nekkhamme ānisaṃsaṃ
vodānapakkhaṃ. Santaṃ yeva kho pana hetuṃ: atthi hetu
ti 'ssa diṭṭhi hoti, sā 'ssa hoti sammādiṭṭhi. Santaṃ yeva
kho pana hetuṃ: atthi hetūti saṅkappeti, svāssa hoti sammā-
saṅkappo. Santaṃ yeva kho pana hetuṃ: atthi hetūti
vācaṃ bhāsati, sā 'ssa hoti sammāvācā. Santaṃ yeva kho
pana hetuṃ: atthi hetūti āha, ye te arahanto hetuvādā
tesam-ayaṃ na paccanīkaṃ karoti. Santaṃ yeva kho pana
hetuṃ: atthi hetūti paraṃ saññapeti, sā 'ssa hoti saddhamma-
saññatti, tāya ca pana saddhammasaññattiyā n'; ev'; attān'
ukkaṃseti na paraṃ vambheti. Iti pubbe va kho pan'; assa
dussīlyaṃ pahīnaṃ hoti, susīlyaṃ paccupaṭṭhitaṃ; ayañ-ca
sammādiṭṭhi sammāsaṅkappo sammāvācā ariyānaṃ apaccanī-
katā saddhammasaññatti anattukkaṃsanā aparavambhanā
evaṃ-s'; ime aneke kusalā dhammā sambhavanti sammā-
diṭṭhipaccayā.
Tatra gahapatayo viññū puriso iti paṭisañcikkhati: Sace
kho atthi hetu evam-ayaṃ bhavaṃ parisapuggalo kāyassa
bhedā param-maraṇā sugatiṃ saggaṃ lokaṃ upapajjissati.
Kāmaṃ kho pana mā 'hu hetu, hotu nesaṃ bhavataṃ samaṇa-
brāhmaṇānaṃ saccaṃ vacanaṃ, atha ca panāyaṃ bhavaṃ
purisapuggalo diṭṭhe va dhamme viññūnaṃ pāsaṃso: sīlavā
purisapuggalo sammādiṭṭhi hetuvādo ti. Sace kho atth'; eva

[page 410]
410 II. MAJJHIMAPAṆṆĀSAṂ.
hetu evaṃ imassa bhoto purisapuggalassa ubhayattha kaṭag-
gaho: yañ-ca diṭṭhe va dhamme viññūnaṃ pāsaṃso, yañ-ca
kāyassa bhedā param-maraṇā sugatiṃ saggaṃ lokaṃ upa-
pajjissati. Evam-assāyaṃ apaṇṇako dhammo susamatto
samādiṇṇo ubhayaṃsaṃ pharitvā tiṭṭhati, riñcati akusalaṃ
ṭhānaṃ.
Santi gahapatayo eke samaṇabrāhmaṇā evaṃvādino
evaṃdiṭṭhino: Na-tthi sabbaso āruppā ti. Tesaṃ yeva kho
gahapatayo samaṇabrāhmaṇānaṃ eke samaṇabrāhmaṇā uju-
vipaccanīkavādā, te evam-āhaṃsu: Atthi sabbaso āruppā
ti. Taṃ kim-maññatha gahapatayo: nanu 'me samaṇa-
brāhmaṇā aññamaññassa ujuvipaccanīkavādā ti. -- Evaṃ
bhante. -- Tatra gahapatayo viññū puriso iti paṭisañcikkhati:
Ye kho te bhonto samaṇabrāhmaṇā evaṃvādino evaṃ-
diṭṭhino: na-tthi sabbaso āruppā ti, idam-me adiṭṭhaṃ;
ye pi te bhonto samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino:
atthi sabbaso āruppā ti, idam-me aviditaṃ. Ahañ-c'; eva
kho pana ajānanto apassanto ekaṃsena ādāya vohareyyaṃ:
idam-eva saccaṃ, mogham-aññan-ti, na me taṃ assa pati-
rūpaṃ. Ye kho te bhonto samaṇabrāhmaṇā evaṃvādino
evaṃdiṭṭhino: na-tthi sabbaso āruppā ti, sace tesaṃ bha-
vataṃ samaṇabrāhmaṇānaṃ saccaṃ vacanaṃ ṭhānam-etaṃ
vijjati ye te devā rūpino manomayā apaṇṇakam-me tatrū-
papatti bhavissati; ye pana te bhonto samaṇabrāhmaṇā
evaṃvādino evaṃdiṭṭhino: atthi sabbaso āruppā ti, sace tesaṃ
bhavataṃ samaṇabrāhmaṇānaṃ saccaṃ vacanaṃ ṭhānam-etaṃ
vijjati ye te devā arūpino saññāmayā apaṇṇakam-me tatrū-
papatti bhavissati. Dissante kho pana rūpādhikaraṇaṃ
daṇḍādāna-satthādāna-kalaha-viggaha-vivāda-tuvaṃtuva-
pesuñña-musāvādā, na-tthi kho pan'; etaṃ sabbaso arūpe ti.
So iti paṭisaṅkhāya rūpānaṃ yeva nibbidāya virāgāya niro-
dhāya paṭipanno hoti.
Santi gahapatayo eke samaṇabrāhmaṇā evaṃvādino
evaṃdiṭṭhino: Na-tthi sabbaso bhavanirodho ti. Tesaṃ
yeva kho gahapatayo samaṇabrāhmaṇānaṃ eke samaṇa-
brāhmaṇā ujuvipaccanīkavādā, te evam-āhaṃsu: Atthi

[page 411]
1. 10. APAṆṆAKASUTTAṂ. (60) 411
sabbaso bhavanirodho ti. Taṃ kim-maññatha gahapatayo:
nanu 'me samaṇabrāhmaṇā aññamaññassa ujuvipaccanīkavādā
ti. -- Evaṃ bhante. -- Tatra gahapatayo viññū puriso iti
paṭisañcikkhati: Ye kho te bhonto samaṇabrāhmaṇā evaṃ-
vādino evaṃdiṭṭhino: na-tthi sabbaso bhavanirodho ti, idam-
me adiṭṭhaṃ; ye pi te bhonto samaṇabrāhmaṇā evaṃvādino
evaṃdiṭṭhino: atthi sabbaso bhavanirodho ti, idam-me avi-
ditaṃ. Ahañ-c'; eva kho pana ajānanto apassanto ekaṃsena
ādāya vohareyyaṃ: idam-eva saccaṃ, mogham-aññan-ti,
na me taṃ assa patirūpaṃ. Ye kho te bhonto samaṇa-
brāhmaṇā evaṃvādino evaṃdiṭṭhino: na-tthi sabbaso bhava-
nirodho ti, sace tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ
saccaṃ vacanaṃ ṭhānam-etaṃ vijjati ye te devā arūpino
saññāmayā apaṇṇakam-me tatrūpapatti bhavissati; ye pana
te bhonto samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: atthi
sabbaso bhavanirodho ti, sace tesaṃ bhavataṃ samaṇa-
brāhmaṇānaṃ saccaṃ vacanaṃ ṭhānam-etaṃ vijjati yaṃ
diṭṭhe va dhamme parinibbāyissāmi. Ye kho te bhonto
samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: na-tthi sabbaso
bhavanirodho ti, tesam-ayaṃ diṭṭhi sārāgāya santike saṃ-
yogāya santike abhinandanāya santike ajjhosānāya santike
upādānāya santike; ye pana te bhonto samaṇabrāhmaṇā
evaṃvādino evaṃdiṭṭhino: atthi sabbaso bhavanirodho ti,
tesam-ayaṃ diṭṭhi asārāgāya santike asaṃyogāya santike
anabhinandanāya santike anajjhosānāya santike anupādānāya
santike ti. So iti paṭisaṅkhāya bhavānaṃ yeva nibbidāya
virāgāya nirodhāya paṭipanno hoti.
Cattāro 'me gahapatayo puggalā santo saṃvijjamānā
lokasmiṃ, katame cattāro: Idha gahapatayo ekacco puggalo
attantapo hoti attaparitāpanānuyogaṃ anuyutto. Idha gaha-
patayo ekacco puggalo parantapo hoti paraparitāpanānuyogaṃ
anuyutto. Idha gahapatayo ekacco puggalo attantapo ca
hoti attaparitāpanānuyogaṃ anuyutto parantapo ca para-
paritāpanānuyogaṃ anuyutto. Idha gahapatayo ekacco
puggalo n'; ev'; attantapo hoti nāttaparitāpanānuyogaṃ anu-
yutto na parantapo na paraparitāpanānuyogaṃ anuyutto, so

[page 412]
412 II. MAJJHIMAPAṆṆĀSAṂ.
anattantapo aparantapo diṭṭhe ve dhamme nicchāto nibbuto
sītibhūto sukhapaṭisaṃvedī brahmabhūtena attanā viharati.
Katamo ca gahapatayo puggalo attantapo attaparitāpanānu-
yogaṃ anuyutto: Idha gahapatayo ekacco puggalo acelako
hoti muttācāro hatthāpalekhano -- yathā Kandarakasuttantaṃ
tathā vitthāro -- iti evarūpaṃ anekavihitaṃ kāyassa ātāpana-
paritāpanānuyogaṃ anuyutto viharati. Ayaṃ vuccati gaha-
patayo puggalo attantapo attaparitāpanānuyogaṃ anuyutto.
Katamo ca gahapatayo puggalo parantapo paraparitāpanānu-
yogaṃ anuyutto: Idha gahapatayo ekacco puggalo orabbhiko
hoti sūkariko --pe-- ye vā pan'; aññe pi keci kurūra-
kammantā. Ayaṃ vuccati gahapatayo puggalo parantapo
paraparitāpanānuyogaṃ anuyutto. Katamo ca gahapatayo
puggalo attantapo ca attaparitāpanānuyogaṃ anuyutto paran-
tapo ca paraparitāpanānuyogaṃ anuyutto: Idha gahapatayo
ekacco puggalo rājā vā hoti khattiyo muddhāvasitto --pe--
te pi daṇḍatajjitā bhayatajjitā assumukhā rudamānā pari-
kammāni karonti. Ayaṃ vuccati gahapatayo puggalo attan-
tapo ca attaparitāpanānuyogaṃ anuyutto parantapo ca para-
paritāpanānuyogaṃ anuyutto. Katamo ca gahapatayo pug-
galo n'; ev'; attantapo nāttaparitāpanānuyogaṃ anuyutto na
parantapo na paraparitāpanānuyogaṃ anuyutto, so anattan-
tapo aparantapo diṭṭhe va dhamme nicchāto nibbuto sīti-
bhūto sukhapaṭisaṃvedī brahmabhūtena attanā viharati:
Idha gahapatayo Tathāgato loke uppajjati arahaṃ sammā-
sambuddho --pe--. So ime pañca nīvaraṇe pahāya cetaso
upakkilese paññāya dubbalīkaraṇe vivicc'; eva kāmehi vivicca
akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pīti-
sukhaṃ paṭhamaṃ jhānaṃ -- dutiyaṃ jhānaṃ -- tatiyaṃ
jhānaṃ -- catutthaṃ jhānaṃ upasampajja viharati. So
evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatū-
pakkilese mudubhūte kammaniye ṭhite ānejjappatte pubbe-
nivāsānussatiñāṇāya cittaṃ abhininnāmeti. So anekavihitaṃ
pubbenivāsaṃ anussarati, seyyathīdaṃ: ekam-pi jātiṃ dve
pi jātiyo --pe-- iti sākāraṃ sauddesaṃ anekavihitaṃ
pubbenivāsaṃ anussarati. So evaṃ samāhite citte pari-

[page 413]
1. 10. APAṆṆAKASUTTAṂ. (60) 413
suddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte
kammaniye ṭhite ānejjappatte sattānaṃ cutūpapātañāṇāya
cittaṃ abhininnāmeti. So dibbena cakkhunā visuddhena
atikkantamānusakena satte passati cavamāne upapajjamāne
hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate --pe-- yathā-
kammūpage satte pajānāti. So evaṃ samāhite citte pari-
suddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte
kammaniye ṭhite ānejjappatte āsavānaṃ khayaññāṇāya cittaṃ
abhininnāmeti. So: idaṃ dukkhan-ti yathābhūtaṃ pajānāti
--pe-- ayaṃ āsavanirodhagāminī paṭipadā ti yathābhūtaṃ
pajānāti. Tassa evaṃ jānato evaṃ passato kāmāsavā pi
cittaṃ vimuccati, bhavāsavā pi cittaṃ vimuccati, avijjāsavā
pi cittaṃ vimuccati; vimuttasmiṃ vimuttam-iti ñāṇaṃ hoti;
khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ nā-
paraṃ itthattāyāti pajānāti. Ayaṃ vuccati gahapatayo pug-
galo n'; ev'; attantapo nāttaparitāpanānuyogaṃ anuyutto na
parantapo na paraparitāpanānuyogaṃ anuyutto, so anattan-
tapo aparantapo diṭṭhe va dhamme nicchāto nibbuto sītibhūto
sukhapaṭisamvedī brahmabhūtena attanā viharatīti.
Evaṃ vutte Sāleyyakā brāhmaṇagahapatikā Bhagavantaṃ
etad-avocuṃ: Abhikkantaṃ bho Gotamo, abhikkantaṃ bho
Gotama. Seyyathā pi bho Gotama nikujjitaṃ vā ukkujjeyya,
paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya,
andhakāre vā telapajjotaṃ dhāreyya: cakkhumanto rūpāni
dakkhintīti, evam-evaṃ bhotā Gotamena anekapariyāyena
dhammo pakāsito. Ete mayaṃ bhavantaṃ Gotamaṃ saraṇaṃ
gacchāma dhammañ-ca bhikkhusaṅghañ-ca. Upāsake no
bhavaṃ Gotamo dhāretu ajjatagge pāṇupete saraṇagate ti.
APAṆṆAKASUTTANTAṂ DASAMAṂ.
GAHAPATIVAGGO PAṬHAMO.

[page 414]
414 II. MAJJHIMAPAṆṆĀSAṂ.
61.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Rājagahe vi-
harati Veḷuvane Kalandakanivāpe. Tena kho pana samayena
āyasmā Rāhulo Ambalaṭṭhikāyaṃ viharati. Atha kho Bha-
gavā sāyanhasamayaṃ paṭisallāṇā vuṭṭhito yen'; Ambalaṭṭhikā
yen'; āyasmā Rāhulo ten'; upasaṅkami. Addasā kho āyasmā
Rāhulo Bhagavantaṃ dūrato va āgacchantaṃ, disvāna āsanaṃ
paññāpesi udakañ-ca pādānaṃ. Nisīdi Bhagavā paññatte
āsane, nisajja pāde pakkhālesi. Āyasmā pi kho Rāhulo
Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
Atha kho Bhagavā parittaṃ udakāvasesaṃ udakādhāne
ṭhapetvā āyasmantaṃ Rāhulaṃ āmantesi: Passasi no tvaṃ
Rāhula imaṃ parittaṃ udakāvasesaṃ udakādhāne ṭhapitan-
ti. -- Evam-bhante. -- Evaṃ parittaṃ kho Rāhula tesaṃ
sāmaññaṃ yesaṃ na-tthi sampajānamusāvāde lajjā ti. Atha
kho Bhagavā taṃ parittaṃ udakāvasesaṃ chaḍḍetvā āyas-
mantaṃ Rāhulaṃ āmantesi: Passasi no tvaṃ Rāhula taṃ
parittaṃ udakāvasesaṃ chaḍḍitan-ti. -- Evam-bhante. --
Evaṃ chaḍḍitaṃ kho Rāhula tesaṃ sāmaññaṃ yesaṃ na-
tthi sampajānamusāvāde lajjā ti. Atha kho Bhagavā taṃ
udakādhānaṃ nikujjitvā āyasmantaṃ Rāhulaṃ āmantesi:
Passasi no tvaṃ Rāhula imaṃ udakādhānaṃ nikujjitan-ti.
-- Evam-bhante. -- Evaṃ nikujjitaṃ kho Rāhula tesaṃ
sāmaññaṃ yesaṃ na-tthi sampajānamusāvāde lajjā ti. Atha
kho Bhagavā taṃ udakādhānaṃ ukkujjitvā āyasmantaṃ Rā-
hulaṃ āmantesi: Passasi no tvaṃ Rāhula imaṃ udakā-
dhānaṃ rittaṃ tucchan-ti. -- Evam-bhante. -- Evaṃ rit-
taṃ tucchaṃ kho Rāhula tesaṃ sāmaññaṃ yesaṃ na-tthi
sampajānamusāvāde lajjā.
Seyyathā pi Rāhula rañño nāgo īsādanto ubbūḷhavā
'bhijāto saṅgāmāvacaro, so saṅgāmagato purimehi pi pādehi
kammaṃ karoti pacchimehi pi pādehi kammaṃ karoti, puri-
mena pi kāyena kammaṃ karoti pacchimena pi kāyena
kammaṃ karoti, sīsena pi kammaṃ karoti, kaṇṇehi pi kam-
maṃ karoti, dantehi pi kammaṃ karoti, naṅguṭṭhena pi

[page 415]
2.1. AMBALAṬṬHIKĀ-RĀHULOVĀDASUTTAṂ. (61) 415
kammaṃ karoti, rakkhat'; eva soṇḍaṃ; tattha hatthārohassa
evaṃ hoti: Ayaṃ kho rañño nāgo īsādanto ubbūḷhavā 'bhijāto
saṅgāmāvacaro saṅgāmagato purimehi pi pādehi kammaṃ
karoti pacchimehi pi pādehi kammaṃ karoti purimena pi
kāyena kammaṃ karoti pacchimena pi kāyena kammaṃ karoti,
sīsena pi kammaṃ karoti, kaṇṇehi pi kammaṃ karoti, dantehi
pi kammaṃ karoti, naṅguṭṭhena pi kammaṃ karoti, rakkhat'
eva soṇḍaṃ; apariccattaṃ kho rañño nāgassa jīvitan-ti.
Yato kho Rāhula rañño nāgo īsādanto ubbūḷhavā 'bhijāto
saṅgāmāvacaro saṅgāmagato --pe-- naṅguṭṭhena pi kam-
maṃ karoti, soṇḍāya pi kammaṃ karoti; tattha hatthārohassa
evaṃ hoti: Ayaṃ kho rañño nāgo īsādanto ubbūḷhavā 'bhijāto
saṅgāmāvacaro saṅgāmagato --pe-- naṅguṭṭhena pi kam-
maṃ karoti, soṇḍāya pi kammaṃ karoti; pariccattaṃ kho
rañño nāgassa jīvitaṃ, na-tthi dāni kiñci rañño nāgassa
akaraṇīyan-ti. Evam-eva kho Rāhula yassa kassaci sampa-
jānamusāvāde na-tthi lajjā nāhan-tassa kiñci pāpaṃ akara-
ṇīyan-ti vadāmi. Tasmātiha te Rāhula: hassā pi na musā
bhaṇissāmīti evaṃ hi te Rāhula sikkhitabbaṃ.
Taṃ kim-maññasi Rāhula: kimatthiyo ādāso ti. --
paccavekkhanattho bhante ti. -- Evam-eva kho Rāhula
paccavekkhitvā paccavekkhitvā kāyena kammaṃ kattabbaṃ,
paccavekkhitvā paccavekkhitvā vācāya kammaṃ kattabbaṃ,
paccavekkhitvā paccavekkhitvā manasā kammaṃ kattabbaṃ.
Yad-eva tvaṃ Rāhula kāyena kammaṃ kattukāmo hosi
tad-eva te kāyakammaṃ paccavekkhitabbaṃ: Yaṃ nu kho
ahaṃ idaṃ kāyena kammaṃ kattukāmo idam-me kāya-
kammaṃ attabyābādhāya pi saṃvatteyya parabyābādhāya pi
saṃvatteyya ubhayabyābādhāya pi saṃvatteyya, akusalaṃ
idaṃ kāyakammaṃ dukkhudrayaṃ dukkhavipākan-ti. Sace
tvaṃ Rāhula paccavekkhamāno evaṃ jāneyyāsi: Yaṃ kho
ahaṃ idaṃ kāyena kammaṃ kattukāmo idam-me kāya-
kammaṃ attabyābādhāya pi saṃvatteyya parabyābādhāya pi
saṃvatteyya ubhayabyābādhāya pi saṃvatteyya, akusalaṃ
idaṃ kāyakammaṃ dukkhudrayaṃ dukkhavipākan-ti, eva-
rūpan-te Rāhula kāyena kammaṃ sasakkaṃ na karaṇīyaṃ.

[page 416]
416 II. MAJJHIMAPAṆṆĀSAṂ.
Sace pana tvaṃ Rāhula paccavekkhamāno evaṃ jāneyyāsi:
Yaṃ kho ahaṃ idaṃ kāyena kammaṃ kattukāmo idam-me
kāyakammaṃ n'; ev'; attabyābādhāya saṃvatteyya na para-
byābādhāya saṃvatteyya na ubhayabyābādhāya saṃvatteyya,
kusalaṃ idaṃ kāyakammaṃ sukhudrayaṃ sukhavipākan-ti,
evarūpan-te Rāhula kāyena kammaṃ karaṇīyaṃ. Karontena
pi te Rāhula kāyena kammaṃ tad-eva te kāyakammaṃ
paccavekkhitabbaṃ: Yaṃ nu kho ahaṃ idaṃ kāyena kam-
maṃ karomi idam-me kāyakammaṃ attabyābādhāya pi saṃ-
vattati parabyābādhāya pi saṃvattati ubhayabyābādhāya pi
saṃvattati, akusalaṃ idaṃ kāyakammaṃ dukkhudrayaṃ
dukkhavipākan-ti. Sace tvaṃ Rāhula paccavekkhamāno
evaṃ jāneyyāsi: Yaṃ kho ahaṃ idaṃ kāyena kammaṃ
karomi idam-me kāyakammaṃ attabyābādhāya pi saṃvattati
parabyābādhāya pi saṃvattati ubhayabyābādhāya pi saṃ-
vattati, akusalaṃ idaṃ kāyakammaṃ dukkhudrayaṃ dukkha-
vipākan-ti, paṭisaṃhareyyāsi tvaṃ Rāhula evarūpaṃ kāya-
kammaṃ. Sace pana tvaṃ Rāhula paccavekkhamāno evaṃ
jāneyyāsi: Yaṃ kho ahaṃ idaṃ kāyena kammaṃ karomi
idam-me kāyakammaṃ n'; ev'; attabyābādhāya saṃvattati na
parabyābādhāya saṃvattati na ubhayabyābādhāya saṃ-
vattati, kusalaṃ idaṃ kāyakammaṃ sukhudrayaṃ sukha-
vipākan-ti, anupadajjeyyāsi tvaṃ Rāhula evarūpaṃ kāya-
kammaṃ. Katvā pi te Rāhula kāyena kammaṃ tad-eva
te kāyakammaṃ paccavekkhitabbaṃ: Yaṃ nu kho ahaṃ
idaṃ kāyena kammaṃ akāsiṃ idam-me kāyakammaṃ atta-
byābādhāya pi saṃvatti parabyābādhāya pi saṃvatti ubhaya-
byābādhāya pi saṃvatti, akusalaṃ idaṃ kāyakammaṃ
dukkhudrayaṃ dukkhavipākan-ti. Sace tvaṃ Rāhula pacca-
vekkhamāno evaṃ jāneyyāsi: Yaṃ kho ahaṃ idaṃ kāyena
kammaṃ akāsiṃ idam-me kāyakammaṃ attabyābādhāya pi
saṃvatti parabyābādhāya pi saṃvatti ubhayabyābādhāya pi
saṃvatti, akusalaṃ idaṃ kāyakammaṃ dukkhudrayaṃ
dukkhavipākan-ti, evarūpan-te Rāhula kāyakammaṃ satthari
vā viññūsu vā sabrahmacārisu desetabbaṃ vivaritabbaṃ
uttānikātabbaṃ, desetvā vivaritvā uttānikatvā āyatiṃ saṃ-

[page 417]
2.1. AMBALAṬṬHIKĀ-RĀHULOVĀDASUTTAṂ. (61) 417
varaṃ āpajjitabbaṃ. Sace pana tvaṃ Rāhula paccavekkha-
māno evaṃ jāneyyāsi: Yaṃ kho ahaṃ idaṃ kāyena kam-
maṃ akāsiṃ idam-me kāyakammaṃ n'; ev'; attabyābādhāya
saṃvatti na parabyābādhāya saṃvatti na ubhayabyābādhāya
saṃvatti, kusalaṃ idaṃ kāyakammaṃ sukhudrayaṃ sukha-
vipākan-ti, ten'; eva tvaṃ Rāhula pītipāmujjena vihareyyāsi
ahorattānusikkhī kusalesu dhammesu.
Yad-eva tvaṃ Rāhula vācāya kammaṃ kattukāmo hosi
tad-eva te vacīkammaṃ paccavekkhitabbaṃ: Yaṃ nu kho
ahaṃ idaṃ vācāya kammaṃ kattukāmo idam-me vacī-
kammaṃ attabyābādhāya pi saṃvatteyya parabyābādhāya pi
saṃvatteyya ubhayabyābādhāya pi saṃvatteyya, akusalaṃ
idaṃ vacīkammaṃ dukkhudrayaṃ dukkhavipākan-ti. Sace
tvaṃ Rāhula paccavekkhamāno evaṃ jāneyyāsi: Yaṃ kho
ahaṃ idaṃ vācāya kammaṃ kattukāmo idam-me vacīkammaṃ
--pe-- ubhayabyābādhāya pi saṃvatteyya, akusalaṃ idaṃ
vacīkammaṃ dukkhudrayaṃ dukkhavipākan-ti, evarūpan-te
Rāhula vācāya kammaṃ sasakkaṃ na karaṇīyaṃ. Sace
pana tvaṃ Rāhula paccavekkhamāno evaṃ jāneyyāsi: Yaṃ
kho ahaṃ idaṃ vācāya kammaṃ kattukāmo idam-me vacī-
kammaṃ n'; ev'; attabyābādhāya --pe-- na ubhayabyābādhāya
saṃvatteyya, kusalaṃ idaṃ vacīkammaṃ sukhudrayaṃ sukha-
vipākan-ti, evarūpan-te Rāhula vācāya kammaṃ karaṇīyaṃ.
Karontena pi te Rāhula vācāya kammaṃ tad-eva te vacī-
kammaṃ paccavekkhitabbaṃ: Yaṃ nu kho ahaṃ idaṃ vā-
cāya kammaṃ karomi idam-me vacīkammaṃ attabyābādhāya
pi saṃvattati parabyābādhāya pi saṃvattati ubhayabyābādhāya
pi saṃvattati, akusalaṃ idaṃ vacīkammaṃ dukkhudrayaṃ
dukkhavipākan-ti. Sace tvaṃ Rāhula paccavekkhamāno
evaṃ jāneyyāsi: Yaṃ kho ahaṃ idaṃ vācāya kammaṃ
karomi idam-me vacīkammaṃ --pe-- ubhayabyābādhāya
pi saṃvattati, akusalaṃ idaṃ vacīkammaṃ dukkhudrayaṃ
dukkhavipākan-ti, paṭisaṃhareyyāsi tvaṃ Rāhula evarūpaṃ
vacīkammaṃ. Sace pana tvaṃ Rāhula paccavekkhamāno
evaṃ jāneyyāsi: Yaṃ kho ahaṃ idaṃ vācāya kammaṃ
karomi idam-me vacīkammaṃ n'; ev'; attabyābādhāya --pe--

[page 418]
418 II. MAJJHIMAPAṆṆĀSAṂ.
na ubhayabyābādhāya saṃvattati, kusalaṃ idaṃ vacīkammaṃ
sukhudrayaṃ sukhavipākan-ti, anupadajjeyyāsi tvaṃ Rāhula
evarūpaṃ vacīkammaṃ. Katvā pi te Rāhula vācāya kam-
maṃ tad-eva te vacīkammaṃ paccavekkhitabbaṃ: Yaṃ nu
kho ahaṃ idaṃ vācāya kammaṃ akāsiṃ idam-me vacī-
kammaṃ attabyābādhāya pi saṃvatti parabyābādhāya pi
saṃvatti ubhayabyābādhāya pi saṃvatti, akusalaṃ idaṃ vacī-
kammaṃ dukkhudrayaṃ dukkhavipākan-ti. Sace tvaṃ
Rāhula paccavekkhamāno evaṃ jāneyyāsi: Yaṃ kho ahaṃ
idaṃ vācāya kammaṃ akāsiṃ idam-me vacīkammaṃ --pe--
ubhayabyābādhāya pi saṃvatti, akusalaṃ idaṃ vacīkammaṃ
dukkhudrayaṃ dukkhavipākan-ti, evarūpan-te Rāhula vacī-
kammaṃ satthari vā viññūsu vā sabrahmacārisu desetabbaṃ
vivaritabbaṃ uttānikātabbaṃ, desetvā vivaritvā uttānikatvā
āyatiṃ saṃvaraṃ āpajjitabbaṃ. Sace pana tvaṃ Rāhula
paccavekkhamāno evaṃ jāneyyāsi: Yaṃ kho ahaṃ idaṃ
vācāya kammaṃ akāsiṃ idam-me vacīkammaṃ n'; ev'; atta-
byābādhāya --pe-- na ubhayabyābādhāya saṃvatti, kusalaṃ
idaṃ vacīkammaṃ sukhudrayaṃ sukhavipākan-ti, ten'; eva
tvaṃ Rāhula pītipāmujjena vihareyyāsi ahorattānusikkhī
kusalesu dhammesu.
Yad-eva tvaṃ Rāhula manasā kammaṃ kattukāmo
hosi tad-eva te manokammaṃ paccavekkhitabbaṃ: Yaṃ nu
kho ahaṃ idaṃ manasā kammaṃ kattukāmo idam-me
manokammaṃ attabyābādhāya pi saṃvatteyya parabyābādhāya
pi saṃvatteyya ubhayabyābādhāya pi saṃvatteyya, akusalaṃ
idaṃ manokammaṃ dukkhudrayaṃ dukkhavipākan-ti. Sace
tvaṃ Rāhula paccavekkhamāno evaṃ jāneyyāsi: Yaṃ kho
ahaṃ idaṃ manasā kammaṃ kattukāmo idam-me mano-
kammaṃ --pe-- ubhayabyābādhāya pi saṃvatteyya, akusalaṃ
idaṃ manokammaṃ dukkhudrayaṃ dukkhavipākan-ti, eva-
rūpan-te Rāhula manasā kammaṃ sasakkaṃ na karaṇīyaṃ.
Sace pana tvaṃ Rāhula paccavekkhamāno evaṃ jāneyyāsi:
Yaṃ kho ahaṃ idaṃ manasā kammaṃ kattukāmo idam-me
vacīkammaṃ n'; ev'; attabyābādhāya --pe-- na ubhayabyābā-
dhāya saṃvatteyya, kusalaṃ idaṃ manokammaṃ sukhu-

[page 419]
2.1. AMBALAṬṬHIKĀ-RĀHULOVĀDASUTTAṂ. (61) 419
drayaṃ sukhavipākan-ti, evarūpan-te Rāhula manasā kam-
maṃ karaṇīyaṃ. Karontena pi te Rāhula manasā kammaṃ
tad-eva te manokammaṃ paccavekkhitabbaṃ: Yaṃ nu kho
ahaṃ idaṃ manasā kammaṃ karomi idam-me manokammaṃ
attabyābādhāya pi saṃvattati parabyābādhāya pi saṃvattati
ubhayabyābādhāya pi saṃvattati, akusalaṃ idaṃ mano-
kammaṃ dukkhudrayaṃ dukkhavipākan-ti. Sace tvaṃ Rā-
hula paccavekkhamāno evaṃ jāneyyāsi: Yaṃ kho ahaṃ idaṃ
manasā kammaṃ karomi idam-me manokammaṃ --pe--
ubhayabyābādhāya pi saṃvattati, akusalaṃ idaṃ mano-
kammaṃ dukkhudrayaṃ dukkhavipākan-ti, paṭisaṃhareyyāsi
tvaṃ Rāhula evarūpaṃ manokammaṃ. Sace pana tvaṃ
Rāhula paccavekkhamāno evaṃ jāneyyāsi: Yaṃ kho ahaṃ
idaṃ manasā kammaṃ karomi idam-me manokammaṃ n'; ev'
attabyābādhāya --pe-- na ubhayabyābādhāya saṃvattati,
kusalaṃ idaṃ manokammaṃ sukhudrayaṃ sukhavipākan-ti,
anupadajjeyyāsi tvaṃ Rāhula evarūpaṃ manokammaṃ.
Katvā pi te Rāhula manasā kammaṃ tad-eva te mano-
kammaṃ paccavekkhitabbaṃ: Yaṃ nu kho ahaṃ idaṃ ma-
nasā kammaṃ akāsiṃ idam-me manokammaṃ attabyābādhāya
pi saṃvatti parabyābādhāya pi saṃvatti ubhayabyābādhāya
pi saṃvatti, akusalaṃ idaṃ manokammaṃ dukkhudrayaṃ
dukkhavipākan-ti. Sace tvaṃ Rāhula paccavekkhamāno
evaṃ jāneyyāsi: Yaṃ kho ahaṃ idaṃ manasā kammaṃ
akāsiṃ idam-me manokammaṃ --pe-- ubhayabyābādhāya pi
saṃvatti, akusalaṃ idaṃ manokammaṃ dukkhudrayaṃ
dukkhavipākan-ti, evarūpe te Rāhula manokamme aṭṭiyi-
tabbaṃ harāyitabbaṃ jigucchitabbaṃ, aṭṭiyitvā harāyitvā
jigucchitvā āyatiṃ saṃvaraṃ āpajjitabbaṃ. Sace pana tvaṃ
Rāhula paccavekkhamāno evaṃ jāneyyāsi: Yaṃ kho ahaṃ
idaṃ manasā kammaṃ akāsiṃ idam-me manokammaṃ n'
ev'; attabyābādhāya saṃvatti na parabyābādhāya saṃvatti na
ubhayabyābādhāya saṃvatti, kusalaṃ idaṃ manokammaṃ
sukhudrayaṃ sukhavipākan-ti, ten'; eva tvaṃ Rāhula pīti-
pāmujjena vihareyyāsi ahorattānusikkhī kusalesu dhammesu.

[page 420]
420 II. MAJJHIMAPAṆṆĀSAṂ.
Ye hi keci Rāhula atītam-addhānaṃ samaṇā vā brāh-
maṇā vā kāyakammaṃ parisodhesuṃ vacīkammaṃ pari-
sodhesuṃ manokammaṃ parisodhesuṃ, sabbe te evam-evaṃ
paccavekkhitvā paccavekkhitvā kāyakammaṃ parisodhesuṃ,
paccavekkhitvā paccavekkhitvā vacīkammaṃ parisodhesuṃ,
paccavekkhitvā paccavekkhitvā manokammaṃ parisodhesuṃ.
Ye hi pi keci Rāhula anāgatam-addhānaṃ samaṇā vā brāh-
maṇā vā kāyakammaṃ parisodhessanti vacīkammaṃ pariso-
dhessanti manokammaṃ parisodhessanti, sabbe te evam-evaṃ
paccavekkhitvā paccavekkhitvā kāyakammaṃ parisodhessanti,
paccavekkhitvā paccavekkhitvā vacīkammaṃ parisodhessanti,
paccavekkhitvā paccavekkhitvā manokammaṃ parisodhessanti.
Ye hi pi keci Rāhula etarahi samaṇā vā brāhmaṇā vā kāya-
kammaṃ parisodhenti vacīkammaṃ parisodhenti manokammaṃ
parisodhenti, sabbe te evam-evaṃ paccavekkhitvā pacca-
vekkhitvā kāyakammaṃ parisodhenti, paccavekkhitvā pacca-
vekkhitvā vacīkammaṃ parisodhenti, paccavekkhitvā pacca-
vekkhitvā manokammaṃ parisodhenti. Tasmātiha Rāhula:
paccavekkhitvā paccavekkhitvā kāyakammaṃ parisodhessāma,
paccavekkhitvā paccavekkhitvā vacīkammaṃ parisodhessāma,
paccavekkhitvā paccavekkhitvā manokammaṃ parisodhessāmāti.
evaṃ hi vo Rāhula sikkhitabban-ti.
Idam-avoca Bhagavā. Attamano āyasmā Rāhulo Bha-
gavato bhāsitaṃ abhinandīti.
AMBALAṬṬHIKĀ-RĀHULOVĀDASUTTANTAṂ PAṬHAMAṂ.
62.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Sāvatthi-
yaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Atha kho
Bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya
Sāvatthiṃ piṇḍāya pāvisi. Āyasmā pi kho Rāhulo pubbanha-

[page 421]
2.2. MAHĀ-RĀHULOVĀDASUTTAṂ. (62) 421
samayaṃ nivāsetvā pattacīvaraṃ ādāya Bhagavantaṃ piṭ-
ṭhito piṭṭhito anubandhi. Atha kho Bhagavā apaloketvā
āyasmantaṃ Rāhulaṃ āmantesi: Yaṃ kiñci Rāhula rūpaṃ
atītānāgatapaccuppannaṃ, ajjhattaṃ vā bahiddhā vā, oḷārikaṃ
vā sukhumaṃ vā, hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā,
sabbaṃ rūpaṃ: n'; etaṃ mama, n'; eso 'ham-asmi, na {me^so}
attā ti evam-etaṃ yathābhūtaṃ sammappaññāya daṭṭhabban-
ti. -- Rūpam-eva nu kho Bhagavā, rūpam-eva nu kho
Sugatāti. -- Rūpam-pi Rāhula, vedanā pi Rāhula, saññā
pi Rāhula, saṅkhārā pi Rāhula, viññāṇam-pi Rāhulāti.
Atha kho āyasmā Rāhulo: ko n'; ajja Bhagavatā sam-
mukhā ovādena ovadito gāmaṃ piṇḍāya pavisissatīti tato
paṭinivattitvā aññatarasmiṃ rukkhamūle nisīdi pallaṅkaṃ
ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭha-
petvā. Addasā kho āyasmā Sāriputto āyasmantaṃ Rāhulaṃ
aññatarasmiṃ rukkhamūle nisinnaṃ pallaṅkaṃ ābhujitvā
ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā,
disvāna āyasmantaṃ Rāhulaṃ āmantesi: Ānāpānasatiṃ
Rāhula bhāvanaṃ bhāvehi, ānāpānasati Rāhula bhāvitā
bahulīkatā mahapphalā hoti mahānisaṃsā ti. Atha kho
āyasmā Rāhulo sāyanhasamayaṃ paṭisallāṇā vuṭṭhito yena
Bhagavā ten'; upasaṅkami, upasaṅkamitvā Bhagavantaṃ
abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho
āyasmā Rāhulo Bhagavantaṃ etad-avoca: Kathaṃ bhāvitā
nu kho bhante ānāpānasati kathaṃ bahulīkatā mahapphalā
hoti mahānisaṃsā ti.
Yaṃ kiñci Rāhula ajjhattaṃ paccattaṃ kakkhaḷaṃ
kharigataṃ upādiṇṇaṃ, seyyathīdaṃ kesā lomā nakhā dantā
taco maṃsaṃ nahāru aṭṭhī aṭṭhimiñjā vakkaṃ hadayaṃ
yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ antaṃ antaguṇaṃ
udariyaṃ karīsaṃ, yaṃ vā pan'; aññam-pi kiñci ajjhattaṃ
paccattaṃ kakkhaḷaṃ kharigataṃ upādiṇṇaṃ, ayaṃ vuccati
Rāhula ajjhattikā paṭhavīdhātu. Yā c'; eva kho pana ajjhattikā
paṭhavīdhātu yā ca bāhirā paṭhavīdhātu paṭhavīdhātur-ev'
esā. Taṃ: n'; etaṃ mama, n'; eso ham-asmi, na {me^so} attā
ti evam-etaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.

[page 422]
422 II. MAJJHIMAPAṆṆĀSAṂ.
Evam-etaṃ yathābhūtaṃ sammappaññāya disvā paṭhavī-
dhātuyā nibbindati, paṭhavīdhātuyā cittaṃ virājeti.
Katamā ca Rāhula āpodhātu: āpodhātu siyā ajjhattikā
siyā bāhirā. Katamā ca Rāhula ajjhattikā āpodhātu: yaṃ
ajjhattaṃ paccattaṃ āpo āpogataṃ upādiṇṇaṃ, seyyathīdaṃ
pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu vasā kheḷo
siṅghāṇikā lasikā muttaṃ, yaṃ vā pan'; aññam-pi kiñci
ajjhattaṃ paccattaṃ āpo āpogataṃ upādiṇṇaṃ, ayaṃ vuccati
Rāhula ajjhattikā āpodhātu. Yā c'; eva kho pana ajjhattikā
āpodhātu yā ca bāhirā āpodhātu āpodhātur-ev'; esā Taṃ:
n'; etaṃ mama, n'; eso 'ham-asmi, na {me^so} attā ti evam-
etaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evam-etaṃ
yathābhūtaṃ sammappaññāya disvā āpodhātuyā nibbindati,
āpodhātuyā cittaṃ virājeti.
Katamā ca Rāhula tejodhātu: tejodhātu siyā ajjhattikā
siyā bāhirā. Katamā ca Rāhula ajjhattikā tejodhātu: yaṃ
ajjhattaṃ paccattaṃ tejo tejogataṃ upādiṇṇaṃ, seyyathīdaṃ
yena ca santappati yena ca jiriyati yena ca pariḍayhati yena
ca asitapītakhāyitasāyitaṃ sammā pariṇāmaṃ gacchati, yaṃ
vā pan'; aññam-pi kiñci ajjhattaṃ paccattaṃ tejo tejogataṃ
upādiṇṇaṃ, ayaṃ vuccati Rāhula ajjhattikā tejodhātu. Yā
c'; eva kho pana ajjhattikā tejodhātu yā ca bāhirā tejodhātu
tejodhātur-ev'; esā. Taṃ: n'; etaṃ mama, n'; eso 'ham-asmi,
na {me^so} attā ti evam-etaṃ yathābhūtaṃ sammappaññāya
daṭṭhabbaṃ. Evam-etaṃ yathābhūtaṃ sammappaññāya
disvā tejodhātuyā nibbindati, tejodhātuyā cittaṃ virājeti.
Katamā ca Rāhula vāyodhātu: vāyodhātu siyā ajjhattikā
siyā bāhirā. Katamā ca Rāhula ajjhattikā vāyodhātu: yaṃ
ajjhattaṃ paccattaṃ vāyo vāyogataṃ upādiṇṇaṃ, seyyathīdaṃ
uddhaṅgamā vātā, adhogamā vātā, kucchisayā vātā, koṭṭha-
sayā vātā, aṅgamaṅgānusārino vātā, assāso passāso iti, yaṃ
vā pan'; aññam-pi kiñci ajjhattaṃ paccattaṃ vāyo vāyo-
gataṃ upādiṇṇaṃ, ayaṃ vuccati Rāhula ajjhattikā vāyo-
dhātu. Yā c'; eva kho pana ajjhattikā vāyodhātu yā ca
bāhirā vāyodhātu vāyodhātur-ev'; esā. Taṃ: n'; etaṃ mama,
n'; eso 'ham-asmi, na {me^so} attā ti evam-etaṃ yathābhūtaṃ

[page 423]
2.2. MAHĀ-RĀHULOVĀDASUTTAṂ. (62) 423
sammappaññāya daṭṭhabbaṃ. Evam-etaṃ yathābhūtaṃ
sammappaññāya disvā vāyodhātuyā nibbindati, vāyodhātuyā
cittaṃ virājeti.
Katamā ca Rāhula ākāsadhātu: ākāsadhātu siyā ajjhattikā
siyā bāhirā. Katamā ca Rāhula ajjhattikā ākāsadhātu: yaṃ
ajjhattaṃ paccattaṃ ākāsaṃ ākāsagataṃ upādiṇṇaṃ, seyya-
thīdaṃ kaṇṇacchiddaṃ nāsacchiddaṃ mukhadvāraṃ, yena ca
asitapītakhāyitasāyitaṃ ajjhoharati, yattha ca asitapītakhāyita-
sāyitaṃ santiṭṭhati, yena ca asitapītakhāyitasāyitaṃ adho-
bhāgā nikkhamati, yaṃ vā pan'; aññam-pi kiñci ajjhattaṃ
paccattaṃ ākāsaṃ ākāsagataṃ upādiṇṇaṃ, ayaṃ vuccati
Rāhula ajjhattikā ākāsadhātu. Yā c'; eva kho pana ajjhattikā
ākāsadhātu yā ca bāhirā ākāsadhātu ākāsadhātur-ev'; esā.
Taṃ: n'; etaṃ mama, n'; eso 'ham-asmi, na {me^so} attā ti
evam-etaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evam-
etaṃ yathābhūtaṃ sammappaññāya disvā ākāsadhātuyā nibbin-
dati, ākāsadhātuyā cittaṃ virājeti.
Paṭhavīsamaṃ Rāhula bhāvanaṃ bhāvehi, paṭhavīsamaṃ
hi te Rāhula bhāvanaṃ bhāvayato uppannā manāpāmanāpā
phassā cittaṃ na pariyādāya ṭhassanti. Seyyathā pi Rāhula
paṭhaviyā sucim-pi nikkhipanti asucim-pi nikkhipanti
gūthagatam-pi nikkhipanti muttagatam-pi nikkhipanti
kheḷagatam-pi nikkhipanti pubbagatam-pi nikkhipanti
lohitagatam-pi nikkhipanti, na ca tena paṭhavī aṭṭīyati vā
harāyati vā jigucchati vā, evam-eva kho tvaṃ Rāhula pa-
ṭhavīsamaṃ bhāvanaṃ bhāvehi, paṭhavīsamaṃ hi te Rāhula
bhāvanaṃ bhāvayato uppannā manāpāmanāpā phassā cittaṃ
na pariyādāya ṭhassanti.
Āposamaṃ Rāhula bhāvanaṃ bhāvehi, āposamaṃ hi te
Rāhula bhāvanaṃ bhāvayato uppannā manāpāmanāpā phassā
cittaṃ na pariyādāya ṭhassanti. Seyyathā pi Rāhula āpas-
miṃ sucim-pi dhovanti asucim-pi dhovanti gūthagatam-pi
dhovanti muttagatam-pi dhovanti kheḷagatam-pi dhovanti
pubbagatam-pi dhovanti lohitagatam-pi dhovanti, na ca
tena āpo aṭṭīyati vā harāyati vā jigucchati vā, evam-eva

[page 424]
424 II. MAJJHIMAPAṆṆĀSAṂ.
kho tvaṃ Rāhula āposamaṃ bhāvanaṃ bhāvehi --pe--
ṭhassanti.
Tejosamaṃ Rāhula bhāvanaṃ bhāvehi, tejosamaṃ hi te
Rāhula bhāvanaṃ bhāvayato uppannā manāpāmanāpā phassā
cittaṃ na pariyādāya ṭhassanti. Seyyathā pi Rāhula tejo
sucim-pi ḍahati asucim-pi ḍahati gūthagatam-pi ḍahati
muttagatam-pi ḍahati kheḷagatam-pi ḍahati pubbagatam-pi
ḍahati lohitagatam-pi ḍahati, na ca tena tejo attīyati vā
harāyati vā jigucchati vā, evam-eva kho tvaṃ Rāhula tejo-
samaṃ bhāvanaṃ bhāvehi --pe-- ṭhassanti.
Vāyosamaṃ Rāhula bhāvanaṃ bhāvehi, vāyosamaṃ hi
te Rāhula cittaṃ bhāvayato uppannā manāpāmanāpā phassā
cittaṃ na pariyādāya ṭhassanti. Seyyathā pi Rāhula vāyo
sucim-pi upavāyati asucim-pi upavāyati gūthagatam-pi
upavāyati muttagatam-pi upavāyati kheḷagatam-pi upa-
vāyati pubbagatam-pi upavāyati lohitagatam-pi upāvāyati,
na ca tena vāyo aṭṭīyati vā harāyati vā jigucchati vā, evam-
eva kho tvaṃ Rāhula vāyosamaṃ bhāvanaṃ bhāvehi --pe--
ṭhassanti.
Ākāsasamaṃ Rāhula bhāvanaṃ bhāvehi, ākāsasamaṃ
hi te Rāhula bhāvanaṃ bhāvayato uppannā manāpāmanāpā
phassā cittaṃ na pariyādāya ṭhassanti. Seyyathā pi Rāhula
ākāso na katthaci patiṭṭhito, evam-eva kho tvaṃ Rāhula
ākāsasamaṃ bhāvanaṃ bhāvehi, ākāsasamaṃ hi te Rāhula
bhāvanaṃ bhāvayato uppannā manāpāmanāpā phassā cittaṃ
na pariyādāya ṭhassanti.
Mettaṃ Rāhula bhāvanaṃ bhāvehi, mettaṃ hi te Rāhula
bhāvanaṃ bhāvayato yo byāpādo so pahīyissati. Karuṇaṃ
Rāhula bhāvanaṃ bhāvehi, karuṇaṃ hi te Rāhula bhāvanaṃ
bhāvayato yā vihesā sā pahīyissati. Muditaṃ Rāhula bhā-
vanaṃ bhāvehi, muditaṃ hi te Rāhula bhāvanaṃ bhāvayato
yā arati sā pahīyissati. Upekkhaṃ Rāhula bhāvanaṃ bhā-
vehi upekkhaṃ hi te Rāhula bhāvanaṃ bhāvayato yo paṭi-
gho so pahīyissati. Asubhaṃ Rāhula bhāvanaṃ bhāvehi,
asubhaṃ hi te Rāhula bhāvanaṃ bhāvayato yo rāgo so
pahīyissati. Aniccasaññaṃ Rāhula bhāvanaṃ bhāvehi,

[page 425]
2.2. MAHĀ-RĀHULOVĀDASUTTAṂ. (62) 425
aniccasaññaṃ hi te Rāhula bhāvanaṃ bhāvayato yo asmi-
māno so pahīyissati.
Ānāpānasatiṃ Rāhula bhāvanaṃ bhāvehi, ānāpānasati
Rāhula bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā.
Kathaṃ bhāvitā ca Rāhula ānāpānasati kathaṃ bahulīkatā
mahapphalā hoti mahānisaṃsā: Idha Rāhula bhikkhu
araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati
pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ
satiṃ upaṭṭhapetvā. So sato va assasati, sato passasati.
Dīghaṃ vā assasanto: dīghaṃ assasāmīti pajānāti, dīghaṃ
vā passasanto: dīghaṃ passasāmīti pajānāti; rassaṃ vā assa-
santo: rassaṃ assasāmīti pajānāti, rassaṃ vā passasanto:
rassaṃ passasāmīti pajānāti. Sabbakāyapaṭisaṃvedī assa-
sissāmīti sikkhati, sabbakāyapaṭisaṃvedī passasissāmīti sik-
khati. Passambhayaṃ kāyasaṅkhāraṃ assasissāmīti sikkhati,
passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati. Pīti-
paṭisaṃvedī assasissāmīti sikkhati, pītipaṭisaṃvedī passa-
sissāmīti sikkhati. Sukhapaṭisaṃvedī assasissāmīti sikkhati,
sukhapaṭisaṃvedī passasissāmīti sikkhati. Cittasaṅkhāra-
paṭisaṃvedī assasissāmīti sikkhati, cittasaṅkhārapaṭisaṃvedī
passasissāmīti sikkhati. Passambhayaṃ cittasaṅkhāraṃ assa-
sissāmīti sikkhati, passambhayaṃ cittasaṅkhāraṃ passasissā-
mīti sikkhati. Cittapaṭisaṃvedī assasissāmīti sikkhati, citta-
paṭisaṃvedī passasissāmīti sikkhati. Abhippamodayaṃ cit-
taṃ assasissāmīti sikkhati, abhippamodayaṃ cittaṃ passa-
sissāmīti sikkhati. Samādahaṃ cittaṃ assasissāmīti sikkhati,
samādahaṃ cittaṃ passasissāmīti sikkhati. Vimocayaṃ cit-
taṃ assasissāmīti sikkhati, vimocayaṃ cittaṃ passasissāmīti
sikkhati. Aniccānupassī assasissāmīti sikkhati, aniccānu-
passī passasissāmīti sikkhati. Virāgānupassī assasissāmīti
sikkhati, virāgānupassī passasissāmīti sikkhati. Nirodhānu-
passī assasissāmīti sikkhati, nirodhānupassī passasissāmīti
sikkhati. Paṭinissaggānupassī assasissāmīti sikkhati, paṭi-
nissaggānupassī passasissāmīti sikkhati. Evaṃ bhāvitā kho
Rāhula ānāpānasati evaṃ bahulīkatā mahapphalā hoti
mahānisaṃsā. Evaṃ bhāvitāya kho Rāhula ānāpānasatiyā

[page 426]
426 II. MAJJHIMAPAṆṆĀSAṂ.
evaṃ bahulīkatāya ye pi te carimakā assāsapassāsā te pi
viditā va nirujjhanti no aviditā ti.
Idam-avoca Bhagavā. Attamano āyasmā Rāhulo Bha-
gavato bhāsitaṃ abhinandīti.
MAHĀ-RĀHULOVĀDASUTTANTAṂ DUTIYAṂ.
63.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Sāvatthi-
yaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Atha kho
āyasmato Māluṅkyāputtassa rahogatassa paṭisallīnassa evaṃ
cetaso parivitakko udapādi: Yān'; imāni diṭṭhigatāni Bha-
gavatā abyākatāni ṭhapitāni paṭikkhittāni: Sassato loko iti
pi, asassato loko iti pi, antavā loko iti pi, anantavā loko iti
pi, taṃ jīvaṃ taṃ sarīraṃ iti pi, aññaṃ jīvaṃ aññaṃ
sarīraṃ iti pi, hoti tathāgato param-maraṇā iti pi, na hoti
tathāgato param-maraṇā iti pi, hoti ca na ca hoti tathā-
gato param-maraṇā iti pi, n'; eva hoti na na ho tathāgato
param-maraṇā iti pi, tāni me Bhagavā na byākaroti; yāni
me Bhagavā na byākaroti tam-me na ruccati, tam-me na
khamati, so 'haṃ Bhagavantaṃ upasaṅkamitvā etam-atthaṃ
pucchissāmi. Sace me Bhagavā byākarissati: Sassato loko
ti vā, asassato loko ti vā, antavā loko ti vā, anantavā loko
ti vā, taṃ jīvaṃ taṃ sarīran-ti vā, aññaṃ jīvaṃ aññaṃ
sarīran-ti vā, hoti tathāgato param-maraṇā ti vā, na hoti
tathāgato param-maraṇā ti vā, hoti ca na ca hoti tathā-
gato param-maraṇā ti vā, n'; eva hoti na na hoti tathāgato
param-maraṇā ti vā, evāhaṃ Bhagavati brahmacariyaṃ
carissāmi. No ce me Bhagavā byākarissati: Sassato loko
ti vā, asassato loko ti vā --pe-- n'; eva hoti na na hoti
tathāgato param-maraṇā ti vā, evāhaṃ sikkhaṃ paccakkhāya
hināy'; āvattissāmīti.

[page 427]
2.3. CŪḶA-MĀLUṄKYASUTTAṂ. (63) 427
Atha kho āyasmā Māluṅkyāputto sāyanhasamayaṃ paṭi-
sallāṇā vuṭṭhito yena Bhagavā ten'; upasaṅkami, upasaṅkamitvā
Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ
nisinno kho āyasmā Māluṅkyāputto Bhagavantaṃ etad-
avoca: Idha mayhaṃ bhante rahogatassa paṭisallīnassa evaṃ
cetaso parivitakko udapādi: Yān'; imāni diṭṭhigatāni Bhaga-
vatā abyākatāni ṭhapitāni paṭikkhittāni: Sassato loko iti pi,
asassato loko iti pi --pe-- n'; eva hoti na na hoti tathā-
gato param-maraṇā iti pi, tāni me Bhagavā na byākaroti;
yāni me Bhagavā na byākaroti tam-me na ruccati, tam-me
na khamati, so 'haṃ Bhagavantaṃ upasaṅkamitvā etam-atthaṃ
pucchissāmi; sace me Bhagavā byākarissati: Sassato loko ti
vā, asassato loko ti vā --pe-- n'; eva hoti na na hoti tathā-
gato param-maraṇā ti vā, evāhaṃ Bhagavati brahmacariyaṃ
carissāmi; no ce me Bhagavā byākarissati: Sassato loko ti
vā, asassato loko ti vā --pe-- n'; eva hoti na na hoti
tathāgato param-maraṇā ti vā, evāhaṃ sikkhaṃ paccakkhāya
hīnāy'; āvattissāmīti. Sace Bhagavā jānāti: sassato loko ti,
sassato loko ti me Bhagavā byākarotu; sace Bhagavā jā-
nāti: asassato loko ti, asassato loko ti me Bhagavā byā-
karotu. No ce Bhagavā jānāti: sassato loko ti vā asassato
loko ti vā, ajānato kho pana apassato etad-eva ujukaṃ hoti
yadidaṃ: na jānāmi na passāmīti. Sace Bhagavā jānāti:
antavā loko ti, antavā loko ti me Bhagavā byākarotu; sace
Bhagavā jānāti: anantavā loko ti, anantavā loko ti me Bha-
gavā byākarotu. No ca Bhagavā jānāti: antavā loko ti vā
anantavā loko ti vā, ajānato kho pana apassato etad-eva
ujukaṃ hoti yadidaṃ: na jānāmi na passāmīti. Sace Bha-
gavā jānāti: taṃ jīvaṃ taṃ sarīran-ti, taṃ jīvaṃ taṃ sarī-
ran-ti me Bhagavā byākarotu; sace Bhagavā jānāti: aññaṃ
jīvaṃ aññaṃ sarīran-ti, aññaṃ jīvaṃ aññaṃ sarīran-ti me
Bhagavā byākarotu. No ce Bhagavā jānāti: taṃ jīvaṃ taṃ
sarīran-ti vā aññaṃ jīvaṃ aññaṃ sarīran-ti vā, ajānato
kho pana apassato etad-eva ujukaṃ hoti yadidaṃ: na jā-
nāmi na passāmīti. Sace Bhagavā jānāti: hoti tathāgato
param-maraṇā ti, hoti tathāgato param-maraṇā ti me

[page 428]
428 II. MAJJHIMAPAṆṆĀSAṂ.
Bhagavā byākarotu; sace Bhagavā jānāti: na hoti tathā-
gato param-maraṇā ti, na hoti tathāgato param-maraṇā ti
me Bhagavā byākarotu. No ce Bhagavā jānāti: hoti tathā-
gato param-maraṇā ti vā na hoti tathāgato param-maraṇā
ti vā. ajānato kho pana apassato etad-eva ujukaṃ hoti
yadidaṃ: na jānāmi na passāmīti. Sace Bhagavā jānāti:
hoti ca na ca hoti tathāgato param-maraṇā ti, hoti ca na
ca hoti tathāgato param-maraṇā ti me Bhagavā byākarotu;
sace Bhagavā jānāti: n'; eva hoti na na hoti tathāgato
param-maraṇā ti, n'; eva hoti na na hoti tathāgato param-
maraṇā ti me Bhagavā byākarotu. No ce Bhagavā jānāti:
hoti ca na ca hoti tathāgato param-maraṇā ti vā n'; eva
hoti na na hoti tathāgato param-maraṇā ti vā, ajānato kho
pana apassato etad-eva ujukaṃ hoti yadidaṃ: na jānāmi
na passāmīti.
Kin-nu tāhaṃ Māluṅkyāputta evaṃ avacaṃ: ehi tvaṃ
Māluṅkyāputta mayi brahmacariyaṃ cara, ahaṃ te byākaris-
sāmi: sassato loko ti vā asassato loko ti vā --pe-- n'; eva
hoti na na hoti tathāgato param-maraṇā ti vā ti. -- No h'
etaṃ bhante. -- Tvaṃ vā pana maṃ evaṃ avaca: ahaṃ
bhante Bhagavati brahmacariyaṃ carissāmi, Bhagavā me
byākarissati: sassato loko ti vā asassato loko ti vā --pe--
n'; eva hoti na na hoti tathāgato param-maraṇā ti vā ti. --
No h'; etaṃ bhante. -- Iti kira Māluṅkyāputta n'; evāhan-
taṃ vadāmi: ehi tvaṃ Māluṅkyāputta mayi brahmacariyaṃ
cara, ahaṃ te byākarissāmi: sassato loko ti vā asassato loko
ti vā --pe-- n'; eva hoti na na hoti tathāgato param-
maraṇā ti vā ti; na pi kira maṃ tvaṃ vadesi: ahaṃ bhante
Bhagavati brahmacariyaṃ carissāmi, Bhagavā me byākaris-
sati: sassato loko ti vā asassato loko ti vā --pe-- n'; eva
hoti na na hoti tathāgato param-maraṇā ti vā ti. Evaṃ
sante moghapurisa ko santo kaṃ paccācikkhasi.
Yo kho Māluṅkyāputta evaṃ vadeyya: Na tāvāhaṃ
Bhagavati brahmacariyaṃ carissāmi yāva me Bhagavā na
byākarissati: sassato loko ti vā asassato loko ti vā --pe--
n'; eva hoti na na hoti tathāgato param-maraṇā ti vā ti;

[page 429]
2.3. CŪḶA-MĀLUṄKYASUTTAṂ. (63) 429
abyākatam-eva taṃ Māluṅkyāputta Tathāgatena assa atha
so puggalo kālaṃ kareyya. Seyyathā pi Māluṅkyāputta
puriso sallena viddho assa savisena gāḷhapalepanena, tassa
mittāmaccā ñātisālohitā bhisakkaṃ sallakattaṃ upaṭṭha-
peyyuṃ. So evaṃ vadeyya: na tāvāhaṃ imaṃ sallaṃ āha-
rissāmi yāva na taṃ purisaṃ {jānāmi} yen'; amhi {viddho}:
khattiyo vā brāhmaṇo vā vesso vā suddo vā ti. So evaṃ
vadeyya: na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ
purisaṃ jānāmi yen'; amhi viddho: evaṃnāmo evaṃgotto iti
vā ti. So evaṃ vadeyya: na tāvāhaṃ imaṃ sallaṃ āha-
rissāmi yāva na taṃ purisaṃ jānāmi yen'; amhi viddho:
dīgho vā rasso vā majjhimo vā ti. So evaṃ vadeyya: na
tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ purisaṃ
jānāmi yen'; amhi viddho: kāḷo vā sāmo vā maṅguracchavi
vā ti. So evaṃ vadeyya: na tāvāhaṃ imaṃ sallaṃ āha-
rissāmi yāva na taṃ purisaṃ jānāmi yen'; amhi viddho:
asukasmiṃ gāme vā nigame vā nagare vā ti. So evaṃ
vadeyya: na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ
dhanuṃ jānāmi yen'; amhi viddho yadi vā cāpo yadi vā
kodaṇḍo ti. So evaṃ vadeyya: na tāvāhaṃ imaṃ sallaṃ
āharissāmi yāva na taṃ jiyaṃ jānāmi yāy'; amhi viddho yadi
vā akkassa yadi vā saṇṭhassa yadi vā nahārussa yadi vā
maruvāya yadi vā khīrapaṇṇino ti. So evaṃ vadeyya: na
tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ kaṇḍaṃ
jānāmi yen'; amhi viddho yadi vā kacchaṃ yadi vā ropiman-
ti. So evaṃ vadeyya: na tāvāhaṃ imaṃ sallaṃ āharissāmi
yāva na taṃ kaṇḍaṃ jānāmi yen'; amhi viddho yassa pattehi
vājitaṃ, yadi vā gijjhassa yadi vā kaṅkassa yādi vā kula-
lassa yadi vā morassa yadi vā sithilahanuno ti. So evaṃ
vadeyya: na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ
kaṇḍaṃ jānāmi yen'; amhi viddho yassa nahārunā parikkhit-
taṃ, yadi vā gavassa yadi vā mahisassa yadi vā roruvassa
yadi vā semhārassāti. So evaṃ vadeyya: na tāvāhaṃ imaṃ
sallaṃ āharissāmi yāva na taṃ sallaṃ jānāmi yen'; amhi
viddho yadi vā sallaṃ yadi vā khurappaṃ yadi vā vekaṇḍaṃ
yadi vā nārācaṃ yadi vā vacchadantaṃ yadi vā karavīra-

[page 430]
430 II. MAJJHIMAPAṆṆĀSAṂ.
pattan-ti. Aññātam-eva taṃ Māluṅkyāputta tena purisena
assa atha so puriso kālaṃ kareyya. Evam-eva kho Māluṅkyā-
putta yo evaṃ vadeyya: Na tāvāhaṃ Bhagavati brahma-
cariyaṃ carissāmi yāva me Bhagavā na byākarissati: sassato
loko ti vā asassato loko ti vā --pe-- n'; eva hoti na na
hoti tathāgato param-maraṇā ti vā ti, abyākatam-eva taṃ
Māluṅkyāputta Tathāgatena assa atha so puggalo kālaṃ
kareyya.
Sassato loko ti Māluṅkyāputta diṭṭhiyā sati brahma-
cariyavāso abhavissāti evaṃ no. Asassato loko ti Māluṅkyā-
putta diṭṭhiyā sati brahmacariyavāso abhavissāti evam-pi
no. Sassato loko ti Māluṅkyāputta diṭṭhiyā sati asassato
loko ti vā diṭṭhiyā sati atth'; eva jāti atthi jarā atthi maraṇaṃ
santi sokaparidevadukkhadomanassupāyāsā yesāhaṃ diṭṭhe
va dhamme nighātaṃ paññapemi. Antavā loko ti Māluṅkyā-
putta diṭṭhiyā sati brahmacariyavāso abhavissāti evaṃ no.
Anantavā loko ti Māluṅkyāputta diṭṭhiyā sati brahma-
cariyavāso abhavissāti evam-pi no. Antavā loko ti Māluṅkyā-
putta diṭṭhiyā sati anantavā loko ti vā diṭṭhiyā sati atth'
eva jāti atthi jarā atthi maraṇaṃ santi sokaparidevadukkha-
domanassupāyāsā yesāhaṃ diṭṭhe va dhamme nighātaṃ
paññapemi. Taṃ jīvaṃ taṃ sarīran-ti Māluṅkyāputta diṭ-
ṭhiyā sati brahmacariyavāso abhavissāti evaṃ no. Aññaṃ
jīvaṃ aññaṃ sarīran-ti Māluṅkyāputta diṭṭhiyā sati brahma-
cariyavāso abhavissāti evam-pi no. Taṃ jīvaṃ taṃ sarī-
ran-ti Māluṅkyāputta diṭṭhiyā sati aññaṃ jīvaṃ aññaṃ
sarīran-ti vā diṭṭhiyā sati atth'; eva jāti atthi jarā atthi-
maraṇaṃ santi sokaparidevadukkhadomanassupāyāsā yesāhaṃ
diṭṭhe va dhamme nighātaṃ paññapemi. Hoti tathāgato
param-maraṇā ti Māluṅkyāputta diṭṭhiyā sati brahma-
cariyavāso abhavissāti evaṃ no. Na hoti tathāgato param-
maraṇā ti Māluṅkyāputta diṭṭhiyā sati brahmacariyavāso
abhavissāti evam-pi no. Hoti tathāgato param-maraṇā ti
Māluṅkyāputta diṭṭhiyā sati na hoti tathāgato param-maraṇā
ti vā diṭṭhiyā sati atth'; eva jāti atthi jarā atthi maraṇaṃ

[page 431]
2.3. CŪḶA-MĀLAṄKYASUTTAṂ. (63) 431
santi sokaparidevadukkhadomanassupāyāsā yesāhaṃ diṭṭhe
va dhamme nighātaṃ paññapemi. Hoti ca na ca hoti tathā-
gato param-maraṇā ti Māluṅkyāputta diṭṭhiyā sati brahma-
cariyavāso abhavissāti evaṃ no. N'; eva hoti na na hoti
tathāgato param-maraṇā ti Māluṅkyāputta diṭṭhiyā sati
brahmacariyavāso abhavissāti evam-pi no. Hoti ca na ca
hoti tathāgato param-maraṇā ti Māluṅkyāputta diṭṭhiyā
sati n'; eva hoti na na hoti tathāgato param-maraṇā ti vā
diṭṭhiyā sati atth'; eva jāti atthi jarā atthi maraṇaṃ santi
sokaparidevadukkhadomanassupāyāsā yesāhaṃ diṭṭhe va
dhamme nighātaṃ paññapemi.
Tasmātiha Māluṅkyāputta abyākatañ-ca me abyākatato
dhāretha, byākatañ-ca me byākatato dhāretha. Kiñ-ca
Māluṅkyāputta mayā abyākataṃ: Sassato loko ti Māluṅkyā-
putta mayā abyākataṃ, asassato loko ti mayā abyā-
kataṃ, antavā loko ti mayā abyākataṃ, anantavā loko ti
mayā abyākataṃ, taṃ jīvaṃ taṃ sarīran-ti mayā abyā-
kataṃ, aññaṃ jīvaṃ aññaṃ sarīran-ti mayā abyākataṃ,
hoti tathāgato param-maraṇā ti mayā abyākataṃ, na hoti
tathāgato param-maraṇā ti mayā abyākataṃ, hoti ca na
ca hoti tathāgato param-maraṇā ti mayā abyākataṃ, n'
eva hoti na na hoti tathāgato param-maraṇā ti mayā abyā-
kataṃ. Kasmā c'; etaṃ Māluṅkyāputta mayā abyākataṃ:
Na h'; etaṃ Māluṅkyāputta atthasaṃhitaṃ n'; ādibrahma-
cariyikaṃ, na nibbidāya na virāgāya na nirodhāya na upa-
samāya na abhiññāya na sambodhāya na nibbānāya saṃ-
vattati, tasmā taṃ mayā abyākataṃ. Kiñ-ca Māluṅkyāputta
mayā byākataṃ: Idaṃ dukkhan-ti Māluṅkyāputta mayā
byākataṃ, ayaṃ dukkhasamudayo ti mayā byākataṃ, ayaṃ
dukkhanirodho ti mayā byākataṃ, ayaṃ dukkhanirodha-
gāminī paṭipadā ti mayā byākataṃ. Kasmā c'; etaṃ Māluṅkyā-
putta mayā byākataṃ: Etaṃ hi Māluṅkyāputta atthasaṃ-
hitaṃ, etaṃ ādibrahmacariyikaṃ, etaṃ nibbidāya virāgāya
nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃ-
vattati, tasmā taṃ mayā byākataṃ. Tasmātiha Māluṅkyā-

[page 432]
432 II. MAJJHIMAPAṆṆĀSAṂ.
putta abyākatañ-ca me abyākatato dhāretha, byākatañ-ca
me byākatato dhārethāti.
Idam-avoca Bhagava. Attamano āyasmā Māluṅkyā-
putto Bhagavato bhāsitaṃ abhinandīti.
CŪḶA-MĀLUṄKYASUTTANTAṂ TATIYAṂ.
64.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Sāvatthi-
yaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho
Bhagavā bhikkhū āmantesi: Bhikkhavo ti. Bhadante ti te
bhikkhū Bhagavato paccassosuṃ. Bhagavā etad-avoca:
Dhāretha no tumhe bhikkhave mayā desitāni pañc'; oram-
bhāgiyāni saṃyojanānīti. Evaṃ vutte āyasmā Māluṅkyā-
putto Bhagavantaṃ etad-avoca: Ahaṃ kho bhante dhāremi
Bhagavatā desitāni pañc'; orambhāgiyāni saṃyojanānīti. --
Yathākathaṃ pana tvaṃ Māluṅkyāputta dhāresi mayā desi-
tāni pañc'; orambhāgiyāni saṃyojanānīti. -- Sakkāyadiṭṭhiṃ
kho ahaṃ bhante Bhagavatā orambhāgiyaṃ saṃyojanaṃ
desitaṃ dhāremi. Vicikicchaṃ kho ahaṃ bhante Bhaga-
vatā orambhāgiyaṃ saṃyojanaṃ desitaṃ dhāremi. Sīlabbata-
parāmāsaṃ kho ahaṃ bhante Bhagavatā orambhāgiyaṃ
saṃyojanaṃ desitaṃ dhāremi. Kāmacchandaṃ kho ahaṃ
bhante Bhagavatā orambhāgiyaṃ saṃyojanaṃ desitaṃ dhā-
remi. Byāpādaṃ kho ahaṃ bhante Bhagavatā orambhāgi-
yaṃ saṃyojanaṃ desitaṃ dhāremi. Evaṃ kho ahaṃ bhante
dhāremi Bhagavatā desitāni pañc'; orambhāgiyāni saṃyo-
janānīti.
Kassa kho nāma tvaṃ Māluṅkyāputta mayā evaṃ
pañc'; orambhāgiyāni saṃyojanāni desitāni dhāresi. Nanu
Māluṅkyāputta aññatitthiyā paribbājakā iminā taruṇūpamena
upārambhena {upārambhissanti}: Daharassa hi Māluṅkyāputta
kumārassa mandassa uttānaseyyakassa sakkāyo ti pi na hoti,

[page 433]
2.4. MAHĀ-MĀLUṄKYASUTTAṂ. (64) 433
kuto pan'; assa uppajjissati sakkāyadiṭṭhi; anuseti tv-ev'; assa
sakkāyadiṭṭhānusayo. Daharassa hi Māluṅkyāputta kumā-
rassa mandassa uttānaseyyakassa dhammā ti pi na hoti,
kuto. pan'; assa uppajjissati dhammesu vicikicchā; anuseti
tv-ev'; assa vicikicchānusayo. Daharassa hi Māluṅkyāputta
kumārassa mandassa uttānaseyyakassa sīlā ti pi na hoti,
kuto pan'; assa uppajjissati sīlesu sīlabbataparāmāso; anuseti
tv-ev'; assa sīlabbataparāmāsānusayo. Daharassa hi Māluṅkyā-
putta kumārassa mandassa uttānaseyyakassa kāmā ti pi
na hoti, kuto pan'; assa uppajjissati kāmesu kāmacchando;
anuseti tv-ev'; assa kāmarāgānusayo. Daharassa hi Māluṅkyā-
putta kumārassa mandassa uttānaseyyakassa sattā ti pi na
hoti, kuto pan'; assa uppajjissati sattesu byāpādo; anuseti tv-
ev'; assa byāpādānusayo. Nanu Māluṅkyāputta aññatitthiyā
paribbājakā iminā taruṇūpamena upārambhena upāram-
bhissantīti. Evaṃ vutte āyasmā Ānando Bhagavantaṃ
etad-avoca: Etassa Bhagavā kālo, etassa Sugata kālo, yaṃ
Bhagavā pañc'; orambhāgiyāni saṃyojanāni deseyya, Bhagavato
sutvā bhikkhū dhāressantīti. -- Tena h'; Ānanda suṇohi
sādhukaṃ manasikarohi, bhāsissāmīti. Evaṃ bhante ti kho
āyasmā Ānando Bhagavato paccassosi. Bhagavā etad-avoca:
Idh'; Ānanda assutavā puthujjano ariyānaṃ adassāvī
ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṃ
adassāvī sappurisadhammassa akovido sappurisadhamme
avinīto, sakkāyadiṭṭhipariyuṭṭhitena cetasā viharati sakkāya-
diṭṭhiparetena, uppannāya ca sakkāyadiṭṭhiyā nissaraṇaṃ
yathābhūtaṃ na-ppajānāti; tassa sā sakkāyadiṭṭhi thāma-
gatā appaṭivinītā orambhāgiyaṃ saṃyojanaṃ. Vicikicchā-
pariyuṭṭhitena cetasā viharati vicikicchāparetena, uppannāya
ca vicikicchāya nissaraṇaṃ yathābhūtaṃ na-ppajānāti; tassa
sā vicikicchā thāmagatā appaṭivinītā orambhāgiyaṃ saṃ-
yojanaṃ. Sīlabbataparāmāsapariyuṭṭhitena cetasā viharati
sīlabbataparāmāsaparetena, uppannassa ca sīlabbataparāmā-
sassa nissaraṇaṃ yathābhūtaṃ na-ppajānāti; tassa so
sīlabbataparāmāso thāmagato appaṭivinīto orambhāgiyaṃ
saṃyojanaṃ. Kāmarāgapariyuṭṭhitena cetasā viharati kāma-

[page 434]
434 II. MAJJHIMAPAṆṆĀSAṂ.
rāgaparetena, uppannassa ca kāmarāgassa nissaraṇaṃ yathā-
bhūtaṃ na-ppajānāti; tassa so kāmarāgo thāmagato appaṭi-
vinīto orambhāgiyaṃ saṃyojanaṃ. Byāpādapariyuṭṭhitena
cetasā viharati byāpādaparetena, uppannassa ca byāpādassa
nissaraṇaṃ yathābhūtaṃ na-ppajānāti; tassa so byāpādo
thāmagato appaṭivinīto orambhāgiyaṃ saṃyojanaṃ. Sutavā
ca kho Ānanda ariyasāvako ariyānaṃ dassāvī ariyadhammassa
kovido ariyadhamme suvinīto, sappurisānaṃ dassāvī sappurisa-
dhammassa kovido sappurisadhamme suvinīto, na sakkāya-
diṭṭhipariyuṭṭhitena cetasā viharati na sakkāyadiṭṭhiparetena,
uppannāya ca sakkāyadiṭṭhiyā nissaraṇaṃ yathābhūtaṃ pa-
jānāti; tassa sā sakkāyadiṭṭhi sānusayā pahīyati. Na vici-
kicchāpariyuṭṭhitena cetasā viharati na vicikicchāparetena,
uppannāya ca vicikicchāya nissaraṇaṃ yathābhūtaṃ pajānāti;
tassa sā vicikicchā sānusayā pahīyati. Na sīlabbata-
parāmāsapariyuṭṭhitena cetasā viharati na sīlabbataparāmāsa-
paretena, uppannassa ca sīlabbataparāmāsassa nissaraṇaṃ
yathābhūtaṃ pajānāti; tassa so sīlabbataparāmāso {sānusayo}
pahīyati. Na kāmarāgapariyuṭṭhitena cetasā viharati na
kāmarāgaparetena, uppannassa ca kāmarāgassa nissaraṇaṃ
yathābhūtaṃ pajānāti; tassa so kāmarāgo sānusayo pahī-
yati. Na byāpādapariyuṭṭhitena cetasā viharati na byā-
pādaparetena, uppannassa ca byāpādassa nissaraṇaṃ yathā-
bhūtaṃ pajānāti; tassa so byāpādo sānusayo pahīyati.
Yo Ānanda maggo yā paṭipadā pañcannaṃ orambhāgi-
yānaṃ saṃyojanānaṃ pahānāya taṃ maggaṃ taṃ paṭipadaṃ
anāgamma pañc'; orambhāgiyāni saṃyojanāni ñassati vā
dakkhīti va pajahissati vā ti n'; etaṃ ṭhānaṃ vijjati. Sey-
yathā pi Ānanda mahato rukkhassa tiṭṭhato sāravato tacaṃ
acchetvā phegguṃ acchetvā sāracchedo bhavissatīti n'; etaṃ
ṭhānaṃ vijjati, evam-eva kho Ānanda yo maggo yā paṭi-
padā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ pahānāya
taṃ maggaṃ taṃ paṭipadaṃ anāgamma pañc'; orambhāgi-
yāni saṃyojanāni ñassati vā dakkhīti vā pajahissati vā ti n'
etaṃ ṭhānaṃ vijjati. Yo ca kho Ānanda maggo yā paṭi-
padā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ pahānāya

[page 435]
2.4. MAHĀ-MĀLUṄKYASUTTAṂ. (64) 435
taṃ maggaṃ taṃ paṭipadaṃ āgamma pañc'; orambhāgiyāni
saṃyojanāni ñassati vā dakkhīti vā pajahissati vā ti ṭhānam-
etaṃ vijjati. Seyyathā pi Ānanda mahato rukkhassa tiṭṭhato
sāravato tacaṃ chetvā phegguṃ chetvā sāracchedo bhavissa-
tīti ṭhānam-etaṃ vijjati, evam-eva kho Ānanda yo maggo
yā paṭipadā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ
pahānāya taṃ maggaṃ taṃ paṭipadaṃ āgamma pañc'
orambhāgiyāni saṃyojanāni ñassati vā dakkhīti vā paja-
hissati vā ti ṭhānam-etaṃ vijjati. Seyyathā pi Ānanda
Gaṅgā nadī pūrā udakassa samatittikā kākapeyyā, atha
dubbalako puriso āgaccheyya: ahaṃ imissā Gaṅgāya nadiyā
tiriyaṃ bāhāya sotaṃ chetvā sotthinā pāraṃ gacchāmīti, so
na sakkuṇeyya Gaṅgāya nadiyā tiriyaṃ bāhāya sotaṃ chetvā
sotthinā pāraṃ gantuṃ, evam-eva kho Ānanda yassa kassaci
sakkāyanirodhāya dhamme desiyamāne cittaṃ na pakkhan-
dati na-ppasīdati na santiṭṭhati na vimuccati seyyathā pi so
dubbalako puriso evam-ete daṭṭhabbā. Seyyathā pi Ānanda
Gaṅgā nadī pūrā udakassa samatittikā kākapeyyā, atha
balavā puriso āgaccheyya: ahaṃ imissā Gaṅgāya nadiyā
tiriyaṃ bāhāya sotaṃ chetvā sotthinā pāraṃ gacchāmīti, so
sakkuṇeyya Gaṅgāya nadiyā tiriyaṃ bāhāya sotaṃ chetvā
sotthinā pāraṃ gantuṃ, evam-eva kho Ānanda yassa kas-
saci sakkāyanirodhāya dhamme desiyamāne cittaṃ pakkhan-
dati pasīdati santiṭṭhati vimuccati seyyathā pi so balavā
puriso evam-ete daṭṭhabbā.
Katamo c'; Ānanda maggo katamā paṭipadā pañcannaṃ
orambhāgiyānaṃ saṃyojanānaṃ pahānāya: Idh'; Ānanda
bhikkhu upadhivivekā akusalānaṃ dhammānaṃ pahānā sab-
baso kāyaduṭṭhullānaṃ paṭippassaddhiyā vivicc'; eva kāmehi
vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ
pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. So
yad-eva tattha hoti rūpagataṃ vedanāgataṃ saññāgataṃ
saṅkhāragataṃ viññāṇagataṃ te dhamme aniccato dukkhato
rogato gaṇḍato sallato aghato ābādhato parato palokato
suññato anattato samanupassati. So tehi dhammehi cittaṃ
paṭivāpeti, so tehi dhammehi cittaṃ paṭivāpetvā amatāya

[page 436]
436 II. MAJJHIMAPAṆṆĀSAṂ.
dhātuyā cittaṃ upasaṃharati: etaṃ santaṃ etaṃ paṇītaṃ
yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇ-
hakkhayo virāgo nirodho nibbānan-ti. So tatha-ṭṭhito
āsavānaṃ khayaṃ pāpuṇāti; no ce āsavānaṃ khayaṃ pā-
puṇāti ten'; eva dhammarāgena tāya dhammanandiyā pañ-
cannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko
hoti tatthaparinibbāyī anāvattidhammo tasmā lokā. Ayam-pi
kho Ānanda maggo ayaṃ paṭipadā pañcannaṃ orambhāgi-
yānaṃ saṃyojanānaṃ pahānāya.
Puna ca paraṃ Ānanda bhikkhu vitakkavicārānaṃ
vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avi-
takkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ
-- tatiyaṃ jhānaṃ -- catutthaṃ jhānaṃ upasampajja viharati.
So yad-eva tattha hoti rūpagataṃ vedanāgataṃ saññāgataṃ
saṅkhāragataṃ viññāṇagataṃ --pe-- anāvattidhammo tasmā
lokā. Ayam-pi kho Ānanda maggo ayaṃ paṭipadā pañcannaṃ
orambhāgiyānaṃ saṃyojanānaṃ pahānāya.
Puna ca paraṃ Ānanda bhikkhu sabbaso rūpasaññānaṃ
samatikkamā paṭighasaññānaṃ atthagamā nānattasaññānaṃ
amanasikārā ananto ākāso ti ākāsānañcāyatanaṃ upasampajja
viharati. So yad-eva tattha hoti vedanāgatam saññāgataṃ
saṅkhāragataṃ viññāṇagataṃ --pe-- anāvattidhammo tasmā
lokā. Ayam-pi kho Ānanda maggo ayaṃ paṭipadā pañcannaṃ
orambhāgiyānaṃ saṃyojanānaṃ pahānāya.
Puna ca paraṃ Ānanda bhikkhu sabbaso ākāsānañcāya-
tanaṃ samatikkamma anantaṃ viññāṇan-ti viññāṇañcāyatanaṃ
upasampajja viharati --pe-- sabbaso viññāṇañcāyatanaṃ
samatikkamma na-tthi kiñcīti ākiñcaññāyatanaṃ upasampajja
viharati. So yad-eva tattha hoti vedanāgataṃ saññāgataṃ
saṅkhāragataṃ viññāṇagataṃ te dhamme aniccato dukkhato
rogato gaṇḍato sallato aghato ābādhato parato palokato
suññato anattato samanupassati. So tehi dhammehi cittaṃ
paṭivāpeti, so tehi dhammehi cittaṃ paṭivāpetvā amatāya
dhātuyā cittaṃ upasaṃharati: etaṃ santaṃ etaṃ paṇītaṃ
yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇ-
hakkhayo virāgo nirodho nibbānan-ti. So tattha-ṭṭhito

[page 437]
2.5. BHADDĀLISUTTAṂ. (65) 437
āsavānaṃ khayaṃ pāpuṇāti; no ce āsavānaṃ khayaṃ pā-
puṇāti ten'; eva dhammarāgena tāya dhammanandiyā pañ-
cannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko
hoti tatthaparinibbāyī anāvattidhammo tasmā lokā. Ayaṃ
kho Ānanda maggo ayaṃ paṭipadā pañcannaṃ orambhāgi-
yānaṃ saṃyojanānaṃ pahānāyāti.
Eso ce bhante maggo esā paṭipadā pañcannaṃ oram-
bhāgiyānaṃ saṃyojanānaṃ pahānāya, atha kiñ-carahi idh'
ekacce bhikkhū cetovimuttino ekacce paññāvimuttino ti. --
Ettha kho tesāhaṃ Ānanda indriyavemattataṃ vadāmīti.
Idam-avoca Bhagavā. Attamano āyasmā Ānando
Bhagavato bhāsitaṃ abhinandīti.
MAHĀ-MĀLUṄKYASUTTANTAṂ CATUTTHAṂ.
65.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ
viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho Bha-
gavā bhikkhū āmantesi: Bhikkhavo ti. Bhadante ti te bhik-
khū Bhagavato paccassosuṃ. Bhagavā etad-avoca: Ahaṃ
kho bhikkhave ekāsanabhojanaṃ bhuñjāmi; ekāsanabhojanaṃ
kho ahaṃ bhikkhave bhuñjamāno appābādhatañ-ca sañjānāmi
appātaṅkatañ-ca lahuṭṭhānañ-ca balañ-ca phāsuvihārañ-ca.
Etha tumhe pi bhikkhave ekāsanabhojanaṃ bhuñjatha; ekāsana-
bhojanaṃ kho bhikkhave tumhe pi bhuñjamānā appābādha-
tañ-ca sañjanissatha appātaṅkatañ-ca lahuṭṭhānañ-ca
balañ-ca phāsuvihārañ-cāti. Evaṃ vutte āyasmā Bhad-
dāli Bhagavantaṃ etad-avoca: Ahaṃ kho bhante na ussa-
hāmi ekāsanabhojanaṃ bhuñjituṃ; ekāsanabhojanaṃ hi me
bhante bhuñjato siyā kukkuccaṃ siyā vippatisāro ti. --
Tena hi tvaṃ Bhaddāli yattha nimantito assasi tattha eka-
desaṃ bhuñjitvā ekadesaṃ nīharitvā pi bhuñjeyyāsi; evam-pi

[page 438]
438 II. MAJJHIMAPAṆṆĀSAṂ.
kho tvaṃ Bhaddāli bhuñjamāno yāpessasīti. -- Evaṃ-pi kho
ahaṃ bhante na ussahāmi bhuñjituṃ; evam-pi hi me bhante
bhuñjato siyā kukkuccaṃ siyā vippaṭisāro ti. Atha kho
āyasmā Bhaddāli Bhagavatā sikkhāpade paññāpiyamāne
bhikkhusaṅghe sikkhaṃ samādiyamāne anussāhaṃ pavedesi.
Atha kho āyasmā Bhaddāli sabban-taṃ temāsaṃ na Bha-
gavato sammukhībhāvaṃ adāsi yathā taṃ satthusāsane sik-
khāya aparipūrakārī.
Tena kho pana samayena sambahulā bhikkhū Bhagavato
cīvarakammaṃ karonti: niṭṭhitacīvaro Bhagavā temāsacca-
yena cārikaṃ pakkamissatīti. Atha kho āyasmā Bhaddāli
yena te bhikkhū ten'; upasaṅkami, upasaṅkamitvā tehi bhik-
khūhi saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ
vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho
āyasmantaṃ Bhaddāliṃ te bhikkhū etad-avocaṃ: Idaṃ kho
āvuso Bhaddāli Bhagavato cīvarakammaṃ karīyati: niṭṭhita-
cīvaro Bhagavā temāsaccayena cārikaṃ pakkamissatīti.
Iṅgh'; āvuso Bhaddāli etaṃ desakaṃ sādhukaṃ manasikarohi,
mā te pacchā dukkarataraṃ ahosīti. Evam-āvuso ti kho
āyasmā Bhaddāli tesaṃ bhikkhūnaṃ paṭissutvā yena Bha-
gavā ten'; upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhi-
vādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā
Bhaddāli Bhagavantaṃ etad-avoca: Accayo maṃ bhante
accagamā yathā bālaṃ yathā mūḷhaṃ yathā akusalaṃ, yo
'haṃ Bhagavatā sikkhāpade paññāpiyamāne bhikkhusaṅghe
sikkhaṃ samādiyamāne anussāhaṃ pavedesiṃ. Tassa me
bhante Bhagavā accayaṃ accayato patigaṇhātu āyatiṃ saṃ-
varāyāti. -- Taggha tvaṃ Bhaddāli accayo accagamā yathā
bālaṃ yathā mūḷhaṃ yathā akusalaṃ, yaṃ tvaṃ mayā sikkhā-
pade paññāpiyamāne bhikkhusaṅghe sikkhaṃ samādiyamāne
anussāhaṃ pavedesi.
Samayo pi kho te Bhaddāli appaṭividdho ahosi: Bha-
gavā kho Sāvatthiyaṃ viharati, Bhagavā pi maṃ jānissati:
Bhaddāli nāma bhikkhu satthusāsane sikkhāya aparipūrakārī
ti. Ayam-pi kho te Bhaddāli samayo appaṭividdho ahosi.
Samayo pi kho te Bhaddāli appaṭividdho ahosi: sambahulā

[page 439]
2.5. BHADDĀLISUTTAṂ. (65) 439
kho bhikkhū Sāvatthiyaṃ vassaṃ upagatā, te pi maṃ jānis-
santi: Bhaddāli nāma bhikkhu satthusāsane-sikkhāya apari-
pūrakārī ti. Ayam-pi kho te Bhaddāli samayo appaṭi-
viddho ahosi. Samayo pi kho te Bhaddāli appaṭividdho
ahosi: sambahulā kho bhikkhuniyo Sāvatthiyaṃ vassaṃ upa-
gatā, tā pi maṃ jānissati --pe-- sambahulā kho upāsakā
Sāvatthiyaṃ paṭivasanti, te pi maṃ jānissanti -- sambahulā
kho upāsikā Sāvatthiyaṃ paṭivasanti, tā pi maṃ jānissanti:
Bhaddāli nāma bhikkhu satthusāsane sikkhāya aparipūrakārī
ti. Ayam-pi kho te Bhaddāli samayo appaṭividdho ahosi.
Samayo pi kho te Bhaddāli appaṭividdho ahosi: sambahulā
kho nānātitthiyā samaṇabrāhmaṇā Sāvatthiyaṃ vassaṃ upa-
gatā, te pi maṃ jānissanti: Bhaddāli nāma bhikkhu sama-
ṇassa Gotamassa sāvako theraññataro satthu sāsane sikkhāya
aparipūrakārī ti. Ayam-pi kho te Bhaddāli samayo appaṭi-
viddho ahosīti. -- Accayo maṃ bhante Accagamā yathā
bālaṃ yathā mūḷhaṃ yathā akusalaṃ, yo 'haṃ Bhagavatā
sikkhāpade paññāpiyamāne bhikkhusaṅghe sikkhaṃ samā-
diyamāne anussāhaṃ pavedesiṃ. Tassa me bhante Bhagavā
accayaṃ accayato paṭigaṇhātu āyatiṃ saṃvarāyāti. --
Taggha tvaṃ Bhaddāli accayo accagamā yathā bālaṃ yathā
mūḷhaṃ yathā akusalaṃ, yaṃ tvaṃ mayā sikkhāpade paññā-
piyamāne bhikkhusaṅghe sikkhaṃ samādiyamāne anussāhaṃ
pavedesi.
Taṃ kim-maññasi Bhaddāli: idh'; assa bhikkhu ubhato-
bhāgavimutto, tam-ahaṃ evaṃ vadeyyaṃ: Ehi me tvaṃ
bhikkhu paṅke saṅkamo hohīti. Api nu so saṅkameyya vā,
aññena vā kāyaṃ sannāmeyya, no ti vā vadeyyāti. --
No h'; etaṃ bhante. -- Taṃ kim-maññasi Bhaddāli:
idh'; assa bhikkhu paññāvimutto -- kāyasakkhī -- diṭṭhip-
patto -- saddhāvimutto -- dhammānusārī -- saddhānusārī-
tam-ahaṃ evaṃ vadeyyaṃ: Ehi me tvaṃ bhikkhu paṅke
saṅkamo hohīti. Api nu so saṅkameyya vā, aññena vā
kāyaṃ sannāmeyya, no ti vā vadeyyāti. -- No h'; etaṃ
bhante. -- Taṃ kim-maññasi Bhaddāli: api nu tvaṃ Bhad-
dāli tasmiṃ samaye ubhatobhāgavimutto vā hosi paññā-

[page 440]
440 II. MAJJHIMAPAṆṆĀSAṂ.
vimutto vā kāyasakkhī vā diṭṭhippatto vā saddhāvimutto vā
dhammānusārī vā saddhānusārī vā ti. -- No h'; etaṃ bhante.
-- Nanu tvaṃ Bhaddāli tasmiṃ samaye ritto tuccho apa-
raddho ti. -- Evaṃ bhante. Accayo maṃ bhante accagamā
yathā bālaṃ yathā mūḷhaṃ yathā akusalaṃ, yo 'haṃ Bha-
gavatā sikkhāpade paññāpiyamāne bhikkhusaṅghe sikkhaṃ
samādiyamāne anussāhaṃ pavedesiṃ. Tassa me bhante
Bhagavā accayaṃ accayato patigaṇhātu āyatiṃ saṃvarāyāti.
-- Taggha tvaṃ Bhaddāli accayo accagamā yathā bālaṃ
yathā mūḷhaṃ yathā akusalaṃ, yaṃ tvaṃ mayā sikkhāpade
paññāpiyamāne bhikkhusaṅghe sikkhaṃ samādiyamāne anussā-
haṃ pavedesi. Yato ca kho tvaṃ Bhaddāli accayaṃ acca-
yato disvā yathādhammaṃ paṭikarosi, taṃ te mayaṃ pati-
gaṇhāma. Vuddhi h'; esā Bhaddāli ariyassa vinaye yo
accayaṃ accayato disvā yathādhammaṃ paṭikaroti āyatiṃ
saṃvaraṃ āpajjati.
Idha Bhaddāli ekacco bhikkhu satthusāsane aparipūra-
kārī hoti; tassa evaṃ hoti: yan-nūnāhaṃ vivittaṃ senā-
sanaṃ bhajeyyaṃ, araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ
giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ
app-eva nāmāhaṃ uttariṃ manussadhammā alamariyañāṇa-
dassanavisesaṃ sacchikareyyan-ti. So vivittaṃ senāsanaṃ
bhajati, araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ
susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. Tassa
tathā vūpakaṭṭhassa viharato satthā pi upavadati, anuvicca
viññū sabrahmacārī upavadanti, devatā pi upavadanti, attā
pi attānaṃ upavadati. So satthārā pi upavadito anuvicca
viññūhi sabrahmacārīhi upavadito devatāhi pi upavadito
attanā pi attānaṃ upavadito na uttariṃ manussadhammā
alamariyañāṇadassanavisesaṃ sacchikaroti; taṃ kissa hetu:
Evaṃ h'; etaṃ Bhaddāli hoti yathā taṃ satthusāsane sik-
khāya aparipūrakārissa.
Idha pana Bhaddāli ekacco bhikkhu satthusāsane sik-
khāya paripūrakārī hoti; tassa evaṃ hoti: yan-nūnāhaṃ
vivittaṃ senāsanaṃ bhajeyyaṃ, araññaṃ rukkhamūlaṃ
pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbho-

[page 441]
2.5. BHADDĀLISUTTAṂ. (65) 441
kāsaṃ palālapuñjaṃ, app-eva nāmāhaṃ uttariṃ manussa-
dhammā alamariyañāṇadassanavisesaṃ sacchikareyyan-ti. So
vivittaṃ senāsanaṃ bhajati, araññaṃ rukkhamūlaṃ pabbataṃ
kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ
palālapuñjaṃ. Tassa tathā vūpakaṭṭhassa viharato satthā pi
na upavadati, anuvicca viññū sabrahmacārī na upavadanti,
devatā pi na upavadanti, attā pi attānaṃ na upavadati. So
satthārā pi anupavadito anuvicca viññūhi sabrahmacārīhi
anupavadito devatāhi pi anupavadito attanā pi attānaṃ anupa-
vadito uttariṃ manussadhammā alamariyañāṇadassanavisesaṃ
sacchikaroti. So vivicc'; eva kāmehi vivicca akusalehi dham-
mehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ
jhānaṃ upasampajja viharati; taṃ kissa hetu: Evaṃ h'; etaṃ
Bhaddāli hoti yathā taṃ satthusasāne sikkhāya paripūra-
kārissa. Puna ca paraṃ Bhaddāli bhikkhu vitakkavicārānaṃ
vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avi-
takkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ
upasampajja viharati; taṃ kissa hetu: Evaṃ h'; etaṃ Bhad-
dāli hoti yathā taṃ satthusāsane sikkhāya paripūrakārissa.
Puna ca paraṃ Bhaddāli bhikkhu pītiyā ca virāgā upekhako
ca viharati sato ca sampajāno sukhañ-ca kāyena paṭisaṃ-
vedeti yan-taṃ ariyā ācikkhanti: upekhako satimā sukha-
vihārī ti tatiyaṃ jhānaṃ upasampajja viharati; taṃ kissa
hetu: Evaṃ h'; etaṃ Bhaddāli hoti yathā taṃ satthusāsane
sikkhāya paripūrakārissa. Puna ca paraṃ Bhaddāli bhikkhu
sukhassa ca pahānā dukkhassa ca pahānā pubbe va soma-
nassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekhā-
satipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati; taṃ
kissa hetu: Evaṃ h'; etaṃ Bhaddāli hoti yathā taṃ satthu-
sāsane sikkhāya paripūrakārissa.
So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte
pubbenivāsānussatiñāṇāya cittaṃ abhininnāmeti. So aneka-
vihitaṃ pubbenivāsaṃ anussarati, seyyathīdaṃ ekam-pi
jātiṃ dve pi jātiyo --pe-- iti sākāraṃ sauddesaṃ aneka-
vihitaṃ pubbenivāsaṃ anussarati; taṃ kissa hetu: Evaṃ h'

[page 442]
442 II. MAJJHIMAPAṆṆĀSAṂ.
etaṃ Bhaddāli hoti yathā taṃ satthusāsane sikkhāya pari-
pūrakārissa. So evaṃ samāhite citte parisuddhe pariyodāte
anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjap-
patte sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmeti. So
dibbena cakkhunā visuddhena atikkantamānusakena satte
passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe
sugate duggate --pe-- yathākammūpage satte pajānāti; taṃ
kissa hetu: Evaṃ h'; etaṃ Bhaddāli hoti yathā taṃ satthu-
sāsane sikkhāya paripūrakārissa. So evaṃ samāhite citte
parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte
kammaniye ṭhite ānejjappatte āsavānaṃ khayañāṇāya cittaṃ
abhininnāmeti. So: idaṃ dukkhan-ti yathābhūtaṃ pajānāti
--pe-- ayaṃ dukkhanirodhagāminī paṭipadā ti yathābhūtaṃ
pajānāti; ime āsavā ti yathābhūtaṃ pajānāti --pe-- ayaṃ
āsavanirodhagāminī paṭipadā ti yathābhūtaṃ pajānāti. Tassa
evaṃ jānato evaṃ passato kāmāsavā pi cittaṃ vimuccati,
bhavāsavā pi cittaṃ vimuccati, avijjāsavā pi cittaṃ vi-
muccati, vimuttasmiṃ vimuttam-iti ñāṇaṃ hoti; khīṇā jāti,
vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattā-
yāti pajānāti. Taṃ kissa hetu: Evaṃ h'; etaṃ Bhaddāli hoti
yathā taṃ satthusāsane sikkhāya paripūrakārissāti.
Evaṃ vutte āyasmā Bhaddāli Bhagavantaṃ etad-avoca:
Ko nu kho bhante hetu ko paccayo yena-m-idh'; ekaccaṃ
bhikkhuṃ pavayha pavayha kāraṇaṃ karonti; ko pana bhante
hetu ko paccayo yena-m-idh'; ekaccaṃ bhikkhuṃ no tathā
pavayha pavayha kāraṇaṃ karontīti. -- Idha Bhaddāli ekacco
bhikkhu abhiṇhāpattiko hoti āpattibahulo, so bhikkhūhi
vuccamāno aññen'; aññaṃ paṭicarati, bahiddhā kathaṃ
apanāmeti, kopañ-ca dosañ-ca appaccayañ-ca pātukaroti,
na sammā vattati, na lomaṃ pāteti, na nitthāraṃ vattati,
yena saṅgho attamano hoti taṃ karomīti n'; āha. Tatra
Bhaddāli bhikkhūnaṃ evaṃ hoti: Ayaṃ kho āvuso bhikkhu
abhiṇhāpattiko āpattibahulo, so bhikkhūhi vuccamāno aññen'
aññaṃ paṭicarati, bahiddhā kathaṃ apanāmeti, kopañ-ca
dosañ-ca appaccayañ-ca pātukaroti, na sammā vattati, na
lomaṃ pāteti, na nitthāraṃ vattati, yena saṅgho attamano

[page 443]
2.5. BHADDĀLISUTTAṂ. (65) 443
hoti taṃ karomīti n'; āha. Sādhu vat'; āyasmanto imassa
bhikkhuno tathā tathā upaparikkhatha yathā 'ss'; idaṃ adhi-
karaṇaṃ na khippam-eva vūpasammeyyāti. Tassa kho etaṃ
Bhaddāli bhikkhuno bhikkhū tathā tathā upaparikkhanti
yathā 'ss'; idaṃ adhikaraṇaṃ na khippam-eva vūpasammati.
Idha pana Bhaddāli ekacco bhikkhu abhiṇhāpattiko hoti
āpattibahulo, so bhikkhūhi vuccamāno nāññen'; aññaṃ paṭi-
carati, na bahiddhā kathaṃ apanāmeti, na kopañ-ca dosañ-
ca appaccayañ-ca pātukaroti, sammā vattati, lomaṃ pāteti,
nitthāraṃ vattati, yena saṅgho attamano hoti taṃ karomīti
āha. Tatra Bhaddāli bhikkhūnaṃ evaṃ hoti: Ayaṃ kho
āvuso bhikkhu abhiṇhāpattiko āpattibahulo, so bhikkhūhi
vuccamāno nāññen'; aññaṃ paṭicarati, na bahiddhā kathaṃ
apanāmeti, na kopañ-ca dosañ-ca appaccayañ-ca pātu-
karoti, sammā vattati, lomaṃ pāteti, nitthāraṃ vattati, yena
saṅgho attamano hoti taṃ karomīti āha. Sādhu vat'; āyas-
manto imassa bhikkhuno tathā tathā upaparikkhatha yathā
'ss'; idaṃ adhikaraṇaṃ khippam-eva vūpasammeyyāti. Tassa
kho etaṃ Bhaddāli bhikkhuno bhikkhū tathā tathā upa-
parikkhanti yathā 'ss'; idaṃ adhikaraṇaṃ khippam-eva
vūpasammati.
Idha Bhaddāli ekacco bhikkhu adhiccāpattiko hoti
anāpattibahulo, so bhikkhūhi vuccamāno aññen'; aññaṃ paṭi-
carati, bahiddhā kathaṃ apanāmeti, kopañ-ca dosañ-ca
appaccayañ-ca pātukaroti, na sammā vattati, na lomaṃ
pāteti, na nitthāraṃ vattati, yena saṅgho attamano hoti taṃ
karomīti n'; āha. Tatra Bhaddāli bhikkhūnaṃ evaṃ hoti:
Ayaṃ kho āvuso bhikkhu adhiccāpattiko anāpattibahulo, so
bhikkhūhi vuccamāno aññen'; aññaṃ paṭicarati, bahiddhā
kathaṃ apanāmeti, kopañ-ca dosañ-ca appaccayañ-ca
pātukaroti, na sammā vattati, na lomaṃ pāteti, na nitthā-
raṃ vattati, yena saṅgho attamano hoti taṃ karomīti n'; āha.
Sādhu vat'; āyasmanto imassa bhikkhuno tathā tathā upa-
parikkhatha yathā 'ss'; idaṃ adhikaraṇaṃ na khippam-eva
vūpasammeyyāti. Tassa kho etaṃ Bhaddāli bhikkhuno
bhikkhū tathā tathā upaparikkhanti yathā 'ss'; idaṃ adhi-

[page 444]
444 II. MAJJHIMAPAṆṆĀSAṂ.
karaṇaṃ na khippam-eva vūpasammati. Idha pana Bhad-
dāli ekacco bhikkhu adhiccāpattiko hoti anāpattibahulo, so
bhikkhūhi vuccamāno nāññen'; aññaṃ paṭicarati, na bahiddhā
kathaṃ apanāmeti, na kopañ-ca dosañ-ca appaccayañ-ca
pātukaroti, sammā vattati, lomaṃ pāteti, nitthāraṃ vattati,
yena saṅgho attamano hoti taṃ karomīti āha. Tatra Bhad-
dāli bhikkhūnaṃ evaṃ hoti: Ayaṃ kho āvuso bhikkhu
adhiccāpattiko anāpattibahulo, so bhikkhūhi vuccamāno
nāññen'; aññaṃ paṭicarati, na bahiddhā kathaṃ apanāmeti,
na kopañ-ca dosañ-ca appaccayañ-ca pātukaroti, sammā
vattati, lomaṃ pāteti, nitthāraṃ vattati, yena saṅgho atta-
mano hoti taṃ karomīti āha. Sādhu vat'; āyasmanto imassa
bhikkhuno tathā tathā upaparikkhatha yathā 'ss'; idaṃ adhi-
karaṇaṃ khippam-eva vūpasammeyyāti. Tassa kho etaṃ
Bhaddāli bhikkhuno bhikkhū tathā tathā upaparikkhanti
yathā 'ss'; idaṃ adhikaraṇaṃ khippam-eva vūpasammati.
Idha Bhaddāli ekacco bhikkhu saddhāmattakena vahati
pemamattakena. Tatra Bhaddāli bhikkhūnaṃ evaṃ hoti:
Ayaṃ kho āvuso bhikkhu saddhāmattakena vahati pema-
mattakena; sace mayaṃ imaṃ bhikkhuṃ pavayha pavayha
kāraṇaṃ karissāma, mā yaṃ pi 'ssa taṃ saddhāmattakaṃ
pemamattakaṃ tamhā pi parihāyīti. Seyyathā pi Bhaddāli
purisassa ekaṃ cakkhuṃ, tassa mittāmaccā ñātisālohitā taṃ
ekaṃ cakkhuṃ rakkheyyuṃ: mā yaṃ pi 'ssa taṃ ekaṃ
cakkhuṃ tamhā pi parihāyīti; evam-eva kho Bhaddāli idh'
ekacco bhikkhu saddhāmattakena vahati pemamattakena;
tatra Bhaddāli bhikkhūnaṃ evaṃ hoti: Ayaṃ kho āvuso
bhikkhu saddhāmattakena vahati pemamattakena; sace
mayaṃ imaṃ bhikkhuṃ pavayha pavayha kāranaṃ karis-
sāma, mā yaṃ pi 'ssa taṃ saddhāmattakaṃ pemamattakaṃ
tamhā pi parihāyīti.
Ayaṃ kho Bhaddāli hetu ayaṃ paccayo yena-m-idh'
ekaccaṃ bhikkhuṃ pavayha pavayha kāraṇaṃ karonti; ayaṃ
pana Bhaddāli hetu ayaṃ paccayo yena-m idh'; ekaccaṃ
bhikkhuṃ no tathā pavayha pavayha kāraṇaṃ karontīti.
Ko nu kho bhante hetu ko paccayo yena pubbe appa-

[page 445]
2.5. BHADDĀLISUTTAṂ. (65) 445
tarāni c'; eva sikkhāpadāni ahesuṃ bahutarā ca bhikkhū
aññāya saṇṭhahiṃsu; ko pana bhante hetu ko paccayo yen'
etarahi bahutarāni c'; eva sikkhāpadāni honti appatarā ca
bhikkhū aññāya saṇṭhahantīti. -- Evaṃ h'; etaṃ Bhaddāli
hoti: sattesu hāyamānesu saddhamme antaradhāyamāne
bahutarāni c'; eva sikkhāpadāni honti appatarā ca bhikkhū
aññāya saṇṭhahanti. Na tāva Bhaddāli satthā sāvakānaṃ
sikkhāpadaṃ paññāpeti yāva na idh'; ekacce āsavaṭṭhāniyā
dhammā saṅghe pātubhavanti. Yato ca kho Bhaddāli idh'; ekacce
āsavaṭṭhāniyā dhammā saṅghe pātubhavanti, atha satthā
sāvakānaṃ sikkhāpadaṃ paññāpeti tesaṃ yeva āsavaṭṭhāni-
yānaṃ dhammānaṃ paṭighātāya. Na tāva Bhaddāli idh'
ekacce āsavaṭṭhāniyā dhammā saṅghe pātubhavanti yāva na
saṅgho mahattaṃ patto hoti. Yato ca kho Bhaddāli saṅgho
mahattaṃ patto hoti atha idh'; ekacce āsavaṭṭhāniyā dhammā
saṅghe pātubhavanti, atha satthā sāvakānaṃ sikkhāpadaṃ
paññāpeti tesaṃ yeva āsavaṭṭhāniyānaṃ dhammānaṃ paṭi-
ghātāya. Na tāva Bhaddāli idh'; ekacce āsavaṭṭhāniyā
dhammā saṅghe pātubhavanti yāva na saṅgho lābhaggaṃ
patto hoti --pe-- yasaggaṃ patto hoti -- bāhusaccaṃ patto
hoti -- rattaññūtaṃ patto hoti. Yato ca kho Bhaddāli
saṅgho rattaññūtaṃ patto hoti atha idh'; ekacce āsavaṭṭhāniyā
dhammā saṅghe pātubhavanti, atha satthā sāvakānaṃ sikkhā-
padaṃ paññāpeti tesaṃ yeva āsavaṭṭhāniyānaṃ dhammānaṃ
paṭighātāya.
Appakā kho tumhe Bhaddāli tena samayena ahuvattha
yadā vo ahaṃ ājānīyasusūpamaṃ dhammapariyāyaṃ desesiṃ;
sarasi tvaṃ Bhaddālīti. -- No h'; etaṃ bhante. -- Tatra
Bhaddāli kaṃ hetuṃ paccesīti. -- So hi nūnāhaṃ bhante
dīgharattaṃ satthusāsane sikkhāya aparipūrakārī ahosin-ti.
-- Na kho Bhaddāli es'; eva hetu esa paccayo; api ca me
tvaṃ Bhaddāli dīgharattaṃ cetasā ceto paricca vidito: na
vāyaṃ moghapuriso mayā dhamme desiyamāne aṭṭhikatvā
manasikatvā sabbacetaso samannāharitvā ohitasoto dhammaṃ
suṇātīti. Api ca te ahaṃ Bhaddāli ājānīyasusūpamaṃ
dhammapariyāyaṃ desissāmi, taṃ suṇāhi sādhukaṃ manasi-

[page 446]
446 II. MAJJHIMAPAṆṆĀSAṂ.
karohi, bhāsissāmīti. Evaṃ bhante ti kho āyasmā Bhaddāli
Bhagavato paccassosi. Bhagavā etad-avoca:
Seyyathā pi Bhaddāli dakkho assadamako bhadraṃ
assājānīyaṃ labhitvā paṭhamen'; eva mukhādhāne kāraṇaṃ
kāreti, tassa mukhādhāne kāraṇaṃ kāriyamānassa honti yeva
visūkāyitāni visevitāni vipphanditāni kānici kānici yathā taṃ
akāritapubbaṃ kāraṇaṃ kāriyamānassa, so abhiṇhakāraṇā
anupubbakāraṇā tasmiṃ ṭhāne parinibbāyati. Yato kho
Bhaddāli bhadro assājānīyo abhiṇhakāraṇā anupubbakāraṇā
tasmiṃ ṭhāne parinibbuto hoti, tam-enaṃ assadamako
uttariṃ kāraṇaṃ kāreti yugādhāne, tassa yugādhāne kāraṇaṃ
kāriyamānassa honti yeva visūkāyitāni visevitāni vipphanditāni
kānici kānici yathā taṃ akāritapubbaṃ kāraṇaṃ kāriya-
mānassa, so abhiṇhakāraṇā anupubbakāraṇā tasmiṃ ṭhāne
parinibbāyati. Yato kho Bhaddāli bhadro assājānīyo abhiṇha-
kāraṇā anupubbakāraṇā tasmiṃ ṭhāne parinibbuto hoti, tam-
enaṃ assadamako uttariṃ kāraṇaṃ kāreti anukkame maṇ-
ḍale khurakāye dhāve ravatthe rājaguṇe rājavaṃse uttame
jave uttame haye uttame sākhalye, tassa uttame jave uttame
haye uttame sākhalye kāraṇaṃ kāriyamānassa honti yeva
visūkāyitāni visevitānī vipphanditāni kānici kānici yathā taṃ
akāritapubbaṃ kāraṇaṃ kāriyamānassa, so abhiṇhakāraṇā
anupubbakāraṇā tasmiṃ ṭhāne parinibbāyati. Yato ca kho
Bhaddāli bhadro assājānīyo abhiṇhakāraṇā anupubbakāraṇā
tasmiṃ ṭhāne parinibbuto hoti, tam-enaṃ assadamako
uttariṃ vaṇṇiyañ-ca valiyañ-ca anuppavecchati. Imehi kho
Bhaddāli dasah'; aṅgehi samannāgato bhadro assājānīyo rājā-
raho hoti rājabhoggo rañño aṅgan-t'; eva saṅkhaṃ gacchati.
Evam-eva kho Bhaddāli dasahi dhammehi samannāgato
bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyye añjalikaraṇīyo
anuttaraṃ puññakkhettaṃ lokassa; katamehi dasahi: Idha
Bhaddāli bhikkhu asekhāya sammādiṭṭhiyā samannāgato
hoti, asekhena sammāsaṅkhappena samannāgato hoti, asekhāya
sammāvācāya samannāgato hoti, asekhena sammākammantena
samannāgato hoti, asekhena sammāājīvena samannāgato hoti,
asekhena sammāvāyāmena samannāgato hoti, asekhāya

[page 447]
2.6. LAṬUKIKOPAMASUTTAṂ. (66) 447
sammāsatiyā samannāgato hoti, asekhena sammāsamādhinā
samannāgato hoti, asekhena sammāñāṇena samannāgato hoti,
asekhāya sammāvimuttiyā samannāgato hoti. Imehi kho
Bhaddāli dasahi dhammehi samannāgato bhikkhu āhuneyyo
hoti pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ
puññakkhettaṃ lokassāti.
Idam-avoca Bhagavā. Attamano āyasmā Bhaddāli
Bhagavato bhāsitaṃ abhinandīti.
BHADDĀLISUTTANTAṂ PAÑCAMAṂ.
66.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Aṅguttarā-
pesu viharati; Āpaṇaṃ nāma Aṅguttarāpānaṃ nigamo.
Atha kho Bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaraṃ
ādāya Āpaṇaṃ piṇḍāya pāvisi, Āpaṇe piṇḍāya caritvā pacchā-
bhattaṃ piṇḍapātapaṭikkanto yen'; aññataro vanasaṇḍo ten'
upasaṅkami divāvihārāya, taṃ vanasaṇḍaṃ ajjhogāhitvā
aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi. Āyasmā pi
kho Udāyī pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya
Āpaṇaṃ piṇḍāya pāvisi, Apaṇe piṇḍāya caritvā pacchā-
bhattaṃ piṇḍapātapaṭikkanto yena so vanasaṇḍo ten'; upa-
saṅkami divāvihārāya, taṃ vanasaṇḍaṃ ajjhogāhitvā aññata-
rasmiṃ rukkhamūle divāvihāraṃ nisīdi. Atha kho āyasmato
Udāyissa rahogatassa patisallīnassa evaṃ cetaso parivitakko
udapādi: Bahunnaṃ vata no Bhagavā dukkhadhammānaṃ
apahattā, bahunnaṃ vata no Bhagavā sukhadhammānaṃ
upahattā; bahunnaṃ vata no Bhagavā akusalānaṃ dhammā-
naṃ apahattā, bahunnaṃ vata no Bhagavā kusalānaṃ
dhammānaṃ upahattā ti. Atha kho āyasmā Udāyī sāyanha-
samayaṃ patisallāṇā vuṭṭhito yena Bhagavā ten'; upasaṅ-
kami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ

[page 448]
448 II. MAJJHIMAPAṆṆĀSAṂ.
nisīdi. Ekamantaṃ nisinno kho āyasmā Udāyī Bhagavantaṃ
etad-avoca:
Idha mayhaṃ bhante rahogatassa patisallīnassa evaṃ
cetaso parivitakko udapādi: bahunnaṃ vata no Bhagavā . . .
kusalānaṃ dhammānaṃ upahattā ti. Mayaṃ hi bhante
pubbe sāyañ-c'; eva bhuñjāma pāto ca divā ca vikāle. Ahu
kho so bhante samayo yaṃ Bhagavā bhikkhū āmantesi:
Iṅgha tumhe bhikkhave etaṃ divā vikālabhojanaṃ paja-
hathāti. Tassa mayhaṃ bhante ahud-eva aññathattaṃ ahu
domanassaṃ: yam-pi no saddhā gahapatikā divā vikāle
paṇītaṃ khādaniyaṃ bhojaniyaṃ denti, tassa pi no Bhagavā
pahānam-āha, tassa pi no Sugato paṭinissaggam-āhāti.
Te mayaṃ bhante Bhagavati pemañ-ca gāravañ-ca hiriñ-
ca ottappañ-ca sampassamānā evan-taṃ divā vikālabhojanaṃ
pajahimhā. Te mayaṃ bhante sāyañ-c'; eva bhuñjāma pāto
ca. Ahu kho so bhante samayo yaṃ Bhagavā bhikkhū
āmantesi: Iṅgha tumhe bhikkhave etaṃ rattiṃ vikāla-
bhojanaṃ pajahathāti. Tassa mayhaṃ bhante ahud-eva
aññathattaṃ ahu domanassaṃ: yam-pi no imesaṃ dvinnaṃ
bhattānaṃ paṇītasaṅkhātataraṃ, tassa pi no Bhagavā pahānam-
āha, tassa pi no Sugato paṭinissaggam-āhāti. Bhūtapubbaṃ
bhante aññataro puriso divā sūpeyyaṃ labhitvā evam-āha:
Handa ca imaṃ nikkhipatha, sāyaṃ sabbe va samaggā
bhuñjissāmāti. Yā kāci bhante saṅkhatiyo sabbā tā rattiṃ,
appā divā. Te mayaṃ bhante Bhagavati pemañ-ca gāravañ-
ca hiriñ-ca ottappañ-ca sampassamānā evan-taṃ rattiṃ
vikālabhojanaṃ pajahimhā. Bhūtapubbaṃ bhante bhikkhū
rattandhakāratimisāyaṃ piṇḍāya carantā candanikam-pi
pavisanti, oḷigalle pi papatanti, kaṇṭakavaṭṭam-pi ārohanti,
suttam-pi gāviṃ ārohanti, mānavehi pi samāgacchanti kata-
kammehi pi akatakammehi pi, mātugāmo pi te asaddhammena
nimanteti. Bhūtapubbāhaṃ bhante rattandhakāratimisāyaṃ
piṇḍāya carāmi. Addasā kho maṃ bhante aññatarā itthī
vijjantarikāya bhājanaṃ dhovantī, disvā maṃ bhītā vissaram-
akāsi: Abbhuṃ me, pisāco vata man-ti. Evaṃ vutte ahaṃ
bhante taṃ itthiṃ etad-avocaṃ: Na bhagini pisāco, bhikkhu

[page 449]
2.6. LAṬUKIKOPAMASUTTAṂ. (66) 449
piṇḍāya ṭhito ti. Bhikkhussa ātu māri, bhikkhussa mātu
māri, varan-te bhikkhu tiṇhena govikattanena kucchi pari-
katto na tv-eva yā rattandhakāratimisāyaṃ kucchihetu piṇḍāya
carasā ti. Tassa mayhaṃ bhante tad-anussarato evaṃ hoti:
Bahunnaṃ vata no Bhagavā dukkhadhammānaṃ apahattā,
bahunnaṃ vata no Bhagavā sukhadhammānaṃ upahattā;
bahunnaṃ vata no Bhagavā akusalānaṃ dhammānaṃ apa-
hattā, bahunnaṃ vata no Bhagavā kusalānaṃ dhammānaṃ
upahattā ti.
Evam-eva pan'; Udāyi idh'; ekacce moghapurisā: idam
pajahathāti mayā vuccamānā te evam-āhaṃsu: Kiṃ pan'
imassa appamattakassa oramattakassa, adhisallikhat'; evāyaṃ
samaṇo ti; te tañ-c'; eva na-ppajahanti mayi ca appacca-
yaṃ upaṭṭhāpenti ye ca bhikkhū sikkhākāmā. Tesan-taṃ
Udāyi hoti balavaṃ bandhanaṃ daḷhaṃ bandhanaṃ thiraṃ
bandhanaṃ apūtikaṃ bandhanaṃ thūlo kaḷiṅgaro. Seyyathā
pi Udāyi laṭukikā sakuṇikā pūtilatāya bandhanena baddhā
tatth'; eva vadhaṃ vā bandhaṃ vā maraṇaṃ vā āgameti;
yo nu kho Udāyi evaṃ vadeyya: yena sā laṭukikā sakuṇikā
pūtilatāya bandhanena baddhā tatth'; eva vadhaṃ vā ban-
dhaṃ vā maraṇaṃ vā āgameti, taṃ hi tassā abalaṃ bandha-
naṃ dubbalaṃ bandhanaṃ pūtikaṃ bandhanaṃ asārakaṃ
bandhanan-ti, samman-nu kho so Udāyi vadamāno vadeyyāti.
-- No h'; etaṃ bhante. Yena sā bhante laṭukikā sakuṇikā
pūtilaṭāya bandhanena baddhā tatth'; eva vadhaṃ vā ban-
dhaṃ vā maraṇaṃ vā āgameti, taṃ hi tassā balavaṃ bandha-
naṃ daḷhaṃ bandhanaṃ thiraṃ bandhanaṃ apūtikaṃ
bandhanaṃ thūlo kaliṅgaro ti. -- Evam-eva kho Udāyi
idh'; ekacce moghapurisā: idaṃ pajahathāti mayā vuccamānā
te evam-āhaṃsu: Kiṃ pan'; imassa appamattakassa oramatta-
kassa, adhisallikhat'; evāyaṃ samaṇo ti; te tañ-c'; eva na-
ppajahanti mayi ca appaccayaṃ upaṭṭhāpenti ye ca bhikkhū
sikkhākāmā. Tesan-taṃ Udāyi hoti balavaṃ bandhanaṃ
daḷhaṃ bandhanaṃ thiraṃ bandhanaṃ apūtikaṃ bandhanaṃ
thūlo kaḷiṅgaro.
Idha pan'; Udāyi ekacce kulaputtā: idaṃ pajahathāti

[page 450]
450 II. MAJJHIMAPAṆṆĀSAṂ.
mayā vuccamānā te evam-āhaṃsu: Kiṃ pan'; imassa appa-
mattakassa oramattakassa 'pahātabbassa yassa no Bhagavā
pahānam-āha, yassa no Sugato paṭinissaggam-āhāti; te
tañ-c'; eva pajahanti mayi ca na appaccayaṃ upaṭṭhāpenti
ye ca bhikkhū sikkhākāmā. Te taṃ pahāya appossukkā
pannalomā paradavuttā migabhūtena cetasā viharanti. Tesan-
taṃ Udāyi hoti abalaṃ bandhanaṃ dubbalaṃ bandhanaṃ
pūtikaṃ bandhanaṃ asārakaṃ bandhanaṃ. Seyyathā pi
Udāyi rañño nāgo īsādanto ubbūḷhavā 'bhijāto saṅgāmāvacaro
daḷhehi vārattehi bandhanehi baddho īsakaṃ yeva kāyaṃ
sannāmetvā tāni bandhanāni sañchinditvā sampadāletvā
yenakāmaṃ pakkamati; yo nu kho Udāyi evaṃ vadeyya:
yehi so rañño nāgo īsādanto ubbūḷhavā 'bhijāto saṅgāmāva-
caro daḷhehi vārattehi bandhanehi baddho īsakaṃ yeva
kāyaṃ sannāmetvā tāni bandhanāni sañchinditvā sampa-
dāletvā yenakāmaṃ pakkamati, taṃ hi tassa balavaṃ bandha-
naṃ daḷhaṃ bandhanaṃ thiraṃ bandhanaṃ apūtikaṃ
bandhanaṃ thūlo kaḷiṅgaro ti, samman-nu kho su Udāyi
vadamāno vadeyyāti. -- No h'; etaṃ bhante. Yehi so bhante
rañño nāgo īsādanto ubbūḷhavā 'bhijāto saṅgāmāvacaro
daḷhehi vārattehi bandhanehi baddho īsakaṃ yeva kāyaṃ
sannāmetvā tāni bandhanāni sañchinditvā sampadāletvā yena-
kāmaṃ pakkamati, taṃ hi tassa abalaṃ bandhanaṃ dubba-
laṃ bandhanaṃ pūtikaṃ bandhanaṃ asārakaṃ bandhanan-
ti. -- Evam-eva kho Udāyi idh'; ekacce kulaputtā: idaṃ
pajahathāti mayā vuccamānā te evam-āhaṃsu: Kiṃ pan'
imassa appamattakassa oramattakassa pahātabbassa yassa
no Bhagavā pahānam-āha, yassa no Sugato paṭinassaggam-
āhāti; te tañ-c'; eva pajahanti mayi ca na appaccayaṃ
upaṭṭhāpenti ye ca bhikkhū sikkhākāmā. Te taṃ pahāya
appossukkā pannalomā paradavuttā migabhūtena cetasā vi-
haranti. Tesan-taṃ Udāyi hoti abalaṃ bandhanaṃ dubba-
laṃ bandhanaṃ pūtikaṃ bandhanaṃ asārakaṃ bandhanaṃ.
Seyyathā pi Udāyi puriso daḷiddo assako anāḷhiyo, tass'
assa ekaṃ agārakaṃ oluggaviluggaṃ kākātidāyiṃ na parama-
rūpaṃ, ekā khaṭopikā oluggaviluggā na paramarūpā, ekissā

[page 451]
2.6. LAṬUKIKOPAMASUTTAṂ. (66) 451
kumbhiyā dhaññasamavāpakaṃ na paramarūpaṃ, ekā jāyikā
na paramarūpā; so ārāmagataṃ bhikkhuṃ passeyya sudhota-
hatthapādaṃ manuññaṃ bhojanaṃ bhuttāviṃ sītāya chāyāya
nisinnaṃ adhicitte yuttaṃ. Tassa evam-assa: Sukhaṃ vata
bho sāmaññaṃ, ārūgyaṃ vata bho sāmaññaṃ; so vat'; assaṃ
yo 'haṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā
agārasmā anagāriyaṃ pabbajeyyan-ti. So na sakkuṇeyya
ekaṃ agārakaṃ oluggaviluggaṃ kākātidāyiṃ na paramarūpaṃ
pahāya ekaṃ khaṭopikaṃ oluggaviluggaṃ na paramarūpaṃ
pahāya ekissā kumbhiyā dhaññasamavāpakaṃ na parama-
rūpaṃ pahāya ekaṃ jāyikaṃ na paramarūpaṃ pahāya kesa-
massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā
anagāriyaṃ pabbajituṃ. Yo nu kho Udāyi evaṃ vadeyya:
yehi so puriso bandhanehi baddho na sakkoti ekaṃ agārakaṃ
oluggaviluggaṃ . . . ekaṃ jāyikaṃ na paramarūpaṃ pahāya
kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā
anagāriyaṃ pabbajituṃ, taṃ hi tassa abalaṃ bandhanaṃ
dubbalaṃ bandhanaṃ pūtikaṃ bandhanaṃ asārakaṃ ban-
dhanan-ti, samman-nu kho so Udāyi vadamāno vadeyyāti.
-- No h'; etaṃ bhante. Yehi so bhante puriso bandhanehi
baddho na sakkoti ekaṃ agārakaṃ oluggaviluggaṃ kākāti-
dāyiṃ na paramarūpaṃ pahāya ekaṃ khaṭopikaṃ olugga-
viluggaṃ na paramarūpaṃ pahāya ekissā kumbhiyā dhañña-
samavāpakaṃ na paramarūpaṃ pahāya ekaṃ jāyikaṃ na
paramarūpaṃ pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni
acchādetvā agārasmā anagāriyaṃ pabbajituṃ, taṃ hi tassa
balavaṃ bandhanaṃ daḷhaṃ bandhanaṃ thiraṃ bandhanaṃ
apūtikaṃ bandhanaṃ thūlo kaḷiṅgaro ti. -- Evam-eva kho
Udāyi idh'; ekacce moghapurisā: idaṃ pajahathāti mayā
vuccamānā te evam-āhaṃsu: Kiṃ pan'; imassa appamatta-
kassa oramattakassa, adhisallikhat'; evāyaṃ samaṇo ti; te
tañ-c'; eva na-ppajahanti mayi ca appaccayaṃ upaṭṭhā-
penti ye ca bhikkhū sikkhākāmā. Tesan-taṃ Udāyi hoti
balavaṃ bandhanaṃ daḷhaṃ bandhanaṃ thiraṃ bandhanaṃ
apūtikaṃ bandhanaṃ thūlo kaḷiṅgaro.
Seyyathā pi Udāyi gahapati vā gahapatiputto vā aḍḍho

[page 452]
452 II. MAJJHIMAPAṆṆĀSAṂ.
mahaddhano mahābhogo, nekānaṃ nikkhagaṇānaṃ cayo
nekānaṃ dhaññagaṇānaṃ cayo nekānaṃ khettagaṇānaṃ cayo
nekānaṃ vatthugaṇānaṃ cayo nekānaṃ bhariyāgaṇānaṃ cayo
nekānaṃ dāsagaṇānaṃ cayo nekānaṃ dāsigaṇānaṃ cayo;
so ārāmagataṃ bhikkhuṃ passeyya sudhotahatthapādaṃ
manuññaṃ bhojanaṃ bhuttāviṃ sītāya chāyāya nisinnaṃ
adhicitte yuttaṃ. Tassa evam-assa: Sukhaṃ vata bho
sāmaññaṃ, ārūgyaṃ vata bho sāmaññaṃ; so vat'; assaṃ yo
'haṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā
agārasmā anagāriyaṃ pabbajeyyan-ti. So sakkuneyya
nekāni nikkhagaṇāni pahāya nekāni dhaññagaṇāni pahāya
nekāni khettagaṇāni pahāya nekāni vatthugaṇāni pahāya
nekāni bhariyāgaṇāni pahāya nekāni dāsagaṇāni pahāya
nekāni dāsigaṇāni pahāya kesamassuṃ ohāretvā kāsāyāni
vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ. Yo
nu kho Udāyi evaṃ vadeyya: yehi so gahapati vā gahapati-
putto vā bandhanehi baddho sakkoti nekāni nikkhagaṇāni
pahāya . . . nekāni dāsigaṇāni pahāya kesamassuṃ ohāretvā
kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabba-
jituṃ, taṃ hi tassa balavaṃ bandhanaṃ daḷhaṃ bandhanaṃ
thiraṃ bandhanaṃ apūtikaṃ bandhanaṃ thūlo kaḷiṅgaro ti,
samman-nu kho so Udāyi vadamāno vadeyyāti. -- No h'
etaṃ bhante. Yehi so bhante gahapati vā gahapatiputto
vā bandhanehi baddho sakkoti nekāni nikkhagaṇāni pahāya
nekāni dhaññagaṇāni pahāya nekāni khettagaṇāni pahāya
nekāni vatthugaṇāni pahāya nekāni bhariyāgaṇāni pahāya
nekāni dāsagaṇāni pahāya nekāni dāsigaṇāni pahāya kesa-
massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā
anagāriyaṃ pabbajituṃ, taṃ hi tassa abalaṃ bandhanaṃ
dubbalaṃ bandhanaṃ pūtikaṃ bandhanaṃ asārakaṃ ban-
dhanan-ti. -- Evam-eva kho Udāyi idh'; ekacce kulaputtā:
idaṃ pajahathāti mayā vuccamānā te evam-āhaṃsu: Kiṃ
pan'; imassa appamattakassa oramattakassa pahātabbassa
yassa no Bhagavā pahānam-āha, yassa no Sugato paṭi-
nissaggam-āhāti; te tañ-c'; eva pajahanti mayi ca na ap-
paccayaṃ upaṭṭhāpenti ye ca bhikkhū sikkhākāmā. Te taṃ

[page 453]
2.6. LAṬUKIKOPAMASUTTAṂ. (66) 453
pahāya appossukkā pannalomā paradavuttā migabhūtena
cetasā viharanti. Tesan-taṃ Udāyi hoti abalaṃ bandhanaṃ
dubbalaṃ bandhanaṃ pūtikaṃ bandhanaṃ asārakaṃ ban-
dhanaṃ.
Cattāro 'me Udāyi puggalā santo saṃvijjamānā lokasmiṃ,
katame cattāro: Idh'; Udāyi ekacco puggalo upadhipahānāya
paṭipanno hoti upadhipaṭinissaggāya, tam-enaṃ upadhi-
pahānāya paṭipannaṃ upadhipaṭinissaggāya upadhipaṭisaṃyuttā
sarasaṅkappā samudācaranti, so te adhivāseti, na-ppajahati
na vinodeti na byantikaroti nānabhāvaṃ gameti. Imaṃ kho
ahaṃ Udāyi puggalaṃ saṃyutto ti vadāmi no visaṃyutto,
taṃ kissa hetu: Indriyavemattatā hi me Udāyi imasmiṃ
puggale viditā. Idha pan'; Udāyi ekacco puggalo upadhi-
pāhānāya paṭipanno hoti upadhipaṭinissaggāya, tam-enaṃ
upadhipahānāya paṭipannaṃ upadhipaṭinissaggāya upadhi-
paṭisaṃyuttā sarasaṅkappā samudācaranti, so te nādhivāseti,
pajahati vinodeti byantikaroti anabhāvaṃ gameti. Imam-pi
kho ahaṃ Udāyi puggalaṃ saṃyutto ti vadāmi no visaṃ-
yutto, taṃ kissa hetu: Indriyavemattatā hi me Udāyi imas-
miṃ puggale viditā. Idha pan'; Udāyi ekacco puggalo upadhi-
pahānāya paṭipanno hoti upadhipaṭinissaggāya, tam-enaṃ
upadhipahānāya paṭipannaṃ upadhipaṭinissaggāya kadāci
karahaci satisammosā upadhipaṭisaṃyuttā sarasaṅkappā
samudācaranti. Dandho Udāyi satuppādo, atha kho naṃ
khippam-eva pajahati vinodeti byantikaroti anabhāvaṃ
gameti. Seyyathā pi Udāyi puriso divasasantatte ayokaṭāhe
dve vā tīṇi vā udakaphusitāni nipāteyya; dandho Udāyi
udakaphusitānaṃ nipāto, atha kho naṃ khippam-eva
parikkhayaṃ pariyādānaṃ gaccheyya. Evam-eva kho Udāyi
idh'; ekacco puggalo upadhipahānāya paṭipanno hoti
upadhipaṭinissaggāya, tam-enaṃ upadhipahānāya paṭi-
pannaṃ upadhipaṭinissaggāya kadāci karahaci satisammosā
upadhipaṭisaṃyuttā sarasaṅkappā samudācaranti. Dandho
Udāyi satuppādo, atha kho naṃ khippam-eva pajahati
vinodeti byantikaroti anabhāvaṃ gameti. Imam-pi kho
ahaṃ Udāyi puggalaṃ saṃyutto ti vadāmi no visaṃyutto,

[page 454]
454 II. MAJJHIMAPAṆṆĀSAṂ.
taṃ kissa hetu: Indriyavemattatā hi me Udāyi imasmiṃ
puggale viditā. Idha pan'; Udāyi ekacco puggalo: upadhi
dukkhassa mūlan-ti iti viditvā nirupadhi hoti upadhisaṅkhaye
vimutto. Imaṃ kho ahaṃ Udāyi puggalaṃ visaṃyutto ti
vadāmi no saṃyutto, taṃ kissa hetu: Indriyavemattatā hi
me Udāyi imasmiṃ puggale viditā.
Pañca kho ime Udāyi kāmaguṇā, katame pañca: cakkhu-
viññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā
rajanīyā, sotaviññeyyā saddā -- ghānaviññeyyā gandhā --
jivhāviññeyyā rasā -- kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā
manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime kho Udāyi
pañca kāmaguṇā. Yaṃ kho Udāyi ime pañca kāmaguṇe
paṭicca uppajjati sukhaṃ somanassaṃ idaṃ vuccati kāma-
sukhaṃ mīḷhasukhaṃ puthujjanasukhaṃ anariyasukhaṃ; na
āsevitabbaṃ na bhāvetabbaṃ na bahulīkātabbaṃ, bhāyi-
tabbaṃ etassa sukhassāti vadāmi. Idh'; Udāyi bhikkhu
vivicc'; eva kāmehi vivicca akusalehi dhammehi savitakkaṃ
savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasam-
pajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sam-
pasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samā-
dhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ --pe-- tatiyaṃ jhānaṃ
-- catutthaṃ jhānaṃ upasampajja viharati. Idaṃ vuccati
nekkhammasukhaṃ pavivekasukhaṃ upasamasukhaṃ sam-
bodhasukhaṃ; āsevitabbaṃ bhāvetabbaṃ bahulīkātabbaṃ, na
bhāyitabbaṃ etassa sukhassāti vadāmi.
Idh'; Udāyi bhikkhu vivicc'; eva kāmehi --pe-- paṭha-
maṃ jhānaṃ upasampajja viharati. Idaṃ kho ahaṃ Udāyi
iñjitasmiṃ vadāmi, kiñ-ca tattha iñjitasmiṃ: yad-eva tattha
vitakkavicārā aniruddhā honti idaṃ tattha iñjitasmiṃ. Idh'
Udāyi bhikkhu vitakkavicārānaṃ vūpasamā --pe-- dutiyaṃ
jhānaṃ upasampajja viharati. Idam-pi kho ahaṃ Udāyi
iñjitasmiṃ vadāmi, kiñ-ca tattha iñjitasmiṃ: yad-eva tattha
pītisukhaṃ aniruddhaṃ hoti idaṃ tattha iñjitasmiṃ. Idh'
Udāyi bhikkhu pītiyā ca virāgā --pe-- tatiyaṃ jhānaṃ
upasampajja viharati. Idam-pi kho ahaṃ Udāyi iñjitasmiṃ
vadāmi, kiñ-ca tattha iñjitasmiṃ: yad-eva tattha upekhā-

[page 455]
2.6. LAṬUKIKOPAMASUTTAṂ. (66) 455
sukhaṃ aniruddhaṃ hoti idaṃ tattha iñjitasmiṃ. Idh'; Udāyi
bhikkhu sukhassa ca pahānā dukkhassa ca pahānā --pe--
catutthaṃ jhānaṃ upasampajja viharati. Idaṃ kho ahaṃ
Udāyi aniñjitasmiṃ vadāmi.
Idh'; Udāyi bhikkhu vivicc'; eva kāmehi --pe-- paṭha-
maṃ jhānaṃ upasampajja viharati. Idaṃ kho ahaṃ Udāyi
analan-ti vadāmi, pajahathāti vadāmi, samatikkamathāti
vadāmi; ko ca tassa samatikkamo: Idh'; Udāyi bhikkhu vi-
takkavicārānaṃ vūpasamā --pe-- dutiyaṃ jhānaṃ upasam-
pajja viharati, ayaṃ tassa samatikkamo. Idam-pi kho ahaṃ
Udāyi analan-ti vadāmi, pajahathāti vadāmi, samatik-
kamathāti vadāmi; ko ca tassa samatikkamo: Idh'; Udāyi
bhikkhu pītiyā ca virāgā --pe-- tatiyaṃ jhānaṃ upasampajja
viharati, ayaṃ tassa samatikkamo. Idam-pi kho ahaṃ
Udāyi analan-ti vadāmi, pajahathāti vadāmi, samatik-
kamathāti vadāmi; ko ca tassa samatikkamo: Idh'; Udāyi
bhikkhu sukhassa ca pahānā --pe-- catutthaṃ jhānaṃ upa-
sampajja viharati, ayaṃ tassa samatikkamo. Idam-pi kho
ahaṃ Udāyi analan-ti vadāmi, pajahathāti vadāmi, sama-
tikkamathāti vadāmi; ko ca tassa samatikkamo: Idh'; Udāyi
bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ
atthagamā nānattasaññānaṃ amanasikārā ananto ākāso ti
ākāsānañcāyatanaṃ upasampajja viharati, ayaṃ tassa sama-
tikkamo. Idam-pi kho ahaṃ Udāyi analan-ti vadāmi,
pajahathāti vadāmi, samatikkamathāti vadāmi; ko ca tassa
samatikkamo: Idh'; Udāyi bhikkhu sabbaso ākāsānañcāya-
tanaṃ samatikkamma anantaṃ viññāṇan-ti viññāṇañcāya-
tanaṃ upasampajja viharati, ayaṃ tassa samatikkamo. Idam-
pi kho ahaṃ Udāyi analan-ti vadāmi, pajahathāti vadāmi,
samatikkamathāti vadāmi; ko ca tassa samatikkamo: Idh'
Udāyi bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma
na-tthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati, ayaṃ
tassa samatikkamo. Idam-pi kho ahaṃ Udāyi analan-ti
vadāmi, pajahathāti vadāmi, samatikkamathāti vadāmi; ko
ca tassa samatikkamo: Idh'; Udāyi bhikkhu sabbaso ākiñ-
caññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upa-

[page 456]
456 II. MAJJHIMAPAṆṆĀSAṂ.
sampajja viharati, ayaṃ tassa samatikkamo. Idam-pi kho
ahaṃ Udāyi analan-ti vadāmi, pajahathāti vadāmi, sama-
tikkamathāti vadāmi; ko ca tassa samatikkamo: Idh'; Udāyi
bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma
saññāvedayitanirodhaṃ upasampajja viharati, ayaṃ tassa
samatikkamo. Iti kho ahaṃ Udāyi nevasaññānāsaññāyata-
nassa pi pahānaṃ vadāmi. Passasi no tvaṃ Udāyi taṃ
saṃyojanaṃ aṇuṃ vā thūlaṃ vā yassāhaṃ no pahānaṃ
vadāmīti. -- No h'; etaṃ bhante ti.
Idam-avoca Bhagavā. Attamano āyasmā Udāyī Bha-
gavato bhāsitaṃ abhinandīti.
LAṬUKIKOPAMASUTTANTAṂ CHAṬṬHAṂ.
67.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Cātumāyaṃ
viharati āmalakīvane. Tena kho pana samayena Sāriputta-
Moggallānapamukhāni pañcamattāni bhikkhusatāni Cātumaṃ
anuppattāni honti Bhagavantaṃ dassanāya, te ca āgantukā
bhikkhū nevāsikehi bhikkhūhi saddhiṃ paṭisammodamānā
senāsanāni paññāpayamānā pattacīvarāni paṭisāmayamānā
uccāsaddā mahāsaddā ahesuṃ. Atha kho Bhagavā āyas-
mantaṃ Ānandaṃ āmantesi: Ke pan'; ete Ānanda uccāsaddā
mahāsaddā kevaṭṭā maññe macchavilope ti. -- Etāni bhante
Sāriputta-Moggallānapamukhāni pañcamattāni bhikkhusatāni
Cātumaṃ anuppattāni Bhagavantaṃ dassanāya, te āgantukā
bhikkhū nevāsikehi bhikkhūhi saddhiṃ paṭisammodamānā
senāsanāni paññāpayamānā pattacīvarāni paṭisāmayamānā
uccāsaddā mahāsaddā ti. -- Tena h'; Ānanda mama vacanena
te bhikkhū āmantehi: satthāyasmante āmantetīti. Evam-
bhante ti kho āyasmā Ānando Bhagavato paṭissutvā yena te
bhikkhū ten'; upasaṅkami, upasaṅkamitvā te bhikkhū etad-
avoca: Satthāyasmante āmantetīti. Evam-āvuso ti kho te

[page 457]
2.7. CĀTUMASUTTAṂ. (67) 457
bhikkhū āyasmato Ānandassa paṭissutvā yena Bhagavā ten'
upasaṅkamiṃsu, upasaṅkamitvā Bhagavantaṃ abhivādetvā
ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinne kho te bhikkhū
Bhagavā etad-avoca: Kin-nu tumhe bhikkhave uccāsaddā
mahāsaddā kevaṭṭā maññe macchavilope ti. -- Imāni bhante
Sāriputta-Moggallānapamukhāni pañcamattāni bhikkhusatāni
Cātumaṃ anuppattāni Bhagavantaṃ dassanāya, te 'me āgan-
tukā bhikkhū nevāsikehi bhikkhūhi saddhiṃ paṭisammodamānā
senāsanāni paññāpayamānā pattacīvarāni paṭisāmayamānā
uccāsaddā mahāsaddā ti. -- Gacchathā bhikkhave paṇāmemi
vo, na vo mama santike vatthabban-ti. Evam-bhante ti
kho te bhikkhū Bhagavato paṭissutvā uṭṭhāy'; āsanā Bhaga-
vantaṃ abhivādetvā padakkhiṇaṃ katvā senāsanaṃ saṃ-
sāmetvā pattacīvaraṃ ādāya pakkamiṃsu.
Tena kho pana samayena Cātumeyyakā Sakyā santhā-
gāre sannipatitā honti kenacid-eva karaṇīyena. Addasāsuṃ
kho Cātumeyyakā Sakyā te bhikkhū dūrato va gacchante,
disvāna yena te bhikkhū ten'; upasaṅkamiṃsu, upasaṅkamitvā
te bhikkhū etad-avocuṃ: Handa kahaṃ pana tumhe āyas-
manto gacchathāti. -- Bhagavatā kho āvuso bhikkhusaṅgho
paṇāmito ti. -- Tena h'; āyasmanto muhuttaṃ nisīdatha,
app-eva nāma mayaṃ sakkuṇeyyāma Bhagavantaṃ pasā-
detun-ti. Evam-āvuso ti kho te bhikkhū Cātumeyyakānaṃ
Sakyānaṃ paccassosuṃ. Atha kho Cātumeyyakā Sakyā yena
Bhagavā ten'; upasaṅkamiṃsu, upasaṅkamitvā Bhagavantaṃ
abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā
kho Cātumeyyakā Sakyā Bhagavantaṃ etad-avocuṃ:
Abhinandatu bhante Bhagavā bhikkhusaṅghaṃ, abhivadatu
bhante Bhagavā bhikkhusaṅghaṃ. Seyyathā pi bhante
Bhagavatā pubbe bhikkhusaṅgho anuggahīto evam-evaṃ
Bhagavā etarahi anugaṇhātu bhikkhusaṅghaṃ. Sant'; ettha
bhante bhikkhū navā acirapabbajitā adhunāgatā imaṃ
dhammavinayaṃ, tesaṃ Bhagavantaṃ dassanāya alabhan-
tānaṃ siyā aññathattaṃ siyā vipariṇāmo. Seyyathā pi
bhante bījānaṃ taruṇānaṃ udakaṃ alabhantānaṃ siyā añña-
thattaṃ siyā vipariṇāmo, evam-eva kho bhante sant'; ettha

[page 458]
458 II. MAJJHIMAPAṆṆĀSAṂ.
bhikkhū navā acirapabbajitā adhunāgatā imaṃ dhamma-
vinayaṃ, tesaṃ Bhagavantaṃ dassanāya alabhantānaṃ siyā
aññathattaṃ siyā vipariṇāmo. Seyyathā pi bhante vacchassa
taruṇassa mātaraṃ apassantassa siyā aññathattaṃ siyā vi-
pariṇāmo, evam-eva kho bhante sant'; ettha bhikkhū navā
acirapabbajitā adhunāgatā imaṃ dhammavinayaṃ, tesaṃ
Bhagavantaṃ apassantānaṃ siyā aññathattaṃ siyā vipariṇāmo.
Abhinandatu bhante Bhagavā bhikkhusaṅghaṃ, abhivadatu
bhante Bhagavā bhikkhusaṅghaṃ. Seyyathā pi bhante Bha-
gavatā pubbe bhikkhusaṅgho anuggahīto evam-evaṃ Bha-
gavā etarahi anugaṇhātu bhikkhusaṅghan-ti.
Atha kho Brahmā Sahampati Bhagavato cetasā ceto-
parivitakkam-aññāya seyyathā pi nāma balavā puriso samiñ-
jitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ samiñjeyya
evam-evaṃ Brahmaloke antarahito Bhagavato purato
pāturahosi. Atha kho Brahmā Sahampati ekaṃsaṃ uttarā-
saṅgaṃ karitvā yena Bhagavā ten'; añjalim-paṇāmetvā
Bhagavantaṃ etad-avoca: Abhinandatu bhante Bhagavā
bhikkhusaṅghaṃ, abhivadatu bhante Bhagavā bhikkhusaṅghaṃ.
Seyyathā pi bhante Bhagavatā pubbe bhikkhusaṅgho anug-
gahīto evam-evaṃ Bhagavā etarahi anugaṇhātu bhikkhu-
saṅghaṃ. Sant'; ettha bhante bhikkhū navā acirapabbajitā
adhunāgatā imaṃ dhammavinayaṃ, tesaṃ Bhagavantaṃ
dassanāya alabhantānaṃ siyā aññathattaṃ siyā vipariṇāmo.
Seyyathā pi bhante bījānaṃ taruṇānaṃ udakaṃ alabhan-
tānaṃ siyā aññathattaṃ siyā vipariṇāmo, evam-eva kho
bhante sant'; ettha bhikkhū navā acirapabbajitā adhunāgatā
imaṃ dhammavinayaṃ, tesaṃ Bhagavantaṃ dassanāya
alabhantānaṃ siyā aññathattaṃ siyā vipariṇāmo. Seyyathā
pi bhante vacchassa taruṇassa mātaraṃ apassantassa siyā
aññathattaṃ siyā vipariṇāmo, evam-eva kho bhante sant'
ettha bhikkhū navā acirapabbajitā adhunāgatā imaṃ dhamma-
vinayaṃ, tesaṃ Bhagavantaṃ apassantānaṃ siyā añña-
thattaṃ siyā vipariṇāmo. Abhinandatu bhante Bhagavā
bhikkhusaṅghaṃ, abhivadatu bhante Bhagavā bhikkhu-
saṅghaṃ. Seyyathā pi bhante Bhagavatā pubbe bhikkhu-

[page 459]
2.7. CĀTUMASUTTAṂ. (67) 459
saṅgho anuggahīto evam-evaṃ Bhagavā etarahi anugaṇhātu
bhikkhusaṅghan-ti.
Asakkhiṃsu kho Cātumeyyakā ca Sakyā Brahmā ca
Sahampati Bhagavantaṃ pasādetuṃ bījūpamena ca taruṇūpa-
mena ca. Atha kho āyasmā Mahāmoggallāno bhikkhū
āmantesi: Uṭṭhahath'; āvuso, gaṇhātha pattacīvaraṃ, pasā-
dito Bhagavā Cātumeyyakehi ca Sakkehi Brahmunā ca
Sahampatinā bījūpamena ca taruṇūpamena cāti. Evam-
āvuso ti kho te bhikkhū āyasmato Mahāmoggallānassa paṭis-
sutvā uṭṭhāy'; āsanā pattacīvaram-ādāya yena Bhagavā ten'
upasaṅkamiṃsu, upasaṅkamitvā Bhagavantaṃ abhivādetvā
ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnaṃ kho āyasmantaṃ
Sāriputtaṃ Bhagavā etad-avoca: Kinti te Sāriputta ahosi
mayā bhikkhusaṅghe paṇāmite ti. -- Evaṃ kho me bhante
ahosi Bhagavatā bhikkhusaṅghe paṇāmite: Appossukko
dāni Bhagavā diṭṭhadhammasukhavihāraṃ anuyutto viharis-
sati, mayam-pi dāni appossukkā diṭṭhadhammasukhavihāraṃ
anuyuttā viharissāmāti. -- Āgamehi tvaṃ Sāriputta, āga-
mehi tvaṃ Sāriputta, na kho te Sāriputta puna pi evarūpaṃ
cittaṃ uppādetabban-ti. Atha kho Bhagavā āyasmantaṃ
Mahāmoggallānaṃ āmantesi: Kinti te Moggallāna ahosi
mayā bhikkhusaṅghe paṇāmite ti. -- Evaṃ kho me bhante
ahosi Bhagavatā bhikkhusaṅghe paṇāmite: Appossukko dāni
Bhagavā diṭṭhadhammasukhavihāraṃ anuyutto viharissati,
ahañ-ca dāni āyasmā ca Sāriputto bhikkhusaṅghaṃ pari-
harissāmāti. -- Sādhu sādhu Moggallāna, ahaṃ vā hi Mog-
gallāna bhikkhusaṅghaṃ parihareyyaṃ Sāriputta-Moggallānā
vā ti.
Atha kho Bhagavā bhikkhū āmantesi: Cattār'; imāni
bhikkhave bhayāni udak'; orohante pāṭikaṅkhitabbāni, kata-
māni cattāri: ūmibhayaṃ kumbhīlabhayaṃ āvaṭṭabhayaṃ
susukābhayaṃ. Imāni kho bhikkhave cattāri bhayāni udak'
orohante pāṭikaṅkhitabbāni. Evam-eva kho bhikkhave cattār'
imāni bhayāni idh'; ekacce puggale imasmiṃ dhammavinaye
agārasmā anagāriyaṃ pabbajite pāṭikaṅkhitabbāni, kata-

[page 460]
460 II. MAJJHIMAPAṆṆĀSAṂ.
māni cattāri: ūmibhayaṃ kumbhīlabhayaṃ āvaṭṭabhayaṃ
susukābhayaṃ
Katamañ-ca bhikkhave ūmibhayaṃ: Idha bhikkhave
ekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito
hoti: otiṇṇo 'mhi jātiyā jarāya maraṇena sokehi paridevehi
dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto,
app-eva nāma imassa kevalassa dukkhakkhandhassa anta-
kiriyā paññāyethāti. Tam-enaṃ tathā pabbajitaṃ samānaṃ
sabrahmacārī ovadanti anusāsanti: Evan-te abhikkamitabbaṃ
evan-te paṭikkamitabbaṃ, evan-te āloketabbaṃ evan-te
viloketabbaṃ, evan-te samiñjitabbaṃ evan-te pasāretabbaṃ,
evan-te saṅghāṭipattacīvaraṃ dhāretabban-ti. Tassa evaṃ
hoti: Mayaṃ kho pubbe agāriyabhūtā samānā aññe ova-
dāma pi anusāsāma pi, ime pan'; amhākaṃ puttamattā
maññe nattamattā maññe amhe ovaditabbaṃ anusāsitabbaṃ
maññantīti; so sikkhaṃ paccakkhāya hīnāy'; āvattati. Ayaṃ
vuccati bhikkhave ūmibhayassa bhīto sikkhaṃ paccakkhāya
hīnāy'; āvatto. Ūmibhayan-ti kho bhikkhave kodhupāyāsass'
etaṃ adhivacanaṃ.
Katamañ-ca bhikkhave kumbhīlabhayaṃ: Idha bhik-
khave ekacco kulaputto saddhā agārasmā anagāriyaṃ pabba-
jito hoti: otiṇṇo 'mhi jātiyā jarāya maraṇena sokehi pari-
devehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkha-
pareto, app-eva nāma imassa kevalassa dukkhakkhandhassa
antakiriyā paññāyethāti. Tam-enam tathā pabbajitaṃ
samānaṃ sabrahmacārī ovadanti anusāsanti: Idan-te
khāditabbaṃ idan-te na khāditabbaṃ, idan-te bhuñjitabbaṃ
idan-te na bhuñjitabbaṃ, idan-te sāyitabbaṃ idan-te na
sāyitabbaṃ, idan-te pātabbaṃ idan-te na pātabbaṃ;
kappiyan-te khāditabbaṃ akappiyan-te na khāditabbaṃ,
kappiyan-te bhuñjitabbaṃ akappiyan-te na bhuñjitabbaṃ,
kappiyan-te sāyitabbaṃ akappiyan-te na sāyitabbaṃ, kappi-
yan-te pātabbaṃ akappiyan-te na pātabbaṃ; kāle te
khāditabbaṃ vikāle te na khāditabbaṃ, kāle te bhuñjitabbaṃ
vikāle te na bhuñjitabbaṃ, kāle te sāyitabbaṃ vikāle te na sāyi-
tabbaṃ, kāle te pātabbaṃ vikāle te na pātabban-ti. Tassa

[page 461]
2.7. CĀTUMASUTTAṂ. (67) 461
evaṃ hoti: Mayaṃ kho pubbe agāriyabhūtā samānā yaṃ
icchāma taṃ khādāma yaṃ na icchāma na taṃ khādāma,
yaṃ icchāma taṃ bhuñjāma yaṃ na icchāma na taṃ bhuñ-
jāma, yaṃ icchāma taṃ sāyāma yaṃ na icchāma na taṃ
sāyāma, yaṃ icchāma taṃ pipāma yaṃ na icchāma na taṃ
pipāma; kappiyam-pi khādāma akappiyam-pi khādāma,
kappiyam-pi bhuñjāma akappiyam-pi bhuñjāma, kappiyam-
pi sāyāma akappiyam-yi sāyāma, kappiyam-pi pipāma
akappiyam-pi pipāma; kāle pi khādāma vikāle pi khādāma,
kāle pi bhuñjāma vikāle pi bhuñjāma, kāle pi sāyāma vikāle
pi sāyāma, kāle pi pipāma vikāle pi pipāma. Yam-pi no
saddhā gahapatikā divā vikāle paṇītaṃ khādaniyaṃ bhojani-
yaṃ denti, tattha p'; ime mukhāvaraṇaṃ maññe karontīti.
So sikkhaṃ paccakkhāya hīnāy'; āvattati. Ayaṃ vuccati
bhikkhave kumbhīlabhayassa bhīto sikkhaṃ paccakkhāya
hīnāy'; āvatto. Kumbhīlabhayan-ti kho bhikkhave odari-
kattass'; etaṃ adhivacanaṃ.
Katamañ-ca bhikkhave āvaṭṭabhayaṃ: Idha bhikkhave
{ekacco} kulaputto saddhā agārasmā anagāriyaṃ pabbajito
hoti: otiṇṇo 'mhi jātiyā jarāya maraṇena sokehi {paridevehi}
dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto,
app-eva nāma imassa kevalassa dukkhakkhandhassa anta-
kiriyā paññāyethāti. So evaṃ pabbajito samāno pubbanha-
samayaṃ nivāsetvā pattacīvaraṃ ādāya gāmaṃ vā niga-
maṃ vā piṇḍāya pavisati arakkhiten'; eva kāyena arakkhitāya
vācāya anupaṭṭhitāya satiyā asaṃvutehi indriyehi. So tattha
passati gahapatiṃ vā gahapatiputtaṃ vā pañcahi kāma-
guṇehi samappitaṃ samaṅgibhūtaṃ paricārayamānaṃ. Tassa
evaṃ hoti: Mayaṃ kho pubbe agāriyabhūtā samānā pañcahi
kāmaguṇehi samappitā samaṅgibhūtā paricārimha; saṃ-
vijjante kho kule bhogā, sakkā bhoge ca bhuñjituṃ puññāni
ca kātun-ti. So sikkhaṃ paccakkhāya hīnāy'; āvattati.
Ayaṃ vuccati bhikkhave āvaṭṭabhayassa bhīto sikkhaṃ
paccakkhāya hīnāy'; āvatto. Āvaṭṭabhayan-ti kho bhikkhave
pañcann'; etaṃ kāmaguṇānaṃ adhivacanaṃ.
Katamañ-ca bhikkhave susukābhayaṃ: Idha bhikkhave

[page 462]
462 II. MAJJHIMAPAṆṆĀSAṂ.
ekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito
hoti: otiṇṇo 'mhi jātiyā jarāya maraṇena sokehi paridevehi
dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto,
app-eva nāma imassa kevalassa dukkhakkhandhassa anta-
kiriyā paññāyethāti. So evaṃ pabbajito samāno pubbanha-
samayaṃ nivāsetvā pattacīvaraṃ ādāya gāmaṃ vā niga-
maṃ vā piṇḍāya pavisati arakkhiten'; eva kāyena arakkhitāya
vācāya anupaṭṭhitāya satiyā asaṃvutehi indriyehi. So tattha
passati mātugāmaṃ dunnivatthaṃ vā duppārutaṃ vā. Tassa
mātugāmaṃ disvā dunnivatthaṃ vā duppārutaṃ vā rāgo
cittaṃ anuddhaṃseti, so rāgānuddhastena cittena sikkhaṃ
paccakkhāya hīnāy'; āvattati. Ayaṃ vuccati bhikkhave
susukābhayassa bhīto sikkhaṃ paccakkhāya hīnāy'; āvatto.
Susukābhayan-ti kho bhikkhave mātugāmass'; etaṃ adhi-
vacanaṃ.
Imāni kho bhikkhave cattāri bhayāni idh'; ekacce pug-
gale imasmiṃ dhammavinaye agārasmā anagāriyaṃ pabbajite
pāṭikaṅkhitabbānīti.
Idam-avoca Bhagavā. Attamanā te bhikkhū Bhaga-
vato bhāsitaṃ abhinandun-ti.
CĀTUMASUTTANTAṂ SATTAMAṂ.
68.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Kosalesu
viharati Naḷakapāne palāsavane. Tena kho pana samayena
sambahulā abhiññātā abhiññātā kulaputtā Bhagavantaṃ
uddissa saddhā agārasmā anagāriyaṃ pabbajitā honti,
āyasmā ca Anuruddho āyasmā ca Nandiyo āyasmā ca Kim-
bilo āyasmā ca Bhagu āyasmā ca Kuṇḍadhāno āyasmā ca
Revato āyasmā ca Ānando, aññe ca abhiññātā abhiññātā
kulaputtā. Tena kho pana samayena Bhagavā bhikkhu-

[page 463]
2.8. NAḶAKAPĀNASUTTAṂ. (68) 463
saṅghaparivuto abbhokāse nisinno hoti. Atha kho Bhagavā
te kulaputte ārabbha bhikkhū āmantesi: Ye te bhikkhave
kulaputtā mamaṃ uddissa saddhā agārasmā anagāriyaṃ
pabbajitā, kacci te bhikkhave bhikkhū abhiratā brahmacariye
ti. Evaṃ vutte te bhikkhū tuṇhī ahesuṃ. Dutiyam-pi
kho --pe-- tatiyam-pi kho Bhagavā te kulaputte ārabbha
bhikkhū āmantesi: Ye te bhikkhave kulaputtā mamaṃ ud-
dissa saddhā agārasmā anagāriyaṃ pabbajitā kacci te bhik-
khave bhikkhū abhiratā brahmacariye ti. Tatiyam-pi kho
te bhikkhū tuṇhī ahesuṃ.
Atha kho Bhagavato etad-ahosi: Yan-nūnāhaṃ te va
kulaputte puccheyyan-ti. Atha kho Bhagavā āyasmantaṃ
Anuruddhaṃ āmantesi: Kacci tumhe Anuruddhā abhiratā
brahmacariye ti. -- Taggha mayaṃ bhante abhiratā brahma-
cariye ti. -- Sādhu sādhu Anuruddhā. Etaṃ kho Anuruddhā
tumhākaṃ patirūpaṃ kulaputtānaṃ saddhā agārasmā ana-
gāriyaṃ pabbajitānaṃ yaṃ tumhe abhirameyyātha brahma-
cariye. Yena tumhe Anuruddhā bhadrena yobbanena sam-
annāgatā paṭhamena vayasā susukāḷakesā kāme pari-
bhuñjeyyātha, tena tumhe Anuruddhā bhadrena yobbanena
samannāgatā paṭhamena vayasā susukāḷakesā agārasmā
anagāriyaṃ pabbajitā. Te kho pana tumhe Anuruddhā n'
eva rājābhinītā agārasmā anagāriyaṃ pabbajitā, na corā-
bhinītā agārasmā anagāriyaṃ pabbajitā, na iṇaṭṭā . . . na
bhayaṭṭā . . . na ājīvikāpakatā agārasmā anagāriyaṃ pabba-
jitā; api ca kho 'mhi otiṇṇo jātiyā jarāya maraṇena sokehi
paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo
dukkhapareto, app-eva nāma imassa kevalassa dukkhak-
khandhassa antakiriyā paññāyethāti, nanu tumhe Anuruddhā
evaṃ saddhā agārasmā anagāriyaṃ pabbajitā ti. -- Evam-
bhante. -- Evaṃ pabbajitena ca pana Anuruddhā kula-
puttena kim-assa karaṇīyaṃ: Vivekaṃ Anuruddhā kāmehi
vivekaṃ akusalehi dhammehi pītisukhaṃ nādhigacchati aññaṃ
vā tato santataraṃ, tassa abhijjhā pi cittaṃ pariyādāya
tiṭṭhati, byāpādo pi cittaṃ pariyādāya tiṭṭhati, thīna-
middham-pi . . . uddhaccakukkuccam-pi . . . vicikicchā pi . . .

[page 464]
464 II. MAJJHIMAPAṆṆĀSAṂ.
arati pi . . . tandī pi cittaṃ pariyādāya tiṭṭhati. Vivekaṃ
Anuruddhā kāmehi vivekaṃ akusalehi dhammehi pītisukhaṃ
nādhigacchati aññaṃ vā tato santataraṃ. Vivekaṃ Anu-
ruddhā kāmehi vivekaṃ akusalehi dhammehi pītisukhaṃ
adhigacchati aññañ-ca tato santataraṃ, tassa abhijjhā pi
cittaṃ na pariyādāya tiṭṭhati, byāpādo pi cittaṃ na pariyā-
dāya tiṭṭhati, thīnamiddham-pi . . . uddhaccakukkuccam-pi . . .
vicikicchā pi . . . arati pi . . . tandī pi cittaṃ na pariyādāya
tiṭṭhati. Vivekaṃ Anuruddhā kāmehi vivekaṃ akusalehi
dhammehi pītisukhaṃ adhigacchati aññañ-ca tato santataraṃ.
Kinti vo Anuruddhā mayi hoti: ye āsavā saṅkilesikā
ponobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā
appahīnā te Tathāgatassa, tasmā Tathāgato saṅkhāy'; ekaṃ
paṭisevati saṅkhāy'; ekaṃ adhivāseti, saṅkhāy'; ekaṃ pari-
vajjeti saṅkhāy'; ekaṃ vinodetīti. -- Na kho no bhante Bha-
gavati evaṃ hoti: ye āsavā saṅkilesikā ponobhavikā sadarā
dukkhavipākā āyatiṃ jātijarāmaraṇiyā appahīnā te Tathā-
gatassa, tasmā Tathāgato saṅkhāy'; ekaṃ paṭisevati saṅkhāy'
ekaṃ adhivāseti, saṅkhāy'; ekaṃ parivajjeti saṅkhāy'; ekaṃ
vinodetīti. Evaṃ kho no bhante Bhagavati hoti: ye āsavā
saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiṃ jāti-
jarāmaraṇiyā pahīnā te Tathāgatassa, tasmā Tathāgato saṅ-
khāy'; ekaṃ paṭisevati saṅkhāy'; ekaṃ adhivāseti, saṅkhāy'
ekaṃ parivajjeti saṅkhāy'; ekaṃ vinodetīti. -- Sādhu sādhu
Anuruddhā. Tathāgatassa Anuruddhā ye āsavā saṅkilesikā
ponobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā
pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ
anuppādadhammā. Seyyathā pi Anuruddhā tālo mattha-
kācchinno abhabbo puna virūḷhiyā, evam-eva kho Anu-
ruddhā Tathāgatassa ye āsavā saṅkilesikā --pe-- anuppāda-
dhammā; tasmā Tathāgato saṅkhāy'; ekaṃ paṭisevati saṅkhāy'
ekaṃ adhivāseti, saṅkhāy'; ekaṃ parivajjeti saṅkhāy'; ekaṃ
vinodeti.
Taṃ kim-maññasi Anuruddhā: kaṃ atthavasaṃ sam-
passamāno Tathāgato sāvake abbhatīte kālakate upapattisu
byākaroti: asu amutra upapanno, asu amutra upapanno ti. --

[page 465]
2.8. NAḶAKAPĀNASUTTAṂ. (68) 465
Bhagavaṃmūlakā no bhante dhammā Bhagavaṃnettikā
Bhagavaṃpaṭisaraṇā. Sādhu vata bhante Bhagavantaṃ yeva
paṭibhātu etassa bhāsitassa attho, Bhagavato sutvā bhikkhū
dhāressantīti. -- Na kho Anuruddhā Tathāgato janakuhanat-
thaṃ na janalapanatthaṃ na lābhasakkārasilokānisaṃsatthaṃ,
na: iti maṃ jano jānātūti sāvake abbhatīte kālakate upa-
pattisu byākaroti: asu amutra upapanno, asu amutra upa-
panno ti. Santi ca kho Anuruddhā kulaputtā saddhā
uḷāravedā uḷārapāmujjā, te taṃ sutvā tathattāya cittaṃ
upasaṃharanti. Tesan-taṃ Anuruddhā hoti dīgharattaṃ
hitāya sukhāya.
Idhānuruddhā bhikkhu suṇāti: itthannāmo bhikkhu
kālakato, so Bhagavatā byākato: aññāya saṇṭhahīti. So kho
pan'; assa āyasmā sāmaṃ diṭṭho vā hoti anussavasuto vā
evaṃsīlo so āyasmā ahosi iti pi, evaṃdhammo so āyasmā ahosi
iti pi, evaṃpañño so āyasmā ahosi iti pi, evaṃvihārī so āyasmā
ahosi iti pi, evaṃ vimutto so āyasmā ahosi iti pīti. So tassa
saddhañ-ca sīlañ-ca sutañ-ca cāgañ-ca paññañ-ca
anussaranto tathattāya cittaṃ upasaṃharati. Evam-pi kho
Anuruddhā bhikkhuno phāsuvihāro hoti. Idhānuruddhā
bhikkhu suṇāti: itthannāmo bhikkhu kālakato, so Bhagavatā
byākato: pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parik-
khayā opapātiko tatthaparinibbāyī anāvattidhammo tasmā
lokā ti. So kho pan'; assa āyasmā sāmaṃ diṭṭho vā hoti
anussavasuto vā: evaṃsīlo so āyasmā ahosi iti pi, evaṃ-
dhammo --pe-- evaṃpañño -- evaṃvihārī -- evaṃ vimutto
so āyasmā ahosi iti pīti. So tassa saddhañ-ca --pe--
paññañ-ca anussaranto tathattāya cittaṃ upasaṃharati.
Evam-pi kho Anuruddhā bhikkhuno phāsuvihāro hoti.
Idhūnuruddhā bhikkhu suṇāti: itthannāmo bhikkhu kālakato,
so Bhagavatā byākato: tiṇṇaṃ saṃyojanānaṃ parikkhayā
rāgadosamohānaṃ tanuttā sakadāgāmī, sakid-eva imaṃ,
lokaṃ āgantvā dukkhass'; antaṃ karissatīti. So kho pan'
assa āyasmā sāmaṃ diṭṭho vā hoti anussavasuto vā: evaṃ-
sīlo . . . evaṃ vimutto so āyasmā ahosi iti pīti. So tassa
saddhañ-ca --pe-- paññañ-ca anussaranto tathattāya

[page 466]
466 II. MAJJHIMAPAṆṆĀSAṂ.
cittaṃ upasaṃharati. Evam-pi kho Anuruddhā bhikkhuno
phāsuvihāro hoti. Idhānuruddhā bhikkhu suṇāti: itthannāmo
bhikkhu kālakato, so Bhagavatā byākato: tiṇṇaṃ saṃyo-
janānaṃ parikkhayā sotāpanno avinipātadhammo niyato sam-
bodhiparāyano ti. So kho pan'; assa āyasmā sāmaṃ diṭṭho
vā hoti anussavasuto vā: evaṃsīlo . . . evaṃ vimutto so
āyasmā ahosi iti pīti. So tassa saddhañ-ca --pe-- paññañ-
ca anussaranto tathattāya cittaṃ upasaṃharati. Evam-pi
kho Anuruddhā bhikkhuno phāsuvihāro hoti.
Idhānuruddhā bhikkhunī suṇāti: itthannāmā bhikkhunī
kālakatā, sā Bhagavatā byākatā: aññāya saṇṭhahīti. Sā kho
pan'; assā bhaginī sāmaṃ diṭṭhā vā hoti anussavasutā vā:
evaṃsīlā sā bhaginī ahosi iti pi, evaṃdhammā --pe-- evaṃ-
paññā -- evaṃvihārinī -- evaṃ vimuttā sā bhaginī ahosi iti
pīti. Sā tassā saddhañ-ca --pe-- paññañ-ca anussarantī
tathattāya cittaṃ upasaṃharati. Evam-pi kho Anuruddhā
bhikkhuniyā phāsuvihāro hoti. Idhānuruddhā bhikkhunī
suṇāti: itthannāmā bhikkhunī kālakatā, sā Bhagavatā byā-
katā: pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā
opapātikā tatthaparinibbāyinī anāvattidhammā tasmā lokā ti.
Sā kho pan'; assā bhaginī sāmaṃ diṭṭhā vā hoti anussava-
sutā vā: evaṃsīlā . . . evaṃ vimuttā sā bhaginī ahosi iti pīti.
Sā tassā saddhañ-ca --pe-- paññañ-ca anussarantī
tathattāya cittaṃ upasaṃharati. Evam-pi kho Anuruddhā
bhikkhuniyā phāsuvihāro hoti. Idhānuruddhā bhikkhunī
suṇāti: itthannāmā bhikkhunī kālakatā, sā Bhagavatā byā-
katā: tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ
tanuttā sakadāgāminī, sakid-eva imaṃ lokaṃ āgantvā duk-
khass'; antaṃ karissatīti. Sā kho pan'; assā bhaginī sāmaṃ
diṭṭhā vā hoti anussavasutā vā: evaṃsīlā . . . evaṃ vimuttā
sā bhaginī ahosi iti pīti. Sā tassā saddhañ-ca --pe--
paññañ-ca anussarantī tathattāya cittaṃ upasaṃharati.
Evam-pi kho Anuruddhā bhikkhuniyā phāsuvihāro hoti.
Idhānuruddhā bhikkhunī suṇāti: itthannāmā bhikkhunī kāla-
katā, sā Bhagavatā byākatā: tiṇṇaṃ saṃyojanānaṃ parik-
khayā sotāpannā avinipātadhammā niyatā sambodhiparāyanā

[page 467]
2.8. NAḶAKAPĀNASUTTAṂ. (68) 467
ti. Sā kho pan'; assā bhaginī sāmaṃ diṭṭhā vā hoti anussava-
sutā vā: evaṃsīlā . . . evaṃ vimuttā sā bhaginī ahosi iti
pīti. Sā tassā saddhañ-ca --pe-- paññañ-ca anussarantī
tathattāya cittaṃ upasaṃharati. Evam-pi kho Anuruddhā
bhikkhuniyā phāsuvihāro hoti.
Idhānuruddhā upāsako suṇāti: itthannāmo upāsako
kālakato, so Bhagavatā byākato: pañcannaṃ orambhāgiyānaṃ
saṃyojanānaṃ parikkhayā opapātiko tatthaparinibbāyī
anāvattidhammo tasmā lokā ti. So kho pan'; assa āyasmā
sāmaṃ diṭṭho vā hoti anussavasuto vā: evaṃsīlo so āyasmā
ahosi iti pi, evaṃdhammo --pe-- evaṃpañño -- evaṃvihārī
-- evaṃ vimutto so āyasmā ahosi iti pīti. So tassa sad-
dhañ-ca --pe-- paññañ-ca anussaranto tathattāya cittaṃ
upasaṃharati. Evam-pi kho Anuruddhā upāsakassa phāsu-
vihāro hoti. Idhānuruddhā upāsako suṇāti: itthannāmo
upāsako kālakato, so Bhagavatā byākato: tiṇṇaṃ saṃyojanā-
naṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmī,
sakid-eva imaṃ lokaṃ āgantvā dukkhass'; antaṃ karissatīti.
So kho pan'; assa āyasmā sāmaṃ diṭṭho vā hoti anussavasuto
vā: evaṃsīlo . . . evaṃ vimutto so āyasmā ahosi iti pīti. So
tassa saddhañ-ca --pe-- paññañ-ca anussaranto tathat-
tāya cittaṃ upasaṃharati. Evam-pi kho Anuruddhā upā-
sakassa phāsuvihāro hoti. Idhānuruddhā upāsako suṇāti:
itthannāmo upāsako kālakato, so Bhagavatā byākato: tiṇṇaṃ
saṃyojanānaṃ parikkhayā sotāpanno avinipātadhammo niyato
sambodhiparāyano ti. So kho pan'; assa āyasmā sāmaṃ
diṭṭho vā hoti anussavasuto vā: evaṃsīlo . . . evaṃ vimutto
so āyasmā ahosi iti pīti. So tassa saddhañ-ca --pe--
paññañ-ca anussaranto tathattāya cittaṃ upasaṃharati.
Evam-pi kho Anuruddhā upāsakassa phāsuvihāro hoti.
Idhānuruddhā upāsikā suṇāti: itthannāmā upāsikā kāla-
katā, sā Bhagavatā byākatā: pañcannaṃ orambhāgiyānaṃ
saṃyojanānaṃ parikkhayā opapātikā tatthaparinibbāyinī
anāvattidhammā tasmā lokā ti. Sā kho pan'; assā bhaginī
sāmaṃ diṭṭhā vā hoti anussavasutā vā: evaṃsīlā sā bhaginī
ahosi iti pi, evaṃdhammā --pe-- evaṃpaññā -- evaṃvihārinī

[page 468]
468 II. MAJJHIMAPAṆṆĀSAṂ.
-- evaṃ vimuttā sā bhaginī ahosi iti pīti. Sā tassā sad-
dhañ-ca --pe-- paññañ-ca anussarantī tathattāya cittaṃ
upasaṃharati. Evam-pi kho Anuruddhā upāsikāya phāsu-
vihāro hoti. Idhānuruddhā upāsikā suṇāti: itthannāmā upā-
sikā kālakatā, sā Bhagavatā byākatā: tiṇṇaṃ saṃyojanānaṃ
parikkhayā rāgadosamohānaṃ tanuttā sakadāgāminī, sakid-
eva imaṃ lokaṃ āgantvā dukkhass'; antaṃ karissatīti. Sā
kho pan'; assā bhaginī sāmaṃ diṭṭhā vā hoti anussavasutā
vā: evaṃsīlā . . . evaṃ vimuttā sā bhaginī ahosi iti pīti. Sā
tassā saddhañ-ca --pe-- paññañ-ca anussarantī tathattāya
cittaṃ upasaṃharati. Evam-pi kho Anuruddhā upāsikāya
phāsuvihāro hoti. Idhānuruddhā upāsikā suṇāti: itthannāmā
upāsikā kālakatā, sā Bhagavatā byākatā: tiṇṇaṃ saṃyojanā-
naṃ parikkhayā sotāpannā avinipātadhammā niyatā sam-
bodhiparāyanā ti. Sā kho pan'; assā bhaginī sāmaṃ diṭṭhā
vā hoti anussavasutā vā: evaṃsīlā sā bhaginī ahosi iti pi,
evaṃdhammā sā bhaginī ahosi iti pi, evaṃpaññā sā bhaginī
ahosi iti pi, evaṃvihārinī sā bhaginī ahosi iti pi, evaṃ
vimuttā sā bhaginī ahosi iti pīti. Sā tassā saddhañ-ca
sīlañ-ca sutañ-ca cāgañ-ca paññañ-ca anussarantī tathat-
tāya cittaṃ upasaṃharati. Evam-pi kho Anuruddhā upāsi-
kāya phāsuvihāro hoti.
Iti kho Anuruddhā Tathāgato na janakuhanatthaṃ na
janalapanatthaṃ na lābhasakkārasilokānisaṃsatthaṃ, na: iti
maṃ jano jānātūti sāvake abbhatīte kālakate upapattisu
byākaroti: asu amutra upapanno, asu amutra upapanno ti.
Santi ca kho Anuruddhā kulaputtā saddhā uḷāravedā uḷāra-
pāmujjā, te taṃ sutvā tathattāya cittaṃ upasaṃharanti.
Tesan-taṃ Anuruddhā hoti dīgharattaṃ hitāya sukhāyāti.
Idam-avoca Bhagavā. Attamano āyasmā Anuruddho
Bhagavato bhāsitaṃ abhinandīti.
NAḶAKAPĀNASUTTANTAṂ AṬṬHAMAṂ.

[page 469]
2.9. GULISSĀNISUTTAṂ. (69) 469
69.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Rājagahe
viharati Veḷuvane Kalandakanivāpe. Tena kho pana samayena
Gulissāni nāma bhikkhu āraññako padarasamācāro saṅgha-
majjhe osaṭo hoti kenacid-eva karaṇīyena. Tatra kho
āyasmā Sāriputto Gulissāniṃ bhikkhuṃ ārabbha bhikkhū
āmantesi:
Āraññaken'; āvuso bhikkhunā saṅghagatena saṅghe
viharantena sabrahmacārisu sagāravena bhavitabbaṃ sappa-
tissena. Sace āvuso āraññako bhikkhu saṅghagato saṅghe
viharanto sabrahmacārisu agāravo hoti appatisso tassa bha-
vanti vattāro: kim-pan'; imass'; āyasmato āraññakassa ekassā-
raññe serivihārena yo ayam-āyasmā sabrahmacārisu agāravo
appatisso ti 'ssa bhavanti vattāro, tasmā āraññakena bhik-
khunā saṅghagatena saṅghe viharantena sabrahmacārisu sa-
gāravena bhavitabbaṃ sappatissena.
Āraññaken'; āvuso bhikkhunā saṅghagatena saṅghe vi-
harantena āsanakusalena bhavitabbaṃ: iti there ca bhikkhū
nānupakhajja nisīdissāmi nave ca bhikkhū na āsanena paṭi-
bāhissāmīti. Sace āvuso āraññako bhikkhu saṅghagato
saṅghe viharanto na āsanakusalo hoti tassa bhavanti vattāro:
kim-pan'; imass'; āyasmato āraññakassa ekassāraññe seri-
vihārena yo ayam-āyasmā abhisamācārikam-pi dhammaṃ
na jānāti ti 'ssa bhavanti vattāro, tasmā āraññakena bhik-
khunā saṅghagatena saṅghe viharantena āsanakusalena
bhavitabbaṃ.
Āraññaken'; āvuso bhikkhunā s. s. viharantena nātikālena
gāmo pavisitabbo na divā paṭikkamitabbaṃ. Sace āvuso
āraññako bhikkhu s. s. viharanto atikālena gāmaṃ pavisati
divā paṭikkamati tassa bhavanti vattāro: kim-pan'; imass'
āyasmato āraññakassa ekassāraññe serivihārena yo ayam-
āyasmā atikālena gāmaṃ pavisati divā paṭikkamati ti 'ssa bha-
vanti vattāro, tasmā āraññakena bhikkhunā s. s. viharantena
nātikālena gāmo pavisitabbo na divā paṭikkamitabbaṃ.
Āraññaken'; āvuso bhikkhunā s. s. viharantena na pure-

[page 470]
470 II. MAJJHIMAPAṆṆĀSAṂ.
bhattaṃ pacchābhattaṃ kulesu cārittaṃ āpajjitabbaṃ. Sace
āvuso āraññako bhikkhu s. s. viharanto purebhattaṃ pacchā-
bhattaṃ kulesu cārittaṃ āpajjati tassa bhavanti vattāro:
ayaṃ nūn'; imass'; āyasmato āraññakassa ekassāraññe seri-
vihārena viharato vikālacariyā bahulīkatā, tam-enaṃ saṅgha-
gatam-pi samudācarati ti 'ssa bhavanti vattāro, tasmā
āraññakena bhikkhunā s. s. viharantena na purebhattaṃ
pacchābhattaṃ kulesu cārittaṃ āpajjitabbaṃ.
Āraññaken'; āvuso bhikkhunā s. s. viharantena anuddha-
tena bhavitabbaṃ acapalena. Sace āvuso āraññako bhikkhu
s. s. viharanto uddhato hoti capalo tassa bhavanti vattāro:
idaṃ nūn'; imass'; āyasmato āraññakassa ekassāraññe seri-
vihārena viharato uddhaccaṃ cāpalyaṃ bahulīkataṃ, tam-
enaṃ saṅghagatam-pi samudācarati ti 'ssa bhavanti vattāro,
tasmā āraññakena bhikkhunā s. s. viharantena anuddhatena
bhavitabbaṃ acapalena.
Āraññaken'; āvuso bhikkhunā s. s. viharantena amukharena
bhavitabbaṃ avikiṇṇavācena. Sace āvuso āraññako bhikkhu
s. s. viharanto mukharo hoti vikiṇṇavāco tassa bhavanti
vattāro: kim-pan'; imass'; āyasmato āraññakassa ekassāraññe
serivihārena yo ayam-āyasmā mukharo vikiṇṇavāco ti 'ssa
bhavanti vattāro, tasmā āraññakena bhikkhunā s. s. viharan-
tena amukharena bhavitabbaṃ avikiṇṇavācena.
Āraññaken'; āvuso bhikkhunā saṅghagatena saṅghe vi-
harantena suvacena bhavitabbaṃ kalyāṇamittena. Sace āvuso
āraññako bhikkhu saṅghagato saṅghe viharanto dubbaco hoti
pāpamitto tassa bhavanti vattāro: kim-pan'; imass'; āyasmato
āraññakassa ekassāraññe serivihārena yo ayam-āyasmā
dubbaco pāpamitto ti 'ssa bhavanti vattāro, tasmā ārañña-
kena bhikkhunā saṅghagatena saṅghe viharantena suvacena
bhavitabbaṃ kalyāṇamittena.
Āraññaken'; āvuso bhikkhunā indriyesu guttadvārena
bhavitabbaṃ. Sace āvuso āraññako bhikkhu indriyesu
aguttadvāro hoti tassa bhavanti vattāro: kim-pan'; imass'
āyasmato āraññakassa ekassāraññe serivihārena yo ayam-

[page 471]
2.9.GULISSĀNISUTTAṂ. (69) 471
āyasmā indriyesu aguttadvāro ti 'ssa bhavanti vattāro,
tasmā āraññakena bhikkhunā indriyesu guttadvārena bhavi-
tabbaṃ.
Āraññaken'; āvuso bhikkhunā bhojane mattaññunā bhavi-
tabbaṃ. Sace āvuso āraññako bhikkhu bhojane amattaññū
hoti tassa bhavanti vattāro: kim-pan'; imass'; āyasmato
āraññakassa ekassāraññe serivihārena yo ayam-āyasmā
bhojane amattaññū ti 'ssa bhavanti vattāro, tasmā ārañña-
kena bhikkhunā bhojane mattaññunā bhavitabbaṃ.
Āraññaken'; āvuso bhikkhunā jāgariyaṃ anuyuttena
bhavitabbaṃ. Sace āvuso āraññako bhikkhu jāgariyaṃ
ananuyutto hoti tassa bhavanti vattāro: kim-pan'; imass'
āyasmato āraññakassa ekassāraññe serivihārena yo ayam-
āyasmā jāgariyaṃ ananuyutto ti 'ssa bhavanti vattāro, tasmā
āraññakena bhikkhunā jāgariyaṃ anuyuttena bhavitabbaṃ.
Āraññaken'; āvuso bhikkhunā āraddhaviriyena bhavi-
tabbaṃ. Sace āvuso āraññako bhikkhu kusīto hoti tassa
bhavanti vattāro: kim-pan'; imass'; āyasmato āraññakassa
ekassāraññe serivihārena yo ayam-āyasmā kusīto ti 'ssa
bhavanti vattāro, tasmā āraññakena bhikkhunā āraddha-
viriyena bhavitabbaṃ.
Āraññaken'; āvuso bhikkhunā upaṭṭhitasatinā bhavi-
tabbaṃ. Sace āvuso āraññako bhikkhu muṭṭhassati hoti
tassa bhavanti vattāro: kim-pan'; imass'; āyasmato ārañña-
kassa ekassāraññe serivihārena yo ayam-āyasmā muṭṭhassati
ti 'ssa bhavanti vattāro, tasmā āraññakena bhikkhunā
upaṭṭhitasatinā bhavitabbaṃ
Āraññaken'; āvuso bhikkhunā samāhitena bhavitabbaṃ.
Sace āvuso āraññako bhikkhu asamāhito hoti tassa bhavanti
vattāro: kim-pan'; imass'; āyasmato āraññakassa ekassāraññe
serivihārena yo ayam-āyasmā asamāhito ti 'ssa bhavanti
vattāro, tasmā āraññakena bhikkhunā samāhitena bhavi-
tabbaṃ.
Āraññaken'; āvuso bhikkhunā paññāvatā bhavitabbaṃ.
Sace āvuso āraññako bhikkhu duppañño hoti tassa bhavanti

[page 472]
472 II. MAJJHIMAPAṆṆĀSAṂ.
vattāro: kim-pan'; imass'; āyasmato āraññakassa ekassā-
raññe serivihārena yo ayam-āyasmā duppañño ti 'ssa
bhavanti vattāro, tasmā āraññakena bhikkhunā paññāvatā
bhavitabbaṃ.
Āraññaken'; āvuso bhikkhunā abhidhamme abhivinaye
yogo karaṇīyo. Sant'; āvuso āraññakaṃ bhikkhuṃ abhi-
dhamme abhivinaye pañhaṃ pucchitāro. Sace āvuso
āraññako bhikkhu abhidhamme abhivinaye pañhaṃ puṭṭho
na sampāyati tassa bhavanti vattāro: kim-pan'; imass'; āyas-
mato āraññakassa ekassāraññe serivihārena yo ayam-āyasmā
abhidhamme abhivinaye pañhaṃ puṭṭho na sampāyati ti 'ssa
bhavanti vattāro, tasmā āraññakena bhikkhunā abhidhamme
abhivinaye yogo karaṇīyo.
Āraññaken'; āvuso bhikkhunā ye te santā vimokhā atik-
kamma rūpe āruppā tattha yogo karaṇīyo. Sant'; āvuso
āraññakaṃ bhikkhuṃ ye te santā vimokhā atikkamma rūpe
āruppā tattha pañhaṃ pucchitāro. Sace āvuso āraññako
bhikkhu ye te santā vimokhā atikkamma rūpe āruppā tattha
pañhaṃ puṭṭho na sampāyati tassa bhavanti vattāro: kim-
pan'; imass'; āyasmato āraññakassa ekassāraññe serivihārena
yo ayam-āyasmā ye te santā vimokhā atikkamma rūpe
āruppā tattha pañhaṃ puṭṭho na sampāyati ti 'ssa bhavanti
vattāro, tasmā āraññakena bhikkhunā ye te santā vimokhā
atikkamma rūpe āruppā tattha yogo karaṇīyo.
Āraññaken'; āvuso bhikkhunā uttarimanussadhamme yogo
karaṇīyo. Sant'; āvuso āraññakaṃ bhikkhuṃ uttarimanussa-
dhamme pañhaṃ pucchitāro. Sace āvuso āraññako bhikkhu
uttarimanussadhamme pañhaṃ puṭṭho na sampāyati tassa
bhavanti vattāro: kim-pan'; imass'; āyasmato āraññakassa
ekassāraññe serivihārena yo ayam-āyasmā yassa p'; atthāya
pabbajito taṃ p'; atthaṃ na jānāti ti 'ssa bhavanti vattāro,
tasmā āraññakena bhikkhunā uttarimanussadhamme yogo
karaṇīyo ti.
Evaṃ vutte āyasmā Mahāmoggallāno āyasmantaṃ Sāri-
puttaṃ etad-avoca: Āraññaken'; eva nu kho āvuso Sāri-
putta bhikkhunā ime dhammā samādāya vattitabbā udāhu

[page 473]
2.10. KĪṬĀGIRISUTTAṂ. (70) 473
gāmantavihārinā pīti. -- Āraññakenāpi kho āvuso Moggal-
lāna bhikkhunā ime dhammā samādāya vattitabbā, pag-eva
gāmantavihārinā ti.
GULISSĀNISUTTANTAṂ NAVAMAṂ.
70.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Kāsīsu
cārikaṃ carati mahatā bhikkhusaṅghena saddhiṃ. Tatra
kho Bhagavā bhikkhū āmantesi: Ahaṃ kho bhikkhave
aññatr'; eva rattibhojanā bhuñjāmi, aññatra kho panāhaṃ
bhikkhave rattibhojanā bhuñjamāno appābādhatañ-ca sañ-
jānāmi appātaṅkatañ-ca lahuṭṭhānañ-ca balañ-ca phāsu-
vihārañ-ca. Etha tumhe pi bhikkhave aññatr'; eva ratti-
bhojanā bhuñjatha, aññatra kho pana bhikkhave tumhe pi
rattibhojanā bhuñjamānā appābādhatañ-ca sañjānissatha
appātaṅkatañ-ca lahuṭṭhānañ-ca balañ-ca phāsuvihārañ-
cāti. Evam-bhante ti kho te bhikkhū Bhagavato paccasso-
suṃ. Atha kho Bhagavā Kāsīsu anupubbena cārikaṃ cara-
māno yena Kīṭāgiri nāma Kāsīnaṃ nigamo tad-avasari.
Tatra sudaṃ Bhagavā Kīṭāgirismiṃ viharati Kāsīnaṃ nigame.
Tena kho pana samayena Assaji-Punabbasukā nāma bhik-
khū Kīṭāgirismiṃ āvāsikā honti. Atha kho sambahulā bhik-
khū yena Assaji-Punabbasukā bhikkhū ten'; upasaṅkamiṃsu,
upasaṅkamitvā Assaji-Punabbasuke bhikkhū etad-avocuṃ:
Bhagavā kho āvuso aññatr'; eva rattibhojanā bhuñjati bhikkhu-
saṅgho ca, aññatra kho pan'; āvuso rattibhojanā bhuñjamānā
appābādhatañ-ca sañjānanti appātaṅkatañ-ca lahuṭṭhānañ-ca
balañ-ca phāsuvihārañ-ca; etha tumhe pi āvuso aññatr'; eva
rattibhojanā bhuñjatha, aññatra kho pan'; āvuso tumhe pi
rattibhojanā bhuñjamānā appābādhatañ-ca sañjānissatha
appātaṅkatañ-ca lahuṭṭhānañ-ca balañ-ca phāsuvihārañ-

[page 474]
474 II. MAJJHIMAPAṆṆĀSAṂ.
cāti. Evaṃ vutte Assaji-Punabbasukā bhikkhū te bhikkhū
etad-avocuṃ: Mayaṃ kho āvuso sāyañ-c'; eva bhuñjāma
pāto ca divā ca vikāle, te mayaṃ sāyañ-c'; eva bhuñjamānā
pāto ca divā ca vikāle appābādhatañ-ca sañjānāma appā-
taṅkatañ-ca lahuṭṭhānañ-ca balañ-ca phāsuvihārañ-ca, te
mayaṃ kiṃ sandiṭṭhikaṃ hitvā kālikaṃ anudhāvissāma,
sāyañ-c'; eva mayaṃ bhuñjissāma pāto ca divā ca vikāle ti.
Yato kho te bhikkhū nāsakkhiṃsu Assaji-Punabbasuke
bhikkhū saññāpetuṃ atha yena Bhagavā ten'; upasaṅkamiṃsu,
upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisī-
diṃsu. Ekamantaṃ nisinnā kho te bhikkhū Bhagavantaṃ
etad-avocuṃ: Idha mayaṃ bhante yena Assaji-Punabbasukā
bhikkhū ten'; upasaṅkamimha, upasaṅkamitvā Assaji-Punabba-
suke bhikkhū etad avocumha: Bhagavā kho āvuso aññatr'
eva rattibhojanā bhuñjati --pe-- phāsuvihārañ cāti. Evaṃ
vutte bhante Assaji-Punabbasukā bhikkhū amhe etad-avocuṃ:
Mayaṃ kho āvuso --pe-- divā ca vikāle ti. Yato kho
mayaṃ bhante nāsakkhimha Assaji-Punabbasuke bhikkhū
saññāpetuṃ atha mayaṃ etam-atthaṃ Bhagavato ārocemāti.
Atha kho Bhagavā aññataraṃ bhikkhuṃ āmantesi: Ehi tvaṃ
bhikkhu mama vacanena Assaji-Punabbasuke bhikkhū āman-
tehi: satthāyasmante āmantetīti. Evam-bhante ti kho so
bhikkhu Bhagavato paṭissutvā yena Assaji-Punabbasukā
bhikkhū ten'; upasaṅkami, upasaṅkamitvā Assaji-Punabbasuke
bhikkhū etad-avoca: Satthāyasmante āmantetīti. Evam-
āvuso ti kho Assaji-Punabbasukā bhikkhū tassa bhikkhuno
paṭissutvā yena Bhagavā ten'; upasaṅkamiṃsu, upasaṅkamitvā
Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ
nisinne kho Assaji-Punabbasuke bhikkhū Bhagavā etad-
avoca: Saccaṃ kira bhikkhave sambahulā bhikkhū tumhe
upasaṅkamitvā etad-avocuṃ: Bhagavā kho āvuso aññatr'
eva rattibhojanā bhuñjati bhikkhusaṅgho ca, aññatra kho
pan'; āvuso rattibhojanā bhuñjamānā appābādhatañ-ca sañ-
jānanti appātaṅkatañ-ca lahuṭṭhānañ-ca balañ-ca phāsu-
vihārañ-ca; etha tumhe pi āvuso aññatra rattibhojanā bhuñ-
jatha, aññatra kho pan'; āvuso tumhe pi rattibhojanā bhuñ-

[page 475]
2.10. KĪṬĀGIRISUTTAṂ. (70) 475
jamānā appābādhatañ-ca sañjānissatha appātaṅkatañ-ca
lahuṭṭhānañ-ca balañ ca phāsuvihārañ-cāti. Evaṃ vutte
kira bhikkhave tumhe te bhikkhū evaṃ avacuttha: Mayaṃ
kho āvuso sāyañ-c'; eva bhuñjāma pāto ca divā ca vikāle,
te mayaṃ sāyañ-c'; eva bhuñjamānā pāto ca divā ca vikāle
appābādhatañ-ca sañjānāma appātaṅkatañ-ca lahuṭṭhānañ-
ca balañ-ca phāsuvihārañ-ca, te mayaṃ kiṃ sandiṭṭhikaṃ
hitvā kālikaṃ anudhāvissāma, sāyañ-c'; eva mayaṃ bhuñ-
jissāma pāto ca divā ca vikāle ti. -- Evam bhante.
Kin-nu me tumhe bhikkhave evaṃ dhammaṃ desitaṃ
ājānātha: Yaṃ kiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ
vā dukkhaṃ vā adukkhamasukhaṃ vā, tassa akusalā dhammā
parihāyanti kusalā dhammā abhivaḍḍhantīti. -- No h'; etaṃ
bhante. -- Nanu me tumhe bhikkhave evaṃ dhammaṃ
desitaṃ ājānātha: Idh'; ekaccassa evarūpaṃ sukhaṃ vedanaṃ
vediyato akusalā dhammā abhivaḍḍhanti kusalā dhammā
parihāyanti, idha pan'; ekaccassa evarūpaṃ sukhaṃ vedanaṃ
vediyato akusalā dhammā parihāyanti kusalā dhammā abhi-
vaḍḍhanti; idh'; ekaccassa evarūpaṃ dukkhaṃ vedanaṃ vedi-
yato akusalā dhammā abhivaḍḍhanti kusalā dhammā pari-
hāyanti, idha pan'; ekaccassa evarūpaṃ dukkhaṃ vedanaṃ
vediyato akusalā dhammā parihāyanti kusalā dhammā abhi-
vaḍḍhanti; idh'; ekaccassa evarūpaṃ adukkhamasukhaṃ
vedanaṃ vediyato akusalā dhammā abhivaḍḍhanti kusalā
dhammā parihāyanti, idha pan'; ekaccassa evarūpaṃ
adukkhamasukhaṃ vedanaṃ vediyato akusalā dhammā pari-
hāyanti kusalā dhammā abhivaḍḍhantīti. -- Evam-bhante.
Sādhu bhikkhave. Mayā c'; etaṃ bhikkhave aññātaṃ
abhavissa adiṭṭhaṃ aviditaṃ asacchikataṃ aphassitaṃ paññāya:
idh'; ekaccassa evarūpaṃ sukhaṃ vedanaṃ vediyato akusalā
dhammā abhivaḍḍhanti kusalā dhammā parihāyantīti, evam-
ahaṃ ajānanto: evarūpaṃ sukhaṃ vedanaṃ pajahathāti
vadeyyaṃ, api nu me etaṃ bhikkhave patirūpaṃ abhavissāti.
-- No h'; etaṃ bhante. -- Yasmā ca kho etaṃ bhikkhave
mayā ñātaṃ diṭṭhaṃ viditaṃ sacchikataṃ phassitaṃ paññāya:
idh'; ekaccassa evarūpaṃ sukhaṃ vedanaṃ vediyato akusalā

[page 476]
476 II. MAJJHIMAPAṆṆĀSAṂ.
dhammā abhivaḍḍhanti kusalā dhammā parihāyantīti, tasmā
'haṃ: evarūpaṃ sukhaṃ vedanaṃ pajahathāti vadāmi. Mayā
c'; etaṃ bhikkhave aññātaṃ abhavissa adiṭṭhaṃ aviditaṃ
asacchikataṃ aphassitaṃ paññāya: idh'; ekaccassa evarūpaṃ
sukhaṃ vedanaṃ vediyato akusalā dhammā parihāyanti kusalā
dhammā abhivaḍḍhantīti, evam-ahaṃ ajānanto: evarūpaṃ
sukhaṃ vedanaṃ upasampajja viharathāti vadeyyaṃ, api nu
me etaṃ bhikkhave patirūpaṃ abhavissāti. -- No h'; etaṃ
bhante. -- Yasmā ca kho etaṃ bhikkhave mayā ñātaṃ
diṭṭhaṃ viditaṃ sacchikataṃ phassitaṃ paññāya: idh'; ekac-
cassa evarūpaṃ sukhaṃ vedanaṃ vediyato akusalā dhammā
parihāyanti kusalā dhammā abhivaḍḍhantīti, tasmā 'haṃ:
evarūpaṃ sukhaṃ vedanaṃ upasampajja viharathāti vadāmi.
Mayā c'; etaṃ bhikkhave aññātaṃ abhavissa adiṭṭhaṃ
aviditaṃ asacchikataṃ aphassitaṃ paññāya: idh'; ekaccassa
evarūpaṃ dukkhaṃ vedanaṃ --pe-- evarūpaṃ adukkhama-
sukhaṃ vedanaṃ vediyato akusalā dhammā abhivaḍḍhanti
kusalā dhammā parihāyantīti, evam-ahaṃ ajānanto: eva-
rūpaṃ adukkhamasukhaṃ vedanaṃ pajahathāti vadeyyaṃ,
api nu me etaṃ bhikkhave patirūpaṃ abhavissāti. -- No h'
etaṃ bhante. -- Yasmā ca kho etaṃ bhikkhave mayā ñātaṃ
diṭṭhaṃ viditaṃ sacchikataṃ phassitaṃ paññāya: idh'; ekac-
cassa evarūpaṃ adukkhamasukhaṃ vedanaṃ vediyato aku-
salā dhammā abhivaḍḍhanti kusalā dhammā parihāyantīti,
tasmā 'haṃ: evarūpaṃ adukkhamasukhaṃ vedanaṃ pajaha-
thāti vadāmi. Mayā c'; etaṃ bhikkhave aññātaṃ abhavissa
adiṭṭhaṃ aviditaṃ asacchikataṃ aphassitaṃ paññāya: idh'
ekaccassa evarūpaṃ adukkhamasukhaṃ vedanaṃ vediyato
akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhan-
tīti, evam-ahaṃ ajānanto: evarūpaṃ adukkhamasukhaṃ
vedanaṃ upasampajja viharathāti vadeyyaṃ, api nu me etaṃ
bhikkhave patirūpaṃ abhavissāti. -- No h'; etaṃ bhante. --
Yasmā ca kho etaṃ bhikkhave mayā ñātaṃ diṭṭhaṃ viditaṃ
sacchikataṃ phassitaṃ paññāya: idh'; ekaccassa evarūpaṃ
adukkhamasukhaṃ vedanaṃ vediyato akusalā dhammā pari-
hāyanti kusalā dhammā abhivaḍḍhantīti, tasmā 'haṃ: eva-

[page 477]
2.10. KĪṬĀGIRISUTTAṂ. (70) 477
rūpaṃ adukkhamasukhaṃ vedanaṃ upasampajja viharathāti
vadāmi.
Nāhaṃ bhikkhave sabbesaṃ yeva bhikkhūnaṃ appa-
mādena karaṇīyan-ti vadāmi; na panāhaṃ bhikkhave sabbe-
saṃ yeva bhikkhūnaṃ na appamādena karaṇīyan-ti vadāmi.
Ye te bhikkhave bhikkhū arahanto khīṇāsavā vusitavanto
katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhava-
saṃyojanā samma-d-aññā vimuttā, tathārūpānāhaṃ bhik-
khave bhikkhūnaṃ na appamādena karaṇīyan-ti vadāmi;
taṃ kissa hetu: katan-tesaṃ appamādena, abhabbā te pa-
majjituṃ. Ye ca kho te bhikkhave bhikkhū sekhā appatta-
mānasā anuttaraṃ yogakkhemaṃ patthayamānā viharanti,
tathārūpānāhaṃ bhikkhave bhikkhūnaṃ appamādena karaṇī-
yan-ti vadāmi, taṃ kissa hetu: app-eva nām'; ime āyas-
manto anulomikāni senāsanāni paṭisevamānā kalyāṇamitte
bhajamānā indriyāni samannānayamānā yass'; atthāya kula-
puttā samma-d-eva agārasmā anagāriyaṃ pabbajanti tad-
anuttaraṃ brahmacariyapariyosānaṃ diṭṭhe va dhamme
sayaṃ abhiññā sacchikatvā upasampajja vihareyyun-ti,
imaṃ kho ahaṃ bhikkhave imesaṃ bhikkhūnaṃ appamāda-
phalaṃ sampassamāno appamādena karaṇīyan-ti vadāmi.
Satt'; ime bhikkhave puggalā santo saṃvijjamānā lokas-
miṃ, katame satta: ubhatobhāgavimutto paññāvimutto kāya-
sakkhī diṭṭhippatto saddhāvimutto dhammānusārī saddhānusārī.
Katamo ca bhikkhave puggalo ubhatobhāgavimutto:
Idha bhikkhave ekacco puggalo ye te santā vimokhā atik-
kamma rūpe āruppā te kāyena phassitvā viharati, paññāya
c'; assa disvā āsavā parikkhīṇā honti. Ayaṃ vuccati bhik-
khave puggalo ubhatobhāgavimutto. Imassa kho ahaṃ
bhikkhave bhikkhuno na appamādena karaṇīyan-ti vadāmi,
taṃ kissa hetu: katan-tassa appamādena, abhabbo so
pamajjituṃ.
Katamo ca bhikkhave puggalo paññāvimutto: Idha
bhikkhave ekacco puggalo ye te santā vimokhā atikkamma
rūpe āruppā te na kāyena phassitvā viharati, paññāya c'
assa disvā āsavā parikkhīṇā honti. Ayaṃ vuccati bhikkhave

[page 478]
478 II. MAJJHIMAPAṆṆĀSAṂ.
puggalo paññāvimutto. Imassa pi kho ahaṃ bhikkhave
bhikkhuno na appamādena karaṇīyan-ti vadāmi, taṃ kissa
hetu: katan-tassa appamādena, abhabbo so pamajjituṃ.
Katamo ca bhikkhave puggalo kāyasakkhī: Idha bhik-
khave ekacco puggalo ye te santā vimokhā atikkamma rūpe
āruppā te kāyena phassitvā viharati, paññāya c'; assa disvā
ekacce āsavā parikkhīṇā honti. Ayaṃ vuccati bhikkhave
puggalo kāyasakkhī. Imassa kho ahaṃ bhikkhave bhik-
khuno appamādena karaṇīyan-ti vadāmi, taṃ kissa hetu:
app-eva nāma ayam-āyasmā anulomikāni senāsanāni
paṭisevamāno kalyāṇamitte bhajamāno indriyāni samannā-
nayamāno yass'; atthāya kulaputtā samma-d-eva agārasmā
anagāriyaṃ pabbajanti tad-anuttaraṃ brahmacariyapariyo-
sānaṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upa-
sampajja vihareyyāti, imaṃ kho ahaṃ bhikkhave imassa
bhikkhuno appamādaphalaṃ sampassamāno appamādena
karaṇīyan-ti vadāmi.
Katamo ca bhikkhave puggalo diṭṭhippatto: Idha bhik-
khave ekacco puggalo ye te santā vimokhā atikkamma rūpe
āruppā te na kāyena phassitvā viharati, paññāya c'; assa
disvā ekacce āsavā parikkhīṇā honti, Tathāgatappaveditā c'
assa dhammā paññāya vodiṭṭhā honti vocaritā. Ayaṃ vuc-
cati bhikkhave puggalo diṭṭhippatto. Imassa pi kho ahaṃ
bhikkhave bhikkhuno appamādena karaṇīyan-ti vadāmi,
taṃ kissa hetu: app-eva nāma ayam-āyasmā anulomikāni
senāsanāni paṭisevamāno --pe-- upasampajja vihareyyāti,
imaṃ kho ahaṃ bhikkhave imassa bhikkhuno appamāda-
phalaṃ sampassamāno appamādena karaṇīyan-ti vadāmi.
Katamo ca bhikkhave puggalo saddhāvimutto: Idha
bhikkhave ekacco puggalo ye te santā vimokhā atikkamma
rūpe āruppā te na kāyena phassitvā viharati, paññāya c'
assa disvā ekacce āsavā parikkhīṇā honti, Tathāgate c'; assa
saddhā niviṭṭhā hoti mūlajātā patiṭṭhitā. Ayaṃ vuccati
bhikkhave puggalo saddhāvimutto. Imassa pi kho ahaṃ
bhikkhave bhikkhuno appamādena karaṇīyan-ti vadāmi,
taṃ kissa hetu: app-eva nāma ayam-āyasmā anulomikāni

[page 479]
2.10. KĪṬĀGIRISUTTAṂ. (70) 479
senāsanāni paṭisevamāno --pe-- upasampajja vihareyyāti,
imaṃ kho ahaṃ bhikkhave imassa bhikkhuno appamāda-
phalaṃ sampassamāno appamādena karaṇīyan-ti vadāmi.
Katamo ca bhikkhave puggalo dhammānusārī: Idha
bhikkhave ekacco puggalo ye te santā vimokhā atikkamma
rūpe āruppā te na kāyena phassitvā viharati, paññāya c'
assa disvā āsavā aparikkhīṇā honti, Tathāgatappaveditā c'
assa dhammā paññāya mattaso nijjhānaṃ khamanti, api c'
assa ime dhammā honti seyyathīdaṃ saddhindriyaṃ viriyin-
driyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ. Ayaṃ
vuccati bhikkhave puggalo dhammānusārī. Imassa pi kho
ahaṃ bhikkhave bhikkhuno appamādena karaṇīyan-ti va-
dāmi, taṃ kissa hetu: app-eva nāma ayam-āyasmā anu-
lomikāni senāsanāni paṭisevamāno --pe-- upasampajja vi-
hareyyāti, imaṃ kho ahaṃ bhikkhave imassa bhikkhuno
appamādaphalaṃ sampassamāno appamādena karaṇīyan-ti
vadāmi.
Katamo ca bhikkhave puggalo saddhānusārī: Idha bhik-
khave ekacco puggalo ye te santā vimokhā atikkamma rūpe
āruppā te na kāyena phassitvā viharati, paññāya c'; assa
disvā āsavā aparikkhīṇā honti, Tathāgate c'; assa saddhā-
mattaṃ hoti pemamattaṃ, api c'; assa ime dhammā honti
seyyathīdaṃ saddhindriyaṃ viriyindriyaṃ satindriyaṃ samā-
dhindriyaṃ paññindriyaṃ. Ayaṃ vuccati bhikkhave puggalo
saddhānusārī. Imassa pi kho ahaṃ bhikkhave bhikkhuno
appamādena karaṇīyan-ti vadāmi, taṃ kissa hetu: app-eva
nāma ayam-āyasmā anulomikāni senāsanāni paṭisevamāno
kalyāṇamitte bhajamāno indriyāni samannānayamāno yass'
atthāya kulaputtā samma-d-eva agārasmā anagāriyaṃ
pabbajanti tad-anuttaraṃ brahmacariyapariyosānaṃ diṭṭhe
va dhamme sayaṃ abhiññā sacchikatvā upasampajja vi-
hareyyāti, imaṃ kho ahaṃ bhikkhave imassa bhikkhuno
appamādaphalaṃ sampassamāno appamādena karaṇīyan-ti
vadāmi.
Nāhaṃ bhikkhave ādiken'; eva aññārādhanaṃ vadāmi,
api ca bhikkhave anupubbasikkhā anupubbakiriyā anupubba-

[page 480]
480 II. MAJJHIMAPAṆṆĀSAṂ.
paṭipadā aññārādhanā hoti. Kathañ-ca bhikkhave anu-
pubbasikkhā anupubbakiriyā anupubbapaṭipadā aññārādhanā
hoti: Idha bhikkhave saddhājāto upasaṅkamati, upasaṅkamanto
payirupāsati, payirupāsanto sotaṃ odahati, ohitasoto dham-
maṃ suṇāti, sutvā dhammaṃ dhāreti, dhatānaṃ dhammānaṃ
atthaṃ upaparikkhati, atthaṃ upaparikkhato dhammā nijjhā-
naṃ khamanti, dhammanijjhānakhantiyā sati chando jāyati,
chandajāto ussahati, ussahitvā tuleti, tulayitvā padahati, pahi-
tatto samāno kāyena c'; eva paramaṃ saccaṃ sacchikaroti pañ-
ñāya ca naṃ ativijjha passati. Sā pi nāma bhikkhave sad-
dhā nāhosi, tam-pi nāma bhikkhave upasaṅkamanaṃ nāhosi,
sā pi nāma bhikkhave payirupāsanā nāhosi, tam-pi nāma
bhikkhave sotāvadhānaṃ nāhosi, tam-pi nāma bhikkhave
dhammasavanam nāhosi, sā pi nāma bhikkhave dhamma-
dhāraṇā nāhosi, sā pi nāma bhikkhave atthūpaparikkhā nā-
hosi, sā pi nāma bhikkhave dhammanijjhānakhanti nāhosi,
so pi nāma bhikkhave chando nāhosi, so pi nāma bhikkhave
ussāho nāhosi, sā pi nāma bhikkhave tulanā nāhosi, tam-pi
nāma bhikkhave padhānaṃ nāhosi. Vippaṭipannā 'ttha
bhikkhave, micchāpaṭipannā 'ttha bhikkhave. Kīva dūre v'
ime bhikkhave moghapurisā apakkantā imasmā dhamma-
vinayā.
Atthi bhikkhave catuppadaṃ veyyākaraṇaṃ yass'; uddiṭ-
ṭhassa viññū puriso nacirass'; eva paññāy'; atthaṃ ājāneyya.
Uddisissāmi vo bhikkhave, ājānissatha {me^tan-ti}. -- Ke ca
mayaṃ bhante ke ca dhammassa aññātāro ti. -- Yo pi so
bhikkhave satthā āmisagaru āmisadāyādo āmisehi saṃsaṭṭho
viharati, tassa p'; ayaṃ evarūpī paṇopaṇavidhā na upeti:
evañ-ca no assa atha naṃ kareyyāma, na ca no ev'; assa
na naṃ kareyyāmāti; kim-pana bhikkhave yaṃ Tathāgato
sabbaso āmisehi visaṃsaṭṭho viharati. Saddhassa bhikkhave
sāvakassa satthu sāsane pariyogāya vattato ayam-anudhammo
hoti: satthā Bhagavā, sāvako 'ham-asmi; jānāti Bhagavā,
{nāhaṃ} jānāmīti. Saddhassa bhikkhave sāvakassa satthu sā-
sane pariyogāya vattato rumhaniyaṃ satthu sāsanaṃ hoti
ojavantaṃ. Saddhassa bhikkhave sāvakassa satthu sāsane

[page 481]
3.1. TEVIJJA-VACCHAGOTTASUTTAṂ. (71) 481
pariyogāya vattato ayam-anudhammo hoti: kāmaṃ taco ca
nahāru ca aṭṭhī ca avasissatu, sarīre upasussatu maṃsa-
lohitaṃ, yan-taṃ purisatthāmena purisaviriyena purisaparakka-
mena pattabbaṃ na taṃ apāpuṇitvā viriyassa santhānaṃ
bhavissatīti. Saddhassa bhikkhave sāvakassa satthu sāsane
pariyogāya vattato dvinnaṃ phalānaṃ aññataraṃ phalaṃ
pāṭikaṅkhaṃ: diṭṭhe va dhamme aññā, sati vā upādisese
anāgāmitā ti.
Idam-avoca Bhagavā. Attamanā te bhikkhū Bhagavato
bhāsitaṃ abhinandun-ti.
KĪṬĀGIRISUTTANTAṂ DASAMAṂ.
BHIKKHUVAGGO DUTIYO.
71.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Vesāliyaṃ
viharati Mahāvane Kūṭāgārasālāyaṃ. Tena kho pana samayena
Vacchagotto paribbājako Ekapuṇḍarīke paribbājakārāme paṭi-
vasati. Atha kho Bhagavā pubbanhasamayaṃ nivāsetvā patta-
cīvaraṃ ādāya Vesāliṃ piṇḍāya pāvisi. Atha kho Bhagavato etad-
ahosi: Atippago kho tāva Vesāliyaṃ piṇḍāya carituṃ, yan-
nūnāhaṃ yena Ekapuṇḍarīko paribbājakārāmo yena Vaccha-
gotto paribbājako ten'; upasaṅkameyyan-ti. Atha kho Bha-
gavā yena Ekapuṇḍarīko paribbājakārāmo yena Vacchagotto
paribbājako ten'; upasaṅkami. Addasā kho Vacchagotto
paribbājako Bhagavantaṃ dūrato va āgacchantaṃ, disvāna
Bhagavantaṃ etad-avoca: Etu kho bhante Bhagavā, sā-
gataṃ bhante Bhagavato, cirassaṃ kho bhante Bhagavā
imaṃ pariyāyam-akāsi yadidaṃ idh'; āgamanāya, nisīdatu
bhante Bhagavā, idam-āsanaṃ paññattan-ti. Nisīdi Bha-
gavā paññatte āsane, Vacchagotto pi kho paribbājako añña-

[page 482]
482 II. MAJJHIMAPAṆṆĀSAṂ.
taraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. Ekamantaṃ
nisinno kho Vacchagotto paribbājako Bhagavantaṃ etad-
avoca:
Sutaṃ metaṃ bhante: samaṇo Gotamo sabbaññū sabba-
dassāvī, aparisesaṃ ñāṇadassanaṃ paṭijānāti: carato ca me
tiṭṭhato ca suttassa ca jāgarassa ca satataṃ samitaṃ ñāṇa-
dassanaṃ paccupaṭṭhitan-ti. Ye te bhante evam-āhaṃsu:
samaṇo Gotamo sabbaññū sabbadassāvī, aparisesaṃ ñāṇa-
dassanaṃ paṭijānāti: carato ca me tiṭṭhato ca suttassa ca
jāgarassa ca satataṃ samitaṃ ñāṇadassanaṃ paccupaṭṭhitan-
ti, kacci te bhante Bhagavato vuttavādino na ca Bhaga-
vantaṃ abhūtena abbhācikkhanti dhammassa cānudhammaṃ
byākaronti, na ca koci sahadhammiko vādānuvādo gārayhaṃ
ṭhānaṃ āgacchatīti. -- Ye te Vaccha evam-āhaṃsu: samaṇo
Gotamo sabbaññū sabbadassāvī, aparisesaṃ ñāṇadassanaṃ
paṭijānāti: carato ca me tiṭṭhato ca suttassa ca jāgarassa ca
satataṃ samitaṃ ñāṇadassanaṃ paccupaṭṭhitan-ti, na me te
vuttavādino, abbhācikkhanti ca pana man-te asatā abhūtenāti.
Kathaṃ byākaramānā pana mayaṃ bhante vuttavādino
c'; eva Bhagavato assāma na ca Bhagavantaṃ abhūtena
abbhācikkheyyāma dhammassa cānudhammaṃ byākareyyāma,
na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ
āgaccheyyāti. -- Tevijjo samaṇo Gotamo ti kho Vaccha
byākaramāno vuttavādī c'; eva me assa na ca maṃ abhūtena
abbhācikkheyya dhammassa cānudhammaṃ byākareyya, na ca
koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgaccheyya.
Ahaṃ hi Vaccha yāvad-e ākaṅkhāmi anekavihitaṃ pubbe-
nivāsaṃ anussarāmi, seyyathīdaṃ ekam-pi jātiṃ dve pi
jātiyo --pe-- iti sākāraṃ sauddesaṃ anekavihitaṃ pubbe-
nivāsaṃ anussarāmi. Ahaṃ hi Vaccha yāvad-e ākaṅkhāmi
dibbena cakkhunā visuddhena atikkantamānusakena satte
passāmi cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dub-
baṇṇe sugate duggate --pe-- yathākammūpage satte pa-
jānāmi. Ahaṃ hi Vaccha āsavānaṃ khayā anāsavaṃ ceto-
vimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā
sacchikatvā upasampajja viharāmi. Tevijjo samaṇo Gotamo

[page 483]
3.2. AGGI-VACCHAGOTTASUTTAṂ. (72) 483
ti kho Vaccha byākaramāno vuttavādī c'; eva me assa na ca
maṃ abhūtena abbhācikkheyya dhammassa cānudhammaṃ byā-
kareyya, na ca koci sahadhammiko vādānuvādo gārayhaṃ
ṭhānaṃ āgaccheyyāti.
Evaṃ vutte Vacchagotto paribbājako Bhagavantaṃ etad-
avoca: Atthi nu kho bho Gotama koci gihī gihisaṃyojanaṃ
appahāya kāyassa bhedā dukkhass'; antaṃkaro ti. -- Na-tthi
kho Vaccha koci gihī gihisaṃyojanaṃ appahāya kāyassa
bhedā dukkhass'; antaṃkaro ti. -- Atthi pana bho Gotama
koci gihī gihisaṃyojanaṃ appahāya kāyassa bhedā saggū-
pago ti. -- Na kho Vaccha ekaṃ yeva sataṃ na dve satāni
na tīṇi satāni na cattāri satāni na pañca satāni, atha kho
bhiyyo va ye gihī gihisaṃyojanaṃ appahāya kāyassa bhedā
saggūpagā ti. -- Atthi nu kho bho Gotama koci ājīvako
kāyassa bhedā dukkhass'; antaṃkaro ti. -- Na-tthi kho
Vaccha koci ājīvako kāyassa bhedā dukkhass'; antaṃkaro ti.
-- Atthi pana bho Gotama koci ājīvako kāyassa bhedā
saggūpago ti. -- Ito kho so Vaccha ekanavuto kappo yam-
ahaṃ anussarāmi, nābhijānāmi kañci ājīvakaṃ saggūpagaṃ
aññatra ekena, so p'; āsi kammavādī kiriyavādī ti. -- Evaṃ
sante bho Gotama suññaṃ adun-titthāyatanaṃ antamaso
saggūpagena pīti. -- Evaṃ sante Vaccha suññaṃ adun-
titthāyatanaṃ antamaso saggūpagena pīti.
Idam-avoca Bhagavā. Attamano Vacchagotto paribbā-
jako Bhagavato bhāsitaṃ abinandīti.
TEVIJJA-VACCHAGOTTASUTTANTAṂ PAṬHAMAṂ.
72.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Sāvatthi-
yaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Atha kho
Vacchagotto paribbājako yena Bhagavā ten'; upasaṅkami,

[page 484]
484 II. MAJJHIMAPAṆṆĀSAṂ.
upasaṅkamitvā Bhagavatā saddhiṃ sammodi, sammodanīyaṃ
kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekam-
antaṃ nisinno kho Vacchagotto paribbājako Bhagavantaṃ
etad-avoca:
Kin-nu kho bho Gotama: sassato loko, idam-eva sac-
caṃ, mogham-aññan-ti evaṃdiṭṭhi bhavaṃ Gotamo ti. --
Na kho ahaṃ Vaccha evaṃdiṭṭhi: sassato loko, idam-eva
saccaṃ, mogham-aññan-ti. -- Kim pana bho Gotama:
asassato loko, idam-eva saccaṃ, mogham-aññan-ti evaṃ-
diṭṭhi bhavaṃ Gotamo ti. -- Na kho ahaṃ Vaccha evaṃ-
diṭṭhi: asassato loko, idam-eva saccaṃ, mogham-aññan-ti.
-- Kin-nu kho bho Gotama: antavā loko, idam-eva sac-
caṃ, mogham-aññan-ti evaṃdiṭṭhi bhavaṃ Gotamo ti. --
Na kho ahaṃ Vaccha evaṃdiṭṭhi: antavā loko, idam-eva
saccaṃ, mogham-aññan-ti. -- Kiṃ pana bho Gotama: anan-
tavā loko, idam-eva saccaṃ, mogham-aññan-ti evaṃdiṭṭhi
bhavaṃ Gotamo ti. -- Na kho ahaṃ Vaccha evaṃdiṭṭhi:
anantavā loko, idam-eva saccaṃ, mogham-aññan-ti. -- Kin-nu
kho bho Gotama: taṃ jīvaṃ taṃ sarīraṃ, idam-eva saccaṃ,
mogham-aññan-ti evaṃdiṭṭhi bhavaṃ Gotamo ti. -- Na kho
ahaṃ Vaccha evaṃdiṭṭhi: taṃ jīvaṃ taṃ sarīraṃ, idam-eva
saccaṃ, mogham-aññan-ti. -- Kiṃ pana bho Gotama:
aññaṃ jīvaṃ aññaṃ sarīraṃ, idam-eva saccaṃ, mogham-
aññan-ti evaṃdiṭṭhi bhavaṃ Gotamo ti. -- Na kho ahaṃ
Vaccha evaṃdiṭṭhi: aññaṃ jīvaṃ aññaṃ sarīraṃ, idam-eva
saccaṃ, mogham-aññan-ti. -- Kin-nu kho bho Gotama:
hoti tathāgato param-maraṇā, idam-eva saccaṃ, mogham-
aññan-ti evaṃdiṭṭhi bhavaṃ Gotamo ti. -- Na kho ahaṃ
Vaccha evaṃdiṭṭhi: hoti tathāgato param-maraṇā, idam-eva
saccaṃ, mogham-aññan-ti. -- Kiṃ pana bho Gotama: na
hoti tathāgato param-maraṇā, idam-eva saccaṃ, mogham-
aññan-ti evaṃdiṭṭhi bhavaṃ Gotamo ti. -- Na kho ahaṃ
Vaccha evaṃdiṭṭhi: na hoti tathāgato param-maraṇā, idam-
eva saccaṃ, mogham-aññan-ti. -- Kin-nu kho bho Go-
tama: hoti ca na ca hoti tathāgato param-maraṇā, idam-
eva saccaṃ, mogham-aññan-ti evaṃdiṭṭhi bhavaṃ Gotamo

[page 485]
3.2. AGGI-VACCHAGOTTASUTTAṂ. (72) 485
ti. -- Na kho ahaṃ Vaccha evaṃdiṭṭhi: hoti ca na ca hoti
tathāgato param-maraṇā, idam-eva saccaṃ, mogham-añ-
ñan-ti. -- Kiṃ pana bho Gotama: n'; eva hoti na na hoti
tathāgato param-maraṇā, idam-eva saccaṃ, mogham-aññan-
ti evaṃdiṭṭhi bhavaṃ Gotamo ti. -- Na kho ahaṃ Vaccha
evaṃdiṭṭhi: n'; eva hoti na na hoti tathāgato param-maraṇā,
idam-eva saccaṃ, mogham-aññan-ti.
Kin-nu kho bho Gotama: sassato loko, idam-eva
saccaṃ, mogham-aññan-ti evaṃdiṭṭhi samaṇo Gotamo ti
iti puṭṭho samāno: na kho ahaṃ Vaccha evaṃdiṭṭhi: sassato
loko, idam-eva saccaṃ, mogham-aññan-ti vadesi. Kiṃ
pana bho Gotama: asassato loko, idam-eva saccaṃ, mogham-
aññan-ti evaṃdiṭṭhi samaṇo Gotamo ti iti puṭṭho samāno:
na kho ahaṃ Vaccha evaṃdiṭṭhi: asassato loko, idam-eva
saccaṃ, mogham-aññan-ti vadesi --pe--. Kiñ-nu kho
bho Gotama: hoti ca na ca hoti tathāgato param-maraṇā,
idam-eva saccaṃ, mogham-aññan-ti evaṃdiṭṭhi samaṇo
Gotamo ti iti puṭṭho samāno: na kho ahaṃ Vaccha evaṃ-
diṭṭhi: hoti ca na ca hoti tathāgato param-maraṇā, idam-
eva saccaṃ, mogham-aññan-ti vadesi. Kiṃ pana bho
Gotama: n'; eva hoti na na hoti tathāgato param-maraṇā,
idam-eva saccaṃ, mogham-aññan-ti evaṃdiṭṭhi samaṇo
Gotamo ti iti puṭṭho samāno: na kho ahaṃ Vaccha evaṃ-
diṭṭhi: n'; eva hoti na na hoti tathāgato param-maraṇā,
idam-eva saccaṃ, mogham-aññan-ti vadesi. Kiṃ pana
bhavaṃ Gotamo ādīnavaṃ sampassamāno evaṃ imāni sabbaso
diṭṭhigatāni anupagato ti.
Sassato loko ti kho Vaccha diṭṭhigatam-etaṃ diṭṭhi-
gahanaṃ diṭṭhikantāraṃ diṭṭhivisūkaṃ diṭṭhivipphanditaṃ
diṭṭhisaṃyojanaṃ, sadukkhaṃ savighātaṃ saupāyāsaṃ sa-
pariḷāhaṃ, na nibbidāya na virāgāya na nirodhāya na upa-
samāya na abhiññāya na sambodhāya na nibbānāya saṃ-
vattati. Asassato loko ti kho Vaccha --pe-- antavā loko ti
kho Vaccha -- anantavā loko ti kho Vaccha -- taṃ jīvaṃ
taṃ sarīran-ti kho Vaccha -- aññaṃ jīvaṃ aññaṃ sarīran-
ti kho Vaccha -- hoti tathāgato param-maraṇā ti kho

[page 486]
486 II. MAJJHIMAPAṆṆĀSAṂ.
Vaccha -- na hoti tathāgato param-maraṇā ti kho Vaccha
-- hoti ca na ca hoti tathāgato param-maraṇā ti kho Vaccha
-- n'; eva hoti na na hoti tathāgato param-maraṇā ti kho
Vaccha diṭṭhigatam-etaṃ diṭṭhigahanaṃ diṭṭhikantāraṃ
diṭṭhivisūkaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ, sadukkhaṃ
savighātaṃ saupāyāsaṃ sapariḷāhaṃ, na nibbidāya na virāgāya
na nirodhāya na upasamāya na abhiññāya na sambodhāya
na nibbānāya saṃvattati. Imaṃ kho ahaṃ Vaccha ādīnavaṃ
sampassamāno evaṃ imāni sabbaso diṭṭhigatāni anupagato
ti. -- Atthi pana bhoto Gotamassa kiñci diṭṭhigatan-ti. --
Diṭṭhigatan-ti kho Vaccha apanītam-etaṃ Tathāgatassa.
Diṭṭhaṃ h'; etaṃ Vaccha Tathāgatena: iti rūpaṃ, iti rū-
passa samudayo, iti rūpassa atthagamo; iti vedanā, iti ve,
danāya samudayo, iti vedanāya atthagamo; iti saññā, iti
saññāya samudayo, iti saññāya atthagamo; iti saṅkhārā, iti
saṅkhārānaṃ samudayo, iti saṅkhārānaṃ atthagamo; iti
viññāṇaṃ, iti viññāṇassa samudayo, iti viññāṇassa atthagamo
ti. Tasmā Tathāgato sabbamaññitānaṃ sabbamathitānaṃ
sabba-ahiṃkāra-mamiṃkāra-mānānusayānaṃ khayā virāgā ni-
rodhā cāgā paṭinissaggā anupādā vimutto ti vadāmīti.
Evaṃ vimuttacitto pana bho Gotama bhikkhu kuhiṃ
upapajjatīti. -- Upapajjatīti kho Vaccha na upeti. -- Tena
hi bho Gotama na upapajjatīti. -- Na upapajjatīti kho
Vaccha na upeti. -- Tena hi bho Gotama upapajjati ca na
ca upapajjatīti. -- Upapajjati ca na ca upapajjatīti kho
Vaccha na upeti. -- Tena hi bho Gotama n'; eva upapajjati
na na upapajjatīti. -- N'; eva upapajjati na na upapajjatīti
kho Vaccha na upeti.
Evaṃ vimuttacitto pana bho Gotama bhikkhu kuhiṃ
upapajjatīti iti puṭṭho samāno: upapajjatīti kho Vaccha na upe-
tīti vadesi. Tena hi bho Gotama na upapajjatīti iti puṭṭho
samāno: na upapajjatīti kho Vaccha na upetīti vadesi.
Tena hi bho Gotama upapajjati ca na ca upapajjatīti iti
puṭṭho samāno: upapajjati ca na ca upapajjatīti kho Vaccha
na upetīti vadesi. Tena hi bho Gotama n'; eva upapajjati
na na upapajjatīti iti puṭṭho samāno: n'; eva upapajjati na

[page 487]
3.2. AGGI-VACCHAGOTTASUTTAṂ. (72) 487
na upapajjatīti kho Vaccha na upetīti vadesi. Etthāhaṃ
bho Gotama aññāṇam-āpādiṃ, ettha sammoham-āpādiṃ,
yā pi me esā bhoto Gotamassa purimena kathāsallāpena ahu
pasādamattā sā pi me etarahi antarahitā ti.
Alaṃ hi te Vaccha aññāṇāya alaṃ sammohāya. Gam-
bhīro h'; ayaṃ Vaccha dhammo duddaso duranubodho santo
paṇīto atakkāvacaro nipuṇo paṇḍitavedaniyo, so tayā dujjāno
aññadiṭṭhikena aññakhantikena aññarucikena aññatrayogena
aññathācariyakena. Tena hi Vaccha taṃ yev'; ettha paṭi-
pucchissāmi, yathā te khameyya tathā naṃ byākareyyāsi.
Taṃ kim-maññasi Vaccha: sace te purato aggi jaleyya
jāneyyāsi tvaṃ: ayaṃ me purato aggi jalatīti. -- Sace me
bho Gotama purato aggi jaleyya jāneyyāhaṃ: ayaṃ me
purato aggi jalatīti. -- Sace pana taṃ Vaccha evaṃ puc-
cheyya: yo te ayaṃ purato aggi jalati ayaṃ aggi kiṃ paṭicca
jalatīti, evaṃ puṭṭho tvaṃ Vaccha kinti byākareyyāsīti. --
Sace maṃ bho Gotama evaṃ puccheyya: yo te ayaṃ purato
aggi jalati ayaṃ aggi kiṃ paṭicca jalatīti, evaṃ puṭṭho ahaṃ
bho Gotama evaṃ byākareyyaṃ: yo me ayaṃ purato aggi
jalati ayaṃ aggi tiṇakaṭṭhupādānaṃ paṭicca jalatīti. -- Sace
te Vaccha purato so aggi nibbāyeyya jāneyyāsi tvaṃ: ayaṃ
me purato aggi nibbuto ti. -- Sace me bho Gotama purato
so aggi nibbāyeyya jāneyyāhaṃ: ayaṃ me purato aggi nib-
buto ti. -- Sace pana taṃ Vaccha evaṃ puccheyya: yo te
ayaṃ purato aggi nibbuto so aggi ito katamaṃ disaṃ gato,
puratthimaṃ vā pacchimaṃ vā uttaraṃ vā dakkhiṇaṃ vā ti,
evaṃ puṭṭho tvaṃ Vaccha kinti byākareyyāsīti. -- Na upeti
bho Gotama. Yaṃ hi so bho Gotama aggi tiṇakaṭṭhu-
pādānaṃ paṭicca ajali, tassa ca pariyādānā aññassa ca anupa-
hārā anāhāro nibbuto t'; eva saṅkhaṃ gacchatīti.
Evam-eva kho Vaccha yena rūpena tathāgataṃ paññā-
payamāno paññāpeyya taṃ rūpaṃ tathāgatassa pahīnaṃ
ucchinnamūlaṃ tālāvatthukataṃ anabhāvakataṃ āyatiṃ
anuppādadhammaṃ; rūpasaṅkhāvimutto kho Vaccha tathā-
gato, gambhīro appameyyo duppariyogāho seyyathā pi
mahāsamuddo, upapajjatīti na upeti, na upapajjatīti na upeti,

[page 488]
488 II. MAJJHIMAPAṆṆĀSAṂ.
upapajjati ca na ca upapajjatīti na upeti, n'; eva upapajjati
na na upapajjatīti na upeti. Yāya vedanāya tathāgataṃ
paññāpayamāno paññāpeyya sā vedanā tathāgatassa pahīnā
ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppāda-
dhammā; vedanāsaṅkhāvimutto kho Vaccha tathāgato, gam-
bhīro appameyyo duppariyogāho seyyathā pi mahāsamuddo,
upapajjatīti na upeti, na upapajjatīti na upeti, upapajjati ca
na ca upapajjatīti na upeti, n'; eva upapajjati na na upa-
pajjatīti na upeti. Yāya saññāya tathāgataṃ paññāpayamāno
paññāpeyya sā saññā tathāgatassa pahīnā ucchinnamūlā
tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā;
saññāsaṅkhāvimutto kho Vaccha tathāgato, gambhīro appa-
meyyo . . . n'; eva upapajjati na na upapajjatīti na upeti.
Yehi saṅkhārehi tathāgataṃ paññāpayamāno paññāpeyya te
saṅkhārā tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā
anabhāvakatā āyatiṃ anuppādadhammā; saṅkhārasaṅkhā-
vimutto kho Vaccha tathāgato, gambhīro appameyyo . . . n'
eva upapajjati na na upapajjatīti na upeti. Yena viññāṇena
tathāgataṃ paññāpayamāno paññāpeyya taṃ viññāṇaṃ tathā-
gatassa pahīnaṃ ucchinnamūlaṃ tālāvatthukataṃ anabhāva-
kataṃ āyatiṃ anuppādadhammaṃ; viññāṇasaṅkhāvimutto kho
Vaccha tathāgato, gambhīro appameyyo duppariyogāho sey-
yathā pi mahāsamuddo, upapajjatīti na upeti, na upapajjatīti
na upeti, upapajjati ca na ca upapajjatīti na upeti, n'; eva
upapajjati na na upapajjatīti na upetīti.
Evaṃ vutte Vacchagotto paribbājako Bhagavantaṃ etad-
avoca: Seyyathā pi bho Gotama gāmassa vā nigamassa vā
avidūre mahā sālarukkho, tassa aniccatā sākhāpalāsaṃ pa-
lujjeyya, tacapapaṭikā palujjeyyuṃ, pheggu palujjeyya, so
aparena samayena apagatasākhāpalāso apagatatacapapaṭiko
apagataphegguko suddho assa sāre paṭiṭṭhito, evam-ev'; idaṃ
bhoto Gotamassa pāvacanaṃ apagatasākhāpalāsaṃ apagata-
tacapapaṭikaṃ apagatapheggukaṃ suddhaṃ sāre patiṭṭhitaṃ.
Abhikkantaṃ bho Gotama, abhikkantaṃ bho Gotama. Sey-
yathā pi bho Gotama nikujjitaṃ vā ukkujjeyya, paṭicchannaṃ
vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre

[page 489]
3.3. MAHĀ-VACCHAGOTTASUTTAṂ. (73) 489
vā telapajjotaṃ dhāreyya: cakkhumanto rūpāni dakkhintīti,
evam-evaṃ bhotā Gotamena anekapariyāyena dhammo
pakāsito. Esāhaṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāmi
dhammañ-ca bhikkhusaṅghañ-ca. Upāsakam-maṃ bhavaṃ
Gotamo dhāretu ajjatagge pāṇupetaṃ saraṇagatan-ti.
AGGI-VACCHAGOTTASUTTANTAṂ DUTIYAṂ.
73.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Rājagahe
viharati Veḷuvane Kalandakanivāpe. Atha kho Vacchagotto
paribbājako yena Bhagavā ten'; upasaṅkami, upasaṅkamitvā
Bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇī-
yaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho
Vacchagotto paribbājako Bhagavantaṃ etad-avoca: Dīgha-
rattāhaṃ bhotā Gotamena sahakathī. Sādhu me bhavaṃ
Gotamo saṅkhittena kusalākusalaṃ desetūti. -- Saṅkhittena
pi kho te ahaṃ Vaccha kusalākusalaṃ deseyyaṃ, vitthārena
pi kho te ahaṃ Vaccha kusalākusalaṃ deseyyaṃ, api ca te
ahaṃ Vaccha saṅkhittena kusalākusalaṃ desessāmi, taṃ
suṇāhi sādhukaṃ manasikarohi, bhāsissāmīti. Evaṃ bho ti
kho Vacchagotto paribbājako Bhagavato paccassosi. Bha-
gavā etad-avoca:
Lobho kho Vaccha akusalaṃ, alobho kusalaṃ. Doso
kho Vaccha akusalaṃ, adoso kusalaṃ. Moho kho Vaccha
akusalaṃ, amoho kusalaṃ. Iti kho Vaccha ime tayo
dhammā akusalā, tayo dhammā kusalā. Pāṇātipāto kho
Vaccha akusalaṃ, pāṇātipātā veramaṇī kusalaṃ. Adinnā-
dānaṃ kho Vaccha akusalaṃ, adinnādānā veramaṇī kusalaṃ.
Kāmesu micchācāro kho Vaccha akusalaṃ, kāmesu micchā-
cārā veramaṇī kusalaṃ. Musāvādo kho Vaccha akusalaṃ,
musāvādā veramaṇī kusalaṃ. Pisuṇā vācā kho Vaccha

[page 490]
490 II. MAJJHIMAPAṆṆĀSAṂ.
akusalaṃ, pisuṇāya vācāya veramaṇī kusalaṃ. Pharusā vācā
kho Vaccha akusalaṃ, pharusāya vācāya veramaṇī kusalaṃ.
Samphappalāpo kho Vaccha akusalaṃ, samphappalāpā vera-
maṇī kusalaṃ. Abhijjhā kho Vaccha akusalaṃ, anabhijjhā
kusalaṃ. Byāpādo kho Vaccha akusalaṃ, abyāpādo kusalaṃ.
Micchādiṭṭhi kho Vaccha akusalaṃ, sammādiṭṭhi kusalaṃ. Iti
kho Vaccha ime dasa dhammā akusalā, dasa dhammā ku-
salā. Yato kho Vaccha bhikkhuno taṇhā pahīnā hoti
ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppāda-
dhammā, so hoti bhikkhu arahaṃ khīṇāsavo vusitavā kata-
karaṇīyo ohitabhāro anuppattasadattho parikkhīṇabhava-
saṃyojano samma-d-aññā vimutto ti.
Tiṭṭhatu bhavaṃ Gotamo, atthi pana bhoto Gotamassa
ekabhikkhu pi sāvako āsavānaṃ khayā anāsavaṃ cetovimuttiṃ
paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchi-
katvā upasampajja viharatīti. -- Na kho Vaccha ekaṃ yeva
sataṃ na dve satāni na tīṇi satāni na cattāri satāni na
pañca satāni, atha kho bhiyyo va ye bhikkhū mama sāvakā
āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe
va dhamme sayaṃ abhiññā sacchikatvā viharantīti. -- Tiṭ-
ṭhatu bhavaṃ Gotamo, tiṭṭhantu bhikkhū, atthi pana bhoto
Gotamassa ekabhikkhunī pi sāvikā āsavānaṃ khayā anāsavaṃ
cetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā
sacchikatvā upasampajja viharatīti. -- Na kho Vaccha ekaṃ
yeva sataṃ na dve satāni na tīṇi satāni na cattāri satāni
na pañca satāni, atha kho bhiyyo va yā bhikkhuniyo mama
sāvikā āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññā-
vimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upa-
sampajja viharantīti. -- Tiṭṭhatu bhavaṃ Gotamo, tiṭṭhantu
bhikkhū, tiṭṭhantu bhikkhuniyo, atthi pana bhoto Gotamassa
ekupāsako pi sāvako gihī odātavasano brahmacārī pañ-
cannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opa-
pātiko tatthaparinibbāyī anāvattidhammo tasmā lokā ti. --
Na kho Vaccha ekaṃ yeva sataṃ . . . na pañca satāni, atha
kho bhiyyo va ye upāsakā mama sāvakā gihī odātavasanā
brahmacārino pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ

[page 491]
3.3. MAHĀ-VACCHAGOTTASUTTAṂ. (73) 491
parikkhayā opapātikā tatthaparinibbāyino anāvattidhammā
tasmā lokā ti. -- Tiṭṭhatu bhavaṃ Gotamo, tiṭṭhantu bhik-
khū, tiṭṭhantu bhikkhuniyo, tiṭṭhantu upāsakā gihī odātavasanā
brahmacārino, atthi pana bhoto Gotamassa ekupāsako pi
sāvako gihī odātavasano kāmabhogī sāsanakaro ovādapatikaro
tiṇṇavicikiccho vigatakathaṃkatho vesārajjappatto aparap-
paccayo satthusāsane viharatīti. -- Na kho Vaccha ekaṃ
yeva sataṃ . . . na pañca satāni, atha kho bhiyyo va ye
upāsakā mama sāvakā gihī odātavasanā kāmabhogino sāsana-
karā ovādapatikarā tiṇṇavicikicchā vigatakathaṃkathā vesā-
rajjappattā aparappaccayā satthusāsane viharantīti. -- Tiṭṭhatu
bhavaṃ Gotamo, tiṭṭhantu bhikkhū, tiṭṭhantu bhikkhuniyo,
tiṭṭhantu upāsakā gihī odātavasanā brahmacārino, tiṭṭhantu
upāsakā gihī odātavasanā kāmabhogino, atthi pana bhoto
Gotamassa ekupāsikā pi sāvikā gihī odātavasanā brahma-
cārinī pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā
opapātikā tatthaparinibbāyinī anāvattidhammā tasmā lokā ti.
-- Na kho Vaccha ekaṃ yeva sataṃ . . . na pañca satāni,
atha kho bhiyyo va yā upāsikā mama sāvikā gihī odāta-
vasanā brahmacāriniyo pañcannaṃ orambhāgiyānaṃ saṃyojanā-
naṃ parikkhayā opapātikā tatthaparinibbāyiniyo anāvatti-
dhammā tasmā lokā ti. -- Tiṭṭhatu bhavaṃ Gotamo, tiṭ-
ṭhantu bhikkhū, tiṭṭhantu bhikkhuniyo, tiṭṭhantu upāsakā
gihī odātavasanā brahmacārino, tiṭṭhantu upāsakā gihī
odātavasanā kāmabhogino, tiṭṭhantu upāsikā gihī odātavasanā
brahmacāriniyo, atthi pana bhoto Gotamassa ekupāsikā pi
sāvikā gihī odātavasanā kāmabhoginī sāsanakarā ovādapati-
karā tiṇṇavicikicchā vigatakathaṃkathā vesārajjappattā apa-
rappaccayā satthusāsane viharatīti. -- Na kho Vaccha ekaṃ
yeva sataṃ na dve satāni na tīṇi satāni na cattāri satāni
na pañca satāni, atha kho bhiyyo va yā upāsikā mama
sāvikā gihī odātavasanā kāmabhoginiyo sāsanakarā ovāda-
patikarā tiṇṇavicikicchā vigatakathaṃkathā vesārajjappattā
aparappaccayā satthusāsane viharantīti.
Sace hi bho Gotama imaṃ dhammaṃ bhavaṃ yeva
Gotamo ārādhako abhavissa no ca kho bhikkhū ārādhakā

[page 492]
492 II. MAJJHIMAPAṆṆĀSAṂ.
abhaviṃsu, evam-idaṃ brahmacariyaṃ aparipūraṃ abhavissa
ten'; aṅgena; yasmā ca kho bho Gotama imaṃ dhammaṃ
bhavañ-c'; eva Gotamo ārādhako bhikkhū ca ārādhakā, evam-
idaṃ brahmacariyaṃ paripūraṃ ten'; aṅgena. Sace hi bho
Gotama imaṃ dhammaṃ bhavañ-c'; eva Gotamo ārādhako
abhavissa bhikkhū ca ārādhakā abhaviṃsu, no ca kho bhik-
khuniyo ārādhikā abhaviṃsu, evam-idaṃ brahmacariyaṃ
aparipūraṃ abhavissa ten'; aṅgena; yasmā ca kho bho Go-
tama imaṃ dhammaṃ bhavañ-c'; eva Gotamo ārādhako
bhikkhū ca ārādhakā bhikkhuniyo ca ārādhikā, evam-idaṃ
brahmacariyaṃ paripūraṃ ten'; aṅgena. Sace hi bho Gotama
imaṃ dhammaṃ bhavañ-c'; eva Gotamo ārādhako abhavissa
bhikkhū ca ārādhakā abhaviṃsu bhikkhuniyo ca ārādhikā
abhaviṃsu, no ca kho upāsakā gihī odātavasanā brahma-
cārino ārādhakā abhaviṃsu, evam-idaṃ brahmacariyaṃ
aparipūraṃ abhavissa ten'; aṅgena; yasmā ca kho bho Go-
tama imaṃ dhammaṃ bhavañ-c'; eva Gotamo ārādhako
bhikkhū ca ārādhakā bhikkhuniyo ca ārādhikā upāsakā ca
gihī odātavasanā brahmacārino ārādhakā, evam-idaṃ brahma-
cariyaṃ paripūraṃ ten'; aṅgena. Sace hi bho Gotama imaṃ
dhammaṃ bhavañ-c'; eva Gotamo ārādhako abhavissa bhik-
khū ca ārādhakā abhaviṃsu bhikkhuniyo ca ārādhikā abha-
viṃsu upāsakā ca gihī odātavasanā brahmacārino ārādhakā
abhaviṃsu, no ca kho upāsakā gihī odātavasanā kāma-
bhogino ārādhakā abhaviṃsu, evam-idaṃ brahmacariyaṃ
aparipūraṃ abhavissa ten'; aṅgena; yasmā ca kho bho Go-
tama imaṃ dhammaṃ bhavañ-c'; eva Gotamo ārādhako
bhikkhū ca ārādhakā bhikkhuniyo ca ārādhikā upāsakā ca
gihī odātavasanā brahmacārino ārādhakā upāsakā ca gihī
odātavasanā kāmabhogino ārādhakā, evam-idaṃ brahma-
cariyaṃ paripūraṃ ten'; aṅgena. Sace hi bho Gotama imaṃ
dhammaṃ bhavañ-c'; eva Gotamo ārādhako abhavissa bhik-
khū ca ārādhakā abhaviṃsu bhikkhuniyo ca ārādhikā abha-
viṃsu upāsakā ca gihī odātavasanā brahmacārino ārādhakā
abhaviṃsu {upāsakā} ca gihī odātavasanā kāmabhogino ārā-
dhakā abhaviṃsu, no ca kho upāsikā gihī odātavasanā

[page 493]
3.3. MAHĀ-VACCHAGOTTASUTTAṂ. (73) 493
brahmacāriniyo ārādhikā abhaviṃsu. evam-idaṃ brahma-
cariyaṃ aparipūraṃ abhavissa ten'; aṅgena; yasmā ca kho
bho Gotama imaṃ dhammaṃ bhavañ-c'; eva Gotamo ārā-
dhako bhikkhū ca ārādhakā bhikkhuniyo ca ārādhikā upā-
sakā ca gihī odātavasanā brahmacārino ārādhakā upāsakā
ca gihī odātavasanā kāmabhogino ārādhakā upāsikā ca gihī
odātavasanā brahmacāriniyo ārādhikā, evam-idaṃ brahma-
cariyaṃ paripūraṃ ten'; aṅgena. Sace hi bho Gotama imaṃ
dhammaṃ bhavañ-c'; eva Gotamo ārādhako abhavissa bhik-
khū ca ārādhakā abhaviṃsu bhikkhuniyo ca ārādhikā abha-
viṃsu upāsakā ca gihī odātavasanā brahmacārino ārādhakā
abhaviṃsu upāsakā ca gihī odātavasanā kāmabhogino ārā-
dhakā abhaviṃsu upāsikā ca gihī odātavasanā brahmacāriniyo
ārādhikā abhaviṃsu, no ca kho upāsikā gihī odātavasanā
kāmabhoginiyo ārādhikā abhaviṃsu, evam-idaṃ brahma-
cariyaṃ aparipūraṃ abhavissa ten'; aṅgena; yasmā ca kho
bho Gotama imaṃ dhammaṃ bhavañ-c'; eva Gotamo ārā-
dhako bhikkhū ca ārādhakā bhikkhuniyo ca ārādhikā upāsakā
ca gihī odātavasanā brahmacārino ārādhakā upāsakā ca gihī
odātavasanā kāmabhogino ārādhakā upāsikā ca gihī odāta-
vasanā brahmacāriniyo ārādhikā upāsikā ca gihī odāta-
vasanā kāmabhoginiyo ārādhikā, evam-idaṃ brahmacariyaṃ
paripūraṃ ten'; aṅgena.
Seyyathā pi bho Gotama Gaṅgā nadī samuddaninnā
samuddapoṇā samuddapabbhārā samuddaṃ āhacca tiṭṭhati,
evam-evāyaṃ bhoto Gotamassa parisā sagahaṭṭhapabbajitā
nibbānaninnā nibbānapoṇā nibbānapabbhārā nibbānaṃ āhacca
tiṭṭhati. Abhikkantaṃ bho Gotama, abhikkantaṃ bho Gotama.
Seyyathā pi bho Gotama nikujjitaṃ vā ukkujjeyya, paṭic-
channaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya,
andhakāre vā telapajjotaṃ dhāreyya: cakkhumanto rūpāni
dakkhintīti, evam-evaṃ bhotā Gotamena anekapariyāyena
dhammo pakāsito. Esāhaṃ bhavantaṃ Gotamaṃ saraṇaṃ
gacchāmi dhammañ-ca bhikkhusaṅghañ-ca. Labheyyāhaṃ
bhoto Gotamassa santike pabbajjaṃ, labheyyaṃ upasampadan-

[page 494]
494 II. MAJJHIMAPAṆṆĀSAṂ.
ti. -- Yo kho Vaccha aññatitthiyapubbo imasmiṃ dhamma-
vinaye ākaṅkhati pabbajjaṃ ākaṅkhati upasampadaṃ, so
cattāro māse parivasati, catunnaṃ māsānaṃ accayena
āraddhacittā bhikkhū pabbājenti upasampādenti bhikkhu-
bhāvāya; api ca m'; ettha puggalavemattatā viditā ti. --
Sace bhante aññatitthiyapubbā imasmiṃ dhammavinaye
ākaṅkhantā pabbajjaṃ ākaṅkhantā upasampadaṃ cattāro
māse parivasanti, catunnaṃ māsānaṃ accayena āraddhacittā
bhikkhū pabbājenti upasampādenti bhikkhubhāvāya, ahaṃ
cattāri vassāni parivasissāmi, catunnaṃ maṃ vassānaṃ acca-
yena āraddhacittā bhikkhū pabbājentu upasampādentu bhikkhu-
bhāvāyāti. Alattha kho Vacchagotto paribbājako Bhagavato
santike pabbajjaṃ alattha upasampadaṃ.
Acirūpasampanno kho pan'; āyasmā Vacchagotto addhamā-
sūpasampanno yena Bhagavā ten'; upasaṅkami, upasaṅkamitvā
Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ
nisinno kho āyasmā Vacchagotto Bhagavantaṃ etad-avoca:
Yāvatakaṃ bhante sekhena ñāṇena sekhāya vijjāya pattabbaṃ
anuppattaṃ taṃ mayā, uttariṃ me Bhagavā dhammaṃ
desetūti. -- Tena hi tvaṃ Vaccha dve dhamme uttariṃ
bhāvehi, samathañ-ca vipassanañ-ca. Ime kho te Vaccha
dve dhammā uttariṃ bhāvitā, samatho ca vipassanā ca,
anekadhātupaṭivedhāya saṃvattissanti.
So tvaṃ Vaccha yāvad-e ākaṅkhissasi: anekavihitaṃ
iddhividhaṃ paccanubhaveyyaṃ, eko pi hutvā bahudhā assaṃ,
bahudhā pi hutvā eko assaṃ, āvibhāvaṃ tirobhāvaṃ tiro-
kuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gaccheyyaṃ
seyyathā pi ākāse, paṭhaviyā pi ummujjanimujjaṃ ka-
reyyaṃ seyyathā pi udake, udake pi abhijjamāne gaccheyyaṃ
seyyathā pi paṭhaviyaṃ, ākāse pi pallaṅkena kameyyaṃ
seyyathā pi pakkhī sakuṇo, ime pi candimasuriye evaṃ
mahiddhike evaṃ mahānubhāve pāṇinā parimaseyyaṃ pari-
majjeyyaṃ, yāva Brahmalokā pi kāyena vasaṃ vatteyyan-ti,
tatra tatr'; eva sakkhibhabbataṃ pāpuṇissasi sati sati
āyatane.
So tvaṃ Vaccha yāvad-e ākaṅkhissasi: dibbāya sota-

[page 495]
3.3. MAHĀ-VACCHAGOTTASUTTAṂ. (73) 495
dhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇeyyaṃ,
dibbe ca mānuse ca, ye dūre santike cāti, tatra tatr'; eva
sakkhibhabbataṃ pāpuṇissasi sati sati āyatane.
So tvaṃ Vaccha yāvad-e ākaṅkhissasi: parasattānaṃ
parapuggalānaṃ cetasā ceto paricca pajāneyyaṃ, sarāgaṃ
vā cittaṃ sarāgaṃ cittan-ti pajāneyyaṃ, vītarāgaṃ vā
cittaṃ vītarāgaṃ cittan-ti pajāneyyaṃ, sadosaṃ vā cittaṃ
sadosaṃ cittan-ti pajāneyyaṃ, vītadosaṃ vā cittaṃ vīta-
dosaṃ cittan-ti pajāneyyaṃ, samohaṃ vā cittaṃ samohaṃ
cittan-ti pajāneyyaṃ, vītamohaṃ vā cittaṃ vītamohaṃ
cittan-ti pajāneyyaṃ, saṅkhittaṃ vā cittaṃ saṅkhittaṃ
cittan-ti pajāneyyaṃ, vikkhittaṃ vā cittaṃ vikkhittaṃ
cittan-ti pajāneyyaṃ, mahaggataṃ vā cittaṃ mahaggataṃ
cittan-ti pajāneyyaṃ, amahaggataṃ vā cittaṃ amahaggataṃ
cittan-ti pajāneyyaṃ, sauttaraṃ vā cittaṃ sauttaraṃ cittan-
ti pajāneyyaṃ, anuttaraṃ vā cittaṃ anuttaraṃ cittan-ti
pajāneyyaṃ, samāhitaṃ vā cittaṃ samāhitaṃ cittan-ti pa-
jāneyyaṃ, asamāhitaṃ vā cittaṃ asamāhitaṃ cittan-ti pa-
jāneyyaṃ, vimuttaṃ vā cittaṃ vimuttaṃ cittan-ti pajāneyyaṃ,
avimuttaṃ vā cittaṃ avimuttaṃ cittan-ti pajāneyyan-ti,
tatra tatr'; eva sakkhibhabbataṃ pāpuṇissasi sati sati
āyatane.
So tvaṃ Vaccha yāvad-e ākaṅkhissasi: anekavihitaṃ
pubbenivāsaṃ anussareyyaṃ, seyyathīdaṃ ekam-pi jātiṃ dve
pi jātiyo tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo
dasa pi jātiyo vīsatim-pi jātiyo tiṃsam-pi jātiyo cattārī-
sam-pi jātiyo paññāsam-pi jātiyo jātisatam-pi jātisahassam-
pi jātisatasahassam-pi aneke pi saṃvaṭṭakappe aneke pi
vivaṭṭakappe aneke pi saṃvaṭṭavivaṭṭakappe: amutr'; āsiṃ
evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukha-
dukkhapaṭisaṃvedī evamāyupariyanto; so tato cuto amutra
uppādiṃ, tatra p'; āsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo
evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto,
so tato cuto idhūpapanno ti, iti sākāraṃ sauddesaṃ aneka-
vihitaṃ pubbenivāsaṃ anussareyyan-ti, tatra tatr'; eva sakkhi-
bhabbataṃ pāpuṇissasi sati sati āyatane.

[page 496]
496 II. MAJJHIMAPAṆṆĀSAṂ.
So tvaṃ Vaccha yāvad-e ākaṅkhissasi: dibbena cak-
khunā visuddhena atikkantamānusakena satte passeyyaṃ
cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe su-
gate duggate yathākammūpage satte pajāneyyaṃ: ime vata
bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena
samannāgatā manoduccaritena samannāgatā ariyānaṃ upa-
vādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa
bhedā param-maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ
upapannā, ime vā pana bhonto sattā kāyasucaritena samannā-
gatā vacīsucaritena samannāgatā manosucaritena samannā-
gatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhi-
kammasamādānā, te kāyassa bhedā param-maraṇā sugatiṃ
saggaṃ lokaṃ upapannā ti, iti dibbena cakkhunā visuddhena
atikkantamānusakena satte passeyyaṃ cavamāne upapajjamāne,
hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammū-
page satte pajāneyyan-ti, tatra tatr'; eva sakkhibhabbataṃ
pāpuṇissasi sati sati āyatane.
So tvaṃ Vaccha yāvad-e ākaṅkhissasi: āsavānaṃ
khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe va
dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyan-
ti, tatra tatr'; eva sakkhibhabbataṃ pāpuṇissasi sati sati
āyatane ti.
Atha kho āyasmā Vacchagotto Bhagavato bhāsitaṃ
abhinanditvā anumoditvā uṭṭhāy'; āsanā Bhagavantaṃ abhi-
vādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho āyasmā
Vacchagotto eko vūpakaṭṭho appamatto ātāpī pahitatto vi-
haranto nacirass'; eva yass'; atthāya kulaputtā samma-d-eva
agārasmā anagāriyaṃ pabbajanti tad-anuttaraṃ brahma-
cariyapariyosānaṃ diṭṭhe va dhamme sayaṃ abhiññā sacchi-
katvā upasampajja vihāsi; khīṇā jāti, vusitaṃ brahmacariyaṃ,
kataṃ karaṇīyaṃ nāparaṃ itthattāyāti abbhaññāsi. Aññataro
kho pan'; āyasmā Vacchagotto arahataṃ ahosi.
Tena kho pana samayena sambahulā bhikkhū Bhaga-
vantaṃ dassanāya gacchanti. Addasā kho āyasmā Vaccha-
gotto te bhikkhū dūrato va gacchante, disvā yena te
bhikkhū ten'; upasaṅkami, upasaṅkamitvā te bhikkhū etad-

[page 497]
3.4. DĪGHANAKHASUTTAṂ. (74) 497
avoca: Handa kahaṃ pana tumhe āyasmanto gacchathāti. --
Bhagavantaṃ kho mayaṃ āvuso dassanāya gacchāmāti. --
Tena h'; āyasmanto mama vacanena Bhagavato pāde sirasā
vandatha: Vacchagotto bhante bhikkhu Bhagavato pāde sirasā
vandati evañ-ca vadeti: pariciṇṇo me Bhagavā, pariciṇṇo
me Sugato ti. Evam-āvuso ti kho te bhikkhū āyasmato
Vacchagottassa paccassosuṃ. Atha kho te bhikkhū yena
Bhagavā ten'; upasaṅkamiṃsu, upasaṅkamitvā Bhagavantaṃ
abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho
te bhikkhū Bhagavantaṃ etad-avocuṃ: Āyasmā bhante
Vacchagotto Bhagavato pāde sirasā vandati evañ-ca vadeti:
pariciṇṇo me Bhagavā, pariciṇṇo me Sugato ti. -- Pubbe
va me bhikkhave Vacchagotto bhikkhu cetasā ceto paricca
vidito: tevijjo Vacchagotto bhikkhu mahiddhiko mahānu-
bhāvo ti. Devatā pi me etam-atthaṃ ārocesuṃ: tevijjo
bhante Vacchagotto bhikkhu mahiddhiko mahānubhāvo ti.
Idam-avoca Bhagavā. Attamanā te bhikkhū Bhagavato
bhāsitaṃ abhinandun-ti.
MAHĀ-VACCHAGOTTASUTTANTAṂ TATIYAṂ.
74.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Rājagahe
viharati Gijjhakūṭe Sūkarakhatāyaṃ. Atha kho Dīghanakho
paribbājako yena Bhagavā ten'; upasaṅkami, upasaṅkamitvā
Bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇī-
yaṃ vītisāretvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho
Dīghanakho paribbājako Bhagavantaṃ etad-avoca: Ahaṃ
hi bho Gotama evaṃvādī evaṃdiṭṭhi: sabbaṃ me na khama-
tīti. -- Yā pi kho te esā Aggivessana diṭṭhi: sabbaṃ me na
khamatīti, esā pi te diṭṭhi na khamatīti. -- Esā ce me bho
Gotama diṭṭhi khameyya taṃ p'; assa tādisam-eva, taṃ p'

[page 498]
498 II. MAJJHIMAPAṆṆĀSAṂ.
assa tādisam-evāti. -- Ato kho te Aggivessana bahūhi
bahutarā lokasmiṃ ye evam-āhaṃsu: taṃ p'; assa tādisam-
eva, taṃ p'; assa tādisam-evāti, te tañ-c'; eva diṭṭhiṃ na-
ppajahanti aññañ-ca diṭṭhiṃ upādiyanti. Ato kho te Aggi-
vessana tanūhi tanutarā lokasmiṃ ye evam-āhaṃsu: tam p'
assa tādisam-eva, taṃ p'; assa tādisam-evāti, te tañ-c'; eva
diṭṭhiṃ pajahanti aññañ-ca diṭṭhiṃ na upādiyanti.
Sant'; Aggivessana eke samaṇabrāhmaṇā evaṃvādino
evaṃdiṭṭhino: sabbaṃ me khamatīti. Sant'; Aggivessana eke
samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: sabbaṃ me na
khamatīti. Sant'; Aggivessana eke samaṇabrāhmaṇā evaṃ-
vādino evaṃdiṭṭhino: ekaccaṃ me khamati, ekaccaṃ me na
khamatīti. Tatr'; Aggivessana ye te samaṇabrāhmaṇā evaṃ-
vādino evaṃdiṭṭhino: sabbaṃ me khamatīti, tesam-ayaṃ
diṭṭhi sārāgāya santike saṃyogāya santike abhinandanāya
santike ajjhosānāya santike upādānāya santike. Tatr'; Aggi-
vessana ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino:
sabbaṃ me na khamatīti, tesam-ayaṃ diṭṭhi asārāgāya
santike asaṃyogāya santike anabhinandanāya santike anajjho-
sānāya santike anupādānāya santike ti. Evaṃ vutte Dīgha-
nakho paribbājako Bhagavantaṃ etad-avoca: Ukkaṃsati me
bhavaṃ Gotamo diṭṭhigataṃ, samukkaṃsati me bhavaṃ Go-
tamo diṭṭhigatan-ti. -- Tatr'; Aggivessana ye te samaṇa-
brāhmaṇā evaṃvādino evaṃdiṭṭhino: ekaccaṃ me khamati,
ekaccaṃ me na khamatīti, yā hi kho nesaṃ khamati sā 'yaṃ
diṭṭhi sārāgāya santike saṃyogāya santike abhinandanāya
santike ajjhosānāya santike upādānāya santike, yā hi kho
nesaṃ na khamati sā 'yaṃ diṭṭhi asārāgāya santike asaṃ-
yogāya santike anabhinandanāya santike anajjhosānāya san-
tike anupādānāya santike.
Tatr'; Aggivessana ye te samaṇabrāhmaṇā evaṃvādino
evaṃdiṭṭhino: sabbaṃ me khamatīti, tattha viññū puriso iti
paṭisañcikkhati: Yā kho me ayaṃ diṭṭhi: sabbaṃ me khama-
tīti, imañ-ce ahaṃ diṭṭhiṃ thāmasā parāmassa abhinivissa
vohareyyaṃ: idam-eva saccaṃ, mogham-aññan-ti, dvīhi
me assa viggaho, yo cāyaṃ samaṇo vā brāhmaṇo vā evaṃ-

[page 499]
3.4. DĪGHANAKHASUTTAṂ. (74) 499
vādī evaṃdiṭṭhi: sabbaṃ me na khamatīti, yo cāyaṃ samaṇo
vā brāhmaṇo vā evaṃvādī evaṃdiṭṭhi: ekaccaṃ me khamati,
ekaccaṃ me na khamatīti, imehi me assa dvīhi viggaho, iti
viggahe sati vivādo, vivāde sati vighāto, vighāte sati vihesā.
Iti so viggahañ-ca vivādañ-ca vighātañ-ca vihesañ-ca
attani sampassamāno tañ-c'; eva diṭṭhiṃ pajahati aññañ-ca
diṭṭhiṃ na upādiyati; evam-etāsaṃ diṭṭhīnaṃ pahānaṃ hoti,
evam-etāsaṃ diṭṭhīnaṃ paṭinissaggo hoti. Tatr'; Aggivessana
ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: sabbaṃ
me na khamatīti, tattha viññū puriso iti paṭisañcikkhati: Yā
kho me ayaṃ diṭṭhi: sabbaṃ me na khamatīti, imañ-ce
ahaṃ diṭṭhiṃ thāmasā parāmassa abhinivissa vohareyyaṃ:
idam-eva saccaṃ, mogham-aññan-ti, dvīhi me assa vig-
gaho, yo cāyaṃ samaṇo vā brāhmaṇo vā evaṃvādī evaṃ-
diṭṭhi: sabbaṃ me khamatīti, yo cāyaṃ samaṇo vā brāh-
maṇo vā evaṃvādī evaṃdiṭṭhi: ekaccaṃ me khamati, ekac-
caṃ me na khamatīti, imehi me assa dvīhi viggaho, iti
viggahe sati vivādo, vivāde sati vighāto, vighāte sati vihesā.
Iti so viggahañ-ca vivādañ-ca vighātañ-ca vihesañ-ca
attani sampassamāno tañ-c'; eva diṭṭhiṃ pajahati aññañ-ca
diṭṭhiṃ na upādiyati; evam-etāsaṃ diṭṭhīnaṃ pahānaṃ hoti,
evam-etāsaṃ diṭṭhīnaṃ paṭinissaggo hoti. Tatr'; Aggivessana
ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: ekaccaṃ
me khamati, ekaccaṃ me na khamatīti, tattha viññū puriso
iti paṭisañcikkhati: Yā kho me ayaṃ diṭṭhi: ekaccaṃ me
khamati, ekaccaṃ me na khamatīti, imañ-ce ahaṃ diṭṭhiṃ
thāmasā parāmassa abhinivissa vohareyyaṃ: idam-eva sac-
caṃ, mogham-aññan-ti, dvīhi me assa viggaho, yo cāyaṃ
samaṇo vā brāhmaṇo vā evaṃvādī evaṃdiṭṭhi: sabbaṃ me
khamatīti, yo cāyaṃ samaṇo vā brāhmaṇo vā evaṃvādī evaṃ-
diṭṭhi: sabbaṃ me na khamatīti, imehi me assa dvīhi viggaho,
iti viggahe sati vivādo, vivāde sati vighāto, vighāte sati vihesā.
Iti so viggahañ-ca vivādañ-ca vighātañ-ca vihesañ-ca
attani sampassamāno tañ-c'; eva diṭṭhiṃ pajahati aññañ-ca
diṭṭhiṃ na upādiyati; evam-etāsaṃ diṭṭhīnaṃ pahānaṃ
hoti, evam-etāsaṃ diṭṭhīnaṃ paṭinissaggo hoti.

[page 500]
500 II. MAJJHIMAPAṆṆĀSAṂ.
Ayaṃ kho pan'; Aggivessana kāyo rūpī cātummahābhūtiko
mātāpettikasambhavo odanakummāsūpacayo aniccucchādana-
parimaddana-bhedana-viddhaṃsanadhammo aniccato dukkhato
rogato gaṇḍato sallato aghato ābādhato parato palokato
suññato anattato samanupassitabbo. Tass'; imaṃ kāyaṃ
aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato
parato palokato suññato anattato samanupassato yo kāyas-
miṃ kāyachando kāyasneho kāyanvayatā sā pahīyati.
Tisso kho imā Aggivessana vedanā: sukhā vedanā duk-
khā vedanā adukkhamasukhā vedanā. Yasmiṃ Aggivessana
samaye sukhaṃ vedanaṃ vedeti n'; eva tasmiṃ samaye duk-
khaṃ vedanaṃ vedeti na adukkhamasukhaṃ vedanaṃ vedeti,
sukhaṃ yeva tasmiṃ samaye vedanaṃ vedeti. Yasmiṃ
Aggivessana samaye dukkhaṃ vedanaṃ vedeti, n'; eva tasmiṃ
samaye sukhaṃ vedanaṃ vedeti na adukkhamasukhaṃ ve-
danaṃ vedeti, dukkhaṃ yeva tasmiṃ samaye vedanaṃ vedeti.
Yasmiṃ Aggivessana samaye adukkhamasukhaṃ vedanaṃ
vedeti, n'; eva tasmiṃ samaye sukhaṃ vedanaṃ vedeti na
dukkhaṃ vedanaṃ vedeti, adukkhamasukhaṃ yeva tasmiṃ
samaye vedanaṃ vedeti. Sukhā pi kho Aggivessana vedanā
aniccā saṅkhatā paṭiccasamuppannā khayadhammā vaya-
dhammā virāgadhammā nirodhadhammā. Dukkhā pi kho
Aggivessana vedanā aniccā saṅkhatā paṭiccasamuppannā
khayadhammā vayadhammā virāgadhammā nirodhadhammā.
Adukkhamasukhā pi kho Aggivessana vedanā aniccā saṅ-
khatā paṭiccasamuppannā khayadhammā vayadhammā virāga-
dhammā nirodhadhammā. Evaṃ passaṃ Aggivessana sutavā
ariyasāvako sukhāya pi vedanāya nibbindati, dukkhāya pi
vedanāya nibbindati, adukkhamasukhāya pi vedanāya nibbin-
dati, nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vi-
muttam-iti ñāṇaṃ hoti; khīṇā jāti, vusitaṃ brahmacariyaṃ,
kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti. Evaṃ vi-
muttacitto kho Aggivessana bhikkhu na kenaci saṃvadati
na kenaci vivadati, yañ-ca loke vuttaṃ tena voharati aparā-
masan-ti.
Tena kho pana samayena āyasmā Sāriputto Bhagavato

[page 501]
3.5. MĀGANDIYASUTTAṂ. (75) 501
piṭṭhito ṭhito hoti Bhagavantaṃ vījamāno. Atha kho āyas-
mato Sāriputtassa etad-ahosi: Tesaṃ tesaṃ kira no Bha-
gavā dhammānaṃ abhiññā pahānam-āha, tesaṃ tesaṃ kira
no Sugato dhammānaṃ abhiññā paṭinissaggam-āhāti. Itih'
idaṃ āyasmato Sāriputtassa paṭisañcikkhato anupādāya
āsavehi cittaṃ vimucci. Dīghanakhassa pana paribbājakassa
virajaṃ vītamalaṃ dhammacakkhuṃ udapādi: yaṃ kiñci sam-
udayadhammaṃ sabban-taṃ nirodhadhamman-ti. Atha kho
Dīghanakho paribbājako diṭṭhadhammo pattadhammo vidita-
dhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṃ
katho vesārajjappatto aparappaccayo satthusāsane Bhaga
vantaṃ etad-avoca: Abhikkantaṃ bho Gotama, abhikkantaṃ
bho Gotama. Seyyathā pi bho Gotama nikujjitaṃ vā
ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ
ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya: cakkhu-
manto rūpāni dakkhintīti, evam-evaṃ bhotā Gotamena
anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ
Gotamaṃ saraṇaṃ gacchāmi dhammañ-ca bhikkhusaṅghañ-
ca. Upāsakam-maṃ bhavaṃ Gotamo dhāretu ajjatagge
pāṇupetaṃ saraṇagatan-ti.
DĪGHANAKHASUTTANTAṂ CATUTTHAṂ.
75.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Kurusu
viharati -- Kammāssadhamman-nāma Kurūnaṃ nigamo --
Bhāradvājagottassa brāhmaṇassa agyāgāre tiṇasantharake.
Atha kho Bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaraṃ
ādāya Kammāssadhammaṃ piṇḍāya pāvisi, Kammāssa-
dhamme piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto
yen'; aññataro vanasaṇḍo ten'; upasaṅkami divāvihārāya, taṃ
vanasaṇḍaṃ ajjhogāhitvā aññatarasmiṃ rukkhamūle divā-
vihāraṃ nisīdi.

[page 502]
502 II. MAJJHIMAPAṆṆĀSAṂ.
Atha kho Māgandiyo paribbājako jaṅghāvihāraṃ anu-
caṅkamamāno anuvicaramāno yena Bhāradvājagottassa brāh-
maṇassa agyāgāraṃ ten'; upasaṅkami. Addasā kho Māgan-
diyo paribbājako Bhāradvājagottassa brāhmaṇassa agyāgāre
tiṇasantharakaṃ paññattaṃ, disvāna Bhāradvājagottaṃ brāh-
maṇaṃ etad-avoca: Kassa nv-ayaṃ bhoto Bhāradvājassa
agyāgāre tiṇasantharako paññatto, samaṇaseyyārūpaṃ maññe
ti. -- Atthi bho Māgandiya samaṇo Gotamo Sakyaputto
Sakyakulā pabbajito, taṃ kho pana bhavantaṃ Gotamaṃ
evaṃ kalyāṇo kittisaddo abbhuggato: Iti pi so Bhagavā
arahaṃ sammāsambuddho vijjācaraṇasampanno sugato loka-
vidū anuttaro purisadammasārathi satthā devamanussānaṃ
buddho bhagavā ti. Tass'; esā bhoto Gotamassa seyyā
paññattā ti. -- Duddiṭṭhaṃ vata bho Bhāradvāja addasāma
ye mayaṃ tassa bhoto Gotamassa bhūnahuno seyyaṃ adda-
sāmāti. -- Rakkhass'; etaṃ Māgandiya vācaṃ, rakkhass'; etaṃ
Māgandiya vācaṃ, bahū hi tassa bhoto Gotamassa khattiya-
paṇḍitā pi brāhmaṇapaṇḍitā pi gahapatipaṇḍitā pi samaṇa-
paṇḍitā pi abhippasannā vinītā ariye ñāye dhamme kusale
ti. -- Sammukhā ce pi mayaṃ bho Bhāradvāja taṃ bha-
vantaṃ Gotamaṃ passeyyāma sammukhā pi naṃ vadeyyāma:
bhūnahu samaṇo Gotamo ti, taṃ kissa hetu: evaṃ hi no
sutte ocaratīti. -- Sace taṃ bhoto Māgandiyassa agaru āro-
ceyyam-etaṃ samaṇassa Gotamassāti. -- Appossukko bha-
vaṃ Bhāradvājo vutto va naṃ vadeyyāti.
Assosi kho Bhagavā dibbāya sotadhātuyā visuddhāya
atikkantamānusikāya Bhāradvājagottassa brāhmaṇassa Mā-
gandiyena paribbājakena saddhiṃ imaṃ kathāsallāpaṃ.
Atha kho Bhagavā sāyanhasamayaṃ paṭisallāṇā vuṭṭhito yena
Bhāradvājagottassa brāhmaṇassa agyāgāraṃ ten'; upasaṅkami,
upasaṅkamitvā nisīdi paññatte va tiṇasantharake. Atha kho
Bhāradvājagotto brāhmaṇo yena Bhagavā ten'; upasaṅkami,
upasaṅkamitvā Bhagavatā saddhiṃ sammodi, sammodanīyaṃ
kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ
nisinnaṃ kho Bhāradvājagottaṃ brāhmaṇaṃ Bhagavā etad-
avoca: Ahu pana te Bhāradvāja Māgandiyena paribbājakena

[page 503]
3.5. MĀGANDIYASUTTAṂ. (75) 503
saddhiṃ imaṃ yeva tiṇasantharakaṃ ārabbha kocid-eva
kathāsallāpo ti. Evaṃ vutte Bhāradvājo brāhmaṇo saṃ-
viggo lomahaṭṭhajāto Bhagavantaṃ etad-avoca: Etad-eva
kho pana mayaṃ bhoto Gotamassa ārocetukāmā, atha ca
pana bhavaṃ Gotamo anakkhānaṃ yeva akāsīti. Ayañ-ca
h'; idaṃ Bhagavato Bhāradvājagottena brāhmaṇena saddhiṃ
antarākathā vippakatā hoti atha Māgandiyo paribbājako
jaṅghāvihāraṃ anucaṅkamamāno anuvicaramāno yena Bhāra-
dvājagottassa brāhmaṇassa agyāgāraṃ yena Bhagavā ten'
upasaṅkami, upasaṅkamitvā Bhagavatā saddhiṃ sammodi,
sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ
nisīdi. Ekamantaṃ nisinnaṃ kho Māgandiyaṃ paribbājakaṃ
Bhagavā etad-avoca:
Cakkhuṃ kho Māgandiya rūpārāmaṃ rūparataṃ rūpa-
sammudituṃ, taṃ Tathāgatassa dantaṃ guttaṃ rakkhitaṃ
saṃvutaṃ, tassa ca saṃvarāya dhammaṃ deseti. Idan-nu
te etaṃ Māgandiya sandhāya bhāsitaṃ: bhūnahu samaṇo
Gotamo ti. -- Etad-eva kho pana me bho Gotama san-
dhāya bhāsitaṃ: bhūnahu samaṇo Gotamo ti, taṃ kissa
hetu: evaṃ hi no sutte ocaratīti. -- Sotaṃ kho Māgandiya
saddārāmaṃ --pe-- ghānaṃ kho Māgandiya gandhārāmaṃ
-- jivhā kho Māgandiya rasārāmā rasaratā rasasammuditā,
sā Tathāgatassa dantā guttā rakkhitā saṃvutā, tassā ca
saṃvarāya dhammaṃ deseti. Idan-nu te etaṃ Māgandiya
sandhāya bhāsitaṃ: bhūnahu samaṇo Gotamo ti. -- Etad-
eva kho pana me bho Gotama sandhāya bhāsitaṃ: bhūnahu
samaṇo Gotamo ti, taṃ kissa hetu: evaṃ hi no sutte ocara-
tīti. -- Kāyo kho Māgandiya phoṭṭhabbārāmo --pe-- mano
kho Māgandiya dhammārāmo dhammarato dhammasammu-
dito, so Tathāgatassa danto gutto rakkhito saṃvuto, tassa
ca saṃvarāya dhammaṃ deseti. Idan-nu te etaṃ Māgan-
diya sandhāya bhāsitaṃ: bhūnahu samaṇo Gotamo ti. --
Etad-eva kho pana me bho Gotama sandhāya bhāsitaṃ:
bhūnahu samaṇo Gotamo ti, taṃ kissa hetu: evaṃ hi no
sutte ocaratīti.
Taṃ kim-maññasi Māgandiya: idh'; ekacco cakkhu-

[page 504]
504 II. MAJJHIMAPAṆṆĀSAṂ.
viññeyyehi rūpehi paricāritapubbo assa iṭṭhehi kantehi manā-
pehi piyarūpehi kāmūpasaṃhitehi rajanīyehi, so aparena sama-
yena rūpānaṃ yeva samudayañ-ca atthagamañ-ca assādañ-
ca ādīnavañ-ca nissaraṇañ-ca yathābhūtaṃ viditvā rūpa-
taṇhaṃ pahāya rūpapariḷāhaṃ paṭivinodetvā vigatapipāso
ajjhattaṃ vūpasantacitto vihareyya. Imassa pana te Māgan-
diya kim-assa vacanīyan-ti. -- Na kiñci bho Gotama. --
Taṃ kim-maññasi Māgandiya: idh'; ekacco sotaviññeyyehi
saddehi --pe-- ghānaviññeyyehi gandhehi -- jivhāviññeyyehi
rasehi -- kāyaviññeyyehi phoṭṭhabbehi paricāritapubbo assa
iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṃhitehi rajanī-
yehi, so aparena samayena phoṭṭhabbānaṃ yeva samudayañ-
ca atthagamañ-ca assādañ-ca ādīnavañ-ca nissaraṇañ-ca
yathābhūtaṃ viditvā phoṭṭhabbataṇhaṃ pahāya phoṭṭhabba-
pariḷāhaṃ paṭivinodetvā vigatapipāso ajjhattaṃ vūpasanta-
citto vihareyya. Imassa pana te Māgandiya kim-assa va-
canīyan-ti. -- Na kiñci bho Gotama.
Ahaṃ kho pana Māgandiya pubbe agāriyabhūto samāno
pañcahi kāmaguṇehi samappito samaṅgibhūto paricāresiṃ,
cakkhuviññeyyehi rūpehi iṭṭhehi kantehi manāpehi piyarūpehi
kāmūpasaṃhitehi rajanīyehi, sotaviññeyyehi saddehi --pe--
ghānaviññeyyehi gandhehi -- jivhāviññeyyehi rasehi -- kāya-
viññeyyehi phoṭṭhabbehi iṭṭhehi kantehi manāpehi piya-
rūpehi kāmūpasaṃhitehi rajanīyehi. Tassa mayhaṃ Mā-
gandiya tayo pāsādā ahesuṃ, eko vassiko eko hemantiko
eko gimhiko. So kho ahaṃ Māgandiya vassike pāsāde
vassike cattāro māse nippurisehi turiyehi paricāriyamāno na
heṭṭhāpāsādaṃ orohāmi. So aparena samayena kāmānaṃ
yeva samudayañ-ca atthagamañ-ca assādañ-ca ādīnavañ-
ca nissaraṇañ-ca yathābhūtaṃ viditvā kāmataṇhaṃ pahāya
kāmapariḷāhaṃ paṭivinodetvā vigatapipāso ajjhattaṃ vūpa-
santacitto viharāmi. So aññe satte passāmi kāmesu avīta-
rāge kāmataṇhāhi khajjamāne kāmapariḷāhena pariḍayha-
māne kāme paṭisevante; so tesaṃ na pihemi, na tattha abhi-
ramāmi, taṃ kissa hetu: Yā h'; ayaṃ Māgandiya rati
aññatr'; eva kāmehi aññatra akusalehi dhammehi api dibbaṃ

[page 505]
3.5. MĀGANDIYASUTTAṂ. (75) 505
sukhaṃ samadhiggayha tiṭṭhati tāya ratiyā ramamāno hīnassa
na pihemi, na tattha abhiramāmi.
Seyyathā pi Māgandiya gahapati vā gahapatiputto vā
aḍḍho mahaddhano mahābhogo pañcahi kāmaguṇehi samap-
pito samaṅgibhūto paricāreyya, cakkhuviññeyyehi rūpehi
iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṃhitehi rajanī-
yehi, sotaviññeyyehi saddehi --pe-- ghānaviññeyyehi gan-
dhehi -- jivhāviññeyyehi rasehi -- kāyaviññeyyehi phoṭṭhab-
behi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṃhitehi
rajanīyehi. So kāyena sucaritaṃ caritvā vācāya sucaritaṃ
caritvā manasā sucaritaṃ caritvā kāyassa bhedā param-
maraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya devānaṃ
Tāvatiṃsānaṃ sahabyataṃ. So tattha Nandane vane
accharāsaṅghaparivuto dibbehi pañcahi kāmaguṇehi sam-
appito samaṅgibhūto paricāreyya. So passeyya gahapatiṃ
vā gahapatiputtaṃ vā pañcahi kāmaguṇehi samappitaṃ
samaṅgibhūtaṃ paricārayamānaṃ. Taṃ kim-maññasi Mā-
gandiya api nu so devaputto Nandane vane accharā-
saṅghaparivuto dibbehi pañcahi kāmaguṇehi samappito
samaṅgibhūto paricārayamāno amussa gahapatissa vā gaha-
patiputtassa vā piheyya mānusakānaṃ vā pañcannaṃ kāma-
guṇānaṃ, mānusakehi vā kāmehi āvaṭṭeyyāti. -- No h'; idaṃ
bho Gotama, taṃ kissa hetu: Mānusakehi bho Gotama
kāmehi dibbā kāmā abhikkantatarā ca paṇītatarā cāti. --
Evam-eva kho ahaṃ Māgandiya pubbe agāriyabhūto samāno
pañcahi kāmaguṇehi samappito samaṅgibhūto paricāresiṃ,
cakkhuviññeyyehi rūpehi iṭṭhehi kantehi manāpehi piyarūpehi
kāmūpasaṃhitehi rajanīyehi, sotaviññeyyehi saddehi --pe--
ghānaviññeyyehi gandhehi -- jivhāviññeyyehi rasehi -- kāya-
viññeyyehi phoṭṭhabbehi iṭṭhehi kanehi manāpehi piyarūpehi
kāmūpasaṃhitehi rajanīyehi. So aparena samayena kā-
mānaṃ yeva samudayañ-ca atthagamañ-ca assādañ-ca
ādīnavañ-ca nissaraṇañ-ca yathābhūtaṃ viditvā kāma-
taṇhaṃ pahāya kāmapariḷāhaṃ paṭivinodetvā vigatapipāso
ajjhattaṃ vūpasantacitto viharāmi. So aññe satte passāmi
kāmesu avītarāge kāmataṇhāhi khajjamāne kāmapariḷāhena

[page 506]
506 II. MAJJHIMAPAṆṆĀSAṂ.
pariḍayhamāne kāme paṭisevante; so tesaṃ na pihemi, na
tattha abhiramāmi, taṃ kissa hetu: Yā h'; ayaṃ Māgandiya
rati aññatr'; eva kāmehi aññatra akusalehi dhammehi api
dibbaṃ sukhaṃ samadhiggayha tiṭṭhati tāya ratiyā rama-
māno hīnassa na pihemi, na tattha abhiramāmi.
Seyyathā pi Māgandiya kuṭṭhī puriso arugatto pakka-
gatto kimīhi khajjamāno nakhehi vaṇamukhāni vippataccha-
māno aṅgārakāsuyā kāyaṃ paritāpeyya, tassa mittāmaccā
ñātisālohitā bhisakkaṃ sallakattaṃ upaṭṭhapeyyuṃ, tassa so
bhisakko sallakatto bhesajjaṃ kareyya, so taṃ bhesajjaṃ
āgamma kuṭṭhehi parimucceyya, arogo assa sukhī serī
sayaṃvasī yenakāmaṅgamo. So aññaṃ kuṭṭhiṃ purisaṃ
passeyya arugattaṃ pakkagattaṃ kimīhi khajjamānaṃ na-
khehi vaṇamukhāni vippatacchamānaṃ aṅgārakāsuyā kāyaṃ
paritāpentaṃ. Taṃ kim-maññasi Māgandiya: api nu so
puriso amussa kuṭṭhissa purisassa piheyya aṅgārakāsuyā vā
bhesajjapaṭisevanāya vā ti. -- No h'; idaṃ bho Gotama,
taṃ kissa hetu: Roge hi bho Gotama sati bhesajjena karaṇī-
yaṃ hoti, roge asati bhesajjena karaṇīyaṃ na hotīti. -- Evam-
eva kho ahaṃ Māgandiya pubbe agāriyabhūto samāno pañ-
cahi kāmaguṇehi samappito samaṅgibhūto paricāresiṃ,
cakkhuviññeyyehi rūpehi iṭṭhehi kantehi manāpehi piyarūpehi
kāmūpasaṃhitehi rajanīyehi, sotaviññeyyehi saddehi --pe--
ghānaviññeyyehi gandhehi -- jivhāviññeyyehi rasehi -- kāya-
viññeyyehi phoṭṭhabbehi iṭṭhehi kantehi manāpehi piya-
rūpehi kāmūpasaṃhitehi rajanīyehi. So aparena samayena
kāmānaṃ yeva samudayañ-ca atthagamañ-ca assādañ-
ca ādīnavañ-ca nissaraṇañ-ca yathābhūtaṃ viditvā kāma-
taṇhaṃ pahāya kāmapariḷāhaṃ paṭivinodetvā vigatapipāso
ajjhattaṃ vūpasantacitto viharāmi. So aññe satte pas-
sāmi kāmesu avītarāge kāmataṇhāhi khajjamāne kāma-
pariḷāhena pariḍayhamāne kāme paṭisevante; so tesaṃ na
pihemi, na tattha abhiramāmi, taṃ kissa hetu: Yā h'; ayaṃ
Māgandiya rati aññatr'; eva kāmehi aññatra akusalehi dham-
mehi api dibbaṃ sukhaṃ samadhiggayha tiṭṭhati tāya ratiyā
ramamāno hīnassa na pihemi, na tattha abhiramāmi.

[page 507]
3.5. MĀGANDIYASUTTAṂ. (75) 507
Seyyathā pi Māgandiya kuṭṭhī puriso arugatto pakka-
gatto kimīhi khajjamāno nakhehi vaṇamukhāni vippataccha-
māno aṅgārakāsuyā kāyaṃ paritāpeyya, tassa mittāmaccā
ñātisālohitā bhisakkaṃ sallakattaṃ upaṭṭhapeyyuṃ, tassa so
bhisakko sallakatto bhesajjaṃ kareyya, so taṃ bhesajjaṃ
āgamma kuṭṭhehi parimucceyya, arogo assa sukhī serī sayaṃ-
vasī yenakāmaṅgamo; tam-enaṃ dve balavanto purisā nānā-
bāhāsu gahetvā aṅgārakāsuṃ upakaḍḍheyyuṃ. Taṃ kim-
maññasi Māgandiya: api nu so puriso iti c'; iti c'; eva kāyaṃ
sannāmeyyāti. -- Evaṃ bho Gotama, taṃ kissa hetu: Asu
hi bho Gotama aggi dukkhasamphasso c'; eva mahābhitāpo
ca mahāpariḷāho cāti. -- Taṃ kim-maññasi Māgandiya:
idān'; eva nu kho so aggi dukkhasamphasso c'; eva mahābhi-
tāpo ca mahāpariḷāho ca, udāhu pubbe pi so aggi dukkha-
samphasso c'; eva mahābhitāpo ca mahāpariḷāho cāti. --
Idāni c'; eva bho Gotama so aggi dukkhasamphasso c'; eva
mahābhitāpo ca mahāpariḷāho ca, pubbe pi so aggi dukkha-
samphasso c'; eva mahābhitāpo ca mahāpariḷāho ca. Asu
hi ca bho Gotama kuṭṭhī puriso arugatto pakkagatto kimīhi
khajjamāno nakhehi vaṇamukhāni vippatacchamāno upahatin-
driyo dukkhasamphasse yeva aggismiṃ sukham-iti viparīta-
saññaṃ paccalatthāti. -- Evam-eva kho Māgandiya atītam-
pi addhānaṃ kāmā dukkhasamphassā c'; eva mahābhitāpā ca
mahāpariḷāhā ca, anāgatam-pi addhānaṃ kāmā dukkha-
samphassā c'; eva mahābhitāpā ca mahāpariḷāhā ca, etarahi
pi paccuppannaṃ addhānaṃ kāmā dukkhasamphassā c'; eva
mahābhitāpā ca mahāpariḷāhā ca. Ime ca Māgandiya sattā
kāmesu avītarāgā kāmataṇhāhi khajjamānā kāmapariḷāhena
pariḍayhamānā upahatindriyā dukkhasamphasses'; eva kāmesu
sukham-iti viparītasaññaṃ paccalatthuṃ.
Seyyathā pi Māgandiya kuṭṭhī puriso arugatto pakka-
gatto kimīhi khajjamāno nakhehi vaṇamukhāni vippataccha-
māno aṅgārakāsuyā kāyaṃ paritāpeti, yathā yathā kho
Māgandiya asu kuṭṭhī puriso arugatto pakkagatto kimīhi
khajjamāno nakhehi vaṇamukhāni vippatacchamāno aṅgāra-
kāsuyā kāyaṃ paritāpeti tathā tathā 'ssa tāni vaṇamukhāni

[page 508]
508 II. MAJJHIMAPAṆṆĀSAṂ.
asucitarāni c'; eva honti duggandhatarāni ca pūtikatarāni ca,
hoti c'; eva kāci sātamattā assādamattā yadidaṃ vaṇa-
mukhānaṃ kaṇḍūvanahetu; evam-eva kho Māgandiya sattā
kāmesu avītarāgā kāmataṇhāhi khajjamānā kāmapariḷāhena
pariḍayhamānā kāme paṭisevanti, yathā yathā kho Māgan-
diya sattā kāmesu avītarāgā kāmataṇhāhi khajjamānā kāma-
pariḷāhena pariḍayhamānā kāme paṭisevanti tathā tathā
tesaṃ sattānaṃ kāmataṇhā c'; eva pavaḍḍhati kāmapari-
ḷāhena ca pariḍayhanti, hoti c'; eva kāci sātamattā assādamattā
yadidaṃ pañca kāmaguṇe paṭicca.
Taṃ kim-maññasi Māgandiya: api nu te diṭṭho vā
suto vā rājā vā rājamahāmatto vā pañcahi kāmaguṇehi
samappito samaṅgibhūto paricārayamāno kāmataṇhaṃ appa-
hāya kāmapariḷāhaṃ appaṭivinodetvā vigatapipāso ajjhattaṃ
vūpasantacitto vihāsi vā viharati vā viharissati vā ti. -- No
h'; idaṃ bho Gotama. -- Sādhu Māgandiya; mayā pi kho
etaṃ Māgandiya n'; eva diṭṭhaṃ na sutaṃ: rājā vā rāja-
mahāmatto vā pañcahi kāmaguṇehi samappito samaṅgibhūto
paricārayamāno kāmataṇhaṃ appahāya kāmapariḷāhaṃ ap-
paṭivinodetvā vigatapipāso ajjhattaṃ vūpasantacitto vihāsi vā
viharati vā viharissati vā. Atha kho Māgandiya ye hi keci
samaṇā vā brāhmaṇā vā vigatapipāsā ajjhattaṃ vūpasantacittā
vihaṃsu vā viharanti vā viharissanti vā sabbe te kāmānaṃ
yeva samudayañ-ca atthagamañ-ca assādañ-ca ādīnavañ-
ca nissaraṇañ-ca yathābhūtaṃ viditvā kāmataṇhaṃ pahāya
kāmapariḷāhaṃ paṭivinodetvā vigatapipāsā ajjhattaṃ vūpa-
santacittā vihaṃsu vā viharanti vā viharissanti vā ti.
Atha kho Bhagavā tāyaṃ velāyaṃ imaṃ udānaṃ
udānesi.
Ārogyaparamā lābhā, nibbānaṃ paramaṃ sukhaṃ,
aṭṭhaṅgiko ca maggānaṃ khemaṃ amatagāminan-ti.
Evaṃ vutte Māgandiyo paribbājako Bhagavantaṃ etad-
avoca: Acchariyaṃ bho Gotama, abbhutaṃ bho Gotama, yāva
subhāsitañ-c'; idaṃ bhotā Gotamena:

[page 509]
3.5. MĀGANDIYASUTTAṂ. (75) 509
Ārogyaparamā lābhā, nibbānaṃ paramaṃ sukhan-ti.
Mayā pi kho etaṃ bho Gotama sutaṃ pubbakānaṃ paribbā-
jakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ:
Ārogyaparamā lābhā, nibbānaṃ paramaṃ sukhan-ti,
ta-y-idaṃ bho Gotama sametīti. -- Yaṃ pana te etaṃ
Māgandiya sutaṃ pubbakānaṃ paribbājakānaṃ ācariya-
pācariyānaṃ bhāsamānānaṃ:
Ārogyaparamā lābhā, nibbānaṃ paramaṃ sukhan-ti,
kataman-taṃ ārogyaṃ, kataman-taṃ nibbānan-ti. Evaṃ
vutte Māgandiyo paribbājako sakān'; eva sudaṃ gattāni pā-
ṇinā anomajjati: Idan-taṃ bho Gotama ārogyaṃ, idan-taṃ
nibbānaṃ. Ahaṃ hi bho Gotama etarahi arogo sukhī, na
maṃ kiñci ābādhatīti.
Seyyathā pi Māgandiya jaccandho puriso, so na passeyya
kaṇhasukkāni rūpāni, na passeyya nīlakāni rūpāni, na pas-
seyya pītakāni rūpāni, na passeyya lohitakāni rūpāni, na
passeyya mañjeṭṭhikāni rūpāni, na passeyya samavisamaṃ,
na passeyya tārakārūpāni, na passeyya candimasuriye.
So suṇeyya cakkhumato bhāsamānassa: chekaṃ vata
bho odātaṃ vatthaṃ abhirūpaṃ nimmalaṃ sucin-ti,
so odātapariyesanaṃ careyya. Tam-en'; aññataro puriso
telamasikatena sāhuḷacīvarena vañceyya: idan-te ambho
purisa odātaṃ vatthaṃ abhirūpaṃ nimmalaṃ sucin-ti.
So taṃ patigaṇheyya, paṭiggahetvā pārupeyya, pārupitvā
attamano attamanavācaṃ nicchāreyya: chekaṃ vata bho
odātaṃ vatthaṃ abhirūpaṃ nimmalaṃ sucin-ti. Taṃ kim-
maññasi Māgandiya: api nu so jaccandho puriso jānanto
passanto amuṃ telamasikataṃ sāhuḷacīvaraṃ patigaṇheyya,
paṭiggahetvā pārupeyya, pārupitvā attamano attamanavācaṃ
nicchāreyya: chekaṃ vata bho odātaṃ vatthaṃ abhirūpaṃ
nimmalaṃ sucin-ti, udāhu cakkhumato saddhāyāti. -- Ajā-
nanto hi bho Gotama apassanto asu jaccandho puriso amuṃ
telamasikataṃ sāhuḷacīvaraṃ patigaṇheyya, paṭiggahetvā pāru-
peyya, pārupitvā attamano attamanavācaṃ nicchāreyya:

[page 510]
510 II. MAJJHIMAPAṆṆĀSAṂ.
chekaṃ vata bho odātaṃ vatthaṃ abhirūpaṃ nimmalaṃ
sucin-ti, cakkhumato saddhāyāti. -- Evam-eva kho Māgan-
diya aññatitthiyā paribbājakā andhā acakkhukā, ajānantā
ārogyaṃ apassantā nibbānaṃ atha ca pan'; imaṃ gāthaṃ
bhāsanti:
Arogyaparamā lābhā, nibbānaṃ paramaṃ sukhan-ti.
Pubbakeh'; esā Māgandiya arahantehi sammāsambuddhehi
gāthā bhāsitā:
Ārogyaparamā lābhā, nibbānaṃ paramaṃ sukhaṃ,
aṭṭhaṅgiko ca maggānaṃ khemaṃ amatagāminan-ti.
Sā etarahi anupubbena puthujjanagatā. Ayaṃ kho pana
Māgandiya kāyo rogabhūto gaṇḍabhūto sallabhūto aghabhūto
ābādhabhūto, so tvaṃ imaṃ kāyaṃ rogabhūtaṃ gaṇḍabhūtaṃ
sallabhūtaṃ aghabhūtaṃ ābādhabhūtaṃ: Idan-taṃ bho
Gotama ārogyaṃ, idan-taṃ nibbānan-ti vadesi. Taṃ hi te
Māgandiya ariyaṃ cakkhuṃ na-tthi yena tvaṃ ariyena
cakkhunā ārogyaṃ jāneyyāsi nibbānaṃ passeyyāsīti.
Evaṃ pasanno ahaṃ bhoto Gotamassa: pahoti me
bhavaṃ Gotamo tathā dhammaṃ desetuṃ yathā 'haṃ āro-
gyaṃ jāneyyaṃ nibbānaṃ passeyyan-ti. -- Seyyathā pi
Māgandiya jaccandho puriso, so na passeyya kaṇhasukkāni
rūpāni, na passeyya nīlakāni rūpāni, na passeyya pītakāni
rūpāni, na passeyya lohitakāni rūpāni, na passeyya mañjeṭṭhi-
kāni rūpāni, na passeyya samavisamaṃ, na passeyya tārakā-
rūpāni, na passeyya candimasuriye. Tassa mittāmaccā ñāti-
sālohitā bhisakkaṃ sallakattaṃ upaṭṭhapeyyuṃ, tassa so
bhisakko sallakatto bhesajjaṃ kareyya, so taṃ bhesajjaṃ
āgamma na cakkhūni uppādeyya cakkhūni visodheyya. Taṃ
kim-maññasi Māgandiya: nanu so vejjo yāvad-eva kila-
mathassa vighātassa bhāgī assāti. -- Evaṃ bho Gotama. --
Evam-eva kho Māgandiya ahañ-c'; eva te dhammaṃ deseyyaṃ:
idan-taṃ ārogyaṃ, idan-taṃ nibbānan-ti, so tvaṃ ārogyaṃ
na jāneyyāsi nibbānaṃ na passeyyāsi, so mam'; assa kila-
matho, sā mam'; assa vihesā ti.

[page 511]
3.5. MĀGANDIYASUTTAṂ. (75) 511
Evaṃ pasanno ahaṃ bhoto Gotamassa: pahoti me
bhavaṃ Gotamo tathā dhammaṃ desetuṃ yathā 'haṃ
ārogyaṃ jāneyyaṃ nibbānaṃ passeyyan-ti. -- Seyyathā pi
Māgandiya jaccandho puriso, so na passeyya kaṇhasukkāni
rūpāni, na passeyya nīlakāni rūpāni, na passeyya pītakāni
rūpāni, na passeyya lohitakāni rūpāni, na passeyya mañ-
jeṭṭhikāni rūpāni, na passeyya samavisamaṃ, na passeyya
tārakārūpāni, na passeyya candimasuriye. So suṇeyya
cakkhumato bhāsamānassa: chekaṃ vata bho odātaṃ vatthaṃ
abhirūpaṃ nimmalaṃ sucin-ti, so odātapariyesanaṃ careyya.
Tam-en'; aññataro puriso telamasikatena sāhuḷacīvarena
vañceyya: idan-te ambho purisa odātaṃ vatthaṃ abhirūpaṃ
nimmalaṃ sucin-ti. So taṃ patiganheyya, paṭiggahetvā
pārupeyya. Tassa mittāmaccā ñātisālohitā bhisakkaṃ salla-
kattaṃ upaṭṭhapeyyuṃ, tassa so bhisakko sallakatto bhe-
sajjaṃ kareyya, uddhavirecanaṃ adhovirecanaṃ añjanaṃ
paccañjanaṃ natthukammaṃ; so taṃ bhesajjaṃ āgamma
cakkhūni uppādeyya cakkhūni visodheyya, tassa saha cakkhup-
pādā yo amusmiṃ telamasikate sāhuḷacīvare chandarāgo
so pahīyetha, tañ-ca naṃ purisaṃ amittato pi daheyya
paccatthikato pi daheyya, api ca jīvitā voropetabbaṃ mañ-
ñeyya: dīgharattaṃ vata bho ahaṃ iminā purisena telamasi-
katena sāhuḷacīvarena nikato vañcito paladdho: idan-te
ambho purisa odātaṃ vatthaṃ abhirūpaṃ nimmalaṃ sucin-ti.
Evam-eva kho Māgandiya ahañ-c'; eva te dhammaṃ de-
seyyaṃ: idan-taṃ ārogyaṃ, idan-taṃ nibbānan-ti, so tvaṃ
ārogyaṃ jāneyyāsi nibbānaṃ passeyyāsi, tassa te saha
cakkhuppādā yo pañcas'; upādānakkhandhesu chandarāgo so
pahīyetha; api ca te evam-assa: dīgharattaṃ vata bho
ahaṃ iminā cittena nikato vañcito paladdho, ahaṃ hi rūpaṃ
yeva upādiyamāno upādiyiṃ, vedanaṃ yeva upādiyamāno
upādiyiṃ, saññaṃ yeva upādiyamāno upādiyiṃ, saṅkhāre
yeva upādiyamāno upādiyiṃ, viññāṇaṃ yeva upādiyamāno
upādiyiṃ; tassa me upādānapaccayā bhavo, bhavapaccayā
jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanas-

[page 512]
512 II. MAJJHIMAPAṆṆĀSAṂ.
supāyāsā sambhavanti, evam-etassa kevalassa dukkhakkhan-
dhassa samudayo hotīti.
Evaṃ pasanno ahaṃ bhoto Gotamassa: pahoti me bha-
vaṃ Gotamo tathā dhammaṃ desetuṃ yathā 'haṃ imamhā
āsanā anandho vuṭṭhaheyyan-ti. -- Tena hi tvaṃ Māgan-
diya sappurise bhajeyyāsi; yato kho tvaṃ Māgandiya sap-
purise bhajissasi, tato tvaṃ Māgandiya saddhammaṃ sossasi;
yato kho tvaṃ Māgandiya saddhammaṃ sossasi, tato tvaṃ
Māgandiya dhammānudhammaṃ paṭipajjissasi; yato kho tvaṃ
Māgandiya dhammānudhammaṃ paṭipajjissasi, tato tvaṃ
Māgandiya sāmaṃ yeva ñassasi sāmaṃ dakkhisi: ime rogā
gaṇḍā sallā, idha rogā gaṇḍā sallā aparisesā nirujjhanti;
tassa me upādānanirodhā bhavanirodho, bhavanirodhā
jātinirodho, jātinirodhā jarāmaraṇaṃ sokaparidevadukkha-
domanassupāyāsā nirujjhanti, evam-etassa kevalassa dukkhak-
khandhassa nirodho hotīti.
Evaṃ vutte Māgandiyo paribbājako Bhagavantaṃ etad-
avoca: Abhikkantaṃ bho Gotama, abhikkantaṃ bho Gotama.
Seyyathā pi bho Gotama nikujjitaṃ vā ukkujjeyya, paṭic-
channaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya,
andhakāre vā telapajjotaṃ dhāreyya: cakkhumanto rūpāni
dakkhintīti, evam-evaṃ bhotā Gotamena anekapariyāyena
dhammo pakāsito. Esāhaṃ bhavantaṃ Gotamaṃ saraṇaṃ
gacchāmi dhammañ-ca bhikkhusaṅghañ-ca. Labheyyāhaṃ
bhoto Gotamassa santike pabbajjaṃ labheyyaṃ upasam-
padan-ti. -- Yo kho Māgandiya aññatitthiyapubbo imasmim
dhammavinaye ākaṅkhati pabbajjaṃ ākaṅkhati upasampadaṃ,
so cattāro māse parivasati, catunnaṃ māsānaṃ accayena
āraddhacittā bhikkhū pabbājenti upasampādenti bhikkhu-
bhāvāya; api ca m'; ettha puggalavemattatā viditā ti. -- Sace
bhante aññatitthiyapubbā imasmiṃ dhammavinaye ākaṅ-
khantā pabbajjaṃ ākaṅkhantā upasampadaṃ cattāro māse
parivasanti, catunnaṃ māsānaṃ accayena āraddhacittā bhik-
khū pabbājenti upasampādenti bhikkhubhāvāya, ahaṃ cattāri
vassāni parivasissāmi, catunnaṃ maṃ vassānaṃ accayena
āraddhacittā bhikkhū pabbājentu upasampādentu bhikkhu-

[page 513]
3.6. SANDAKASUTTAṂ. (76) 513
bhāvāyāti. Alattha kho Māgandiyo paribbājako Bhagavato
santike pabbajjaṃ alattha upasampadaṃ. Acirūpasampanno
kho pan'; āyasmā Māgandiyo eko vūpakaṭṭho appamatto ātāpī
pahitatto viharanto na cirass'; eva yass'; atthāya kulaputtā
samma-d-eva agārasmā anagāriyaṃ pabbajanti tad-anuttaraṃ
brahmacariyapariyosānaṃ diṭṭhe va dhamme sayaṃ abhiññā
sacchikatvā upasampajja vihāsi; khīṇā jāti, vusitaṃ brahma-
cariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattāyāti abbhaññāsi.
Aññataro kho pan'; āyasmā Māgandiyo arahataṃ ahosīti.
MĀGANDIYASUTTANTAṂ PAÑCAMAṂ.
76.
Evam-me sutaṃ. Ekaṃ samayaṃ Bhagavā Kosam-
biyaṃ viharati Ghositārāme. Tena kho pana samayena
Sandako paribbājako Pilakkhaguhāyaṃ paṭivasati mahatiyā
paribbājakaparisāya saddhiṃ pañcamattehi paribbājakasatehi.
Atha kho āyasmā Ānando sāyanhasamayaṃ paṭisallāṇā vuṭ-
ṭhito bhikkhū āmantesi: Āyām'; āvuso yena Devakaṭasobbho
ten'; upasaṅkamissāma guhādassanāyāti. Evam-āvuso ti kho
te bhikkhū āyasmato Ānandassa paccassosuṃ. Atha kho
āyasmā Ānando sambahulehi bhikkhūhi saddhiṃ yena Deva-
kaṭasobbho ten'; upasaṅkami. Tena kho pana samayena
Sandako paribbājako mahatiyā paribbājakaparisāya saddhiṃ
nisinno hoti unnādiniyā uccāsaddāya mahāsaddāya aneka-
vihitaṃ tiracchānakathaṃ kathentiyā, seyyathīdaṃ rājakathaṃ
corakathaṃ mahāmattakathaṃ senākathaṃ bhayakathaṃ
yuddhakathaṃ annakathaṃ pānakathaṃ vatthakathaṃ sayana-
kathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ yānakathaṃ
gāmakathaṃ nigamakathaṃ nagarakathaṃ janapadakathaṃ
itthikathaṃ sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ
pubbapetakathaṃ nānattakathaṃ lokakkhāyikaṃ samuddak-

[page 514]
514 II. MAJJHIMAPAṆṆĀSAṂ.
khāyikaṃ itibhavābhavakathaṃ iti vā. Addasā kho Sandako
paribbājako āyasmantaṃ Ānandaṃ dūrato va āgacchantaṃ,
disvāna sakaṃ parisaṃ saṇṭhapesi: Appasaddā bhonto hontu,
mā bhonto saddam-akattha, ayaṃ samaṇassa Gotamassa
sāvako āgacchati samaṇo Ānando. Yāvatā kho pana sa-
maṇassa Gotamassa sāvakā Kosambiyaṃ paṭivasanti ayaṃ
tesaṃ aññataro samaṇo Ānando. Appasaddakāmā kho pana
te āyasmanto appasaddavinītā appasaddassa vaṇṇavādino,
app-eva nāma appasaddaṃ parisaṃ viditvā upasaṅkami-
tabbaṃ maññeyyāti. Atha kho te paribbājakā tuṇhī
ahesuṃ. Atha kho āyasmā Ānando yena Sandako paribbā-
jako ten'; upasaṅkami. Atha kho Sandako paribbājako āyas-
mantaṃ Ānandaṃ etad-avoca: Etu kho bhavaṃ Ānando,
sāgataṃ bhoto Ānandassa, cirassaṃ kho bhavaṃ Ānando
imaṃ pariyāyam-akāsi yadidaṃ idh'; āgamanāya; nisīdatu
bhavaṃ Ānando, idam-āsanaṃ paññattan-ti. Nisīdi kho
āyasmā Ānando paññatte āsane. Sandako pi kho paribbā-
jako aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi.
Ekamantaṃ nisinnaṃ kho Sandakaṃ paribbājakam
āyasmā Ānando etad-avoca: Kāya nu 'ttha Sandaka etarahi
kathāya sannisinnā, kā ca pana vo antarākathā vippakatā
ti. -- Tiṭṭhat'; esā bho Ānanda kathā yāya mayaṃ etarahi
kathāya sannisinnā, n'; esā bhoto Ānandassa kathā dullabhā
bhavissati pacchā pi savanāya. Sādhu vata bhavantaṃ yeva
Ānandaṃ paṭibhātu sake ācariyake dhammī kathā ti. --
Tena hi Sandaka suṇāhi sādhukaṃ manasikarohi, bhāsissā-
mīti. Evaṃ bho ti kho Sandako paribbājako āyasmato
Ānandassa paccassosi. Āyasmā Ānando etad-avoca: Cattāro
'me Sandaka tena Bhagavatā jānatā passatā arahatā sammā-
sambuddhena abrahmacariyavāsā akkhātā, cattāri ca anassā-
sikāni brahmacariyāni akkhātāni, yattha viññū puriso sa-
sakkaṃ brahmacariyaṃ na vaseyya vasanto vā na ārādheyya
ñāyaṃ dhammaṃ kusalan-ti. -- Katame pana te bho
Ānanda tena Bhagavatā jānatā passatā arahatā sammā-
sambuddhena cattāro abrahmacariyavāsā akkhātā yattha

[page 515]
3.6. SANDAKASUTTAṂ. (76) 515
viññū puriso sasakkaṃ brahmacariyaṃ na vaseyya vasanto
vā na ārādheyya ñāyaṃ dhammaṃ kusalan-ti.
Idha Sandaka ekacco satthā evaṃvādī hoti evaṃdiṭṭhi:
Na-tthi dinnaṃ na-tthi yiṭṭhaṃ na-tthi hutaṃ, na-tthi
sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, na-tthi ayaṃ
loko na-tthi paro loko, na-tthi mātā na-tthi pitā, na-tthi
sattā opapātikā, na-tthi loke samaṇabrāhmaṇā sammaggatā
sammāpaṭipannā ye imañ-ca lokaṃ parañ-ca lokaṃ sayaṃ
abhiññā sacchikatvā pavedenti. Cātummahābhūtiko ayaṃ
puriso, yadā kālaṃ karoti paṭhavī paṭhavīkāyaṃ anupeti
anupagacchati, āpo āpokāyaṃ anupeti anupagacchati, tejo
tejokāyaṃ anupeti anupagacchati, vāyo vāyokāyaṃ anupeti
anupagacchati, ākāsaṃ indriyāni saṅkamanti, āsandipañcamā
purisā mataṃ ādāya gacchanti, yāv'; āḷāhanā padāni paññā-
yanti, kāpotakāni aṭṭhīni bhavanti. Bhassantāhutiyo, dattu-
paññattaṃ yad-idaṃ dānaṃ. Tesaṃ tucchaṃ musā vilāpo
ye keci atthikavādaṃ vadanti. Bāle ca paṇḍite ca kāyassa
bhedā ucchijjanti vinassanti na honti param-maraṇā ti.
Tatra Sandaka viññū puriso iti paṭisañcikkhati: Ayaṃ
kho bhavaṃ satthā evaṃvādī evaṃdiṭṭhi: Na-tthi dinnaṃ
na-tthi yiṭṭhaṃ --pe-- na honti param-maraṇā ti. Sace
imassa bhoto satthuno saccaṃ vacanaṃ, akatena me ettha
kataṃ, avusitena me ettha vusitaṃ; ubho pi mayaṃ ettha
samasamā sāmaññapattā, yo cāhaṃ na vadāmi: ubho
kāyassa bhedā ucchijjissāma vinassissāma na bhavissāma
param-maraṇā ti. Atirekaṃ kho pan'; imassa bhoto satthuno
naggiyaṃ muṇḍiyaṃ ukkuṭikappadhānaṃ kesamassulocanaṃ,
yo 'haṃ puttasambādhasayanaṃ ajjhāvasanto Kāsikacandanaṃ
paccanubhonto mālāgandhavilepanaṃ dhārento jātarūpa-
rajataṃ sādiyanto iminā bhotā satthārā samasamagatiko bha-
vissāmi abhisamparāyaṃ. So 'haṃ kiṃ jānanto kiṃ passanto
imasmiṃ satthari brahmacariyaṃ carissāmi. So: abrahma-
cariyavāso ayan-ti iti viditvā tasmā brahmacariyā nibbijja
pakkamati. Ayaṃ kho Sandaka tena Bhagavatā jānatā
passatā arahatā sammāsambuddhena paṭhamo abrahma-
cariyavāso akkhāto yattha viññū puriso sasakkaṃ brahma-

[page 516]
516 II. MAJJHIMAPAṆṆĀSAṂ.
cariyaṃ na vaseyya vasanto vā na ārādheyya ñāyaṃ dham-
maṃ kusalaṃ.
Puna ca paraṃ Sandaka idh'; ekacco satthā evaṃvādī
hoti evaṃdiṭṭhi: Karato kārayato chindato chedāpayato
pacato pācayato socayato kilamayato phandato phandāpayato
pāṇam-atimāpayato adinnaṃ ādiyato sandhiṃ chindato
nillopaṃ harato ekāgārikaṃ karoto paripanthe tiṭṭhato para-
dāraṃ gacchato musā bhaṇato, karato na karīyati pāpaṃ;
khurapariyantena ce pi cakkena yo imissā paṭhaviyā pāṇe
ekamaṃsakhalaṃ ekamaṃsapuñjaṃ kareyya na-tthi tato-
nidānaṃ pāpaṃ, na-tthi pāpassa āgamo; dakkhiṇañ-ce pi
Gaṅgāya tīraṃ gaccheyya hananto ghātento chindanto chedā-
pento pacanto pācento na-tthi tatonidānaṃ pāpaṃ, na-tthi
pāpassa āgamo; uttarañ-ce pi Gaṅgāya tīraṃ gaccheyya
dadanto dāpento yajanto yājento na-tthi tatonidānaṃ puñ-
ñaṃ, na-tthi puññassa āgamo; dānena damena saṃyamena
saccavajjena na-tthi puññaṃ, na-tthi puññassa āgamo ti.
Tatra Sandaka viññū puriso iti paṭisañcikkhati: Ayaṃ
kho bhavaṃ satthā evaṃvādī evaṃdiṭṭhi: Karato kārayato
--pe-- na-tthi puññassa āgamo ti. Sace imassa bhoto
satthuno saccaṃ vacanaṃ, akatena me ettha kataṃ, avu-
sitena me ettha vusitaṃ; ubho pi mayaṃ ettha samasamā
sāmaññapattā, yo cāhaṃ na vadāmi: ubhinnaṃ kurutaṃ
na karīyati pāpan-ti. Atirekaṃ kho pan'; imassa bhoto
satthuno --pe-- brahmacariyaṃ carissāmi. So: abrahma-
cariyavāso ayan-ti iti viditvā tasmā brahmacariyā nibbijja
pakkamati. Ayaṃ kho Sandaka tena Bhagavatā jānatā
passatā arahatā sammāsambuddhena dutiyo abrahma-
cariyavāso akkhāto yattha viññū puriso sasakkaṃ brahma-
cariyaṃ na vaseyya vasanto vā na ārādheyya ñāyaṃ dham-
maṃ kusalaṃ.
Puna ca paraṃ Sandaka idh'; ekacco satthā evaṃvādī
hoti evaṃdiṭṭhi: Na-tthi hetu na-tthi paccayo sattānaṃ
saṅkilesāya, ahetu appaccayā sattā saṅkilissanti; na-tthi hetu
na-tthi paccayo sattānaṃ visuddhiyā, ahetu appaccayā sattā
visujjhanti; na-tthi balaṃ na-tthi viriyaṃ na-tthi purisat-

[page 517]
3.6. SANDAKASUTTAṂ. (76) 517
thāmo na-tthi purisaparakkamo, sabbe sattā sabbe pāṇā
sabbe bhūtā sabbe jīvā avasā abalā aviriyā niyatisaṅgatibhāva-
pariṇatā chass-evābhijātisu sukhadukkhaṃ paṭisaṃvedentīti.
Tatra Sandaka viññū puriso iti paṭisañcikkhati: Ayaṃ
kho bhavaṃ satthā evaṃvādī evaṃdiṭṭhi: Na-tthi hetu na-
tthi paccayo --pe-- sukhadukkhaṃ paṭisaṃvedentīti. Sace
imassa bhoto satthuno saccaṃ vacanaṃ, akatena me ettha
kataṃ, avusitena me ettha vusitaṃ; ubho pi mayaṃ ettha
samasamā sāmaññapattā, yo cāhaṃ na vadāmi: ubho
ahetu appaccayā visujjhissāmāti. Atirekaṃ kho pan'; imassa
bhoto satthuno --pe-- brahmacariyaṃ carissāmi. So:
abrahmacariyavāso ayan-ti iti viditvā tasmā brahmacariyā
nibbijja pakkamati. Ayaṃ kho Sandaka tena Bhagavatā
jānatā passatā arahatā sammāsambuddhena tatiyo abrahma-
cariyavāso akkhāto yattha viññū puriso sasakkaṃ brahma-
cariyaṃ na vaseyya vasanto vā na ārādheyya ñāyaṃ dham-
maṃ kusalaṃ.
Puna ca paraṃ Sandaka idh'; ekacco satthā evaṃvādī
hoti evaṃdiṭṭhi: Satt'; ime kāyā akaṭā akaṭavidhā animmitā
animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyi-ṭṭhitā, te na iñjanti na
vipariṇamanti na aññamaññaṃ byābādhenti, nālaṃ aññam-
aññassa sukhāya vā dukkhāya vā sukhadukkhāya vā. Katame
satta: paṭhavīkāyo āpokāyo tejokāyo vāyokāyo sukhe dukkhe
jīve, satt'; ime. Ime satta kāyā akaṭā akaṭavidhā animmitā
animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyi-ṭṭhitā, te na iñjanti na
vipariṇamanti na aññamaññaṃ byābādhenti, nālaṃ aññam-
aññassa sukhāya vā dukkhāya vā sukhadukkhāya vā. Tattha
na-tthi hantā vā ghātetā vā sotā vā sāvetā vā viññātā vā
viññāpetā vā. Ye pi tiṇhena satthena sīsaṃ chindati, na
koci kañci jīvitā voropeti, sattannaṃ tv-eva kāyānam-
antarena satthaṃ vivaram-anupatati. Cuddasa kho pan'
imāni yonipamukhasatasahassāni saṭṭhi ca satāni cha ca
satāni, pañca ca kammuno satāni pañca ca kammāni tīṇi ca
kammāni kamme ca aḍḍhakamme ca, dvaṭṭhi paṭipadā,
dvaṭṭh'; antarakappā, chaḷ-ābhijātiyo, aṭṭha purisabhūmiyo,
ekūnapaññāsa ājīvasate, ekūnapaññāsa paribbājasate, ekūna-

[page 518]
518 II. MAJJHIMAPAṆṆĀSAṂ.
paññāsa nāgāvāsasate, vīse indriyasate, tiṃse nirayasate,
chattiṃsa rajodhātuyo, satta saññigabbhā, satta asaññi-
gabbhā, satta nigaṇṭhigabbhā, satta devā satta mānusā satta
pesācā satta sarā satta pavuṭā satta papātā satta papāta-
satāni satta supinā satta supinasatāni, cullāsīti mahākappuno
satasahassāni yāni bāle ca paṇḍite ca sandhāvitvā saṃsaritvā
dukkhass'; antaṃ karissanti. Tattha na-tthi: iminā 'haṃ
sīlena vā vatena vā tapena vā brahmacariyena vā apari-
pakkaṃ vā kammaṃ paripācessāmi paripakkaṃ vā kammaṃ
phussa phussa byantikarissāmīti, hevaṃ na-tthi. Doṇamite
sukhadukkhe, pariyantakaṭe saṃsāre na-tthi hāyanavaḍḍhane
na-tthi ukkaṃsāvakaṃse. Seyyathā pi nāma suttaguḷe
khitte nibbeṭhiyamānam-eva paleti, evam-evaṃ bāle ca
paṇḍite ca sandhāvitvā saṃsaritvā dukkhass'; antaṃ karis-
santīti.
Tatra Sandaka viññū puriso iti paṭisañcikkhati: Ayaṃ
kho bhavaṃ satthā evaṃvādī evaṃdiṭṭhi: Satt'; ime kāyā
--pe-- dukkhass'; antaṃ karissantīti. Sace imassa bhoto
satthuno saccaṃ vacanaṃ, akatena me ettha kataṃ, avusitena
me ettha vusitaṃ; ubho pi mayaṃ ettha samasamā sāmañña-
pattā, yo cāhaṃ na vadāmi: ubho sandhāvitvā saṃ-
saritvā dukkhass'; antaṃ karissāmāti. Atirekaṃ kho pan'
imassa bhoto satthuno naggiyaṃ muṇḍiyaṃ ukkuṭikappa-
dhānaṃ kesamassulocanaṃ, yo 'haṃ puttasambādhasayanaṃ
ajjhāvasanto Kāsikacandanaṃ paccanubhonto mālāgandha-
vilepanaṃ dhārento jātarūparajataṃ sādiyanto iminā bhotā
satthārā samasamagatiko bhavissāmi abhisamparāyaṃ. So
'haṃ kiṃ jānanto kiṃ passanto imasmiṃ satthari brahma-
cariyaṃ carissāmi. So: abrahmacariyavāso ayan-ti iti viditvā
tasmā brahmacariyā nibbijja pakkamati. Ayaṃ kho Sandaka
tena Bhagavatā jānatā passatā arahatā sammāsambuddhena
catuttho abrahmacariyavāso akkhāto yattha viññū puriso
sasakkaṃ brahmacariyaṃ na vaseyya vasanto vā na ārā-
dheyya ñāyaṃ dhammaṃ kusalaṃ.
Ime kho Sandaka tena Bhagavatā jānatā passatā ara-
hatā sammāsambuddhena cattāro abrahmacariyavāsā akkhātā

[page 519]
3.6. SANDAKASUTTAṂ. (76) 519
yattha viññū puriso sasakkaṃ brahmacariyaṃ na vaseyya
vasanto vā na ārādheyya ñāyaṃ dhammaṃ kusalan-ti. --
Acchariyaṃ bho Ānanda, abbhutaṃ bho Ānanda, yāvañ-c'
idaṃ tena Bhagavatā jānatā passatā arahatā sammāsam-
buddhena cattāro abrahmacariyavāsā va samānā abrahma-
cariyavāsā ti akkhātā yattha viññū puriso sasakkaṃ brahma-
cariyaṃ na vaseyya vasanto vā na ārādheyya ñāyaṃ dham-
maṃ kusalaṃ. Katamāni pana tāni bho Ānanda tena Bha-
gavatā jānatā passatā arahatā sammāsambuddhena cattāri
anassāsikāni brahmacariyāni akkhātāni yattha viññū puriso
sasakkaṃ brahmacariyaṃ na vaseyya vasanto vā na ārādheyya
ñāyaṃ dhammaṃ kusalan-ti.
Idha Sandaka ekacco satthā sabbaññū sabbadassāvī
aparisesaṃ ñāṇadassanaṃ paṭijānāti: carato ca me tiṭṭhato
ca suttassa ca jāgarassa ca satataṃ samitaṃ ñāṇadassanaṃ
paccupaṭṭhitan-ti. So suññam-pi agāraṃ pavisati, piṇḍam-
pi na labhati, kukkuro pi ḍasati, caṇḍena pi hatthinā samā-
gacchati, caṇḍena pi assena samāgacchati, caṇḍena pi goṇena
samāgacchati, itthiyā pi purisassa pi nāmam-pi gottam-pi
pucchati, gāmassa pi nigamassa pi nāmam-pi maggam-pi
pucchati. So: kim-idan-ti puṭṭho samāno: suññaṃ me
agāraṃ pavisitabbaṃ ahosi, tena pāvisiṃ; piṇḍam-me alad-
dhabbaṃ ahosi, tena nālatthaṃ; kukkurena ḍasitabbaṃ ahosi,
ten'; amhi daṭṭho; caṇḍena hatthinā samāgantabbaṃ ahosi,
tena samāgamaṃ; caṇḍena assena samāgantabbaṃ ahosi,
tena samāgamaṃ; caṇḍena goṇena samāgantabbaṃ ahosi,
tena samāgamaṃ; itthiyā pi purisassa pi nāmam-pi gottam-
pi pucchitabbaṃ ahosi, tenāpucchiṃ; gāmassa pi nigamassa
pi nāmam-pi maggam-pi pucchitabbaṃ ahosi, tenāpucchin-
ti. Tatra Sandaka viññū puriso iti paṭisañcikkhati: Ayaṃ
kho bhavaṃ satthā sabbaññū sabbadassāvī --pe-- tenā-
pucchin-ti. So: anassāsikaṃ idaṃ brahmacariyan-ti iti
viditvā tasmā brahmacariyā nibbijja pakkamati. Idaṃ kho
Sandaka tena Bhagavatā jānatā passatā arahatā sammā-
sambuddhena paṭhamaṃ anassāsikaṃ brahmacariyaṃ akkhā-

[page 520]
520 II. MAJJHIMAPAṆṆĀSAṂ.
taṃ yattha viññū puriso sasakkaṃ brahmacariyaṃ na vaseyya
vasanto vā na ārādheyya ñāyaṃ dhammaṃ kusalaṃ.
Puna ca paraṃ Sandaka idh'; ekacco satthā anussaviko
hoti anussavasacco, so anussavena itihītihaparamparāya
piṭakasampadāya dhammaṃ deseti. Anussavikassa kho pana
Sandaka satthuno anussavasaccassa sussatam-pi hoti dussa-
tam-pi hoti, tathā pi hoti aññathā pi hoti. Tatra Sandaka
viññū puriso iti paṭisañcikkhati: Ayaṃ kho bhavaṃ satthā
anussaviko anussavasacco, so anussavena itihītihaparamparāya
piṭakasampadāya dhammaṃ deseti; anussavikassa kho pana
satthuno anussavasaccassa sussatam-pi hoti dussatam-pi
hoti, tathā pi hoti aññathā pi hoti. So: anassāsikaṃ idaṃ
brahmacariyan-ti iti viditvā tasmā brahmacariyā nibbijja
pakkamati. Idaṃ kho Sandaka tena Bhagavatā jānatā
passatā arahatā sammāsambuddhena dutiyaṃ anassāsikaṃ
brahmacariyaṃ akkhātaṃ yattha viññū puriso sasakkaṃ
brahmacariyaṃ na vaseyya vasanto vā na ārādheyya ñāyaṃ
dhammaṃ kusalaṃ.
Puna ca paraṃ Sandaka idh'; ekacco satthā takkī hoti
vīmaṃsī, so takkapariyāhataṃ vīmaṃsānucaritaṃ sayaṃpaṭi-
bhānaṃ dhammaṃ deseti. Takkissa kho pana Sandaka
satthuno vīmaṃsissa sutakkitam-pi hoti duttakkitam-pi
hoti, tathā pi hoti aññathā pi hoti. Tatra Sandaka viññū
puriso iti paṭisañcikkhati: Ayaṃ kho bhavaṃ satthā takkī
vīmaṃsī, so takkapariyāhataṃ vīmaṃsānucaritaṃ sayaṃpaṭi-
bhānaṃ dhammaṃ deseti; takkissa kho pana satthuno
vīmaṃsissa sutakkitam-pi hoti duttakkitam-pi hoti, tathā
pi hoti aññathā pi hoti. So: anassāsikaṃ idaṃ brahma-
cariyan-ti iti viditvā tasmā brahmacariyā nibbijja pakkamati.
Idaṃ kho Sandaka tena Bhagavatā jānatā passatā arahatā
sammāsambuddhena tatiyaṃ anassāsikaṃ brahmacariyaṃ
akkhātaṃ yattha viññū puriso sasakkaṃ brahmacariyaṃ
na vaseyya vasanto vā na ārādheyya ñāyaṃ dhammaṃ
kusalaṃ.
Puna ca paraṃ Sandaka idh'; ekacco satthā mando
hoti momuho, so mandattā momuhattā tathā tathā pañhaṃ

[page 521]
3.6. SANDAKASUTTAṂ. (76) 521
puṭṭho samāno vācāvikkhepaṃ āpajjati amarāvikkhepaṃ:
evam-pi me no, tathā pi me no, aññathā pi me no, no ti
pi me no, no no ti pi me no ti. Tatra Sandaka viññū
puriso iti paṭisañcikkhati: Ayaṃ kho bhavaṃ satthā mando
momuho --pe-- no no ti pi me no ti. So: anassāsikaṃ
idaṃ brahmacariyan-ti iti viditvā tasmā brahmacariyā nib-
bijja pakkamati. Idaṃ kho Sandaka tena Bhagavatā jānatā
passatā arahatā sammāsambuddhena catutthaṃ anassāsikaṃ
brahmacariyaṃ akkhātaṃ yattha viññū puriso sasakkaṃ
brahmacariyaṃ na vaseyya vasanto vā na ārādheyya ñāyaṃ
dhammaṃ kusalaṃ.
Imāni kho Sandaka tena Bhagavatā jānatā passatā
arahatā sammāsambuddhena cattāri anassāsikāni brahma-
cariyāni akkhātāni yattha viññū puriso sasakkaṃ brahma-
cariyaṃ na vaseyya vasanto vā na ārādheyya ñāyaṃ dham-
maṃ kusalan-ti. -- Acchariyaṃ bho Ānanda, abbhutaṃ
bho Ānanda, yāvañ-c'; idaṃ tena Bhagavatā jānatā passatā
arahatā sammāsambuddhena cattāri anassāsikān'; eva brahma-
cariyāni anassāsikāni brahmacariyānīti akkhātāni yattha
viññū puriso sasakkaṃ brahmacariyaṃ na vaseyya vasanto
vā na ārādheyya ñāyaṃ dhammaṃ kusalaṃ. So pana bho
Ānanda satthā kiṃvādī kimakkhāyī yattha viññū puriso
sasakkaṃ brahmacariyaṃ vaseyya vasanto ca ārādheyya
ñāyaṃ dhammaṃ kusalan-ti.
Idha Sandaka Tathāgato loke uppajjati arahaṃ sammā-
sambuddho vijjācaraṇasampanno sugato lokavidū anuttaro
purisadammasārathi satthā devamanussānaṃ buddho bha-
gavā. So imaṃ lokaṃ sadevakaṃ --pe-- sayaṃ abhiññā
sacchikatvā pavedeti --pe-- brahmacariyaṃ pakāseti. Taṃ
dhammaṃ suṇāti gahapati vā gahapatiputto vā aññatarasmiṃ
vā kule paccājāto -- yathā Kandarakasuttaṃ evaṃ vitthāretabbaṃ --.
So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya
dubbalīkaraṇe vivicc'; eva kāmehi vivicca akusalehi dham-
mehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ
jhānaṃ upasampajja viharati. Yasmiṃ kho Sandaka
satthari sāvako evarūpaṃ uḷāraṃ visesaṃ adhigacchati,

[page 522]
522 II. MAJJHIMAPAṆṆĀSAṂ.
tattha viññū puriso sasakkaṃ brahmacariyaṃ vaseyya va-
santo ca ārādheyya ñāyaṃ dhammaṃ kusalaṃ. Puna ca
paraṃ Sandaka bhikkhu vitakkavicārānaṃ vūpasamā --pe--
dutiyaṃ jhānaṃ -- tatiyaṃ jhānaṃ -- catutthaṃ jhānaṃ
upasampajja viharati. Yasmiṃ kho Sandaka satthari sāvako
--pe-- ñāyaṃ dhammaṃ kusalaṃ.
So evaṃ samāhite citte parisuddhe pariyodāte anaṅ-
gaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjap-
patte pubbenivāsānussatiñāṇāya cittaṃ abhininnāmeti. So
anekavihitaṃ pubbenivāsaṃ anussarati, seyyathīdaṃ ekam-
pi jātiṃ dve pi jātiyo --pe-- iti sākāraṃ sa-uddesaṃ aneka-
vihitaṃ pubbenivāsaṃ anussarati. Yasmiṃ kho Sandaka
satthari sāvako --pe-- ñāyaṃ dhammaṃ kusalaṃ. So evaṃ
samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatū-
pakkilese mudubhūte kammaniye ṭhite ānejjappatte sattānaṃ
cutūpapātañāṇāya cittaṃ abhininnāmeti. So dibbena cak-
khunā visuddhena atikkantamānusakena satte passati cava-
māne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate
duggate --pe-- yathākammūpage satte pajānāti. Yasmiṃ
kho Sandaka satthari sāvako --pe-- ñāyaṃ dhammaṃ
kusalaṃ. So evaṃ samāhite citte parisuddhe pariyodāte
anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite
ānejjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmeti.
So: idaṃ dukkhan-ti yathābhūtaṃ pajānāti --pe-- ayaṃ
āsavanirodhagāminī paṭipadā ti yathābhūtaṃ pajānāti. Tassa
evaṃ jānato evaṃ passato kāmāsavā pi cittaṃ vimuccati,
bhavāsavā pi cittaṃ vimuccati, avijjāsavā pi cittaṃ vimuccati;
vimuttasmiṃ vimuttam-iti ñāṇaṃ hoti; khīṇā jāti, vusitaṃ
brahmacariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pa-
jānāti. Yasmiṃ kho Sandaka satthari sāvako evarūpaṃ
uḷāraṃ visesaṃ adhigacchati, tattha viññū puriso sasakkaṃ
brahmacariyaṃ vaseyya vasanto ca ārādheyya ñāyaṃ dham-
maṃ kusalan-ti.
Yo pana so bho Ānanda bhikkhu arahaṃ khīṇāsavo
vusitavā katakaraṇīyo ohitabhāro anuppattasadatto parik-
khīṇabhavasaṃyojano samma-d-aññā vimutto, paribhuñ-

[page 523]
3.6. SANDAKASUTTAṂ. (76) 523
jeyya so kāme ti. -- Yo so Sandaka bhikkhu arahaṃ
khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppatta-
sadattho parikkhīṇabhavasaṃyojano samma-d-aññā vimutto,
abhabbo so pañca ṭhānāni ajjhācarituṃ: abhabbo khīṇāsavo
bhikkhu sañcicca pāṇaṃ jīvitā voropetuṃ, abhabbo khīṇā-
savo bhikkhu adinnaṃ theyyasaṅkhātaṃ ādātuṃ, abhabbo
khīṇāsavo bhikkhu methunaṃ dhammaṃ patisevituṃ,
abhabbo khīṇāsavo bhikkhu sampajānamusā bhāsituṃ,
abhabbo khīṇāsavo bhikkhu sannidhikārakaṃ kāme paribhuñ-
jituṃ seyyathā pi {pubbe} agāriyabhūto. Yo so Sandaka
bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro
anuppattasadattho parikkhīṇabhavasaṃyojano samma-d-aññā-
vimutto, abhabbo so imāni pañca ṭhānāni ajjhācaritun-ti.
Yo pana so bho Ānanda bhikkhu arahaṃ khīṇāsavo
vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parik-
khīṇabhavasaṃyojano samma-d-aññā vimutto, tassa carato
c'; eva tiṭṭhato ca suttassa ca jāgarassa ca satataṃ samitaṃ
ñāṇadassanaṃ paccupaṭṭhitaṃ: khīṇā me āsavā ti. -- Tena
hi Sandaka upaman-te karissāmi, upamāya p'; idh'; ekacce
viññū purisā bhāsitassa atthaṃ ājānanti. Seyyathā pi San-
daka purisassa hatthapādā chinnā, tassa carato c'; eva tiṭṭhato
ca suttassa ca jāgarassa ca satataṃ samitaṃ chinnā va
hatthapādā, api ca kho naṃ paccavekkhamāno jānāti: chinnā
me hatthapādā ti, evam-eva kho Sandaka yo so bhikkhu
arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anup-
pattasadattho parikkhīṇabhavasaṃyojano samma-d-aññā
vimutto, tassa carato c'; eva tiṭṭhato ca suttassa ca jāgarassa
ca satataṃ samitaṃ khīṇā va āsavā, api ca kho naṃ pacca-
vekkhamāno jānāti: khīṇā me āsavā ti.
Kīva bahukā pana bho Ānanda imasmiṃ dhamma-
vinaye niyyātāro ti. -- Na kho Sandaka ekaṃ yeva sataṃ
na dve satāni na tīṇi satāni na cattāri satāni na pañca
satāni, atha kho bhiyyo va ye imasmiṃ dhammavinaye
niyyātāro ti. -- Acchariyaṃ bho Ānanda, abbhutaṃ bho
Ānanda, na ca nāma sadhammokkaṃsanā bhavissati na
paradhammavambhanā, āyatane ca dhammadesanā tāva

[page 524]
524 II. MAJJHIMAPAṆṆĀSAṂ.
bahukā ca niyyātāro paññāyissanti, ime pan'; ājīvikā putta-
matāya puttā, attānañ-c'; eva ukkaṃsenti pare ca vambhenti,
tayo c'; eva niyyātāro paññāpenti, seyyathīdaṃ Nandaṃ
Vacchaṃ, Kisaṃ Saṅkiccaṃ, Makkhaliṃ Gosālan-ti.
Atha kho Sandako paribbājako sakaṃ parisaṃ āman-
tesi: Carantu bhonto, samaṇe Gotame brahmacariyavāso, na
dāni sukaraṃ amhehi lābhasakkārasiloke pariccajitun-ti.
Itih'; idaṃ Sandako paribbājako sakaṃ parisaṃ uyyojesi
Bhagavati brahmacariye ti.
SANDAKASUTTANTAṂ CHAṬṬHAṂ.