Input by the Sri Lanka Tripitaka Project


[PTS Vol D - 3] [\z D /] [\f III /]
[PTS Page 001] [\q 1/]
[BJT Vol D - 3] [\z D /] [\w III /]
[BJT Page 002] [\x 2/]

Suttantapiṭake

Dīghanikāyo

Tatiya bhāgo

Pāthikavaggo1



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








Namo tassa bhagavato arahato sammā sambudadhassa

1.

Pāthikasuttaṃ

Evaṃ me sutaṃ. Ekaṃ samayaṃ bhagavā mallesu viharati, anupiyā nāma mallānaṃ nigamo.

Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya anupiyaṃ2 piṇḍāya
pāvisi. Atha kho bhagavato etadahosi: "atippago kho tāva anupiyāyaṃ3 piṇḍāya carituṃ,
yannūnāhaṃ yena bhaggavagottassa paribbājakassa ārāmo, yena bhaggavaggotto paribbājako
tenupasaṅkameyyanti. "

2. Atha kho bhagavā yena bhaggavagottassa paribbājakassa ārāmo yena bhaggavagotto
paribbājako tenupasaṅkami. [PTS Page 002] [\q 2/] atha kho bhaggavagotto
paribbājako bhagavantaṃ etadavoca: "etu kho bhante bhagavā. Svāgataṃ bhante bhagavato,
cirassaṃ kho bhante bhagavā imaṃ pariyāyamakāsi yadidaṃ idhāgamanāya. Nisīdatu bhante
bhagavā, idamāsanaṃ paññattanti. " Nisīdi bhagavā paññatte āsane. Bhaggavagotto"pi kho
paribbājako aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi.

- - - - - - - - - - - - - - - - -
1. Pātheyya vaggo (sīmu) 2. Anuppiyam (syā), anupiyaṃ (kāmi) 3. Anupiyaṃ (kām)

[BJT Page 004] [\x 4/]

3. Ekamantaṃ nisinno kho bhaggavagotto paribbājako bhagavantaṃ etadavoca:

"Purimāni bhante, divasāni purimatarāni sunakkhatto licchaviputto yenāhaṃ tenupasaṅkami,
upasaṅkamitvā maṃ etadavoca: 'paccakkhāto'dāni mayā bhaggava bhagavā, nadānāhaṃ
bhaggava bhagavantaṃ uddissa viharāmī'ti. Kaccetaṃ bhante tatheva, yathā sunakkhatto
licchaviputto avacā?"Ti.

4. "Tatheva kho etaṃ bhaggava, yathā sunakkhatto licchaviputto avaca. Purimānī bhaggava
divasāni puramatarāni sunakkhatto licchaviputto yenāhaṃ tenupasaṅkami. Upasaṅkamitvā
maṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho bhaggava, sunakkhatto
licchaviputto maṃ etadavoca: 'paccakkhāmi'dānāhaṃ bhante bhagavantaṃ, nāhaṃ bhante,
bhagavantaṃ uddissa viharissāmī'ti. Evaṃ vutte ahaṃ bhaggava, sunakkhattaṃ licchaviputtaṃ
etadavocaṃ:

"Api nu tyāhaṃ1 sunakkhatta, evaṃ avacaṃ: ehi tvaṃ sunakkhatta, mamaṃ uddissa viharāhī'
ti?"

"No hetaṃ bhante. "

[PTS Page 003. [\q 3/] ] "Tvaṃ vā pana maṃ evaṃ avaca: ahaṃ bhante, bhagavantaṃ
uddissa viharissāmī' ti?".

"No hetaṃ bhante. "

"Iti kira sunakkhatta, nevāhantaṃ vadāmi:

Ehi tvaṃ sukkhatta, mamaṃ uddissa viharāhī' ti. Napi kira maṃ tvaṃ vadesi: ahaṃ bhante,
bhagavantaṃ uddissa viharissāmī' ti. Evaṃ sante moghapurisa, ko santo kaṃ paccācikkhasi?
Passa moghapurisa, yāvañca2 te idaṃ aparaddhanti. "

5. "Na hi pana me bhante, bhagavā uttarimanussadhammā iddhipāṭihāriyaṃ karotī"tī.

"Api nu tyāhaṃ sunakkhatta, evaṃ avacaṃ: ehi tvaṃ sunakkhatta, mamaṃ uddissa viharāhi,
ahante uttarimanussadhammā iddhipāṭihāriyaṃ karissāmī' ti?"

- - - - - - - - - - - - - - - -
1. Tāhaṃ, (sīmu, [pts]. 2. Yāva ca (machasaṃ)

[BJT Page 006] [\x 6/]

No hetaṃ bhante. "

"Tvaṃ ca pana maṃ evaṃ acaca:

Ahaṃ bhante, bhagavantaṃ uddissa viharissāmi, bhagavā me uttari manussadhammā
iddhipāṭihāriyaṃ karissatī' ti?"

"No hetaṃ bhante. "

"Iti kira sunakkhatta, nevāhantaṃ vadāmi: ehi tvaṃ sunakkhatta, mamaṃ uddissa viharāhi,
ahante uttarimanussadhammā iddhipāṭihāriyaṃ karissāmī' ti. Na pi kira maṃ tvaṃ vadesi:
ahaṃ bhante, bhagavantaṃ uddissa viharissāmi, bhagavā me uttarimanussadhammā
iddhipāṭihāriyaṃ karissatī' ti. Evaṃ sante moghapurisa, ko santo kaṃ paccācikkhasi? Taṃ
kimmaññasi sunakkhatta? Kate vā uttarimanussadhammā iddhipāṭihāriye akate vā
uttarimanussadhammā iddhipāṭihāriye, yassatthāya mayā dhammo desito so niyyāti
takkarassa sammādukkhakkhayāyā?"Ti.

[PTS Page 004. [\q 4/] ]
"Kate vā bhante, uttarimanussadhammā iddhipāṭihāriye akate vā uttarimanussadhammā
iddhipāṭihāriye, yassatthāya bhagavatā dhammo desito so niyyāti takkarassa
sammādukkhakkhayāyā"ti. "Iti kira sunakkhatta, kate vā uttarimanussadhammā
iddhipāṭihāriye akate vā uttarimanussadhammā iddhipāṭihāriye, yassatthāya mayā dhammo
desito so niyyāti takkarassa sammā dukkhakkhayāyāti, tatra sunakkhatta, kiṃ
uttarimanussadhammā iddhipāṭihāriyaṃ kataṃ karissati? Passa moghapurisa, yāvañca te
idaṃ aparaddhanti. "

6. "Na hi pana me bhante, bhagavā aggaññaṃ paññapetī"ti.

"Api nu tyāhaṃ sunakkhatta, evaṃ avacaṃ. Ehi tvaṃ sunakkhatta, mamaṃ uddissa viharāhi,
ahante aggaññaṃ paññapessāmī tī?"

"No hetaṃ bhante. "

"Tvaṃ vā pana maṃ evaṃ avaca: ahaṃ bhante, bhagavantaṃ uddissa viharissāmi, bhagavā me
aggaññaṃ paññapessatī' ti?"

"No hetaṃ bhante. "

"Iti kira sunakkhatta, nevāhantaṃ vadāmi:

[BJT Page 008] [\x 8/]

"Ehi tvaṃ sunakkhatta, mamaṃ uddissa viharāhi, ahante aggaññaṃ paññapessāmī'ti. Na pi
kira maṃ tvaṃ vadesi: ahaṃ bhante, bhagavantaṃ uddissa viharissāmi, bhagavā me aggaññaṃ
paññapessatī' ti. Evaṃ sante moghapurisa, ko santo kaṃ paccācikkhasi? Taṃ kimmaññasi
sunakkhatta? Paññatte vā aggaññe appaññatte vā aggaññe yassatthāya mayā dhammo
desito, so niyyāti takkarassa sammā dukkhakkhayāyā?"Ti.

'Paññatte vā bhante, aggaññe appaññatte vā aggaññe, yassatthāya bhagavatā dhammo desito
so niyyāti takkarassa sammā dukkhakkhayāyā'ti.

[PTS Page 005. [\q 5/] ']Iti kira sunakkhatta, paññatte vā aggaññe appaññatte vā
aggaññe, yassatthāya māyā dhammo desito, so niyyāti takkarassa sammā dukkhakkhayāya.
Tatra sunakkhatta, kiṃ aggaññaṃ paññattaṃ karissati. ? Passa moghapurisa, yāvañca te idaṃ
aparaddhaṃ. Anekapariyāyena kho te sunakkhatta, mama vaṇṇo bhāsito vajjigāme: iti'pi so
bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro
purisadammasārathi satthā devamanussānaṃ buddho bhagavā' ti. Iti kho te sunakkhatta,
anekapariyāyena mama vaṇṇo bhāsito vajjigame.

Anekapariyāyena kho te sunakkhatta, dhammassa vaṇṇo bhāsito vajjigāme; svākkhāto
bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko1 paccattaṃ veditabbo
viññūhī"ti. Iti kho te sunakkhatta, anekapariyāyena dhammassa vaṇṇo bhāsito vajjigāme.
Anekapariyāyena kho te sunakkhatta, saṅghassa vaṇṇo bhāsito vajjigāme: supaṭipanno2
bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato3 sāvakasaṅgho, ñāyapaṭipanno4
bhagavato sāvakasaṅgho, sāmicipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri
purisayugāni aṭṭha purisapuggalā, esa bhagavato sāvakasaṅgho āhuṇeyyo pāhuṇeyyo
dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassā'ti. Iti kho te sunakkhatta,
anekapariyāyena saṅghassa vaṇeṇā bhāsito vajjigāme. Ārocayāmi kho te sunakkhatta,
paṭivedayāmi kho te sunakkhatta, bhavissanati kho te sunakkhatta vattāro: no visahi
sunakkhatto licchaviputto samaṇe gotame brahmacariyaṃ carituṃ. So avisahanto sikkhaṃ
paccakkhāya hināyāvatto' ti. Iti kho te sunakkhatta, bhavissanti vattāro'ti. [PTS Page 006. [\q
6/] ] Evaṃ kho bhaggava, sunakkhatto licchaviputto mayā vuccamāno apakkameva
imasmā dhammavinayā yathā taṃ āpāyiko nerayiko.

- - - - - - - - - - - - - -
1. Opaneyyako (machasaṃ)
2. Suppaṭipanno. (Machasaṃ)
3. Ujupapaṭipanno, (machasaṃ) 4. Ñāyapapaṭipanno. (Machasaṃ)

[BJT Page 010] [\x 10/]

Korakkhattiyavatthu
7. Ekamidāhaṃ bhaggava, samayaṃ khulūsu viharāmi, uttarakā nāma khulūnaṃ nigamo.
Atha khavāhaṃ bhaggava, pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sunakkhattena
licchaviputtena pacchāsamaṇena uttarakaṃ piṇḍāya pāvisiṃ. Tena kho pana samayena acelo
korakkhattiyo kukkuravatiko cātukuṇḍiko chamā nikiṇṇaṃ bhakkhasaṃ mukheneva
khādati mukheneva bhuñjati addasā kho bhaggava, sunakkhatto licchavi putto acelaṃ
korakkhattiyaṃ kukkuravatikaṃ cātukuṇḍikaṃ chamā nikiṇṇaṃ bhakkhasaṃ mukheneva
khādannaṃ mukheneva bhuñjantaṃ. Disvānassa etadahosi: sādhurūpo vata bho arahaṃ
samaṇo cātukuṇḍiko1 chamā nikiṇṇaṃ bhakkhasaṃ mukheneva khādati mukheneva
bhuñjatī' ti.

8. Atha khvāhaṃ bhaggava, sunakkhattassa licchaviputtassa cetasā ceto parivitakkamaññāya
sunakkhattaṃ licchaviputtaṃ etadavocaṃ: 'tvampi nāma moghapurisa, samaṇo sakyaputtiyo
paṭijānissasī?'Ti.

'Kiṃ pana maṃ bhante, bhagavā evamāha:' [PTS Page 007. [\q 7/] ] Tvampi nāma
moghapurisa, samaṇo sakyaputtiyo paṭijānissī' ti?'

"Nanu te sunakkhatta, imaṃ acelaṃ korakkhattiyaṃ kukkuravatikaṃ cātukuṇḍikaṃ chamā
nikkiṇṇaṃ bhakkhasaṃ mukheneva khādantaṃ mukheneva bhuñjantaṃ. Disvāna etadahosi:
sādhurūpo vata bho arahā2 samaṇo cātukuṇḍiko chamā nikiṇṇaṃ bhakkhasaṃ mukheneva
khādati mukheneva bhuñjatī' ti?"

"Evaṃ bhante. Kiṃ pana bhante, bhagavā arahattassa maccharāyatī?"Ti.

- - - - - - - - - - - - -
1. Catukuṇḍhīko (sī), catukoṇaḍiko (sīmu) 2. Arahaṃ (sīmu).

[BJT Page 012] [\x 12/]

"Na kho'haṃ moghapurisa, arahattassa maccharāyāmi. Api ca tuyhevetaṃ pāpakaṃ
diṭṭhigataṃ uppannaṃ, taṃ pajaha, mā te ahosi dīgharattaṃ ahitāya dukkhāya. Yaṃ kho
panetaṃ sunakkhatta, maññasi acelaṃ korakkhattiyaṃ: sādhurūpo arahaṃ samaṇo' ti, so
sattamaṃ divasaṃ alasakena kālaṃ karissati, kālakato ca - kālakañjikā nāma asurā,
sabbanihīno asurakāyo - tatra upapajjissati. Kālakatañca naṃ bīraṇatthambhake susāne
chaḍḍessanti. Ākaṅkhamāno ca tvaṃ sunakkhatta, acelaṃ korakkhattiyaṃ upasaṅkamitvā
puccheyyāsi: jānāsi āvuso acela korakkhattiya, attano gatinti? hānaṃ kho panetaṃ
sunakkhatta, vijjati, yante acelo korakkhattiyo byākarissati: jānāmi āvuso sunakkhatta attano
gatiṃ - kālakañjikā nāma asurā, sabbanihīno asurakāyo - tatramhi upapanno"ti.

9. Atha kho bhaggava, sunakkhatto licchaviputto yena acelo korakkhattiyo tenupasaṅkami.
Upasaṅkamitvā acelaṃ korakkhattiyaṃ etadavoca: byākato kho'si āvuso korakkhattiya,
samaṇena gotamena; acelo korakkhattiyo sattamaṃ divasaṃ alasakena kālaṃ karissati,
kālakato [PTS Page 008. [\q 8/] ] Ca kālakañjikā nāma asurā, sabbanihīno asurakāyo -
tatra upapajjissati. Kālakatañca naṃ bīraṇatthambhake susāne chaḍḍessantī"ti. Yena tvaṃ
āvuso korakkhattiya, mattamattañca bhattaṃ1 bhuñjeyyāsi, mattamattañca pānīyaṃ
piveyyāsi, yathā samaṇassa gotamassa micchā assa vacananti". Atha kho bhaggava,
sunakkhatto licchaviputto ekadvīhikāya sattarattindivāni gaṇesi, yathā taṃ tathāgatassa
asaddahamāno.

Atha kho bhaggava, acelo korakkhattiyo sattamaṃ divasaṃ alasakena kālamakāsi. Kālakato
ca - kālakañjikā nāma asurā, sabbanihīno asurakāyo - tatra upapajji. Kālakatañca naṃ
bīraṇatthambhake susāne chaḍḍhesuṃ. Assosi kho bhaggava, sunakkhatto licchaviputto
acelo kira korakkhattiyo alasakena kālakato bīraṇatthambhake susāne chaḍḍhito'ti.

- - - - - - - - - - - - -
1. Mattamattaṃca sīmu.

[BJT Page 014] [\x 14/]

Atha kho bhaggava, sunakkhatto licchaviputto yena bīraṇatthambhakaṃ susānaṃ yena acelo
korakkhattiyo tenupasaṅkami. Upasaṅkamitvā acelaṃ korakkhattiyaṃ tikkhattuṃ pāṇinā
ākoṭesi: "jānāsi āvuso, korakkhattiya attano gatinti?". Atha kho bhaggava, acelo korakhattiyo
pāṇīnā piṭṭhiṃ paripuñjanto vuṭṭhāsi 'jānāmi āvuso sunakkhatta, attano gatiṃ - kālakañjikā
nāma asurā - sabba nihīno asurakāyo, tatramhi upapanno'ti vatvā tattheva uttāno paripati.

10. Atha kho bhaggava, sunakkhatto licchaviputto yenāhaṃ tenupasaṅkami. Upasaṅkamitvā
maṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho ahaṃ bhaggava, sunakkhattaṃ
licchaviputtaṃ etadavocaṃ: taṃ kimmaññasi sunakkhatta? Yatheva te ahaṃ acelaṃ
korakkhattiyaṃ ārabbha byākāsiṃ, tatheva taṃ vipakkaṃ1 aññathā vā?Ti.

"Yatheva me bhante, bhagavā acelaṃ korakkhattiyaṃ ārabbha byākāsi, tatheva taṃ vipakkaṃ
no aññathā?Ti.

[PTS Page 009. [\q 9/] ] "Taṃ kimmaññasi sunakkhatta, yadi evaṃ sante kataṃ vā hoti
uttarimanussadhammā iddhipāṭihāriyaṃ akataṃ vā?"Ti. "Addhā kho bhante, evaṃ sante
kataṃ hoti uttarimanussadhammā iddhipāṭihāriyaṃ no akatanti. " Evampi kho maṃ tvaṃ
moghapurisa, uttarimanussadhammā iddhipāṭihāriyaṃ karontaṃ evaṃ vadesi: na hi pana me
bhante, bhagavā uttarimanussadhammā iddhipāṭihāriyaṃ karotī'ti. Passa moghapurisa,
yāvañca te idaṃ aparaddhanti. Evampi kho bhaggava, sunakkhatto licchaviputto mayā
vuccamāno apakkameva imasmā dhammavinayā, yathā taṃ āpāyiko nerayiko.

Kaḷāramaṭṭhukavatthu

11. Ekamidāhaṃ bhaggava, samayaṃ vesāliyaṃ viharāmi mahāvane kūṭāgārasālāyaṃ. Tena
kho pana samayena acelo kaḷāramaṭṭhuko2 vesāliyaṃ paṭivasati lābhaggappatto ceva
yasaggappattova vajjigāme tassa satta vatapadāni samattāni samādinnāni honti:

Yāvajīvaṃ acelako assaṃ na vatthaṃ paridaheyyaṃ.

Yāvajīvaṃ brahmacārī assaṃ na methunaṃ dhammaṃ paṭiseveyyaṃ.

Yāvajīvaṃ surāmaṃseneva yāpeyyaṃ na odanakummāsaṃ bhuñjeyyaṃ.

- - - - - - - - - - - - - - -
1. Vipākaṃ (sīmu)
2. Koramaṭṭhako simu. Kaṇḍaramasuko [pts] kalāramaṭṭhako, machasaṃ

[BJT Page 016] [\x 16/]

Puratthimena vesāliṃ udenaṃ nāma cetiyaṃ taṃ nātikkameyyaṃ

Dakkhiṇena vesāliṃ gotamakaṃ nāma cetiyaṃ taṃ nātikkameyyaṃ

Pacchimena vesāliṃ sattambaṃ nāma cetiyaṃ [PTS Page 010. [\q 10/] ] Taṃ
nātikkameyyaṃ

Uttarena vesāliṃ bahuputtaṃ nāma cetiyaṃ taṃ nātikkameyyanati" .


So imesaṃ sattannaṃ vatapadānaṃ1 samādānahetu lābhaggappatto ceva yasaggappatto ca
vajjigāme. Atha kho bhaggava, sunakkhatto licchaviputto yena acelo kaḷāramaṭṭhuko
tenupasaṅkami, upasaṅkamitvā acelaṃ kaḷāramaṭṭhukaṃ pañhaṃ pucchi. Tassa acelo
kaḷāramaṭṭhuko pañhaṃ puṭṭho na sampāyāsi. Asampāyanto kopañca dosañca
appaccayañca pātvākāsi. Atha kho bhaggava, sunakkhattasasa licchaviputtassa etadahosi
"sādhurūpaṃ vata bho arahantaṃ samaṇaṃ āsādimhase, mā vata no ahosi dīgharattaṃ
ahitāya dukkhāyā"ti.

12. Atha kho bhaggava, sunakkhatto licchaviputto yenāhaṃ tenupasaṅkami. Upasaṅkamitvā
maṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho ahaṃ bhaggava, sunakkhattaṃ
licchaviputtaṃ etadavocaṃ: tvampi nāma moghapurisa, samaṇo sakyaputtiyo
paṭijānissasī?Ti.

"Kiṃ pana maṃ bhante, bhagavā evamāha: tvampi nāma moghapurisa, samaṇo sakyaputtiyo
paṭijānissasī?"Ti.

"Nanu tvaṃ sunakkhatta, acelaṃ kaḷāramaṭṭhukaṃ upasaṅkamitvā pañhaṃ pucchi? Tassa te
acelo kaḷāramaṭṭhuko pañhaṃ puṭṭho na sampāyāsi. Asampāyanto kopañca dosañca
appaccayañca pātvākāsi. Tassa te etadahosi: sādhurūpaṃ vata bho arahantaṃ samaṇaṃ
āsādimhase. Mā vata no ahosi dīgharattaṃ ahitāya dukkhāyā"ti

"Evaṃ bhante. Kiṃ pana bhante, bhagavā arahantassa maccharāyatī?"Ti.

- - - - - - - - - - - - - - -
1. Vattapadāni [pts]

[BJT Page 018] [\x 18/]

[PTS Page 011. [\q 11/] ] "Na kho ahaṃ moghapurisa, arahattassa maccharāyāmi. Api ca
tuyhevetaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ, taṃ pajaha, mā te ahosi dīgharattaṃ ahitāya
dukkhāya. Yaṃ kho panetaṃ sunakkhatta maññasi acelaṃ kaḷāramaṭṭhukaṃ 'sādhurūpo
arahaṃ samaṇo?Ti, so na cirasseva parihito1 sānucariyo2 vicaranto odanakummāsaṃ
bhuñjamāno sabbāneva vesāliyāni cetiyāni samatikkamitvā yasā nikkiṇṇo3 kālaṃ
karissatī"ti.

13. Atha kho bhaggava, acelo kaḷāramaṭiṭhuko na cirasseva parihito sānucariyo vicaranto
odanakummāsaṃ bhuñjamāno sabbāneva vesāliyāni cetiyāni samatikkamitvā yasā nikkiṇṇo
kālamakāsi. Assosi kho bhaggava, sunakkhatto licchaviputto: acelo kira kaḷāramaṭṭhuko
parihito sānucariyo vicaranto odanakummāsaṃ bhuñjamāno sabbāneva vesāliyāni cetiyāni
samatikkamitvā yasā nikkiṇṇo kālaṃ kato'ti. Atha kho bhaggava, sunakkhatto licchaviputto
yenāhaṃ tenupasaṅkami. Upasaṅkamitvā maṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ
nisinnaṃ kho ahaṃ bhaggava sunakkhattaṃ licchaviputtaṃ etadavocaṃ:

Taṃ kimmaññasi sunakkhatta, yatheva te ahaṃ acelaṃ kaḷāramaṭṭhukaṃ ārabbha byākāsiṃ,
tatheva taṃ vipakkaṃ aññathā vā?Ti.

"Yatheva me bhante, bhagavā acelaṃ kaḷāramaṭṭhukaṃ ārabbha byākāsi, tatheva taṃ
vipakkaṃ no aññathā"ti.

"Taṃ kimmaññasi sunakkhatta, yadi evaṃ sante [PTS Page 012. [\q 12/] ] Kataṃ vā hoti
uttarimanussadhammā iddhipaṭihāriyaṃ, akataṃ vā?"Ti,

"Addhā kho bhante, evaṃ sante kataṃ hoti uttarimanussadhammā iddhipāṭihāriyaṃ, no
akatanti. "

"Evampi kho maṃ tvaṃ moghapurisa, uttarimanussadhammā iddhipāṭihāriyaṃ karontaṃ
evaṃ vadesi na hi pana me bhante, bhagavā uttarimanussadhammā iddhipāṭihāriyaṃ
karotī"ti. Passa moghapurisa, yāvañca te idaṃ aparaddhanti. "

Evampi kho bhaggava, sunakkhatto licchaviputto mayā vuccamāno apakkameva imasmā
dhammavinayā, yathā taṃ āpāyiko nerayiko.

- - - - - - - - - - - - - - - -
1. Paridahito sīmu 2. Sānuvariko, machasaṃ 3. Nikiṇṇe (sīmu. Kam)

[BJT Page 020] [\x 20/]

Pāthikaputtavatthu

14. Ekamidāhaṃ bhaggava, samayaṃ tattheva vesāliyaṃ viharāmi mahāvane kūṭāgārasālāyaṃ.
Tena kho pana samayena acelo pāthikaputto1 vesāliyaṃ paṭivasati lābhaggappatto ceva
yasaggappatto ca vajjigāme. So ca vesāliyaṃ parisatiṃ evaṃ vācaṃ bhāsati: samaṇo gotamo
ñāṇavādo ahampi ñāṇavādo. Ñāṇavādo kho pana ñāṇavādena arahati
uttarimanussadhammā iddhipāṭihāriyaṃ dassetuṃ. Samaṇo ce gotamo upaḍḍhapathaṃ
āgaccheyya, ahampi upaḍḍhapathaṃ gaccheyyaṃ. Te tattha ubhopi uttarimanussadhammā
iddhipāṭihāriyaṃ kareyyāma. Ekaṃ ce samaṇo gotamo uttarimanussadhammā
iddhipāṭihāriyaṃ karissati, dvāhaṃ karissāmi. Dve ce samaṇo gotamo
uttarimanussadhammā iddhipāṭihāriyāni karissati, cattārāhaṃ [PTS Page 013. [\q 13/] ]
Karissāmi. Cattāri ce samaṇo gotamo uttarimanussadhammā iddhipāṭihāriyāni karissati,
aṭṭhāhaṃ karissāmi. Iti yāvatakaṃ samaṇo gotamo uttarimanussadhammā iddhipāṭihāriyaṃ
karissati, tandiguṇaṃ tandiguṇāhaṃ2 karissāmī"ti .

15. "Atha kho bhaggava, sunakkhatto licchaviputto yenāhaṃ tenupasaṅkhami,
upasaṅkamitvā maṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho bhaggava,
sunakkhatto licchaviputto maṃ etadavoca: acelo bhante, pāthikaputto vesāliyaṃ paṭivasati
lābhaggappatto ceva yasaggappatto ca vajjigāme. So vesāliyaṃ parisatiṃ evaṃ vācaṃ bhāsati:
'samaṇo gotamo ñāṇavādo, ahampi ñāṇavādo. Ñāṇavādo kho pana ñāṇavādena arahati
uttarimanussadhammā iddhipāṭihāriyaṃ dassetuṃ. Samaṇo gotamo ce upaḍḍhapathaṃ
āgaccheyya, ahampi upaḍḍhapathaṃ gaccheyyaṃ. Te tattha ubho pi uttarimanussadhammā
iddhipāṭihāriyaṃ kareyyāma. Ekaṃ ce samaṇo gotamo uttarimanussadhammā
iddhipāṭihāriyaṃ karissati, dvāhaṃ karissāmi dve ce samaṇo gotamo uttarimanussadhammā
iddhipāṭihāriyāni karissati, cattārāhaṃ karissāmi. Cattāri ce samaṇo gotamo
uttarimanussadhammā iddhipāṭihāriyāni karissati, aṭṭhāhaṃ karissāmi. Iti yāvatakaṃ
samaṇo gotamo uttarimanussadhammā iddhipāṭihāriyaṃ karissati, tandiguṇaṃ
tandiguṇāhaṃ2 karissāmī"ti

- - - - - - - - - - - - - - - -
1. Pāthika sīmu. Pāvika (syā [pts] 2. Taddiguṇaṃ [pts]

[BJT Page 022] [\x 22/]

16. Evaṃ vutto ahaṃ bhaggava, sunakkhattaṃ licchaviputtaṃ etadavocaṃ: abhabbo kho
sunakkhatta, acelo pāthikaputto taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ
appaṭinissajjitvā mama sammukhīhāvaṃ āgantuṃ. Sacepi'ssa evamassa 'ahaṃ taṃ vācaṃ
appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā samaṇassa gotamassa
samamukhībhāvaṃ gaccheyyanti, muddhā pi tassa vipateyyā'ti.

"Rakkhatetaṃ bhante, bhagavā vācaṃ, rakkhatetaṃ sugato vācanti. "

[PTS Page 014. [\q 14/] ] "Kimpana maṃ tvaṃ sunakkhattaṃ evaṃ vadesi: rakkhatetaṃ
bhante, bhagavā vācaṃ, rakkhatetaṃ sugato vācanti?".
"Bhagavatā cassa bhante, esā vācā ekaṃsena odhāritā1 'abhabbo acelo pāthikaputto taṃ vācaṃ
appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā mama sammukhībhāvaṃ
āgantuṃ. Sace pi'ssa evamassa 'ahaṃ taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ
appaṭinissajjitvā samaṇassa gotamassa sammukhībhāvaṃ gaccheyyanti, muddhā pi tassa
vipateyyā'ti. Acelo ca bhante, pāthikaputto virūparūpena bhagavato sammukhībhāvaṃ
āgaccheyya, tadassa bhagavato musā"ti.

"Api nu sunakkhatta, tathāgato taṃ vācaṃ bhāseyya yā sā vācā dvayagāmīnī?"Ti.

"Kiṃ pana bhante, bhagavatā acelo pāthikaputto cetasā ceto paricca vidito abhabbo acelo
pāthikaputto taṃ vācaṃ appahāya taṃ cittaṃ appahāya ti diṭṭhiṃ appaṭinissajjitvā mama
sammukhībhāvaṃ āgantuṃ, sace pi'ssa evamassa taṃ vācaṃ appahāya taṃ cittaṃ appahāya
taṃ diṭṭhiṃ appaṭinissajjitvā samaṇassa gotamassa sammukhībhāvaṃ gaccheyyanti,
muddhāpi tassa vipateyyā'ti. Udāhu devatā bhagavato etamatthaṃ ārocesuṃ, abhabbo
bhante, ca acelo pāthikaputto taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ
appaṭinissajjitvā bhagavato sammukhībhāvaṃ āgantuṃ. Sace pi'ssa evamassa; ahaṃ taṃ
vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā samaṇassa gotamassa
sammukhībhāvaṃ gaccheyyanti, muddhā pi tassa vipateyyāti?"

- - - - - - - - - - - - - - - - - - - -
1. Ovāditā, sīmu.

[BJT Page 024] [\x 24/]

17. ' Cetasā ceto paricca vidito ceva me sunakkhatta, acelo pāthikaputto abhabbo acelo
pāthikaputto taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā mama
samamukhībhāvaṃ āgantuṃ. Sace pi'ssa evamassa: ahaṃ taṃ vācaṃ appahāya taṃ cittaṃ
appahāya taṃ diṭṭhiṃ appaṭinissajjitvā samaṇassa gotamassa sammukhībhāvaṃ
gaccheyyanti, muddhā pi tassa vipateyyā'ti. Devatā pi me etamatthaṃ ārocesuṃ: [PTS Page
015. [\q 15/] ] Abhabbo bhante, acelo pāthikaputto taṃ vācaṃ appahāya taṃ cittaṃ
appahāya taṃ diṭṭhiṃ appaṭinissajjitvā bhagavato sammukhībhāvaṃ āgantuṃ, sace pi'ssa
evamassa: ahaṃ taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā
samaṇassa gotamassa sammukhībhāvaṃ gaccheyyanti muddhā pi tassa vipateyyā 'ti.

Ajito' pi nāma licchavīnaṃ senāpati adhunā kālakato tāvatiṃsakāyaṃ upapanno. So pi maṃ
upasaṅkamitvā evamārocesi: ' alajjī bhante, acelo pāthikaputto musāvādī bhante, acelo
pāthikaputto mampi bhante, acelo pāthikaputto byākāsi vajjigāme ' ajito licchavī senāpati
mahānirayaṃ upapanno 'ti. Na kho panāhaṃ bhante, mahānirayaṃ upapanno
tāvatisaṃkāyamhi upapanno. Alajjī bhante, acelo pāthikaputto, musāvādi bhante, acelo
pāthikaputto, abhabbo ca bhante, acelo pāthikaputto taṃ vācaṃ appahāya taṃ cittaṃ
appahāya taṃ diṭṭhiṃ appaṭinissajjitvā bhagavato sammukhībhāvaṃ āgantuṃ. Sace pi'ssa
evamassa: 'ahaṃ taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā
samaṇassa gotamassa sammukhībhāvaṃ gaccheyyanti, muddhā pi tassa vipateyyā 'ti.

Iti kho sunakkhatta, cetasā ceto paricca vidito ceva me acelo pāthikaputto abhabbo acelo
pāthikaputto taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā mama
sammukhībhāvaṃ āgantuṃ. Sace pi'ssa evamassa: 'ahaṃ taṃ vācaṃ appahāya taṃ cittaṃ
appahāya taṃ diṭṭhiṃ appaṭinissajjitvā samaṇassa gotamassa sammūkhībhāvaṃ
gaccheyyanti muddhāpi tassa vipateyyā'ti. Devatā'pi me etamatthaṃ ārocesuṃ abhabbo
bhante, acelo pāthikaputto taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ
appaṭinissajjitvā bhagavato sammukhībhāvaṃ āgantuṃ. Sace pi'ssa evamassa: 'ahaṃ taṃ
vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā samaṇassa gotamassa
sammukhībhāvaṃ gaccheyyanti, muddhā pi tassa vipateyyā'ti. So kho panāhaṃ sunakkhatta,
vesāliyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena acelassa
pāthikaputtassa ārāmo tenupasaṅkamissāmi divāvihārāya. Yassa dāni tvaṃ sunakkhatta,
icchasi, tassa ārocehī"ti. [PTS Page 016. [\q 16/] ]

[BJT Page 026] [\x 26/]
Iddhipāṭihāriyakathā

[PTS Page 016. [\q 16/] 18.] Atha khvāhaṃ1 bhaggava, pubbaṇhasamayaṃ nivāsetvā
pattacīvaramādāya vesāliṃ piṇḍāya pāvisiṃ. Vesāliyaṃ piṇḍāya caritvā pacchābhattaṃ
piṇḍapātapaṭikkanto yena acelassa pāthikaputtassa ārāmo tenupasaṅkamiṃ divāvihārāya.
Atha kho bhaggava, sunakkhatto licchaviputto taramānarūpo vesāliṃ pavisitvā yena
abhiññātā abhiññātā licchavī tenupasaṅkami. Upasaṅkamitvā abhiññāte abhiññāte licchavī
etadavoca: esāvuso, bhagavā vesāliyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto
yena acelassa pāthikaputtassa ārāmo tenupasaṅkami divāvihārāya. Abhikkamathāyasmanto
abhikkamathāyasmanto. Sādhurūpānaṃ samaṇānaṃ uttarimanussadhammā iddhipāṭihāriyaṃ
bhavissatī 'ti.

Atha kho bhaggava, abhiññātānaṃ abhiññātānaṃ licchavīnaṃ etadahosi: sādhurūpānaṃ kira
bho samaṇānaṃ uttarimanussadhammā iddhipāṭihāriyaṃ bhavissati. Handa vata bho
gacchāmā 'ti.

Atha kho bhaggava, sunakkhatto licchaviputto yena abhiññātā abhiññātā brāhmaṇamahāsālā
gahapatinecayikā nānātitthiyā samaṇabrāhmaṇā2 tenupasaṅkami, upasaṅkamitvā abhiññāte
abhiññāte nānātitthiye samaṇabrāhmaṇe etadavoca: esāvuso bhagavā vesāliyaṃ piṇḍāya
caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena acelassa pāthikaputtassa ārāmo
tenupasaṅkami divāvihārāya. Abhikkamathāyasmanto abikkamathāyasmanto. Sādhurūpānaṃ
samaṇānaṃ uttarimanussadhammā iddhipāṭihāriyaṃ bhavissatī' ti. Atha kho bhaggava,
abhiññātānaṃ abhiññātānaṃ nānātitthiyānaṃ samaṇabrāhmaṇānaṃ etadahosi: sādhurūpānaṃ
kira bho samaṇānaṃ uttarimanussadhammā iddhipāṭihāriyaṃ bhavissati. Handa vata bho
gacchāmā 'ti.

[PTS Page 017] [\q 17/]
19. Atha kho bhaggava, abhiññātā abhiññātā licchavī abhiññātā abhiññātā ca
brāhmaṇamahāsālā gahapatinecayikā nānātitthiyā samaṇabrāhmaṇā yena acelassa
pāthikaputtassa ārāmo tenupasaṅkamiṃsu. Sā esā bhaggava, parisā hoti3 anekasatā
anekasahassā. Assosi kho bhaggava, acelo pāthikaputto 'abhikkantā kira abhiññātā abhiññātā
licchavī, abhikkantā abhiññātā abhiññātā ca brāhmaṇamahāsālā, abhiññātā abhiññātā ca
brāhmaṇamahāsālā gahapatinecayikā nānātitthiyā samaṇabrāhmaṇā, samaṇo' pi gotamo
mayhaṃ ārāme divāvihāraṃ nisinno 'ti. Sutvānassa bhayaṃ chambhitattaṃ lomahaṃso
udapādi.

- - - - - - - - - - - - - - - -
1. Atha kho savāhaṃ (syā) 2. Nānātitthiya samaṇabrāhmaṇā (syā)
3. Mahā hoti (machasaṃ)

[BJT Page 028] [\x 28/]

20. Atha kho bhaggava, acelo pāthikaputto bhīto saṃviggo lomahaṭṭhajāto yena
tindukakhāṇuparibbājakārāmo1 tenupasaṅkami. Assosi kho bhaggava, sā parisā 'acelo kira
pāthikaputto bhīto saṃviggo lomahaṭṭhajāto yena tindukakhāṇuparibbājakārāmo
tenupasaṅkanto'ti. Atha kho bhaggava, sā parisā aññataraṃ purisaṃ āmantesi: ehi tvaṃ bho
purisa, yena tindukakhāṇuparibbājakārāmo yena acelo pāthikaputto tenupasaṅkami,
upasaṅkamitvā acelaṃ pāthikaputtaṃ evaṃ vadehi: abhikkamāvuso pāthikaputta, abhikkantā
abhiññātā abhiññātā licchavī, abhikkantā abhiññātā abhiññātā ca brāhmaṇamahāsālā
gahapatinecayikā nānātitthiyā samaṇabrāhmaṇā, samaṇo pi gotamo āyasmato ārāme
divāvihāraṃ nisinno. Bhāsitā kho pana te esā āvuso pāthikaputta, vesāliyaṃ parisatiṃ vācā:
samaṇo pi gotamo ñāṇavādo ahampi ñāṇavādo. Ñāṇavādo kho pana ñāṇavādena arahati
uttarimanussadhammā iddhipāṭihāriyaṃ dassetuṃ. [PTS Page 018 [\q 18/] .] Samaṇo ce
gotamo upaḍḍhapathaṃ āgaccheyya, ahampi upaḍḍhapathaṃ gaccheyyaṃ. Te tattha ubho
pi uttarimanussadhammā iddhipāṭihāriyaṃ kareyyāma. Ekaṃ ce samaṇo gotamo
uttarimanussadhammā iddhipāṭihāriyaṃ karissati, dvāhaṃ karissāmi, dve ce samaṇo gotamo
uttarimanussadhammā iddhipāṭihāriyāni karissati, cattārāhaṃ karissāmi. Cattāri ce samaṇo
gotamo uttarimanussadhammā iddhipāṭihāriyāni karissati, aṭṭhāhaṃ karissāmi. Iti
yāvatakaṃ samaṇo gotamo uttarimanussadhammā iddhipāṭihāriyaṃ karissati, tandiguṇaṃ
tandiguṇāhaṃ karissāmī 'ti. Abhikkamasseva2 kho āvuso pāthikaputta, upaḍḍhapathaṃ.
Sabbapaṭhamaṃ yeva āgantvā samaṇo gotamo āyasmato ārāme divāvihāraṃ nisinno'ti.

- - - - - - - - - - - - - - - -
1. Tiṇaḍukakhāṇu (machasaṃ)
2. Abhikkamayeva [pts]

[BJT Page 030] [\x 30/]

"Evaṃ bho "ti kho bhaggava, so puriso tassā parisāya paṭissutvā yena
tindukakhāṇuparibbājakārāmo yena acelo pāthikaputto tenupasaṅkami. Upasaṅkamitvā
acelaṃ pāthikaputtaṃ etadavoca: abhikkamāmuso pāthikaputta, abhikkantā abhiññātā
abhiññātā licchavī abhikkantā abhiññātā abhiññātā ca brāhmaṇamahāsālā gahapatinecayikā
nānātitthiyā samaṇabrāhmaṇā samaṇo' pi gotamo āyasmato ārāme divāvihāraṃ nisinno.
Bhāsitā kho pana te esā āvuso pāthikaputta, vesāliyaṃ parisatiṃ vācā: samaṇo pi gotamo
ñāṇavādo ahampi ñāṇavādo. Ñāṇavādo kho pana ñāṇavādena arahati
uttarimanussadhammā iddhipāṭihāriyaṃ dassetuṃ. Samaṇo ce gotamo upaḍḍhapathaṃ
āgaccheyya, ahampi upaḍḍhapathaṃ gaccheyyaṃ. Te tattha ubho' pi uttarimanussadhammā
iddhipāṭihāriyaṃ kareyyāma. Ekaṃ ce samaṇo gotamo uttarimanussadhammā
iddhipāṭihāriyaṃ karissati, dvāhaṃ karissāmi, dve ce samaṇo gotamo uttarimanussadhammā
iddhipāṭihāriyāni karissati, cattārāhaṃ karissāmi. Cattāri ve samaṇo gotamo
uttarimanussadhammā iddhipāṭihāriyāni karissati, aṭṭhāhaṃ karissāmi. Iti yāvatakaṃ
samaṇo gotamo uttarimanussadhammā iddhipāṭihāriyaṃ karissati tandiguṇaṃ
tanduguṇāhaṃ karissāmī "ti. Abhikkamasseva kho āvuso pāthikaputta, upaḍḍhapathaṃ.
Sabbapaṭhamaṃ yeva āgantvā samaṇo gotamo āyasmato ārāme divāvihāraṃ nisinno "ti.

21. Evaṃ vutte bhaggava, acelo pāthikaputto 'āyāmi āvuso, [PTS Page 019. [\q 19/] ]
Āyāmi āvuso, 'ti vatvā tattheva saṃsappati. Na sakkoti āsanāpi vuṭṭhātuṃ. Atha kho
bhaggava, so puriso acelaṃ pāthikaputtaṃ etadavoca: kiṃsu nāma te āvuso pāthikaputta,
pāvaḷā1 su nāma te pīṭhakasmiṃ allīnā pīṭhakaṃ su nāma te pāvaḷāsu allīnaṃ? 'Āyāmi
āvuso, āyāmi āvuso 'ti vatvā tattheva saṃsappati, na sakko'ti āsanā pi vuṭṭhātunti. Evampi
kho bhaggava, vuccamāno acelo pāṭhikaputto 'āyāmi āvuso, āyāmi āvuso'ti vatvā tattheva
saṃsappati, na sakko'ti āsanā' pi vuṭṭhātuṃ. Yadā kho so bhaggava, puriso aññāsi
'parābhūtarūpo ayaṃ acelo pāthikaputto, 'āyāmi āvuso āyāmi āvuso 'ti vatvā tattheva
saṃsappati. Na sakko'ti āsanā'pi vuṭṭhātunti, atha taṃ parisaṃ āgantvā evamārocesi:
parabhūtarūpo bho ayaṃ acelo pāthikaputto, 'āyāmi āvuso, āyāmi āvuso 'ti vatvā tattheva
saṃsappati, na sakko'ti āsanā' pi vuṭṭhātunti.

Evaṃ vutte ahaṃ bhaggava, taṃ parisaṃ etadavocaṃ: abhabbo kho āvuso acelo pāthikaputto
taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā mama
sammukhībhāvaṃ āgantuṃ. Sace pi'ssa evamassa 'ahaṃ taṃ vācaṃ appahāya taṃ cittaṃ
appahāya taṃ diṭṭhiṃ appaṭinissajjitvā samaṇassa gotamassa sammukhībhāvaṃ
gaccheyyanti. Muddhā pi tassa vipateyyā 'ti.

Paṭhamabhāṇavāro niṭṭhito.

- - - - - - - - - - - - - - - - - -
1. Pāvuḷā sīmu

[BJT Page 032] [\x 32/]

22. Atha kho bhaggava, aññataro licchavi mahāmatto uṭṭhāyāsanā taṃ parisaṃ etadavoca:
tena hi bho muhuttaṃ tāva āgametha yāvāhaṃ gacchāmi. [PTS Page 020. [\q 20/] ]
Appevanāma ahampi sakkuṇeyyaṃ acelaṃ pāthikaputtaṃ imaṃ parisaṃ ānetunti. Atha kho
so bhaggava, licchavi mahāmatto yena tindukakhāṇuparibbājakārāmo yena acelo
pāthikaputto tenupasaṅkami, upasaṅkamitvā acelaṃ pāthikaputtaṃ etadavoca.
Abhikkamāvuso pāthikaputta, abhikkantaṃ te seyyo, abhikkantā abhiññātā abhiññātā
licchavī abhikkantā abhiññātā abhiññātā ca brāhmaṇā mahāsālā gahapatinecayikā
nānātitthiyā samaṇabrāhmaṇā samaṇo' pi gotamo āyasmato ārāme divāvihāraṃ nisinno.
Bhāsitā kho pana te esā āvuso pāthikaputta, vesāliyaṃ parisatiṃ vācā 'samaṇo pi gotamo
ñāṇavādo ahamipi ñāṇavādo, ñāṇavādo kho pana ñāṇavādena arahati
uttarimanussadhammā iddhipāṭihāriyaṃ dassetuṃ. Samaṇo ce gotamo upaḍḍhapathaṃ
āgaccheyya, ahampi upaḍḍhapathaṃ gaccheyyaṃ. Te tattha ubho pi uttarimanussadhammā
iddhipāṭihāriyaṃ kareyyāma. Ekaṃ ce samaṇo gotamo uttarimanussadhammā
iddhipāṭihāriyaṃ karissati, dvāhaṃ karissāmi, dve ce samaṇo gotamo uttarimanussadhammā
iddhipāṭihāriyāni karissati, cattārāhaṃ karissāmi. Cattāri ce samaṇo gotamo
uttarimanussadhammā iddhipāṭihāriyāni karissati, aṭṭhāhaṃ karissāmi. Iti yāvatakaṃ
samaṇo gotamo uttarimanussadhammā iddhipaṭihāriyaṃ karissati, tandiguṇaṃ
tandiguṇāhaṃ karissāmī 'ti. Abhikkamasseva kho āvuso pāthikaputta, upaḍḍhapathaṃ.
Sabbapaṭhamaññeva āgantvā samaṇo gotamo āyasmato ārāme divā vihāraṃ nisinno. Bhāsitā
kho panesā āvuso pāthikaputta, samaṇena gotamena parisatiṃ vācā: 'abhabbo kho acelo
pāthikaputto taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā mama
sammukhībhāvaṃ āgantuṃ. Sace pi'ssa evamassa: ahaṃ taṃ vācaṃ appahāya taṃ cittaṃ
appahāya taṃ diṭṭhiṃ appaṭinissajjitvā samaṇassa gotamassa sammukhībhāvaṃ
gaccheyyanti, muddhaṃ pi tassa vipateyyā 'ti. Abhikkamāvuso pāthikaputta,
abhikkamaneneva te jayaṃ karissāma, samaṇassa gotamassa parājayanti. '

Evaṃ vutte bhaggava, acelo pāthikaputto 'āyāmi āvuso, āyāmi āvuso 'ti vatvā tattheva
saṃsappati na [PTS Page 021. [\q 21/] ] Sakko'ti āsanā' pi vuṭṭhātuṃ. Atha kho
bhaggava, licchavi mahāmatto acelaṃ pāthikaputtaṃ etadavoca: kiṃ su nāma te āvuso
pāthikaputta, pāvaḷāsu nāma te pīṭhakasmiṃ allīnā, pīṭhakaṃ su nāma te pāvaḷāsu allīnaṃ
'āyāmi āvuso, āyāmi āvuso 'ti vatvā tattheva saṃsappasi, na sakkosi āsanā'pi vuṭṭhātunti.

Evampi kho bhaggava, vuccamāno acelo pāthikaputto 'āyāmi āvuso, āyāmi āvuso 'ti vatvā
tattheva saṃsappati, na sakko' ti āsanā'pi vuṭṭhātuṃ. Yadā kho so bhaggava, licchavi
mahāmatto aññāsi parābhūtarūpo ayaṃ acelo pāthikaputto, āyāmi āvuso, āyāmi āvuso 'ti
vatvā tattheva saṃsappati, na sakko'ti āsanā'pi vuṭṭhātunti, atha taṃ parisaṃ āgantvā
evamārocesi: parābhūtarūpo bho acelo pāthikaputto, 'āyāmi āvuso āyāmi āvuso'ti vatvā
tattheva saṃsappati, na sakko'ti āsanā' pi vuṭṭhātunti.

[BJT Page 034] [\x 34/]

23. Evaṃ vutte ahaṃ bhaggava, taṃ parisaṃ etadavocaṃ: abhabbo kho āvuso, acelo
pāthikaputto taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā mama
sammukhībhāvaṃ āgantuṃ. Sace pi'ssa evamassa: 'ahaṃ taṃ vācaṃ appahāya taṃ cittaṃ
appahāya taṃ diṭṭhiṃ appaṭinissajjitvā samaṇassa gotamassa sammukhībhāvaṃ
gaccheyyanti, muddhā' pi tassa vipateyya. Sace pāyasmantānaṃ licchavīnaṃ evamassa:
'mayaṃ acelaṃ pāthikaputtaṃ varattāhi bandhitvā goyugehi āviñjeyyāmā'ti1. Tā varattā
chijjeraṃ pāthikaputto vā. Abhabbo acelo pāthikaputto taṃ vācaṃ appahāya [PTS Page 022.
[\q 22/] ] Taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā mama sammukhībhāvaṃ
āgantuṃ. Sace pi'ssa evamassa: 'ahaṃ taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ
appaṭinissajjitvā samaṇassa gotamassa sammukhībhāvaṃ gaccheyyanti, muddhā' pi tassa
vipateyyā'ti.
Atha kho bhaggava, jāliyo dārupattikantevāsī uṭṭhāyāsanā taṃ parisaṃ etadavoca: tena hi
bho muhuttaṃ tāva āgametha yāvāhaṃ gacchāmi, appevanāma ahampi sakkuṇeyyaṃ acelaṃ
pāthikaputtaṃ imaṃ parisaṃ ānetunti. Atha kho bhaggava, jāliyo dārupattikantevāsī yena
tindukakhāṇuparibbājakārāmo yena acelo pāthikaputto tenupasaṅkami. Upasaṅkamitvā
acelaṃ pāthikaputtaṃ etadavoca: abhikkamāvuso pāthikaputta, abhikkantaṃ te seyyo.
Abhikkantā abhiññātā abhiññātā licchavi abhikkantā abhiññātā abhiññātā ca
brāhmaṇamahāsālā gahapatinecayikā nānātitthiyā samaṇabrāhmaṇā, samaṇo' pi gotamo
āyasmato ārāme divāvihāraṃ nisinno. Bhāsitā kho pana te esā āvuso pāthikaputta, vesāliyaṃ
parisatiṃ vācā: samaṇo' pi gotamo ñāṇavādo ahampi ñāṇavādo. Ñāṇavādo kho pana
ñāṇavādena arahati uttarimanussadhammā iddhipāṭihāriyaṃ dassetuṃ. Samaṇo ce gotamo
upaḍḍhapathaṃ āgaccheyya, ahampi upaḍḍhapathaṃ gaccheyyaṃ. Te tattha ubho' pi
uttarimanussadhammā iddhipāṭihāriyaṃ kareyyāma. Ekaṃ ce samaṇo gotamo
uttarimanussadhammā iddhipāṭihāriyaṃ karissati, dvāhaṃ karissāmi, dve ce samaṇo gotamo
uttarimanussadhammā iddhipāṭihāriyāni karissati, cattārāhaṃ karissāmi. Cattāri ce samaṇo
gotamo uttarimanussadhammā iddhipāṭihāriyāni karissati, aṭṭhāhaṃ karissāmi. Iti
yāvatakaṃ samaṇo gotamo uttarimanussadhammā iddhipāṭihāriyaṃ karissati, tandiguṇaṃ
tandiguṇāhaṃ karissāmī' ti. Abhikkamasseva āvuso pāthikaputta, upaḍḍhapathaṃ.
Sabbapaṭhamaññeva āgantvā samaṇo gotamo āyasmato ārāme divāvihāraṃ nisinno. Bhāsitā
kho pana te esāvuso pāthikaputta, samaṇena gotamena parisatiṃ vācā: "abhabbo acelo
pāthikaputto taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā mama
sammukhībhāvaṃ āgantuṃ. Sace pi'ssa evamassa: ahaṃ taṃ vācaṃ appahāya taṃ cittaṃ
appahāya taṃ diṭṭhiṃ appaṭinissajjitvā samaṇassa gotamassa sammukhībhāvaṃ
gaccheyya'nti. Muddhā'pi tassa vipateyya. Sace'pāyasmantānaṃ licchavīnaṃ evamassa:
mayaṃ acelaṃ pāthikaputtaṃ varattāhi bandhitvā goyugehi āviñjeyyāmā 'ti. Tā varattā
chijjeraṃ pāthikaputto vā. Abhabbo ācelo pāthikaputto taṃ vācaṃ appahāya taṃ cittaṃ
appahāya taṃ diṭṭhiṃ appaṭinissajjitvā mama sammukhībhāvaṃ āgantuṃ. Sace pi'ssa
evamassa: 'ahaṃ taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā
samaṇassa gotamassa sammukhībhāvaṃ āgaccheyya'nti muddhā' pi tassa vipateyyā 'ti.
Abhikkamāvuso pāthikaputta, abhikkamaneneva te jayaṃ karissāma, samaṇassa gotamassa
parājayanti.

- - - - - - - - - - - - - - - -
1. Āviññeyyāmāti (sīmu)

[BJT Page 036] [\x 36/]

[PTS Page 023. [\q 23/] ] Evaṃ vutte bhaggava, acelo pāthikaputto 'āyāmi āvuso āyāmi
āvuso 'ti vatvā tattheva saṃsappati, na sakko'ti āsanā'pi vuṭṭhātuṃ. Atha kho bhaggava,
jāliyo dārupattikantevāsī acelaṃ pāthikaputtaṃ etadavoca: "kiṃsu nāma te āvuso
pāthikaputta, pāvaḷāsu nāma te pīṭhakasmiṃ allīnā, pīṭhakaṃ su nāma te pāvaḷāsu allīnaṃ.
'Āyāmi āvuso, āyāmi āvuso 'ti vatvā tattheva saṃsappasi, na sakkosi āsanā' pi vuṭṭhātunti?"

Evampi kho bhaggava, vuccamāno acelo pāthikaputto 'āyāmi āvuso, āyāmi āvuso 'ti vatvā
tattheva saṃsappati, na sakko'ti āsanā'pi vuṭṭhātunti. Yadā kho bhaggava, jāliyo
dārupattikantevāsī aññāsi parābhūtarūpo ayaṃ acelo pāthikaputto, 'āyāmi āvuso, āyāmi
āvuso 'ti vatvā tattheva saṃsappati, na sakko'ti āsanā' pi vuṭṭhātunti. Atha naṃ etadavoca:

24. 'Bhūtapubbaṃ āvuso pāthikaputta, sīhassa migarañño etadahosi: yannūnāhaṃ aññataraṃ
vanasaṇḍaṃ nissāya āsayaṃ kappeyyaṃ, tatrāsayaṃ kappetvā sāyaṇhasamayaṃ āsayaṃ
nikkhameyyaṃ, āsayā nikkhamitvā vijambheyyaṃ, vijambhitvā samantā catuddisā
anuvilokeyyaṃ, samantā catuddisā anuviloketvā tikkhattuṃ sīhanādaṃ nadeyyaṃ, tikkhattuṃ
sīhanādaṃ naditvā gocarāya pakkameyyaṃ, so varaṃ varaṃ vigasaṅghe1 vadhitvā
mudumaṃsāni mudumaṃsāni bhakkhayitvā tameva āsayaṃ ajjhupeyyanti. Atha kho so sīho
migarājā aññataraṃ vanasaṇḍaṃ nissāya āsayaṃ kappesi. Tatrāsayaṃ kappetvā
sāyaṇhasamayaṃ āsayā nikkhami. Āsayā nikkhamitvā vijambhi. Vijambhitvā samantā
catuddisā anuvilokesi. Samantā catuddisā anuviloketvā tikkhattuṃ sīhanādaṃ nadi.
Tikkhattuṃ sīhanādaṃ naditvā gocarāya pakakami. So varaṃ varaṃ vigasaṅghe vadhitvā
mudumaṃsāni mudumaṃsāni bhakkhayitvā tameva āsayaṃ ajjhupesi.

- - - - - - - - - - - - - - -
1. Migasaṅgā (sīmu. Syā. Kam)

[BJT Page 038] [\x 38/]

[PTS Page 024. [\q 24/] ] Tasseva kho āvuso pāthikaputta, sīhassa migarañño vighāse
saṃvaddho jarasigālo1 ditto ceva balavā ca. Atha kho āvuso tassa jarasigālassa etadahosi "
ko cāhaṃ ko sīho migarājā? Yannūnāhampi aññataraṃ vanasaṇḍaṃ nissāya āsayaṃ
kappeyyaṃ, tatrāsayaṃ kappetvā sāyanhasamayaṃ āsayā nikkhameyyaṃ, āsayā nikkhamitvā
vijambheyyaṃ, vijamhitvā samantā catuddisā anuvilokeyyaṃ, samantā catuddisā
anuviloketvā tikkhattuṃ sīhanādaṃ nadeyyaṃ, tikkhattuṃ sīhanādaṃ naditvā gocarāya
pakkameyyaṃ, so varaṃ varaṃ migasaṃghe vadhitvā mudumaṃsāni mudumaṃsāni
bhakkhayitvā tamevāsayaṃ ajjhupeyyanti.
Atha kho so āvuso jarasigālo aññataraṃ vanasaṇḍaṃ nissāya āsayaṃ kappesi. Tatrāsayaṃ
kappetvā sāyaṇhasamayaṃ āsayā nikkhami. Āsayā nikkhamitvā vijambhi. Vijambhitvā
samantā catuddisā anuvilokesi. Samantā catuddisā anuviloketvā tikkhattuṃ sīhanādaṃ
nadissāmī ti segālakaṃ yeva anadi, bheraṇḍakaṃ2 yeva anadi. Ko ca chavo segālako ko
pana sīhanādo!3

"Evameva kho tvaṃ āvuso pāthikaputta, sugatāpadānesu jīvamāno sugatātirittāni
bhuñjamāno tathāgate arahante sammāsambuddhe āsādetabbaṃ maññasi. Ko ca chavo
pāthikaputto4 kā ca tathāgatānaṃ arahantānaṃ sammāsambuddhānaṃ āsādanā!"Ti.

25. Yato kho bhaggava, jāliyo dārupattikantevāsī iminā opammena neva asakkhi acelaṃ
pāthikaputtaṃ tamhā āsanā cāvetuṃ, atha naṃ etadavoca:

- - - - - - - - - - - - - - - - -
1. Jarasiṅgālo (machasaṃ) 2. Bhedaṇḍakaṃ yeva (kam) 3. Ke ca jave siṃgāle ke pana
sīhanādehi (machasaṃ) 4. Ke ca chave pāthikaputte (machasaṃ)
[BJT Page 040] [\x 40/]
[PTS Page 025. [\q 25/] ] Sīho'ti attānaṃ samekkhiyāna
Amaññi kotthu migarājā, hamasmi,
Tatheva so segālakaṃ1 anadi
Ko ca chavo segālo2 ko pana sīhanādo! 'Ti.

Evameva kho tvaṃ āvuso pāthikaputto, sugatāpadānesu jīvamāno sugatātirittāni
bhuñjamāno tathāgate arahante sammāsambuddhe āsādetabbaṃ maññasi. Ko ca chavo
pāṭikaputto kā ca tathāgatānaṃ arahantānaṃ sammāsambuddhānaṃ āsādanā! 'Ti,

26. Yato kho bhaggava, jāliyo dārupattikantevāsi iminā'pi opammena neva asakkhi acelaṃ
pāthikaputtaṃ tamhā āsanā cāvetuṃ, atha naṃ etadavoca:

Amaññi anucaṅkamanaṃ
Attānaṃ vighāse samekkhiya
Yāvattānaṃ na passati
Kotthu tāva byaggho ti maññati
Tatheva so segālakaṃ1 anadi
Ko ca chavo segālo2 ko pana sīhanādo! 'Ti.

Evameva kho tvaṃ āvuso pāthikaputta, sugatāpadānesu jivamāno sugatātirittāni bhuñjamāno
tathāgate arahante sammāsambuddhe āsādetabbaṃ maññasi. Ko ca chavo pāthikaputto kā ca
tathāgatānaṃ arahantānaṃ sammāsambuddhānaṃ āsādanā! 'Ti.

27. Yato kho bhaggava, jāliyo dārupattikantevāsī iminā'pi [PTS Page 026. [\q 26/] ]
Opammena neva asakkhi acelaṃ pāthikaputtaṃ tamhā āsanā cāvetuṃ, atha naṃ etadavoca:

Bhutvāna bheke3 khaḷamūsikāyo
Kaṭasīsu khittāni ca koṇapāni4,
Mahāvane suññavane vivaḍḍho
Amaññi kotthu migarājāhamasmi.
Tatheva so segālakaṃ anadi
Ko ca chavo segālo ko pana sīhanādo!Ti.

Evameva kho tvaṃ āvuso pātikaputta, sugatapadānesu jīvamāno sugatātirittāni bhuñjamāno
tathāgate arahante sammāsambuddhe āsādetabbaṃ maññasi. Ko ca chavo pāthikaputto, kā
ca tathāgatānaṃ arahantānaṃ sammāsambuddhānaṃ āsādanā! 'Ti.

- - - - - - - - - - - - - - - -
1. Sigālakaṃ - machasaṃ 2. Segālo - machasaṃ, sīmu 3. Hiṅge (kam)
4. Kuṇapānī - syā

[BJT Page 042] [\x 42/]

Yato kho bhaggava, jāliyo dārupattikantevāsī iminā' pi opammena neva asakkhi acelaṃ
pāthikaputtaṃ tamhā āsanā cāvetuṃ, atha taṃ parisaṃ āgantvā evamārocesi: 'parābhūtarupo
bho acelo pāthikaputto, 'āyāmi āvuso, āyāmi āvuso 'ti vatvā tattheva saṃsappati, na sakko'ti
āsanā'pi vuṭṭhātunti. Evaṃ vutte ahaṃ bhaggava, taṃ parisaṃ etadavocaṃ:

"Abhabbo kho āvuso, acelo pāthikaputto taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ
diṭṭhiṃ appaṭinissajjitvā mama sammukhībhāvaṃ āgantuṃ. Sace pi'ssa evamassa: 'ahaṃ taṃ
vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā samaṇassa gotamassa
sammukhībhāvaṃ gaccheyyanti, muddhā' pi tassa vipateyya'. Sace' pāyasmantānaṃ
licchavīnaṃ evamassa: mayaṃ acelaṃ pāthikaputtaṃ varattāhi bandhitvā goyugehi [PTS Page
027. [\q 27/] ] Āviñjeyyāmāti, tā varattā chijjeraṃ pāthikaputto vā. Abhabbo pana acelo
pāthikaputto taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā mama
sammukhībhāvaṃ āgantuṃ. Sace pi'ssa evamassa: 'ahaṃ taṃ vācaṃ appahāya taṃ cittaṃ
appahāya taṃ diṭṭhiṃ appaṭinissajjitvā samaṇassa gotamassa sammukhībhāvaṃ
gaccheyyanti, muddhā' pi tassa vipateyyā"ti.

28. Atha khvāhaṃ bhaggava, taṃ parisaṃ dhammiyā kathāya
Sandassesiṃ samādapesiṃ samuttejesiṃ sampahaṃsesiṃ. Taṃ parisaṃ dhammiyā kathāya
sandassetvā samādapetvā samuttejetvā sampahaṃsetvā mahābhandhanā mokkhaṃ karitvā,
caturāsītipāṇasahassāni mahāviduggā uddharitvā, tejodhātuṃ samāpajjitvā sattatālaṃ
vehāsaṃ abbhuggantvā aññaṃ sattatālampi acciṃ1 abhinimminitvā pajjalitvā dhūmāyitvā2
mahāvane kūṭāgārasālāya paccuṭṭhāsiṃ. Atha kho bhaggava, sunakkhatto licchaviputto
yenāhaṃ tenupasaṅkami, upasaṅkamitvā maṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ
nisinnaṃ kho ahaṃ bhaggava, sunakkhattaṃ licchaviputtaṃ etadavocaṃ: taṃ kimmaññasi
sunakkhatta, yatheva te ahaṃ acelaṃ pāthikaputtaṃ ārabbha byākāsiṃ, tatheva taṃ vipakkaṃ
aññathā vā? Ti. "Yatheva me bhante, bhagavā acelaṃ pāthikaputtaṃ ārabbha byākāsi, tatheva
taṃ vipakkaṃ no aññathā" ti.

- - - - - - - - - - - - - - - - - - -
1. Aggī. (Syā) 2. Dhumāyitvā (machasaṃ)

[BJT Page 044] [\x 44/]

"Taṃ kimmaññasi sunakkhatta, yadi evaṃ sante kataṃ vā hoti, uttarimanussadhammā
iddhipāṭihāriyaṃ akataṃ vā? "Ti.

"Addhā kho pana bhante, evaṃ sante kataṃ hoti, uttarimanussadhammā iddhipāṭihāriyaṃ
[PTS Page 028. [\q 28/] ] No akatanti. "

"Evampi kho maṃ tvaṃ moghapurisa, uttarimanussadhammā iddhipāṭihāriyaṃ karontaṃ
evaṃ vadesi: na hi pana me bhante, bhagavā uttarimanussadhammā iddhipāṭihāriyaṃ karotī'
ti. Passa moghapurisa, tañca te idaṃ aparaddhanti. "

Evampi kho bhaggava, sunakkhatto licchaviputto mayā vuccamāno apakkameva imasmā
dhammavinayā yathā taṃ āpāyiko nerayiko.

Aggaññapaññattikathā

29. Aggaññañcāhaṃ bhaggava, pajānāmi, tañca pajānāmi tato ca uttaritaraṃ pajānāmi, tañca
pajānanaṃ na parāmasāmi, aparāmasato ca me paccattaññeva nibbuti viditā, yadabhijānaṃ
tathāgato no anayaṃ āpajjati.

Santi bhaggava, eke samaṇabrāhmaṇā issarakuttaṃ brahmakuttaṃ ācariyakaṃ aggaññaṃ
paññāpenti. Tyāhaṃ upasaṅkamitvā evaṃ vadāmi: "saccaṃ kira tumhe āyasmanto
issarakuttaṃ brahmakuttaṃ ācariyakaṃ aggaññaṃ paññapethā? "Ti. Te ca me evaṃ puṭṭhā
'āmo'ti1 paṭijānanti. Tyāhaṃ evaṃ vadāmi: "kathaṃvihitakaṃ pana2 tumhe āyasmanto
issarakuttaṃ brahmakuttaṃ ācariyakaṃ aggaññaṃ paññapethā"ti. Te mayā puṭṭhā na
sampāyanti. Asampāyantā mamaññeva paṭipucchanti. Tesāhaṃ puṭṭho byākaromi:

- - - - - - - - - - - - - - - - - - - -
1. Āmāti (syā) 2. Kathaṃ vihikataṃ no pana (kam)

[BJT Page 046] [\x 46/]

30. Hoti kho so āvuso samayo yaṃ kadāci karahaci dīghassa addhuno accayena ayaṃ loko
saṃvaṭṭati. Saṃvaṭṭamāne loke yebhuyyena sattā ābhassarasaṃvattanikā honti. Te tattha
honti manomayā pītibhakkhā sayampabhā antalikkhacarā subhaṭṭhāyino, ciraṃ
dīghamaddhānaṃ tiṭṭhanti. Hoti kho so āvuso samayo yaṃ kadāci karahaci dīghassa
addhuno accayena ayaṃ loko vivaṭṭati, vivaṭṭamāne loke suññaṃ brahmavimānaṃ
pātubhavati. Atha kho [PTS Page 029. [\q 29/] ] Aññataro1 satto āyukkhayā vā
puññakkhayā vā ābhassarakāyā cavitvā suññaṃ brahmavimānaṃ upapajjati. So tattha hoti
manomayo pītibhakkho sayampabho antalikkhacaro subhaṭṭhāyi, ciraṃ dīghamaddhānaṃ
tiṭṭhati. Tassa tattha ekakassa dīgharattaṃ nivusitattā anabhirati paritassanā uppajjati: "aho
vata aññe pi sattā itthattaṃ āgaccheyyunti". Atha aññatare pi sattā āyukkhayā vā
puññakkhayā vā ābhassarakāyā cavitvā suññaṃ brahmavimānaṃ upapajjanti tassa sattassa
sahabyataṃ. Te pi tattha honti manomayā pītibhakkhā sayampahā antalikkhacarā
subhaṭṭhāyino ciraṃ dīghamaddhānaṃ tiṭṭhanti. Tatrā'vuso yo so satto paṭhamaṃ
upapanno, tassa evaṃ hoti: ahamasmi brahmā mahābrahmā abhibhū anabhibhūto
aññadatthudaso vasavattī issaro kattā nimmātā saṭṭhā2 sajitā3 vasī pitā bhūtabhavyānaṃ.
Mayā ime sattā nimmitā. Taṃ kissa hetu? Mamañhi pubbe etadahosi: "aho vata aññe' pi sattā
itthattaṃ āgaccheyyunti. Iti mamañca manopaṇidhi, ime ca sattā itthattaṃ āgatā"ti.

- - - - - - - - - - - - - - - - - - - - -
1. Atha aññataro (syā [pts] 2. Seṭṭho (sababatva) 3. Sañjitā [pts] sajjitā (syā, kam)

[BJT Page 048] [\x 48/]

Ye pi te sattā pacchā upapannā, tesampi evaṃ hoti: 'ayaṃ kho bhavaṃ brahmā mahābrahmā
abhibhū anabhibhūto aññadatthudaso vasavattī issaro kattā nimmātā saṭṭhā sajitā vasī pitā
bhūtabhavyānaṃ. Iminā mayaṃ bhotā brahmunā nimmitā. Taṃ kissa hetu? Imañhi mayaṃ
addasāma idha paṭhamaṃ uppannaṃ, mayaṃ panamhā pacchā uppannā'ti. [PTS Page 030.
[\q 30/] ] Tatrā'vuso, yo so satto paṭhamaṃ uppanno. So dīghāyukataro ca hoti
vaṇṇavantataro ca mahesakkhataro ca. Ye pana te sattā pacchā uppannā, te appāyukatarā
ca honti dubbaṇṇatarā ca appesakkhatarā ca. hānaṃ kho panetaṃ āvuso, vijjati yaṃ
aññataro satto tamhā kāyā cavitvā itthattaṃ āgacchati. Itthattaṃ āgato samāno agārasmā
anagāriyaṃ pabbajati. Agārasmā anagāriyaṃ pabbajito samāno ātappamanvāya
padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya
tathārūpaṃ cetosamādhiṃ phusati, yathā samāhite citte taṃ pubbenivāsaṃ anussarati, tato
paraṃ nānussaratī' ti. So evamāha: yo kho so bhavaṃ brahmā mahābrahmā abhibhū
anabhibhūto aññadatthudaso vasavattī issaro kattā nimmātā saṭṭhā sajitā vasī pitā
bhūtabhavyānaṃ, yena mayaṃ bhotā brahmunā nimmitā, so nicco dhuvo sassato1
avipariṇāmadhammo sassatisamaṃ tatheva ṭhassati. Ye pana mayaṃ ahumhā tena bhotā
brahmunā nimmitā, te mayaṃ aniccā addhuvā2 appāyukā cavanadhammā itthattaṃ āgatā' ti.
Evaṃvihitakaṃ no tumhe āyasmanto issarakuttaṃ brahmakuttaṃ ācariyakaṃ aggaññaṃ
paññāpethā"ti. Te evamāhaṃsu: "evaṃ kho no āvuso gotama sutaṃ yathevāyasmā gotamo
āhā"ti aggaññañcāhaṃ bhaggava, pajānāmi tañca pajānāmi tato ca uttaritaraṃ pajānāmi, tañca
pajānanaṃ na parāmasāmi, aparāmasato ca me paccattaññeva nibbuti viditā, yadabhijānaṃ
tathāgato no anayaṃ āpajjati.

- - - - - - - - - - - - - - - - - -
1. Sassato dighāyuko (syā. Kam) 2. Addhuvā asassatā. (Syā. Kam)

[BJT Page 050] [\x 50/]

31. Santi bhaggava, eke samaṇabrāhmaṇā khiḍḍāpadosikaṃ ācariyakaṃ aggaññaṃ
paññāpenti. Tyāhaṃ upasaṅkamitvā evaṃ vadāmi: saccaṃ kira tumhe āyasmanto
khiḍḍāpadosikaṃ ācariyakaṃ aggaññaṃ paññāpethā? Ti" te ca me evaṃ puṭṭhā 'āmo'ti
paṭijānanti. [PTS Page 031. [\q 31/] ] Tyāhaṃ evaṃ vadāmi: kathaṃvihitakaṃ no pana
tumhe āyasmanto khiḍḍāpadosikaṃ ācariyakaṃ aggaññaṃ paññāpethā? Ti. Te mayā puṭṭhā
na sampāyanti. Asampāyantā mamaññeva paṭipucchanti. Tesāhaṃ puṭṭho byākaromi:
santāvuso, khiḍḍāpadosikā nāma devā. Te ativelaṃ hassakhiḍḍāratidhammasamāpannā
viharanti tesaṃ ativelaṃ hassakhiḍḍāratidhammasamāpannānaṃ, 1 viharataṃ sati
sammussati.
Satiyā sammosā2 te devā tamhā kāyā cavanti. hānaṃ kho panetaṃ āvuso vijjati, yaṃ
aññataro satto tamhā kāyā cavitvā itthattaṃ āgacchati. Itthattaṃ āgato samāno agārasmā
anagāriyaṃ pabbajati. Agārasmā anagāriyaṃ pabbajito samāno ātappamanvāya
padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya
tathārūpaṃ cetosamādhiṃ phusati yathā samāhite citte taṃ pubbenivāsaṃ anussarati tato
paraṃ nānussaratī' ti. So evamāha: ye kho te bhonto devā na khiḍḍāpadosikā te na ativelaṃ
hassakhiḍḍāratidhammasamāpannā viharanti. Tesaṃ na ativelaṃ
hassakhiḍḍāratidhammasamāpannānaṃ viharataṃ sati na sammussati.
Satiyā asammosā te devā tamhā kāyā na cavanti. Niccā dhuvā sassatā avipariṇāmadhammā
sassatisamaṃ tatheva ṭhassanti. Ye pana mayaṃ ahumhā khiḍḍāpadosikā te mayaṃ ativelaṃ
hasasakhiḍaḍāratidhamamasamāpananā viharataṃ. Hassakhiḍḍāratidhammasamāpannānā
viharimhā. Tesaṃ no ativelaṃ hassakhiḍḍāratidhammasamāpannānaṃ viharataṃ sati
sammussi. Satiyā sammosā evaṃ3 mayaṃ tamhā kāyā cutā aniccā addhuvā appāyukā
cavanadhammā itthattaṃ āgatā"ti.
- - - - - - - - - - - - - - - - - - - -

1. Hāsakhiḍḍārati dhammasamāpannā (kam)
2. Satiyā sammosāya (syā) 3. Sammosā evaṃ [pts.]

[BJT Page 052] [\x 52/]

Evaṃvihitakaṃ [PTS Page 032. [\q 32/] ] No tumhe āyasmanto khiḍḍāpadosikaṃ
ācariyakaṃ aggaññaṃ paññapethā? Ti. Te evamāhaṃsu: evaṃ kho no āvuso, gotama sutaṃ
yathevāyasmā gotamo āhā' ti. Aggaññañcāhaṃ bhaggava, pajānāmi tañca pajānāmi tato ca
uttaritaraṃ pajānāmi, tañca pajānanaṃ na parāmasāmi, aparāmasato ca me paccattaññeva
nibbuti viditā, yadabhijānaṃ tathāgato no anayaṃ āpajjati.

31. Santi bhaggava, eke samaṇabrāhmaṇā manopadosikaṃ ācariyakaṃ aggaññaṃ paññapenti.
Tyāhaṃ upasaṅkamitvā evaṃ vadāmi: saccaṃ kira tumhe āyasmanto manopadosikaṃ
ācariyakaṃ aggaññaṃ paññapethā? Ti. Te ca me evaṃ puṭṭhā 'āmo'ti paṭijānanti. Tyāhaṃ
evaṃ vadāmi: kathaṃvihitakaṃ no pana tumhe āyasmanto manopadosikaṃ ācariyakaṃ
aggaññaṃ paññapethā? Ti. Te mayā puṭṭhā na sampāyanti. Asampāyantā mamaññeva
paṭipucchanti. Tesāhaṃ puṭṭho byākaromi: santāvuso, manopadosikā nāma devā. Te
ativelaṃ aññamaññaṃ upanijjhāyanti. Te ativelaṃ aññamaññaṃ upanijjhāyantā
aññamaññamhi cittāni padūsenti. Aññamaññaṃ paduṭṭhacittā kilantakāyā kilantacittā te
devā tamhā kāyā cavanti. hānaṃ kho panetaṃ āvuso, vijjati yaṃ aññataro satto tamhā kāyā
cavitvā itthattaṃ āgacchati, itthattaṃ āgato samāno agārasmā anagāriyaṃ pabbajati. Agārasmā
anāgariyaṃ pabbajito samāno ātappamanvāya padhānamanvāya anuyogamanvāya
appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati yathā
samāhite citte taṃ pubbenivāsaṃ anussarati tato paraṃ nānussaratī ti. So evamāha: ye kho te
bhonto devā na manopadosikā te nātivelaṃ aññamaññaṃ upanijjhāyanti. Te nātivelaṃ
aññamaññaṃ upanijjhāyantā aññamaññamhi cittāni nappadūsenti. Aññamaññamhi1
appaduṭṭhacittā akilantakāyā akilantacittā2 te devā [PTS Page 033. [\q 33/] ] Tamhā
kāyā na cavanti niccā dhuvā sassatā avipariṇāmadhammā
Sassatisamaṃ tatheva ṭhassanti. Ye pana mayaṃ ahumhā manopadosikā te mayaṃ ativelaṃ
aññamaññaṃ upanijjhāyimhā.

- - - - - - - - - - - - - - - - - - - - -
1. Aññamaññaṃ - sīmu 2. Akilantacittā tamhā - machasaṃ

[BJT Page 054] [\x 54/]

Te mayaṃ ativelaṃ aññamaññaṃ upanijjhāyantā aññamaññambhi cittāni padūsayimhā1. Te
mayaṃ aññamaññamhi paduṭṭhacittā kilantakāyā kilantacittā evaṃ mayaṃ2 tamhā kāyā cutā
aniccā addhuvā asassatā appāyukā cavanadhammā itthattaṃ āgatā"ti. Evaṃvihitakaṃ no
tumhe āyasmanto manopadosikaṃ ācariyakaṃ aggaññaṃ paññapethā? "Ti. Te evamāhaṃsu:
"evaṃ kho no āvuso gotama, sutaṃ yathecāyasmā gotamo āhā"ti.

Aggaññañcāhaṃ bhaggava, pajānāmi, tañca pajānāmi tato ca uttaritaraṃ pajānāmi, tañca
pajānanaṃ na parāmasāmi, aparāmasato ca me paccattaññeva nibbuti viditā, yadabhijānaṃ
tathāgato no anayaṃ āpajjati.

32. Santi bhaggava, eke samaṇabrāhmaṇā adhiccasamuppannaṃ ācariyakaṃ aggaññaṃ
paññapenti. Tyāhaṃ upasaṅkamitvā evaṃ vadāmi: saccaṃ kira tumhe āyasmanto
adhiccasamuppannaṃ ācariyakaṃ aggaññaṃ paññapethā? Ti. Te ca me evaṃ puṭṭhā 'āmo'ti
paṭijānanti. Tyāhaṃ evaṃ vadāmi: kathaṃvihitakaṃ no pana tumhe āyasmanto
adhiccasamuppannaṃ ācariyakaṃ aggaññaṃ paññapethā? Ti. Te ca mayā puṭṭhā na
sampāyanti. Asampāyantā mamaññeva paṭipucchanti. Tesāhaṃ puṭṭho byākaromi:
santāvuso, asaññasattā nāma devā. Saññuppādā ca pana te devā tamhā kāyā cavanti. hānaṃ
kho panetaṃ āvuso vijjati, yaṃ aññataro satto tamhā kāyā cavitvā itthattaṃ āgacchati,
itthattaṃ āgato samāno agārasmā anagāriyaṃ pabbajati. Agārasmā anagāriyaṃ pabbajito
samāno ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya
sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati yathā samāhite citte taṃ
saññuppādaṃ anussarati tato paraṃ nānussaratī' ti. So evamāha: adhiccasamuppanno attā ca
loko ca. Taṃ kissa hetu? [PTS Page 034. [\q 34/] ] Ahaṃ pubbe nāhosiṃ, so'mhi etarahi
ahutvā santatāya3 pariṇato"ti. Evaṃvihitakaṃ no pana tumhe āyasmanto
adhiccasamuppannaṃ ācariyakaṃ aggaññaṃ paññapethā"ti. Te evamāhaṃsu: 'evaṃ kho no
āvuso, gotama sutaṃ yathecāyasmā gotamo āhā "ti. Aggaññañcāhaṃ bhaggava, pajānāmi,
tañca pajānāmi, tato ca uttaritaraṃ pajānāmi, tañcapajānanaṃ na parāmasāmi, aparāmasato
ca me paccattaññeva nibbuti viditā, yadabhijānaṃ tathāgato no anayaṃ āpajjati.

- - - - - - - - - - - - - - - - - - - - -
1. Padosayimhā (syā) 2. Kilantacittā eva mayaṃ [pts] kilantacittā (machasaṃ) 3. Satatatāya
[pts]

[BJT Page 056] [\x 56/]

33. Evaṃvādiṃ kho maṃ bhaggava, evamakkhāyiṃ eke samaṇabrāhmaṇā asatā tucchā musā
abhūtena abbhācikkhanti: "viparīto samaṇo gotamo bhikkhavo ca. Samaṇo gotamo
evamāha: yasmiṃ samaye subhaṃ vimokkhaṃ upasampajja viharati sabbaṃ tasmiṃ samaye
asubhantveva1 pajānātī ti. Na kho panāhaṃ bhaggava evaṃ vadāmi: yasmiṃ samaye subhaṃ
vimokkhaṃ upasampajja viharati. Sabbaṃ tasmiṃ samaye asubhanteva pajānātī'ti2. Evaṃ ca
khvāhaṃ bhaggava, vadāmi: yasmiṃ samaye subhaṃ vimokkhaṃ upasampajja
Viharati, subhantveva tasmiṃ samaye pajānātī'ti.

"Te' ca bhante, viparītā ye bhagavantaṃ viparītato dahanti bhikkhavo ca. Evaṃ pasanno
ahaṃ bhante bhagavati, [PTS Page 035. [\q 35/] ] Pahoti ca me bhagavā tathā dhammaṃ
desetuṃ yathā ahaṃ subhaṃ vimokkhaṃ upasampajja vihareyyanti. "

"Dukkaraṃ kho evaṃ bhaggava, tayā aññadiṭṭhikena aññakhantikena aññarucikena
aññatrāyogena aññatrācariyakena subhaṃ vimokkhaṃ upasampajja viharituṃ. Iṅgha tvaṃ
bhaggava, yo ca te ayaṃ mayi pasādo, tameva tvaṃ sādhukamanurakkhā "ti.

"Sace taṃ bhante, mayā dukkaraṃ aññadiṭṭhikena aññakhantikena aññarucikena
aññatrāyogena aññatra ācariyakena subhaṃ vimokkhaṃ upasampajja viharituṃ, yo ca me
ayaṃ bhante, bhagavati pasādo, tamevāhaṃ sādhukamanurakkhissāmī "ti.

Idamavo ca bhagavā. Attamano bhaggavagotto paribbājako bhagavato bhāsitaṃ abhinandi'
ti.

Pāthikasuttaṃ niṭṭhitaṃ paṭhamaṃ.

- - - - - - - - - - - - - - - -
1. Asubhanetava (syā - [pts] 2. Sañjānātīti [pts] 3. Divādivasseca(syā [pts]

[BJT Page 058] [\x 58/]

2.

Udumbarikasuttaṃ.

1. [PTS Page 036] [\q 36/] evaṃ me sutaṃ:

Ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate. Tena kho pana samayena
nigrodho paribbājako udumbarikāya paribbājakārāme paṭivasati mahatiyā
paribbājakaparisāya saddhiṃ tiṃsamattehi paribbājakasatehi. Atha kho sandhāno gahapati
divā divassa1 rājagahā nikkhami bhagavantaṃ dassanāya. Atha kho sandhānassa gahapatissa
etadahosi: akālo kho tāva bhagavantaṃ dassanāya, paṭisallīno bhagavā,
manobhāvaniyānampi bhikkhūnaṃ asamayo dassanāya. Paṭisallīnā manobhāvanīyā bhikkhū.
Yannūnāhaṃ yena udumbarikāya paribbajākārāmo yena nigrodho paribbājako
tenupasaṅkameyyanti.

2. Atha kho sandhāno gahapati yena udumbarikāya paribbājakārāmo yena nigrodho
paribbājako tenupasaṅkami. Tena kho pana samayena nigrodho paribbājako mahatiyā
paribbājakaparisāya saddhiṃ nisinno hoti unnādinīyā uccāsaddamahāsaddāya anekavihitaṃ
tiracchānakathaṃ kathentiyā - seyyathīdaṃ: rājakathaṃ corakathaṃ [PTS Page 037] [\q 37/]
mahāmattakathaṃ senākathaṃ bhayakathaṃ yuddhakathaṃ annakathaṃ pānakathaṃ
Vatthakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ
nigamakathaṃ nagarakathaṃ janapadakathaṃ itthikathaṃ purisakataṃ
Sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ nānattakataṃ
lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ iti vā. Addasā kho nigrodho
paribbājako sandhānaṃ gahapatiṃ dūrato' va āgacchantaṃ. Disvā sakaṃ parisaṃ saṇṭhapesi:
appasaddā bhonto hontu, mā bhonto saddamakattha. Ayaṃ samaṇassa gotamassa sāvako
āgacchati sandhāno gahapati. Yāvatā kho pana samaṇassa gotamassa sāvakā gihī
odātavasanā rājagahe paṭivasanti, ayaṃ tesaṃ aññataro sandhāno gahapati. Appasaddakāmā
kho panete āyasmanto appasaddavinītā appasaddassa vaṇṇavādino. Appevanāma
appasaddaṃ parisaṃ viditvā upasaṅkamitabbaṃ maññeyyā ti. Evaṃ vutte te paribbājakā
tuṇhī ahesuṃ.

- - - - - - - - - - - - - - - -
1. Divā divasseva. (Syā [pts]

[BJT Page 060] [\x 60/]

9. Atha kho sandhāno gahapati yena nigrodho paribbājako tenupasaṅkami, upasaṅkamitvā
nigrodhena paribbājakena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārānīyaṃ vītisāretvā
ekamantaṃ nisīdi. Ekamantaṃ nisinno kho sandhāno gahapati nigrodhaṃ paribbājakaṃ
etadavoca: aññathā kho ime bhonto aññatitthiyā paribbājakā saṃgamma samāgamma
unnādino uccāsaddamahāsaddā [PTS Page 038] [\q 38/] anekavihitaṃ tiracchānakathaṃ
iti vā anuyuttā viharanti - seyyathīdaṃ rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ
bhayakathaṃ yuddhakathaṃ annakathaṃ pānakathaṃ
Vatthakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ
nigamakathaṃ nagarakathaṃ janapadakathaṃ itthikathaṃ purisakataṃ
Sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ nānattakataṃ
lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ aññathā kho1 pana so bhagavā
araññe vanapatthāni pannāni senāsanāni paṭisevanti appasaddāni appanigghosāni
vijanavātāni manussarāhaseyyakāni paṭisallānasāruppānī'ti.

Evaṃ vutte nigrodho paribbājako sandhānaṃ gahapatiṃ etadavoca: yagghe gahapati
jāneyyāsi, kena samaṇo gotamo saddhiṃ sallapati? Kena sākacchaṃ samāpajjati? Kena
paññāveyyattiyaṃ āpajjati. Suññāgārahatā samaṇassa gotamassa paññā, aparisāvacaro
samaṇo gotamo, nālaṃ sallāpāya. So antamantāneva1 sevati. Seyyathāpi nāma go kāṇā
pariyantacārinī antamantāneva sevati. Evameva suññāgārahatā samaṇassa gotamassa
paññā, aparisāvacaro samaṇo gotamo, nālaṃ sallāpāya. So antamantāneva sevati. Iṅgha
gahapati, samaṇo gotamo imaṃ parisaṃ āgaccheyya, ekapañheneva naṃ saṃsādeyyāma2
tucchakumbhica naṃ maññe orodheyyāmā'ti.

4. Assosi kho bhagavā dibbāya sotadhātuyā visuddhāya atikkantamānusakāya sandhānassa
gahapatissa nigrodhena paribbājakena saddhiṃ imaṃ kathāsallāpaṃ. Atha kho bhagavā
gijjhakuṭā pabbatā orohitvā yena [PTS Page 039] [\q 39/] sumāgadhāya tīre
moranivāpo tenupasaṅkami. Upasaṅkamitvā sumāgadhāya tīre moranivāpe abhokāse
caṅkami. Addasā kho nigrodho paribbājako bhagavantaṃ sumāgadhāya tīre moranivāpe
abbhokāse caṅkamantaṃ. Disvāna sakaṃ parisaṃ saṇṭhapesi: appasaddā bhonto bhontu, mā
bhonto saddamakattha. Ayaṃ samaṇo gotamo sumāgadhāya tīre moranivāpe abbhokāse
caṅkamati. Appasaddakāmo kho pana so āyasmā, appasaddassa vaṇṇavādī. Appevanāma
appasaddaṃ parisaṃ viditvā upasaṅkamitabbaṃ maññeyya. Sace samaṇo gotamo imaṃ
parisaṃ āgaccheyya, imaṃ taṃ pañhaṃ puccheyyāma 'ko nāma so bhante, bhagavato
dhammo yena bhagavā sāvake vineti yena bhagavatā sāvakā vinītā assāsappattā paṭijānanti
ajjhāsayaṃ ādibrahmacariyanti? Evaṃ vutte te paribbājakā tuṇhī ahesuṃ.

- - - - - - - - - - - - - - - - - 1. Aññathā ca pana [pts] antapantāneva (syā) 2. Saṃhareyyāma
(kam)

[BJT Page 062] [\x 62/]

Tapojigucchāvādā

5. Atha kho bhagavā yena nigrodho paribbājako tenupasaṅkami. Atha kho nigrodho
paribbājako bhagavantaṃ etadavoca: etu kho bhante bhagavā, svāgataṃ bhante bhagavato.
Cirassaṃ kho bhante, bhagavā imaṃ pariyāyamakāsi yadidaṃ idhāgamanāya. Nisīdatu
bhante bhagavā, idamāsanaṃ paññattanti.
Nisīdi bhagavā paññatte āsane. Nigrodho pi kho paribbājako aññataraṃ nicaṃ āsanaṃ
gahetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho nigrodhaṃ paribbājakaṃ bhagavā
etadavoca: 'kāyanuttha nigrodha etarahi kathāya sannisinnā? Kā ca pana vo antarā kathā
vippakatā? Ti. [PTS Page 040] [\q 40/] evaṃ vutte nigrodho paribbājako bhagavantaṃ
etadavoca: "idha mayaṃ bhante, addasāma bhagavantaṃ sumāgadhāya tīre moranivāpe
abbhokāse caṅkamantaṃ. Disvāna evaṃ avocumhā: sace samaṇo gotamo imaṃ parisaṃ
āgaccheyya, imaṃ taṃ pañhaṃ puccheyyāma: ko nāma so bhante, bhagavato dhammo yena
bhagavā sāvake vineti, yena bhagavatā sāvakā vinītā assāsappattā paṭijānanti ajjhāsayaṃ
ādibrahmacariyanti? "Ayaṃ kho no bhante, antarā kathā vippakatā, atha bhagavā
anuppatto"ti.

"Dujjānaṃ kho panetaṃ nigrodha, tayā aññadiṭṭhikena aññakhantikena aññarucikena
aññatrāyogena aññatrācariyakena 'yenāhaṃ sāvake vinemi, yena mayā sāvakā vinītā
assāsappattā paṭijānanti ajjhāsayaṃ ādibrahmacariyanti. Iṅgha, tvaṃ maṃ nigrodha sake
ācāriyake adhijegucche pañhaṃ puccha "kathaṃ santā nu kho bhante, tapojigucchā
paripuṇṇā hoti, kathaṃ aparipuṇṇā? "Ti.

6. Evaṃ vutte te paribbājakā unnādino uccāsaddā mahāsaddā ahesuṃ, "acchariyaṃ vata bho
abbhūtaṃ vata bho samaṇassa gotamassa mahiddhikatā mahānubhāvatā, yatra hi nāma
sakavādaṃ ṭhapessati, paravādena pavāressatī "ti. Atha kho nigrodho paribbājako te
paribbājake appasadde katvā, bhagavantaṃ etadavoca: "mayaṃ kho bhante tapo jigucchāvādā
tapojigucchāsārā1 tapojigucchaṃ allīnā2 viharāma. Kathaṃ santā nu kho bhante, tapojigucchā
paripuṇṇā hoti, kathaṃ aparipuṇṇā? "Ti

- - - - - - - - - - - - - - - - -
1. Tapojigucchā sārodā (kam) 2. Tapojigucajā allinā (machasaṃ)

[BJT Page 064] [\x 64/]

"Idha nigrodha tapassī acelako hoti, muttācāro hatthāpalekhano,1 naehibhadantiko,
natiṭṭhabhadantiko, nābhihaṭaṃ [PTS Page 041] [\q 41/] na uddissakaṭaṃ na
nimantanaṃ sādiyati. So na kumbhimukhā paṭigaṇhāti, na kalopimukhā paṭigaṇhāti. Na
eḷakamantaraṃ, na daṇḍamantaraṃ, na musalamantaraṃ, na dvinnaṃ bhuñjamānānaṃ, na
gabbhiniyā, na pāyamānāya, na purisantaragatāya, na saṃkittīsu, na yattha sā uṭṭhito hoti,
na yattha makkhikā saṇḍasaṇḍacārinī, na macchaṃ, na maṃsaṃ, na suraṃ, na merayaṃ, na
thusodakaṃ pivati. So ekāgāriko vā hoti ekālopiko, dvāgāriko vā hoti dvā lopiko, sattāgāriko
vā hoti sattālopiko. Ekissāpi dattiyā yāpeti, dvihi pi dattīhi yāpeti, tīhi pi dattīhi yāpeti,
catūhi pi dattīhi yāpeti, pañcahi pi dattīhi yāpeti, chahi pi dattīhi yāpeti, sattahi pi dattīhi
yāpeti. Ekāhikampi āhāraṃ āhāreti, dvāhikampi2 āhāraṃ āhāreti, tīhikampi āhāraṃ āhāreti,
catūhikampi āhāraṃ āhāreti, pañcāhikampi āhāraṃ āhāreti, chāhikampi āhāraṃ āhāreti,
sattāhikampi āhāraṃ āhāreti iti evarūpaṃ addhamāsikampi
pariyāyabhattabhojanānuyogamanuyutto viharati.

So sākabhakkho vā hoti, sāmākabhakkho vā hoti, nivārabhakkho vā hoti, daddulabhakkho
vā hoti, haṭabhakkho vā hoti, kaṇabhakkho vā hoti, ācāmabhakkho vā hoti,
piññākabhakkho vā hoti, tiṇabhakkho vā hoti, gomayabhakkho vā hoti, vanamūlaphalāhāro
yāpeti pavattaphalabhojī.

- - - - - - - - - - - - - - - - - - - -
1. Hatthāvalekhano (kam) 2. Dvīhitampi (machasaṃ)

[BJT Page 066] [\x 66/]

7. So sāṇāni pi dhāreti, masāṇāni pi dhāreti, chavadussāni pi dhāreti, paṃsukulānipi dhāreti,
tirīṭāni pi dhāreti, ajināni pi dhāreti, ajinakkhipampi dhāreti, kusacīrampi dhāreti,
Vākacīrampi dhāreti, phalakacīrampi dhāreti, kesakambalampi dhāreti, vāḷakambalampi
dhāreti, ulūkapakkhampi dhāreti.

Kesamassulocako pi hoti kesamassulocanānuyogamanuyutto, [PTS Page 042] [\q 42/]
ubbhaṭṭhako pi1 hoti āsanapaṭikkhitto, ukkuṭiko pi hoti ukkuṭikappadhānamanuyutto,
kaṇṭakāpassayiko pi hoti kaṇṭakāpasse seyyaṃ kappeti, phalakaseyyampi kappeti,
thaṇḍilaseyyampi kappeti, ekapassayiko pi hoti rajojalladharo, abbhokāsiko[C1] pi hoti
yathāsatthatiko, vekaṭiko pi hoti vikaṭabhojanānuyogamanuyutto, āpānako pi hoti
āpānakattamanuyutto, sāyaṃtatiyakampi udakorohanānuyogamanuyutto viharati.

Taṃ kimmaññasi nigrodha, yadi evaṃ sante tapojigucchā paripuṇṇā vā hoti aparipuṇṇā vā?
Ti.

Addhā kho bhante, evaṃ sante tapojigucchā paripuṇṇā hoti no aparipuṇaṇā" ti.

Tapo upakkilesā

8. "Evaṃ paripuṇṇāya pi kho ahaṃ nigrodha, tapojigucchāya anekavihite upakkilese
vadāmī"ti.

"Yathākathaṃ pana bhante, bhagavā evaṃ paripuṇṇāya tapojigucchāya anekavihite
upakkilese vadatī? Ti.

"Idha nigrodha, tapassī tapaṃ samādiyati. So tena tapasā attamano hoti
paripuṇṇasaṃkappo. Yampi kho nigrodha, tapassī tapaṃ samādiyati, so tena tapasā
attamano hoti paripuṇṇasaṃkappo, ayampi kho nigrodha, tapassino upakkileso' hoti.

- - - - - - - - - - - - - - - -
1. Ubhaṭṭhakopi (syā) ubbhaṭako pi (kam)


[BJT Page 068] [\x 68/]

Puna ca paraṃ nigrodha, tapassi tapaṃ samādiyati. So tena tapasā attānukkaṃseti paraṃ
vambheti. Yampi nigrodha, tapassī tapaṃ samādiyati. So tena tapasā attānukkaṃseti paraṃ
vambheti, ayampi nigrodha, tapassino upakkileso hoti.

Puna ca paraṃ nigrodha, tapassī tapaṃ samādiyati. So tena tapasā majjati mucchati
pamādamāpajjati1 yampi nigrodha, tapassī tapaṃ samādiyati, so tena tapasā [PTS Page 043]
[\q 43/] majjati mucchati pamādamāpajjati, ayampi ko nigrodha, tapassino upakkileso
hoti.

Puna ca paraṃ nigrodha, tapassī tapaṃ samādiyati. So tena tapasā lābhasakkārasilokaṃ
abhinibbatteti. So tena lābhasakkārasilokena attamano hoti paripuṇṇasaṃkappo. Yampi
nigrodha, tapassī tapaṃ samādiyati, so tena tapasā lābhasakkārasilokaṃ abhinibbatteti, so
tena lābhasakkārasilokena attamano hoti paripuṇṇasaṃkappo. Ayampi kho nigrodha,
tapassino upakkileso hoti.

Puna ca paraṃ nigrodha, tapassī tapaṃ samādiyati. So tena tapasā lābhasakkārasilokaṃ
abhinibbatteti. So tena lābhasakkārasilokena attānukkaṃseti paraṃ vambheti. Yampi
nigrodha, tapassī tapaṃ samādiyati, so tena tapasā lābhasakkārasilokaṃ abhinibbatteti, so
tena lābhasakkārasilokena attānukkaṃseti, paraṃ vambheti. Ayampi kho nigrodha, tapassino
upakkileso hoti.

Puna ca paraṃ nigrodha, tapassī tapaṃ samādiyati. So tena tapasā lābhasakkārasilokaṃ
abhinibbatteti. So tena lābhasakkārasilokena majjati mucchati pamādamāpajjati. Yampi kho
nigrodha, tapassī tapaṃ samādiyati, so tena tapasā lābhasakkārasīlokaṃ abhinibbatteti, so
tena lābhasakkārasilokena majjati mucchati pamāda māpajjati. Ayampi kho nigrodha,
tapassino upakkileso hoti.

Puna ca paraṃ nigrodha, tapassī tapaṃ samādiyati, bhojanesu vodāsaṃ āpajjati 'idaṃ me
khamati, idaṃ me nakkhamatī'ti. So yañca2 khvassa nakkhamati taṃ sāpekkho pajahati, yaṃ
panassa khamati taṃ gathito3 mucchito ajjhopanno anādīnavadassāvi anissaraṇapañño
paribhuñjati yampi kho nigrodha, tapassī tapaṃ samādiyati, bhojanesu vodāsaṃ āpajjati
'idaṃ me khamati, idaṃ me nakkhamatī'ti. So yañca2 khvassanakkhamati taṃ sāpekkho
pajahati, yaṃpanassa khamati taṃ gathito3 mucchito ajjhopanno anādīnavadassāvi
anissaraṇapañño paribhuñjati. Ayampi kho nigrodha, tapassino upakkileso hoti.

- - - - - - - - - - - - - - - -
1. Madamāpajjati - syā 2. Yaṃhi [pts 3.] Gathito (sīmu)

[BJT Page 070] [\x 70/]

[PTS Page 044] [\q 44/] puna ca paraṃ nigrodha, tapassī tapaṃ samādiyati
lābhasakkārasilokanikantihetu 'sakkarissanti maṃ rājāno rājamahāmattakhattiyā brāhmaṇā
gahapatikā titthiyā'ti. Yampi nigrodha, tapassī tapaṃ samādiyati
lābhasakkārasilokanikantihetu 'sakkarissanti maṃ rājāno rājamahāmattiyā brāhmaṇā
gahapatikā titthiyā'ti. Ayampi kho nigrodha, tapassino upakkileso hoti.

Puna ca paraṃ nigrodha, tapassī aññataraṃ samaṇaṃ vā brāhmaṇaṃ vā apasādetā1 hoti:
kimpanāyaṃ sambahulājivo2 sabbaṃ sambhakkheti seyyathīdaṃ mūlabījaṃ khandhabījaṃ
phalubījaṃ aggabījaṃ bījabījameva pañcamaṃ asanivicakkaṃ dantākuṭaṃ
samaṇappavādenāti yampi nigrodha, tapassī aññataraṃ samaṇaṃ vā brāhmaṇaṃ vā
apasādetā1 hoti: kimpanāyaṃ sambahulājivo2 sabbaṃ sambhakkheti seyyathīdaṃ mūlabījaṃ
khandhabījaṃ phalubījaṃ aggabījaṃ bījabījameva pañcamaṃ asanivicakkaṃ dantākūṭaṃ
samaṇappavādenāti ayampi kho nigrodha, tapassino upakkileso hoti.

9. Puna ca paraṃ nigrodha, tapassī passati aññataraṃ samaṇaṃ vā brāhmaṇaṃ vā kulesu
sakkarīyamānaṃ garukarīyamānaṃ mānīyamānaṃ pūjīyamānaṃ disvā tassa evaṃ hoti'
'imañhi nāma sambahulājīvaṃ kulesu sakkaronti garukaronti mānenti pūjenti, maṃ pana
tapassiṃ lūkhājīviṃ kulesu na sakkaronti na garukaronti na mānenti na pūjentī'ti. Iti so
issāmacchariyaṃ kulesu uppādetā hoti. Yampi kho nigrodha, tapassī passati aññataraṃ
samaṇaṃ vā brāhmaṇaṃ vā kulesu sakkarīyamānaṃ garukarīyamānaṃ mānīyamānaṃ
pūjīyamānaṃ disvā tassa evaṃ hoti 'imañhi nāma sambahulājīvaṃ kulesu sakkaronti
garukaronti mānenti pūjenti, maṃ pana tapassiṃ lūkhājīviṃ kulesu na sakkaronti na garu
karonti na mānenti na pūjentī'ti. Iti so issāmacchariyaṃ kulesu uppādenā hoti. Ayamapi kho
nigrodha, tapassino upakkileso hoti.

Puna ca paraṃ nigrodha tapassī āpātakanisādī3 hoti. Yampi kho nigrodha, tapassī
āpātakanisādī hoti. Ayampī kho nigrodha, tapassino no upakkileso hoti.

Puna ca paraṃ nigrodha, tapassī attānaṃ ādassayamāno kulesu carati idampi me tapasmiṃ
idampi me tapasminti. Yampi kho nigrodha, tapassī attānaṃ ādassayamāno kulesu carati
idampi me tapasmiṃ idampi me tapasminti ayampi kho nigrodha, tapassino upakkileso hoti.

[PTS Page 045] [\q 45/] puna ca paraṃ nigrodha, tapassī kiñcideva paṭicchannaṃ sevati
so 'khamati te idanti?' Puṭṭho samano akkhamamānaṃ āha 'khamatī'ti khamamānaṃ āha
'nakkhamatī'ti. Iti so sampajānamusā bhāsitā hoti. Yampi kho nigrodha, tapassī kiñcideva
paṭicchannaṃ sevati so 'khamati te idanti?' Puṭṭho samano akkhamamānaṃ āha 'khamatī'ti
khamamānaṃ āha 'nakkhamatī'ti. Iti so sampajānamusā bhāsitā hoti ayampi kho nigrodha,
tapassino upakkileso hoti.

Puna ca paraṃ nigrodha, tapassī tathāgatassa santaññeva pariyāyaṃ anuññeyyaṃ nānujānāti.
Yampi kho nigrodha tapassī tathāgatassa santaññeva pariyāyaṃ anuññeyyaṃ nānujānāti.
Ayampi kho nigrodha, tapassino upakkileso hoti.

- - - - - - - - - - - - - - -
1. Apasāretā (kam) 2. Bahulājivo [pts] 3. Āpāthakanisādi (sīmu)

[BJT Page 072] [\x 72/]

Puna ca paraṃ nigrodha, tapassī kodhano hoti upanāhī. Yampi nigrodha, tapassī kodhano
hoti upanāhī, ayampī kho nigrodha, tapassino upakkileso hoti.

Puna ca paraṃ nigrodha, tapassī makkhi hoti paḷāsī1. Yampi nigrodha, tapassī makkhī hoti
paḷāsi, ayampi kho nigrodha, tapassino upakkileso hoti.

Puna ca paraṃ nigrodha, tapassī ussukī hoti maccharī. Yampi nigrodha, tapassī ussukī hoti
maccharī, ayampi kho nigrodha, tapassino upakkileso hoti.
Puna ca paraṃ nigrodha, tapassī saṭho hoti māyāvī. Yampi nigrodha, tapassī saṭho hoti
māyāvī, ayampi kho nigrodha, tapassino upakkileso hoti.
Puna ca paraṃ nigrodha, tapassī thaddho hoti atimānī. Yampi nigrodha, tapassī thaddho
hoti atimānī, ayampi kho nigrodha, tapassino upakkileso hoti.
Puna ca paraṃ nigrodha, tapassī pāpiccho hoti pāpikānaṃ icchānaṃ vasaṃ gato. Yampi
nigrodha, tapassī pāpiccho hoti pāpikānaṃ icchānaṃ vasaṃ gato, ayampi kho nigrodha,
tapassino upakkileso hoti.
Puna ca paraṃ nigrodha, tapassī micchādiṭṭhiko hoti antaggāhikāya diṭṭhiyā samannāgato.
Yampi nigrodha, tapassī micchādiṭṭhiko hoti antaggāhikāya diṭṭhiyā samannāgato, ayampi
kho nigrodha, tapassino upakkileso hoti.
Puna ca paraṃ nigrodha, tapassī sandiṭṭhiparāmāsi hoti ādhānaggāhī duppaṭinissaggī.
Yampi nigrodha, tapassī sandiṭṭhiparāmāsi hoti ādhānaggāhī duppaṭinissaggī, ayampi kho
nigrodha, tapassino upakkileso hoti.

Taṃ kimmaññasi nigrodha, yadi me tapojigucchā upakkilesā vā anupakkilesā vā? Ti.

"Addhā kho ime bhante, tapojigucchā upakkilesā no anupakkilesā. hānaṃ kho panetaṃ
bhante vijjati, yaṃ idhekacco tapassī sabbeheva imehi upakkilesehi samannāgato assa, ko
pana vādo aññataraññatarenā? "Ti.

Parisuddhapapaṭikappattikathā

10. Idha nigrodha, tapassī tapaṃ samādiyati. So tena tapasā na attamano hoti na
paripuṇṇasaṃkappo. Yampi nigrodha, tapassī tapaṃ samādiyati, so tena tapasā na attamano
[PTS Page 046] [\q 46/] hoti na paripuṇṇasaṃkappo. Evaṃ so tasmiṃ ṭhāne parisuddho
hoti.

Puna ca paraṃ nigrodha, tapassī tapaṃ samādiyati. So tena tapasā na attānukkaṃseti, na
paraṃ vambheti. Yampi nigrodha, tapassī tapaṃ samādiyati, so tena tapasā na
attānukkaṃseti, na paraṃ vambheti. Evaṃ so tasmiṃ ṭhāne parisuddho hoti.

11. Puna ca paraṃ nigrodha, tapassī tapaṃ samādiyati so tena tapasā na majjati na mucchati
na pamādamāpajjati. Yampi nigrodha, tapassī tapaṃ samādiyati. So tena tapasā na majjati na
mucchati na pamādamāpajjati, evaṃ so tasmiṃ ṭhāne parisuddho hoti.

- - - - - - - - - - - - - - - - - - -
1. Palāsi (syā, [pts] 2. Upakkilesā hoti (kam)

[BJT Page 074] [\x 74/]

Puna ca paraṃ nigrodha, tapassī tapaṃ samādiyati. So tena tapasā lābhasakkārasilokaṃ
abhinibbatteti. So tena lābhasakkārasilokena na attamano hoti na paripuṇṇasaṃkappo.
Yampi nigrodha, tapassī tapaṃ samādiyati so tena tapasā lābhasakkārasilokaṃ abhinibbatteti,
so tena lābhasakkārasilokena na attamano hoti na paripuṇṇasaṃkappo. Evaṃ so tasmiṃ
ṭhāne parisuddho hoti.

Puna ca paraṃ nigrodha, tapassī tapaṃ samādiyati. So tena tapasā lābhasakkārasilokaṃ
abhinibbatteti. So tena lābhasakkārasilokena na attānukkaṃseti na paraṃ vambheti. Yampi
nigrodha, tapassī tapaṃ samādiyati so tena tapasā lābhasakkārasilokaṃ abhinibbatteti so tena
lābhasakkārasilokena na attānukkaṃseti na paraṃ vambheti. Evaṃ so tasmiṃ ṭhāne
parisuddho hoti.

Puna ca paraṃ nigrodha, tapassī tapaṃ samādiyati. So tena tapasā lābhasakkārasilokaṃ
abhinibbatteti. So tena lābhasakkārasilokena na majjati na mucchati na pamādamāpajjati.
Yampi nigrodha, tapassī tapaṃ samādiyati so tena tapasā lābhasakkārasilokaṃ abhinibbatteti
so tena lābhasakkārasalokena na majjati na mucchati na pamādamāpajjati. Evaṃ so tasmiṃ
ṭhāne parisuddho hoti.

Puna ca paraṃ nigrodha, tapassī tapaṃ samādiyati bhojanesu na vodāsaṃ āpajjati 'idaṃ me
khamati, idaṃ me nakkhamatī'ti. So yañca khvassa nakkhamati taṃ anapekkho pajahati, yaṃ
panassa khamati taṃ agathito amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño
paribhuñjati, evaṃ so tasmiṃ ṭhāne parisuddho hoti.

Puna ca paraṃ nigrodha, tapassī na tapaṃ samādiyati, lābhasakkārasilokanikantihetu
'sakkarissanti maṃ rājāno rājamahāmattā khattiyā brāhmaṇā gahapatikā titthiyā 'ti. Evaṃ so
tasmiṃ ṭhāne parisuddho hoti.

[BJT Page 076] [\x 76/]

Puna ca paraṃ nigrodha, tapassī aññataraṃ samaṇaṃ vā brāhmaṇaṃ vā nāpasāretā hoti:
kimpanāyaṃ [PTS Page 047] [\q 47/] sambahulājivo sabbaṃ sambhakkheti seyyathīdaṃ,
mūlabījaṃ khandhabījaṃ phalubījaṃ aggabījaṃ bījabījameva pañcamaṃ, asanivicakkaṃ
dantakūṭaṃ samaṇappavādenāti, evaṃ so tasmiṃ ṭhāne parisuddho hoti.

Puna ca paraṃ nigrodha, tapassī passati aññataraṃ samaṇaṃ vā brāhmaṇaṃ vā kulesu
sakkarīyamānaṃ garukarīyamānaṃ mānīyamānaṃ pūjīyamānaṃ. Disvā tassa na evaṃ hoti:
imañhi nāma sambahulājīviṃ kulesu sakkaronti garukaronti mānenti pūjenti, maṃ pana
tapassiṃ lukhājiviṃ kulesu na sakkaronti na garukaronti na mānenti na pūjentī ti, iti so
issāmacchariyaṃ kulesu anuppādetā hoti, evaṃ so tasmiṃ ṭhāne parisuddho hoti.

Puna ca paraṃ nigrodha, tapassī na āpātakanisādī hoti evaṃ so tasmiṃ ṭhāne parisuddho
hoti.

Puna ca paraṃ nigrodha, tapassī na attānaṃ ādassayamāno kulesu carati ' idampi me
tapasmiṃ, idampi me tapasminti', evaṃ so tasmiṃ ṭhāne parisuddho hotī.

Puna ca paraṃ nigrodha, tapassī na kiñcideva paṭicchannaṃ sevati, so 'khamati te idanti?'
Puṭṭho samāno akkhamamānaṃ āha nakkhamatī ti, khamamānaṃ āha khamatī ti, iti so
sampajānamusā na bhāsitā hoti. Evaṃ so tasmiṃ ṭhāne parisuddho hoti.

Puna ca paraṃ nigrodha, tapassī tathāgatassa vā tathāgatasāvakassa vā dhammaṃ
desentassa santaṃ yeva pariyāyaṃ anuññeyyaṃ anujānāti. Evaṃ so tasmiṃ ṭhāne parisuddho
hoti.

Puna ca paraṃ nigrodha, tapassī akkodhano hoti anupanāhī. Yampi nigrodha, tapassī
akkodhano hoti anupanāhī. Evaṃ so tasmiṃ ṭhāne parisuddho hoti.

[BJT Page 078] [\x 78/]

Puna ca paraṃ nigrodha, tapassī amakkhī hoti apalāsī. Yampi nigrodha, tapassī amakkhī
hoti apalāsī, evaṃ so tasmiṃ ṭhāne parisuddho hoti.

Puna ca paraṃ nigrodha, tapassī anussukī hoti amaccharī. Yampi nigrodha, tapassī
anussukī hoti amaccharī. Evaṃ so tasmiṃ ṭhāne parisuddho hoti.

Puna ca paraṃ nigrodha, tapassī asaṭho hoti amāyāvī. Yampi nigrodha, tapassī asaṭho hoti
amāyāvī, evaṃ so tasmiṃ ṭhāne parisuddho hoti.

Puna ca paraṃ nigrodha, tapassī atthaddho hoti [PTS Page 048] [\q 48/] anatimānī.
Yampi nigrodha, tapassī atthaddho hoti anatimānī, evaṃ so tasmiṃ ṭhāne parisuddho hoti.

Puna ca paraṃ nigrodha, tapassī na pāpiccho hoti na pāpikānaṃ icchānaṃ vasaṃ gato, yampi
nigrodha, tapassī na pāpiccho hoti na pāpikānaṃ icchānaṃ vasaṃ gato, evaṃ so tasmiṃ ṭhāne
parisuddho hoti.

Puna ca paraṃ nigrodha, tapassī na micchādiṭṭhiko hoti na antaggāhikāya diṭṭhiyā
samannāgato. Yampi nigrodha, tapassī na micchādiṭṭhiko hoti na antaggāhikāya diṭṭhiyā
samannāgato, evaṃ so tasmiṃ ṭhāne parisuddho hoti.

Puna ca paraṃ nigrodha, tapassī na sandiṭṭhiparāmāsi hoti na ādhānaggāhī
suppaṭinissaggī, yampi nigrodha, tapassī na sandiṭṭhiparāmāsi hoti na ādhānaggāhī
suppaṭinissaggī, evaṃ so tasmiṃ ṭhāne parisuddho hoti.

"Taṃ kimmaññasi nigrodha? Yadi evaṃ sante tapojigucchā parisuddhā vā hoti
aparisuddhāvā? "Ti

Addhā kho bhante, evaṃ sante tapojigucchā parisuddhā hoti no aparisuddhā, aggappattā ca
sārappattā cā "ti.

"Na kho nigrodha, ettāvatā tapojigucchā aggappattā ca hoti sārappattā ca. Api ca kho
papaṭikappattā va1 hotī "ti.

Parisuddhatacappattakatā - kathā

12. "Kittāvatā pana bhante, tapojigucchā aggappattā ca hoti sārappattā ca. Sādhu me bhante,
bhagavā tapojigucchāya aggaññeva pāpetu sāraññeva pāpetū "ti.

"Idha nigrodha, tapassī cātuyāmasaṃvarasaṃvuto hoti. Kathañca nigrodha, tapassī
cātuyāmasaṃvarasaṃvuto hoti?

- - - - - - - - - - - - - - - -

1. Papaṭikapattāva (kam)

[BJT Page 080] [\x 80/]
Idha nigrodha, tapassī na pāṇamatipāteti, na pāṇamatipātāpayati, na pāṇamatipātayato
samanuñño [PTS Page 049] [\q 49/] hoti, na adinnaṃ ādiyati, na adinnaṃ ādiyāpeti, na
adinnaṃ ādiyato samanuñño hoti, na musā bhaṇati, na musā bhaṇāpeti, na musā bhaṇato
samanuñño hoti, na bhāvitamāsiṃsati, na bhāvitamāsiṃsāpeti, na bhāvitamāsiṃsato
samanuñño hoti. Evaṃ kho nigrodha, tapassī cātuyāmasaṃvarasaṃvuto hoti. Yato kho
nigrodha, tapassī cātuyāsamasaṃvarasaṃvuto hoti, aduṃ cassa hoti tapassitāya. So abhiharati
no hīnāyāvattati.

So vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ
vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. So pacchābhattaṃ piṇḍapātapaṭikkanto nisīdati
pallaṅkaṃ ābhujitvā, ujuṃ kāyaṃ paṇidhāya, parimukhaṃ satiṃ upaṭṭhapetvā. So abhijjhaṃ
loke pahāya vigatābhijjhena cetasā viharati, abhijjhāya cittaṃ parisodheti. Byāpādapadosaṃ
pahāya abyāpannacitto viharati, sabbapāṇabhūtahitānukampī byāpādapadosā cittaṃ
parisodheti, thīnamiddhaṃ pahāya vigatathīnamiddho viharati, ālokasaññi sato sampajāno
thīnamiddhā cittaṃ parisodheti. Uddhaccakukkuccaṃ pahāya anuddhato viharati. Ajjhattaṃ
vūpasantacitto uddhaccakukkuccā cittaṃ parisodheti. Vicikicchaṃ pahāya tiṇṇavicikiccho
viharati, akathaṅkathi kusalesu dhammesu, vicikicchāya cittaṃ parisodheti. So ime
pañcanīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe, mettāsahagatena cetasā
ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ. Iti uddhamadho
tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena [PTS Page
050] [\q 50/] mahaggatena appamāṇena averena abyāpajjena pharitvā viharati.
Karuṇāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā
catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ
karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā
viharati. Muditāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ,
tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ
muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā
viharati. Upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā
tatiyaṃ, tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ
upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā
viharati.

[BJT Page 082] [\x 82/]

Taṃ kimmaññasi nigrodha, yadi evaṃ sante tapojigucchā parisuddhā vā hoti. No
aparisuddhā,

"Addhā kho bhante, evaṃ sante tapojigucchā parisuddhā hoti no aparisuddhā, aggappattā ca
sārappattā' cā "ti.

"Na kho nigrodha, ettāvatā tapojigucchā aggappattā ca hoti sārappattā ca, api ca kho
tacappattā hotī "ti.

Parisuddhapheggupattakatā - kathā.

13. "Kittāvatā ca kho pana bhante, tapojigucchā aggappattā ca hoti sārappattā ca? Sādhu me
bhante, bhagavā tapojigucchāya aggaññeva pāpetu sāraññeva pāpetū "ti.

"Idha nigrodha, tapassī cātuyāmasaṃvarasaṃvuto hoti. Kathañca pana nigrodha, tapassī
cātuyāmasaṃvarasaṃvuto hoti?
Idha nigrodha, tapassī na pāṇamatipāteti, na pāṇamatipātāpayati, na pāṇamatipātayato
samanuñño hoti, na adinnaṃ ādiyati, na adinnaṃ ādiyāpeti, na adinnaṃ ādiyato samanuñño
hoti, na musā bhaṇati, na musā bhaṇāpeti, na musā bhaṇato samanuñño hoti, na
bhāvitamāsiṃsati, na bhāvitamāsiṃsāpeti, na bhāvitamāsiṃsato samanuñño hoti. Evaṃ kho
nigrodha, tapassī evaṃ cātuyāmasaṃvarasaṃvuto hoti. Yato kho nigrodha, tapassī
cātuyāsamasaṃvarasaṃvuto hoti, aduṃ cassa hoti tapassitāya. So abhiharati no hīnāyāvattati.

So vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ
vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. So pacchābhattaṃ piṇḍapātapaṭikkanto nisīdati
pallaṅkaṃ ābhujitvā, ujuṃ kāyaṃ paṇidhāya, parimukhaṃ satiṃ upaṭṭhapetvā. So abhijjhaṃ
loke pahāya vigatābhijjhena cetasā viharati, abhijjhāya cittaṃ parisodheti. Byāpādapadosaṃ
pahāya abyāpannacitto viharati, sabbapāṇabhūtahitānukampī byāpādapadosā cittaṃ
parisodheti, thīnamiddhaṃ pahāya vigatathīnamiddho viharati, ālokasaññī sato sampajāno
thīnamiddhā cittaṃ parisodheti. Uddhaccakukkuccaṃ pahāya anuddhato viharati, ajjhattaṃ
vūpasantacitto uddhaccakukkuccā cittaṃ parisodheti. Vicikicchaṃ pahāya tiṇṇavicikiccho
viharati, akathaṅkathi kusalesu dhammesu, vicikicchāya cittaṃ parisodheti. So ime
pañcanīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe, mettāsahagatena cetasā
ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ. Iti uddhamadho
tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena
mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. Karuṇāsahagatena cetasā
ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ. Iti uddhamadho
tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ karuṇāsahagatena cetasā vipulena
mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. Muditāsahagatena cetasā
ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ. Iti uddhamadho
tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ muditāsahagatena cetasā vipulena
mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. Upekkhāsahagatena cetasā
ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ. Iti uddhamadho
tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena
mahaggatena appamāṇena averena abyāpajjena pharitvā viharati.

So anekavihitaṃ pubbenivāsaṃ anussarati, seyyathīdaṃ ekampi jātiṃ dve pi jātiyo tisso pi
jātiyo catasso pi jātiyo pañca pi jātiyo dasa pi jātiyo vīsampi jātiyo tiṃsampi jātiyo
cattāḷīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi [PTS Page 051] [\q 51/]
jātisatasahassampi, anekānipi jātisatāni anekāni pi jātisahassāni anekāni pi
jātisatasahassāni, aneke pi saṃvaṭṭakappe aneke pi vivaṭṭakappe aneke pi
saṃvaṭṭavivaṭṭakappe: amutrāsiṃ evannāmo evaṃgotto evaṃvaṇṇo evamāhāro
evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra udapādiṃ. Tatrāpāsiṃ
evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī
evamāyupariyanto. So tato cuto idhūpapanno "ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ
pubbenivāsaṃ anussarati.

Taṃ kimmaññasi nigrodha, yadi evaṃ sante tapojigucchā parisuddhā vā hoti aparisuddhā
vā? "Ti.

[BJT Page 084] [\x 84/]

"Addhā kho bhante, evaṃ sante tapojigucchā parisuddhā hoti no aparisuddhā, aggappattā ca
sārappattā cā "ti.

"Na kho nigrodha, ettāvatā tapojigucchā aggappattā ca hoti sārappattā ca. Api ca kho
phegaguppattā hotī "ti.

Parisuddha agagappattasārappattakatā - kathā

14. "Kittāvatā pana bhante, tapojigucchā aggappattā ca hoti sārappattā ca? Sādhu me bhante,
bhagavā tapojigucchāya aggaññeva pāpetu sāraññeva pāpetū "ti.

"Idha nigrodha, tapassī cātuyāmasaṃvarasaṃvuto hoti. Kathañca nigrodha, tapassī
cātuyāmasaṃvarasaṃvuto hoti?
Idha nigrodha, tapassī na pāṇamatipāteti, na pāṇamatipātāpayati, na pāṇamatipātayato
samanuñño hoti, na adinnaṃ ādiyati, na adinnaṃ ādiyāpeti, na adinnaṃ ādiyato samanuñño
hoti, na musā bhaṇati, na musā bhaṇāpeti, na musā bhaṇato samanuñño hoti, na
bhāvitamāsiṃsati, na bhāvitamāsiṃsāpeti, na bhāvitamāsiṃsato samanuñño hoti. Evaṃ kho
nigrodha, tapassī cātuyāmasaṃvarasaṃvuto hoti. Yato kho nigrodha, tapassī
cātuyāsamasaṃvarasaṃvuto hoti, aduṃ cassa hoti tapassitāya. So abhiharati no hīnāyāvattati.

So vivittaṃ sonāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ
vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. So pacchābhattaṃ piṇḍapātapaṭikkanto nisīdati
pallaṅkaṃ ābhujitvā, ujuṃ kāyaṃ paṇidhāya, parimukhaṃ satiṃ upaṭṭhapetvā. So abhijjhaṃ
loke pahāya vigatābhijjhena cetasā viharati, abhijjhāya cittaṃ parisodheti. Byāpādapadosaṃ
pahāya abyāpannacitto viharati, sabbapāṇabhūtahitānukampī byāpādapadosā cittaṃ
parisodheti, thīnamiddhaṃ pahāya vigatathīnamiddho viharati, ālokasaññi sato sampajāno
thīnamiddhā cittaṃ parisodheti. Uddhaccakukkuccaṃ pahāya anuddhato viharati ajjhattaṃ
vūpasantacitto uddhaccakukkuccā cittaṃ parisodheti. Vicikicchaṃ pahāya tiṇṇavicikiccho
viharati, akathaṅkathī kusalesu dhammesu, vicikicchāya cittaṃ parisodheti. So ime
pañcanīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe, mettāsahagatena cetasā
ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ. Iti uddhamadho
tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena
mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. Karuṇāsahagatena cetasā
ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ. Iti uddhamadho
tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ karuṇāsahagatena cetasā vipulena
mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. Muditāsahagatena cetasā
ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ. Iti uddhamadho
tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ muditāsahagatena cetasā vipulena
mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. Upekkhāsahagatena cetasā
ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ. Iti uddhamadho
tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena
mahaggatena appamāṇena averena abyāpajjena pharitvā viharati.

So anekavihitaṃ pubbenivāsaṃ anussarati, seyyathīdaṃ ekampi jātiṃ dve pi jātiyo tisso pi
jātiyo catasso pi jātiyo pañca pi jātiyo dasa pi jātiyo vīsampi jātiyo tiṃsampi jātiyo
cattāḷīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi, anekāni
pi jātisatāni anekāni pi jātisahassāni anekāni pi jātisatasahassāni, aneke pi saṃvaṭṭakappe
aneke pi vivaṭṭakappe aneke pi saṃvaṭṭavivaṭṭakappe: amutrāsiṃ evannāmo evaṃgotto
evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto
amutra udapādiṃ. Tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro
evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapanno "ti. Iti sākāraṃ
sauddesaṃ [PTS Page 052] [\q 52/] anekavihitaṃ pubbenivāsaṃ anussarati.

So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne
upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte
pajānāti "ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā
manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā
micchādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ
nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena
samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā
sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ
upapannā "ti.
Taṃ kimmaññasi nigrodha, yadi evaṃ sante tapojigucchā parisuddhā vā hoti aparisuddhā
vā? "Ti.

[BJT Page 086] [\x 86/]

"Addhā kho bhante, evaṃ sante tapojigucchā parisuddhā hoti, no aparisuddhā, aggappattā
ca sārappattā cā "ti.

"Ettavatā kho nigrodha, tapojigucchā aggappattā ca hoti sārappattā ca. Iti kho nigrodha1,
yaṃ maṃ tvaṃ avacāsi; ko nāma so bhante, bhagavato dhammo yena bhagavā sāvake vineti,
yena bhagavatā sāvakā vinītā assāsappattā paṭijānanti ajjhāsayaṃ ādibrahmacariyanti, iti ko
taṃ nigrodha, ṭhānaṃ uttaritarañca paṇītatarañca yenāhaṃ sāvake vinemi, yena mayā
sāvakā vinītā assāsappattā paṭijānanti ajjhāsayaṃ ādibrahmacariyanti".

Evaṃ vutte te paribbājakā unnādino uccāsaddamahāsaddā ahesuṃ "ettha mayaṃ anassāma
sācariyakā, ettha mayaṃ panassāma sācariyakā na mayaṃ ito bhīyyo uttaritaraṃ pajānāmā
"ti.

Nigrodhassa pajjhāyanaṃ.

15. [PTS Page 053] [\q 53/] yadā aññāsi sandhāno gahapati 'aññadatthu kho' dānime
aññatitthiyā paribbājakā bhagavato bhāsitaṃ sussūsanti, sotaṃ odahanti, aññācittaṃ
upaṭṭhapentī 'ti. Atha nigrodhaṃ paribbājakaṃ etadavoca: iti kho bhante nigrodha, yaṃ maṃ
tvaṃ avacāsi, 'yagghe gahapati, jāneyyāsi kena samaṇo gotamo saddhiṃ sallapati? Kena
sākacchaṃ samāpajjati? Kena paññāveyyattiyaṃ samāpajjati? Suññāgārahatā
samaṇassagotamassa paññā, aparisāvacaro samaṇo gotamo, nālaṃ sallāpāya, so
antamantāneva sevati, seyyathāpi nāma go kāṇā pariyantacārinī antamantāneva sevati,
evameva suññāgārahataṃ samaṇassa gotamassa paññā, aparisāvacaro samaṇo gotamo,
nālaṃ sallāpāya, so antamantāneva sevati. Iṃgha ca gahapati, samaṇo gotamo imaṃ parisaṃ
āgaccheyya, ekapañheneva naṃ saṃsādeyyāma, tucchakumbhī 'va naṃ maññe orodheyyāmā
"ti. Ayaṃ kho so bhante, bhagavā arahaṃ sammāsambuddho idhānuppatto. Aparisāvacaraṃ
pana naṃ karotha, gokāṇaṃ pariyantacāriniṃ karotha, ekapañheneva naṃ saṃsādetha,
tucchakumbhī 'va naṃ maññe orodhethā "ti.
- - - - - - - - - - - - - - - -
1. Atha naṃ nigrodhaṃ (kam)

[BJT Page 088] [\x 88/]

16, "Evaṃ vutte nigrodho paribbājako tunhībhūto maṅkubhūto pattakkhandho adhomuko
pajjhāyanto appaṭibhāno nisīdi.

Atha kho bhagavā nigrodhaṃ paribbājakaṃ tunhībhūtaṃ maṅkubhūtaṃ pattakkhavandhaṃ
adhomukhaṃ pajjhāyantaṃ appaṭibhānaṃ viditvā nigrodhaṃ paribbājakaṃ etadavoca: "saccaṃ
kira nigrodha, bhāsitā te esā vācā "ti.

[PTS Page 054] [\q 54/] "saccaṃ bhante, bhāsitā me esā vācā yathā bālena yathā
mūḷhena yathā akusalenā "ti.

"Taṃ kimmaññasi nigrodha, kinti te sutaṃ paribbājakānaṃ vuddhānaṃ mahallakānaṃ
ācariyapācariyānaṃ bhāsamānānaṃ ye te ahesuṃ atītamaddhānaṃ arahanto
sammāsambuddhā, evaṃ su te bhagavanto saṃgamma unnādino uccāsaddamahāsaddā
anekavihitaṃ tiracchānakathaṃ anuyuttā vihariṃsu, seyyathīdaṃ rājakathaṃ corakathaṃ
mahāmattakathaṃ senākathaṃ bhayakathaṃ yuddhakathaṃ
Annakathaṃ pānakathaṃ vatthakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ
yānakathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ janapadakathaṃ
Itthikathaṃ purisakathaṃ sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ
Pubbapetakathaṃ nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ iti
vā, seyyathāpi tvaṃ etarahi sācariyako? Udāhu evaṃ su te bhagavanto araññevanapatthāni
pantāni senāsanāni paṭisevanti appasaddāni appanigghosāni vijanavātāni
manussarāhaseyyakāni paṭisallānasāruppāni seyyathāpāhaṃ etarahī? "Ti.

"Sutaṃ metaṃ bhante, paribbājakānaṃ vuddhānaṃ mahallakānaṃ ācariyapācariyānaṃ
bhāsamānānaṃ: 'ye te ahesuṃ atītamaddhānaṃ arahanto sammāsambuddhā, na evaṃ su te
bhagavanto saṃgamma samāgamma unnādino uccāsaddamahāsaddā anekavihitaṃ
tiracchānakathaṃ anuyuttā viharanti, seyyathīdaṃ rājakathaṃ corakathaṃ mahāmattakathaṃ
senākathaṃ bhayakathaṃ yuddhakathaṃ annakathaṃ pānakathaṃ vatthakathaṃ sayanakathaṃ
Mālākathaṃ gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ
janapadakathaṃ itthikathaṃ purisakathaṃ sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ
Pubbapetakathaṃ nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ iti
vā, seyyathāpāhaṃ etarahi sācariyako, evaṃ su te bhagavanto araññevanapatthāni pantāni
senāsanāni paṭisevanti appasaddāni appanigghosāni vijanavātāni manussarāhaseyyakāni
paṭisallānasāruppāni seyyathāpi bhagavā etarahī "ti.

- - - - - - - - - - - - - - - - -
1. Nāssu [pts]

[BJT Page 090] [\x 90/]

"Tassa te nigrodha, viññussa sato mahallakassa na etadahosi: buddho so bhagavā bodhāya
dhammaṃ deseti, danto so bhagavā damathāya dhammaṃ deseti, santo so bhagavā
samathāya dhammaṃ deseti, tiṇṇo so bhagavā [PTS Page 055] [\q 55/] taraṇāya
dhammaṃ deseti, parinibbuto so bhagavā parinibbānāya dhammaṃ deseti? "Ti.

Brahmacariyapariyosāna - sacchikiriyā

17. "Evaṃ vutte nigrodho paribbājako bhagavantaṃ etadavoca: "accayo me bhante, accagamā
yathā bālaṃ yathā mūḷhaṃ yathā akusalaṃ, svāhaṃ evaṃ bhagavantaṃ avacāsiṃ. Tassa me
bhante, bhagavā accayaṃ accayato paṭigaṇhātu āyatiṃ saṃvarāyā "ti.

"Taggha tvaṃ nigrodha, accayo accagamā yathā bālaṃ yathā mūḷhaṃ yathā akusalaṃ, yo maṃ
tvaṃ evaṃ avacāsi. Yato ca kho tvaṃ nigrodha, accayaṃ accayato disvā yathādhammaṃ
paṭikarosi, tante mayaṃ paṭigaṇhāma, vuddhi hesā nigrodha, ariyassa vinaye, yo accayaṃ
accayato disvā yathādhammaṃ paṭikaroti, āyatiṃ saṃvaraṃ āpajjati. Ahaṃ kho pana
nīgrodha, evaṃ vadāmi: "etu viññū puriso asaṭho amāyāvī ujujātiko. Ahamanusāsāmi, ahaṃ
dhammaṃ desemi. Yathānusiṭṭhaṃ tathā paṭipajjamāno yassatthāya kulaputtā sammadeva
agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme
sayaṃ abhiññā sacchikatvā upasampajja viharissati satta vassāni.

Tiṭṭhantu nigrodha, satta vassāni. Etu viññū puriso asaṭho amāyāvī ujujātiko,
ahamanusāsāmi, ahaṃ dhammaṃ desemi. Yathānusiṭṭhaṃ tathā paṭipajjamāno yassatthāya
kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ
brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja
viharissati cha vassāni.

Tiṭṭhantu nigrodha cha vassāni. Etu viññū puriso asaṭho amāyāvī ujujātiko,
ahamanusāsāmi, ahaṃ dhammaṃ desemi. Yathānusiṭṭhaṃ tathā paṭipajjamāno yassatthāya
kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ
brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja
viharissati pañca vassāni.

Tiṭṭhantu nigrodha pañca vassāni. Etu viññū puriso asaṭho amāyāvī ujujātiko,
ahamanusāsāmi, ahaṃ dhammaṃ desemi. Yathānusiṭṭhaṃ tathā paṭipajjamāno yassatthāya
kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ
brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja
viharissati cattāri vassāni.

Tiṭṭhantu nigrodha cattāri vassāni. Etu viññū puriso asaṭho amāyāvī ujujātiko,
ahamanusāsāmi, ahaṃ dhammaṃ desemi. Yathānusiṭṭhaṃ tathā paṭipajjamāno yassatthāya
kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ
brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja
viharissati tīṇi vassāni.

Tiṭṭhantu nigrodha, tīṇi vassāni. Etu viññū puriso asaṭho amāyāvī ujujātiko,
ahamanusāsāmi, ahaṃ dhammaṃ desemi. Yathānusiṭṭhaṃ tathā paṭipajjamāno yassatthāya
kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ
brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja
viharissati dve vassāni.

Tiṭṭhantu nigrodha, dve vassāni. Etu viññū puriso asaṭho amāyāvī ujujātiko,
ahamanusāsāmi, ahaṃ dhammaṃ desemi. Yathānusiṭṭhaṃ tathā paṭipajjamāno yassatthāya
kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ
brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja
viharissati ekaṃ vassaṃ.


[BJT Page 092] [\x 92/]

Tiṭṭhatu nigrodha, ekaṃ vassaṃ etu viññū puriso asaṭho amāyāvī ujujātiko.
Ahamanusāsāmi, ahaṃ dhammaṃ desemi. Yathānusiṭṭhaṃ tathā paṭipajjamāno yassatthāya
kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ
brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja
viharissati satta māsāni.

Tiṭṭhantu nigrodha, satta māsāni etu viññū puriso asaṭho amāyāvī ujujātiko.
Ahamanusāsāmi, ahaṃ dhammaṃ desemi. Yathānusiṭṭhaṃ tathā paṭipajjamāno yassatthāya
kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ
brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja
viharissati cha māsāni.

Tiṭṭhantu nigrodha, cha māsāni etu viññū puriso asaṭho amāyāvī ujujātiko.
Ahamanusāsāmi, ahaṃ dhammaṃ desemi. Yathānusiṭṭhaṃ tathā paṭipajjamāno yassatthāya
kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ
brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja
viharissati pañca māsāni.

Tiṭṭhantu nigrodha, pañca māsāni etu viññū puriso asaṭho amāyāvī ujujātiko.
Ahamanusāsāmi, ahaṃ dhammaṃ desemi. Yathānusiṭṭhaṃ tathā paṭipajjamāno yassatthāya
kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ
brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja
viharissati [PTS Page 056] [\q 56/] cattāri māsāni.

Tiṭṭhantu nigrodha, cattāri māsāni etu viññū puriso asaṭho amāyāvī ujujātiko.
Ahamanusāsāmi, ahaṃ dhammaṃ desemi. Yathānusiṭṭhaṃ tathā paṭipajjamāno yassatthāya
kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ
brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja
viharissati tīṇi māsāni.

Tiṭṭhantu nigrodha, tīṇi māsāni etu viññū puriso asaṭho amāyāvī ujujātiko.
Ahamanusāsāmi, ahaṃ dhammaṃ desemi. Yathānusiṭṭhaṃ tathā paṭipajjamāno yassatthāya
kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ
brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja
viharissati dve māsāni.

Tiṭṭhantu nigrodha, dve māsāni etu viññū puriso asaṭho amāyāvī ujujātiko.
Ahamanusāsāmi, ahaṃ dhammaṃ desemi. Yathānusiṭṭhaṃ tathā paṭipajjamāno yassatthāya
kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ
brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja
viharissati ekamāsaṃ.

Tiṭṭhatu nigrodha, ekamāsaṃ etu viññū puriso asaṭho amāyāvī ujujātiko. Ahamanusāsāmi,
ahaṃ dhammaṃ desemi. Yathānusiṭṭhaṃ tathā paṭipajjamāno yassatthāya kulaputtā
sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ
diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissati aḍḍhamāsaṃ.

Tiṭṭhatu nigrodha, aḍḍhamāso etu viññū puriso asaṭho amāyāvī ujujātiko.
Ahamanusāsāmi, ahaṃ dhammaṃ desemi. Yathānusiṭṭhaṃ tathā paṭipajjamāno yassatthāya
kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ
brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja
viharissati sattāhaṃ.

Paribbājakānaṃ pajjhāyanaṃ

18. Siyā kho pana te nigrodha, evamassa: antevāsikamyatā no samaṇo gotamo evamāhā' ti.
Na kho panetaṃ nigrodha, evaṃ daṭṭhabbaṃ, yo eva te ācariyo so eva te ācariyo hotu.

Siyā kho pana te nigrodha, evamassa: uddesā no vācetukāmo samaṇo gotamo evamāhā' ti.
Na kho panetaṃ nigrodha, evaṃ daṭṭhabbaṃ. Yo eva te uddeso, so eva te uddeso hotu.

Siyā kho pana te nigrodha, evamassa: ājīvā no vācetukāmo samaṇo gotamo evamāhā' ti. Na
kho panetaṃ nigrodha, evaṃ daṭṭhabbaṃ. So eva te ājīvo so eva te ājīvo hotu.

[BJT Page 094] [\x 94/]

Siyā kho pana te nigrodha, evamassa: ye no dhammā akusalā akusalasaṅkhātā
sācariyakānaṃ, tesu patiṭṭhāpetukāmo samaṇo gotamo evamāhā' ti. Na kho panetaṃ
nigrodha, evaṃ daṭṭhabbaṃ akusalā ceva vo dhammā1 hontu akusalasaṅkhātā ca
sācariyakānaṃ.
Siyā kho pana te nigrodha, evamassa; ye no dhammā kusalā kusalasaṅkhātā sācariyakānaṃ,
tehi vivecetukāmo samaṇo gotamo evamāhā' ti. Na kho panetaṃ nigrodha, evaṃ
daṭṭhabbaṃ, kusalā ceva vo dhammā hontu kusalasaṅkhātā ca sācariyakānaṃ.
Iti khvāhaṃ nigrodha, neva antevāsikamyatā evaṃ vadāmi, napi uddesā cāvetukāmo [PTS
Page 057] [\q 57/] evaṃ vadāmi. Napi ājīvā cāvetukāmo evaṃ vadāmi, napi ye ca vo
dhammā2 akusalā akusalasaṅkhātā sācariyakānaṃ tesu patiṭṭhāpetukāmo evaṃ vadāmi. Napi
ye ca vo dhammā kusalā kusalasaṅkhātā sācariyakānaṃ tehi vivecetukāmo evaṃ vadāmi.
Santi ca kho nigrodha, akusalā dhammā appahīṇā saṃkilesikā ponobhavikā3 sadarā4
dukkhavipākā āyatiṃ jātijarāmaraṇiyā, yesāhaṃ pahānāya dhammaṃ desemi yathā
paṭipannānaṃ vo saṃkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhassanti,
paññāpāripūriṃ vepullattañca diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja
viharissathā "ti.

19. " Evaṃ vutte te paribbājakā tuṇhībhūtā maṅkubhūtā pattakkhandhā adhomukhā
pajjhāyantā appaṭibhāṇā nisidiṃsu, yathā taṃ mārena pariyuṭṭhitacittā. Atha kho bhagavato
etadahosi: sabbe pi me moghapurisā phuṭṭhā pāpimatā, yatra hi nāma ekassapi na evaṃ
bhavissati "handa mayaṃ aññāṇatthampi samaṇe gotame brahmacariyaṃ carāma, kiṃ
karissati sattāho "ti.

Atha kho bhagavā udumbarikāya paribbājakārāme sīhanādaṃ naditvā, vehāsaṃ
ababhuggantvā, gijjhakūṭe pabbate paccuṭṭhāsi5. Sandhāno pana gahapati tāvadeva
rājagahaṃ pāvisī ti.

Udumbarikasuttaṃ niṭṭhitaṃ dutiyaṃ (25)

- - - - - - - - - - - - - - - - - -
1. Co ne dhammā [pts] 2. Na pi ye ne dhammā (syā) 3. Ponobabhavikā (majasaṃ) 4.
Sadadarā [pts] kam), sadarathā, (syā) 5. Paccupaṭṭhāsi, (machasaṃ)

[BJT Page 96] [\x 96/]

3.

Cakkavattisuttaṃ
[PTS Page 058] [\q 58/]
1. Evaṃ me sutaṃ:

Ekaṃ samayaṃ bhagavā magadhesu viharati mātulāyaṃ. Tatra kho bhagavā bhikkhu
āmantesi bhikkhavo'ti. 'Bhadante'ti te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:

Attadīpā bhikkhave, viharatha attasaraṇā anaññasaraṇā, dhammadīpā dhammasaraṇā
anaññasaraṇā. Kathañca pana bhikkhave, bhikkhu attadīpo viharati attasaraṇo
anaññasaraṇo, dhammadīpo dhammasaraṇo anaññasaraṇo?

Idha bhikkhave, bhikkhu kāye kāyānupassī viharati. Ātāpī sampajāno satimā vineyya loke
abhijjhādomanassaṃ. Idha bhikkhave, bhikkhu vedanāsu vedanā passī viharati, ātāpī
sampajāno satimā vineyya loke abhijjhādomanassaṃ. Idha bhikkhave, bhikkhu citte
cittānupassī, viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Idha
bhikkhave, bhikkhu dhammesu dhammānupassī viharati, ātāpī sampajāno satimā vineyya
loke abhijjhādomanassaṃ. Evaṃ kho bhikkhave, bhikkhu attadipo viharati attasaraṇo
anaññasaraṇo, dhammadīpo dhammasaraṇo anaññasaraṇo.

Gocare bhikkhave, caratha sake pettike visaye. Gocare bhikkhave, carataṃ sake pettike
visaye na lacchati māro otāraṃ, na lacchati māro ārammaṇaṃ. Kusalānaṃ bhikkhave,
dhammānaṃ samādānahetu evamidaṃ puññaṃ pavaḍḍhati.

[BJT Page 98] [\x 98/]

2. [PTS Page 059] [\q 59/] bhūtapubbaṃ bhikkhave, rājā daḷhanemi nāma ahosi,
cakkavatatī dhammiko rājā cāturanto vijitāvī janapadatthāvariyappatto
sattaratanasamannāgato. Tassimāni sattaratanāni ahesuṃ, seyyathīdaṃ: cakkaratanaṃ
hatthiratanaṃ assaratanaṃ maṇiratanaṃ itthiratanaṃ gahapatiratanaṃ parināyakaratanameva
sattamaṃ. Parosahassaṃ ko panassa puttā ahesuṃ, sūrā vīraṅgarūpā parasenappamaddanā.
So imaṃ paṭhaviṃ sāgarapariyantaṃ adaṇḍena asatthena dhammena1 abhivijiya ajjhāvasi.
Atha kho bhikkhave, rājā daḷhanemi bahunnaṃ vassānaṃ bahunnaṃ vassasatānaṃ bahunnaṃ
vassasahassānaṃ accayena aññataraṃ purisaṃ āmantesi: "yadā tvaṃ amho purisa, passeyyāsi
dibbaṃ cakkaratanaṃ osakkitaṃ, ṭhānā cutaṃ, atha me āroceyyāsī"ti. 'Evaṃ devā'ti kho
bhikkhave, so puriso rañño daḷhanemissa paccassosi. Addasā ko bhikkhave, so puriso
bahunnaṃ vassānaṃ bahunnaṃ vassasatānaṃ bahunnaṃ vassasahassānaṃ accayena dibbaṃ
cakkaratanaṃ osakkitaṃ ṭhānā vutaṃ. Disvāna yena rājā daḷhanemi tenupasaṅkami,
upasaṅkamitvā rājānaṃ daḷhanemiṃ etadavoca: yagghe deva, jāneyyāsi dibbaṃ te
cakkaratanaṃ osakkitaṃ ṭhānā cutanti.

3. Atha kho bhikkhave, rājā daḷhanemi jeṭṭhaputtaṃ kumāraṃ āmantetvā2 etadāvoca: dibbaṃ
kira me tāta, kumāra cakkaratanaṃ osakkitaṃ ṭhānā cutaṃ. Sutaṃ ko pana metaṃ 'yassa
rañño cakkavattissa dibbaṃ cakkaratanaṃ osakkati, ṭhānā cavati, na'dāni tena raññā ciraṃ
jīvitabbaṃ hotī'ti. Bhuttā kho [PTS Page 060] [\q 60/] pana me mānusikā kāmā,
samayo'dāni me dibbe kāme pariyesituṃ. Ehi tvaṃ tāta, kumāra imaṃ samuddapariyantaṃ
paṭhaviṃ paṭipajja. Ahaṃ pana kesamassuṃ ohāretvā, kāsāyāni vatthāni acchādetvā,
agārasmā anagāriyaṃ pabbajissāmi"ti. Atha kho bhikkhave, rājā daḷhanemi jeṭṭhaputtaṃ
kumāraṃ sādhukaṃ rajjesamanusāsitvā, kesamassuṃ ohāretvā, kasāyāni vatthāni acchādetvā,
agārasmā anagāriyaṃ pabbaji.

- - - - - - - - - - - - -
1. Dhammena samena (syā kami) 2. Āmantapetvā (machasaṃ)

[BJT Page 100] [\x 100/]

Sattāhapabbajite kho pana bhikkhave, rājisimhi dibbaṃ cakkaratanaṃ antaradhāyi.

Atha kho bhikkhave aññataro puriso yena rājā khattiyo muddhāhisitto1 tenusapasaṅkami.
Upasaṅkamitvā rājānaṃ khattiyaṃ muddhāhisittaṃ etadavoca: yagegha deva, jāneyyāsi
dibbaṃ cakkaratanaṃ antarahitanti. Atha kho bhikkhave rājā khattiyo muddhābhisittodibbe
cakkaratane antarahite anattamano ahosi. Anattamanatañca paṭisaṃvedesi. So yena rājisi
tenupasaṅkami. Upasaṅkamitvā rājisiṃ etadavoca: yagegha deva, jāneyyāsi dibbaṃ
cakkaratanaṃ antarahitanti. Evaṃ vutte bhikkhave rājisi rājānaṃ khattiyaṃ muddhābhisittaṃ
etadavoca: 'mā kho tvaṃ tāta, dibbe cakkaratane antarahite anattamano ahosi, mā
anattamanatañca paṭisaṃvedesī. Na hi te tāta, dibbaṃ cakkaratanaṃ pettikaṃ dāyajjaṃ, iṅgha
tvaṃ tāta, ariye cakkavattivatte vattāhi. hānaṃ kho panetaṃ vijjati yatte ariye cakkavattivatte
vattamānassa tadāhuposathe paṇṇarase sīsaṃ nahātassa2 uposathikassa
uparipāsādavaragatassa dibbaṃ cakkaratanaṃ pātu bhavissati sahassāraṃ sanemikaṃ
sanābhikaṃ sabbākāraparipūra"niti.

[PTS Page 061] [\q 61/]

4. "Katamaṃ pana taṃ deva, ariyaṃ cakkavattivattanti"?

"Tenahi tvaṃ tāta, dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ
garukaronto3dhammaṃ mānento dhammaṃ pūjento dhammaṃ apacāyamāno,
dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ
saṃvidahassu antojanasmiṃ.

Dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto3dhammaṃ mānento
dhammaṃ pūjento dhammaṃ apacāyamāno, dhammaddhajo dhammaketu
dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassu balakāyasmiṃ.

Dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto3dhammaṃ mānento
dhammaṃ pūjento dhammaṃ apacāyamāno, dhammaddhajo dhammaketu
dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassu khatatiyesu anuyuttesu4
- - - - - - - - - - - - - - - - - - - - - - - - -
1. Muddhāvasitetā ( sayyā [pts] 2. Sīsaṃ nahātasasa [pts], sīsanahānasasa (syā)
3. Garuṃ karonetā (machasaṃ) 4. Anuyanetasu (machasaṃ)

[BJT Page 102] [\x 102/]

Dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto3dhammaṃ mānento
dhammaṃ pūjento dhammaṃ apacāyamāno, dhammaddhajo dhammaketu
dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassu brāhmaṇagahapatikesu,

Dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto3dhammaṃ mānento
dhammaṃ pūjento dhammaṃ apacāyamāno, dhammaddhajo dhammaketu
dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassu negamajānapadesu,

Dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto3dhammaṃ mānento
dhammaṃ pūjento dhammaṃ apacāyamāno, dhammaddhajo dhammaketu
dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassu samaṇabrāhmaṇesu.

Dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto3dhammaṃ mānento
dhammaṃ pūjento dhammaṃ apacāyamāno, dhammaddhajo dhammaketu
dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassu migapakkhīsu.

Mā ca te tāta, vijite adhammakāro pavattittha.

Ye ca te tāta, vijite adhanā assu, tesañca dhanamanuppadeyyāsi1.

Ye ca te tāta, vijite samaṇabrāhmaṇā madappamādā paṭiviratā khantisoracce niviṭṭhā
ekamattānaṃ damenti, ekamattānaṃ samenti, ekamattānaṃ parinibbāpenti. Te kālena kālaṃ
upasaṅkamitvā paripuccheyyāsi paripaññehayyāsi: kiṃ bhante, kusalaṃ, kiṃ akusalaṃ, kiṃ
sāvajjaṃ kiṃ anavajjaṃ, kiṃ sevitabbaṃ kiṃ na sevitabbaṃ, kiṃ me karīyamānaṃ dīgharattaṃ
ahitāya dukkhāya assa, kiṃ vā pana me karīyamānaṃ dīgharattaṃ hitāya sukhāya assā?"Ti.
Tesaṃ sutvā yaṃ akusalaṃ taṃ abhinivajjeyyāsi, yaṃ kusalaṃ taṃ samādāya vatteyyāsi.

Idaṃ kho tāta, ariyaṃ cakkavattivatta"nti.

"Evaṃ devā"ti kho bhikkhave rājā khattiyo muddhābhisitto rājisissa paṭissutvā ariye
cakkavattivatte2 vatti. Tassa ariye cakkavattivatte vattamānassa tadahuposathe paṇṇarase
sīsaṃ nahātassa uposathikassa uparipāsādavaragatassa dibbaṃ cakkaratanaṃ pāturahosi,
sahassāraṃ sanemikaṃ sanābhikaṃ sabbākāraparipūraṃ. Disvāna rañño khattiyassa
muddhāhisittassa etadahosi: sutaṃ kho pana metaṃ yassa rañño khattiyassa
muddhābhisittassa tadahuposathe paṇṇarase sīsaṃ nahātassa uposathikassa
uparipāsādavaragatassa dibbaṃ cakkaratanaṃ pātu bhavati.

- - - - - - - - - - - - - - - -
1. Dhanamanuppadajjeyyāsi (syā [pts]
2. Ariyaṃ cakkavatativattaṃ (kami)

[BJT Page 104] [\x 104/]

Sahassāraṃ sanemika sanābhikaṃ sabbākāraparipūraṃ, [PTS Page 062] [\q 62/] so hoti
rājā cakkavattīti. Assaṃ nukho ahaṃ rājā cakkavatatī"ti.

5. Atha kho bhikkhave, rājā khattiyo muddhābhisitto uṭṭhāyāsanā, ekaṃsaṃ uttarāsaṅgaṃ
karitvā vāmena hatthena bhiṅkāraṃ gahetvā dakkhiṇena hatthena cakkaratanaṃ abbhukkiri,
'pavattatu bhavaṃ cakkaratanaṃ, abhivijinātu bhavaṃ cakkaratana'nti. Atha kho taṃ
bhikkhave, cakkaratanaṃ puratthimaṃ disaṃ pavatti, anvadeva rājā cakkavattī saddhiṃ
caturaṅginiyā senāya. Yasmiṃ kho pana bhikkhave, padese cakkaratanaṃ patiṭṭhāsi, tattha
rājā cakkavatatī vāsaṃ upagañchi saddhiṃ caturaṅginiyā senāya. Ye kho pana bhikkhave,
puratthimāya disāya paṭirājāno, te rājānaṃ cakkavattiṃ upasaṅkamitvā evamāhaṃsu: ehi kho
mahārāja, svāgataṃ te mahārāja, sakante mahārāja, anusāsa mahārājā'ti.

Rājā cakkavattī evamāha:

Pāṇo na hantabbo. Adinnaṃ nādātabbaṃ. Kāmesu micchā na caritabbā. Musā na bhāsitabbā.
Majjaṃ na pātabbaṃ. Yathābhuttañca bhuñjathā'ti.

Ye kho pana bhikkhave, puratthimāya disāya paṭirājāno te rañño cakkavattissa anuyuttā1
ahesuṃ.

Atha kho taṃ bhikkhave, cakkaratanaṃ puratthimaṃ samuddaṃ ajjhogāhitvā paccuttaritvā
dakkhiṇaṃ disaṃ pavatti, anvadeva rājā cakkavattī saddhiṃ caturaṅginiyā senāya. Yasmiṃ
kho pana bhikkhave, padese cakkaratanaṃ patiṭṭhāsi, tattha rājā cakkavatatī vāsaṃ
upagañchi saddhiṃ caturaṅginiyā senāya. Ye kho pana bhikkhave, dakkhiṇāya disāya
paṭirājāno, te rājānaṃ cakkavattiṃ upasaṅkamitvā evamāhaṃsu: ehi kho mahārāja, svāgataṃ
te mahārāja, sakante mahārāja, anusāsa mahārājā'ti.

Rājā cakkavattī evamāha:

Pāṇo na hantabbo. Adinnaṃ nādātabbaṃ. Kāmesu micchā na caritabbā. Musā na bhāsitabbā.
Majjaṃ na pātabbaṃ. Yathābhuttañca bhuñjathā'ti.

Ye kho pana bhikkhave, dakkhiṇāya disāya paṭirājāno te rañño cakkavattissa anuyuttā1
ahesuṃ.

Atha kho taṃ bhikkhave cakkaratanaṃ dakkhiṇaṃ samuddaṃ ajjhogāhitvā paccuttaritvā
pacchimaṃ disaṃ pavatti, anvadeva rājā cakkavattī saddhiṃ caturaṅginiyā senāya. Yasmiṃ
kho pana bhikkhave, padese cakkaratanaṃ patiṭṭhāsi, tattha rājā cakkavatatī vāsaṃ
upagañchi saddhiṃ caturaṅginiyā senāya. Ye kho pana bhikkhave, pacchimāya disāya
paṭirājāno, te rājānaṃ cakkavattiṃ upasaṅkamitvā evamāhaṃsu: ehi kho mahārāja, svāgataṃ
te mahārāja, sakante mahārāja, anusāsa mahārājā'ti.

- - - - - - - - - - - - - - - - -
1. Anusantā (sīmu)

[BJT Page 106] [\x 106/]

Rājā cakkavatatī evamāha:
Pāṇo na hantabbo, adintaṃ nādātabbaṃ, kāmesu micchā na caritabbā, musā na bhāsitabbā,
majjaṃ na pātabbaṃ, yathā bhuttañca bhuñjathā'ti. Ye kho pana bhikkhave, pacchimāya
disāya paṭirājāno, te rañño cakkavattissa [PTS Page 063] [\q 63/] anuyuttā1 ahesuṃ.

Atha kho taṃ bhikkhave, cakkaratanaṃ pacchimaṃ samuddaṃ ajjhogāhitvā paccuttaritvā
uttaraṃ disaṃ pavatti, anvadeva rājā cakkavattī saddhiṃ caturaṅginiyā senāya. Yasmiṃ kho
pana bhikkhave, padese dibbaṃ cakkaratanaṃ patiṭṭhāsi, tattha rājā cakkavattī vāsaṃ
upagañchi saddiṃ caturaṅginiyā senāya. Ye kho pana bhikkhave, uttarāya disāya paṭirājāno
te rājānaṃ cakkavattiṃ upasaṅkamitvā evamāhaṃsu: ehi kho mahārāja, svāgataṃ2 te
mahārāja, sakante mahārāja, anusāsa mahārājā'ti. Rājā cakkavattī evamāha: pāṇo na
hantabbo, adinnaṃ nādātabbaṃ, kāmesu micchā na caritabbā, musā na bhāsitabbā, majjaṃ na
pātabbaṃ, yathābhuttañca bhuñjathā'ti.

Ye kho pana bhikkhave, uttarāya disāya paṭirājāno te rañño cakkavattissa [PTS Page 063]
[\q 63/] anuyuttā ahesu.
6. Atha kho taṃ bhikkhave, cakkaratanaṃ samuddapariyantaṃ paṭhaviṃ3 ahivijinitvā tameva
rājadhāniṃ paccāgantvā rañño cakkavattissa antepuradvāre atthakaraṇappamukhe4
akkhāhataṃ maññe aṭṭhāsi, rañño cakkavattissa antepuraṃ upasobhayamānaṃ.

Dutiyopi kho bhikkhave, rājā cakkavattī bahunnaṃ vassānaṃ bahunnaṃ vassasatānaṃ
bahunnaṃ vassasahassānaṃ accayena aññataraṃ purisaṃ āmantesi: "yadā tvaṃ ambho purisa,
passeyyāsi dibbaṃ cakkaratanaṃ osakkitaṃ, ṭhānā cutaṃ, atha me āroceyyāsī"ti. 'Evaṃ devā'ti
kho bhikkhave, so puriso rañño cakkavattissa paccassosi. Addasā kho bhikkhave, so puriso
bahunnaṃ vassānaṃ bahunnaṃ vassasatānaṃ bahunnaṃ vassasahassānaṃ accayena dibbaṃ
cakkaratanaṃ osakkitaṃ ṭhānā vutaṃ. Disvāna yena rājā cakkavattī tenupasaṅkami,
upasaṅkamitvā rājānaṃ cakkavattiṃ etadavoca: [PTS Page 064] [\q 64/] yagghe deva,
jāneyyāsi dibbaṃ te cakkaratanaṃ osakkitaṃ ṭhānā cutanti.

3. Atha kho bhikkhave, rājā cakkavattī jeṭṭhaputtaṃ kumāraṃ āmantetvā2 etadavoca: dibbaṃ
kira me tāta kumāra cakkaratanaṃ osakkitaṃ ṭhānā cutaṃ. Sutaṃ kho pana metaṃ 'yassa
rañño cakkavattissa dibbaṃ cakkaratanaṃ osakkati, ṭhānā cavati, na'dāni tena raññā ciraṃ
jīvitabbaṃ hotī'ti. Bhuttā kho pana me mānusikā kāmā, samayo'dāni me dibbe kāme
pariyesituṃ. Ehi tvaṃ tāta kumāra imaṃ samuddapariyantaṃ paṭhaviṃ paṭipajja. Ahaṃ pana
kesamassuṃ ohāretvā, kāsāyāni vatthāni acchādetvā, agārasmā anagāriyaṃ pabbajissāmi"ti.
Atha ko bhikkhave rājā cakkavattī jeṭṭhaputtaṃ kumāraṃ sādukaṃ rajje samanusāsitvā,
kesamassuṃ ohāretvā, kasāyāni vatthāni acchādetvā, agārasmā anagāriyaṃ pabbaji.

Sattāhapabbajite ko pana bhikkhave rājisimhi dibbaṃ cakkaratanaṃ antaradhāyi.

Atha kho bhikkhave aññataro puriso yena rājā khattiyo muddhāhisitto tenusapasaṅkami.
Upasaṅkamitvā rājānaṃ khattiyaṃ muddhāhisittaṃ etadavoca: yagegha deva jāneyyāsi dibbaṃ
cakkaratanaṃ antarahitanti. Atha kho bhikkhave rājā khattiyo muddhābhisittodibbe
cakkaratane antarahite anattamano ahosi. Anattamanatañca paṭisaṃvedesi. So yena rājisi
tenupasaṅkami. Upasaṅkamitvā rājisiṃ etadavoca: yagegha deva jāneyyāsi dibbaṃ
cakkaratanaṃ antarahitanti. Evaṃ vutte bhikkhave rājisi rājānaṃkhattiyaṃ muddhābhisittaṃ
etadavoca: 'mā kho tvaṃ tāta dibbe cakkaratane antarahite anattamano ahosi, mā
anattamanatañca paṭisaṃvedesī na hi te tāta dibbaṃ cakkarata pettikaṃ dāyajjaṃ, iṅgha tvaṃ
tāta ariye cakkavattivatte vattāhi. hānaṃ kho panetaṃ vijjati yatte ariye cakkavattivatte
vattamānassa tadāhuposathe paṇṇarase sīsaṃ nahātassa2 uposathikassa
uparipāsādavaragatassa dibbaṃ cakkaratanaṃ pātu bhavissati sahassāraṃ sanemikaṃ
sanābhikaṃ sabbakāraparipūra"nti.

4. "Katamaṃ pana taṃ deva ariyaṃ cakkavattivattanti"?

"Tenahi tvaṃ tāta dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto
dhammaṃ mānento dhammaṃ pūjento dhammaṃ apacāyamāno, dhammaddhajo
dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassu
antojanasmiṃ.

Dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto dhammaṃ mānento
dhammaṃ pūjento dhammaṃ apacāyamāno, dhammaddhajo dhammaketu
dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassu balakāyasmiṃ.

Dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto dhammaṃ mānento
dhammaṃ pūjento dhammaṃ apacāyamāno, dhammaddhajo dhammaketu
dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassu khatatiyesu anuyuttesu.

Dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto dhammaṃ mānento
dhammaṃ pūjento dhammaṃ apacāyamāno, dhammaddhajo dhammaketu
dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassu brāhmaṇagahapatikesu,

Dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto dhammaṃ mānento
dhammaṃ pūjento dhammaṃ apacāyamāno, dhammaddhajo dhammaketu
dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassu negamajānapadesu,

Dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto dhammaṃ mānento
dhammaṃ pūjento dhammaṃ apacāyamāno, dhammaddhajo dhammaketu
dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassu samaṇabrāhmaṇesu,
Dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto dhammaṃ mānento
dhammaṃ pūjento dhammaṃ apacāyamāno, dhammaddhajo dhammaketu
dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassu migapakkhīsu.

Mā ca te tāta vijite adhammakāro pavattittha.

Ye ca te tāta vijite adhanā assu, tesañca dhanamanuppadeyyāsi.

Ye ca te tāta vijite samaṇabrāhmanā madappamādā paṭiviratā khantisoracce niviṭṭhā
ekamattānaṃ damenti, ekamattānaṃ samenti, ekamattānaṃ parinibbāpenti. Te kālena kālaṃ
upasaṅkamitvā paripuccheyyāsi paripaññehayyāsi: kiṃ bhante kusalaṃ, kiṃ akusalaṃ, kiṃ
sāvajjaṃ kiṃ anavajjaṃ, kiṃ sevitabbaṃ kiṃ na sevitabbaṃ, kiṃ me karīyamānaṃ dīgharattaṃ
ahitāya dukkhāya assa, kiṃ vā pana me karīyamānaṃ dīgharattaṃ hitāya sukāya assā?"Ti.
Tesaṃ sutvā yaṃ akusalaṃ taṃ abhinivajjeyyāsi, yaṃ kusalaṃ ta samādāya vatteyyāsi.

Idaṃ kho tāta ariyaṃ cakkavattivatta"nti.

"Evaṃ devā"ti kho bhikkhave rājā khattiyo muddhābhisitto rājisissa paṭissutvā ariye
cakkavattivatte vatti. Tassa ariye cakkavattivatte vattamānassa tadahuposathe paṇṇarase
sīsaṃ nahātassa uposathikassa uparipāsādavaragatassa dibbaṃ cakkaratanaṃ pāturahosi
sahassāraṃ sanemikaṃ sanābhikaṃ sabbākāraparipūraṃ. Disvāna rañño khattiyassa
muddhāhisittassa etadahosi: sutaṃ ko pana metaṃ yassa rañño khattiyassa
muddhābhisittassa tadahuposathe paṇṇarase sīsaṃ nahātassa uposathikassa
upariṃpāsādavaragatassa dibbaṃ cakkaratanaṃ pātu bhavati, sahassāraṃ sanemikaṃ
sanābhikaṃ sabbākāraparipūraṃ, so hoti rājā cakkavattīti. Assaṃ nukho ahaṃ rājā
cakkavatatī"ti.

5. Atha kho bhikkhave rājā khattiyo muddhābhisitto uṭṭhāyāsanā, ekaṃsaṃ uttarāsaṅgaṃ
karitvā vāmena bhatthena bhiṅkāraṃ gahetvā dakkhiṇena hatthena cakkaratanaṃ abbhukkiri,
'pavattatu bhavaṃ cakkaratanaṃ, abhivijinātu bhavaṃ cakkaratana'nti. Athakho taṃ
bhikkhave cakkaratanaṃ puratthimaṃ disaṃ pavatti, anvadeva rājā cakkavattī saddhi
caturaṅginiyā senāya. Yasmiṃ ko pana bhikkhave padese cakkaratanaṃ patiṭṭhāsi, tattha rājā
cakkavattī vāsaṃ upagañchi saddhiṃ caturaṅginiyā senāya. Ye kho pana bhikkhave
puratthimāya disāya paṭirājāno, te rājānaṃ cakkavattiṃ upasaṅkamitvā evamāhaṃsu: ehi kho
mahārāja, svāgataṃ te mahārāja sakante mahārāja, anusāsa mahārājā'ti.

Rājā cakkavattī evamāha:
Pāno nahantabbo. Adinnaṃ nādātabbaṃ kāmesu micchā na caritabbā. Musā na bhāsitabbā.
Majjaṃ na pātabbaṃ. Yathābhuttañca bhuñjathā'ti.

Ye kho pana bhikkhave puratthimāya disāya paṭirājāno te rañño cakkavattissa anuyuttā
ahesuṃ.

Atha kho taṃ bhikkhave cakkaratanaṃ puratthimaṃ samuddaṃ ajjhogāhitvā paccuttaritvā
dakkhiṇaṃ disaṃ pavatti, anvadeva rājā cakkavattī saddhiṃ caturaṅginiyā senāya. Yasmiṃ
kho pana bhikkhave padese cakkaratanaṃ patiṭṭhāsi, tattha rājā cakkavatatī vāsaṃ
upagañchi saddhiṃ caturaṅginiyā senāya. Ye kho pana bhikkhave dakkhiṇāya disāya
paṭirājāno, te rājānaṃ cakkavattiṃ upasaṅkamitvā evamāhaṃsu: ehi kho mahārāja, svāgataṃ
te mahārāja sakante mahārāja, anusāsa mahārājā'ti.

Rājā cakkavatatī evamāha:

Pāno na bhantabbo, adintaṃ nādātabbaṃ, kāmesu micchā na caritabbā, musā na bhāsitabbā,
majjiṃ na pātabbaṃ, yathā bhuttañca bhuñjathā'ti.

Ye kho pana bhikkhave dakkhiṇāya disāya paṭirājāno, te rañño cakkavattissa anuyuttā
ahesuṃ.

Atha kho taṃ bhikkhave, cakkaratanaṃ dakkhiṇaṃ samuddaṃ ajjhogāhitvā paccuttaritvā
pacchimaṃ disaṃ pavatti, anvadeva rājā cakkavattī saddhiṃ caturaṅginiyā senāya. Yasmiṃ
kho pana bhikkhave, padese cakkaratanaṃ patiṭṭhāsi, tattha rājā cakkavatatī vāsaṃ
upagañchi saddhiṃ caturaṅginiyā senāya. Ye kho pana bhikkhave, pacchimāya disāya
paṭirājāno, te rājānaṃ cakkavattiṃ upasaṅkamitvā evamāhaṃsu: ehi kho mahārāja, svāgataṃ
te mahārāja, sakante mahārāja, anusāsa mahārājā'ti.

[BJT Page 106] [\x 106/]

Rājā cakkavattī evamāha:

Pāṇo na hantabbo. Adinnaṃ nādātabbaṃ. Kāmesu micchā na caritabbā. Musā na bhāsitabbā.
Majjaṃ na pātabbaṃ. Yathābhuttañca bhuñjathā'ti.

Ye kho pana bhikkhave, dakkhiṇāya disāya paṭirājāno te rañño cakkavattissa anuyuttā1
ahesuṃ.

Atha kho taṃ bhikkhave cakkaratanaṃ pacchimaṃ samuddaṃ ajjhogāhitvā paccuttaritvā
uttaraṃ disaṃ pavatti, anvadeva rājā cakkavattī saddhiṃ caturaṅginiyā senāya. Yasmiṃ ke
bhikkhave padese dibbaṃ cakkaratanaṃ patiṭṭhāsi, tattha rājā cakkavattī vāsaṃ upagañchi
saddiṃ caturaṅginiyā senāya. Ye kho pana bhikkhave uttarāya disāya paṭirājāno te rājānaṃ
cakkavattiṃ upasaṅkamitvā evamāhaṃsu: ehi ko mahārāja, svāgataṃ2 te mahārāja, sakante
mahārāja, anusāsa mahārājā'ti. Rājā cakkavattī evamāha: pāno na hantabbo, adinnaṃ
nādātabbaṃ, kāmesu micchā na caritabbā, musā na bhāsitabbā, majjaṃ napātabbaṃ,
yathābhuttañca bhuñjathā'ti.

Ye kho pana bhikkhave uttarāya disāya paṭirājāno te rañño cakkavattissa anuyuttā ahesu.
6. Akho taṃ bhikkhave cakkaratanaṃ samuddapariyantaṃ paṭhaviṃ3 ahivijinitvā tameva
rājadhāniṃ paccāgantvā rañño cakkavattissa antepuradvāre atthakaraṇappamukhe4
akkhāhataṃ maññe aṭṭhāsi, rañño cakkavattissa antepuraṃ upasobhayamānaṃ.

Tatiyo pi kho bhikkhave rājā cakkavattī bahunnaṃ vassānaṃ bahunnaṃ vassasatānaṃ
bahunnaṃ vassasahassānaṃ accayena aññataraṃ purisaṃ āmantesi: "yadā tvaṃ amho purisa
passeyyāsi dibbaṃ cakkaratanaṃ osakkitaṃ, ṭānā cutaṃ, atha me āroceyyāsī"ti. 'Evaṃ devā'ti
kho bhikkhave so puriso rañño cakkavattissa paccassosi. Addasā ko bhikkhave so puriso
bahunnaṃ vassānaṃ bahunnaṃ vassasatānaṃ bahunnaṃ vassasahassānaṃ accayena dibbaṃ
cakkaratanaṃ osakkitaṃ ṭhānā vutaṃ. Disvāna yena rājā cakkavattī tenupasaṅkami,
upasaṅkamitvā rājānaṃ cakkavattiṃ etadavoca: yagghe deva jāneyyāsi dibbaṃ te
cakkaratanaṃ
Osakkitaṃ ṭhānā cutanti.

3. Atha kho bhikkhave rājā cakkavattī jeṭṭhaputtaṃ kumāraṃ āmantetvā etadavoca: dibbaṃ
kira me tāta kumāra cakkaratanaṃ osakkitaṃ ṭhānā cutaṃ. Sutaṃ ko pana metaṃ 'yassa rañño
cakkavattissa dibbaṃ cakkaratanaṃ osakkati, ṭhānā cavati, na'dāni tena raññā ciraṃ
jīvitabbaṃ hotī'ti. Bhuttā kho pana me mānusikā kāmā, samayo'dāni me dibbe kāme
pariyesituṃ. Ehi tvaṃ tāta kumāra imaṃsamuddapariyantaṃ paṭhaviṃ paṭipajja. Ahaṃ pana
kesamassuṃ ohāretvā, kāsāyāni vatthāni acchādetvā, agārasmā anagāriyaṃ pabbajissāmi"ti.
Atha ko bhikkhave rājā daḷhanemi jeṭṭhaputtaṃ kumāraṃ sādukaṃ rajjesamanusāsitvā,
kesamassuṃ ohāretvā, kasāyāni vatthāni acchādetvā, agārasmā anagāriyaṃ pabbaji.

Sattāhapabbajite ko pana bhikkhava rājisimhi dibbaṃ cakkaratanaṃ antaradhāyi.
Atha kho bhikkhave aññataro puriso yena rājā khattiyo muddhāhisitto1 tenusapasaṅkami.
Upasaṅkamitvā rājānaṃ khattiyaṃ muddhāhisittaṃ etadavoca: yagegha deva jāneyyāsi dibbaṃ
cakkaratanaṃ antarahitanti. Atha kho bhikkhave rājā khattiyo muddhābhisittodibbe
cakkaratane antarahite anattamano ahosi. Anattamanatañca paṭisaṃvedesi. So yena rājisi
tenupasaṅkami. Upasaṅkamitvā rājisiṃ etadavoca: yagegha deva jāneyyāsi dibbaṃ
cakkaratanaṃ antarahitanti. Evaṃ vutte bhikkhave rājisi rājānaṃkhattiyaṃ muddhābhisittaṃ
etadavoca: 'mā ko tvaṃ tāta dibbe cakkaratane antarahite anattamano ahosi, mā
anattamanatañca paṭisaṃvedesī na hi te tāta dibbaṃ cakkaratanaṃ pettikaṃ dāyajjaṃ, iṅgha
tvaṃ tāta ariye cakkavattivatte vattāhi. hānaṃ kho panetaṃ vijjati yatte ariye cakkavattivatte
vattamānassa tadāhuposathe paṇṇarase sīsaṃ nahātassa2 uposathikassa
uparipāsādavaragatassa dibbaṃ cakkaratanaṃpātu bhavissati sahassāraṃ sanemikaṃ
sanābhikaṃ sabbakāraparipūra"niti.
4. "Katamaṃ pana taṃ deva ariyaṃ cakkavattivattanti"?

"Tenahi tvaṃ tāta dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ
garukaronto3dhammaṃ mānento dhammaṃ pūjento dhammaṃ apacāyamāno,
dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ
saṃvidahassu antojanasmiṃ.

Dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto3dhammaṃ mānento
dhammaṃ pūjento dhammaṃ apacāyamāno, dhammaddhajo dhammaketu
dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassu balakāyasmiṃ.

Dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto3dhammaṃ mānento
dhammaṃ pūjento dhammaṃ apacāyamāno, dhammaddhajo dhammaketu
dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassu khatatiyesu anuyuttesu,

Dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto3dhammaṃ mānento
dhammaṃ pūjento dhammaṃ apacāyamāno, dhammaddhajo dhammaketu
dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassu brāhmaṇagahapatikesu,
Dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto3dhammaṃ mānento
dhammaṃ pūjento dhammaṃ apacāyamāno, dhammaddhajo dhammaketu
dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassu negamajānapadesu,

Dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto3dhammaṃ mānento
dhammaṃ pūjento dhammaṃ apacāyamāno, dhammaddhajo dhammaketu
dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassu samaṇabrāhmaṇesu,

Dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto3dhammaṃ mānento
dhammaṃ pūjento dhammaṃ apacāyamāno, dhammaddhajo dhammaketu
dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassu migapakkhīsu.

Mā ca te tāta vijite adhammakāro pavattittha.

Ye ca te tāta vijite adhanā assu, tesañca dhanamanuppadeyyāsi1.

Ye ca te tāta vijite samaṇabrāhmanā madappamādā paṭiviratā khantisoracce niviṭṭhā
ekamattānaṃ damenti, ekamattānaṃ samenti, ekamattānaṃ parinibbāpenti. Te kālena kālaṃ
upasaṅkamitvā paripuccheyyāsi paripaññehayyāsi: kiṃ bhante kusalaṃ, kiṃ akusalaṃ, kiṃ
sāvajjaṃ kiṃ anavajjaṃ, kiṃ sevitabbaṃ kiṃ na sevitabbaṃ, kiṃ me karīyamānaṃ dīgharattaṃ
ahitāya dukkhāya assa, kiṃ vā pana me karīyamānaṃ dīgharattaṃ hitāya sukāya assā?"Ti.
Tesaṃ sutvā yaṃ akusalaṃ taṃ abhinivajjeyyāsi, yaṃ kusalaṃ taṃ samādāya vatteyyāsi.

Idaṃ ko tāta ariyaṃ cakkavattivatta"nti.

"Evaṃ devā"ti ko bhikkhave rājā khattiyo muddhābhisitto rājisissa paṭissutvā ariye
cakkavattivatte2 vatti. Tassa ariye cakkavattivatte vattamānassa tadahuposathe paṇṇarase
sīsaṃ nahātassa uposathikassa uparipāsādavaragatassa dibbaṃ cakkaratanaṃ pāturahosi
sahassāraṃ sanemikaṃ sanābhikaṃ sabbākāraparipūraṃ. Disvāna rañño khattiyassa
muddhāhisittassa etadahosi: sutaṃ ko pana metaṃ yassa rañño khattiyassa
muddhābhisittassa tadahuposathe paṇṇarase sīsaṃ nahātassa uposathikassa
upariṃpāsādavaragatassa dibbaṃ cakkaratanaṃ pātu bhavati, sahassāraṃ sanemika
sanābhikaṃ sabbākāraparipūraṃ, sohoti rājā cakkavattīti. Assaṃ nukho ahaṃ rājā
cakkavatatī"ti.

5. Atha kho bhikkhave rājā khattiyo muddhābhisitto uṭṭhāyāsanā, ekaṃsaṃ uttarāsaṅgaṃ
karitvā vāmena bhatthena bhiṅkāraṃ gahetvā dakkhiṇena hatthena cakkaratanaṃabbhukkiri,
'pavattatu bhavaṃ cakkaratanaṃ, abhivijinātu bhavaṃ cakkaratana'nti. Atha kho taṃ
bhikkhave cakkaratanaṃ puratthimaṃ disaṃ pavatti, anvadeva rājā cakkavattī saddhiṃ
caturaṅginiyā senāya. Yasmiṃ ko pana bhikkhave padese cakkaratanaṃ patiṭṭhāsi, tattha rājā
cakkavatatī vāsaṃ upagañchi saddhiṃ caturaṅginiyā senāya. Ye kho pana bhikkhave
puratthimāya disāya paṭirājāno, te rājānaṃ cakkavattiṃ upasaṅkamitvā evamāhaṃsu: ehi kho
mahārāja, svāgataṃ te mahārāja sakante mahārāja, anusāsa mahārājā'ti.

Rājā cakkavattī evamāha:

Pāṇo nahantabbo. Adinnaṃ nādātabbaṃ kāmesu micchā na caritabbā. Musā na bhāsitabbā.
Majjaṃ na pātabbaṃ. Yathābhuttañca bhuñjathā'ti.

Ye kho pana bhikkhave puratthimāya disāya paṭirājāno te rañño cakkavattissa anuyuttā1
ahesuṃ.

Atha kho taṃ bhikkhave cakkaratanaṃ puratthimaṃ samuddaṃ ajjhogāhitvā paccuttaritvā
dakkhiṇaṃ disaṃ pavatti, anvadeva rājā cakkavattī saddhiṃ caturaṅginiyā senāya. Yasmiṃ
kho pana bhikkhave padese cakkaratanaṃ patiṭṭhāsi, tattha rājā cakkavatatī vāsaṃ
upagañchi saddhiṃ caturaṅginiyā senāya. Ye kho pana bhikkhave puratthimāya disāya
paṭirājāno, te rājānaṃ cakkavattiṃ upasaṅkamitvā evamāhaṃsu: ehi kho mahārāja, svāgataṃ
te mahārāja sakante mahārāja, anusāsa mahārājā'ti.

Rājā cakkavatatī evamāha:

Pāno na bhantabbo, adintaṃ nādātabbaṃ, kāmesu miccā na caritabbā, musā na bhāsitabbā,
majjiṃ na pātabbaṃ, yathā bhuttañca bhuñjathā'ti. Ye kho pana bhikkhave dakkhiṇāya
disāya paṭirājāno, te rañño cakkavattissa anuyuttā ahesuṃ.

Atha kho taṃ bhikkhave cakkaratanaṃ dakkhiṇaṃ samuddaṃ ajjhogāhitvā paccuttaritvā
pacchimaṃ disaṃ pavatti, anvadeva rājā cakkavattī saddhiṃ caturaṅginiyā senāya. Yasmiṃ
kho pana bhikkhave padese cakkaratanaṃ patiṭṭhāsi, tattha rājā cakkavatatī vāsaṃ
upagañchi saddhiṃ caturaṅginiyā senāya. Ye kho pana bhikkhave pacchimāya disāya
paṭirājāno, te rājānaṃ cakkavattiṃ upasaṅkamitvā evamāhaṃsu: ehi kho mahārāja, svāgataṃ
te mahārāja sakante mahārāja, anusāsa mahārājā'ti.

Rājā cakkavatatī evamāha:

Pāno na bhantabbo, adintaṃ nādātabbaṃ, kāmesu miccā na caritabbā, musā na bhāsitabbā,
majjiṃ na pātabbaṃ, yathā bhuttañca bhuñjathā'ti. Ye kho pana bhikkhave pacchimāya disāya
paṭirājāno, te rañño cakkavattissa anuyuttā ahesuṃ.
Atha kho taṃ bhikkhave cakkaratanaṃ pacchimaṃ samuddaṃ ajjhogāhitvā paccuttaritvā
uttaraṃ disaṃ pavatti, anvadeva rājā cakkavattī saddhiṃ caturaṅginiyā senāya. Yasmiṃ kho
pana bhikkhave padese dibbaṃ cakkaratanaṃ patiṭṭhāsi, tattha rājā cakkavattī vāsaṃ
upagañchi saddiṃ caturaṅginiyā senāya. Ye ko pana bhikkhave uttarāya disāya paṭirājāno te
rājānaṃ cakkavattiṃ upasaṅkamitvā evamāhaṃsu: ehi ko mahārāja, svāgataṃ2 te mahārāja,
sakante mahārāja, anusāsa mahārājā'ti. Rājā cakkavattī evamāha: pāno na hantabbo, adinnaṃ
nādātabbaṃ, kāmesu micchā na caritabbā, musā na bhāsitabbā, majjaṃ napātabbaṃ,
yathābhuttañca bhuñjathā'ti.

Ye kho pana bhikkhave uttarāya disāya paṭirājāno te rañño cakkavattissa anuyuttā ahesu.

6. Akho taṃ bhikkhave cakkaratanaṃ samuddapariyantaṃ paṭhaviṃ3 ahivijinitvā tameva
rājadhāniṃ paccāgantvā rañño cakkavattissa antepuradvāre atthakaraṇappamukhe4
akkhāhataṃ maññe aṭṭhāsi, rañño cakkavattissa antepuraṃ upasobhayamānaṃ.

Catuttho pi kho bhikkhave rājā cakkavattī bahunnaṃ vassānaṃ bahunnaṃ vassasatānaṃ
bahunnaṃ vassasahassānaṃ accayena aññataraṃ purisaṃ āmantesi: "yadā tvaṃ amho purisa
passeyyāsi dibbaṃ cakkaratanaṃ osakkitaṃ, ṭānā cutaṃ, atha me āroceyyāsī"ti. 'Evaṃ devā'ti
kho bhikkhave so puriso rañño cakkavattissa paccassosi. Addasā ko bhikkhave so puriso
bahunnaṃ vassānaṃ bahunnaṃ vassasatānaṃ bahunnaṃ vassasahassānaṃ accayena dibbaṃ
cakkaratanaṃ osakkitaṃ ṭhānā vutaṃ. Disvāna yena rājā cakkavattī tenupasaṅkami,
upasaṅkamitvā rājānaṃ cakkavattiṃ etadavoca: yagghe deva jāneyyāsi dibbaṃ te
cakkaratanaṃ osakkitaṃ ṭhā cutanti.

3. Atha kho bhikkhave rājā cakkavattī jeṭṭhaputtaṃ kumāraṃ āmantetvā2 etadavoca: dibbaṃ
kira me tāta kumāra cakkaratanaṃ osakkitaṃ ṭhānā cutaṃ. Sutaṃ ko pana metaṃ 'yassa rañño
cakkavattissa dibbaṃ cakkaratanaṃ osakkati, ṭhānā cavati, na'dāni tena raññā ciraṃ
jīvitabbaṃ hotī'ti. Bhuttā kho pana me mānusikā kāmā, samayo'dāni me dibbe kāme
pariyesituṃ. Ehi tvaṃ tāta kumāra imaṃ samuddapariyantaṃ paṭhaviṃ paṭipajja. Ahaṃ pana
kesamassuṃ ohāretvā, kāsāyāni vatthāni acchādetvā, agārasmā anagāriyaṃ pabbajissāmi"ti.
Atha kho bhikkhave rājā cakkavattī jeṭṭhaputtaṃ kumāraṃ sādhukaṃ rajje samanusāsitvā,
kesamassuṃ ohāretvā, kasāyāni vatthāni acchādetvā, agārasmā anagāriyaṃ pabbaji.

Sattāhapabbajite kho pana bhikkhave rājisimhi dibbaṃ cakkaratanaṃ antaradhāyi.

Atha kho bhikkhave aññataro puriso yena rājā khattiyo muddhāhisitto tenusapasaṅkami.
Upasaṅkamitvā rājānaṃ khattiyaṃ muddhāhisittaṃ etadavoca: yagegha deva jāneyyāsi dibbaṃ
cakkaratanaṃ antarahitanti. Atha kho bhikkhave rājā khattiyo muddhābhisittodibbe
cakkaratane antarahite anattamano ahosi. Anattamanatañca paṭisaṃvedesi. So yena rājisi
tenupasaṅkami. Upasaṅkamitvā rājisiṃ etadavoca: yagegha deva jāneyyāsi dibbaṃ
cakkaratanaṃ antarahitanti. Evaṃ vutte bhikkhave rājisi rājānaṃ khattiyaṃ muddhābhisittaṃ
etadavoca: 'mā ko tvaṃ tāta dibbe cakkaratane antarahite anattamano ahosi, mā
anattamanatañca paṭisaṃvedesī na hi te tāta dibbaṃ cakkaratanaṃ pettikaṃ dāyajjaṃ, iṅgha
tvaṃ tāta ariye cakkavattivatte vattāhi. hānaṃ kho panetaṃ vijjati yatte ariye cakkavattivatte
vattamānassa tadāhuposathe paṇṇarase sīsaṃ nahātassa2 uposathikassa
uparipāsādavaragatassa dibbaṃ cakkaratana pātu bhavissati sahassāraṃ sanemikaṃ
sanābhikaṃ sabbakāraparipūra"niti.

4. "Katamaṃ pana taṃ deva ariyaṃ cakkavattivattanti"?

"Tenahi tvaṃ tāta dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ
garukaronto3dhammaṃ mānento dhammaṃ pūjento dhammaṃ apacāyamāno,
dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ
saṃvidahassu antojanasmiṃ.

Dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto3dhammaṃ mānento
dhammaṃ pūjento dhammaṃ apacāyamāno, dhammaddhajo dhammaketu
dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassu balakāyasmiṃ.

Dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto3dhammaṃ mānento
dhammaṃ pūjento dhammaṃ apacāyamāno, dhammaddhajo dhammaketu
dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassu khatatiyesu anuyuttesu,

Dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto3dhammaṃ mānento
dhammaṃ pūjento dhammaṃ apacāyamāno, dhammaddhajo dhammaketu
dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassu brāhmaṇagahapatikesu,

Dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto3dhammaṃ mānento
dhammaṃ pūjento dhammaṃ apacāyamāno, dhammaddhajo dhammaketu
dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassu negamajānapadesu,

Dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto dhammaṃ mānento
dhammaṃ pūjento dhammaṃ apacāyamāno, dhammaddhajo dhammaketu
dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassu samaṇabrāhmaṇesu,

Dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto3 dhammaṃ mānento
dhammaṃ pūjento dhammaṃ apacāyamāno, dhammaddhajo dhammaketu
dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassu migapakkhīsu,

Mā ca te tāta vijite adhammakāro pavattittha.

Ye ca te tāta vijite adhanā assu, tesañca dhanamanuppadeyyāsi1.

Ye ca te tāta vijite samaṇabrāhmanā madappamādā paṭiviratā khantisoracce niviṭṭhā
ekamattānaṃ damenti, ekamattānaṃ samenti, ekamattānaṃ parinibbāpenti. Te kālena kāla
upasaṅkamitvā paripuccheyyāsi paripaññehayyāsi: kiṃ bhante kusalaṃ, kiṃ akusalaṃ, kiṃ
sāvajjaṃ kiṃ anavajjaṃ, kiṃ sevitabbaṃ kiṃ na sevitabbaṃ, kiṃ me karīyamānaṃ dīgharattaṃ
ahitāya dukkhāya assa, kiṃ vā pana me karīyamānaṃ dīgharattaṃ hitāya sukāya assā?"Ti.
Tesaṃ sutvā yaṃ akusalaṃ taṃ abhinivajjeyyāsi, yaṃ kusalaṃ taṃ samādāya vatteyyāsi.

Idaṃ ko tāta ariyaṃ cakkavattivatta"nti.

"Evaṃ devā"ti ko bhikkhave rājā khattiyo muddhābhisitto rājisissa paṭissutvā ariye
cakkavattivatte2 vatti. Tassa ariye cakkavattivatte vattamānassa tadahuposathe paṇṇarase
sīsaṃ nahātassa uposathikassa uparipāsādavaragatassa dibbaṃ cakkaratanaṃ pāturahosi
sahassāraṃ sanemikaṃ sanābhikaṃ sabbākāraparipūraṃ. Disvāna rañño khattiyassa
muddhāhisittassa etadahosi: sutaṃ ko pana metaṃ yassa rañño khattiyassa
muddhābhisittassa tadahuposathe paṇṇarase sīsaṃ nahātassa uposathikassa
upariṃpāsādavaragatassa dibbaṃ cakkaratanaṃ pātu bhavati. Sahassāraṃ sanemika
sanābhikaṃ sabbākāraparipūraṃ, sohoti rājā cakkavattīti. Assaṃ nukho ahaṃ rājā
cakkavatatī"ti.

5. Atha kho bhikkhave rājā khattiye muddhābhisitto uṭṭhāyāsanā, ekaṃsaṃ uttarāsaṅgaṃ
karitvā vāmena bhatthena bhiṅkāraṃ gahetvā dakkhiṇena hatthena cakkaratanaṃabbhukkiri,
'pavattatu bhavaṃ cakkaratanaṃ, abhivijinātu bhavaṃ cakkaratana'nti. Atha kho taṃ
bhikkhave cakkaratanaṃ puratthimaṃ disaṃ pavatti, anvadeva rājā cakkavattī saddhi
caturaṅginiyā senāya. Yasmiṃ ko pana bhikkhave padese cakkaratanaṃ patiṭṭhāsi, tattha rājā
cakkavatatī vāsaṃ upagañchi saddhiṃ caturaṅginiyā senāya. Ye kho pana bhikkhave
puratthimāya disāya paṭirājāno, te rājānaṃ cakkavattiṃ upasaṅkamitvā evamāhaṃsu: ehi kho
mahārāja, svāgataṃ te mahārāja sakante mahārāja, anusāsa mahārājā'ti.

Rājā cakkavattī evamāha:

Pāno nahantabbo. Adinnaṃ nādātabbaṃ kāmesu micchā na caritabbā. Musā na bhāsitabbā.
Majjaṃ na pātabbaṃ. Yathābhuttañca bhuñjathā'ti.

Ye kho pana bhikkhave puratthimāya disāya paṭirājāno te rañño cakkavattissa anuyuttā
ahesuṃ.

Atha kho taṃ bhikkhave cakkaratanaṃ puratthimaṃ samuddaṃ ajjhogāhitvā paccuttaritvā
dakkhiṇaṃ disaṃ pavatti, anvadeva rājā cakkavattī saddhiṃ caturaṅginiyā senāya. Yasmiṃ
kho pana bhikkhave padese cakkaratanaṃ patiṭṭhāsi, tattha rājā cakkavatatī vāsaṃ
upagañchi saddhiṃ caturaṅginiyā senāya. Ye kho pana bhikkhave dakkhiṇāya disāya
paṭirājāno, te rājānaṃ cakkavattiṃ upasaṅkamitvā evamāhaṃsu: ehi kho mahārāja, svāgataṃ
te mahārāja sakante mahārāja, anusāsa mahārājā'ti.

Rājā cakkavatatī evamāha:

Pāno na bhantabbo, adintaṃ nādātabbaṃ, kāmesu micchā na caritabbā, musā na bhāsitabbā,
majjiṃ na pātabbaṃ, yathā bhuttañca bhuñjathā'ti. Ye kho pana bhikkhave pacchimāya disāya
paṭirājāno, te rañño cakkavattissa anuyuttā ahesuṃ.

Atha kho taṃ bhikkhave cakkaratanaṃ dakkhiṇaṃ samuddaṃ ajjhogāhitvā paccuttaritvā
pacchimaṃ disaṃ pavatti, anvadeva rājā cakkavattī saddhiṃ caturaṅginiyā senāya. Yasmiṃ
kho pana bhikkhave padese cakkaratanaṃ patiṭṭhāsi, tattha rājā cakkavatatī vāsaṃ
upagañchi saddhiṃ caturaṅginiyā senāya. Ye kho pana bhikkhave dakkhiṇāya disāya
paṭirājāno, te rājānaṃ cakkavattiṃ upasaṅkamitvā evamāhaṃsu: ehi kho mahārāja, svāgataṃ
te mahārāja sakante mahārāja, anusāsa mahārājā'ti.
Rājā cakkavatatī evamāha:

Pāno na bhantabbo, adintaṃ nādātabbaṃ, kāmesu micchā na caritabbā, musā na bhāsitabbā,
majjiṃ na pātabbaṃ, yathā bhuttañca bhuñjathā'ti. Ye kho pana bhikkhave pacchimāya disāya
paṭirājāno, te rañño cakkavattissa anuyuttā ahesuṃ.

Atha kho taṃ bhikkhave cakkaratanaṃ pacchimaṃ samuddaṃ ajjhogāhitvā paccuttaritvā
uttaraṃ disaṃ pavatti, anvadeva rājā cakkavattī saddhiṃ caturaṅginiyā senāya. Yasmiṃ kho
pana bhikkhave padese dibbaṃ cakkaratanaṃ patiṭṭhāsi, tattha rājā cakkavattī vāsaṃ
upagañchi saddiṃ caturaṅginiyā senāya. Ye ko pana bhikkhave uttarāya disāya paṭirājāno te
rājānaṃ cakkavattiṃ upasaṅkamitvā evamāhaṃsu: ehi ko mahārāja, svāgataṃ2 te mahārāja,
sakante mahārāja, anusāsa mahārājā'ti.
Rājā cakkavattī evamāha:

Pāno na hantabbo, adinnaṃ nādātabbaṃ, kāmesu micchā na caritabbā, musā na bhāsitabbā,
majjaṃ napātabbaṃ, yathābhuttañca bhuñjathā'ti.

Ye kho pana bhikkhave uttarāya disāya paṭirājāno te rañño cakkavattissa anuyuttā ahesu.

6. Akho taṃ bhikkhave cakkaratanaṃ samuddapariyantaṃ paṭhaviṃ3 ahivijinitvā tameva
rājadhāniṃ paccāgantvā rañño cakkavattissa antepuradvāre atthakaraṇappamukhe4
akkhāhataṃ maññe aṭṭhāsi, rañño cakkavattissa antepuraṃ upasobhayamānaṃ.

Pañcamo pi kho bhikkhave rājā cakkavattī bahunnaṃ vassānaṃ bahunnaṃ vassasatānaṃ
bahunnaṃ vassasahassānaṃ accayena aññataraṃ purisaṃ āmantesi: "yadā tvaṃ amho purisa
passeyyāsi dibbaṃ cakkaratanaṃ osakkitaṃ, ṭānā cutaṃ, atha me āroceyyāsī"ti. 'Evaṃ devā'ti
kho bhikkhave so puriso rañño daḷhanemissa paccassosi. Addasā ko bhikkhave so puriso
bahunnaṃ vassānaṃ bahunnaṃ vassasatānaṃ bahunnaṃ vassasahassānaṃ accayena dibbaṃ
cakkaratanaṃ osakkitaṃ ṭhānā vutaṃ. Disvāna yena rājā daḷhanemi tenupasaṅkami,
upasaṅkamitvā rājānaṃ daḷhanemiṃ etadavoca: yagghe deva jāneyyāsi dibbaṃ te
cakkaratanaṃ osakkitaṃ ṭhā cutanti.

3. Atha kho bhikkhave rājā cakkavattī jeṭṭhaputtaṃ kumāraṃ āmantetvā2 etadāvoca: dibbaṃ
kira me tāta kumāra cakkaratanaṃ osakkitaṃ ṭhānā cutaṃ. Sutaṃ kho pana metaṃ 'yassa
rañño cakkavattissa dibbaṃ cakkaratanaṃ osakkati, ṭhānā cavati, na'dāni tena raññā ciraṃ
jīvitabbaṃ hotī'ti. Bhuttā kho pana me mānusikā kāmā, samayo'dāni me dibbe kāme
pariyesituṃ. Ehi tvaṃ tāta kumāra imaṃ samuddapariyantaṃ paṭhaviṃ paṭipajja. Ahaṃ pana
kesamassuṃ ohāretvā, kāsāyāni vatthāni acchādetvā, agārasmā anagāriyaṃ pabbajissāmi"ti.
Atha bhikkhave rājā cakkavattī jeṭṭhaputtaṃ kumāraṃ sādukaṃ rajjesamanusāsitvā,
kesamassuṃ ohāretvā, kasāyāni vatthāni acchādetvā, agārasmā anagāriyaṃ pabbaji.

Sattāhapabbajite kho pana bhikkhave rājisimhi dibbaṃ cakkaratanaṃ antaradhāyi.

Atha kho bhikkhave aññataro puriso yena rājā khattiyo muddhāhisitto1 tenusapasaṅkami.
Upasaṅkamitvā rājānaṃ khattiyaṃ muddhāhisittaṃ etadavoca: yagegha deva jāneyyāsi dibbaṃ
cakkaratanaṃ antarahitanti. Atha kho bhikkhave rājā khattiyo muddhābhisittodibbe
cakkaratane antarahite anattamano ahosi. Anattamanatañca paṭisaṃvedesi. So yena rājisi
tenupasaṅkami. Upasaṅkamitvā rājisiṃ etadavoca: yagegha deva jāneyyāsi dibbaṃ
cakkaratanaṃ antarahitanti. Evaṃ vutte bhikkhave rājisi rājānaṃkhattiyaṃ muddhābhisittaṃ
etadavoca: 'mā ko tvaṃ tāta dibbe cakkaratane antarahite anattamano ahosi, mā
anattamanatañca paṭisaṃvedesī na hi te tāta dibbaṃ cakkaratanaṃ pettikaṃ dāyajjaṃ, iṅgha
tvaṃ tāta ariye cakkavattivatte vattāhi. hānaṃ kho panetaṃ vijjati yatte ariye cakkavattivatte
vattamānassa tadāhuposathe paṇṇarase sīsaṃ nahātassa2 uposathikassa
uparipāsādavaragatassa dibbaṃ cakkaratanaṃ pātu bhavissati sahassāraṃ sanemikaṃ
sanābhikaṃ sabbakāraparipūra"niti.

4. "Katamaṃ pana taṃ deva ariyaṃ cakkavattivattanti"?

"Tenahi tvaṃ tāta dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ
garukaronto3dhammaṃ mānento dhammaṃ pūjento dhammaṃ apacāyamāno,
dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ
saṃvidahassu antojanasmiṃ.

Dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto3dhammaṃ mānento
dhammaṃ pūjento dhammaṃ apacāyamāno, dhammaddhajo dhammaketu
dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassu balakāyasmiṃ.

Dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto3dhammaṃ mānento
dhammaṃ pūjento dhammaṃ apacāyamāno, dhammaddhajo dhammaketu
dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassu khatatiyesu anuyuttesu
[T] dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto dhammaṃ
mānento dhammaṃ pūjento dhammaṃ apacāyamāno, dhammaddhajo dhammaketu
dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassu brāhmaṇagahapatikesu,

Dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto3dhammaṃ mānento
dhammaṃ pūjento dhammaṃ apacāyamāno, dhammaddhajo dhammaketu
dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassu negamajānapadesu,

Dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto3dhammaṃ mānento
dhammaṃ pūjento dhammaṃ apacāyamāno, dhammaddhajo dhammaketu
dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassu samaṇabrāhmaṇesu,

Dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto3dhammaṃ mānento
dhammaṃ pūjento dhammaṃ apacāyamāno, dhammaddhajo dhammaketu
dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassu migapakkhīsu.

Mā ca te tāta vijite adhammakāro pavattittha.

Ye ca te tāta vijite adhanā assu, tesañca dhanamanuppadeyyāsi1.

Ye ca te tāta vijite samaṇabrāhmanā madappamādā paṭiviratā khantisoracce niviṭṭhā
ekamattānaṃ damenti, ekamattānaṃ samenti, ekamattānaṃ parinibbāpenti. Te kālena kālaṃ
upasaṅkamitvā paripuccheyyāsi paripaññehayyāsi: kiṃ bhante kusalaṃ, kiṃ akusalaṃ, kiṃ
sāvajjaṃ kiṃ anavajjaṃ, kiṃ sevitabbaṃ kiṃ na sevitabbaṃ, kiṃ me karīyamānaṃ dīgharattaṃ
ahitāya dukkhāya assa, kiṃ vā pana me karīyamānaṃ dīgharattaṃ hitāya sukāya assā?"Ti.
Tesaṃ sutvā yaṃ akusalaṃ taṃ abhinivajjeyyāsi, yaṃ kusalaṃ taṃ samādāya vatteyyāsi.

Idaṃ kho tāta ariyaṃ cakkavattivatta"nti.

"Evaṃ devā"ti ko bhikkhave rājā khattiyo muddhābhisitto rājisissa paṭissutvā ariye
cakkavattivatte vatti. Tassa ariye cakkavattivatte vattamānassa tadahuposathe paṇṇarase
sīsaṃ nahātassa uposathikassa uparipāsādavaragatassa dibbaṃ cakkaratanaṃ pāturahosi
sahassāraṃ sanemikaṃ sanābhikaṃ sabbākāraparipūraṃ. Disvāna rañño khattiyassa
muddhāhisittassa etadahosi: sutaṃ ko pana metaṃ yassa rañño khattiyassa
muddhābhisittassa tadahuposathe paṇṇarase sīsaṃ nahātassa uposathikassa
upariṃpāsādavaragatassa dibbaṃ cakkaratanaṃ pātu bhavati. Sahassāraṃ sanemika
sanābhikaṃ sabbākāraparipūraṃ, so hoti rājā cakkavattīti. Assaṃ nukho ahaṃ rājā
cakkavatatī"ti.
5. Atha kho bhikkhave rājā khattiyo muddhābhisitto uṭṭhāyāsanā, ekaṃsaṃ uttarāsaṅgaṃ
karitvā vāmena bhatthena bhiṅkāraṃ gahetvā dakkhiṇena hatthena cakkaratanaṃabbhukkiri,
'pavattatu bhavaṃ cakkaratanaṃ, abhivijinātu bhavaṃ cakkaratana'nti. Athakho taṃ
bhikkhave cakkaratanaṃ puratthimaṃ disaṃ pavatti, anvadeva rājā cakkavattī saddhi
caturaṅginiyā senāya. Yasmiṃ ko pana bhikkhave padese cakkaratanaṃ patiṭṭhāsi, tattha rājā
cakkavatatī vāsaṃ upagañchi saddhiṃ caturaṅginiyā senāya. Ye kho pana bhikkhave
puratthimāya disāya paṭirājāno, te rājānaṃ cakkavattiṃ upasaṅkamitvā evamāhaṃsu: ehi kho
mahārāja, svāgataṃ te mahārāja sakante mahārāja, anusāsa mahārājā'ti.

Rājā cakkavattī evamāha:

Pāṇo nahantabbo. Adinnaṃ nādātabbaṃ kāmesu micchā na caritabbā. Musā na bhāsitabbā.
Majjaṃ na pātabbaṃ. Yathābhuttañca bhuñjathā'ti.

Ye kho pana bhikkhave puratthimāya disāya paṭirājāno te rañño cakkavattissa anuyuttā1
ahesuṃ.

Atha kho taṃ bhikkhave cakkaratanaṃ puratthimaṃ samuddaṃ ajjhogāhitvā paccuttaritvā
dakkhiṇaṃ disaṃ pavatti, anvadeva rājā cakkavattī saddhiṃ caturaṅginiyā senāya. Yasmiṃ
kho pana bhikkhave padese cakkaratanaṃ patiṭṭhāsi, tattha rājā cakkavatatī vāsaṃ
upagañchi saddhiṃ caturaṅginiyā senāya. Ye kho pana bhikkhave dakkhiṇāya disāya
paṭirājāno, te rājānaṃ cakkavattiṃ upasaṅkamitvā evamāhaṃsu: ehi kho mahārāja, svāgataṃ
te mahārāja sakante mahārāja, anusāsa mahārājā'ti.

Rājā cakkavatatī evamāha:

Pāṇo na bhantabbo, adintaṃ nādātabbaṃ, kāmesu micchā na caritabbā, musā na bhāsitabbā,
majjiṃ na pātabbaṃ, yathā bhuttañca bhuñjathā'ti.

Ye kho pana bhikkhave dakkhiṇāya disāya paṭirājāno, te rañño cakkavattissa anuyuttā
ahesuṃ. Cakkavattissa anuyuttā ahesuṃ.

Atha kho taṃ bhikkhave cakkaratanaṃ dakkhiṇaṃ samuddaṃ ajjhogāhitvā paccuttaritvā
pacchimaṃ disaṃ pavatti, anvadeva rājā cakkavattī saddhiṃ caturaṅginiyā senāya. Yasmiṃ
kho pana bhikkhave padese cakkaratanaṃ patiṭṭhāsi, tattha rājā cakkavatatī vāsaṃ
upagañchi saddhiṃ caturaṅginiyā senāya. Ye kho pana bhikkhave pacchimāya disāya
paṭirājāno, te rājānaṃ cakkavattiṃ upasaṅkamitvā evamāhaṃsu: ehi kho mahārāja, svāgataṃ
te mahārāja sakante mahārāja, anusāsa mahārājā'ti.

Rājā cakkavatatī evamāha:

Pāṇo na bhantabbo, adintaṃ nādātabbaṃ, kāmesu micchā na caritabbā, musā na bhāsitabbā,
majjiṃ na pātabbaṃ, yathā bhuttañca bhuñjathā'ti.

Ye kho pana bhikkhave pacchimāya disāya paṭirājāno, te rañño cakkavattissa anuyuttā
ahesuṃ.

Atha kho taṃ bhikkhave cakkaratanaṃ pacchimaṃ samuddaṃ ajjhogāhitvā paccuttaritvā
uttaraṃ disaṃ pavatti, anvadeva rājā cakkavattī saddhiṃ caturaṅginiyā senāya. Yasmiṃ ko
pana bhikkhave padese dibbaṃ cakkaratanaṃ patiṭṭhāsi, tattha rājā cakkavattī vāsaṃ
upagañchi saddiṃ caturaṅginiyā senāya. Ye ko pana bhikkhave uttarāya disāya paṭirājāno te
rājānaṃ cakkavattiṃ upasaṅkamitvā evamāhaṃsu: ehi ko mahārāja, svāgataṃ2 te mahārāja,
sakante mahārāja, anusāsa mahārājā'ti. Rājā cakkavattī evamāha: pāno na hantabbo, adinnaṃ
nādātabbaṃ, kāmesu micchā na caritabbā, musā na bhāsitabbā, majjaṃ napātabbaṃ,
yathābhuttañca bhuñjathā'ti.

Ye kho pana bhikkhave uttarāya disāya paṭirājāno te rañño cakkavattissa anuyuttā ahesu.

6. Akho taṃ bhikkhave cakkaratanaṃ samuddapariyantaṃ paṭhaviṃ3 ahivijinitvā tameva
rājadhāniṃ paccāgantvā rañño cakkavattissa antepuradvāre atthakaraṇappamukhe4
akkhāhataṃ maññe aṭṭhāsi, rañño cakkavattissa antepuraṃ upasobhayamānaṃ.

Chaṭṭhopi kho bhikkhave rājā cakkavattī bahunnaṃ vassānaṃ bahunnaṃ vassasatānaṃ
bahunnaṃ vassasahassānaṃ accayena aññataraṃ purisaṃ āmantesi: "yadā tvaṃ amho purisa
passeyyāsi dibbaṃ cakkaratanaṃ osakkitaṃ, ṭānā cutaṃ, atha me āroceyyāsī"ti. 'Evaṃ devā'ti
kho bhikkhave so puriso rañño cakkavattissa paccassosi. Addasā ko bhikkhave so puriso
bahunnaṃ vassānaṃ bahunnaṃ vassasatānaṃ bahunnaṃ vassasahassānaṃ accayena dibbaṃ
cakkaratanaṃ osakkitaṃ ṭhānā vutaṃ. Disvāna yena rājā cakkavattī tenupasaṅkami,
upasaṅkamitvā rājānaṃ cakkavattiṃ etadavoca: yagghe deva jāneyyāsi dibbaṃ te
cakkaratanaṃ osakkitaṃ ṭhānā cutanti.

3. Atha kho bhikkhave rājā cakkavattī jeṭṭhaputtaṃ kumāraṃ āmantetvā2 etadavoca: dibbaṃ
kira me tāta kumāra cakkaratanaṃ osakkitaṃ ṭhānā cutaṃ. Sutaṃ ko pana metaṃ 'yasa rañño
cakkavattissa dibbaṃ cakkaratanaṃ osakkati, ṭhānā cavati, na'dāni tena raññā ciraṃ
jīvitabbaṃ hotī'ti. Bhuttā kho pana me mānusikā kāmā, samayo'dāni me dibbe kāme
pariyesituṃ. Ehi tvaṃ tāta kumāra imaṃsamuddapariyantaṃ paṭhaviṃ paṭipajja. Ahaṃ pana
kesamassuṃ ohāretvā, kāsāyāni vatthāni acchādetvā, agārasmā anagāriyaṃ pabbajissāmi"ti.
Atha ko bhikkhave rājā daḷhanemi jeṭṭhaputtaṃ kumāraṃ sādukaṃ rajjesamanusāsitvā,
kesamassuṃ ohāretvā, kasāyāni vatthā acchādetvā, agārasmā anagāriyaṃ pabbaji.

Sattāhapabbajite ko pana bikkhave rājisimhi dibbaṃ cakkaratanaṃ antaradhāyi.

Atha kho bhikkhave aññataro puriso yena rājā khattiyo muddhāhisitto1 tenusapasaṅkami.
Upasaṅkamitvā rājānaṃ khattiyaṃ muddhāhisittaṃ etadavoca: yagegha deva jāneyyāsi dibbaṃ
cakkaratanaṃ antarahitanti. Atha kho bhikkhave rājā khattiyo muddhābhisittodibbe
cakkaratane antarahite anattamano ahosi. Anattamanatañca paṭisaṃvedesi. So yena rājisi
tenupasaṅkami. Upasaṅkamitvā rājisiṃ etadavoca: yagegha deva jāneyyāsi dibbaṃ
cakkaratanaṃ antarahitanti. Evaṃ vutte bhikkhave rājisi rājānaṃkhattiyaṃ muddhābhisittaṃ
etadavoca: 'mā ko tvaṃ tāta dibbe cakkaratane antarahite anattamano ahosi, mā
anattamanatañca paṭisaṃvedesī na hi te tāta dibbaṃ cakkaratanaṃ pettikaṃ dāyajjaṃ, iṅgha
tvaṃ tāta ariye cakkavattivatte vattāhi. hānaṃ kho panetaṃ vijjati yatte ariye cakkavattivatte
vattamānassa tadāhuposathe paṇṇarase sīsaṃ nahātassa2 uposathikassa
uparipāsādavaragatassa dibbaṃ cakkaratanaṃ pātu bhavissati sahassāraṃ sanemikaṃ
sanābhikaṃ sabbakāraparipūra"niti.

4. "Katamaṃ pana taṃ deva ariyaṃ cakkavattivattanti"?

"Tenahi tvaṃ tāta dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ
garukaronto3dhammaṃ mānento dhammaṃ pūjento dhammaṃ apacāyamāno,
dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ
saṃvidahassu antojanasmiṃ.

Dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto3dhammaṃ mānento
dhammaṃ pūjento dhammaṃ apacāyamāno, dhammaddhajo dhammaketu
dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassu balakāyasmiṃ.

Dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto3dhammaṃ mānento
dhammaṃ pūjento dhammaṃ apacāyamāno, dhammaddhajo dhammaketu
dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassu khatatiyesu anuyuttesu,

Dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto3dhammaṃ mānento
dhammaṃ pūjento dhammaṃ apacāyamāno, dhammaddhajo dhammaketu
dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassu brāhmaṇagahapatikesu,

Dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto3dhammaṃ mānento
dhammaṃ pūjento dhammaṃ apacāyamāno, dhammaddhajo dhammaketu
dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassu negamajānapadesu,

Dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto3dhammaṃ mānento
dhammaṃ pūjento dhammaṃ apacāyamāno, dhammaddhajo dhammaketu
dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassu samaṇabrāhmaṇesu,

Dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto3dhammaṃ mānento
dhammaṃ pūjento dhammaṃ apacāyamāno, dhammaddhajo dhammaketu
dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassu migapakkhīsu.

Mā ca te tāta vijite adhammakāro pavattittha.

Ye ca te tāta vijite adhanā assu, tesañca dhanamanuppadeyyāsi1.

Ye ca te tāta vijite samaṇabrāhmanā madappamādā paṭiviratā khantisoracce niviṭṭhā
ekamattānaṃ damenti, ekamattānaṃ samenti, ekamattānaṃ parinibbāpenti. Te kālena kālaṃ
upasaṅkamitvā paripuccheyyāsi paripaññehayyāsi: kiṃ bhante kusalaṃ, kiṃ akusalaṃ, kiṃ
sāvajjaṃ kiṃ anavajjaṃ, kiṃ sevitabbaṃ kiṃ na sevitabbaṃ, kiṃ me karīyamānaṃ dīgharattaṃ
ahitāya dukkhāya assa, kiṃ vā pana me karīyamānaṃ dīgharattaṃ hitāya sukāya assā?"Ti.
Tesaṃ sutvā yaṃ akusalaṃ taṃ abhinivajjeyyāsi, yaṃ kusalaṃ taṃ samādāya vatteyyāsi.

Idaṃ kho tāta ariyaṃ cakkavattivatta"nti.

"Evaṃ devā"ti ko bhikkhave rājā khattiyo muddhābhisitto rājisissa paṭissutvā ariye
cakkavattivatte2 vatti. Tassa ariye cakkavattivatte vattamānassa tadahuposathe paṇṇarase
sīsaṃ nahātassa uposathikassa uparipāsādavaragatassa dibbaṃ cakkaratanaṃ pāturahosi
sahassāraṃ sanemikaṃ sanābhikaṃ sabbākāraparipūraṃ disvāna rañño khattiyassa
muddhāhisittassa etadahosi: sutaṃ ko pana metaṃ yassa rañño khattiyassa
muddhābhisittassa tadahuposathe paṇṇarase sīsaṃ nahātassa uposathikassa
upariṃpāsādavaragatassa dibbaṃ cakkaratanaṃ pātu bhavati.

Sahassāraṃ sanemikaṃ sanābhikaṃ sabbākāraparipūraṃ, sohoti rājā cakkavattīti. Assaṃ
nukho ahaṃ rājā cakkavatatī"ti.

5. Atha kho bhikkhave rājā khattiye muddhābhisitto uṭṭhāyāsanā, ekaṃsaṃ uttarāsaṅgaṃ
karitvā vāmena bhatthena bhiṅkāraṃ gahetvā dakkhiṇena hatthena cakkaratanaṃabbhukkiri,
'pavattatu bhavaṃ cakkaratanaṃ, abhivijinātu bhavaṃ cakkaratana'nti. Athakho taṃ
bhikkhave cakkaratanaṃ puratthimaṃ disaṃ pavatti, anvadeva rājā cakkavattī saddhi
caturaṅginiyā senāya. Yasmiṃ ko pana bhikkhave padese cakkaratanaṃ patiṭṭhāsi, tattha rājā
cakkavatatī vāsaṃ upagañchi saddhiṃ caturaṅginiyā senāya. Ye kho pana bhikkhave
puratthimāya disāya paṭirājāno, te rājānaṃ cakkavattiṃ upasaṅkamitvā evamāhaṃsu: ehi kho
mahārāja, svāgataṃ te mahārāja sakante mahārāja, anusāsa mahārājā'ti.

Rājā cakkavattī evamāha:

Pāno nahantabbo. Adinnaṃ nādātabbaṃ kāmesu micchā na caritabbā. Musā na bhāsitabbā.
Majjaṃ na pātabbaṃ. Yathābhuttañca bhuñjathā'ti.

Ye kho pana bhikkhave puratthimāya disāya paṭirājāno te rañño cakkavattissa anuyuttā
ahesuṃ.

Atha kho taṃ bhikkhave cakkaratanaṃ puratthimaṃ samuddaṃ ajjhogāhitvā paccuttaritvā
dakkhiṇaṃ disaṃ pavatti, anvadeva rājā cakkavattī saddhiṃ caturaṅginiyā senāya. Yasmiṃ
ko pana bhikkhave padese cakkaratanaṃ patiṭṭhāsi, tattha rājā cakkavatatī vāsaṃ upagañchi
saddhiṃ caturaṅginiyā senāya. Ye kho pana bhikkhave dakkhiṇāya disāya paṭirājāno, te
rājānaṃ cakkavattiṃ upasaṅkamitvā evamāhaṃsu: ehi kho mahārāja, svāgataṃ te mahārāja
sakante mahārāja, anusāsa mahārājā'ti.

Rājā cakkavatatī evamāha:

Pāno na bhantabbo, adintaṃ nādātabbaṃ, kāmesu micchā na caritabbā, musā na bhāsitabbā,
majjaṃ na pātabbaṃ, yathā bhuttañca bhuñjathā'ti. Ye kho pana bhikkhave dakkhiṇāya
disāya paṭirājāno, te rañño cakkavattissa anuyuttā ahesuṃ.

Atha kho taṃ bhikkhave cakkaratanaṃ dakkhiṇaṃ samuddaṃ ajjhogāhitvā paccuttaritvā
pacchimaṃ disaṃ pavatti, anvadeva rājā cakkavattī saddhiṃ caturaṅginiyā senāya. Yasmiṃ ko
pana bhikkhave padese cakkaratanaṃ patiṭṭhāsi, tattha rājā cakkavatatī vāsaṃ upagañchi
saddhiṃ caturaṅginiyā senāya. Ye kho pana bhikkhave pacchimāya disāya paṭirājāno, te
rājānaṃ cakkavattiṃ upasaṅkamitvā evamāhaṃsu: ehi kho mahārāja, svāgataṃ te mahārāja
sakante mahārāja, anusāsa mahārājā'ti.

Rājā cakkavatatī evamāha:

Pāno na bhantabbo, adintaṃ nādātabbaṃ, kāmesu micchā na caritabbā, musā na bhāsitabbā,
majjaṃ na pātabbaṃ, yathā bhuttañca bhuñjathā'ti. Ye kho pana bhikkhave pacchimāya
disāya paṭirājāno, te rañño cakkavattissa anuyuttā ahesuṃ.
Atha kho taṃ bhikkhave cakkaratanaṃ pacchimaṃ samuddaṃ ajjhogāhitvā paccuttaritvā
uttaraṃ disaṃ pavatti, anvadeva rājā cakkavattī saddhiṃ caturaṅginiyā senāya. Yasmiṃ ko
pana bhikkhave padese dibbaṃ cakkaratanaṃ patiṭṭhāsi, tattha rājā cakkavattī vāsaṃ
upagañchi saddiṃ caturaṅginiyā senāya. Ye ko pana bhikkhave uttarāya disāya paṭirājāno te
rājānaṃ cakkavattiṃ upasaṅkamitvā evamāhaṃsu: ehi ko mahārāja, svāgataṃ2 te mahārāja,
sakante mahārāja, anusāsa mahārājā'ti.
Rājā cakkavattī evamāha:
Pāno na hantabbo, adinnaṃ nādātabbaṃ, kāmesu micchā na caritabbā, musā na bhāsitabbā,
majjaṃ napātabbaṃ, yathābhuttañca bhuñjathā'ti.

Ye kho pana bhikkhave uttarāya disāya paṭirājāno te rañño cakkavattissa anuyuttā ahesu.

6. Akho taṃ bhikkhave cakkaratanaṃ samuddapariyantaṃ paṭhaviṃ3 ahivijinitvā tameva
rājadhāniṃ paccāgantvā rañño cakkavattissa antepuradvāre atthakaraṇappamukhe4
akkhāhataṃ maññe aṭṭhāsi, rañño cakkavattissa antepuraṃ upasobhayamānaṃ.

- - - - - Sattamo pi ko bhikkhave rājā cakkavattī bahunnaṃ vassānaṃ bahunnaṃ
vassasatānaṃ bahunnaṃ vassasahassānaṃ accayena aññataraṃ purisaṃ āmantesi: yadā tvaṃ
amho purisa passeyyāsi dibbaṃ cakkaratanaṃ osakkitaṃ ṭhānā cutaṃ, atha me āroceyyāsī ti.
'Evaṃ devā'ti ko bhikkhave so puriso rañño cakkavattissa paccassosi. Addasā kho bhikkhave
so puriso bahunnaṃ vassānaṃ bahunnaṃ vassasatānaṃ bahunnaṃ vassasahassānaṃ accayena
dibbaṃ cakkaratanaṃ osakkitaṃ ṭhānā cutaṃ, disvāna yena rājācakkavattī tenupasaṅkami,
upasaṅkamitvā rājānaṃ cakkavattiṃ etadavoca: [PTS Page 064] [\q 64/] yagghe deva
jāneyyāsi dibbante cakkaratanaṃ osakkitaṃ ṭhānā vutanti.

1. Anuyanatā (machasaṃ) 2. Sāgataṃ [pts] 3. Paṭhaviṃ )machasaṃ) 4.
Aṭaṭakaraṇapapamukhe(sīmu)

[BJT Page 108] [\x 108/]
7. Atha kho bhikkhave rājā cakkavattī jeṭṭhaputtaṃ kumāraṃ āmantetvā etadavoca: "dibbaṃ
kira me tāta kumāra cakkaratanaṃ osakkitaṃ ṭhānā cutaṃ. Sutaṃ kho pana me taṃ yassa
rañño cakkavattissa dibbaṃ cakkaratanaṃ osakkati ṭhānā cavati, na'dāni tena raññā ciraṃ
jīvitabbaṃ hotī'ti. Bhuttā ko pana me mānusikā kāmā, samayo'dāni me dibbe kāme
pariyesituṃ. Ehi tvaṃ tāta kumāra, imaṃ samuddapariyantaṃ paṭhaviṃ paṭipajja, ahaṃ pana
kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajissāmī"ti.
Atha kho bhikkhave rājā cakkavattī jeṭṭhaputtaṃ kumāraṃ sādhukaṃ rajje samanusāsitvā,
kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbaji.
Sattāhapabbajite kho pana bhikkhave rājisimhi dibbaṃ cakkaratanaṃ antaradhāyi. Atha kho
bhikkhave aññataro puriso yena rājā khattiyo muddhāhisitto1 tenupasaṅkami.
Upasaṅkamitvā rājānaṃ khattiyaṃ muddhāhisittaṃ etadavoca: yagegha deva jāneyyāsi dibbaṃ
cakkaratanaṃ antarahitanti. Atha kho bhikkhave rājā khattiyo muddhābhisitto dibbe
cakkaratane antarahite anattamano ahosi, anattamanatañca paṭisaṃvedesi. No ca kho rājisiṃ
upasaṅkamitvā ariyaṃ cakkavattivattaṃ pucchi. So samateneva sudaṃ janapadaṃ pasāsati.
Tassasamatena janapadaṃ pasāsato pubbenāparaṃ janapada na pabbanti yathā taṃ
pubbakānaṃ rājūnaṃ ariye cakkavattivatte vattamānānaṃ.

8. Atha kho bhikkhave amaccā pārisajjā gaṇakā mahāmattā anīkaṭṭhā dovārikā
mantassājivino sannipatitvā rājānaṃ khattiyaṃ muddhābhasittaṃ upasaṅkamitvā etadavocuṃ:
" [PTS Page 065] [\q 65/] na kho te deva samatena sudaṃ janapadaṃ pāsāsato
pubbenāparaṃ janapadā pabbanti yathā taṃ pubbakānaṃ rājūnaṃ ariye cakkavattivatte
vattamānānaṃ. Saṃvijjanti ko tedeva vijite amaccā pārisajjā gaṇakā mahāmattā anīkaṭṭhā
dovārikā mantassājivino, mayañceva aññe ca, ye mayaṃ ariyaṃ cakkavattivattaṃ dhārema.
Iṅgha tvaṃ deva amhe ariyaṃ cakkavattivattaṃ puccha, tassa te mayaṃ ariyaṃ
cakkavattivattaṃ puṭṭhā byākarissāmā"ti.

Āyuvaṇṇādiparihāṇikathā

Atha kho bhikkhave rājā khattiyo muddhābhisitto amacce pārisajje gaṇake mahāmatte
anīkaṭṭhe dovārike mantassājivino sannipātāpetvā ariyaṃ cakkavattittaṃ pucchi.
[BJT Page 110] [\x 110/]

Tassa te ariyaṃ cakkavattivattaṃ puṭṭhā byākariṃsu. Tesaṃ sutvā dhammikaṃ hiko
rakkhāvaraṇaguttiṃ saṃvidahi. No ca kho adhanānaṃ dhanamanuppādāsi1 adhanānaṃ
dhane ananuppadīyamāne dāḷiddiyaṃ2 vepullamagamāsi. Dāḷiddiye vepullaṃ gate aññataro
puriso paresaṃ adinnaṃ theyyasaṅkhātaṃ ādiyi. Tamenaṃ aggahesuṃ gahetvā rañño
khattiyassa muddhābisittassa dassesuṃ ayaṃ deva puriso paresaṃ adinnaṃ theyyasaṅkhātaṃ
ādiyī'ti. Evaṃ vutte bhikkhave rājā khattiyo muddhābhisitto taṃ purisaṃ etadavoca:"saccaṃ
kiratvaṃ amho purisa paresaṃ adinnaṃ theyyasaṅkhātaṃ ādiyī?3"Ti. "Saccaṃ devā"ti. "Kiṃ
kāranā?"Ti. " Na hi deva jīvāmī"ti.

9. [PTS Page 066] [\q 66/] atha kho bhikkhave rājā khattiyo muddhābhisatto tassa
purisassa dhanamanuppādāsi "iminā tvaṃ ambho purisa dhanena attanā ca jīvāhi,
mātāpitaro ca posehi, puttadārañca posehi, kammante ca payojehi, samaṇabrāhmaṇesu
uddhaggikaṃ dakkhiṇaṃ patiṭṭhapehi4 sovaggikaṃ sukhavipākaṃ saggasaṃvattanikanti?.
"Evaṃ devā"ti kho bhikkhaveso puriso rañño khattiyassa muddhābisittassa paccassosi.
Aññataro pi khobhikkhave puriso paresaṃ adinnaṃ theyyasaṅkhātaṃ ādiyi. Tamenaṃ
aggahesuṃ gahetvā rañño khattiyassa muddhābhisittassa dassesuṃ "ayaṃ deva puriso
paresaṃ adinnaṃ theyyasaṅkhātaṃ ādiyī"ti. Evaṃ vutte bhikkhave rājā khattiyo
muddhābhisittotaṃ purisaṃ etadavoca: "saccaṃ kira tvaṃ ambho purisa paresaṃ adinnaṃ
theyyasaṅkhātaṃ ādiyī"ti. "Saccaṃ devā"ti. "Kiṃ kāraṇā?"Ti. "Nahi deva jīvāmī"ti. Atha kho
bhikkhave rājā khattiyo muddhābhisitto tassa purisassa dhanamanuppādāsi "iminā tvaṃ
ambho purisa dhanena attanā ca jīvāhi, mātāpitaro ca posehi, puttadārañca posehi,
kammante ca payojehi, samaṇabrāhmaṇesu5 uddhaggikaṃ dakkhiṇaṃ patiṭṭhapehi,
sovagagikaṃ sukhavipākaṃ saggasaṃvattanikanti. ' "Evaṃ devā"ti kho bhikkhaveso puriso
rañño khattiyassa muddhābhisittassa paccassosi.

Assosuṃ ko bhikkhave manussā: ye kira bho paresaṃ adinnaṃ theyyasaṅkhātaṃ ādiyanti,
tesaṃ rājā dhanamanuppadetī6ti. Sutvāna tesaṃ etadahosi "yannūna mayampi paresaṃ
adinnaṃ theyyasaṅkhātaṃ ādiyeyyāmā"ti.

1. Dhanamanuppadāsi (machasaṃ) 2. Dalidadadisaṃ. [Pts] dalidadisaṃ (syā) 3. Ādiyayi
(Syā) 4. Patiṭṭhāpeti (machasaṃ) 5. Samaṇesu brāhmaṇesu (bahusu) 6. Dhanamanuppadesī
[pts]

[BJT Page 112] [\x 112/]

Atha kho bhikkhave aññataro puriso paresaṃ adinnaṃ theyyasaṅkhātaṃ ādiyi. Taneṃ
aggahesuṃ gahetvā rañño khattiyassa muddhābhisittassa dassesuṃ "ayaṃ deva puriso
paresaṃ adinnaṃ theyyasaṅkhātaṃ ādiyīti.

[PTS Page 067] [\q 67/] evaṃ vutte bhikkhave rājā khattiyo muddhābhisitto taṃ purisaṃ
etadavoca: "saccaṃ kira tvaṃ ambho purisa paresaṃ adinnaṃ theyyasaṅkhātaṃ ādiyī"ti.
"Saccaṃ devā"ti. "Kiṃkāraṇā?"Ti. " Na hi deva jivāmī"ti. Atha kho bhikkhave rañño
khattiyassa muddhābhisittassa etadahosi: "sace kho ahaṃ yo yo pi paresaṃ adinnaṃ
theyyasaṅkhātaṃ ādiyissati, tassa tassa dhanamanuppadassāmi, evamidaṃ adinnādānaṃ
pavaḍḍhissati. Yannūnāhaṃ imaṃ purisaṃ sunisedhaṃ nisedheyyaṃ mūlachessaṃ1 kareyyaṃ,
sīsamassa candeyya"nti.

10. Atha kho bhikkhave rājā khattiyo muddhābhisitto purise āṇāpesi: " tena hi bhaṇe imaṃ
purisaṃ dakhāya rajjuyā pacchābāhaṃ gāḷhabandhanaṃ bandhitvā khuramuṇḍaṃ karitvā,
kharassarena paṇavenarathiyā rathiṃ siṅghāṭakena siṅghāṭakaṃ parinetvā dakkhiṇena
dvārena nikkhāmetvā dakkhiṇato nagarassa sunisedhaṃ nisedhetha, mūlachejjaṃ karotha,
sīsamassa chāndathā"ti. 'Evaṃ devā'ti kho bhikkhave te purisā rañño khattiyassa
muddhābhisittassa paṭissutvā taṃ purisaṃ daḷhāya rajjuyā pacchābāhaṃ2 gāḷhakhandhanaṃ
khandhitvā khuramuṇḍaṃ karitvā, kharassarena paṇavena rathiyā4 rathiṃ siṅghāṭakena
siṅghāṭakaṃ parinetvā, dakkhiṇena dvārena nikkhāmetvā, 5 dakkhiṇato nagarassa
sunisedhaṃ nisedhesuṃ mūlachejjaṃ akaṃsu, sīsamassa chindiṃsu. Assosuṃ kho bhikkhave
manussā, "ye kira bho paresaṃ adinnaṃ theyyasaṅkhātaṃ ādiyanti, te rājā sunisedhaṃ
nisedheti, mūlachejjaṃ karoti, sīsāni tesaṃ chindatī"ti. Sutvāna tesaṃ etadahosi: yannūna
mayampi tiṇhāni satthāni kārāpessāma6 tiṇhāni satthāni kārāpetvā yesaṃ adinnaṃ
theyyasaṅkhātaṃ ādiyissāma, te [PTS Page 068] [\q 68/] sunisedhaṃ nisedhessāma,
mūlachejjaṃ karissāma, sīsāni tesaṃ chindissāmā"ti. Te tiṇhāni satthāni kārāpesuṃ, tiṇhāni
satthāni kārāpetvā gāmaghātakampi upakkamiṃsu kātuṃ, nigamaghātampi upakkamiṃsu
kātuṃ, nagaraghātampi upakkamiṃsu kātuṃ, patthaduhanampi3 upakkamiṃsu kātuṃ. Yesaṃ
te adinnaṃ theyyasaṅkhātaṃ ādiyanti, te sunisedhaṃ nisedhenti, mūlachejjaṃ karonti, sīsāni
tesaṃ chandanti. Iti kho bhikkhave adhanānaṃ dhane ananuppadīyamāne dāḷiddiyaṃ
vepullamagamāsi. Dāḷiddiye vepullaṃ gate adinnādānaṃ vepullamagamāsi, adinnādāne
vepullaṃ gate satthaṃ vepullamagamāsi. Satthe vepullaṃ gate pāṇātipāto vepullamagamāsi.
Pāṇātipāte vepullaṃ gate tesaṃ sattānaṃ āyu pi parihāyi, vaṇṇo pi parihāyi, tesaṃ āyunāpi
parihāyamānānaṃ vaṇṇenapi parihāyamānānaṃ asītivassasahassāyukānaṃ manussāṃ puttā
cattārīsaṃ vassasahassākā ahesuṃ.
1. Mūlaghaccaṃ (machasaṃ) 2. Pacchābāhuṃ (syā) 3. Patthaduhanamapi (machasaṃ) 4.
Rathiyāya rathiyaṃ (syā) 5. Nikakhamatva (sīmu. Machasaṃ, [pts] 6. Kārāpeyakama (syā

[BJT Page 114] [\x 114/]

11. Cattārīsaṃvassasahassāyukesu bhikkhave, manussesu aññataro puriso paresaṃ adinnaṃ
theyyasaṅkhātaṃ ādiyi. Tamenaṃ aggahesuṃ, gahetvā rañño khattiyassa muddhābhisittassa
dassesuṃ. "Ayaṃ deva, puriso paresaṃ adinnaṃ theyyasaṅkhātaṃ ādiyī"ti. Evaṃ vutte
bhikkhave, rājā khattiyo muddhābhisitto taṃ purisaṃ etadavoca; "saccaṃ kira tvaṃ ambho
purisa, paresaṃ adinnaṃ theyyasaṅkhātaṃ ādiyi?"Ti. "Na hi devā"ti sampajānamusā abhāsi.
Iti kho bhikkhave, adhanānaṃ dhane ananuppadiyamāne dāḷiddiyaṃ vepullamagamāsi.
Dāḷiddiye vepullaṃ gate adinnādānaṃ vepullamagamāsi. Adinnādāne vepullaṃ gate satthaṃ
vepullamagamāsi. Satthe vepullaṃ gate pāṇātipāto vepullamagamāsi. Pāṇātipate vepullaṃ
gate musāvādo vepullamagamāsi. [PTS Page 069] [\q 69/] musāvāde vepullaṃ gate
tesaṃ sattānaṃ āyu pi parihāyi, vaṇṇo pi parihāyi, tesaṃ āyunā pi parihāyamānānaṃ
vaṇṇena pi parihāyamānānaṃ cattārīsavassasahassāyukānaṃ manussānaṃ
vīsativassasahassāyukā puttā ahesuṃ. Vīsativassasahassāyukesu bhikkhave, manussesu
aññataro puriso paresaṃ adinnaṃ theyyasaṅkhātaṃ ādiyi. Tamenaṃ aññataro purisorañño
khattiyassa muddhābhisittassa ārocesi: "itthannāmo deva, puriso paresaṃ adinnaṃ
theyyasaṅkhātaṃ ādiyī"ti pesuññamakāsi. Iti kho bhikkhave, adhanānaṃ dhane
ananuppadīyamāne dāḷiddiyaṃ vepullamagamāsi. Dāḷiddiye vepullaṃ gate adinnādānaṃ
vepullamagamāsi. Adinnādāne vepullaṃ gate satthaṃ vepullamagamāsi. Satthe vepullaṃ gate
pāṇātipāto vepullamagamāsi. Pāṇātipāte vepullaṃ gate musāvādo vepullamagamāsi.
Musāvāde vepullaṃ gate pisuṇā vācā vepullamagamāsi. Pisuṇāya vācāya vepullaṃ gatāya
tesaṃ sattānaṃ āyu pi parihāyi vaṇṇo pi parihāyi. Tesaṃ āyunā pi parihāyamānānaṃ
vaṇṇena pi parihāyamānānaṃ vīsativassasahassāyukānaṃ manussānaṃ
dasavassasahassāyukā puttā ahesuṃ.

12. Dasavassasahassāyukesu bhikkhave manussesu ekidaṃ sattā vaṇṇavanto honti, ekidaṃ
sattā dubbaṇṇā. Tattha ye te sattā dubbaṇṇā te vaṇṇavante satte abhijajhāyantā paresaṃ
dāresu cārittaṃ āpajjiṃsu. Iti kho bhikkhave adhanānaṃ dhane ananuppadīyamāne
dāḷiddiyaṃ vepullamagamāsi, dāḷiddiye vepullaṃ gate adinnādānaṃ vepullamagamāsi.
Adinnādāne vepullaṃ gate satthaṃ vepullamagamāsi. Satthe vepullaṃ gate kāmesu
micchācāro vepullamagamāsi. Kāmesu micchācāre vepullaṃ gate tesaṃ sattānaṃ āyu pi
parihāyi. Vaṇṇo pi parihāyi. Tesaṃ āyunā pi parihāyamānānaṃ vaṇṇena pi
parihāyamānānaṃ dasavassasahassāyukānaṃ manussānaṃ pañcavassasahassāyukā puttā
ahesuṃ.

- - - - - - - - - - - - - - - -
1. Vaṇṇavanatā. (Syā)

[BJT Page 116] [\x 116/]

13. Pañcavassasahassāyukesu bhikkhave, manussesu dve dhammā vepullamagamaṃsu,
pharusā vācā samphappalāpo ca. Dvīsu dhammesu vepullaṃ gatesu tesaṃ sattānaṃ āyu pi
parihāyi, vaṇṇopi parihāyi. Tesaṃ āyunāpi parihāyamānānaṃ vaṇṇena pi parihāyamānānaṃ
pañcavassasahassāyukānaṃ [PTS Page 070] [\q 70/] manussānaṃ appekacce
aḍḍhateyyavassasahassāyukā appekacce dvevassasahassāyukā puttā ahesuṃ.
Aḍḍhateyyayassasahassāyukesu bhikkhave, manussesu abhijjhāvyāpādā1
vepullamagamaṃsu. Abhijjhāvyāpādesu vepullaṃ gatesu tesaṃ sattānaṃ āyu pi parihāyi,
vaṇṇo pi parihāyi. Tesaṃ āyunā pi parihāyamānānaṃ vaṇṇena pi parihāyamānānaṃ
aḍḍhateyyayassasahassāyukānaṃ manussānaṃ vassasahassāyukā puttā ahesuṃ.
Vassasahassāyukesu bhikkhave, manussesu micchādiṭṭhi vepullamagamāsi. Micchādiṭṭhiyā
vepullaṃ gatāya tesaṃ sattānaṃ āyu pi parihāyi, vaṇṇo pi parihāyi. Tesaṃ āyunā pi
parihāyamānānaṃ vaṇṇena pi parihāyamānānaṃ vassasahassāyukānaṃ manussānaṃ
pañcavassasatāyukā puttā ahesuṃ. Pañcavassasatāyukesu bhikkhave, manussesu tayo
dhammā vepullamagamaṃsu, adhammarāgo visamalobho micchādhammo. Tīsu dhammesu
vepullaṃ gatesu tesaṃ sattānaṃ āyu pi parihāyi, vaṇṇopi parihāyi. Tesaṃ āyunā pi
parihāyamānānaṃ vaṇṇena pi parihāyamānānaṃ pañca vassasatāyukānaṃ manussānaṃ
appekacce aḍḍhateyyavassasatāyukā appekacce dvevassasatāyukā puttā ahesuṃ.
Aḍḍhateyyavassasatāyukesu bhikkhave, manussesu ime dhammā vepullamagamaṃsu,
amatteyyatā apetteyyatā asāmaññatā abrahmaññatā na kulejeṭṭhāpacāyitā.

14. Iti kho bhikkhave, adhanānaṃ dhane ananuppadīyamāne dāḷiddiyaṃ vepullamagamāsi,
dāḷiddiye vepullaṃ gate adinnādānaṃ vepullamagamāsi. Adinnādāne vepullaṃ gate satthaṃ
vepullamagamāsi. Satthe vepullaṃ gate pāṇātipāto vepullamagamāsi. Pāṇātipāte vepullaṃ
gate musāvādo vepullamagamāsi. Musāvāde vepullaṃ gate pusuṇā vācā vepullamagamāsi.
Pisuṇāya vācāya vepullaṃ gatāya kāmesu micchācāro vepullamagamāsi. Kāmesu micchācāre
[PTS Page 071] [\q 71/] vepullaṃ gate dve dhammā vepullamagamaṃsu. Pharusā vācā
samphappalāpo ca. Dvīsu dhammesu vepullaṃ gatesu abhijjhāvyāpādā' vepullamagamaṃsu,
abhijjhāvyāpādesu vepullaṃ

- - - - - - - - - - - - - - - - - - -
1. Abhijjhāvāpādo [pts]

[BJT Page 118] [\x 118/]

Gatesu micchādiṭṭhi vepullamagamāsi. Micchādiṭṭhiyā vepullaṃ gatāya tayo dhammā
vepullamagamaṃsu. Adhammarāgo visamalobho micchādhammo tīsu dhammesu vepullaṃ
gatesu ime dhammā vepullamagamaṃsu. Amatteyyatā apetteyyatā asāmaññatā
abrahmaññatā na kulejeṭṭhāpacāyitā. Imesu dhammesu vepullaṃ gatesu tesaṃ sattānaṃ āyu
pi parihāyi, vaṇṇopi parihāyi. Tesaṃ āyunā pi parihāyamānānaṃ vaṇṇena pi
parihāyamānānaṃ aḍḍhateyyavassasatāyukānaṃ manussānaṃ vassasatāyukā puttā ahesuṃ.

Dasavassāyukasamayo

15. Bhavissati bhikkhave, so samayo yaṃ imesaṃ manūssānaṃ dasavassāyukā puttā
bhavissanti. Dasavassāyukesu bhikkhave, manussesu pañcavassikā1 kumārikā alampateyyā
bhavissanti. Dasavassāyukesu bhikkhave, manussesu imāni rasāni antaradhāyissanti,
seyyathīdaṃ sappi navanītaṃ telaṃ madhu phānitaṃ loṇaṃ. Dasavassāyukesu bhikkhave,
manussesu kudrūsako aggaṃ bhojanānaṃ, 2 bhavissati. Seyyathāpi bhikkhave, etarahi
sālimaṃsodano aggaṃ bhojanānaṃ, evameva kho bhikkhave, dasavassāyukesu manussesu
kudusako aggaṃ bhojanānaṃ bhavissati. Dasavassāyukesu bhikkhave, manussesu
dasakusalakammapathā sabbena sabbaṃ antaradhāyissanti, dasaakusalakammapathā atibyā3
dippissanti. Dasavassāyukesu bhikkhave, manussesu kusalantipi na bhavissati. Kuto pana
kusalassa kārako. Dasavassāyukesu bhikkhave, manussesu ye te bhavissantī amatteyyā [PTS
Page 072] [\q 72/] apetteyyā asāmaññā abrahmaññā na kule jeṭṭhāpacāyino, te pujjā
ca4 bhavissanti pāsaṃsā ca. Seyyathāpi bhikkhave, etarahi matteyyā5 petteyyā sāmaññā
brahmaññā kule jeṭṭhā pacāyino pujjā ca pāsaṃsā ca, evameva kho bhikkhave,
dasavassāyukesu manussesu ye te bhavissanti amatteyyā apetteyyā asāmaññā abrahmaññā
na kule jeṭṭhāpacāyino, te pujjā ca bhavissanti pāsaṃsā ca. Dasavassāyukesu bhikkhave,
manussesu na bhavissati mātā ti vā mātucchā ti vā mātulānī ti vā ācariyabhariyā ti vā 6
garūnaṃ dāro7 ti vā sambhedaṃ loko gamissati yathā ajeḷakā kukkuṭasūkarā soṇasigālā8.

- - - - - - - - - - - - - - - - - -
1. Pañcamāsikā (kami) 2. Agagabhojanaṃ 3. Ativiya[pts]syā ) 4. Pūjā. (Syā) 5. Metatasyā [pts]
6. 'Pitā tivā putucchati' vā iti adhiko pāṭho syāmapotthakesu dussati. 7. Dāro (sīmu) 8.
Ghoṇasiṅgālā (machasaṃ)

[BJT Page 120] [\x 120/]

16. Dasavassāyukesu bhikkhave, manussesu tesaṃ sattānaṃ aññamaññambhi tibbo āghāto
paccupaṭṭhito bhavissati, tibbo byāpādo, tibbo manopadoso, tibbaṃ vadhakacittaṃ mātu pi
puttamhi, puttassa pi mātari, pitu pi puttamhi puttassa pi pitari, bhātu pi bhātari bhātu pi
bhaginiyā, bhaginiyā pi bhātari, tibbo āghāto paccupaṭṭhito bhavissati tibbo byāpādo tibbo
manopadoso tibbaṃ vadhakacittaṃ. Seyyathāpi bhikkhave, māgavikassa mīgaṃ disvā tibbo
āghāto paccupaṭṭhito hoti tibbo byāpādo tibbo manopadoso tibbaṃ vadhakacittaṃ evameva
kho bhikkhave, dasavassāyukesu manussesu tesaṃ sattānaṃ aññamaññamhi tibbo āghāto
paccupaṭṭhito bhavissati tibbo byāpādo tibbo manopadoso tibbaṃ vadhakacittaṃ mātu pi
puttamhi, puttassa pi mātari, pitu pi puttamhi, puttassa pi pitari, bhātu pi bhātari, bhātu pi
bhaginiyā, bhaginiyā pi bhātari, tibbo [PTS Page 073] [\q 73/] āghāto paccupaṭṭhito
bhavissati, tibbo byāpādo, tibbo manopadoso, tibbaṃ vadhakacittaṃ. Dasavassāyukesu
bhikkhave, manussesu sattāhaṃ satthantarakappo bhavissati. Te aññamaññamahi
migasaññaṃ paṭilabhissanti tesaṃ tiṇhāni satthāni hatthesu pātubhavissanti. Te tiṇhena
satthena 'esa migo esa migo'ti aññamaññaṃ jīvitā voropessanti1.

Āyuvaṇṇādivaḍḍhanakathā

17. Atha kho tesaṃ bhikkhave, sattānaṃ ekaccānaṃ evaṃ bhavissati, 'mā ca mayaṃ kañci2. Mā
ca amhe kocī, yannūna mayaṃ tiṇagahaṇaṃ vā vanagahaṇaṃ vā rukkhagahaṇaṃ vā
nadīviduggaṃ vā pabbatavisamaṃ vā pavisitvā vanamūlaphalāhārā yāpeyyāmā'ti. Te
tiṇagahaṇaṃ vā vanagahaṇaṃ vā rukkhagahaṇaṃ vā nadīviduggaṃ vā pabbatavisamaṃ vā
pavisitvā sattāhaṃ vana mūlaphalāhārā yāpessanti3. Te tassa4 sattāhassa accayena
tiṇagahaṇā vanagahaṇā rukkhagahaṇā nadīviduggā pabbatavisamā nikkhamitvā
aññamaññaṃ āliṅgitvā sahāgāyissanti samassāsissanti 'diṭṭhā bho satta, jīvasi, diṭṭhā bho
satta jīvasī'ti. Atha kho tesaṃ bhikkhave, sattānaṃ evaṃ bhavissati 'mayaṃ ko akusalānaṃ
dhammānaṃ samādānahetu evarūpaṃ āyataṃ ñātikkhayaṃ pattā yannūna mayaṃ kusalaṃ
kareyyāma.

- - - - - - - - - - - - - - - -
1. Poropissatti(syā) 2. Kiñci (kām) 3. Yāpeyyatti. [Pts 4.] Tattha (sīmu)

[BJT Page 122] [\x 122/]

Kiṃ kusalaṃ kareyyāma? Yannūna mayaṃ pāṇātipātā virameyyāma, idaṃ kusalaṃ dhammaṃ
samādāya vatteyyāmā"ti. Te pāṇātipātā viramissanti. Idaṃ kusalaṃ dhammaṃ samādāya
vattissanti. Te kusalānaṃ dhammānaṃ samādānahetu āyunā pi vaḍḍhissanti vaṇṇena pi
vaḍḍhissanti. Tesaṃ āyunā pi vaḍḍhamānānaṃ vaṇṇena pi [PTS Page 074] [\q 74/]
vaḍḍhamānānaṃ dasavassāyukānaṃ manussānaṃ vīsativassāyukā puttā bhavissanti. Atha
kho tesaṃ bhikkhave, sattānaṃ evaṃ bhavissati, "yaṃ kho kusalānaṃ dhammānaṃ
samādānahetu āyunā pi vaḍḍhāma, vaṇṇena pi vaḍḍhāma. Yannūna mayaṃ
bhīyyosomattāya kusalaṃ kareyyāma. Kiṃ kusalaṃ kareyyāma? Yannūna mayaṃ adinnādānā
virameyyāma, idaṃ kusalaṃ dhammaṃ samādāya vatteyyāmā'ti. Te pāṇātipātā viramissanti
adinnādānā viramissanti. Idaṃ kusalaṃ dhammaṃ samādāya vattissanti. Te kusalānaṃ
dhammānaṃ samādānahetu āyunā'pi vaḍḍhissanti, vaṇṇenapi vaḍḍhissanti. Tesaṃ āyunāpi
vaḍḍhamānānaṃ vaṇṇenapi vaḍḍhamānānaṃ vīsativassāyukānaṃ manussānaṃ
cattālīsativassāyukā puttā bhavissanti.

Atha kho tesaṃ bhikkhave, sattānaṃ evaṃ bhavissati 'mayaṃ kho kusalānaṃ dhammānaṃ
samādānahetu āyunāpi vaḍḍhāma, vaṇṇenapi paḍḍhāma. Yannūna mayaṃ
bhīyyosomattāya kusalaṃ kareyyama. Kiṃ kusalaṃ kareyyāma? Yannūna mayaṃ kāmesu
micchācārā virameyyāma, idaṃ kusalaṃ dhammaṃ samādāya vatteyyāmā'ti. Te pāṇātipātā
viramissanti, adinnādānā viramissanti, kāmesu micchacārā viramissanti. Idaṃ kusalaṃ
dhammaṃ samādāya vattissanti. Te kusalānaṃ dhammānaṃ samādānahetu āyunāpi
vaḍḍhissanti vaṇṇenapi vaḍḍhissanti. Tesaṃ āyunāpi vaḍḍhamānānaṃ vaṇṇenapi
vaḍḍhamānānaṃ cattālīsavassāyukānaṃ manussānaṃ asītivassāyukā puttā bhavissanti.

18. Atha kho tesaṃ bhikkhave, sattānaṃ evaṃ bhavissati 'mayaṃ kho kusalānaṃ dhammānaṃ
samādānahetu āyunāpi vaḍḍhāma. Vaṇṇenapi vaḍḍhāma. Yannūna mayaṃ
bhīyyosomattāya kusalaṃ kareyyāma. Kiṃ kusalaṃ kareyyāma? Yannūna mayaṃ musāvādā
virameyyāma, idaṃ kusalaṃ dhammaṃ samādāya vatteyyāmā'tī. Te pāṇātipātā viramissanti,
adinnādānā viramissanti, kāmesu micchācārā viramissanti, musāvādā viramissanti. Idaṃ
kusalaṃ dhammaṃ samādāya vattissanti. Te kusalānaṃ dhammānaṃ samādānahetu āyunāpi
vaḍḍhissanti vaṇṇenapi vaḍḍhissanti.

[BJT Page 124] [\x 124/]

Tesaṃ āyunāpi vaḍḍhamānānaṃ vaṇṇenapi vaḍḍhamānānaṃ asītivassāyukānaṃ
manussānaṃ saṭṭhivassasatāyukā puttā bhavissanti. Atha kho tesaṃ bhikkave, sattānaṃ evaṃ
bhavissati 'mayaṃ kho kusalānaṃ dhammānaṃ samādānahetu āyunāpi vaḍḍhāma,
vaṇṇenapi vaḍḍhāma. Yannūna mayaṃ bhīyyosomattāya kusalaṃ kareyyāma. Kiṃ kusalaṃ
kareyyāma? Yannūna mayaṃ pisuṇāya vācāya virameyyāma idaṃ kusalaṃ dhammaṃ
samādāya vatteyyāmā'ti. Te pāṇātipātā viramissanti, adinnādānā viramissanti, kāmesu
micchācārā viramissanti. Musāvādā viramissanti. Pisuṇāya vācāya viramissanti. Idaṃ
kusalaṃ dhammaṃ samādāya vattissanti. Te kusalānaṃ dhammānaṃ samādāna hetu āyunāpi
vaḍḍhissanti vaṇṇenapi vaḍḍhissanti. Tesaṃ āyunāpi vaḍḍhamānānaṃ vaṇṇenapi
vaḍḍhamānānaṃ saṭṭhivassasatāyukānaṃ manussānaṃ vīsaṃ tivassasatāyukā puttā
bhavissanti.

Atha kho tesaṃ bhikkhave, sattānaṃ evaṃ bhavissati 'mayaṃ kho kusalānaṃ dhammānaṃ
samādānahetu āyunāpi vaḍḍhāma vaṇṇenapi paḍḍhāma. Yannūnaṃ mayaṃ
bhīyyosomattāya kusalaṃ kareyyāma. Kiṃ kusalaṃ kareyyāma? Yannūna mayaṃ pharusāya
vācāya virameyyāma. Idaṃ kusalaṃ dhammaṃ samādāya vatteyyāmā'ti. Te pāṇātipātā
viramissanti, adinnādānā viramissanti, kāmesu micchācārā viramissanti, musāvādā
viramissanti, pisuṇāya vācāya viramissanti, pharusāya vācāya viramissanti. Ida kusalaṃ
dhammaṃ samādāya vattissanti. Te kusalānaṃ dhammānaṃ samādānahetu āyunāpi
vaḍḍhissanti vaṇṇenapi vaḍḍhissanti. Tesaṃ āyunāpi vaḍḍhamānānaṃ vaṇṇenapi
vaḍḍhamānānaṃ vīsaṃtivassasatāyukānaṃ manussānaṃ cattārīsaṃjabbassasatāyukā puttā
bhavissanti.

Atha kho tesaṃ bhikkhave, sattānaṃ evaṃ bhavissati 'mayaṃ kho kusalānaṃ dhammānaṃ
samādānahetu āyunāpi vaḍḍhāma vaṇṇenapi paḍḍhāma. Yannūnaṃ mayaṃ
bhīyyosomattāya kusalaṃ kareyyāma. Kiṃ kusalaṃ kareyyāma? Yannūna mayaṃ
sampapphalāpā virameyyāma. Idaṃ kusalaṃ dhammaṃ samādāya vatteyyāmā'ti. Te
pāṇātipātā viramissanti, adinnādānā viramissanti, kāmesu micchācārā viramissanti,
musāvādā viramissanti, pisuṇāya vācāya viramissanti, sampapphalāpā viramissanti. Ida
kusalaṃ dhammaṃ samādāya vattissatti. Te kusalānaṃ dhammānaṃ samādānahetu āyunāpi
vaḍḍhissanti vaṇṇenapi vaḍḍhissanti. Tesaṃ āyunāpi vaḍḍhamānānaṃ vaṇṇenapi
vaḍḍhamānānaṃ cattārīsaṃchabbassasatāyukānaṃ manussānaṃ dvesahassayukā puttā
bhavissanti.
[BJT Page 126] [\x 126/]

19. Atha kho tesaṃ bhikkhave, sattānaṃ evaṃ bhavissati'mayaṃ kho kusalānaṃ dhammānaṃ
samādānahetu āyunāpi vaḍḍhāma, vaṇṇenapi vaḍḍhāma, yannūna mayaṃ
bhīyyosomattāya kusalaṃ kareyyāma. Kiṃ kusalaṃ kareyyāma? Yannūna mayaṃ abhijjhaṃ
pajaheyyāma. Idaṃ kusalaṃ dhammaṃ samādāya vatteyyāmā'ti. Te pāṇātipātā viramissanti,
adinnādānā viramissanti, kāmesu micchācārā viramissanti, musāvādā viramissanti, pisuṇāya
vācāya viramissanti, pharusāya vācāya viramissanti, sampapphalāpā viramissanti, abhijjhaṃ
pajahissanti, idaṃ kusalaṃ dhammaṃ samādāya vattissanti. Te kusalānaṃ dhammānaṃ
samādānahetu āyunāpi vaḍḍhissanti vaṇṇenapi vaḍḍhissanti. Tesaṃ āyunāpi
vaḍḍhamānānaṃ vaṇṇenapi vaḍḍhamānānaṃ dvevassasahassāyukānaṃ manussānaṃ
cattārivassasahassāyukā puttā bhavissanti.

Atha kho tesaṃ bhikkhave, sattānaṃ evaṃ bhavissati'mayaṃ kho kusalānaṃ dhammānaṃ
samādānahetu āyunāpi vaḍḍhāma, vaṇṇenapi vaḍḍhāma, yannūna mayaṃ
bhīyyosomattāya kusalaṃ kareyyāma. Kiṃ kusalaṃ kareyyāma? Yannūna mayaṃ vyāpādaṃ
pajaheyyāma, idaṃ kusalaṃ dhammaṃ samādāya vatteyyāmā'ti. Te pāṇātipātā viramissanti,
adinnādānā viramissanti, kāmesu micchācārā viramissanti, musāvādā viramissanti, pisuṇāya
vācāya viramissanti, pharusāya vācāya viramissanti, sampapphalāpā viramissanti, abhijjhaṃ
pajahissanti, vyāpādaṃ pajahissanti. Idaṃ kusalaṃ dhammaṃ samādāya vattissanti. Te
kusalānaṃ dhammānaṃ samādānahetu āyunāpi vaḍḍhissanti vaṇṇenapi vaḍḍhissanti.
Tesaṃ āyunāpi vaḍḍhamānānaṃ vaṇṇenapi vaḍḍhamānānaṃ cattārivassasahassāyukānaṃ1
manussānaṃ aṭṭhavassasahassāyukā puttā bhavissanti.

Atha kho tesaṃ bhikkhave, sattānaṃ evaṃ bhavissati'mayaṃ kho kusalānaṃ dhammānaṃ
samādānahetu āyunāpi vaḍḍhāma, vaṇṇenapi vaḍḍhāma, yannūna mayaṃ
bhīyyosomattāya kusalaṃ kareyyāma. Kiṃ kusalaṃ kareyyāma? Yannūna mayaṃ
micchādiṭṭhiṃ pajaheyyāma. Idaṃ kusalaṃ dhammaṃ samādāya vatteyyāmā'ti. Te pāṇātipātā
viramissanti, adinnādānā viramissanti, kāmesu micchācārā viramissanti, musāvādā
viramissanti, pisuṇāya vācāya viramissanti, pharusāya vācāya viramissanti, sampapphalāpā
viramissanti, abhijjhaṃ pajahissanti, vyāpādaṃ pajahissanti, micchādiṭṭhiṃ pajahissanti. Idaṃ
kusalaṃ dhammaṃ samādāya vattissanti. Te kusalānaṃ dhammānaṃ samādānahetu āyunāpi
vaḍḍhissanti vaṇṇenapi vaḍḍhissanti. Tesaṃ āyunāpi vaḍḍhamānānaṃ vaṇṇenapi
vaḍḍhamānānaṃ aṭṭhavassasahassāyukānaṃ manussānaṃ vīsativassasahassāyukā puttā
bhavissanti.
- - - - - - - - - - - - - - - - - - - - -
1. Cattārivassasahassāyukānaṃ (machasaṃ[pts] [BJT Page 128 [\x 128/] 20.] Atha kho
tesaṃ bhikkhave, sattānaṃ evaṃ bhavissati'mayaṃ kho kusalānaṃ dhammānaṃ samādānahetu
āyunāpi vaḍḍhāma, vaṇṇenapi vaḍḍhāma, yannūna mayaṃ bhīyyosomattāya kusalaṃ
kareyyāma. Kiṃ kusalaṃ kareyyāma? Yannūna mayaṃ tayo dhamme pajaheyyāma.
Adhammarāgaṃ visamalobhaṃ micchādhammaṃ, idaṃ kusalaṃ dhammaṃ samādāya
vatteyyāmā'ti. Te pāṇātipātā viramissanti, adinnādānā viramissanti, kāmesu micchācārā
viramissanti, musāvādā viramissanti, pisuṇāya vācāya viramissanti, pharusāya vācāya
viramissanti, sampapphalāpā viramissanti, abhijjhaṃ pajahissanti, vyāpādaṃ pajahissanti,
micchādiṭṭhiṃ pajahissanti, tayo dhamme pajahissanti: adhammarāgaṃ visamalobhaṃ
micchādhammaṃ. Idaṃ kusalaṃ dhammaṃ samādāya vattissanti. Te kusalānaṃ dhammānaṃ
samādānahetu āyunāpi vaḍḍhissanti vaṇṇenapi vaḍḍhissanti. Tesaṃ āyunāpi
vaḍḍhamānānaṃ vaṇṇenapi vaḍḍhamānānaṃ vīsativassasahassāyukānaṃ manussānaṃ
cattārivassasahassāyukā [PTS Page 075] [\q 75/] puttā bhavissanti.

21. Atha kho tesaṃ bhikkhave, sattānaṃ evaṃ bhavissati'mayaṃ kho kusalānaṃ dhammānaṃ
samādānahetu āyunāpi vaḍḍhāma, vaṇṇenapi vaḍḍhāma. Yannūna mayaṃ
bhīyyosomattāya kusalaṃ kareyyāma. Kiṃ kusalaṃ kareyyāma? Yannūna mayaṃ matteyyā
assāma petteyyā assāma sāmaññā brahmaññā kulejeṭṭhāpacāyino, idaṃ kusalaṃ dhammaṃ
samādāya vatteyyāmā'ti. Te pāṇātipātā viramissanti, adinnādānā viramissanti, kāmesu
micchācārā viramissanti, musāvādā viramissanti, pisuṇāya vācāya viramissanti, pharusāya
vācāya viramissanti, sampapphalāpā viramissanti, abhijjhaṃ pajahissanti, vyāpādaṃ
pajahissanti, micchādiṭṭhiṃ pajahissanti, tayo dhamme pajahissanti: adhammarāgaṃ
visamalobhaṃ micchādhammaṃ. Matteyyā bhavissanti petteyyā sāmaññā brahmaññā
kulejeṭṭhāpacāyino. Idaṃ kusalaṃ dhammaṃ samādāya vattissanti. Te kusalānaṃ
dhammānaṃ samādānahetu āyunāpi vaḍḍhissanti vaṇṇenapi vaḍḍhissanti. Tesaṃ āyunāpi
vaḍḍhamānānaṃ vaṇṇenapi vaḍḍhamānānaṃ cattārīsaṃvassasahassāyukānaṃ manussānaṃ
asītivassasahassāyukā puttā bhavissanti. Asītivassa sahassāyukesu bhikkhave, manussesu
pañcavassasatika kumārikā alampateyyā bhavissanti. Asītivassasahassāyukesu bhikkhave,
manussesu tayo ābādhā bhavissanti icchā anasanaṃ jarā.

[BJT Page 130] [\x 130/]

Saṅkharājuppatti

22. Asītivassasahassāyukesu bhikkhave, manussesu ayaṃ jambudīpo iddho ceva bhavissati
phīto ca, kukkuṭasampātikā1 gāmanigamajanapadarājadhāniyo2. Asītivassasahassāyukesu
bhikkhave, manussesu ayaṃ jambudīpo avīci maññe phuṭo bhavissati manussehi,
seyyathāpi naḷavanaṃ saravanaṃ3 vā.

Asītivassasahassāyukesu bhikkhave, manussesu ayaṃ bārāṇasī ketumatī nāma rājadhāni
bhavissati iddhā ceva phītā ca bahujanā ca ākiṇṇamanussā ca subhikkhā ca.
Asītivassasahassāyukesu bhikkhave, manussesu imasmiṃ jambudipe caturāsīti
nagarasahassāni bhavissanti ketumatīrājadhānipamukhāni. Asītivassasahassāyukesu
bhikkhave, manussesu ketumatiyā rājadhāniyā saṃkho nāma rājā uppajjissati cakkavattī
dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappattā sattaratanasamannāgato.
Tassimāni sattaratanāni bhavissanti, seyyathīdaṃ, cakkaratanaṃ hatthiratanaṃ assaratanaṃ
maṇiratanaṃ itthiratanaṃ gahapatiratanaṃ parināyakaratanameva sattamaṃ. Parosahassaṃ
kho panassa puttā bhavissanti sūrā vīraṅgarūpā parasenappamaddanā. So imaṃ pathaviṃ
sāgarapariyantaṃ adaṇḍena asatthena dhammena abhivijiya ajjhāvasissati.

Metteyyabuddhuppādo

23. Asītivassasahassāyukesu bhikkhave, manussesu [PTS Page 076] [\q 76/] metteyyo
nāma bhagavā loke uppajjissati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato
lokavidu anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā.
Seyyathāpahaṃ etarahi loke uppanno arahaṃ sammāsambuddho vijjācaraṇasampanno
sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā. So
imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ
sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedemi. So dhammaṃ desessati ādikalyāṇaṃ
majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ
brahmacariyaṃ pakāsessati. Seyyathāpahaṃ etarahi dhammaṃ desemi ādikalyāṇaṃ
majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ
brahmacariyaṃ pakāsemi. So anekasatasahassaṃ bhikkhusaṅghaṃ pariharissati
seyyathāpahaṃ etarahi anekasataṃ bhikkhusaṅghaṃ pariharāmi.

- - - - - - - - - - - - - - - -
1. Kukakuṭasamyātitā (syā) 2. Gāmanigama janapadā rājadhāniyo (kam),
gāmanigamarājadhāniyo (machasaṃ) 3. Sāravanaṃ (syā)

[BJT Page 132] [\x 132/]

24. Atha kho bhikkhave, saṅkho nāma rājā yo so yūpo raññā mahāpanādena karāpito, taṃ
yūpaṃ ussāpetvā ajjhāvasitvā taṃ datvā vissajjetvā1
samaṇabrāhmaṇakapaṇaddhikavaṇibbakayācakānaṃ dānaṃ datvā2 metteyyassa bhagavato
arahato sammāsambuddhassa santike kesamassūṃ ohāretvā kāsāyāni vatthāni acchādetvā
agārasmā anagāriyaṃ pabbajissati. So evaṃ pabbajito samāno eko vūpakaṭṭhe appamatto
ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā [PTS
Page 077] [\q 77/] anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ
diṭṭhava dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissati.

25. Attadīpā bhikkhave, viharatha attasaraṇā anaññasaraṇā. Dhammadīpā dhammasaraṇā
anaññasaraṇā. Kathañca bhikkhave, bhikkhu attadīpo viharati attasaraṇo anaññasaraṇo,
dhammadīpo dhammasaraṇo anaññasaraṇo?.
Idha bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke
abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke
abhijjhādomanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke
abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya
loke abhijjhādomanassaṃ. Evaṃ kho bhikkhave, bhikkhu attadipo viharati attasaraṇo
anaññasaraṇo, dhammadīpo dhammasaraṇo anaññasaraṇo.

Bhikkhuno āyuvaṇṇādivaḍḍhanakathā
26. Gocare bhikkhave, caratha sake pettike visaye. Gocare bhikkhave, carantā sake pettike
visaye āyunā pi vaḍḍhissatha, vaṇṇena pi vaḍḍhisassatha, sukhena pi vaḍḍhissatha,
bhogana pi vaḍḍhissatha, balena pi vaḍḍhissatha. Kiñca bhikkhave, bhikkhuno āyusmiṃ?
Idha bhikkhave, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ - iddhipādaṃ
bhāveti, viriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti,
cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti,
vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. So imesaṃ catunnaṃ
iddhipādānaṃ bhāvitattā bahulīkatattā ākaṅkhamāno kappaṃ vā tiṭṭheyya kappāvasesaṃ vā.
Idaṃ kho bhikkhave, bhikkhuno āyusmiṃ.

- - - - - - - - - - - - - - - - - - -
1. Visasajajitva (machasaṃ) 2. Daditvā [pts]

[BJT Page 134] [\x 134/]

Kiñca bhikkhave, bhikkhuno vaṇṇasmiṃ? Idha bhikkhave, bhikkhu sīlavā hoti
pātimokkhasaṃvarasaṃvuto [PTS Page 078] [\q 78/] viharati ācāragocarasampanno
anumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu. Idaṃ kho bhikkhave,
bhikkhuno vaṇṇasmiṃ.

Kiñca bhikkhave, bhikkhuno sukhasmiṃ? Idha bhikkhu vivicceva kāmehi vivicca akusalehi
dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja viharati.
Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ
samādhijaṃ pītisukhaṃ dutiyajjhānaṃ upasampajja viharati. Pītiyā ca virāgā upekkhako ca
viharati sato ca sampajāno sukhaṃ ca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti
'upekkhako satimā sukhavihārī'ti taṃ tatiyajjhānaṃ1 upasampajja viharati. Sukhassaca
pahāṇā dukkhassa ca pahāṇā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhaṃ
asukhaṃ2 upekkhāsatipārisuddhiṃ catutthajjhānaṃ upasampajja viharati. Idaṃ kho pana
bhikkhave, bhikkhuno sukhasmiṃ.

Kiñca bhikkhave, bhikkhuno bhegasmiṃ? Idha bhikkhave, bhikkhu mettāsahagatena cetasā
ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ, iti uddhamadho
tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena
mahaggatena appamāṇena averena abyāpajjena2 pharitvā viharati. Idha bhikkhave, bhikkhu
karuṇāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā
catutthaṃ, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ
karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena2 pharitvā
viharati. Idha bhikkhave, bhikkhu muditāsahagatena cetasā ekaṃ disaṃ pharitvā viharati,
tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya
sabbāvantaṃ lokaṃ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena
abyāpajjena2 pharitvā viharati. Idha bhikkhave, bhikkhu upekkhāsahagatena cetasā ekaṃ
disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ, iti uddhamadho tiriyaṃ
sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena
appamāṇena averena abyāpajjena2 pharitvā viharati. Idaṃ kho bhikkhave, bhikkhuno
bhogasmiṃ.

Kiñca bhikkhave, bhikkhuno balasmiṃ? Idha bhikkhave, bhikkhu āsavānaṃ khayā anāsavaṃ
cetovimutti paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja
viharati. Idaṃ kho bhikkhave, bhikkhuno balasmiṃ.

Nāhaṃ bhikkhave, aññaṃ ekabalampi samanupassāmi yaṃ evaṃ duppasahaṃ yathayidaṃ
bhikkhave, mārabalaṃ. [PTS Page 079] [\q 79/] kusalānaṃ bhikkhave, dhammānaṃ
samādānahetu evamidaṃ puññaṃ pavaḍḍhatīti.

Idamavoca bhagavā, attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

Cakkavatatisīhanādasuttaṃ niṭṭhitaṃ tatiyaṃ.
- - - - - - - - - - - - - - - - - - - - -
1. Paṭhamajjhānaṃ sīmu. [Pts] 2. Abyapajjhenaṃ (sīmu.[Pts] )
[BJT Page 136] [\x 136/]
[PTS Page 080] [\q 80/]
Aggaññasuttaṃ

1. Evaṃ me sutaṃ:

Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātupāsāde. Tena kho pana
samayena vāseṭṭhabhāradvājā bhikkhūsu parivasanti1 bhikkhubhāvaṃ ākaṅkhamānā. Atha
kho bhagavā sāyaṇhasamayaṃ paṭisallānā vuṭṭhito pāsādā orohitvā pāsā pacchāyāyaṃ2
abbhokāse caṅkamati. Addasā kho vāseṭṭho bhagavantaṃ sāyanhasamayaṃ paṭisallānā
vuṭṭhitaṃ pāsādā orohitvā pāsādapacchāyāyaṃ abbhokāse caṅkamantaṃ. Disvāna
bhāradvājaṃ āmantesi: "ayaṃ āvuso bhāradvāja, bhagavā sāyaṇhasamayaṃ paṭisallānā
vuṭṭhito pāsādā orohitvā pāsādapacchāyāyaṃ abbhokāse caṅkamati. Āyāmāvuso bhāradvāja,
yena bhagavā tenupasaṅkamissāma. Appevanāma labheyyāma bhagavato santikā3 dhammiṃ
kathaṃ savaṇāyā"ti. 'Evamāvuso'ti kho bhāradvājo vāseṭṭhassa paccassosi. Atha kho
vāseṭṭhabhāradvājā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ
abhivādetvā bhagavantaṃ caṅkamantaṃ anucaṅkamiṃsu.

2. Atha kho bhagavā vāseṭṭhaṃ āmantesi: ' [PTS Page 081] [\q 81/] tumhe khvattha
vāseṭṭhā, brāhmaṇajaccā brāhmaṇakulīnā brāhmaṇakulā agārasmā anagāriyaṃ pabbajitā.
Kacci vo vāseṭṭhā brāhmaṇā na akkosanti na paribhāsantī'ti.

"Taggha no bhante, brāhmaṇā akkosanti paribhāsanti attarūpāya paribhāsāya paripuṇṇāya
no aparipuṇṇāyā"ti.

"Yathā kathaṃ pana vo vāseṭṭhā, brāhmaṇā akkosanti paribhāsanti attarūpāya paribhāsāya
paripuṇṇāya no aparipuṇṇāyā'ti. "

- - - - - - - - - - - - - - - - - - -
1. Paṭivasati - sīmu. 2. Pāsādacchāyāyaṃ - kam. 3. Samamukhā - syā kam.

[BJT Page 138] [\x 138/]

Brāhmaṇā bhante, evamāhaṃsu: "brāhmaṇo'va seṭṭho vaṇṇo hīnā aññe vaṇṇā
brāhmaṇo'va sukko vaṇṇo, kaṇhā aññe vaṇṇā1. Brāhmaṇā'va sujjhanti no abrāhmaṇā
brāhmaṇā'va brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā.
Te tumhe seṭṭhaṃ vaṇṇaṃ hitvā hīnamattha vaṇṇaṃ ajjhupagatā, yadidaṃ muṇaḍake
samaṇake ibbhe kaṇhe bandhupādāpacce. Tayidaṃ na sādhu, tayidaṃ nappaṭirūpaṃ, yaṃ
tumhe seṭṭhaṃ vaṇṇaṃ hitvā hīnamattha vaṇṇaṃ ajjhupagatā, yadidaṃ muṇḍake
samaṇake ibbhe kaṇhe bandhupādāpacce"ti. Evaṃ kho no bhante, brāhmaṇā akkosanti
paribhāsanti attarūpāya paribhāsāya paripuṇṇāya no aparipuṇṇāyā"ti.
"Taggha vo vāseṭṭhā, brāhmaṇā porāṇaṃ asarantā evamāhaṃsu: brāhmano'va seṭṭho
vaṇṇo, hīnā aññe vaṇṇā, brāhmaṇo' sukko vaṇṇo, kaṇhā aññe vaṇṇā, brāhmaṇā'va
sujjhanti no abrāhmaṇā, brāhmaṇā'va brahamuno puttā orasā mukhato jātā buhmajā
brahmanimmitā buhmadāyādā"ti. Dissanti kho pana vāseṭṭhā, brāhmaṇānaṃ brāhmaṇiyo
utuniyo'pi gabbhiniyo'pi [PTS Page 082] [\q 82/] vijāyamāna'pi jāyamānā'pi. Te ca
brāhmaṇā yonijā'va samānā evamāhaṃsu: brāhmaṇo'va seṭṭho vaṇṇo "brāhmaṇo'va seṭṭho
vaṇṇo hīnā aññe vaṇṇā brāhmaṇo'va sukko vaṇṇo, kaṇhā aññe vaṇṇā1. Brāhmaṇā'va
sujjhanti no abrāhmaṇā brāhmaṇā'va brahmuno puttā orasā mukhato jātā brahmajā
brahmanimmitā brahmadāyādā'ti. Te ca brāhmaṇañceva abbhācikkhanti [C1] musā va
bhāsanti bahuñca apuññaṃ pasavanti.

Cātuvaṇṇasuddhi

3. Cattāro' me vāseṭṭhā, vaṇṇā, khattiyā brāhmaṇā vessā suddā. Khattiyo'pi kho vāseṭṭhā,
idhekacco pāṇātipātī hoti adinnādāyī kāmesu micchācārī musāvādī pisuṇāvāco
pharusāvāco samphappalāpī abhijjhālū byāpannacitto micchādiṭṭhi. Iti kho vāseṭṭhā, ye'me
dhammā akusalā akusalasaṅkhātā sāvajjā sāvajjasaṅkhātā asevitabbā asevitabbasaṅkhātā na
alamariyā na alamariyasaṅkhātā, kaṇhā kaṇhavipākā viññūgarahitā, khattiye'pi te idhekacce
sandissanti. Brāhmaṇo'pi kho vāseṭṭhā, idhekacco pāṇātipātī hoti adinnādāyī kāmesu
micchācārī musāvādī pisuṇāvāco pharusāvāco samphappalāpī abhijjhālū byāpannacitto
micchādiṭṭhi. Iti kho vāseṭṭhā, ye'me dhammā akusalā akusalasaṅkhātā sāvajjā
sāvajjasaṅkhātā asevitabbā asevitabbasaṅkhātā na alamariyā na alamariyasaṅkhātā, kaṇhā
kaṇhavipākā viññūgarahitā, brāhmaṇo'pi te idhekacce sandissanti. Vesso'pi kho vāseṭṭhā,
idhekacco pāṇātipātī hoti adinnādāyī kāmesu micchācārī musāvādī pisuṇāvāco
pharusāvāco samphappalāpī abhijjhālū byāpannacitto micchādiṭṭhi. Iti kho vāseṭṭhā, ye'me
dhammā akusalā akusalasaṅkhātā sāvajjā sāvajjasaṅkhātā asevitabbā asevitabbasaṅkhātā na
alamariyā na alamariyasaṅkhātā, kaṇhā kaṇhavipākā viññūgarahitā, vesso'pi te idhekacce
sandissanti. Suddo'pi kho vāseṭṭhā, idhekacco pāṇātipātī hoti adinnādāyī kāmesu
micchācārī musāvādī pisuṇāvāco pharusāvāco sampapphalāpī abhijjhālū byāpannacitto
micchādiṭṭhi. Iti kho vāseṭṭhā, ye'me dhammā akusalā akusalasaṅkhātā sāvajjā
sāvajjasaṅkhātā asevitabbā asevitabbasaṅkhātā na alamariyā na alamariyasaṅkhātā, kaṇhā
kaṇhavipākā viññūgarahitā, sudde'pi te idhekacce sandissanti.

- - - - - - - - - - - - - - - - - -
1. Kaṇehā añño vaṇṇo - [pts]


[BJT Page: 140 [\x 140/] ]

Khattiyo pi kho vāseṭṭhā, idhekacco pāṇātipātī paṭivirato hoti adinnādānā paṭivirato,
kāmesu micchācārā paṭivirato, musāvādā paṭivirato, pisuṇāya vācāya paṭivirato, pharusāya
vācāya paṭivirato, samphappalāpā paṭivirato, anabhijjhālū abyāpannacitto sammādiṭṭhi. Iti
kho vāseṭṭhā, ye'me dhammā kusalā kusalasaṅkhātā anavajjā anavajjasaṅkhātā sevitabbā
sevitabbasaṅkhātā alamariyā alamariyasaṅkhātā, sukkā sukkavipākā viññūppasatthā,
khattiye'pi te vāseṭṭhā, idhekacce sandissanti.

Brāhmaṇo'pi kho vāseṭṭhā, idhekacco pāṇātipātī paṭivirato hoti adinnādānā paṭivirato,
kāmesu micchācārā paṭivirato, musāvādā paṭivirato, pisuṇāya vācāya paṭivirato, pharusāya
vācāya paṭivirato, samphappalāpā paṭivirato, anabhijjhālū abyāpannacitto sammādiṭṭhi. Iti
kho vāseṭṭhā, ye'me dhammā kusalā kusalasaṅkhātā anavajjā anavajjasaṅkhātā sevitabbā
sevitabbasaṅkhātā alamariyā alamariyasaṅkhātā, sukkā sukkavipākā viññūppasatthā,
brāhmaṇo pi te vāseṭṭhā idhekacce sandissanti. Vesso'pi kho vāseṭṭhā, idhekacco
pāṇātipātī paṭivirato hoti adinnādānā paṭivirato, kāmesu micchācārā paṭivirato, musāvādā
paṭivirato, pisuṇāya vācāya paṭivirato, pharusāya vācāya paṭivirato, samphappalāpā
paṭivirato, anabhijjhālū abyāpannacitto sammādiṭṭhi. Iti kho vāseṭṭhā, ye'me dhammā
kusalā kusalasaṅkhātā anavajjā anavajjasaṅkhātā sevitabbā sevitabbasaṅkhātā alamariyā
alamariyasaṅkhātā, sukkā sukkavipākā viññūppasatthā, vesso'pi te vāseṭṭhā, idhekacce
sandissanti. Suddo'pi kho vāseṭṭhā, idhekacco pāṇātipātī paṭivirato hoti adinnādānā
paṭivirato, kāmesu micchācārā paṭivirato, musāvādā paṭivirato, pisuṇāya vācāya paṭivirato,
pharusāya vācāya paṭivirato, samphappalāpā paṭivirato, [PTS Page 083] [\q 83/]
anabhijjhālū abyāpannacitto sammādiṭṭhi. Iti kho vāseṭṭhā, ye'me dhammā kusalā
kusalasaṅkhātā anavajjā anavajjasaṅkhātā sevitabbā sevitabbasaṅkhātā alamariyā
alamariyasaṅkhātā, sukkā sukkavipākā viññūppasatthā, sudde'pi te vāseṭṭhā, idhekacce
sandissanti
.
Imesu kho vāseṭṭhā, catusu vaṇṇesu evaṃ ubhayavokiṇṇesu vattamānesu kaṇhasukkesu
dhammesu viññūgarahitesu ceva viññūppasatthesu ca. Yadettha brāhmaṇā evamāhaṃsu;
brāhmaṇo'va seṭṭho vaṇṇo hīnā aññe vaṇṇā, brāhmaṇo'va sukko vaṇṇo kaṇhā aññe
vaṇṇā, brāhmaṇā'va sujjhanti no abrāhmaṇā, brāhmaṇā'va brahmuno puttā orasā mukhato
jātā brahmajā brahmanimmitā brahmadāyāda"ti, taṃ tesaṃ viññū nānujānanti. Taṃ kissa
hetu? Imesaṃ hi vāseṭṭhā, catunnaṃ vaṇṇānaṃ yo hoti bhikkhu arahaṃ khīṇāsavo vusitavā
katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano
sammadaññāvimutto, sonesaṃ2 aggamakkhāyati. Dhammeneva no adhammena. Dhammo
hi vāseṭṭhā, seṭṭho janetasmiṃ diṭṭhe ceva dhamme abhisamparāyeca3.

- - - - - - - - - - - - - - - - - - - -
1. Viññūpasatthā (syā) 2. Tesaṃ. [Pts. 3.] Abhisamaparāyañca. (Machasaṃ [pts]

[BJT Page 142] [\x 142/]

4. Tadamināpetaṃ vāseṭṭhā, pariyāyena veditabbaṃ yathā dhammova seṭṭho janetasmiṃ
diṭṭhe ceva dhamme abhisamparāye1ca. Jānāti kho pana vāseṭṭhā, rājā pasenadī kosalo
"samaṇo gotamo anuttaro sakyakulā pabbajito"ti. Sakyā kho pana vāseṭṭhā, rañño
pasenadino kosalassa anantarā anuyuttā bhavanti. Karonti kho vāseṭṭhā, sakyā raññe
pasenadimhi kosale nipaccakāraṃ abhivādanaṃ paccuṭhānaṃ añjalikammaṃ sāmīcikammaṃ.
Iti kho vāseṭṭhā, yaṃ karonti sakyā raññe pasenadimhi kosale nipaccakāraṃ abhivādanaṃ
paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ, [PTS Page 084] [\q 84/] karoti taṃ rājā
pasenadī kosalo tathāgate nipaccakāraṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ
sāmīcikammaṃ. Nanu2 'sujāto samaṇo gotamo, dujjāto3 ' hamasmi, balavā samaṇo gotamo
dubbalo'hamasmi, pāsādiko samaṇo gotamo dubbaṇṇo' hamasmi, mahesakkho samaṇo
gotamo, appesakkho' hamasmi"ti. Atha kho naṃ dhammaṃ yeva sakkaronto dhammaṃ
garukaronto dhammaṃ mānento dhammaṃ pūjento dhammaṃ apacāyamāno evaṃ rājā
pasenadi kosalo tathāgate nipaccakāraṃ karoti abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ
sāmīcikammaṃ. Iminā'pi kho etaṃ vāseṭṭhā, pariyāyena veditabbaṃ yathā dhammo'va
seṭṭho jane'tasmiṃ diṭṭhe ceva dhamme abhisamparāye1ca. Tumhe khvattha vāseṭṭhā,
nānājaccā nānānāmā nānāgottā nānākulā agārasmā anagāriyaṃ pabbajitā. 'Ke tumhe?'Ti
puṭṭhā samānā, 'samaṇā sakyāputtiyamhā'ti paṭijānātha. Yassa kho panassa vāseṭṭhā,
tathāgate saddhā niviṭṭhā mūlajātā patiṭṭhitā daḷhā asaṃhāriyā4 samaṇena vā brāhmaṇena
vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṃ, tassetaṃ kallaṃ vacanāya:
bhagavato'mhi putto oraso mukhato jāto dhammajo dhammanimmito dhammadāyādo'ti.
Taṃ kissa hetu? Tathāgatassa hetaṃ vāseṭṭhā, adhivacanaṃ dhammakāyo itipi, brahmakāyo
itipi, dhammabhuto iti pi, brahmabhuto iti pi.

- - - - - - - - - - - - - - - - - - -
1. Abhisamparāyaṃca (machasaṃ. Sīmu) 2. Nanaṃ, machasaṃ 3.Dujāto. Syā 4. Asaṃhārikā
[pts]

[BJT Page 144] [\x 144/]

5. Hoti kho so vāseṭṭhā, samayo yaṃ kadāci karahaci dīghassa addhuno accayena ayaṃ loko
saṃvaṭṭati. Saṃvaṭṭamāne loke yebhuyyena sattā ābhassarasaṃvattanikā honti. Te tattha
honti manomayā pītibhakkhā sayampabhā attalikkhavarā subhaṭṭhāyino ciraṃ
dīghamaddhānaṃ tiṭṭhanti. Hoti kho so vāseṭṭhā, samayo yaṃ kadāci karahaci dīghassa
addhuno accayena ayaṃ loko vivaṭṭati. Vivaṭṭamāne loke yebhuyyena sattā ābhassarakāyā
[PTS Page 085] [\q 85/] cavitvā itthattaṃ āgacchanti. Te'dha honti manomayā
pītibhakkhā sayampabhā antalikkhavarā subhaṭṭhāyino. Ciraṃ dīghamaddhānaṃ tiṭṭhanti.

Rasapaṭhavipātubhāvo.

6. Ekodakībhūtaṃ kho pana vāseṭṭhā, tena samayena hoti andhakāro andhakāratimisā. Na
candimasuriyā paññāyanti, na nakkhattāni tārakarūpāni paññāyanti, na rattindivā
paññāyanti, na māsaddhamāsā1 paññāyanti, na utusaṃvaccharā paññāyanti, na itthipumā2
paññāyanti. Sattā sattātveva saṅkhaṃ gacchanti. Atha kho tesaṃ vāseṭṭhā, sattānaṃ kadāci
karahaci dīghassa addhuno accayena rasā paṭhavī udakasmiṃ samatāni3 seyyathāpi nāma
payaso3 tattassa5 nibbāyamānassa upari santānakaṃ hoti, eva meva kho sā pāturahosi. Sā
ahosi vaṇṇasampannā gandhasampannā rasasampannā. Seyyathāpi nāma sampannaṃ vā
sappi sampannaṃ vā navanītaṃ, evaṃ vaṇṇā ahosi, seyyathāpi nāma khuddamadhu6
aneḷakaṃ7 evamassādā ahosi.

Atha kho vāseṭṭhā, aññataro satto lolajātiko, 'ambho kimevidaṃ bhavissatī'ti rasaṃ paṭhaviṃ
aṅguliyā sāyi. Tassa rasaṃ paṭhaviṃ aṅguliyā sāyato acchādesi, taṇhā cassa8 okkami.
Aññe'pi kho vāseṭṭhā, sattā tassa sattassa diṭṭhānugatiṃ āpajjamānā rasaṃ paṭhaviṃ
aṅguliyā sāyiṃsu. Nesaṃ rasaṃ paṭhaviṃ aṅguliyā sāyataṃ acchādesi, taṇhā ca tesaṃ okkami.

- - - - - - - - - - - - - - - - - - -
1. Māsaḍḍhamāsā - machasaṃ 2. Na itthipurisā. Syā 3.Samatani - machasaṃ, samantānī. Syā
4. Pāyāso (sī) 5. Takkassa (sīmu) 6. Khuddaṃ madhu - kam, khuddamadhuṃ - machasaṃ.
7.Anelakaṃ - [pts 8.] Passa. Syā.

[BJT Page 146] [\x 146/]

Candimasuriyādipātubhāvo

Atha kho te vāseṭṭhā, sattā rasaṃ paṭhaviṃ hatthehi āluppakārakaṃ upakkamiṃsu
paribuñjituṃ. Yatho [PTS Page 086] [\q 86/] kho te1 vāseṭṭhā, sattā rasaṃ paṭhaviṃ
hatthehi āluppakārakaṃ upakkamiṃsu paribhuñjituṃ. Atha kho tesaṃ vāseṭṭhā, sattānaṃ
sayampabhā antaradhāyi. Sayampabhāya antarahitāya candimasuriyā pāturahesuṃ.
Candimasuriyesu pātubhutesu, nakkhattāni tārakārūpāni pāturahesuṃ, rattindivā
paññāyiṃsu. Rattindivesu paññāyamānesu, māsaddhamāsā paññāyiṃsu. Māsaddhamāsesu
paññāyamānesu utusaṃvaccharā paññāyiṃsu. Ettāvatā kho vāseṭṭhā, ayaṃ loko puna vivaṭṭo
hoti.


7. Atha kho te vāseṭṭhā, sattā rasaṃ paṭhaviṃ paribhuñjantā tambhakkhā2 tadāhārā ciraṃ
dīghamaddhānaṃ aṭṭhaṃsu. Yathā yathā kho te vāseṭṭhā, sattā rasaṃ paṭhaviṃ
paribhuñjantā tambhakkhā tadāhārā ciraṃ dīghamaddhānaṃ aṭṭhaṃsu, tathā tathā tesaṃ
vāseṭṭhā, sattānaṃ rasaṃ paṭhaviṃ paribhuñjantānaṃ kharattañceva kāyasmiṃ okkami,
vaṇṇacevaṇṇatā3 ca paññāyittha. Ekidaṃ sattā vaṇṇavanto honti. Ekidaṃ sattā dubbaṇṇā.
Tattha ye te sattā vaṇṇavanto, te dubbaṇṇe satte atimaññanti. 'Mayametehi
vaṇṇavantatarā, amhehete dubbaṇṇatarā'ti. Tesaṃ vaṇṇatimānappaccayā
mānātimānajātikānaṃ rasā paṭhavī antaradhāyi. Rasāya paṭhaviyā antarahitāya
sannipatiṃsu, santipatitvā anutthuniṃsu ahorasaṃ ahorasanti. Tadetarahi pi manussā
kiñcideva surasaṃ4 labhitvā evamāhaṃsu ahorasaṃ ahorasanti. Tadeva porāṇaṃ aggaññaṃ
akkharaṃ anusaranti natvevassa atthaṃ ājānanti.

- - - - - - - - - - - - - - - - - - - -
1. Yato kho vāseṭṭha (sīmu) 2. Tabbhakkhā - syā. 3. Vaṇṇavevajjatā ca - kesuci 4.
Sādhurasaṃ - syā - [pts]

- - - - - - - - - - - - - - -
[BJT Page 148] [\x 148/]

Bhūmipappaṭakapātubhāvo 8. Atha kho tesaṃ vāseṭṭhā, sattānaṃ rasāya paṭhaviyā [PTS
Page 087] [\q 87/] antarahitāya bhūmipappaṭako1 pāturahosi. Seyyathāpi nāma
ahicchattako evameva pāturahosi. So ahosi vaṇṇasampanno gandhasampanno
rasasampanno. Seyyathāpi nāma sampannaṃ vā sappī sampannaṃ vā navanītaṃ evaṃvaṇṇo
ahosi. Seyyathāpi nāma khuddamadhu aneḷakaṃ evamassādo ahosi.

Atha kho te vāseṭṭhā, sattā bhūmipappaṭakaṃ upakkamiṃsu paribhuñjituṃ. Te taṃ
paribhuñjantā tambhakkhā tadāhārā ciraṃ dīghamaddhānaṃ aṭṭhaṃsu. Yathā yathā kho te
vāseṭṭhā, sattā bhūmipappaṭakaṃ paribhuñjantā tambhakkhā tadāhārā ciraṃ
dīghamaddhānaṃ aṭṭhaṃsu, tathā tathā tesaṃ vāseṭṭhā, sattānaṃ bhīyyo somattāya
kharattañce'va kāyasmiṃ okkami, vaṇṇavevaṇṇatāca paññāyittha. Ekidaṃ sattā
vaṇṇavanto honti, ekidaṃ sattā dubbaṇṇā. Tattha ye te sattā vaṇṇavanto, te dubbaṇṇe
satte atimaññanti mayametehi vaṇṇavantatarā, amhehete dubbaṇṇatarā'ti, tesaṃ
vaṇṇātimānappaccayā mānātimānajātikānaṃ bhūmipappaṭako antaradhāyi.

Badālatāpātubhāvo.

9. Bhūmipappaṭake antarahite badālatā2 pāturahosi. Seyyathāpi nāma kalambukā, 3
evameva pāturahosi. Sā ahosi vaṇṇasampannā gandhasampannā rasasampannā. Seyyathāpi
nāma sampannaṃ vā sappi sampannaṃ vā navanītaṃ, evaṃvaṇṇā ahosi. Seyyathāpi nāma
khuddamadhu aneḷakaṃ, evamassādā ahosi. Atha kho te vāseṭṭhā, sattā badālataṃ
upakkamiṃsu paribhuñjituṃ. Te taṃ paribhuñjantā tambhakkhā tadāhārā ciraṃ
dīghamaddhānaṃ aṭṭhaṃsu. Yathā yathā kho te vāseṭṭhā, sattā badālataṃ paribhuñjantā
tambhakkhā tadāhārā ciraṃ dīghamaddhānaṃ aṭṭhaṃsu, tathā tathā tesaṃ vāseṭṭhā, sattānaṃ
bhīyyo somattāya kharattañceva kāyasmiṃ okkami, vaṇṇavevaṇṇatā ca4 paññāyittha. [PTS
Page 088] [\q 88/] ekidaṃ sattā vaṇṇavanto honti, ekidaṃ sattā dubbaṇṇā. Tattha ye
te sattā vaṇṇavanto, te dubbaṇṇe satte atimaññanti 'mayametehi vaṇṇavantatarā,
ambhehete dubbaṇṇatarā'ti. Tesaṃ vaṇṇātimānappaccayā mānātimānajātikānaṃ badālatā
antaradhāyi. Badālatāya antarahitāya sannipatiṃsu, sannipatitvā anutthuniṃsu 'ahu vata no,
ahāyi vata no badālatā'ti. Tadetarahipi manussā kenacideva dukkhadhammena phuṭṭhā
evamāhaṃsu: 'ahu vata no, ahāyi vata no'ti. Tadeva porāṇaṃ aggaññaṃ akkharaṃ
anusaranti5, natvevassa atthaṃ ājānanti.

- - - - - - - - - - - - - - - -
1. Bhūmipappāṭikā - syā 2. Padālatā - machasaṃ 3. Kalamabakā - syā 4. Vaṇṇavejjatā -
machasaṃ 5. Anupatanti [pts,] anussarantisyā

[BJT Page 150] [\x 150/]

Akaṭṭhapākasālipātubhāvo

8. Atha kho tesaṃ vāseṭṭhā, sattānaṃ badālatāya antarahitāya akaṭṭhapāko sāli pāturahosi
akaṇo athuso suddho sugandho taṇḍulaphalo.1 Yaṃ taṃ sāyaṃ sāyamāsāya āharanti. Pāto
taṃ hoti pakkaṃ paṭiviruḷhaṃ, yaṃ taṃ pāto pātarāsāya āharanti. Sāyaṃ taṃ hoti pakkaṃ
paṭiviruḷhaṃ, nāpadānaṃ paññāyati. Atha kho te vāseṭṭhā, sattā akaṭṭhapākaṃ sāliṃ
paribhuñjantā tambhakkhā tadāhārā ciraṃ dīghamaddhānaṃ aṭṭhaṃsu.

Liṅgapātubhāvo.

9. Yathā yathā kho te vāseṭṭhā, sattā akaṭṭhapākaṃ sāliṃ paribhuñjantā tambhakkhā
tadāhārā ciraṃ dīghamaddhānaṃ aṭṭhaṃsu, tathā tathā tesaṃ vāseṭṭhā, sattānaṃ bhīyyo
somattāya kharattañceva kāyasmiṃ okkami, vaṇṇavevaṇṇatā ca paññāyittha. Itthiyā ca
itthiliṅgaṃ pāturahosi, purisassa ca purisaliṅgaṃ. Itthi ca sudaṃ 'purisaṃ ativelaṃ
upanijjhāyati, puriso ca itthiṃ. Tesaṃ ativelaṃ aññamaññaṃ upanijjhāyataṃ sārāgo udapādi,
pariḷāho kāyasmiṃ okkami. Te parilāhapaccayā methunaṃ dhammaṃ paṭiseviṃsu. Ye kho
pana te vāseṭṭhā, tena samayena sattā passanti methunaṃ dhammaṃ paṭisevante, aññe
paṃsuṃ khipanti, aññe seṭṭhiṃ [PTS Page 089] [\q 89/] khipanti, aññe gomayaṃ
khipanti. 'Nassa vasalī nassa vasalī2, kathaṃ hi nāma satto sattassa evarūpaṃ karissatī'ti.
Tadetarahi'pi manussā ekaccesu janapadesu vadhuyā3 nibbuyahamānāya4 aññe paṃsuṃ
khipanti, aññe seṭṭhiṃ khipanti, aññe gomayaṃ khipanti. Tadeva porāṇaṃ aggaññaṃ
akkharaṃ anusaranti, natvessa atthaṃ ājānanti.

Methunadhammasamācāro.

10. Adhammasammataṃ kho5 pana vāseṭṭhā, yaṃ tena samayena hoti, tadetarahi
dhammasammataṃ. Ye kho pana vāseṭṭhā, tena samayena sattā methunaṃ dhammaṃ
paṭisevanti, temāsampi dvemāsampi na labhanti gāmaṃ vā nigamaṃ vā pavisituṃ. Yato kho
pana te vāseṭṭhā, sattā tasmiṃ samaye asaddhamme ativelaṃ pātabyataṃ āpajjiṃsu, atha kho
agārāni upakkamiṃsu kātuṃ, tasseva asaddhammassa paṭicchādanatthaṃ.

- - - - - - - - - - - - - -
1. Taṇḍulatthalo - machasaṃ 2. Nassa asuci nassa asuci ti. - Machasaṃ 3. Vadhaniyā - syā 4.
Nivayahamānāya, machasaṃ niggayhamānāya - kam. 5. Adhammasammataṃ taṃ kho - syā.

[BJT Page 152] [\x 152/]

Atha kho vāseṭṭhā, aññatarassa sattassa alasajātikassa etadahosi: "ambho kimevāhaṃ
vihaññāmi sāliṃ āharanto sāyaṃ sāyamāsāya pāto pātarāsāya? Yannūnāhaṃ sāliṃ āhareyyaṃ
sakideva1 sāyapātarāsāyā"ti. Atha kho so vāseṭṭhā, satto sāliṃ āhāsi sakideva
sāyapātarāsāya. Atha kho vāseṭṭhā, aññataro satto yena so satto tenupasaṅkami,
upasaṅkamitvā taṃ sattaṃ etadavoca: "ehi bho satta sālāhāraṃ gamissāmā"ti. "Alaṃ bho satta,
āhaṭo2 me sāli sakideva sāyapātarāsāya"ti. Atha kho so vāseṭṭhā, satto tassa sattassa
diṭṭhānugatiṃ āpajjamāno sāliṃ āhāsi sakideva dvīhāya, 'evampi kira bho sādhū"ti. Atha kho
vāseṭṭhā, aññataro satto yena so satto tenupasaṅkami, upasaṅkamitvā [PTS Page 090] [\q
90/] taṃ sattaṃ etadavoca: "ehi bho sālāhāraṃ gamissāyā"ti. "Alaṃ bho satta āhaṭo me sāli
sakideva davīhāyā"ti. Atha kho so vāseṭṭhā, satto tassa sattassa diṭṭhānugatiṃ āpajjamāno
sāliṃ āhāsi sakideva catuhāya, 'evampī kira bho sādhū'ti. Atha kho vāseṭṭhā, aññataro satto
yena so satto tenupasaṅkami, upasaṅkamitvā taṃ sattaṃ etadavoca: "ehi bho sālāhāraṃ
gamissāyā"ti. "Alaṃ bho satta āhaṭo me sāli sakideva catuhāyā"ti. Atha kho so vāseṭṭhā,
satto tassa sattassa diṭṭhānugatiṃ āpajjamāno sāliṃ āhāsi sakideva aṭṭhāhāya, 'evampi kira
bho sādhū'ti. Yatho kho te vāseṭṭhā, sattā sannidhikārakaṃ sāliṃ upakkamiṃsu
paribhuñjituṃ, atha kaṇo'pi taṇḍulaṃ pariyonaddhi, thuso'pi taṇḍulaṃ pariyonaddhi,
lūnampi nappaṭiviruḷhaṃ apadānaṃ paññāyittha, saṇḍasaṇḍā sālayo3 aṭṭhaṃsu.

Sālivibhāgo

Atha kho te vāseṭṭhā, sattā sannipatiṃsu, sannipatitvā anutthuniṃsu, 'pāpakā vata bho
dhammā sattesu pātubhūtā, mayaṃ hi pubbe manomayā ahumha, pītibhakkhā sayampabhā
antalikkhavarā subhaṭṭhāyino ciraṃ dīghamaddhānaṃ aṭṭhamha4. Tesaṃ no amhākaṃ
kadāci karahaci dīghassa addhuno accayena rasā paṭhavī udakasmiṃ samatānī. Sā ahosi
vaṇṇasampannā gandhasampannā rasasampannā. Te mayaṃ rasaṃ paṭhaviṃ hatthehi
āluppakārakaṃ upakkamimha paribhuñjituṃ, tesaṃ no rasapaṭhaviṃ hatthehi āluppakārakaṃ
upakkamataṃ paribhuñjituṃ sayampabhā antaradhāyi.

- - - - - - - - - - - - -
1. Sakiṃdeva - kam. 2. Āhato - machasaṃ. 3. Sāliyo [pts 4.]Aṭṭhamhā - machasaṃ

[BJT Page 154] [\x 154/]

Tāya antarahitāya candimasuriyā1 pāturahesuṃ. Candimasuriyesu pātubhutesu nakkhattāni
[PTS Page 091] [\q 91/] tārakarūpāni pāturahesuṃ, nakkhattesu tārakarūpesu
pātubhutesu rattindivā paññāyiṃsu. Rattindivesu paññāyamānesu māsaddhamāsā
paññāyiṃsu, māsaddhamāsesu paññāyamānesu utusaṃvaccharā paññāyiṃsu. Te mayaṃ rasaṃ
paṭhaviṃ paribhuñjantā tambhakkhā tadāhārā ciraṃ dīghamaddhānaṃ aṭṭhamha. Tesaṃ no
pāpakānaññeva akusalānaṃ dhammānaṃ pātubhāvā rasā paṭhavī antaradhāyi. Rasāya
paṭhaviyā antarahitāya bhūmipappaṭako pāturahosi. So ahosi vaṇṇasampanno
gandhasampanno rasasampanno, te mayaṃ bhūmipappaṭakaṃ upakkamimha paribhuñjituṃ.
Te mayaṃ taṃ paribhuñjantā tambhakkhā tadāhārā ciraṃ dīghamaddhānaṃ aṭṭhamha. Tesaṃ
no pāpakānaññeva akusalānaṃ dhammānaṃ pātubhāvā bhūmipappaṭako antaradhāyi.
Bhūmipappaṭake antarahite badālatā pāturahosi. Sā ahosi vaṇṇasampannā
gandhasampannā rasasampannā. Te mayaṃ badālataṃ upakkamimha paribhuñjituṃ. Te
mayaṃ taṃ paribhuñjantā tambhakkhā tadāhārā ciraṃ dīghamaddhānaṃ aṭṭhamha. Tesaṃ no
pāpakānaññeva akusalānaṃ dhammānaṃ pātubhāvā badālatā antaradhāyi. Badālatāya
antarahitāya akaṭṭhapāko sāli pāturahosi, akaṇo athuso suddho sugandho taṇḍulaphalo.
Yaṃ taṃ sāyaṃ sāyamāsāya āharāma, pāto taṃ hoti pakkaṃ paṭiviruḷhaṃ. Yaṃ taṃ pāto
pātarāsāya ahārāma, sāyantaṃ hoti pakkaṃ paṭiviruḷhaṃ. Nāpadānaṃ paññāyittha. Te mayaṃ
akaṭṭhapākaṃ sāḷiṃ paribhuñjantā tambhakkhā tādāhārā ciraṃ dīghamaddhānaṃ aṭṭhamha.
Tesaṃ no pāpakānañceva akusalānaṃ dhammānaṃ pātubhāvā kaṇo'pi taṇḍulaṃ
pariyonaddhi, thuso'pi taṇḍulaṃ pariyonaddhi, lūnampi nappaṭiviruḷhaṃ, apadānaṃ
paññāyittha, saṇḍasaṇḍā [PTS Page 092] [\q 92/] sālayo ṭhitā. Yannūna mayaṃ sāliṃ
vibhajeyyāma, mariyādaṃ ṭhapeyyāmā'ti. Atha kho te vāseṭṭhā, sattā sāliṃ vibhajiṃsu,
mariyādaṃ ṭhapesuṃ.

11. Atha kho vāseṭṭhā, aññataro satto lolajātiko sakaṃ bhāgaṃ parirakkhanto aññataraṃ
bhāgaṃ adinnaṃ ādiyitvā paribhuñji. Tamenaṃ aggahesuṃ, gahetvā etadavocuṃ: 'pāpakaṃ
vata bho satta karosi, yatra hi nāma sakaṃ bhāgaṃ parirakkhanto aññataraṃ bhāgaṃ adinnaṃ
ādiyitvā paribhuñjissasi2. Māssu bho satta punapi evarūpamakāsī'ti.

- - - - - - - - - - - - -
1. Candimasūriyā - machasaṃ 2. Paribhuñji - syā, paribhuṃjasi (sīmu)



[BJT Page 156] [\x 156/]
'Evaṃ bho'ti kho vāseṭṭhā, so satto tesaṃ sattānaṃ paccasesāsi. Dutiyampi kho vāseṭṭhā so
satto sakaṃ bhāgaṃ parirakkhanto aññataraṃ bhāgaṃ adinnaṃ ādiyitvā paribhuñji. Tamenaṃ
aggahesuṃ, gahetvā etadavocuṃ: 'pāpakaṃ vata bho satta karosi, yatra hi nāma sakaṃ
bhāgaṃ parirakkhanto aññataraṃ bhāgaṃ adinnaṃ ādiyitvā paribhuñjissasi. Māssu bho satta
punapi evarūpamakāsī'ti. Tatiyampi kho vaseṭṭhā sattā sakaṃ bhāgaṃ parirakkhanto
aññataraṃ bhāgaṃ adinnaṃ ādiyitvā paribhuñji. Tamenaṃ aggahesuṃ, gahetvā etadavocuṃ:
'pāpakaṃ vata bho satta karosi, yatra hi nāma sakaṃ bhāgaṃ parirakkhanto aññataraṃ
bhāgaṃ adinnaṃ ādiyitvā paribhuñjissasi. Māssū bho satta punapi evarūpamakāsī'ti. Aññe
pāṇinā pahariṃsu, aññe leḍḍunā1 pahariṃsu, aññe daṇḍena pahariṃsu. Tadagge kho pana
vāseṭṭhā adinnādānaṃ paññāyati, garahā paññāyati, musāvādo paññāyati, daṇḍādānaṃ
paññāyati.

Mahāsammatarājā.

12, Atha kho te vāseṭṭhā sattā sannipatiṃsu, sannipatitvā anutthuniṃsu "pāpakā vata bho
dhammā sattesu pātubhūtā, yatra hi nāma adinnādānaṃ paññāyissati, garahā paññāyissati,
musāvādo paññāyissati, daṇḍādānaṃ paññāyissati. Yannūna mayaṃ ekaṃ sattaṃ
sammanneyyāma, yo2 no sammā khīyitabbaṃ khīyeyya, sammā gaharitabbaṃ garaheyya,
sammā pabbājetabbaṃ pabbājeyya. Mayaṃ panassa sālīnaṃ bhāgaṃ anuppadassāmā"ti. [PTS
Page 093] [\q 93/] atha kho te vāseṭṭhā sattā yo nesaṃ satto abhirūpataro ca
dassaniyataro ca pāsādikataro ca mahesakkhataro ca, taṃ sattaṃ upasaṅkamitvā etadavocuṃ:
ehi bho3 satta, sammā khīyitabbā khīyaṃ, sammā garahitabbaṃ garahaṃ, sammā
pabbājetabbaṃ pabbājehi. Mayaṃ pana te sālīnaṃ bhāgaṃ anuppadassāmā"ti. 'Evaṃ bho'ti
kho vāseṭṭhā so satto tesaṃ sattānaṃ paṭissunitvā, sammā khīyitabbaṃ khīyi, sammā
gaharitabbaṃ garahi, sammā pabbājetabbaṃ pabbājesi. Te panassa sālīnaṃ bhāgaṃ
anuppadaṃsu. Mahājanasammato'ti kho vāseṭṭhā 'mahāsammato mahāsammato' tveva
paṭhamaṃ akkharaṃ upanibbattaṃ.

- - - - - - - - - - - - - 1. Leṇḍunā - syā 2. Kho - [pts. 3.] So - [pts]

[BJT Page 158] [\x 158/]

Khettānaṃ adhipati' ti kho vāseṭṭhā 'khattiyo khattiyo'tveva dutiyaṃ akkharaṃ upanibbattaṃ.
Dhammena pare1 rañjatīti kho vāseṭṭhā 'rājā rājā' tveva tatiyaṃ akkharaṃ upanibbattaṃ. Iti
kho vāseṭṭhā evametassa khattiyamaṇḍalassa porāṇena aggaññena akkharane abhinibbatti
ahosi. Te saññeva sattānaṃ anaññesaṃ, 2sadisānaññeva no dasadisānaṃ, dhammeneva no
adhammena. Dhammo hi vāseṭṭhā seṭṭho jane'tasmiṃ diṭṭheceva dhamme
abhisamparāyeca.
Brāhmaṇamaṇḍalaṃ
13. Atha kho tesaṃ vāseṭṭhā sattānaññeva ekaccānaṃ etadahosi: pāpakā vata bho dhammā
sattesu pātubhūtā, yatra hi nāma adinnādānaṃ paññāyissati, garahā paññāyissati, musāvādo
paññāyissati, daṇḍādānaṃ paññāyissati, pabbājanaṃ paññāyissati. Yannūna mayaṃ pāpake
akusale dhamme vāheyyāmā"ti. Te pāpake akusale dhamme [PTS Page 094] [\q 94/]
bāhesuṃ3. Pāpake akusale dhamme bāhentī'ti kho vāseṭṭhā 'brāhmaṇā brāhmaṇā'tveva
paṭhamaṃ akkharaṃ upanibbattaṃ. Te araññāyatane paṇṇakuṭiyo karitvā paṇṇakuṭīsu
jhāyanti, vitaṅgārā vītadhūmā pannamūsalā sāyaṃ sāyamāsāya pāto pātarāsāya
gāmanigamarājadhāniyo osaranti ghāsamesānā4 te ghāsaṃ paṭilabhitvā punadve
araññāyatane paṇṇakuṭīsu jhāyanti. Tamenaṃ manussā disvā evamāhaṃsu: 'ime kho bho
sattā araññāyatane paṇṇakuṭiyo karitvā paṇṇakuṭīsu jhāyanti, vītaṅgārā vitadhūmā
pannamūsalā sāyaṃ sāyamāsāya pāto pātarāsāya gāmanigamarājadhāniyo osaranti
ghāsamesānaṃ. Te ghāsaṃ paṭilabhitvā punadeva araññāyatane paṇṇakuṭīsu jhāyanti
jhāyantī'ti kho pana vāseṭṭhā 'jhāyakā jhāyakā'tveva dutiyaṃ akkharaṃ upanibbattaṃ.
Tesaññeva kho vāseṭṭhā sattānaṃ ekacce sattā araññāyatane paṇṇakuṭīsu taṃ jhānaṃ
anabhisambhuṇamānā gāmasāmantaṃ nigamasāmantaṃ osaritvā ganthe karontā acchanti.
Tamenaṃ manussā disvā evamāhaṃsu: ime kho bho sattā araññāyatane paṇṇakuṭīsu taṃ
jhānaṃ anabhisamabhuṇamānā gāmasāmantaṃ nigamasāmantaṃ osaritvā ganthe karontā
acchanti! Na'dāni me jhāyanti, na'dāni me jhāyantī ti kho vāseṭṭhā 'ajjhāyakā ajjhāyakā'
tveva tatiyaṃ akkharaṃ upanibbattaṃ.

- - - - - - - - - - - - - - - - - -
1. Paresaṃ - syā 2. Aññesaṃ - syā 3. Vāhesuṃ - machasaṃ 4. Ghāsamesamānā machasaṃ,
ghāsamesanā - syā

[BJT Page 160] [\x 160/]

Hīnasammataṃ kho pana vāseṭṭhā yaṃ tena samayena hoti, tadetarahi seṭṭhasammataṃ. Iti
kho vāseṭṭhā evametassa brāhmaṇamaṇḍalassa porāṇena aggaññena akkharena
abhinibbatti ahosi. Tesaññeva [PTS Page 095] [\q 95/] sattānaṃ anaññesaṃ,
sadisānaññeva no asadisānaṃ, dhammeneva no adhammena. Dhammo hi vāseṭṭhā seṭṭho
jane'tasmiṃ diṭṭhe ceva dhamme abhisamparāyeca.
Vessamaṇḍalaṃ.

14. Tesaññeva kho vāseṭṭhā sattānaṃ ekacce sattā methunaṃ dhammaṃ samādāya vissutaṃ
kammante1 payojesuṃ. Methunaṃ dhammaṃ samādāya visuṃ kammante payojentī'ti kho
vāseṭṭhā vessā vessātveva akkharaṃ upanibbattaṃ. Iti kho vāseṭṭhā evametassa
vessamaṇḍalassa porāṇena aggaññena akkharena abhinibbatti ahosi, tesaññeva sattānaṃ
anaññesaṃ sadisānaññeva no asadisānaṃ dhammeneva no adhammena. Dhammo hi
vāseṭṭhā seṭṭho jane'tasmiṃ diṭṭhe ceva dhamme abhisamparāyeca.

Suddamaṇḍalaṃ

15. Tesaññeva kho vāseṭṭhā sattānaṃ ye te sattā avasesā te ḷuddācārā2 khuddācārā ahesuṃ
ḷuddācārā khuddācārā ti kho vāseṭṭhā suddā suddātveva akkharaṃ upanibbattaṃ. Iti kho
vāseṭṭhā evametassa suddamaṇḍalassa porāṇena aggaññena akkharena abhinibbatti ahosi.
Tesaññeva sattānaṃ anaññesaṃ, sadisānaññeva no asadisānaṃ, dhammeneva no adhammena.
Dhammo hi vāseṭṭhā seṭṭho jane'tasmiṃ diṭṭhe ceva dhamme abhisamparāyeca.

16. Ahu kho so vāseṭṭhā samayo yaṃ khattiyo pi sakaṃ dhammaṃ garahamāno agārasmā
anagāriyaṃ pabbajati, 'samaṇo bhavissāmī'ti. Brāhmaṇo pi kho vāseṭṭhā sakaṃ dhammaṃ
garahamāno agārasmā anagāriyaṃ pabbajati 'samaṇo bhavissāmī'ti, vessopi kho vāseṭṭhā
sakaṃ dhammaṃ garahamāno [PTS Page 096] [\q 96/] agārasmā anagāriyaṃ pabbajati,
'samaṇo bhavissāmī'ti. Suddo pi kho vāseṭṭhā sakaṃ dhammaṃ garahamāno agārasmā
anagāriyaṃ pabbajati 'samaṇo bhavissāmī'ti. Imehi kho vāseṭṭhā catūhi maṇḍalehi
samaṇamaṇḍalassa abhinibbatti ahosi. Tesaññeva sattānaṃ anaññesaṃ, sadisānaññeva no
asadisānaṃ, dhammeneva no adhammena. Dhammo hi vāseṭṭhā seṭṭho jane'tasmiṃ diṭṭhe
ceva dhamme abhisamparāyeca.

- - - - - - - - - - - - - - -
1. Visasutakamamanetā [pts.] Visuṃ kamamaneta - (sīmu) 2. Luddacāra. (Sī)

[BJT Page 162] [\x 162/]

Duccaritādikathā

Khattiyo pi kho vāseṭṭhā kāyena duccaritaṃ caritvā, vācāya duccaritaṃ caritvā, manasā
duccaritaṃ caritvā, micchādiṭṭhiko, micchādiṭṭhikammasamādāno
micchādiṭṭhikammasamādānahetu kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ
nirayaṃ upapajjati. Brāhmaṇo pi kho vāseṭṭhā kāyena duccaritaṃ caritvā, vācāya duccaritaṃ
caritvā, manasā duccaritaṃ caritvā, micchādiṭṭhiko, micchādiṭṭhikammasamādāno
micchādiṭṭhikammasamādānahetu kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ
nirayaṃ upapajjati. Vesso pi kho vāseṭṭhā kāyena duccaritaṃ caritvā, vācāya duccaritaṃ
caritvā, manasā duccaritaṃ caritvā, micchādiṭṭhiko, micchādiṭṭhikammasamādāno
micchādiṭṭhikammasamādānahetu kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ
nirayaṃ upapajjati. Suddo pi kho vāseṭṭhā kāyena duccaritaṃ caritvā, vācāya duccaritaṃ
caritvā, manasā duccaritaṃ caritvā, micchādiṭṭhiko, micchādiṭṭhikammasamādāno
micchādiṭṭhikammasamādānahetu kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ
nirayaṃ upapajjati. Samaṇo pi kho vāseṭṭhā kāyena duccaritaṃ caritvā, vācāya duccaritaṃ
caritvā, manasā duccaritaṃ caritvā, micchādiṭṭhiko, micchādiṭṭhikammasamādāno
micchādiṭṭhikammasamādānahetu kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ
nirayaṃ upapajjati.

Khatitiyopi kho vāseṭṭhā kāyena sucaritaṃ caritvā, vācāya sucaritaṃ caritvā, manasā
sucaritaṃ caritvā, sammādiṭṭhiko sammādiṭṭhikammasamādāno
sammādiṭṭhikammasamādānahetu kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ
upapajjati. Brāhmaṇo kho vāseṭṭhā kāyena sucaritaṃ caritvā, vācāya sucaritaṃ caritvā,
manasā sucaritaṃ caritvā, sammādiṭṭhiko sammādiṭṭhikammasamādāno
sammādiṭṭhikammasamādānahetu kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ
upapajjati. Vesso kho vāseṭṭhā kāyena sucaritaṃ caritvā, vācāya sucaritaṃ caritvā, manasā
sucaritaṃ caritvā, sammādiṭṭhiko sammādiṭṭhikammasamādāno
sammādiṭṭhikammasamādānahetu kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ
upapajjati. Suddo kho vāseṭṭhā kāyena sucaritaṃ caritvā, vācāya sucaritaṃ caritvā, manasā
sucaritaṃ caritvā, sammādiṭṭhiko sammādiṭṭhikammasamādāno
sammādiṭṭhikammasamādānahetu kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ
upapajjati. Samaṇo kho vāseṭṭhā kāyena sucaritaṃ caritvā, vācāya sucaritaṃ caritvā, manasā
sucaritaṃ caritvā, sammādiṭṭhiko sammādiṭṭhikammasamādāno
sammādiṭṭhikammasamādānahetu kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ
upapajjati.

Khattiyo pi kho vāseṭṭhā kāyena dvayakārī, vācāya dvayakārī, manasā dvayakārī,
vimissadiṭṭhiko vimissadiṭṭhikammasamādāno vimissadiṭṭhikammasamādānahetu kāyassa
bhedā parammaraṇā sukhadukkhapaṭisaṃvedī1 hoti. Brāhmaṇo pi kho [PTS Page 097] [\q
97/] vāseṭṭhā kāyena dvayakārī, vācāya dvayakārī, manasā dvayakārī, vimissadiṭṭhiko
vimissadiṭṭhikammasamādāno vimissadiṭṭhikammasamādānahetu kāyassa bhedā
parammaraṇā sukhadukkhapaṭisaṃvedī1 hoti. Vesso pi kho vāseṭṭhā kāyena dvayakārī,
vācāya dvayakārī, manasā dvayakārī, vimissadiṭṭhiko vimissadiṭṭhikammasamādāno
vimissadiṭṭhikammasamādānahetu kāyassa bhedā parammaraṇā sukhadukkhapaṭisaṃvedī1
hoti. Suddo pi kho vāseṭṭhā kāyena dvayakārī, vācāya dvayakārī, manasā dvayakārī,
vimissadiṭṭhiko vimissadiṭṭhikammasamādāno vimissadiṭṭhikammasamādānahetu kāyassa
bhedā parammaraṇā sukhadukkhapaṭisaṃvedī1 hoti. Samaṇo pi kho vāseṭṭhā kāyena
dvayakārī, vācāya dvayakārī, manasā dvayakārī, vimissadiṭṭhiko
vimissadiṭṭhikammasamādāno vimissadiṭṭhikammasamādānahetu kāyassa bhedā
parammaraṇā sukhadukkhapaṭisaṃvedī1 hoti.

Bodhipakkhiyabhāvanā

16. Khattiyo pi kho vāseṭṭhā kāyena saṃvuto, vācāya saṃvuto, manasā saṃvuto, sattannaṃ
bodhipakkhiyānaṃ dhammānaṃ bhāvanamanvāya, diṭṭheva dhamme parinibbāti2.

- - - - - - - - - - - - - - -
1. Sukhadukkhappaṭisaṃvedi - machasaṃ 2. Parinibbāyati - machasaṃ.

[BJT Page 164] [\x 164/]

Brāhmaṇo pi kho vāseṭṭhā, vesso pi kho vāseṭṭhā, suddopi kho vāseṭṭhā, samaṇo pi kho
vāseṭṭhā kāyena saṃvuto, vācāya saṃvuto, manasā saṃvuto, sattannaṃ bodhipakkhiyānaṃ
dhammānaṃ bhāvanamanvāya diṭṭheva dhamme parinibbāti. Imesaṃ hi vāseṭṭhā catunnaṃ
vaṇṇānaṃ yo hoti bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro
anuppattasadattho parikkhīṇabhavasaññojano sammadaññāvimutto, so nesaṃ
aggamakkhāyati. Dhammeneva no adhammena, dhammohi vāseṭṭhā seṭṭho jane' tasmiṃ
diṭṭhe ceva dhamme abhisamparāyeca. Brahmunā pi vāseṭṭhā sanaṅkumārena gāthā
bhāsitā:

17. "Khattiyo seṭṭho jane'tasmiṃ ye gottapaṭisārino, 1
Vijjācaraṇasampaṇṇo so seṭṭho devamānuse"ti.

Sā kho panesā vāseṭṭhā gāthā brāhmunā sanaṅkumārena sugītā no duggītā, subhāsitā no
dubbhāsitā, atthasaṃhitā2 no anatthasaṃhitā, anumatā mayā, ahampi vāseṭṭhā evaṃ vadāmi:

[PTS Page 098] [\q 98/] "khattiyo seṭṭho jane'tasmiṃ ye gottapaṭisārino,
Vijjācaraṇasampaṇṇo so seṭṭho devamānuse"ti.
Idamavoca bhagavā. Attamanā vāseṭṭhabhāradvājā bhagavato bhāsitaṃ abhinandunti.

Aggaññasuttaṃ niṭṭhitaṃ catutthaṃ.

- - - - - - - - - - - - - - - - - -
1. Paṭisāriṇo [pts 2.] Atthasañhitā

[BJT Page 166] [\x 166/]

5.

[PTS Page 099] [\q 99/] sampasādaniya suttaṃ

Sāriputta - sihanādo1

1. Evaṃ me sutaṃ:

Ekaṃ samayaṃ bhagavā nāḷandāyaṃ2 viharati pāvārikambavane. Atha kho āyasmā sāriputto
yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
Ekamantaṃ nisinno kho āyasmā sāriputto bhagavantaṃ etadavoca: "evaṃ pasanno ahaṃ
bhante bhagavati, na cāhu na ca bhavissati na cetarahi vijjati añño samaṇovā brāhmaṇo vā
bhagavatā bhiyyobhiññataro yadidaṃ sambodhiyanti".

"Uḷārā kho te ayaṃ sāriputta āsabhī vācā bhāsitā, ekaṃso gahito, sīhanādo nadito: 'evaṃ
pasanno ahaṃ bhante bhagavati, na cāhu na ca bhavissati na cetarahi vijjati añño samaṇo vā
brāhmaṇo vā bhagavatā bhiyyo'bhiññataro yadidaṃ samambodhiyanti', kiṃ te3 sāriputta ye
te ahesuṃ atītamaddhānaṃ arahanto sammāsambuddhā, sabbe te bhagavanto cetasā ceto
paricca viditā, evaṃsīlā te bhagavanto ahesuṃ iti pi, evaṃdhammā te bhagavanto ahesuṃ
itipi, [PTS Page 100] [\q 100/] evaṃpaññā te bhagavanto ahesuṃ iti pi, evaṃvihārī te
bhagavanto ahesuṃ iti pi, evaṃvimuttā te bhagavanto ahesuṃ itipī?Ti".

"No hetaṃ bhante".

"Kiṃ pana te sāriputta ye te bhavissanti anāgatamaddhānaṃ arahanto sammāsambuddhā,
sabbe te bhagavanto cetasā ceto paricca viditā, ecaṃsīlā te bhagavanto bhavissanti iti pi,
evaṃdhammā te bhagavanto ahesuṃ itipi, evaṃpaññā. Evaṃvihārī. Evaṃvimuttā te
bhagavanto bhavissanti itipī?Ti?.

- - - - - - - - - - - - - - - -
1. Dutiyabhāge dīgha11 130 piṭheṭa. 2. Nālandāyaṃ - machasaṃ 3. Kiṃnu - [pts] kiṃ nu kho
te - syā.

[BJT Page 168] [\x 168/]

"No hetaṃ bhante".

" Kiṃ pana te sāriputta ahaṃ etarahi arahaṃ sammāsambuddho cetasā ceto paricca vidito
evaṃ sīlo bhagavā iti pi evaṃdhammo evaṃpañño evaṃvihārī evaṃvimutto bhagavā itipī"?
Ti.

"No hetaṃ bhante".

"Ettha hi1 te sāriputta atītānāgatapaccuppannesu arahantesu sammāsambuddhesu
cetopariyañāṇaṃ natthi. Atha kiñcarahi te ayaṃ sāriputta uḷārā āsabhī vācā bhāsitā, ekaṃso
gahito, sīhanādo nadito "evaṃ pasanno ahaṃ bhante bhagavati, na cāhu naca bhavissati na
cetarahi vijjati añño samaṇo vā brāhmaṇo vā bhagavatā bhiyyo'bhiññataro yadidaṃ
sambodhiyanti?".

" Na kho meṃ2 bhante atītānāgatapaccuppannesu aharantesu sammāsambuddhesu
cetopariyañāṇaṃ atthi. Api ca kho me bhante dhammanvayo vidito. Seyyathāpi [PTS Page
101] [\q 101/] bhante rañño paccantimaṃ nagaraṃ daḷahuddāpaṃ3 daḷhapākāratoraṇaṃ
ekadvāraṃ, tatrassadovāriko paṇḍito byatto4 medhāvī aññātānaṃ nivāretā, ñātānaṃ
pavesetā, so tassa nagarassa samantā5 anupariyāyapathaṃ anukkamamāno6 na passeyya
pākārasandhiṃ vā pākāravivaraṃ vā antamaso biḷāranissakkanamattampi, tassa evamassa, ye
keci oḷārikā pāṇā imaṃ nagaraṃ pavisanti vā nikkhamanti vā, sabbe te iminā' dvārena
pavisanti vā nikkhamanti vā'ti, evameva kho me bhante dhammanvayo vidito. Ye te bhante
ahesuṃ atītamaddhānaṃ aharanto sammā sambuddhā, sabbe te bhagavanto pañcanīvaraṇe
pahāya cetaso upakkilese paññāya dubbalīkaraṇe, catusu7 satipaṭṭhānesu
suppatiṭṭhitacittā, sattasambojjhaṅge yathābhūtaṃ bhāvetvā anuttaraṃ sammāsambodhiṃ
abhisambujjhiṃsu.

- - - - - - - - - - - - - - - - - -
1. Ettha ca hi. Machasaṃ 2. Na kho panetaṃ. Sīmu. Syā. 3. Daḷahuddhāpa. Machasaṃ,
daḷahaddhālaṃ. Syā. 4. Vitto. Syā, [pts 5.] Sāmantā. Sīmu. Syā. 6. Anukkamante. [Pts 7.]
Catusuṃ [pts.]

[BJT Page 170] [\x 170/]

Ye pi te bhavissanti. Anāgatamaddhānaṃ arahanto sammāsambuddhā, sabbe te bhagavanto
pañcanīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe, catusu satipaṭṭhānesu
suppatiṭṭhitacittā satta sambojjhaṅge1 yathābhūtaṃ bhāvetvā, anuttaraṃ sammāsambodhiṃ
abhisambujjhissanni. Bhagavā pi bhante etarahi arahaṃ sammāsambuddho pañcanīvaraṇe
pahāya cetaso upakkilese paññāya dubbalīkaraṇe, catusu satipaṭṭhanesu suppatiṭṭhitacitto
satta sambojjhaṅge yathābhūtaṃ bhāvetvā, anuttaraṃ sammāsabbodhiṃ abhisambuddho.

2. Idāhaṃ2 bhante yena [PTS Page 102] [\q 102/] bhagavā tenupasaṅkamiṃ
dhammasavaṇāya. 3 Tissa me bhante bhagavā dhammaṃ desesi. 4 Uttaruttaraṃ
paṇītapaṇītaṃ kaṇhasukkasappaṭibhāgaṃ. Yathā yathā me bhante bhagavā dhammaṃ
desesi uttaruttaraṃ5 paṇītapaṇītaṃ kaṇhasukkasappaṭibhāgaṃ, tathā tathāhaṃ tasmiṃ
dhamme abhiññā idhekaccaṃ dhammaṃ dhammesu niṭṭhamagamaṃ, satthari pasīdiṃ,
'sammāsambuddho vata so bhagavā, svākkhāto bhagavatā dhammo, supaṭipanno6
bhagavato sāvakasaṅgho'ti.

Kusaladhammadesanā

3. Aparaṃ pana bhante etadānuttariyaṃ, yathā bhagavā dhammaṃ deseti kusalesu
dhammesu. Tatrime kusalā dhammā: seyyathīdaṃ cattāro satipaṭṭhānā, cattāro
sammappadhānā, cattāro iddhipādā, pañcindriyāni, pañcabalāni, satta bojjhaṅgā, ariyo
aṭṭhaṅgiko maggo. Idha bhante bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ
paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati.
Etadānuttariyaṃ bhante kusalesu dhammesu taṃ bhagavā asesamabhijānāti taṃ bhagavato
asesamabhijānato uttariṃ abhiññeyyaṃ natthi, yadabhijānaṃ añño samaṇo vā brāhmaṇo vā
bhagavatā bhiyyo'bhiññataro assa yadidaṃ kusalesu dhammesu.

- - - - - - - - - - - - - - - -
1. Bojjhaṃpe. [Pts 2.] Idhāhaṃ. Machasaṃ 3. Dhammassavaṇaya. Machasaṃ, dhamma
savanāya. [Pts. 4.] Deseti. Machasaṃ 5. Uttāruttariṃ syā. [Pts 6.] Suppaṭipanno sāvakasaṃgho
machasaṃ

[BJT Page 172] [\x 172/]
Āyatanapaññatti 4. Aparaṃ pana bhante etadānuttariyaṃ, yathā bhagavā dhammā deseti
āyatanapaṇṇattīsu1. Chayimāni bhante ajjhattikabāhirāni āyatanāni: cakkhuñca2 rūpāni ca
sotañca3 saddāca, ghāṇañca4 gandhā ca jivhā ca5 rasā ca, kāyo ca6 phoṭṭhabbā ca7 mano
ca8 dhammā ca. Etadānuttariyaṃ bhante āyatanapaṇṇattīsu. Taṃ bhagavā asesamabhijānāti
taṃ bhagavato asesamabhijānato uttariṃ abhiññeyyaṃ natthi, [PTS Page 103] [\q 103/]
yadabhijānaṃ añño samaṇo vā brāhmaṇo vā bhagavatā bhiyyo' bhiññataro assa yadidaṃ
āyatanapaṇṇattīsu.

Gabbhāvakkantidesanā

5. Aparaṃ pana bhante etadānuttariyaṃ, yathā bhagavā dhammaṃ deseti gabbhāvakkantisu.
Catasso imā bhante gabbhāvakkantiyo: idha bhante ekacco asampajāno mātukucchiṃ
okkamati, asampajāno mātukucchismiṃ ṭhāti, asampajāno mātukucchimhā nikkhamati. Ayaṃ
paṭhamā gabbhāvakkanti. Puna ca paraṃ bhante idhekacco sampajāne mātukucchiṃ
okkamati, asampajāno mātukucchismiṃ ṭhāti, asampajāno mātukucchīmhā nikkhamati.
Ayaṃ dutiyā gabbhāvakkanti. Puna ca paraṃ bhante idhekacco sampajāno9 mātukucchiṃ
okkamati, sampajāno mātukucchismiṃ ṭhāti, asampajāno mātukucchimbhā 10 nikkhamati.
Ayaṃ tatiyā gabbhāvakkanti. Puna ca paraṃ bhante idhekacco sampajāno mātukucchiṃ
okkamati, sampajāno mātukucchismiṃ ṭhāti, sampajāno mātukucchimhā nikkhamati. Ayaṃ
catutthi11 gabbhāvakkanti. Etadānuttariyaṃ bhante gabbhāvakkantisu

Ādesanavidhā desanā

6. Aparaṃ pana bhante etadānuttariyaṃ, yathā bhagavā dhammaṃ deseti ādesanavidhāsu.
Catasso imā bhante ādesanavidhā. Idha bhante ekacco nimittena ādisati 'evampi te mano,
itthampi te mano, iti pi te cittanti'. So bahuṃ cepi ādisati tatheva taṃ hoti, no aññathā. Ayaṃ
paṭhamā ādesanavidhā.

- - - - - - - - - - - - - - -
1. Āyatanapaññattīsu - [pts 2.] Cakkhuñceva - sīmu. Machasaṃ 3. So tañceva - [pts 4.]
Ghāṇañceva - [pts 5.] Jivhāceva - [pts 6] kāyoceva - [pts 7.] Phoṭṭhabba ceva. - Sīmu 8.
Manoceva - [pts 9.] Samapajāno pi - [pts 10.] Mātutucchismā [pts 11.] Catuttha - machasaṃ

[BJT Page 174] [\x 174/]

Puna ca paraṃ bhante idhekacco na heva kho nimittena ādisati, api ca kho manussānaṃ vā
amanussānaṃ vā devatānaṃ vā saddaṃ sutvā ādisati'. Evampi te mano, itthampī te mano,
itipi te cittanti', so bahuṃ cepi ādisati, tatheva taṃ hoti, no aññathā. Ayaṃ dutiyā
ādasanavidhā. Puna ca paraṃ bhante idhekacco na heva kho nimittena ādisati, nāpi
manussānaṃ vā amanussānaṃ vā devatānaṃ vā saddaṃ sutvā ādisati, [PTS Page 104] [\q
104/] api ca kho vitakkayato vicārayato vitakkavipphārasaddaṃ sutvā ādisati ' evampi
te mano, itthampi te mano, itipi te cittanti'. So bahuṃ ce pi ādisati tatheva taṃ hoti no
aññathā. Ayaṃ tatiyā ādesanavidhā. Puna ca paraṃ bhante idhekacco na heva kho nimittena
ādisati, nāpi manussānaṃ vā amanussānaṃ vā devatānaṃ vā saddaṃ sutvā ādisati, nāpi
vitakkayato vicārayato vitakkavipphārasaddaṃ sutvā ādisati, api ca kho
vitakkavicārasamādhisamāpannassa cetasā ceto paricca pajānāti - yathā imassa bhoto
manosaṅkhārā paṇihitā, tathā imassa cittassa anantarā imaṃ nāma vitakkaṃ vitakkessatīti.
So bahuñcepi ādisati, tatheva taṃ hoti no aññathāti. Ayaṃ catutthā ādesanavidhā.
Etadānuttariyaṃ bhante ādesanavidhāsu.

Dassanasamāpatti - desanā

7. Aparaṃ pana bhante etadānuttariyaṃ yathā bhagavā dhammaṃ deseti dassanasamāpattisu.
Catasso imā bhante dassanasamāpattiyo: idha bhante ekacco samaṇo vā brāhmaṇo vā
ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya
sammāmanasikāramanvāya tathā rūpaṃ cetosamādhiṃ phusati yathā samāhite citte imameva
kāyaṃ uddhaṃ pādatalā adho kesamatthakā tacapariyantaṃ pūraṃ nānappakārassa asucino
paccavekkhati: atthī imasmiṃ kāye kesā lomā nakhā dantā taco maṃsaṃ nahāra1 aṭṭhi2
aṭṭhimiñjā3 vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ antaṃ antaguṇaṃ
udariyaṃ karīsaṃ pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu vasā kheḷo siṅghānikā lasikā
muttanti. Ayaṃ paṭhamā dassanasamāpattī.

- - - - - - - - - - - - - - - - - -
1. Nahāru. Syā [pts 2.] Aṭṭhī. Syā [pts 3.] Aṭṭhīmiñjaṃ machasaṃ

[BJT Page 176] [\x 176/]
Puna [PTS Page 105] [\q 105/] ca paraṃ bhante idhekacco samaṇo vā brāhmaṇo vā
ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya
sammāmanasikāramanvāya tathā rūpaṃ cetosamādhiṃ phusati yathā samāhite citte imañceva
kāyaṃ uddhaṃ pādatalā adho kesamatthakā tacapariyantaṃ pūraṃ nānappakārassa asucino
paccavekkhati: atthī imasmiṃ kāye kesā lomā nakhā dantā taco maṃsaṃ nahāra1 aṭṭhi2
aṭṭhimiñjā3 vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ antaṃ antaguṇaṃ
udariyaṃ karīsaṃ pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu vasā kheḷo siṅghānikā lasikā
muttanti. Atikkamma ca purisassa chavimaṃsa lohitaṃ aṭṭhiṃ paccavekkhati. Ayaṃ
dutiyādassanasamāpatti.

Puna ca paraṃ bhante idhekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya
anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathā rūpaṃ cetosamādhiṃ
phusati yathā samāhite citte imañceva kāyaṃ uddhaṃ pādatalā adho kesamatthakā
tacapariyantaṃ pūraṃ nānappakārassa asucino paccavekkhati: atthī imasmiṃ kāye kesā lomā
nakhā dantā taco maṃsaṃ nahāra1 aṭṭhi2 aṭṭhimiñjā3 vakkaṃ hadayaṃ yakanaṃ kilomakaṃ
pihakaṃ papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ pittaṃ semhaṃ pubbo lohitaṃ sedo
medo assu vasā kheḷo siṅghānikā lasikā muttanti. Atikkamma ca purisassa chavimaṃsa
lohitaṃ aṭṭhiṃ paccavekkhati. Purisassa ca viññāṇasotaṃ pajānāti ubhayato abbocchinnaṃ
idha loke patiṭṭhitaṃ ca paraloke patiṭṭhitaṃ ca. Ayaṃ tatiyā dassanasamāpatti.

Puna ca paraṃ bhante idhekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya
anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathā rūpaṃ cetosamādhiṃ
phusati yathā samāhite citte imameva kāyaṃ uddhaṃ pādatalā adho kesamatthako
tacapariyantaṃ pūraṃ nānappakārassa asucino paccavekkhati: atthī imasmiṃ kāya kesā lomā
nakhā dantā taco maṃsaṃ nahāra1 aṭṭhi2 aṭṭhimiñjā3 vakkaṃ hadayaṃ yakanaṃ kilomakaṃ
pihakaṃ papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ pittaṃ semhaṃ pubbo lohitaṃ sedo
medo assu vasā kheḷo siṅghānikā lasikā muttanti. Atikkamma ca purisassa chavimaṃsa
lohitaṃ aṭṭhiṃ paccavekkhati. Purisassa ca viññāṇasotaṃ pajānāti ubhayato abbocchinnaṃ
idha loke appatiṭṭhitañca paraloke appatiṭṭhitañca. Ayaṃ catutthā dassanasamāpatti.
Etadānuttariyaṃ bhante dassanasamāpattisu.

Puggalapaṇṇatatidesanā

8. Aparaṃ pana bhante etadānuttariyaṃ, yathā bhagavā dhammaṃ deseti
puggalapaṇṇattīsu.1 Sattime bhante puggalā: ubhatobhāgavimutto, paññāvimutto,
kāyasakkhi, diṭṭhippatto, saddhāvimutto, dhammānusārī, saddhānusārī. Etadānuttariyaṃ
bhante puggalapaññattīsu.

Padhānadesanā.

9. Aparaṃ pana bhante etadānuttariyaṃ yathā bhagavā [PTS Page 106] [\q 106/]
dhammaṃ deseti padhānesu. Sattime bhante sambojjhaṅgā: satisambojjhaṅgo,
dhammavicayasambojjhaṅgo, viriya2 sambojjhaṅgo, pītisambojjhaṅgo
passaddhisambojjhaṅgo samādhisambojjhaṅgo, upekkhāsambojjhaṅgo. Etadānuttariyaṃ
bhante padhānesu.

- - - - - - - - - - - - - - - -
1.. Puggalapaññattisu - sīmu. 2. Viriyaṃ. - Machasaṃ

[BJT Page 178] [\x 178/]
Paṭipadādesanā

10. Aparaṃ pana bhante etadānuttariyaṃ yathā bhagavā dhammaṃ deseti paṭipadāsu.
Catasso imā bhante paṭipadā: dukkhā paṭipadā dandhābhiññā, dukkhā paṭipadā
khippābhiññā, sukhā paṭipadā dandhābhiññā, sukhā paṭipadā khippābhiññā'ti. Tatra bhante
yāyaṃ paṭipadā dukkhā dandhābhiññā, ayaṃ bhante paṭipadā ubhayeneva hīnā akkhāyati
dukkhattā ca dandhattā ca. Tatra bhante yāyaṃ paṭipadā dukkhā khippābhiññā, ayaṃ pana
bhante paṭipadā dukkhattā hīnā akkhāyati. Tatra bhante yāyaṃ paṭipadā sukhā
dandhābhiññā, ayaṃ pana bhante paṭipadā dandhattā hīnā akkhāyati. Tatra bhante yāyaṃ
paṭipadā sukhā khippābhiññā, ayaṃ pana bhante paṭipadā ubhayeneva paṇītā akkhāyati
sukhattā ca khīppattā ca. Etadānuttariyaṃ bhante paṭipadāsu.

Bhassasamācārādi - desanā

11. Aparaṃ pana bhante etadānuttariyaṃ yathā bhagavā dhammaṃ deseti bhassasasamācāre.
Idha bhante ekacco na ceva musāvādūpasaṃhitaṃ vācaṃ bhāsati, na ca vebhūtiyaṃ na ca
pesuṇiyaṃ1 na ca sārambhajaṃ jayāpekkho, mantā mantā vācaṃ bhāsati nidhānavatiṃ kālena,
etadānuntariyaṃ bhante bhassasamācāre.

12. Aparaṃ pana bhante etadānuttariyaṃ, yathā bhagavā dhammaṃ deseti
purisasīlasamācāre. Idha bhante ekacco cassa saddho ca. Na ca kuhako, na ca lapako, na ca
nemittiko, na ca nippesiko, na ca [PTS Page 107] [\q 107/] lābhena lābhaṃ nijihisanako2
indriyesu guttadvāro, bhojane mattaññu, samakārī, jāgariyānuyogamanuyutto, atandito,
āraddhaviriyo, jhāyī, satimā, kalyāṇapaṭibhāno, gatimā, dhitimā, matimā na ca kāmesu
giddho, sato ca nipako ca.

Etadānuttariyaṃ bhante purisasīlasamācāre.

- - - - - - - - - - - - - - - - -
1. Pesuniyaṃ - machasaṃ 2. Nicigīṃsanako, syā, nijigīnako machasaṃ.

[BJT Page 180] [\x 180/]

Anusāsanavidhādesanā

13. Aparaṃ pana bhante etadānuttariyaṃ yathā bhagavā dhammaṃ deseti anusāsanavidhāsu.
Catasso imā bhante anusāsanavidhā. Jānāti bhante bhagavā paraṃ puggalaṃ paccattaṃ yoniso
manasikārā, 'ayaṃ puggalo yathānusiṭṭhaṃ tathā paṭipajjamāno, tiṇṇaṃ saññojanānaṃ
parikkhayā sotāpanto bhavissati avinipātadhammo niyato sambodhiparāyaṇo'ti. Jānāti
bhante bhagavā paraṃ1 puggalaṃ paccattaṃ yonisomanasikārā, - ayaṃ puggalo
yathānusiṭṭhaṃ tathā paṭipajjamāno tiṇṇaṃ saññojanānaṃ parikkhayā rāgadosamohānaṃ
tanuttā sakadāgāmī bhavissati, sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karissatīti.

Jānāti bhante bhagavā paraṃ puggalaṃ paccattaṃ yoniso manasikārā, ayaṃ puggalo
yathānusiṭṭhaṃ tathā paṭipajjamāno, pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā
opapātiko bhavissati, tattha parinibbāyī anāvattidhammā tasmā lokāti.

Jānāti bhante bhagavā paraṃ puggalaṃ paccattaṃ yoniso manasikārā, - ayaṃ
puggaloyathānusiṭṭhaṃ tathā paṭipajjamāno āsavānaṃ khayā anāsavaṃ cetovimuttiṃ
paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissatīti.

Etadānuttariyaṃ bhante anusāsanavidhāsu.

Parapuggalavimuttiñāṇadesanā

14. [PTS Page 108] [\q 108/] aparaṃ pana bhante etadānuttariyaṃ yathā bhagavā
dhammaṃ deseti parapuggalavimuttiñāṇe. Jānāti bhante bhagavā paraṃ puggalaṃ paccattaṃ
yonisomanasikārā, ayaṃ puggalo tiṇṇaṃ saññojanānaṃ parikkhayā sotāpanno bhavissati
avinipātadhammo niyato sambodhiparāyaṇo'ti. Jānāti bhante bhagavā paraṃ puggalaṃ
paccattaṃ yoniso manasikārā, ayaṃ puggalo tiṇṇaṃ saññojanānaṃ parikkhayā
rāgadosamohānaṃ tanuttā sakādāgimī bhavissati sakideva imaṃ lokaṃ āgantvā
dukkhassantaṃ karissatī'ti.

- - - - - - - - - - - - - - - - - - -
1. Aparā '(majasaṃ) parapuggalaṃ - [pts.]

[BJT Page 182] [\x 182/]

Jānāti bhante bhagavā paraṃ puggalaṃ paccattaṃ yoniso manasikārā, 'ayaṃ puggalo
pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko bhavissati tattha
parinibbāyī anāvattidhammā tasmā lokā'ti.

Jānāti bhante bhagavā paraṃ puggalaṃ paccattaṃ yoniso manasikārā 'ayaṃ puggalo āsavānaṃ
khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā
upasampajja viharissatī'ti. Etadānuttariyaṃ bhante parapuggalavimuttiñāṇe.

Sassatavādadesanā

15. Aparaṃ pana bhante etadānuttariyaṃ yathā bhagavā dhammāṃ deseti sassatavādesu.
Tayo me bhante sassatavādā. Idha bhante ekacco samaṇo vā brāhmaṇo vā ātappamanvāya
padhānamatvāya anuyogamanvāya appamādamanvāya sammā manasikāramanvāya
tathārūpaṃ cetosamādhiṃ phusati, yathā samāhite citte anekavihitaṃ pubbenivāsaṃ anussarati
seyyathīdaṃ: ekampi jātiṃ dve pi jātiyo tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo dasa
pi jātiyo vīsampi1 jātiyo tiṃsampi jātiyo cattāḷīsampi2 jātiyo paññāsampi jātiyo jātisatampi
jātisahassampi jātisatasahassampi, anekānipi jātisatāni anekāni pi jātisahassāni anekāni pi
jātisatasahassāni, amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro
evaṃsukhadukkhapaṭisaṃvedī [PTS Page 109] [\q 109/] evamāyupariyanto. So tato cuto
amutra udapādiṃ3. Tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro
evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapanno"ti. Iti sākāraṃ
sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. So evamāha. Atītampāhaṃ4 addhānaṃ
jānāmi 'saṃvaṭṭī5 pi loke vivaṭṭi pi ' ti, anāgatampāhaṃ addhānaṃ jānāmi 'saṃvaṭṭissati vā
loko vivaṭṭissati vā'ti. Sassato attā ca loko ca vañjho kuṭaṭṭho6 esikaṭṭhāyī ṭhito te' va sattā
sandhāvanti saṃsaranti vacanti upapajjanti, atthitveva sassatisamanti. Ayaṃ paṭhamo
sassatavādo.

- - - - - - - - - - - - - - - - -
1. Vīsatimpi - [pts 2.] Cattālisampi. Syā cattārisaṃ - [pts 3.] Uppādi - [pts 4.] Atītaṃ vāhaṃ,
syā atītampihaṃ - [pts 5.] Saṃvaṭṭi vā, . . . . Vivaṭṭi vā - sīmu 6. Kuṭaṭṭo - syā

[BJT Page 184] [\x 184/]

Punaca paraṃ bhante idhekacco samaṇo vā brāhmaṇo vā ātappavanvāya padhānamanvāya
anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathā rūpaṃ cetosamādhiṃ
phusati yathā samāhite citte anekavihitaṃ pubbenivāsaṃ anussarati, seyyathīdaṃ1 ekampi
saṃvaṭṭavivaṭṭaṃ dve pi saṃvaṭṭavivaṭṭāni tīni pi saṃvaṭṭavivaṭṭāni cattārī pi
saṃvaṭṭavivaṭṭāni pañca pi saṃvaṭṭavivaṭṭāni dasa pi saṃvaṭṭavivaṭṭāni amutrāsiṃ
evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī
evamāyupariyanto. So tato cuto amutra udapādiṃ, tatrāpāsiṃ evaṃnāmo evaṃgotto
evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto
idhuppanno'ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. So evamāha:
atītampāhaṃ addhānaṃ jānāmi 'saṃvaṭṭi vā loko vivaṭṭī vā loko, anāgatañca khvāhaṃ
addhānaṃ [PTS Page 110] [\q 110/] jānāmi saṃvaṭṭissati vā loko vivaṭṭissati vāti.
Sassato attā ca loko ca vañjho kuṭaṭṭho esikaṭṭhāyī ṭhito te'va sattā sandhāvanti saṃsaranti
cavanti upapajjanti. Atthitveva sassatisamanti. Ayaṃ bhante dutiyo sassatavādo.

Puna ca paraṃ bhante idhekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya
anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathā rūpaṃ cetosamādhiṃ
phusati yathā samāhite citte anekavihitaṃ pubbenivāsaṃ anussarati, seyyathīdaṃ1 ekampi
saṃvaṭṭavivaṭṭaṃ dve pi saṃvaṭṭavivaṭṭāni tīni pi saṃvaṭṭavivaṭṭāni cattārī pi
saṃvaṭṭavivaṭṭāni pañca pi saṃvaṭṭavivaṭṭāni dasa pi saṃvaṭṭavivaṭṭāni amutrāsiṃ
evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī
evamāyupariyanto. So tato cuto amutra udapādiṃ, tatrāpāsiṃ evaṃnāmo evaṃgotto
evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedi evamāyupariyanto. So tato cuto
idhuppanno'ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. So evamāha:
atītampāhaṃ addhānaṃ jānāmi 'saṃvaṭṭī pi loko vivaṭṭī pī'ti. Anāgatampāhaṃ addhānaṃ
jānāmi 'saṃvaṭṭissati pi loko vivaṭṭissati pī'ti. 'Sassato attā ca loko ca vañjho kuṭaṭṭho
esikaṭṭhāyī ṭhito, te'va sattā sandhāvanti saṃsaranti cavanti upapajjanti. Atthitveva
sassatisamanti'. Ayaṃ bhante tatiyo sassatavādo, etadānuttariyaṃ bhante sassatavādesu.

- - - - - - - - - - - - - - - - -
1. Seyyathīdaṃ - machasaṃ

[BJT Page 186] [\x 186/]

Pubbenivāsānussatiñāṇadesanā

13. Aparaṃ pana bhante etadānuttariyaṃ, yathā bhagavā dhammaṃ deseti
pubbenivāsānussatiñāṇe. Idha bhante ekacco samaṇo vā brāhmaṇo vā ātappamanvāya
padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathā
rūpaṃ cetosamādhiṃ phusati yathā samāhite citte anekavihitaṃ pubbenivāsaṃ anussarati,
seyyathīdaṃ ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi
jātiyo vīsampi jātiyo tiṃsampi jātiyo cattāḷīsampi jātiyo paññāsampi jātiyo satampi jātiyo
sahassampi jātiyo satasahassampi jātiyo aneke pi saṃvaṭṭakappe aneke pi vivaṭṭakappe
aneke pi saṃvaṭṭavivaṭṭakappe, 'amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro
evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra udapādi. Tatrāpāsiṃ
evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī
evamāyupariyanto. So tato cuto idhūpapanno'ti. [PTS Page 111] [\q 111/] iti sākāraṃ
sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. Santi bhante devā1 yesaṃ na sakkā
gaṇanāya vā saṅkhānena2 vā āyuṃ saṅkhātuṃ, api ca yasmiṃ yasmiṃ attabhāve
abhinivutthapubbo3 hoti yadi vā rūpīsu yadi vā arūpīsu yadi vā saññīsu yadi vā asaññisu
yadi vā nevasaññināsaññisu. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.
Etadānuttariyaṃ bhante pubbenivāsānussati ñāṇe.

Cutupapātañāṇadesanā
14. Aparaṃ pana bhante etadānuttariyaṃ yathā bhagavā dhammaṃ deseti sattānaṃ
cūtupapātañāṇe. Idha bhante ekacco samaṇo vā brāhmaṇo vā ātappamanvāya
padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya
tathārūpaṃ cetosamādhiṃ phusati yathā samāhite citte dibbena cakkhunā visuddhena
atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe
dubbaṇṇe sugate duggate yathākammūpage satte pajānāti; ime vata bhonto sattā
kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā
ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā
parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā
kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā
ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā
[PTS Page 112] [\q 112/] parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā'ti. Iti dibbena
cakkhunā visuddhena atikkantamānusakena satte passati vacamāne upapajjamāne hīne
paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti.
Etadānuttariyaṃ bhante sattānaṃ cutupapātañāṇe.

- - - - - - - - - - - - - - - - - -
1. Sattā - syā. 2. Saṃkhāto - [pts 3.] Abhinivuṭṭhapubebā - machasaṃ

[BJT Page 188] [\x 188/]

Iddhividhadesanā

15. Aparaṃ pana bhante etadānuttariyaṃ yathā bhagavā dhammaṃ deseti iddhividhāsu.
Dve'mā bhante iddhividhāyo.1 Atthi bhante iddhi yā sāsavā saupadhikā no ariyā'ti vuccati.
Atthi bhante iddhi yā anāsavā anupadhikā ariyā'ti. Katamā ca bhante iddhi yā sāsavā2
saupadhikā no ariyā'ti vuccati? Idha bhante ekacco samaṇo vā brāhmaṇo vā
ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya
sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati yathā samāhite citte
anekavihitaṃ iddhividhaṃ paccanuhoti: eko pi hutvā bahudhā hoti, bahudhā pi hutvā eko
hoti, āvibhāvaṃ tirobhavaṃ tirokuḍḍaṃ3 tiropākāraṃ tiropabbataṃ asajjamāno4 gacchati
seyyathāpi ākāse. Paṭhaviyā pi ummujjanimujjaṃ karoti seyyathāpi udake, udake pi
abhijjamāne gacchati seyyathāpi paṭhaviyaṃ, ākāse pi pallaṅkena kamati seyyathāpi pakkhi
sakuṇo. Ime pi candima suriye5 evaṃ mahiddhike evaṃ mahānubhāve pāṇinā parimasati6
parimajjati. Yāva brahmalokā pi kāyena vasaṃ vatteti. Ayaṃ bhante iddhi yā sāsavā
saupadhikā no ariyā ti vuccati.

Katamā pana bhante iddhi yā anāsavā anupadhikā ariyā ti vuccati? Idha bhante bhikkhu
sace ākaṅkhati paṭikule appaṭikūlasaññi vihareyyanti, appaṭikūlasaññi tattha viharati. Sace
ākaṅkhati appaṭikūle [PTS Page 113] [\q 113/] paṭikūlasaññi vihareyyanti, paṭikūlasaññi
tattha viharati. Sace ākaṅkhati paṭikūle ca appaṭikūle ca appaṭikūlasaññi vihareyyanti
appaṭikūlasaññi tattha viharati. Sace ākaṅkhati paṭikūle ca appaṭikūle ca paṭikūlasaññi
vihareyyanti, paṭikūlasaññi tattha viharati. Sace ākaṅkhati paṭikūlañca appaṭikūlañca
tadubhayaṃ abhinivajjetvā upekkhako vihareyyaṃ sato sampajāno'ti, upekkhako tattha
viharati sato sampajāno. Ayaṃ pana bhante iddhi anāsavā anupadhikā ariyā ti vuccati.
Etadānuttariyaṃ bhante iddhividhāsu. Taṃ bhagavā asesamabhijānāti. Taṃ bhagavato
asesamabhijānato uttariṃ abhiññeyyaṃ natthi, yadabhijānaṃ añño samaṇo vā brāhmaṇo vā
bhagavatā bhiyyo'bhiññataro assa yadidaṃ iddhividhāsu.

- - - - - - - - - - - - - - - -
1. Iddhiye - [pts 2.] Iddhisāsavā - machasaṃ 3. Tirokaṭṭaṃ - machasaṃ 4. Abhijjamāno - [pts
5.] Mūriye - machasaṃ 6. Parāmasati - (sīmu)

[BJT Page 190] [\x 190/]

16. Yantaṃ bhante saddhena kulaputtena pattabbaṃ āraddhaviriyena thāmavatā
purisathāmena purisaviriyena purisaparakkamena purisadhorayhena, anuppattaṃ taṃ
bhagavatā. Na ca bhante bhagavā kāmesu kāmasukhallikānuyogamanuyutto hīnaṃ gammaṃ
pothujjanikaṃ anariyaṃ anatthasaṃhitaṃ, na ca attakilamathānuyogamanuyutto dukkhaṃ
anariyaṃ anatthasaṃhitaṃ, catunnaṃ ca bhagavā jhānānaṃ ābhicetasikānaṃ
diṭṭhadhammasukhavihārānaṃ nikāmalābhī akicchalābhī akasiralābhī.

Anuyogadānappakāro

Sace maṃ bhante evaṃ puccheyya 'kinnu kho āvuso sāriputta, ahesuṃ atītamaddhānaṃ aññe
samaṇo vā brāhmaṇā vā bhagavatā bhiyyo' bhiññatarā sambodhiyanti? Evaṃ puṭṭho ahaṃ
bhante no'ti vadeyyaṃ. 'Kiṃ panāvuso sāriputta bhavissanti anāgatamaddhānaṃ aññe
samaṇā vā brāhmaṇā vā bhagavatā bhiyyo'bhiññatarā sabbodhiyanti?' Evaṃ puṭṭho ahaṃ
bhante 'no'ti [PTS Page 114] [\q 114/] vadeyyaṃ. 'Kiṃ panāvuso sāriputta atthetarahi
añño samaṇo vā brāhmaṇo vā bhagavatā bhiyyo'bhiññataro sambodhiyanti?" Evaṃ puṭṭho
ahaṃ bhante 'no'ti vadeyyaṃ. Sace pana maṃ bhante evaṃ puccheyya "kinnu kho āvuso
sāriputta ahesuṃ atītamaddhānaṃ aññe samaṇā vā brāhmaṇā vā bhagavatā samasamā
sambodhiyanti?' Evaṃ puṭṭho ahaṃ bhante 'evanti' vadeyyaṃ. 'Kiṃ panāvuso sāriputta,
bhavissanti anāgatamaddhānaṃ aññe samaṇā vā brāhmaṇā vā bhagavatā samasamā
sambodhiyanti?' Evaṃ puṭṭho ahaṃ bhante 'evanti' vadeyyaṃ. 'Kaṃ panāvuso sāriputta
atthetarahi aññe samaṇā vā brāhmaṇā vā bhagavatā samasamā sambodhiyanti?' Evaṃ
puṭṭho ahaṃ bhante'no'ti vadeyyaṃ. Sace pana maṃ bhante evaṃ puccheyya, 'kiṃ panāyasmā
sāriputto ekaccaṃ abbhanujānāti ekaccaṃ nābbhanujānātī?'Ti evaṃ puṭṭho ahaṃ bhante evaṃ
byākareyyaṃ 'sammukhā metaṃ āvuso bhagavato sutaṃ, sammukhā paṭiggahitaṃ.' Ahesuṃ
atītamaddhānaṃ arahanto sammāsambuddhā mayā samasamā sambodhiyanti. Sammukhā
metaṃ āvuso bhagavato sutaṃ, sammukhā paṭiggahitaṃ: bhavissanti anāgatamaddhānaṃ
arahanto sammāsambuddhā mayā samasamā sambodhiyanti. Sammukhā metaṃ āvuso
bhagavato sutaṃ sammukhā paṭiggahitaṃ:

[BJT Page 192] [\x 192/]

"Aṭṭhānametaṃ anavakāso yaṃ ekissā lokadhātuyā dve arahanto sammāsambuddhā
apubbaṃ acarimaṃ uppajeyyuṃ. Netaṃ ṭhānaṃ vijjatī"ti. Ekaccāhaṃ bhante [PTS Page 115]
[\q 115/] evaṃ puṭṭho evaṃ byākaramāno vuttavādī ceva bhagavato homi. Na ca
bhagavantaṃ abhutena abbhācikkhāmi, dhammassa cānudhammaṃ byākaromi, na ca koci
sahadhammiko. Vādānupāto1 gārayhaṃ ṭhānaṃ āgacchatī?Ti".

17. "Tagagha tvaṃ sāriputta evaṃ puṭṭho evaṃ byākaramāno vuttavādi ceva me hoti na ca
maṃ abhutena abbhācikkhasi, dhammassa cānudhammaṃ byākarosi, na ca koci
sahadhammiko vādānupāto gārayhaṃ ṭhānaṃ āgacchati"ti.

Acchariyabbhūtāni

18. Evaṃ vutte āyasmā udāyī bhagavantaṃ etadavoca: "acchariyaṃ bhante abbhūtaṃ bhante
tathāgatassa apapicchatā santuṭṭhitā sallekhatā yatra hī nāma tathāgato evaṃmahiddhiko
evaṃmahānubhāvo, atha ca pana nevattānaṃ pātukarissati. Ekamekaṃ cepi ito bhante
dhammaṃ aññatitthiyā paribbājakā attani samanupasseyyuṃ, te tāvatakeneva paṭākaṃ
parihareyyuṃ. Acchariyaṃ bhante abbhūtaṃ bhante tathāgatassa appicchatā santuṭṭhitā
sallekhatā, yatra hi nāma tathāgato evaṃmahiddhiko evaṃmahānubhavo, atha ca pana
nevattānaṃ pātukarissatī"ti.

19. "Passa kho tvaṃ udāyi: tathāgatassa appicchatā santuṭṭhitā sallekhatā, yatra hi nāma
tathāgato evaṃ mahiddhiko evaṃmahānubhāvo, atha ca pana nevattānaṃ pātukarissati.
Ekamekaṃ cepi ito udāyi dhammaṃ aññatitthiyā paribbājakā attani samanupasseyyuṃ, te
tāvatakeneva paṭākaṃ parihareyyuṃ. Passa kho tvaṃ udāyi: tathāgatassa apapicchatā
santuṭṭhitā sallekhatā, yatra hi nāma tathāgato evaṃmahiddhiko evaṃmahānubhāvo, atha ca
pana nevattānaṃ pātukarissatī"ti.

20, [PTS Page 116] [\q 116/] atha kho bhagavā āyasmantaṃ, sāriputtaṃ āmantesi:
"tasmātiha2 tvaṃ sāriputta imaṃ dhammapariyāyaṃ abhikkhaṇaṃ bhāseyyāsi bhikkhunaṃ
bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ. Yesampi hi sāriputta moghapurisānaṃ bhavissati
tathāgate kaṅkhā vā vimati vā tesamimaṃ3 dhammapariyāyaṃ sutvā yā tathāgate kaṅkhā vā
vimati vā sā pahīyissatī"ti. Itihidaṃ āyasmā sāriputto bhagavato sammukhā sampasādaṃ
pavedesi. Tasmā imassa veyyākaraṇassa sampasādaniyantveva adhivacananti.

Sampasādaniyasuttaṃ nīṭṭhitaṃ pañcamaṃ.

- - - - - - - - - - - - - - -
1. Vādānuvāde - machasaṃ 2. Yasmā - syā. 3. Tesampi imaṃ - [pts] tesampi maṃ - syā.

[BJT Page 194] [\x 194/]

6
[PTS Page 117] [\q 117/] pāsādikasuttaṃ

1. Evaṃ me sutaṃ:

Ekaṃ samayaṃ bhagavā sakkesu viharati, vedhaññā nāma sakyā, tesaṃ ambavane pāsāde.

Nigaṇṭhanātaputtakālakiriyā

Tena kho pana samayena nigaṇṭho nātaputto1 pāvāyaṃ adhunā kālakato hoti. Tassa
kālakiriyāya bhinnā nigaṇṭhā dvedhikajātā bhaṇḍanajātā kalahajātā vivādāpannā
aññamaññaṃ mukhasattīhi vitudantā viharanti "na tvaṃ imaṃ dhammavinayaṃ ājānāsi, ahaṃ
imaṃ dhammavinayaṃ ājānāmi. Kiṃ tvaṃ imaṃ dhammavinayaṃ ājānissi! Micchāpaṭipanno
tvamasi, ahamasmi sammāpaṭipanno, sahitamme, asahitante, pūre vacanīyaṃ pacchā avaca,
pacchā vacanīyaṃ pure avaca, aviciṇṇante viparāvattaṃ, āropito te vādo, niggahito tvamasi
cara vādappamokkhāya, nibbeṭhehi vā sace pahosī"ti. Vadho yeva kho2 maññe nigaṇṭhesu
nātaputtiyesu anuvattati. Ye pi nigaṇṭhassa nātaputtassa sāvakā gihī [PTS Page 118] [\q
118/] odātavasanā, te tesu nigaṇṭhesu nātaputtiyesu nibbinnarūpā virattarūpā
paṭivānarūpā, yathā taṃ durakkhāte dhammavinaye duppavedite aniyyānike
anupasamasaṃvattanike asammāsambuddhappavedite bhinnathūpe appaṭisaraṇe.

- - - - - - - - - - - - - - - -
1. Nāṭaputto - machasaṃ 2. Vadho yeveko - kami.

[BJT Page 196] [\x 196/]

2. Atha kho cundo samaṇuddeso pāvāyaṃ vassaṃ vuttho, 1 yena sāmagāmo yenāyasmā
ānando tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ ānandaṃ abhivādetvā ekamantaṃ nisīdi.
Ekamantaṃ nisinno kho cundo samaṇuddeso āyasmantaṃ ānandaṃ etadavoca: nigaṇṭho
bhante nātaputto pāvāyaṃ adhunā kālakato. Tassa kālakiriyāya bhinnā nigaṇṭhā
dvedhikajātā bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā
viharanti "na tvaṃ imaṃ dhammavinayaṃ ājānāsi, ahaṃ imaṃ dhammavinayaṃ ājānāmi. Kiṃ
tvaṃ imaṃ dhammavinayaṃ ājānissi! Micchāpaṭipanno tvamasi, ahamasmi sammāpaṭipanno,
sahitamme, asahitante, pūre vacanīyaṃ pacchā avaca, pacchā vacanīyaṃ pure avaca,
aviciṇṇante viparāvattaṃ, āropito te vādo, niggahito tvamasi, cara vādappamokkhāya,
nibbeṭhehi vā sace pahosī"ti. Vadho yeva kho maññe nigaṇṭhesu nātaputtiyesu anuvattati
ye pi nigaṇṭhassa nātaputtassa sāvakā gihī odātavasanā, te tesu nigaṇṭhesu nātaputtiyesu
nibbinnarūpā virattarūpā paṭivānarūpā, yathā taṃ durakkhāte dhammavinaye duppavedite
aniyyānike anupasamasaṃvattanike asammāsambuddhappavedite bhinnathūpe
appaṭisaraṇe'ti.
Evaṃ vutte āyasmā ānando cundaṃ samaṇuddesaṃ etadavoca: atthi kho idaṃ āvuso cunda
kathāpābhataṃ bhagavantaṃ dassanāya. Āyāmāvuso cunda, yena bhagavā
tenupasaṃkamissāma. Upasaṅkamitvā bhagavato etamatthaṃ ārocessāmā'ti2

'Evaṃ bhante'ti kho cundo samaṇuddeso āyasmato ānandassa paccassosi. Atha kho āyasmā
ca ānando cundo ca samaṇuddeso yena bhagavā tenupasaṃkamiṃsu, upasaṅkamitvā
bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinno kho āyasmā ānando
bhagavantaṃ etadavoca: ayaṃ bhante cundo samaṇuddeso evamāha:"nigaṇṭho bhante
nātaputto pāvāyaṃ adhunā kālakato. Tassa kālakiriyāya bhinnā nigaṇṭhā dvedhikajātā
bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti "na
tvaṃ imaṃ dhammavinayaṃ ājānāsi, ahaṃ imaṃ dhammavinayaṃ ājānāmi. Kiṃ tvaṃ imaṃ
dhammavinayaṃ ājānissi! Micchāpaṭipanno tvamasi, ahamasmi sammāpaṭipanno,
sahitamme, asahitante, pūre vacanīyaṃ pacchā avaca, pacchā vacanīyaṃ pure avaca,
aviciṇṇante viparāvattaṃ, āropito te vādo, niggahito tvamasi, cara vādappamokkhāya,
nibbeṭhehi vā sace pahosī"ti. Vadho yeva kho maññe nigaṇṭhesu nātaputtiyesu anuvattati
ye pi nigaṇṭhassa nātaputtassa sāvakā gihī odātavasanā, te tesu nigaṇṭhesu nātaputtiyesu
nibbinnarūpā virattarūpā paṭivānarūpā, yathā taṃ durakkhāte dhammavinaye duppavedite
aniyyānike anupasamasaṃvattanike asammāsambuddhappavedite bhinnathūpe
appaṭisaraṇe.

Asammā sambuddhappavedita - dhammavinayo

3. "Evaṃ hetaṃ cunda asammāsambuddhappavedite dhammavinaye hoti durakkhāte
dhammavinaye [PTS Page 119] [\q 119/] duppavedite aniyyānike
anupasamasaṃvattanike asammāsambuddhappavedite. Idha cunda satthāca hoti
asammāsambuddho, dhammo ca durakkhāto duppavedito aniyyāniko
anupasamasaṃvattaniko asammāsambuddheppavedito, sāvako ca tasmiṃ dhamme na
dhammānudhammappaṭipanno viharati na sāmicipaṭipanno na anudhammacāri, vokkamma
ca tamhā dhammā vattati.

- - - - - - - - - - - - - - -
1. Massaṃ vuṭṭhe - machasaṃ 2. Āroceyyāmā - syā.

[BJT Page 198] [\x 198/]

So evamassa vacanīyo "tassa te āvuso lābhā, tassa te suladdhaṃ, tatthā ca te
asammāsambuddho dhammo ca durakkhāto duppavedito aniyyāniko
anupasamasaṃvattaniko asammāsambuddhappavedito, tvañca tasmiṃ dhamme na
dhammānudhammapaṭipanno viharasi na sāmicipaṭipanno na anudhammacārī, vokkamma
ca tamhā dhammā vattasī"ti. Iti kho cunda satthā pi tattha gārayho, dhammo pi tattha
gārayho, sāvako ca tattha evaṃ pāsaṃso. Yo kho cunda evarūpaṃ sāvakaṃ evaṃ vadeyya
"etāyasmā tathā paṭipajjatu yathā te satthārā dhammo desito paññatto"ti, yo ca taṃ
samādapeti yañca samādapeti yo ca samādapito tathattāya paṭipajjati, sabbe te bahuṃ
apuññaṃ pasavanti. Taṃ kissa hetu? Evaṃ hetaṃ cunda hoti durakkhāte dhammavinaye
duppavedite aniyyānike anupasamasaṃvattanike asammāsambuddhappavedite.

4. Idha pana cunda satthā ca hoti asammāsambuddho, dhammo ca durakkhāto duppavedito
aniyyāniko anupasamasaṃvattaniko asammāsambuddhappavedito, sāvako ca tasmiṃ
dhamme dhammānudhammappaṭipanno viharati sāmīcipaṭipanno anudhammacārī,
samādāya taṃ dhammaṃ vattati. So evamassa vacanīyo "tassa te āvuso alābhā, tassa te
dulladdhaṃ, satthā ca te asammāsambuddho [PTS Page 120] [\q 120/] dhammo ca
durakkhāto duppavedito aniyyāniko anupasamasaṃvattaniko asammāsambuddhappavedito
tvañca tasmiṃ dhamme dhammānudhammappaṭipanno viharasi sāmīcipaṭipanno
anudhammacārī, samādāya taṃ dhammaṃ vattasī"ti.

Iti kho cunda satthāpi tattha gārayehā, dhammo pi tattha gārayho, sāvako pi tattha evaṃ
gārayho. Yo kho cunda evarūpaṃ sāvakaṃ evaṃ vadeyya. "Addhāyasmā ñāyapaṭipanno
ñāyamārādhessatī"ti, yo ca passati yañca pasaṃsati yo ca pasaṃsito bhiyyosomattāya viriyaṃ
ārabhati sabbe te bahuṃ apuññaṃ pasavanti. Taṃ kissa hetu? Evaṃ hetaṃ cunda hoti
durakkhāte dhammavinaye duppavedite aniyyānike anupasamasaṃvattanike
asammāsambuddhappavedite.

[BJT Page 200] [\x 200/]

Sammāsambuddhappavedita - dhammavinayo

5. Idha pana cunda satthā ca hoti sammāsambuddho dhammo ca svākkhāto suppavedito
niyyāniko upasamasaṃvattaniko sammāsambuddhappavedito, sāvako ca tasmiṃ dhamme na
dhammānudhammapaṭipanno viharati na sāmīcipaṭipanno na anudhammacārī, vokkamma
ca tambhā dhammā vattati. So evamassa vacanīyo. "Tassa te āvuso alābhā, tassa te
dulladdhaṃ, satthā ca te sammāsambuddho, dhammo ca svākkhāto suppavedito niyyāniko
upasamasaṃvattaniko sammāsambuddhappavedito, tvañca tasmiṃ dhamme na
dhammānudhammapaṭipanno viharasi na sāmicipaṭipanno na anudhammacārī, vokkamma
ca tambhā dhammā vattasī"ti. Iti kho cunda satthā pi tattha pāsaṃso, dhammo pi tattha
pāsaṃso, sāvako ca tattha evaṃ gārayho, yo kho cunda evarūpaṃ sāvakaṃ evaṃ vadeyya
"etāyasmā tathā paṭipajjatu yathā te satthārā dhammo desito paññatto" ti. Yo ca samādapeti
yaṃ ca samādapeti ye ca samādapito tathattāya paṭipajjati, sabbe te bahuṃ puññaṃ
pasavanti. Taṃ kissa hetu? Evaṃ hetaṃ cunda hoti svākkhāte dhammavinaye suppavedite
niyyānike upasamasaṃvattanike sammāsambuddhappavedite.

6. [PTS Page 121] [\q 121/] idha pana cunda satthā ca hoti sammāsambuddho, dhammo
ca svākkhāto suppavedito niyyāniko upasamasaṃvattaniko sammāsambuddhappavedito,
sāvako ca tasmiṃ dhamme dhammānudhammapaṭipanno viharati, sāmīcipaṭipanno
anudhammacārī, sāmadāya taṃ dhammaṃ vattati, so evamassa vacanīyo: tassa te āvuso
lābhā, tassa te suladdhaṃ, satthā ca te sammāsambuddho dhammo ca svākkhāto
suppavedito niyyāniko upasamasaṃvattaniko sammāsambuddhappavedito, tvañca tasmiṃ
dhamme dhammānudhammapaṭipanno viharasi, sāmīcipaṭipanno anudhammacārī,
samādāya taṃ dhammaṃ vattasī"ti. Iti kho cunda satthā pi tattha pāsaṃso, dhammo pi tattha
pāsaṃso, sāvako pi tattha evaṃ pāsaṃso.

[BJT Page 202] [\x 202/]

Yo kho cunda evarūpaṃ sāvakaṃ evaṃ vadeyya "addhāyasmā ñāyapaṭipanno
ñāyamārādhessatī"ti, yo ca pasaṃsati yaṃ ca pasaṃsati, yo ca pasaṃsito bhiyyo somattāya
viriyaṃ ārabhati, sabbe te bahuṃ puññaṃ pasavanti. Taṃ kissa hetu? Evaṃ hetaṃ cunda hoti
svākkhāte dhammavinaye suppavedite niyyānike upasamasaṃvattanike
sammāsambuddhappavedite.

Sāvakānutāpakarā satthukālakiriyā

7. Idha pana cunda satthā ca loke udapādi arahaṃ sammāsambuddho, dhammo ca
svākkhāto suppavedito niyyāniko upasamasaṃvattanikā sammāsambuddhappavedito,
aviññāpitatthā cassa honti sāvakā saddhimme na ca nesaṃ kevalaparipūraṃ brahmacariyaṃ
āvīkataṃ hoti unnānikataṃ sabbasaṅgāhapadakataṃ sappāṭihīrakataṃ [PTS Page 122] [\q
122/] yāva devamanussehi suppakāsitaṃ, atha nesaṃ satthuno antaradhānaṃ hoti.
Evarūpo kho cunda satthā sāvakānaṃ kālaṃ kato ānutappo hoti. Taṃ kissa hetu? Satthā ca no
loke udāpādi arahaṃ sammāsambuddho, dhammo ca svākkhāto suppavedito niyyāniko
upasamasaṃvattaniko sammāsambuddhappavedito. Aviññāpitatthā camha saddhamme, na
ca no kevalaparipūraṃ brahmacariyaṃ āvīkataṃ he hoti uttānīkataṃ sabbasaṅgāhapadakataṃ
sappāṭihīrakataṃ yāva devamanussehi suppakāsitaṃ, atha no satthuno antaradhānaṃ hotī"
ti. Evarūpo kho cunda satthā sāvakānaṃ kālakato ānutappo hoti.

[BJT Page 204] [\x 204/]

Sāvakānaṃ anānutappā satthukālakiriyā

8. Idha pana cunda satthā ca loke udapādi arahaṃ sammāsambuddho, dhammo ca
svākkhāto suppavedito niyāniko upasamasaṃvattaniko sammāsambuddhappavedito,
viññāpitatthā cassa honti sāvakā saddhamme. Kevalañca tesaṃ paripūraṃ brahmacariyaṃ
āvīkataṃ hoti uttānīkataṃ sabbasaṅgāhapadakataṃ sappāṭihīrakataṃ yā ca devamanussehi
suppakāsitaṃ. Atha nesaṃ satthuno antaradhānaṃ hoti evarūpo kho cunda satthā sāvakānaṃ
kālakato anānutappo hoti. Taṃ dissa hetu? Satthā ca no loke udapādi arahaṃ
sammāsambuddho, dhammo ca svākkhāto suppavedito niyyāniko upasamasaṃvattaniko
sammāsambuddhappavedito viññāpitatthā camhā saddhamme, kevakalañca no paripūraṃ
brahmacariyaṃ āvīkataṃ hoti uttānīkataṃ sabbasaṅgāhapadakataṃ sappāṭihīrakataṃ yāva
devamanussehi suppakāsitaṃ, [PTS Page 123] [\q 123/] atha no satthuno antaradhānaṃ
hotī"ti. Evarūpo kho cunda satthā sāvakānaṃ kālakato anānutappo hoti.

Brahmacariyaaparipūranādi kathā

9. Etehi ce pi cunda aṅgehi samannāgataṃ brahmacariyaṃ hoti, no ca kho satthā ca hoti thero
rattaññū cirapabbajito addhagato vayo anuppatto, evaṃ taṃ brahmacariyaṃ aparipūraṃ hoti
tenaṅgena. Yato ca kho cunda etehi ce pi aṅgehi samannāgataṃ brahmacariyaṃ hoti satthā ca
hoti thero rattaññū cirapabbajito addhagato vayo anuppatto, evaṃ taṃ brahmacariyaṃ
parapūraṃ hoti tenaṅgena.

Etehi ce pi cunda aṅgehi samannāgataṃ brahmacariyaṃ hoti, satthā ca hoti thero rattaññū
cirapabbajito addhagato vayo anuppatto, no ca khvassa therā bhikkhu sāvakā honti viyantā
vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa, alaṃ uppannaṃ
parappavādaṃ saha dhammehi suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,
evaṃ taṃ brahmacariyaṃ aparipūraṃ hoti tenaṅgena.

[BJT Page 206] [\x 206/]

10. Yato ca kho cunda etehi dvehi pi aṅgehi samannāgataṃ brahmacariyaṃ hoti, satthā ca
hoti thero rattaññū cirapabbajito addhagato vayo anuppatto, therā cassa bhikkhū sāvakā
honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ
uppannaṃ parappavādaṃ saha dhammehi suniggahitaṃ niggahetvā sappāṭihāriyaṃ
dhammaṃ desetuṃ, evaṃ taṃ brahmacariyaṃ paripūraṃ hoti tenaṅgena.

Etehi ce pi cunda aṅgehi samannāgataṃ brahmacariyaṃ hoti, satthā ca hoti thero rattaññū
cirapabbajito addhagato vayo anuppatto, therā cassa bhikkhū sāvakā honti viyantā vinītā
visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa, alaṃ uppannaṃ
parappavādaṃ saha dhammehi suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,
no ca khvassa majjhimā bhikkhū sāvakā honti vyattā vinītā visāradā pattayogakkhemā, alaṃ
samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ
niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, evaṃ taṃ brahmacariyaṃ aparipūraṃ hoti
tenaṅgena.

Yato ca kho cunda etehi dvehi pi aṅgehi samannāgataṃ brahmacariyaṃ hoti, satthā ca hoti
thero rattaññū cirapabbajito addhagato vayo anuppatto, therā cassa bhikkhū sāvakā honti
viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ
parappavādaṃ saha dhammehi suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,
majjhimā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ
samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ
niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, evaṃ taṃ brahmacariyaṃ paripūraṃ hoti
tenaṅgena.

Etehi ce pi cunda aṅgehi samannāgataṃ brahmacariyaṃ hoti, satthā ca hoti thero rattaññū
cirapabbajito addhagato vayo anuppatto, therā cassa bhikkhu sāvakā honti viyantā vinītā
visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa, alaṃ uppannaṃ
parappavādaṃ saha dhammehi suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,
majjhimā cassa bhikkhū sāvakā honti vyattā vinītā visāradā pattayogakkhemā, alaṃ
samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ
niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, no ca khvassa navā bhikkhū sāvakā honti
vyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ
parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,
evaṃ taṃ brahmacariyaṃ aparipūraṃ hoti tenaṅgena.

Yato ca kho cunda etehi dvehi pi aṅgehi samannāgataṃ brahmacariyaṃ hoti, satthā ca hoti
thero rattaññū cirapabbajito addhagato vayo anuppatto, therā cassa bhikkhū sāvakā honti
viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ
parappavādaṃ saha dhammehi suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,
majjhimā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ
samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ
niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, navā cassa bhikkhū sāvakā honti viyattā
vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ
parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,
evaṃ taṃ brahmacariyaṃ paripūraṃ hoti tenaṅgena.

Etehi ce pi cunda aṅgehi samannāgataṃ brahmacariyaṃ hoti, satthā ca hoti thero rattaññū
cirapabbajito addhagato vayo anuppatto, therā cassa bhikkhū sāvakā honti viyattā vinītā
visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ
saha dhammehi suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, majjhimā cassa
bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ
saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā
sappāṭihāriyaṃ dhammaṃ desetuṃ, navā cassa bhikkhū sāvakā honti viyattā vinītā visāradā
pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha
dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, no ca khvassa therā
bhikkhuniyo sāvikā honti viyantā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ
saddhammassa, alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahitaṃ niggahetvā
sappāṭihāriyaṃ dhammaṃ desetuṃ, evaṃ taṃ brahmacariyaṃ aparipūraṃ hoti tenaṅgena.

Yato ca kho cunda etehi dvehi pi aṅgehi samannāgataṃ brahmacariyaṃ hoti, satthā ca hoti
thero rattaññū cirapabbajito addhagato vayo anuppatto, therā cassa bhikkhū sāvakā honti
viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ
parappavādaṃ saha dhammehi suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,
majjhimā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ
samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ
niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, navā cassa bhikkhū sāvakā honti viyattā
vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ
parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,
therā cassa bhikkhuniyo sāvikā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ
samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahitaṃ
niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, evaṃ taṃ brahmacariyaṃ paripūraṃ hoti
tenaṅgena.

Etehi ce pi cunda aṅgehi samannāgataṃ brahmacariyaṃ hoti, satthā ca hoti thero rattaññū
cirapabbajito addhagato vayo anuppatto, therā cassa bhikkhū sāvakā honti viyattā vinītā
visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ
saha dhammehi suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, majjhimā cassa
bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ
saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā
sappāṭihāriyaṃ dhammaṃ desetuṃ, navā cassa bhikkhū sāvakā honti viyattā vinītā visāradā
pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha
dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, therā cassa
bhikkhuniyo sāvikā honti viyantā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ
saddhammassa, alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahitaṃ niggahetvā
sappāṭihāriyaṃ dhammaṃ desetuṃ, [PTS Page 124] [\q 124/] no ca khvassa majjhimā
bhikkhuniyo sāvikā honti vyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ
saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā
sappāṭihāriyaṃ dhammaṃ desetuṃ, evaṃ taṃ brahmacariyaṃ aparipūraṃ hoti tenaṅgena.

Yato ca kho cunda etehi dvehi pi aṅgehi samannāgataṃ brahmacariyaṃ hoti, satthā ca hoti
thero rattaññū cirapabbajito addhagato vayo anuppatto, therā cassa bhikkhū sāvakā honti
viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ
parappavādaṃ saha dhammehi suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,
majjhimā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ
samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ
niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, navā cassa bhikkhū sāvakā honti viyattā
vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ
parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,
therā cassa bhikkhuniyo sāvikā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ
samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahitaṃ
niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, majjhimā cassa bhikkhuniyo sāvikā honti
viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ
parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,
evaṃtaṃ brahmacariyaṃ paripūraṃ hoti tenaṅgena.

Etehi ce pi cunda aṅgehi samannāgataṃ brahmacariyaṃ hoti, satthā ca hoti thero rattaññū
cirapabbajito addhagato vayo anuppatto, therā cassa bhikkhū sāvakā honti viyattā vinītā
visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ
saha dhammehi suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, majjhimā cassa
bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ
saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā
sappāṭihāriyaṃ dhammaṃ desetuṃ, navā cassa bhikkhū sāvakā honti viyattā vinītā visāradā
pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha
dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, therā cassa
bhikkhuniyo sāvikā honti viyantā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ
saddhammassa, alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahitaṃ niggahetvā
sappāṭihāriyaṃ dhammaṃ desetuṃ majjhimā cassa bhikkhuniyo sāvikā honti vyattā vinītā
visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ
saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, no ca khvassa
navā bhikkhuniyo sāvikā honti vyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ
saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā
sappāṭihāriyaṃ dhammaṃ desetuṃ, evaṃ taṃ brahmacariyaṃ aparipūraṃ hoti tenaṅgena.

Yato ca kho cunda etehi dvehi pi aṅgehi samannāgataṃ cariyaṃ hoti, satthā ca hoti thero
rattaññū cirapabbajito addhagato vayo anuppatto, therā cassa bhikkhū sāvakā honti viyattā
vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ
parappavādaṃ saha dhammehi suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,
majjhimā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ
samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ
niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, navā cassa bhikkhū sāvakā honti viyattā
vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ
parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,
therā cassa bhikkhuniyo sāvikā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ
samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahitaṃ
niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, majjhimā cassa bhikkhuniyo sāvikā honti
viyattā vinīta visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ
parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,
navā cassa bhikkhuniyo sāvikā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ
samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ
niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, evaṃ taṃ brahmacariyaṃ paripūraṃ hoti
tenaṅgena.

Etehi ce pi cunda aṅgehi samannāgataṃ brahmacariyaṃ hoti, satthā ca hoti thero rattaññū
cirapabbajito addhagato vayo anuppatto, therā cassa bhikkhū sāvakā honti viyattā vinītā
visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ
saha dhammehi suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, majjhimā cassa
bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ
saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā
sappāṭihāriyaṃ dhammaṃ desetuṃ, navā cassa bhikkhū sāvakā honti viyattā vinītā visāradā
pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha
dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, therā cassa
bhikkhuniyo sāvikā honti viyantā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ
saddhammassa, alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahitaṃ niggahetvā
sappāṭihāriyaṃ dhammaṃ desetuṃ, majjhimā cassa bhikkhuniyo sāvikā honti vyattā vinītā
visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ
saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, no ca khvassa
navā bhikkhuniyo sāvikā honti vyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ
saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā
sappāṭihāriyaṃ dhammaṃ desetuṃ, no ca khvassa upāsakā sāvakā honti gihī odātavasanā
brahmacārino vyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa
alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ
dhamamaṃ desetuṃ, evaṃ taṃ brahmacariyaṃ aparipūraṃ hoti tenaṅgena.

Yato ca kho cunda etehi dvehi pi aṅgehi samannāgataṃ brahmacariyaṃ satthā ca hoti thero
rattaññū cirapabbajito addhagato vayo anuppatto, therā cassa bhikkhū sāvakā honti viyattā
vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ
parappavādaṃ saha dhammehi suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,
majjhimā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ
samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ
niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, navā cassa bhikkhū sāvakā honti viyattā
vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ
parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,
therā cassa bhikkhuniyo sāvikā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ
samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahitaṃ
niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, majjhimā cassa bhikkhuniyo sāvikā honti
viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ
parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,
navā cassa bhikkhuniyo sāvikā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ
samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ
niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, upāsakā cassa sāvakā honti gihī odātavasanā
brahmacārino vyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa
alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ
dhammaṃ desetuṃ, evaṃ taṃ brahmacariyaṃ paripūraṃ hoti tenaṅgena.

Etehi ce pi cunda aṅgehi samannāgataṃ brahmacariyaṃ hoti, satthā ca hoti thero rattaññū
cirapabbajito addhagato vayo anuppatto, therā cassa bhikkhū sāvakā honti viyattā vinītā
visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ
saha dhammehi suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, majjhimā cassa
bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ
saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā
sappāṭihāriyaṃ dhammaṃ desetuṃ, navā cassa bhikkhū sāvakā honti viyattā vinītā visāradā
pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha
dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, therā cassa
bhikkhuniyo sāvikā honti viyantā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ
saddhammassa, alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahitaṃ niggahetvā
sappāṭihāriyaṃ dhammaṃ desetuṃ, majjhimā cassa bhikkhuniyo sāvikā honti vyattā vinītā
visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ
saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, no ca khvassa
navā bhikkhuniyo sāvikā honti vyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ
saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā
sappāṭihāriyaṃ dhammaṃ desetuṃ, upāsakā cassa sāvakā honti gihī odātavasanā
brahmacārino vyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa
alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ
dhamamaṃ desetuṃ, no ca khvassa upāsikā sāvikā honti gihiniyo odātavasanā
brahmacāriniyo vyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa
alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ
dhammaṃ desetuṃ, evaṃ taṃ brahmacariyaṃ aparipūraṃ hoti tenaṅgena.

Yato ca kho cunda etehi dvehi pi aṅgehi samannāgataṃ brahmacariyaṃ hoti, satthā ca hoti
thero rattaññū cirapabbajito addhagato vayo anuppatto, therā cassa bhikkhū sāvakā honti
viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ
parappavādaṃ saha dhammehi suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,
majjhimā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ
samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ
niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, navā cassa bhikkhū sāvakā honti viyattā
vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ
parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,
therā cassa bhikkhuniyo sāvikā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ
samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahitaṃ
niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, majjhimā cassa bhikkhuniyo sāvikā honti
viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ
parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,
navā cassa bhikkhuniyo sāvikā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ
samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ
niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, upāsakā cassa sāvakā honti gihī odātavasanā
brahmacārino vyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa
alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ
dhammaṃ desetuṃ, upāsikā cassa sāvikā honti gihiniyo odātavasanā brahmacāriniyo vyattā
vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ
parappavādaṃ saha dhammehi suniggahītaṃ nigagahetvā sappāṭihāriyaṃ dhammaṃ
desetuṃ, evaṃ taṃ brahmacariyaṃ paripūraṃ hoti tenaṅgena.

Etehi ce pi cunda aṅgehi samannāgataṃ brahmacariyaṃ hoti, satthā ca hoti thero rattaññū
cirapabbajito addhagato vayo anuppatto, therā cassa bhikkhū sāvakā honti viyattā vinītā
visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ
saha dhammehi suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, majjhimā cassa
bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ
saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā
sappāṭihāriyaṃ dhammaṃ desetuṃ, navā cassa bhikkhū sāvakā honti viyattā vinītā visāradā
pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha
dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, therā cassa
bhikkhuniyo sāvikā honti viyantā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ
saddhammassa, alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahitaṃ niggahetvā
sappāṭihāriyaṃ dhammaṃ desetuṃ, majjhimā cassa bhikkhuniyo sāvikā honti vyattā vinītā
visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ
saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, no ca khvassa
navā bhikkhuniyo sāvikā honti vyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ
saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā
sappāṭihāriyaṃ dhammaṃ desetuṃ, upāsakā cassa sāvakā honti gihī odātavasanā
brahmacārino vyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa
alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ
dhamamaṃ desetuṃ, upāsikā cassa sāvikā honti gihiniyo odātavasanā brahmacāriniyo vyattā
vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ
parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,
no ca khvassa brahmacariyaṃ hoti iddhañceva phītañca vitthāritaṃ bāhujaññaṃ puthubhūtaṃ
yāva devamanussehi suppakāsitaṃ, evaṃ taṃ brahmacariyaṃ aparipūraṃ hoti tenaṅgena.

Yato ca kho cunda etehi dvehi pi aṅgehi samannāgataṃ brahmacariyaṃ hoti, satthā ca hoti
thero rattaññū cirapabbajito addhagato vayo anuppatto, therā cassa bhikkhū sāvakā honti
viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ
parappavādaṃ saha dhammehi suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,
majjhimā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ
samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ
niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, navā cassa bhikkhū sāvakā honti viyattā
vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ
parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,
therā cassa bhikkhuniyo sāvikā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ
samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahitaṃ
niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, majjhimā cassa bhikkhuniyo sāvikā honti
viyattā vinītā
Visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ
parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,
navā cassa bhikkhuniyo sāvikā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ
samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ
niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, upāsakā cassa sāvakā honti gihī odātavasanā
brahmacārino vyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa
alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ
dhammaṃ desetuṃ, upāsikā cassa sāvikā honti gihiniyo odātavasanā brahmacāriniyo vyattā
vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ
parappavādaṃ saha dhammehi suniggahītaṃ nigagahetvā sappāṭihāriyaṃ dhammaṃ
desetuṃ, brahmacariyaṃ cassa hoti iddhañceva phītañca vitthāritaṃ bāhujaññaṃ puthubhūtaṃ
yāva devamanussehi suppakāsitaṃ, evaṃ taṃ brahmacariyaṃ paripūraṃ hoti tenaṅgena.

Etehi ce pi cunda aṅgehi samannāgataṃ brahmacariyaṃ hoti, satthā ca hoti thero rattaññū
cirapabbajito addhagato vayo anuppatto, therā cassa bhikkhū sāvakā honti viyattā vinītā
visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ
saha dhammehi suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, majjhimā cassa
bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ
saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā
sappāṭihāriyaṃ dhammaṃ desetuṃ, navā cassa bhikkhū sāvakā honti viyattā vinītā visāradā
pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha
dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, therā cassa
bhikkhuniyo sāvikā honti viyantā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ
saddhammassa, alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahitaṃ niggahetvā
sappāṭihāriyaṃ dhammaṃ desetuṃ, majjhimā cassa bhikkhuniyo sāvikā honti vyattā vinītā
visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ
saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, navā cassa
bhikkhuniyo sāvikā honti vyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ
saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā
sappāṭihāriyaṃ dhammaṃ desetuṃ, upāsakā cassa sāvakā honti gihī odātavasanā
brahmacārino vyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa
alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ
dhamamaṃ desetuṃ, upāsikā cassa sāvikā honti gihiniyo odātavasanā brahmacāriniyo vyattā
vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ
parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ,
brahmacariyaṃ cassa hoti iddhañceva phītañca vitthāritaṃ bāhujaññaṃ puthubhūtaṃ yāva
devamanussehi suppakāsitaṃ, no ca kho lābhaggayasaggappattaṃ, evaṃ taṃ brahmacariyaṃ
aparipūraṃ hoti tenaṅgena.

[BJT Page 208] [\x 208/]

11. Yato ca kho cunda etehi dvehi pi aṅgehi samannāgataṃ brahmacariyaṃ hoti, satthā ca
hoti thero rattaññū cirapabbajito addhagato vayo anuppatto, therā cassa bhikkhū sāvakā
honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ
uppannaṃ parappavādaṃ saha dhammehi suniggahitaṃ niggahetvā sappāṭihāriyaṃ
dhammaṃ desetuṃ, majjhimā cassa bhikkhū sāvakā honti viyattā vinītā visāradā
pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha
dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, navā cassa bhikkhū
sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa
alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ
dhammaṃ desetuṃ, therā cassa bhikkhuniyo sāvikā honti viyattā vinītā visāradā
pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha
dhammehi suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, majjhimā cassa
bhikkhuniyo sāvikā honti viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ
saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi suniggahītaṃ niggahetvā
sappāṭihāriyaṃ dhammaṃ desetuṃ, navā cassa bhikkhuniyo sāvikā honti viyattā vinītā
visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ
saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, [PTS Page 125]
[\q 125/] upāsakā cassa sāvakā honti gihī odātavasanā brahmacārino vyattā vinītā
visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ
saha dhammehi suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, upāsikā cassa
sāvikā honti gihiniyo odātavasanā brahmacāriniyo vyattā vinītā visāradā pattayogakkhemā,
alaṃ samakkhātuṃ saddhammassa alaṃ uppannaṃ parappavādaṃ saha dhammehi
suniggahītaṃ nigagahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ, brahmacariyaṃ cassa hoti
iddhañceva phītañca vitthāritaṃ bāhujaññaṃ puthubhūtaṃ yāva devamanussehi
suppakāsitaṃ, lābhaggappattañca yasaggappattañca, evaṃ taṃ brahmacariyaṃ paripūraṃ hoti
tenaṅgena.

12. Ahaṃ kho pana cunda etarahi satthā loko appanno arahaṃ sammāsambuddho, dhammo
ca svākkhāto suppavedito niyayāniko upasamasaṃvattaniko sammāsambuddhappavedito,
viññāpitatthā ca me sāvakā saddhamme, kevalañca tesaṃ paripūraṃ brahmacariyaṃ āvīkataṃ
uttānīkataṃ sabbasaṅgāhapadakataṃ sappāṭihīrakataṃ yāva devamanussehi suppakāsitaṃ.
Ahaṃ kho pana cunda etarahi satthā thero rattaññū cirapabbajito. Addhagato vayo
anuppatto. Santi kho pana me cunda etarahi therā bhikkhu sāvakā viyattā vinītā visāradā
pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa, alaṃ uppannaṃ parappavādaṃ
sahadhammehi suniggitaṃ niggahetvā sappāṭihāriyaṃdhammaṃ desetuṃ. Santi kho pana me
cunda etarahi majjhimā bhikkhu sāvakā viyattā vinītā visāradā pattayogakkhemā, alaṃ
samakkhātuṃ saddhammassa, alaṃ uppannaṃ parappavādaṃ sahadhammehi suniggitaṃ
niggahetvā sappāṭihāriyaṃdhammaṃ desetuṃ. Santi kho pana me cunda etarahi majjhimā
bhikkhu sāvakā viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ
saddhammassa, alaṃ uppannaṃ parappavādaṃ sahadhammehi suniggitaṃ niggahetvā
sappāṭihāriyaṃdhammaṃ desetuṃ. Santi kho pana me cunda etarahi navā bhikkhu sāvakā
viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa, alaṃ uppannaṃ
parappavādaṃ sahadhammehi suniggitaṃ niggahetvā sappāṭihāriyaṃdhammaṃ desetuṃ.
Santi kho pana me cunda etarahi therā bhikkhuniyo sāvikā viyattā vinītā visāradā
pattayogakkhemā, alaṃ samakkhātuṃ saddhammassa, alaṃ uppannaṃ parappavādaṃ
sahadhammehi suniggitaṃ niggahetvā sappāṭihāriyaṃdhammaṃ desetuṃ. Santi kho pana me
cunda etarahi majjhimā bhikkhuniyo sāvikā viyattā vinītā visāradā pattayogakkhemā, alaṃ
samakkhātuṃ saddhammassa, alaṃ uppannaṃ parappavādaṃ sahadhammehi suniggitaṃ
niggahetvā sappāṭihāriyaṃdhammaṃ desetuṃ. Santi kho pana me cunda etarahi navā
bhikkhuniyo sāvikā viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ
saddhammassa, alaṃ uppannaṃ parappavādaṃ sahadhammehi suniggitaṃ niggahetvā
sappāṭihāriyaṃdhammaṃ desetuṃ. Santi kho pana me cunda etarahi upāsakā sāvakā gihī
ocadātavasanā brahmacārino viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ
saddhammassa, alaṃ uppannaṃ parappavādaṃ sahadhammehi suniggitaṃ niggahetvā
sappāṭihāriyaṃdhammaṃ desetuṃ. Santi kho pana me cunda etarahi upāsakā sāvakā gihī
odātavasanā kāmabhogino viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ
saddhammassa, alaṃ uppannaṃ parappavādaṃ sahadhammehi suniggitaṃ niggahetvā
sappāṭihāriyaṃdhammaṃ desetuṃ. Santi kho pana me cunda etarahi upāsikā sāvikā gihiniyo
odātavasanā brahmacāriniyo viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ
saddhammassa, alaṃ uppannaṃ parappavādaṃ sahadhammehi suniggitaṃ niggahetvā
sappāṭihāriyaṃdhammaṃ desetuṃ. Santi kho pana me cunda etarahi upāsikā sāvikā gihiniyo
odātavasanā brahmacāriniyo viyattā vinītā visāradā pattayogakkhemā, alaṃ samakkhātuṃ
saddhammassa, alaṃ uppannaṃ parappavādaṃ sahadhammehi suniggitaṃ niggahetvā
sappāṭihāriyaṃdhammaṃ desetuṃ. Santi kho [PTS Page 126] [\q 126/] pana me cunda
etarahi upāsikā sāvikā gihiniyo odātavasanā kāmabhoginiyo.

[BJT Page 210] [\x 210/]

Etarahi kho pana me cunda brahmacariyaṃ iddhaṃ ceva phītañca vitthāritaṃ bāhujaññaṃ
puthubhūtaṃ yāvadeva manussehi suppakāsitaṃ.

Yāvatā kho cunda etarahi satthāro loke uppannā, nāhaṃ cunda aññaṃ ekasatthārampi
samanussami evaṃ lābhaggayasaggappattaṃ yatharivāhaṃ. Yāvatā kho pana cunda etarahi
saṅgho vā gaṇo vā loke uppanno, nāhaṃ cunda aññaṃ ekasaṅghampī samanupassāmi evaṃ
lābhaggayasaggappattaṃ yatharivāyaṃ cunda bhijhusaṅgho. Yaṃ kho taṃ cunda sammā
vadamāno vadeyya sabbākāraparipūraṃ anūnaṃ anadhikaṃ svākkhātaṃ kevalaparipūraṃ
buhmacariyaṃ suppakāsitanti, idameva taṃ sammā vadamāno vadeyya sabbākārasampannaṃ
anūnaṃ anadhikaṃ svākkhātaṃ kevalaparipūraṃ brahmacariyaṃ suppakāsitanti.

13. Uddako sudaṃ1 cunda rāmaputto evaṃ vācaṃ bhāsati: passaṃ na passatīti. Kiñca passaṃ
na passatī?Ti. Khurassa sādhu nisitassa talamassa passati, dhārañca khvassa na passati. Idaṃ
vuccati cunda passaṃ na passati. Yaṃ kho panetaṃ cunda uddakena rāmaputtena bhāsitaṃ
hīnaṃ gammaṃ pothujjanikaṃ anariyaṃ anatthasaṃhitaṃ khūrameva sandhāya, yañcetaṃ
cunda sammāvadamāno vadeyya [PTS Page 127 [\q 127/] ']passaṃ na passatī'ti,
idamevetaṃ sammā vadamāno vadeyya 'passaṃ na passatī'ti.

Kiñca passaṃ na passatī?Ti: evaṃ sabbākārasampannaṃ sabbākāraparipūraṃ anūnaṃ
anadhikaṃ svākkhātaṃ kevalaparipūraṃ brahmacariyaṃ suppakāsitanti, iti hetaṃ passati.
Idamettha apakaḍḍheyya, evaṃ taṃ parisuddhataraṃ assāti, iti hetaṃ na passati. Idamettha
upakaḍḍheyya, evaṃ taṃ parisuddhataraṃ assāti iti hetaṃ na passati. Idaṃ vuccati passaṃ na
passatī'ti.

- - - - - - - - - - - - - - -
1. Udako sudaṃ - machasaṃ

[BJT Page 212] [\x 212/]

Yaṃ kho taṃ cunda sammā vadamāno vadeyya "sabbākārasampannaṃ anūnaṃ anadhikaṃ
svākkhātaṃ kevalaparipūraṃ buhmacariyaṃ suppakāsitanti, idameva taṃ sammā vadamāno
vadeyya sabbākārasampannaṃ anūnaṃ anadhikaṃ svākkhātaṃ kevalaparipūraṃ brahmacariya
suppakāsitanti.
Saṅgāyitabbā dhammā.

14. Tasmātiha cunda ye vo mayā dhammā abhiññā desitā, tattha sabbeheva saṅgamma
samāgamma atthena atthaṃ byañjanena byāñjanaṃ saṅgāyitabbaṃ na vivaditabbaṃ.
Yathayidaṃ brahmacarayaṃ addhaniyaṃ assa ciraṭṭhitikaṃ. Tadassa bahujanahitāya
bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ. Katame ca vo
cunda dhammā mayā abhiññā desitā yattha sabbeheva saṅgamma samāgamma atthena
atthaṃ byañjanena byañjanaṃ saṅgāyitabbaṃ na vivaditabbaṃ, yathayidaṃ buhmacariyaṃ
addhaniyaṃ assa ciraṭṭhitikaṃ, tadassa bahujanahitāya bahujanasukhāya lokānukampāya
atthāya hitāya sukhāya devamanussānaṃ seyyathīdaṃ: cattāro satipaṭṭhānā, cattāro
sammappadhānā, cattāro iddhipādā, pañcinduyāni, pañca balāni, satta [PTS Page 128] [\q
128/] bojjhaṅgā, ariyo aṭṭhaṅgiko maggo. Ime kho te cunda dhammā mayā abhiññā
desitā, yattha sabbeheva saṅgamma samāgamma atthena atthaṃ byañjanena byañjanaṃ
saṅgāyitabbaṃ, na vivaditabbaṃ, yathayidaṃ brahmacariyaṃ addhaniyaṃ assa ciraṭṭhitikaṃ,
tadassa bahujanahitāya bahūjanasukhāya lokānukampāya atthāya hitāya sukhāya
devamanussānaṃ.

Saññāpetabba vidhi

15. Tesaṃ ca vo cunda samaggāna sammodamānānaṃ avivadamānānaṃ sikkhitabbaṃ
aññataro sabrahmacārī saṅgho dhammaṃ bhāseyya, tatra ce tumhākaṃ evamassa "ayaṃ kho
āyasmā atthañceva micchā gaṇhāti, byañjanāni ca micchā ropetī"ti, tassa neva
abhinanditabbaṃ, nappaṭikkositabbaṃ. Anabhinanditvā appaṭikkositvā so evamassa
vacanīyo "imassa nu kho āvuso atthassa imāni vā byañjanāni etāni vā byañjanāni katamāni
opāyikatarāni imesaṃ vā byañjanānaṃ ayaṃ vā attho eso vā attho, katamo opāyikataro?Ti. "

[BJT Page 214] [\x 214/]

So ce evaṃ vadeyya "imassa kho āvuso atthassa imāneva byañjanānī opāyikatarānī yāneva
etānī' imesaṃ byañjanānaṃ, ayameva attho opāyikataro yāneva eso'ti, so neva ussādetabbo
na apasādetabbo. Anussādetvā anapasādetvā sveva sādhukaṃ saññāpetabbo, tassa ca
atthassa tesaṃ ca byañjanānaṃ nisantiyā.

Aparo pi ce cunda sabrahmacārī saṅghe dhammaṃ bhāseyya, tatra ce tumhākaṃ evamassa
"ayaṃ kho āyasmā atthaṃ hi kho micchā gaṇhāti, byañjanāni [PTS Page 129] [\q 129/]
sammā ropetī"ti, tassa neva abhinanditabbaṃ nappaṭikkositabbaṃ. Anabhinanditvā
appaṭikkositvā so evamassa vacanīyo "imesaṃ nu kho āvuso byañjanānaṃ ayaṃ vā attho eso
vā attho, katamo opāyikataro?"Ti, so ce evaṃ vadeyya "imesaṃ kho āvuso byañjanānaṃ
ayameva attho opāyikataro, yo ceva eso"ti, so neva ussādetabbo na apasādetabbo.
Anussādetvā anapasādetvā sveva sādhukaṃ saññāpetabbo tasseva atthassa nisantiyā.

Aparo pana cunda sabrahmacārī saṅghe dhammaṃ bhāseyya, tatra ce tumhākaṃ evamassa
"ayaṃ kho āyasmā atthaṃ hi kho sammā gaṇhāti, byañjanāni micchā ropetī"ti, tassa neva
abhinanditabbaṃ nappaṭikkositabbaṃ. Anabhinanditvā appaṭikkositvā so evamassa
vacanīyo "imesaṃ nu kho āvuso atthassa imāneva byañjanāni etāni vā byāñjanāni, katamāni
opāyikatarānī?"Ti, so ce evaṃ vadeyya "imassa nu kho āvuso atthassa imāneva
opāyikatarāva, yāni ceva etānī"ti, 1 so neva ussādetabbo na apasādetabbo. Anussādetvā
anapasādetvā sveva sādhukaṃ saññāpetabbo tesaññeva byañjanānaṃ nisantiyā.

Aparo pi ce cunda sabrahmacārī saṅghe dhammaṃ bhāseyya, tatra ce tumhākaṃ evamassa
"ayaṃ kho āyasmā atthañceva sammā gaṇhāti, byañjanāni ca sammā ropetī"ti, tassa 'sādhū'ti
bhāsitaṃ abhinanditabbaṃ anumoditabbaṃ. Tassa'sādhū'ti bhāsitaṃ abhinanditvā anumoditvā
so evamassa vacanīyo "lābhā no āvuso suladdhaṃ no āvuso, ye mayaṃ āyasmantaṃ tādisaṃ
brahmacāriṃ passāma evaṃ atthupetaṃ byañjanūpetanti. "

- - - - - - - - - - - - - -
1. Yāceva otāni - sīmu

[BJT Page 216] [\x 216/]

Paccayānuññātakāraṇaṃ

16. Na vo ahaṃ cunda diṭṭhadhammakānaṃ yeva [PTS Page 130] [\q 130/] āsavānaṃ
saṃvarāya dhammaṃ desemi, na panāhaṃ cunda samparāyikānaṃ yeva āsavānaṃ
paṭighātāya dhammaṃ desemi. Diṭṭhadhammikānaṃ cevāhaṃ cunda asāvānaṃ saṃvarāya
dhammaṃ desemi samparāyikānañca āsavānaṃ paṭighātāya. Tasmātiha cunda yaṃ vo mayā
cīvaraṃ anuññātaṃ, alaṃ ve taṃ yāvadeva sītassa paṭighātāya, uṇhassa paṭighātāya,
ḍaṃsamakasavātātapasiriṃsapasamphassānaṃ parighātāya, yāvadeva
hirikopīnapaṭicchādanatthaṃ. Yo vo mayā piṇḍapāto anuññāto, alaṃ ve so yāvadeva imassa
kāyassa ṭhitiyā yāpanāya vihiṃsūparatiyā brahmacariyānuggahāya.

Iti purāṇañca vedanaṃ paṭihaṅkhāmi. Navañca vedanaṃ na uppādessāmi, yātrā ca me
bhavissati anavajjatā ca phāsuvihāro cāti. Yaṃ vo mayā senāsanaṃ anuññātaṃ, alaṃ vo taṃ
yāvadeva sītassa paṭighātāya uṇhassa paṭighātāya
ḍaṃsamakasavātātapasiriṃsapasamphassānaṃ paṭighātāya yāvadeva utuparissayavinodanaṃ
paṭisallānārāmatthaṃ.

Yo vo mayā gilānappaccayabhesajjaparikkhāro anuññāto, alaṃ vo so yāvadeva uppannānaṃ
veyyābādhikānaṃ vedanānaṃ paṭighātāya abyāpajjhaparamatāyā ti.

Sukhallikānuyogā

17. hānaṃ kho panetaṃ cunda vijjati, yaṃ aññatitthiyā paribbājakā evaṃ vadeyyuṃ
"sukhallikānuyogamanuyuttā samaṇā sakyaputtiyā viharantī"ti. Evaṃ vādino cunda
aññatitthiyā paribbājakā evamassu vacanīyā "katamo so avuso sukhallikānuyogo?
Sukhallikānuyogā hi bahū anekavihitā nānāppakārakā"ti.

[BJT Page 218] [\x 218/]

Cattāro'me cunda sukhallikānuyogā hīnā gammā pothujjanikā anariyā anatthasaṃhitā na
nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na
nibbānāya saṃvattanti. Katame cattāro? Idha cunda ekacco bālo pāṇe vadhitvā vadhitvā
attānaṃ sukheti pīṇeti. Ayaṃ paṭhamo sukhallikānuyogo. Puna ca paraṃ cunda idhekacco
[PTS Page 131] [\q 131/] adinnaṃ ādiyitvā ādisitvā attānaṃ sukheti pīṇeti. Ayaṃ dutiyo
sukhallikānuyogo. Puna ca paraṃ cunda idhekacco musā bhaṇitvā bhaṇitvā attānaṃ sukheti
pīṇeti. Ayaṃ tatiyo sukhallikānuyogo. Puna ca paraṃ cunda idhekacco pañcahi kāmaguṇehi
samappito samaṅgībhuto paricāreti, ayaṃ catuttho sukhallikānuyogo. Ime kho cunda cattāro
sukhallikānuyogā hīnā gammā pothujjanikā anariyā anatthasaṃhitā na nibbidāya na
virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya
saṃvattanti.

18. hānaṃ kho panetaṃ cunda vijjati. Yaṃ aññatitthiyā paribbājakā evaṃ vadeyyuṃ 'ime
cattārā sukhallikānuyoge anuyuttā samaṇā sakyaputtiyā"ti. Te vo 'mā hevantissuvacanīyā.
Na te sammā vadamānā vadeyyuṃ abbhācikkheyyuṃ asatā abhutena.

Cattāro'me cunda sukhallikānuyogā ekantanibbidāya virāgāya nirodhāya upasamāya
abhiññāya sambodhāya nibbānāya saṃvattanti. Katame cattāro? Idha cunda bhikkhu
vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ
paṭhamaṃ jhānaṃ upasampajja viharati. Ayaṃ paṭhamo sukhallikānuyogo. Puna ca paraṃ
cunda bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ
avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Ayaṃ
dutiyo sukhallikānuyogo.

[BJT Page 220] [\x 220/]

Puna ca paraṃ cunda bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno
sukhaṃ ca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti 'upekkhako satimā sukhavihārī'ti
taṃ tatiyaṃ jhānaṃ upasampajja viharati. Ayaṃ tatiyo sukhallikānuyogo. Puna ca paraṃ
cunda bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ
atthaṅgamā adukkhaṃ asukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja
viharati. [PTS Page 132] [\q 132/] ayaṃ catuttho sukhallikānuyogo. Ime kho cunda
cattāro sukhallikānuyogā ekattanibbidāya virāgāya nirodhāya upasamāya abhiññāya
sambodhāya nibbānāya saṃvattanti.

18. hānaṃ, kho panetaṃ cunda vijjati, yaṃ aññatitthiyā paribbājakā evaṃ vadeyyuṃ "ime
cattāro sukhallikānuyogā anuyuttā samaṇā sakyaputtiyā viharanti"ti. Te vo evaṃ ti'ssu
vacanīyā sammā te vo vadamānā vadeyyuṃ. Na te vo abbhācikkheyyuṃ asatā abhutena.

Sukhallikānuyogānisaṃsā

hānaṃ kho panetaṃ cunda vijjati, yaṃ aññatitthiyā paribbājakā evaṃ vadeyyuṃ 'ime pana
āvuso cattāro sukhallikānuyoge anuyuttānaṃ viharataṃ kati phalāni katānisaṃsā
pāṭikaṅkhā?"Ti. Evaṃ vādino cunda aññatitthiyā paribbājakā evamassu vacanīyā "ime kho
āvuso cattāro sukhallikānuyoge anuyuttānaṃ viharataṃ cattāri phalāni cattāro ānisaṃsā
pāṭikaṅkhā, katame cattāro? Idhāvuso bhikkhu tiṇṇaṃ saññojanānaṃ parikkhayā sotāpanno
hoti avinipātadhammo niyato sambodhiparāyano. Idaṃ paṭhamaṃ phalaṃ paṭhamo
ānisaṃso. Puna ca paraṃ āvuso bhikkhu tiṇṇaṃ saññojanānaṃ parikkhayā rāgadosamohānaṃ
tanuttā sakadāgāmi hoti sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karoti. Idaṃ dutiyaṃ
phalaṃ dutiyo ānisaṃso. Puna ca paraṃ āvusā bhikkhu pañcannaṃ orambhāgiyānaṃ
saññojanānaṃ parikkhāya opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā'ti.
Ida tatiyaṃ phalaṃ tatiyo ānisaṃso. Puna ca paraṃ āvuso bhikkhu āsavānaṃ khayā anāsavaṃ
cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja
viharati. Idaṃ catutthaṃ phalaṃ catuttho ānisaṃso. Ime kho āvuso cattāro sukhallikānuyoge
anuyuttānaṃ viharataṃ imāni cattāri phalāni cattāro ānisaṃsā pāṭikaṅkhā"ti.


[BJT Page 222] [\x 222/]

Khīṇāsavānaṃ abhabbaṭṭhānāni.

19, hānaṃ kho panetaṃ cunda vijjati, yaṃ aññatitthiyaṃ [PTS Page 133] [\q 133/]
paribbājakā evaṃ vadeyyuṃ "aṭṭhitadhammā samaṇā sakyaputtiyā viharantī"ti. Evaṃ vādino
cunda aññatitthiyā paribbājakā evamassu vacanīyā: atthi kho āvuso tena bhagavatā jānatā
passatā arahatā sammāsambuddhena sāvakānaṃ dhammā desitā paññattā yāvajivaṃ
anatikkamanīyā. Seyyathāpi āvuso indakhīlo vā ayokhīlo vā gambhīranemo sunikhāto
acalo asampavedhī, evameva kho āvuso tena bhagavatā jānatā passatā arahatā
sammāsambuddhena sāvakānaṃ dhammā desitā paññattā yāvajivaṃ anatikkamanīyā. Yo so
āvuso bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho
parikkhīṇabhavasaññojano sammadaññā vimutto abhabbo so nava ṭhānāni
ajjhācarituṃ:abhabbo āvuso khīṇāsavo bhikkhu saṃcicca pāṇaṃ jīvitā voropetuṃ. Abhabbo
khīṇāsavo bhikkhu adinnaṃ theyyasaṅkhātaṃ ādiyituṃ, abhabbo khīṇāsavo bhikkhu
methunaṃ dhammaṃ paṭisevituṃ, abhabbo khīṇāsavo bhikkhu sampajānamusā bhāsituṃ,
abhabbo khīṇāsavo bhikkhu sannidhikārakaṃ kāme paribhuñjituṃ, seyyathāpi pubbe
agārikabhuto. Abhabbo khīṇāsavo bhikkhu chandāgatiṃ gantuṃ, abhabbo khīṇāsavo
bhikkhu dosāgatiṃ gantuṃ, abhabbo khīṇāsavo bhikkhu mohāgatiṃ gantuṃ, abhabbo
khīṇasavo bhikkhu bhayāgatiṃ gantuṃ. Yo so āvuso bhikkhu arahaṃ khīṇāsavo vusitavā
katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaññojano sammadaññā
vimutto, abhabbo so imāni nava ṭhānāni ajjhācaritu"nti.

Pañhabyākaraṇāni

20. [PTS Page 134] [\q 134/] ṭhānaṃ kho panetaṃ cunda vijjati yaṃ aññatitthiyā
paribbājakā evaṃ vadeyyuṃ " atītaṃ kho addhānaṃ ahabbha samaṇo gotamo atīrakaṃ1
ñāṇadassanaṃ paññapeti, noca kho anāgataṃ addhānaṃ arabbha atirakaṃ ñāṇadassanaṃ
paññapeti. Tayidaṃ kiṃsu, tayidaṃ kathaṃsū?"Ti.

- - - - - - - - - - - - - - - - - - -
1. Atirekaṃ - sīmu

[BJT Page 224] [\x 224/]

Te ca aññatitthiyā paribbājakā aññavihitakena ñāṇadassanena aññavihitakaṃ ñāṇadassanaṃ
paññāpetabbaṃ maññanti, yathariva bālā abyattā. Atītaṃ kho cunda addhānaṃ ārabbha
tathāgatassa satānusāri ñāṇaṃ hoti. So yāvatakaṃ ākaṅkhati tāvatakaṃ anussarati.
Anāgatañca kho addhānaṃ ārabbha tathāgatassa bodhijaṃ ñāṇaṃ uppajjati 'ayamantimā jāti,
natthidāni punabbhavo'ti. Atītañcepi kho cunda hoti abhūtaṃ atacchaṃ anatthasaṃhitaṃ, na
taṃ tathāgato byākaroti. Atītañcepi cunda hoti bhūtaṃ tacchaṃ anatthasaṃhitaṃ, tampi
tathāgato na byākaroti. Atītañcepi cunda hoti bhūtaṃ tacchaṃ atthasaṃhitaṃ, tatra kālaññū
tathāgato hoti tassa pañhassa veyyākaraṇāya. Anāgataṃ cepi cunda hoti abhūtaṃ atacchaṃ
anatthasaṃhitaṃ, na taṃ tathāgato byākaroti. Anāgataṃ ce pi cunda hoti bhūtaṃ tacchaṃ
anatthasaṃhitaṃ, tampi tathāgato na byākaroti. Anāgataṃ ce pi cunda hoti bhūtaṃ tacchaṃ
atthasaṃhitaṃ, tatra kālaññū tathāgato hoti tassa pañhassa veyyākaraṇāya. Paccuppannaṃ
cepi cunda hoti abhūtaṃ atacchaṃ anatthasaṃhitaṃ, na taṃ tathāgato byākaroti.
Paccuppannañcepi cunda hoti bhūtaṃ [PTS Page 135] [\q 135/] tacchaṃ anatthasaṃhitaṃ
tampi tathāgato na byākaroti. Paccuppannañcepi cunda hoti bhūtaṃ tacchaṃ atthasaṃhitaṃ,
tatra kālaññū tathāgato hoti tassa pañhassa veyyākaraṇāya.

21. Iti kho cunda atītānāgatapaccuppannesu dhammesu tathāgato kālāvādī bhūtavādi
atthavādī dhammāvadi vinayavādī, tasmā 'tathāgato'ti. Vuccati. Yañca kho cunda
sadevakassa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya
sadevamanussāya diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā,
sabbaṃ tathāgatena abhisambuddhaṃ. Tasmā 'tathāgato'ti vuccati. Yañca cunda rattiṃ
tathāgato anuttaraṃ sammāsambodhiṃ abisambujjhati, yañca cunda rattiṃ tathāgato
anuttaraṃ sammāsambodhiṃ abhisambujjhati, yañca rattiṃ anupādisesāya nibbānadhātuyā
parinibbāti, yaṃ etamasmiṃ antare bhāsati lapati niddisati, sabbaṃ taṃ tatheva hoti no
aññathā. Tasmā 'tathāgato'ti vuccati. Yathāvādi cunda tathāgato tathākārī, yathākārī
tathāvādī iti yathāvādi tathākārī, yathākārī tathāvādī, tasmā 'tathāgato'ti vuccati. Sadevake
loke cunda samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya tathāgato
abhibhu anabhibhuto aññadatthudaso vasavatti. Tasmā 'tathāgato'ti vuccati.

- - - - - - - - - - - - - - -
1. Kālavādi saccavādi - syā.

[BJT Page 226] [\x 226/]

Abyākataṭṭhānāni

22. hānaṃ kho panetaṃ cunda vijjati, yaṃ'aññatitthiyā paribbājakā evaṃ vadeyyuṃ "kinnū
kho āvuso hoti tathāgato parammaraṇā? Idameva saccaṃ, moghamaññanti? Evaṃ vādino
cunda aññatitthiyā paribbājakā evamassu vacanīyā "abyākataṃ kho āvuso [PTS Page 136]
[\q 136/] bhagavatā: hoti tathāgato parammaraṇā, idameva saccaṃ, moghamaññanti?"
hānaṃ kho panetaṃ cunda vijjati, yaṃ aññatitthiyā paribbājakā evaṃ vadeyyuṃ "kiṃ
panāvuso na hoti tathāgato parammaraṇā. Idameva saccaṃ, moghamaññanti?" Evaṃvādino
cunda aññatitthiyā paribbājakā evamassu vacanīyā: evampi kho āvuso bhagavatā abyākataṃ;
na hoti tathāgato parammaraṇā, idameva saccaṃ moghamaññanti. hānaṃ kho panetaṃ
cunda vijjati, yaṃ aññatitthiyā paribbājakā evaṃ vadeyyuṃ "kiṃ panāvuso hoti ca na hoti ca
tathāgato parammaraṇā, idameva saccaṃ moghamaññanti." Evaṃ vādino cunda aññatitthiyā
paribbājakā evamassu vacanīyā: "abyākataṃ kho panetaṃ āvuso bhagavatā hoti ca na hoti ca
tathāgato parammaraṇā, idameva saccaṃ moghamaññanti"
hānaṃ kho panetaṃ cunda vijjati yaṃ aññatitthiyā paribbājakā evaṃ vadeyyuṃ 'kimpanāvuso
neva hoti na na hoti tathāgato parammaraṇā, idameva saccaṃ moghamaññanti. Evaṃ vādino
cunda aññatitthiyā paribbājakā evamassū vacanīyā " evampi kho āvuso bhagavatā
abyākataṃ: neva hoti na na hoti tathāgato parammaraṇā, idameva saccaṃ moghamaññanti".
hānaṃ kho panetaṃ cunda vijjati yaṃ. Aññatittiyā paribbājakā evaṃ vadeyyuṃ: "kasmā
panetaṃ āvuso samaṇena gotamena abyākatanti? "Evaṃ vādino cunda aññatitthiyā
paribbājakā evamassu vacanīyā: "nahetaṃ āvuso atthasaṃhitaṃ na dhammasaṃhitaṃ na
ādibrahmacariyakaṃ na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na
sambodhāya na nibbānāya saṃvattati. Tasmā naṃ bhagavatā abyākatanti. "

[BJT Page 228] [\x 228/]

Byākataṭṭhānāni

23. hānaṃ kho panetaṃ cunda vijjati yaṃ aññatitthiyā paribbājakā evaṃ vadeyyuṃ "kiṃ
panāvuso samaṇena gotamena byākatanti? "Evaṃ vādino cunda aññatitthiyā paribbājakā
evamassu vacanīyā: "idaṃ dukkhanti kho āvuso bhagavatā byākataṃ. Ayaṃ
dukkhasamudayoti'kho āvuso bhagavatā byākataṃ, ayaṃ dukkhanirodho'ti kho āvuso
bhagavatā byākataṃ, ayaṃ dukkhanirodhagāminī paṭipadā'ti kho āvuso bhagavatā
byākatanti".
24. [PTS Page 137] [\q 137/] ṭhānaṃ kho panetaṃ cunda vijjati yaṃ aññatitthiyā
paribbājakā evaṃ vadeyyuṃ "kasmā panetaṃ āvuso samaṇena gotamena byākatanti? "Evaṃ
vādino cunda aññatitthiyā paribbājakā evamassu vacanīyā: "etañhi āvuso atthasaṃhitaṃ, etaṃ
dhammasaṃhitaṃ, etaṃ ādibrahmacariyakaṃ, ekantanibbidāya virāgāya nirodhāya
upasamāya abhiññāya sambodhāya nibbānāya saṃvattati. Tasmā taṃ bhagavatā byākatanti.
"

Pubbantasahagatā diṭṭhinissayā

Ye pi te cunda pubbantasahagatā diṭṭhinissayā, tepi vo mayā byākatā yathā te byākātabbā.
Yathā ca te na byākātabbā kiṃ vo ahaṃ te tattha byākarissāmi? Ye pi te cunda
aparantasahagatā diṭṭhinissayā, te pi vo mayā byākatā, yathā te byākātabbā. Yathā ca te na
byākātabbā kiṃ vo ahaṃ te tattha byākarissāmi.

25. Katame ca te cunda pubbannasahagatā diṭṭhinissayā ye vo mayā byākatā yathā te
byākātabbā? Santi kho cunda eke samaṇabrāhmaṇā evaṃ vādino evaṃ diṭṭhino: 'sassato attā
ca loko ca' idameva saccaṃ moghamaññanti. Santi pana cunda ekesamaṇabuhmaṇā evaṃ
vādino evaṃ diṭṭhino: 'asassato attā ca loko ca, sassato ca asassato ca attā ca loko ca, neva
sassato nāsassato attā ca loko ca, sayaṃkato attā ca loko ca, parakato attā ca loko ca, sayaṃ
kato ca para kato ca attā ca loko ca, [PTS Page 138] [\q 138/] asayaṃkāro aparakāro
adhiccasamuppanno attā ca loko ca, idameva saccaṃ, moghavaññanti. Sassataṃ
sukhadukkhaṃ, asassataṃ sukhadukkhaṃ, sassatañca asassatañca sukhadukkhaṃ, neva
sassataṃ nāsassataṃ sukhadukkhaṃ, sayaṃkata sukhadukkhaṃ, paraṃkataṃ sukhadukkhaṃ,
sayaṃkatañca paraṃkatañca sukhadukkhaṃ, asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ
sukhadukkhaṃ, idameva saccaṃ moghamaññanti.
[BJT Page 230] [\x 230/]

26. Tatra cunda ye te samaṇabrāhmaṇā evaṃ vādino evaṃ diṭṭhino sassato attā ca loko ca,
idameva saccaṃ moghamaññanti. Tyāhaṃ upasaṅkamitvā evaṃ vādami: atthinu kho idaṃ
āvuso, vuccati sassato attā ca leko cā? "Ti yañca kho te evamāhaṃsu 'idameva saccaṃ.
Moghamaññanti, taṃ tesaṃ nānujānāmi. Taṃ kissa hetu? Aññathāsaññino pi hettha cunda
santeke sattā. Imāya pi kho ahaṃ cunda paññattiyā neva attanā samasamaṃ samanupassāmi
kuto bhiyyo, atha kho ahameva tattha bhiyyo yadidaṃ adhippaññatti.

27. Tatra cunda ye te samaṇabrāhmaṇā evaṃ vādino evaṃ diṭṭhino "sassato attā ca loko ca,
'asassato attā ca loko ca, sassato ca asassato ca attā ca loko ca, neva sassato nāsassato attā ca
loko ca, sayaṃkato attā ca loko ca, paraṃkato attā ca loko ca, sayaṃkato ca parakato ca attā
ca loko ca, asayaṃkāro aparakāro adhiccasamuppanno attā ca loko ca, sassataṃ
sukhadukkhaṃ, [PTS Page 139] [\q 139/] asassataṃ sukhadukkhaṃ, sassatañca
asassatañca sukhadukkhaṃ, neva sassataṃ nāsassataṃ sukhadukkhaṃ, sayaṃkataṃ
sukhadukkhaṃ, paraṃkataṃ sukhadukkhaṃ, sayaṃkataṃ ca paraṃkataṃ ca sukhadukkhaṃ,
asayaṃkāraṃ aparaṃkāraṃ adhiccasamuppannaṃ sukhadukkhaṃ, idameva saccaṃ
moghamaññanti. " Tyāhaṃ upasaṅkamitvā evaṃ vadāmi "atthi kho idaṃ āvuso vuccati
asayaṃkāraṃ aparakāraṃ adhiccasamuppannaṃ sukhadukkhanti?" Yañca kho te evamāhaṃsu
idameva saccaṃ, moghamaññanti', taṃ tesaṃ nānujānāmi, taṃ kissa hetu? Aññathāsaññino pi
hettha cunda santeke sattā. Imāya pi kho ahaṃ cunda paññattiyā neva attanā samasamaṃ
samanupassāmi kuto bhiyyo. Atha kho ahameva tattha bhiyyo yadidaṃ adhipaññatti. Ime
kho te cunda pubbantasahagatā diṭṭhinissayā, ye te mayā byākatā yathā te byākātabbā yathā
ca te na byākātabbā, kiṃ vo ahaṃ te tattha byākarissamī?"Ti.

[BJT Page 232] [\x 232/]

Aparantasahagatā diṭṭhinissayā

28. Katame ca cunda aparantasahagatā diṭhinissayā ye te mayā byākatā yathā te
byākātabbā? Yathā ca te na byākātabbā, kiṃ vo ahaṃ te tattha byākarissāmī?"Ti. Santi cunda
eko samaṇabrāhmaṇā evaṃ vādino evaṃ diṭṭhino: "rūpī attā hoti arogo parammaraṇā,
idameva saccaṃ, moghamaññanti. " Santi pana cunda eke samaṇabrāhmaṇā evaṃ vādino
evaṃ diṭṭhino "nārūpī attā hoti arogo parammaraṇā, idameva saccaṃ, moghamaññanti, "
rūpi ca arūpī ca attā hoti arogo parammaraṇā, idameva saccaṃ, moghamaññanti. " Neva
rūpī nānarūpī attā hoti arogo parammaraṇā, idameva saccaṃ, moghamaññanti. " [PTS Page
140] [\q 140/] saññi attā hoti arogo parammaraṇā, idameva saccaṃ, moghamaññanti. "
Asaññi attā hoti arogo parammaraṇā, idameva saccaṃ, moghamaññanti. "
Nevasaññīnāsaññī attā hoti arogo parammaraṇā, idameva saccaṃ, moghamaññanti. "Attā
ucchijjati vinassati, na hoti parammaraṇā, idameva saccaṃ, moghamaññanti. " Tatra cunda
ye te samaṇabuhmaṇā evaṃ vādino evaṃ diṭṭhino, rūpī attā hoti arogo parammaraṇā,
idameva saccaṃ, moghamaññanti. Tyāhaṃ upasaṅkamitvā evaṃ vadāmi: atthi kho idaṃ
āvuso, vuccati "rūpī attā hoti arogo parammaraṇā?"Ti. Yaṃ kho te evamāhaṃsu "idameva
saccaṃ, moghamaññanti" taṃ tesaṃ nānujānāmi. Taṃ kissa hetu? Aññathāsaññino pi hettha
cunda santeke sattā. Imāyapi kho ahaṃ cunda paññattiyā neva attanā samasamaṃ
samanupassāmi kuto bhiyyo, atha kho ahameva tattha bhiyyo yadidaṃ adhippaññatti.

29. Tatra cunda ye te samaṇabrāhmaṇā evaṃ vādino evaṃ diṭṭhino arūpi attā hoti arogo
parammaraṇā, idameva saccaṃ, moghamaññanti. " Rūpī ca arūpī ca attā hoti arogo
parammaraṇā, idameva saccaṃ, moghamaññanti. " Neva rūpi nārūpi attā hoti arogo
parammaraṇā, idameva saccaṃ, moghamaññanti. " Saññi attā hoti arogo parammaraṇā,
idameva saccaṃ, moghamaññanti. " Asaññi attā hoti arogo parammaraṇā, idameva saccaṃ,
moghamaññanti. " Nevasaññināsaññi attā hoti arogo parammaraṇā, idameva saccaṃ,
moghamaññanti. " "Attā ucchijjati vinassati, na hoti parammaraṇā, idameva saccaṃ,
moghamaññanti, tyāhaṃ upasaṃkamitvā evaṃ vadāmi: atthi kho idaṃ āvuso, vuccati "attā
ucchijjati vinassati, na hoti parammaraṇā ti" mañca kho te cunda evamāhaṃsu: idameva
saccaṃ moghamaññanti, taṃ tesaṃ nānujānāmi. Taṃ kissa hetu? Aññathāsaññino pi hettha
cunda santeke sattā. Imāyapi kho ahaṃ cunda paññattiyā neva attanā samasamaṃ
samanupassāmi kuto bhiyyo, atha kho ahameva tattha bhiyyo yadidaṃ adhippaññatti. Ime
kho te cunda aparantasahagatā diṭṭhinissayā, ye te mayā byākatā [PTS Page 141] [\q 141/]
yathā te byākātabbā. Yathā ca te na byākātabbā kiṃ vo ahaṃ te tattha byākarissāmī"ti.

[BJT Page 234] [\x 234/]

30. Imesaṃ ca cunda pubbantasahagatānaṃ diṭṭhinassayānaṃ imesaṃ ca
aparantasahagatānaṃ diṭṭhinissayānaṃ pahānāya samatikkamāya evaṃ mayā cattāro
satipaṭṭhānā desitā paññattā. Katame cattāro? Idha cunda bhikkhu kāye kāyāyanupassī
viharati ātāpī sampajāno satimā, vineyya loke abhijjhā domanassaṃ, vedanāsu
vedanānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhā domanassaṃ, citte
cittānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhā domanassaṃ, dhammesu
dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhā domanassaṃ,
imesaṃ ca cunda pubbantasahagatānaṃ diṭṭhinissayānaṃ imesaṃ ca aparantasahagatānaṃ
diṭṭhinissayānaṃ pahānāya samatikkamāya evaṃ mayā ime cattāro satipaṭṭhānā desitā
paññattā ti.

31. Tena kho pana samayena āyasmā upavāno bhagavato piṭṭhito hoti bhagavantaṃ
vījayamāno. Atha kho āyasmā upavāno bhagavantaṃ etadavoca: acchariyaṃ bhante
abbhūtaṃ bhante, pāsādiko vatāyaṃ bhante dhammapariyāyo, supāsādiko vatāyaṃ bhante
dhammapariyāyo. Ko nāmāyaṃ bhante dhammapariyāyo?"Ti. "Tasmā tiha tvaṃ upavāna
imaṃ dhammapariyāyaṃ pāsādikotveva naṃ dhārehī"ti.

Idamavoca bhagavā attamano āyasmā upavāno bhagavato bhāsitaṃ abhinandīti.

Pāsādikasuttaṃ niṭṭhitaṃ chaṭṭhaṃ.

[BJT Page 236] [\x 236/]
7.
[PTS Page 142] [\q 142/]

Lakkhaṇasuttaṃ

1. Evaṃ me sutaṃ:

Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho
bhagavā bhikkhū āmantesi 'bhikkhavo'ti. 'Bhadante'ti1 te bhikkhū bhagavato paccassosuṃ.
Bhagavā etadavoca:

Dvattiṃsimāni bhikkhave mahāpurisassa mahāpurisalakkhaṇāni yehi samannāgatassa
mahāpurisassa dve gatiyo bhavanti anaññā: sace agāraṃ ajjhāvasati rājā hoti cakkavatti
dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato.
Tassimāni satta ratanāni bhavanti seyyathīdaṃ: cakkaratanaṃ hatthiratanaṃ assaratanaṃ
maṇiratanaṃ itthiratanaṃ gahapatiratanaṃ parināyakaratanameva sattamaṃ. Parosahassaṃ
kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā. So imaṃ paṭhaviṃ
sāgarapariyantaṃ adaṇḍena asatthena dhammena samena abhivijīya ajjhāvasati. Sace kho
pana agārasmā anagāriyaṃ pabbajati arahaṃ hoti sammāsambuddho loke vivattacchado2
katamāni tāni bhikkhave dvattiṃsa mahāpurisassa mahāpurisalakkhaṇāni yehi
samannāgatassa mahāpurisassa [PTS Page 143] [\q 143/] dveva gatiyo bhavanti anaññā?
Sace agāraṃ ajjhāvasati, rājā hoti cakkavatti dhammiko dhammarājā cāturanto vijitāvī
janapadatthāvariyappatto sattaratanasamannāgato. Tassimāni satta ratanāni bhavanti
seyyathīdaṃ: cakkaratanaṃ hatthiratanaṃ assaratanaṃ maṇiratanaṃ itthiratanaṃ
gahapatiratanaṃ parināyakaratanameva sattamaṃ. Parosahassaṃ kho panassa puttā bhavanti
sūrā vīraṅgarūpā parasenappamaddanā. So imaṃ paṭhaviṃ sāgarapariyantaṃ adaṇḍena
asatthena dhammena samena abhivijīya ajjhāvasati. Sace kho pana agārasmā anagāriyaṃ
pabbajati arahaṃ hoti sammāsambuddho loke vivattacchado2

2. Idha bhikkhave mahāpuriso suppatiṭṭhitapādo hoti. Yampi bhikkhave mahāpuriso
suppatiṭṭhitapādo hoti. Idampi bhikkhave mahāpurisassa mahāpurisalakkhaṇaṃ bhavati.

- - - - - - - - - - - - -
1. Bhaddante ti - machasaṃ. 2. Vivaṭacchado - syā, kam. Vivaṭṭacchado - machasaṃ

[BJT Page 238] [\x 238/]

Puna ca paraṃ bhikkhave mahāpurisassa heṭṭhāpādatalesu cakkāni jātāni honti sahassārāni
sanemikāni sanābhikāni sabbākāraparipūrāni. 1 Yampi bhikkhave mahāpurisassa
heṭṭhāpādatalesu cakkāni jātāni honti sahassārāni sanemikāni sanābhikāni
sabbākāraparipūrāni, idampi bhikkhave mahāpurisassa mahāpurisalakkhaṇaṃ bhavati.

Puna ca paraṃ bhikkhave mahāpuriso āyatapaṇhī hoti yampi bhikkhave mahāpuriso
āyatapaṇhī hoti, idampi bhikkhave mahāpurissa mahāpurisalakkhaṇaṃ bhavati. Puna ca
paraṃ bhikkhave mahāpuriso dīghaṃgulī hoti. Yampi bhikkhave mahāpuriso dīghaṅgulī
hoti, idampi bhikkhave mahāpurisassa mahāpurisalakkhaṇaṃ bhavati. Puna ca paraṃ
bhikkhave mahāpuriso mudutalunahatthapādo hoti. Yampi bhikkhave mahāpuriso
mudutaḷunahatthapādo hoti, idampi bhikkhave mahāpurisassa mahāpurisalakkhaṇaṃ
bhavati. Puna ca paraṃ bhikkhave mahāpuriso jālahatthapādo hoti. Yampi bhikkhave
mahāpuriso jālahatthapādo hoti, idampi bhikkhave mahāpurisassa mahāpurisalakkhaṇaṃ
bhavati. Puna ca paraṃ bhikkhave mahāpuriso ussaṅkhapādo hoti. Yampi bhikkhave
mahāpuriso ussaṅghapādo hoti, idampi bhikkhave mahāpurisassa mahāpurisalakkhaṇaṃ
bhavati. Puna ca paraṃ bhikkhave mahāpuriso eṇijaṅgho hoti. Yampi bhikkhave mahāpuriso
eṇijaṅgho hoti, idampi bhikkhave mahāpurisassa mahāpurisalakkhaṇaṃ bhavati. Puna ca
paraṃ bhikkhave mahāpuriso ṭhitako'va anonamanto ubhohi pāṇitalehi jaṇṇukāni
parimasati parimajjati. Yampi bhikkhave mahāpuriso ṭhitako'va anonamanto ubhohi
pāṇitalehi jaṇṇukāni parimasati parimaccati, idampi bhikkhave mahāpurisassa
mahāpurisalakkhaṇaṃ bhavati. Puna ca paraṃ bhikkhave mahāpuriso kosohitavatthaguyho
hoti. Yampi bhikkhave mahāpuriso kosohitavatthaguyho hoti, idampi bhikkhave
mahāpurisassa mahāpurisalakkhaṇaṃ bhavati. Puna ca paraṃ bhikkhave mahāpuriso
suvaṇṇavaṇṇo hoti. Yampi bhikkhave mahāpuriso suvaṇṇavaṇṇo hoti, idampi bhikkhave
mahāpurisassa mahāpurisalakkhaṇaṃ bhavati. Puna ca paraṃ bhikkhave mahāpuriso
kañcanasannibhattaco hoti. Yampi bhikkhave mahāpuriso kañcanasannibhattaco hoti, idampi
bhikkhave mahāpurisassa mahāpurisalakkhaṇaṃ bhavati. Puna ca paraṃ bhikkhave
mahāpuriso sukhumacchavi hoti. Yampi bhikkhave mahāpuriso sukhumacchavi hoti, idampi
bhikkhave mahāpurisassa mahāpurisalakkhaṇaṃ bhavati. Puna ca paraṃ bhikkhave
mahāpuriso sukhumattā chaviyā rajojallaṃ kāye na upalippati. Yampi bhikkhave mahāpuriso
sukhumattā chaviyā rajojallaṃ kāye na upalippati, idampi bhikkhave mahāpurisassa
mahāpurisalakkhaṇaṃ bhavati. Puna ca paraṃ bhikkhave mahāpuriso ekekalomo hoti,
ekekāni lomāni lomakūpesu jātāni honti. Yampi bhikkhave mahāpuriso [PTS Page 144] [\q
144/] ekekalomo hoti, ekekāni lomāni lomakūpesu jātāni hoti, idampi bhikkhave
mahāpurisassa mahāpurisalakkhaṇaṃ bhavati. Puna ca paraṃ bhikkhave mahāpuriso
uddhaggalomo hoti, uddhaggāni lomāni jātāni nīlāni añjanavaṇṇāni kuṇḍalāvattāni
padakkhiṇāvattakajātāni honti. Yampi bhikkhave mahāpuriso uddhaggalomo hoti,
uddhaggāni lomāni jātāni nīlāni añjanavaṇṇāni kuṇḍaḍalāvattāni2
padakkhiṇāvattakajātāni honti, idampi bhikkhave mahāpurisassa mahāpurisalakkhaṇaṃ
bhavati. Puna ca paraṃ bhikkhave mahāpuriso brahmujjugatto hoti. Yampi bhikkhave
mahāpuriso brahmujjugatto hoti, idampi bhikkhave mahāpurisassa mahāpurisalakkhaṇaṃ
bhavati. Puna ca paraṃ bhikkhave mahāpuriso sattussado hoti. Yampi bhikkhave
mahāpuriso sattussado hoti, idampi bhikkhave mahāpurisassa mahāpurisalakkhaṇaṃ
bhavati puna ca paraṃ bhikkhave mahāpuriso sīhapubbaddhakāyo hoti. Yampi bhikkhave
mahāpuriso sīhapubbaddhakāyo hoti, idampi bhikkhave mahāpurisassa
mahāpurisalakkhaṇaṃ bhavati. Puna ca paraṃ bhikkhave mahāpuriso citantaraṃso hoti.
Yampi bhikkhave mahāpuriso citantaraṃso hoti, idampi bhikkhave mahāpurisassa
mahāpurisalakkhaṇaṃ bhavati. Puna ca paraṃ bhikkhave mahāpuriso nigrodhaparimaṇḍalo
hoti, yāvatakvassa kāyo tāvatakvassa byāmo, yāvatakvassa byāmo tāvatakvassa kāyo, yampi
bhikkhave mahāpuriso nigrodhaparimaṇḍalo hoti, yāvatakavassa kāyo, tāvatakvassa
byāmo, yāvatakvassa byāmo tāvatakvassa kāyo, idampi bhikkhave mahāpurisassa
mahāpurisalakkhaṇaṃ bhavati. Puna ca paraṃ bhikkhave mahāpuriso samavattakkhandho
hoti. Yampi bhikkhave mahāpuriso samavattakkhandho hoti, idampi bhikkhave
mahāpurisassa mahāpurisalakkhaṇaṃ bhavati. Puna ca paraṃ bhikkhave mahāpuriso
rasaggasaggī hoti. Yampi bhikkhave mahāpuriso rasaggasaggī hoti, idampi bhikkhave
mahāpurisassa mahāpurisalakkhaṇaṃ bhavati. Puna ca paraṃ bhikkhave mahāpuriso
sīhahanu hoti. Yampi bhikkhave mahāpuriso sīhahanu hoti, idampi bhikkhave
mahāpurisassa mahāpurisalakkhaṇaṃ bhavati. Puna ca paraṃ bhikkhave mahāpuriso
cattāḷīsadanto hoti. Yampi bhikkhave mahāpuriso cattāḷīsadanto hoti, idampi bhikkhave
mahāpurisassa mahāpurisalakkhaṇaṃ bhavati. Puna ca paraṃ bhikkhave mahāpuriso
samadanto hoti. Yampi bhikkhave mahāpuriso samadanto hoti, idampi bhikkhave
mahāpurisassa mahāpurisalakkhaṇaṃ bhavati. Puna ca paraṃ bhikkhave mahāpuriso
aviraḷadanto hoti. Yampi bhikkhave mahāpuriso aviraḷadanto hoti, idampi bhikkhave
mahāpurisassa mahāpurisalakkhaṇaṃ bhavati. Puna ca paraṃ bhikkhave mahāpuriso
susukkadāṭho hoti. Yampi bhikkhave mahāpuriso susukkadāṭho hoti, idampi bhikkhave
mahāpurisassa mahāpurisalakkhaṇaṃ bhavati. Puna ca paraṃ bhikkhave mahāpuriso
pahūtajivho hoti. Yampi bhikkhave mahāpuriso pahūtajivho hoti, idampi bhikkhave
mahāpurisassa mahāpurisalakkhaṇaṃ bhavati. Puna ca paraṃ bhikkhave mahāpuriso
buhmassaro hoti, karavīkabhiṇī. Yampi bhikkhave mahāpuriso brahmassaro hoti,
karavīkabhāṇī. Idampi bhikkhave mahāpurisassa mahāpurisalakkhaṇaṃ bhavati. Puna ca
paraṃ bhikkhave mahāpuriso abhinīlanetto hoti. Yampi bhikkhave mahāpuriso ahīnīlanetto
hoti, idampi bhikkhave mahāpurisassa mahāpurisalakkhaṇaṃ bhavati. Puna ca paraṃ
bhikkhave mahāpuriso gopamukho hoti. Yampi bhikkhave mahāpuriso gopakhumo hoti,
idampi bhikkhave mahāpurisassa mahāpurisalakkhaṇaṃ bhavati. Puna ca paraṃ bhikkhave
mahāpuriso uṇṇā bhamukantare jātā hoti odātā mudutūlasannibhā. Yampi bhikkhave
mahāpuriso uṇṇā bhamukantare jātā hoti odātā mudutulasannibhā, idampi bhikkhave
mahāpurisassa mahāpurisalakkhaṇaṃ bhavati. [PTS Page 145] [\q 145/] puna ca paraṃ
bhikkhave mahāpuriso uṇhīsasīso hoti. Yampi bhikkhave mahāpuriso unhīsasīso hoti,
idampi bhikkhave mahāpurisassa mahāpurisalakkhaṇaṃ bhavati.
- - - - - - - - - - - -
1. Sabbākāra paripūrāṇi suvibhattantarāṇi - [pts 2.] Kuṇḍalāvaṭṭāni - machasaṃ.

[BJT Page 240] [\x 240/]

Imāni kho tāni bhikkhave dvattiṃsa mahāpurisassa mahāpurisalakkhaṇāni yehi
samannāgatassa mahāpurisassa dveva gatiyo bhavanti anaññā. Sace agāraṃ ajjhāvasati, rājā
hoti cakkavatti dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto
sattaratanasamannāgato. Tassimāni satta ratanāni bhavanti. Seyyathīdaṃ: cakkaratanaṃ
hatthiratanaṃ assaratanaṃ maṇiratanaṃ itthiratanaṃ gahapatiratanaṃ parināyakaratanameva
sattamaṃ. Parosahassaṃ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā.
So imaṃ paṭhaviṃ sāgarapariyantaṃ adaṇḍena asatthena dhammena samena abhivijiya
ajjhāvasati. Sace kho pana agārasmā anagāriyaṃ pabbajati, arahaṃ hoti sammāsambuddho
loke vivattacchado.

3. Imāni kho bhikkhave dvattiṃsa mahāpurisassa mahāpurisalakkhaṇāni bāhirakā pi isayo
dhārenti. No ca kho te jānanti 'imassa kammassa katattā imaṃ lakkhaṇaṃ paṭilabhantī'ti.

Suppatiṭṭhitapādalakkhaṇaṃ (1)

Yampi bhikkhave tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ puramaṃ niketaṃ pubbe
manussabhūto samāno daḷhasamādāno ahosi, kusalesu dhammesu avatthitasamādāno,
kāyasucarite vacīsucarite manosucarite, dānasaṃvibhāge sīlasamādāne uposathupavāse
matteyyatāya petteyyatāya sāmaññatāya brahmaññatāya kulejeṭṭhāpacāyitāya
aññataraññataresu ca adhikusalesu [PTS Page 146] [\q 146/] dhammesu, so tassa
kammassa katattā upacitattā ussannattā vipulantā kāyassa bhedā parammaraṇā sugatiṃ
saggaṃ lokaṃ upapajjati. So tattha aññe deve dasahi ṭhānehi adhigaṇhāti, dibbena āyunā
dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi
dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi. So tato cuto
itthattaṃ āgato samāno imaṃ mahāpurisalakkhaṇaṃ paṭilabhati, suppatiṭṭhitapādo hoti,
samaṃ pādaṃ bhūmiyaṃ nikkhipati, samaṃ uddharati, samaṃ sabbāvantehi pādatalehi
bhūmiṃ phusati. So tena lakkhaṇena samannāgato sace agāraṃ ajjhāvasati, rājā hoti
cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto
sattaratanasamannāgato. Tassimāni sattaratanāni bhavanti, seyyathīdaṃ: cakkaratanaṃ
hatthiratanaṃ assaratanaṃ maṇiratanaṃ itthiratanaṃ gahapatiratanaṃ parināyakaratanameva
sattamaṃ.

[BJT Page 242] [\x 242/]

Parosahassaṃ kho panassa puttā bhavanti surā vīraṅgarūpā parasenappamaddanā, so imaṃ
paṭhaviṃ sāgarapariyantaṃ akhīlamanimittamakaṇṭakaṃ iddhaṃ phītaṃ khemaṃ sivaṃ
nirabbudaṃ adaṇḍena asatthena dhammena samena ahivijiya ajjhāvasati. Rājā samāno kiṃ
labhati? Avikkhamhiyo hoti kenaci manussabhūtena paccattikena paccāmittena. Rājā samāno
idaṃ labhati. Sace kho pana agārasmā anagāriyaṃ pabbajati, arahaṃ hoti sammāsambuddho
loke vivattacchado, buddho samāno kiṃ labhati? Avikkhamabhiyo1 hoti. Abbhantarehi vā
bāhirehi vā paccatthikehi paccāmittehi rāgena vā dosena vā mohena vā samaṇena [PTS Page
147] [\q 147/] vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā
lokasmiṃ. Buddho samāno idaṃ labhati. Etamatthaṃ bhagavā avoca.

Tatthetaṃ vuccati:

Sacce ca dhamme ca dame ca saṃyame
Soceyya sīlālayuposathesu ca,
Dāne ahiṃsāya asāhase rato
Daḷhaṃ samādāya samattamācari2

So tena kammena divaṃ apakkami3
Sukhaṃ ca khiḍḍāratiyo ca anvahi
Tato cavitvā punarāgato idha
Samehi pādehi phusī vasundharaṃ.

Byākaṃsu veyyañjanikā samāgatā
Samappatiṭṭhassa na hoti khambhanā,
Gihissa vā pabbajitassa vā puna4
Taṃ lakkhaṇaṃ bhavati tadatthajotakaṃ.

Akkhambhiyo hoti agāramāvasaṃ
Parābhibhu sattubhī sattumaddano,
Manussabhūtenidha hoti kenaci
Akkhambhiyo tassa phalena kammuno

- - - - - - - - - - - - -
1. Akakhamabhiyo - machasaṃ
2. Samanatamācari - syā. Kam

3. Samakakami. Machasaṃ 4. Bana - syā.

[BJT Page 244] [\x 244/]

Sace ca pabbajjamupeti tādiso
Nekkhammachandābhirato vicakkhaṇo,
Aggo na so gacchati jātu khambhataṃ
Naruttamo esahi tassa dhammatā'ti.

Pādatalesu cakkalakkhaṇaṃ (2)

4. Yampi bhikkhave tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe
manussabhūto samāno [PTS Page 148] [\q 148/] bahujanassa sukhāvaho ahosi, ubbegaṃ
uttāsaṃ bhayaṃ apanuditā dhammikaṃ ca rakkāvaraṇaguttiṃ saṃvidhātā saparivāraṃ ca
dānaṃ adāsi. So tassakammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā
parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. So tattha aññe deve dasahi ṭhānehi
adhigaṇhāti, dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena
ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi
phoṭṭhabbehi. So tato cuto itthattaṃ āgato samāno imaṃ mahāpurisalakkhaṇaṃ paṭilabhati.
Heṭṭhā pādatalesu cakkāni jātāni honti sahassārāni sanemikāni sanābhikāni
sabbākāraparipūrāni suvihattantarāni. So tena lakkhaṇena samannāgato sace agāraṃ
ajjhāvasati, rājā hoti cakkavatatī dhammiko dhammarājā cāturanto vijitāvī
janapadatthāvariyappatto sattaratanasamannāgato. Tassimāni satta ratanāni bhavanti.
Seyyathīdaṃ: cakkaratanaṃ hatthiratanaṃ assaratanaṃ maṇiratanaṃ itthiratanaṃ
gahapatiratanaṃ parināyakaratanameva sattamaṃ.
Parosahassaṃ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā. So imaṃ
paṭhaviṃ sāgarapariyantaṃ akhīlamanimittamakaṇṭakaṃ iddhaṃ phītaṃ khemaṃ sivaṃ
nirabbudaṃ adaṇḍena asatthena dhammena samena abhivijiya ajjhāvasati. Rājā samāno kiṃ
labhati? Mahāparivāro hoti, mahā'ssa honti parivārā brāhmaṇagahapatikā negamajānapadā
gaṇakā mahāmattā anīkaṭṭhā dovārikā amaccā pārisajjā rājāno bhogiyā kumārā. Rājā
samāno idaṃ labhati.

Sace kho pana agārasmā anagāriyaṃ pabbajati, arahaṃ hoti sammāsambuddho loke
vivattacchado. Buddho samāno kiṃ labhati? Mahāparivāro hoti, mahā'ssa honti parivārā
bhikkhū bhikkhuniyo upāsakā upāsikāyo devā manussā asurā nāgā gandhabbā. Buddho
samāno idaṃ labhati. Etamatthaṃ bhagavā āvoca tatthetaṃ vuccati:

Pure puratthā purimāsu jātisu
Manussabhūto bahunaṃ sukhāvaho,
Ubbegauttāsabhayāpanūdano
Guttīsu rakkhāvaraṇesu ussuko.

[PTS Page 149] [\q 149/] so tena kammena divaṃ samakkami
Sukhañca khiḍḍā ratiyo ca anvabhī,
Tato civitvā punarāgato idha
Cakkāni pādesu duvesu vindati
Samantanemīni sahassarāni ca.

[BJT Page 246] [\x 246/]

Byākaṃsu veyyañjanikā samāgatā,
Disvā kumāraṃ satapuññalakkhaṇaṃ
Parivāravā hessati sattumaddano
Tathā hi cakkāni samantanemini.

Sace na pabbajjamupeti tādiso,
Vatteti cakkaṃ paṭhaviṃ pasāsati
Tassānuyuttā'dha1 bhavanti khattiyā
Mahāyasaṃ samparivārayanti naṃ.

Sace ca pabbajjamupeti tādiso,
Nekkhammachandābhirato vicakkhaṇo
Devāmanussā surasakka2 rakkhasā
Gandhabbanāgā vihagā catuppadā
Anuttaraṃ devamanussapūjitaṃ
Mahāyasaṃ samparivārayanti nanti.

Āyatapaṇahitādini tīni lakkhaṇāni (3 - 5)

5. Yampi bhikkhave tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe
manussabhūto samāno pāṇātipātaṃ pahāya pāṇātipātā paṭivirato ahosi, nihitadaṇeḍā
nihitasattho lajjī dayāpanto sabbapāṇabhūtahitānukampi vihāsi, so tassa kammassa katattā
upacitattā ussantattā vipulattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati.
So tattha aññe deve dasahi ṭhānehi adhigaṇhāti, dibbena āyunā dibbena vaṇṇena dibbena
sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi
gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi. So tato cuto itthattaṃ āgato samāno imāni
tīṇi māhāpurisalakkhaṇāni [PTS Page 150] [\q 150/] paṭilabhati, āyatapaṇhī ca hoti
dīghaṅgulī ca brahmujugatto ca. So tehi lakkhaṇehi samannāgato, sace agāraṃ ajjhāvasati,
rājā hoti cakkavatti dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto
sattaratanasamannāgato. Tassimāni satta ratanāni bhavanti. Seyyathīdaṃ: cakkaratanaṃ
hatthiratanaṃ assaratanaṃ maṇiratanaṃ itthiratanaṃ gahapatiratanaṃ parināyakaratanameva
sattamaṃ.
Parosahassaṃ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā. So imaṃ
paṭhaviṃ sāgarapariyantaṃ adaṇḍena asatthena dhammena samena abhivijiya ajjhāvasati.
Rājā samāno kiṃ labhati? Dīghāyuko hoti viraṭṭhitiko, dīghamāyumpāleti. Na sakkā hoti
antarā jīvitā vorepetuṃ kenaci manussabhūtena paccatthikena paccāmittena. Rājā samāno
idaṃ labhati. Sace kho pana agārasmā anagāriyaṃ pabbajati arahaṃ hoti sammāsambuddho
loke vivattacchado. Buddho samāno kiṃ labhati? Dīghāyuko hoti ciraṭṭhitiko,
dīghamāyumpāleti, na sakkā hoti antarā jīvitā voropetuṃ paccatthikehi paccāmittehi
samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṃ.
Buddho samāno idaṃ labhati. Etamatthaṃ bhagavā avoca. Tatthetaṃ vuccati:
- - - - - - - - - -
1. Tassānu yattā ca - machasaṃ 2. Satta (kam)

[BJT Page 248] [\x 248/]

Maraṇavadha1 bhayattano viditvā
Paṭivirato paramāraṇāyahosi2
Tena sucaritena saggamagamā3
Sukataphalavipākamanuhosi.

Caviya punaridhāgato samāno
Paṭilabhati idha tīṇi lakkhaṇāni,
Bhavati vipuladīghapāsaṇabhiko
Brahmā'va sūju subho sujātagatto.

Subhujo susu susaṇṭhito sujāto
Mudutaḷuṇaṅguliyassa honti dīghā,
[PTS Page 151] [\q 151/] tīhi purisavaraggalakkhaṇehi
Cirayapanāya4 kumāramādiyanti.

Bhavati yadi gihī ciraṃ yapeti
Cirataraṃ pabbajati yadi tato hi
Yāpayati vasiddhi bhāvanāya
Iti dīghāyukatāya tannimittanti.

Satatussadatālakkhaṇaṃ (6)

6. Yampi bhikkhave tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe
manussabhūto samāno dātā ahosi paṇītānaṃ rasitānaṃ khādanīyānaṃ bhojanīyānaṃ
sāyanīyānaṃ lehanīyānaṃ pānānaṃ, so tassa kammassa katattā upacitattā ussannattā
vipulattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. So tattha aññe deve
dasahi ṭhānehi adhigaṇhāti, dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena
yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi
rasehi dibbehi phoṭṭhabbehi. So tato cuto itthattaṃ āgato samāno imaṃ
mahāpurisalakkhaṇaṃ paṭilabhati, sattussado hoti. Sattassa ussadā honti: uhosu hatthesu
ussadā honti, uhosu pādosu ussadā honti, uhosu aṃsakūṭesu ussadā honti, khandhe ussadā
hoti. So tena lakkhaṇena samannāgato sace agāraṃ ajjhāvasati rājā hoti cakkavattī
dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato.
Tassimāni sattaratanāni bhavanti, seyyathīdaṃ: cakkaratanaṃ hatthiratanaṃ assaratanaṃ
maṇiratanaṃ itthiratanaṃ gahapatiratanaṃ parināyakaratanameva sattamaṃ. Parosahassaṃ
kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā. So imaṃ paṭhaviṃ
sāgarapariyantaṃ akhīlamanimittamakaṇṭakaṃ iddhaṃ phītaṃ khemaṃ sivaṃ nirabbudaṃ
adaṇḍena asatthena dhammena samena abhivijiya ajjhāvasati. Rājā samāno kiṃ labhati?
Lābhī hoti paṇītānaṃ rasitānaṃ khādanīyānaṃ bhojanīyānaṃ sāyanīyānaṃ lehanīyānaṃ
pānānaṃ. Rājā samāno idaṃ labhati. Buddho samāno kiṃ labhati? Lābhī hoti paṇītānaṃ
rasitānaṃ khādanīyānaṃ bhojanīyānaṃ sāyanīyānaṃ lehanīyānaṃ pānānaṃ. Buddho samāno
idaṃ labhati. [PTS Page 152] [\q 152/] etamatthaṃ bhagavā avoca. Tatthetaṃ vuccati:

- - - - - - - - - - -
1. Maraṇa (machasaṃ) 2. Māraṇāya hoti (machasaṃ) 3. Tena so sucaritena saggamagamāsi
(syā) 4. Cirayāpatāya (syā)

[BJT Page 250] [\x 250/]

Khajjabhojanaṃ atha leyyasāyiyaṃ
Uttamaggarasadāyako ahu.
Tena so sucaritena kammunā
Nandane ciramahippamodati.

Sattavussado idhādhigacchati
Hatthapādamudutalañca vindati,
Āhu byañjananimittakovidā
Khajja bhojja rasalābhitāya naṃ.

Taṃ gihissapi tadatthajotakaṃ
Pabbajampi ca tadādhigacchati,
Khajjabhojanassa lābhiruttamaṃ
Āhu sabbagihibandhanacchidanti.

Karacaraṇamudutājālatālakkhaṇāni (7 - 8)

7. Yampi bhikkhave tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe
manussabhūto samāno catūhi saṅgahavatthūhi janaṃ saṅgāhako ahosi dānena peyyavajjena1
atthacariyāya samānattatāya, so tassa kammassa katattā upacitattā ussannattā vipulattā
kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. So tattha aññe deve dasahi
ṭhānehi adhigaṇhāti, dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena
dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi
dibbehi phoṭṭhabbehi. So tato cuto itthattaṃ āgato samāno imāni dve [PTS Page 153] [\q
153/] mahāpurisalakkhaṇāni paṭilabhati, mudutaḷuṇahatthapādo ca hoti jālahatthapādo
ca. So tehi lakkhaṇehi samannāgato, sace agāraṃ ajjhāvasati, rājā hoti cakkavattī dhammiko
dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Tassimāni
sattaratanāni bhavanti, seyyathīdaṃ: cakkaratanaṃ hatthiratanaṃ assaratanaṃ maṇiratanaṃ
itthiratanaṃ gahapatiratanaṃ parināyakaratanameva sattamaṃ. Parosahassaṃ kho panassa
puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā, so imaṃ paṭhaviṃ sāgarapariyantaṃ
akhīlamanimittamakaṇṭakaṃ iddhaṃ phītaṃ khemaṃ sivaṃ nirabbudaṃ adaṇḍena asatthena
dhammena samena abhivijiya ajjhāvasati. Rājā samāno kiṃ labhati? Susaṅgahitaparijano hoti,
susaṅgahitāssa honti brāhmaṇagahapatikā negamajānapadā gaṇakā mahāmattā anīkaṭṭhā
dovārikā amaccā pārisajjā rājāno bhogiyā kumārā. Rājā samāno idaṃ labhati. Buddho samāno
kiṃ labhati? Susaṅgahitaparijano hoti, susaṅgahitā'ssa honti bhikkhū bhikkhūṇiyo upāsakā
upāsikāyo devā manussā asurā nāgā gandhabbā. Buddho samāno idaṃ labhati. Etamatthaṃ
bhagavā avoca. Tatthetaṃ vuccati:
Dānampi catthacariyatañca2
Piyavadanaṃ ca samānachandataṃ ca3
Kariya cariya susaṅgahaṃ bahunnaṃ4
Anavamatena guṇena yāti saggaṃ.

- - - - - - - - - - - -
1. Piyavāvena (syā kam)
2. Dānampi ca atthacariyatamapi ca [pts] 3. Piyavāditaṃ ca samānāttataṃ ca (machasaṃ) 4.
Bahūnaṃ (machasaṃ)

[BJT Page 252] [\x 252/]

Vacīya punaridhāgato samāno
Karacaraṇamudutalañca jālino ca,
Atirucirasuvaggudassaneyyaṃ
Paṭilabhati daharo susu kumāro.

[PTS Page 154] [\q 154/] bhavati parijanassavo vidheyyo
Mahimiva māvasate1 susaṅgahīto,
Piyavadu hitasukhataṃ jigiṃsamāno2
Abhirucitāni guṇāni ācaranto. 3

Yadi ca jahati sabbakāmabhogaṃ
Kathayati dhammakathaṃ jino janassa,
Vacanapaṭikarassabhippasannā
Sutvā dhammanudhammamācarantī4ti

Ussaṅkhapāda uddhaggalomatālakkhaṇāni (9 - 10)

8. Yampi bhikkhave tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe
manussabhūto samāno bahuno janassa atthūpasaṃhitaṃ dhammūpasaṃhitaṃ vācambhāsitā
ahosi, bahujanaṃ nidaṃsesi, pāṇīnaṃ hitasukhāvaho dhammayāgī, so tassa kammassa
katattā upacitattā ussannattā vipulattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ
upapajjati. So tattha aññe deve dasahi ṭhānehi adhigaṇhāti, dibbena āyunā dibbena
vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi
saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi. So tato cuto itthattaṃ āgato
samāno imāni dve mahāpurisalakkhaṇāni paṭilabhati, ussaṅkhapādo ca hoti uddhaggalomo
ca. So tehi lakkhaṇehi samannāgato sace agāraṃ ajjhāvasati, rājā hoti cakkavattī dhammiko
dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Tassimāni
satta ratanāni bhavanti. Seyyathīdaṃ: cakkaratanaṃ hatthiratanaṃ assaratanaṃ maṇiratanaṃ
itthiratanaṃ gahapatiratanaṃ parināyakaratanameva sattamaṃ.
Parosahassaṃ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā. So imaṃ
paṭhaviṃ sāgarapariyantaṃ akhīlamanimittamakaṇṭakaṃ iddhaṃ phītaṃ khemaṃ sivaṃ
nirabbudaṃ adaṇḍena asatthena dhammena samena abhivijiya ajjhāvasati. Rājā samāno kiṃ
labhati? Aggo ca hoti seṭṭho ca pāmokkho ca uttamo ca pavaroca kāmabhogīnaṃ. Rājā
samāno idaṃ labhati. Sace kho pana agārasmā anagāriyaṃ pabbajati, arahaṃ hoti
sammāsambuddho loke vivattacchado. Buddho samāno kiṃ labhati? Aggo ca hoti seṭṭho ca
pāmokkho ca uttamo ca pavaro ca sabbasattānaṃ. Buddho samāno idaṃ labhati. Etamatthaṃ
bhagavā āvoca. Tatthetaṃ vuccati:

[PTS Page 155] [\q 155/] atthadhammasaṃhitaṃ5 pure giraṃ
Erayaṃ bahujanaṃ nidaṃsayī,
Pāṇīnaṃ hitasukhāvaho ahū
Dhammayāgamayajī6 amaccharī.

- - - - - - - - - - - - -
1. Mahimaṃ āvayate (sīmu. Machasaṃ) 2. Jīgīsamāno(machasaṃ) 3. Ācarati (sīmu.
Machasaṃ) 4. Sutvāna dhammānudhamma mācaranati (machasaṃ) 5. Atthadhammasaṃhitaṃ
(kam. [Pts] 6. Dhammayāgaṃ asasaji (kam)

[BJT Page 254] [\x 254/]

Tena so sucaritena kammunā
Sugatiṃ vajati tattha modati
Lakkhaṇāni ca duve idhāgato
Uttamappamukhatāya1 vindati.

Ubbhamuppatitalomavāsaso
Pādagaṇṭhirahū sādu saṇṭhitā,
Maṃsalohitā citā tacotthaṭā
Uparivaraṇā ca sohanā2ahu.

Gehamāvasati ce tathāvidho
Aggataṃ vajati kāmabhoginaṃ,
Tena uttarītaro na vijjati
Jambudīpamahibhuyya irīyati.

[PTS Page 156] [\q 156/] pabbajampi ca anomanikkamo
Aggataṃ vajati sabbapāṇinaṃ,
Tena uttarītaro na vijjati
Sabbalokamahibhuyya viharatī'ti.

Eṇījaṅghalakkhaṇaṃ (11)

9. Yampi bhikkhave tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe
manussabhūto samāno sakkaccaṃ vācetā ahosi sippaṃ vā vijjaṃ vā caraṇaṃ vā kammaṃ vā,
'kinti me khippaṃ vijāneyyuṃ, kinti'me khippaṃ paṭipajjeyyuṃ na ciraṃ kilisseyyunti.
So tassa kammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā parammaraṇā
sugatiṃ saggaṃ lokaṃ upapajjati. So tattha aññe deve dasahi ṭhānehi adhigaṇhāti, dibbena
āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi
rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi. So tato cuto
itthattaṃ āgato samāno idaṃ mahāpurisalakkhaṇaṃ paṭilabhati, eṇijaṅgho hoti. So tena
lakkhaṇe samannāgato sace agāraṃ ajjhāvasati, rājā hoti cakkavattī dhammiko dhammarājā
cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Tassimāni satta
ratanāni bhavanti. Seyyathīdaṃ: cakkaratanaṃ hatthiratanaṃ assaratanaṃ maṇiratanaṃ
itthiratanaṃ gahapatiratanaṃ parināyakaratanameva sattamaṃ.
Parosahassaṃ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā. So imaṃ
paṭhaviṃ sāgarapariyantaṃ akhīlamanimittamakaṇṭakaṃ iddhaṃ phītaṃ khemaṃ sivaṃ
nirabbudaṃ adaṇḍena asatthena dhammena samena abhivijiya ajjhāvasati. Rājā samāno kiṃ
labhati? Yāni tāni rājārahāni rājaṅgāni rājūpabhogāni rājanucchavikāni, tāni khippaṃ
paṭilabhati. Rājā samāno idaṃ labhati. Sace kho pana agārasmā anagāriyaṃ pabbajati, arahaṃ
hoti sammāsambuddho loke vivattacchado. Buddho samāno kiṃ labhati? Yāni tāni
samaṇārahāni samaṇaṅgāni samanūpabhogāni samaṇānucchavikāni, tāni khippaṃ
paṭilabhati. Buddho samāno idaṃ labhati. Etamatthaṃ bhagavā āvoca. Tatthetaṃ vuccati:

Sippesu vijjācaraṇesu kammasu3
Kathaṃ vijāneyyu3 lahunti icchati.
[PTS Page 157] [\q 157/] yadūpaghātāya na hoti kassaci
Vāceti khippaṃ na ciraṃ kilissati.

- - - - - - - - - - - -
1. Utatama sukhatāya (sayyā. Utatama pamukakhatāya (kam) utatamapamukhatāya sukhāni
(sīmu)
2. Uparijānu sobanā (syā). Papari ca pana sobhatā [pts] 3. Kammesu - (machasaṃ)
3. Vijāneyyuṃ - (machasaṃ)

[BJT Page 256] [\x 256/]

Taṃ kammaṃ katvā kusalaṃ sukhudrayaṃ1
Chaṅghā manuññā labhate susaṇṭhitā,
Vaṭṭā sujātā anupubbamuggatā
Uddhaggalomā sukhumattacotthaṭā.

Eṇeyyajaṅgho'ti tamāhu puggalaṃ
Sampattiyā khippamidāhu lakkhaṇaṃ,
Gehānulomāni yadābhikaṅkhati
Apabbajaṃ khippamidhādhigacchati.

Sace va pabbajjamupeti tādiso
Nekkhammachandābhirato vicakkhaṇo,
Anucchavikassa yadānulomikaṃ
Taṃ vindati khippamanomavikkamo'ti. 2

Subumacchavilakkhaṇaṃ (12)

10. Yampi bhikkhave tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe
manussabhūto samāno samaṇaṃ vā brāhmaṇaṃ vā upasaṅkamitvā paripucchitā ahosi: kiṃ
bhante kusalaṃ, kiṃ akusalaṃ, kiṃ sāvajjaṃ, kiṃ anavajjaṃ, kiṃ sevitabbaṃ, kiṃ nasevitabbaṃ,
kimme karīyamānaṃ dīgharattaṃ ahitāya dukkhāya assa, kiṃ vā pana me karīyamānaṃ
dīgharattaṃ hitāya sukhāya assā?Ti. So tassa kammassa katattā upacitattā ussannattā
vipulattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. So tattha aññe deve
dasahi ṭhānehi adhigaṇhāti, dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena
yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi
rasehi dibbehi phoṭṭhabbehi. So tato cuto itthattaṃ āgato samāno idaṃ
mahāpurisalakkhaṇaṃ paṭilabhati, sukhumacchavī hoti, sukhumattā chaviyā rajojallaṃ kāye
na upalippati. [PTS Page 158] [\q 158/] so tena lakkhaṇena samannāgato, sace agāraṃ
ajjhāvasati, rājā hoti cakkavattī dhammiko dhammarājā cāturanto vijitāvī
janapadatthāvariyappatto sattaratanasamannāgato. Tassimāni satta ratanāni bhavanti.
Seyyathīdaṃ: cakkaratanaṃ hatthiratanaṃ assaratanaṃ maṇiratanaṃ itthiratanaṃ
gahapatiratanaṃ parināyakaratanameva sattamaṃ.
Parosahassaṃ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā. So imaṃ
paṭhaviṃ sāgarapariyantaṃ akhīlamanimittamakaṇṭakaṃ iddhaṃ phītaṃ khemaṃ sivaṃ
nirabbudaṃ adaṇḍena asatthena dhammena samena abhivijiya ajjhāvasati. Rājā samāno kiṃ
labhati? Mahāpañño hoti, nāssa hoti koci paññāya sadiso vā, seṭṭho vā kāmabhoginaṃ. Rājā
samāno idaṃ labhati. Sace kho pana agārasmā anagāriyaṃ pabbajati, arahaṃ hoti
sammāsambuddho loke vivattacchado. Buddho samāno kiṃ labhati? Mahāpañño hoti,
puthupañño hāsapañño javanapañño tikkhapañño nibbedhikapañño. Nāssa hoti koci
paññāya sadiso vā, seṭṭho vā sabbasattānaṃ. Buddho samāno idaṃ labhati. Etamatthaṃ
bhagavā āvoca. Tatthetaṃ vuccati:

Pure puratthā purimāsu jātisu
Aññātukāmo paripucchitā ahu,
Sussūsitā pabbajitaṃ upāsitā
Atthantaro atthakathaṃ nisāmayi.

- - - - - - - - - - -
1. Sukhinadriyaṃ - (kam) 2. Khippamanomanikkamo - (syā. [Pts]

[BJT Page 258] [\x 258/]

Paññāpaṭilābhagatena1 kammunā
Manussabhūto sukhumacchavī ahu,
Byākaṃsu uppādanimittakovidā
Sukhumāni atthāni avecca dakkhati.

Sace na pabbajjamupeti tādiso
Vatteti cakkaṃ paṭhaviṃ passāti.
Atthānusatthīsu pariggahesu ca
Na tena seyyo sadiso va vijjati.

[PTS Page 159] [\q 159/] sace ca pabbajjamupeti tādiso
Nekkhammachandābhirato vicakkhaṇe,
Paññāvisiṭṭhaṃ labhate anuttaraṃ
Pappoti bodhiṃ varabhurimedhaso'ti.

Suvaṇṇavaṇṇatālakkhaṇaṃ (13)

11. Yampi bhikkhave tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe
manussabhūto samāno akkodhano ahosi anupāyāsabahulo, bahumpi vutto samāno
nābhisajji, na kuppi, na byāpajji, nappatitthayi, na kopañca dosañca appaccayañca pātvākāsi.
Dātā ca ahosi sukhumānaṃ mudukānaṃ attharaṇānaṃ pāpuraṇānaṃ2 khomasukhumānaṃ
kappāsikasukhumānaṃ koseyyasukhumānaṃ kambalasukhumānaṃ. So tassa kammassa
katattā upacitattā ussannattā vipulattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ
upapajjati. So tattha aññe deve dasahi ṭhānehi adhigaṇhāti, dibbena āyunā dibbena
vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi
saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi. So tato cuto itthattaṃ āgato
samāno idaṃ mahāpurisalakkhaṇaṃ paṭilabhati, suvaṇṇavaṇṇo hoti kañcanasannibhattaco.
So tena lakkhaṇe samannāgato sace agāraṃ ajjhāvasati, rājā hoti cakkavattī dhammiko
dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Tassimāni
satta ratanāni bhavanti. Seyyathīdaṃ: cakkaratanaṃ hatthiratanaṃ assaratanaṃ maṇiratanaṃ
itthiratanaṃ gahapatiratanaṃ parināyakaratanameva sattamaṃ. Parosahassaṃ kho panassa
puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā. So imaṃ paṭhaviṃ sāgarapariyantaṃ
akhīlamanimittamakaṇṭakaṃ iddhaṃ phītaṃ khemaṃ sivaṃ nirabbudaṃ adaṇḍena asatthena
dhammena samena abhivijiya ajjhāvasati. Rājā samāno kiṃ labhati? Lābhī hoti sukhumānaṃ
mudukānaṃ attharaṇānaṃ pāpuraṇānaṃ khomasukhumānaṃ kappāsikasukhumānaṃ
koseyyasukhumānaṃ kambalasukhumānaṃ. Rājā samāno idaṃ labhati. Sace kho pana
agārasmā anagāriyaṃ pabbajati, arahaṃ hoti sammāsambuddho loke vivattacchado. Buddho
samāno kiṃ labhati? Lābhī hoti sukhumānaṃ mudukānaṃ attharaṇānaṃ pāpuraṇānaṃ
khomasukhumānaṃ kappāsikasukhumānaṃ koseyyasukhumānaṃ kambalasukhumānaṃ.
Buddho samāno idaṃ labhati. Etamatthaṃ bhagavā āvoca. Tatthetaṃ vuccati:


1. Akkodhañca adhiṭṭhahī adāsi3
Dānañca vatthāni sukhumāni succhavini.
[PTS Page 160] [\q 160/] purimatarabhave ṭhito'bhivissaji4 mahimiva suro abhivassaṃ,
- - - - - - - - -
1. Paññapaṭilābhakatena - [pts] 2. Pāravuṇānaṃ - (machasaṃ) 3. Adāsī ca - [pts] 4.
Abhivisasaji (machasaṃ)

[BJT Page 260] [\x 260/]

2. Taṃ katvāna ito cuto divaṃ
Uppajja1 sukataphalavipākamanubhutvā,
Kaṇakatanusannibho idhābhibhavati
Suravarataroriva indo.

3. Gehamāvasati naro apabbajja
Micchāmahatimahiṃ anusāsatī
Pasayha sa hī ca sattaratanaṃ
Paṭilabhati vimala2 sukhumacchaviṃ suciñca.

4. Lābhī acchādanavatthamokkhapāpuraṇānaṃ3
Bhavati sadi anagāriyataṃ upeti.
Sa hi4 purimakataphalaṃ anubhavati
Na bhavati katassa panāso'ti.

Kosohitavatthaguyhatālakkhaṇaṃ (14)

12. Yampi bhikkhave tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ
pubbemanussabhūto samāno cirappanaṭṭhe sucirappavāsino ñātī mitte suhajje sakhino
samānetā ahosi, mātarampi puttena samānetā ahosi, puttampi mātarā samānetā ahosi,
pitarampī [PTS Page 161] [\q 161/] puttena samānetā ahosi, puttampi pitarā samānetā
ahosi, bhātarampi bhātarā samānetā ahosi, bhātarampi bhaginiyā samānetā ahosi,
bhaginimpi bhātarā samānetā ahosi, samaṅgīkatvā ca abbhanumoditā ahosi, so tassa
kammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā parammaraṇā sugatiṃ
saggaṃ lokaṃ upapajjati. So tattha aññe deve dasahi ṭhānehi adhigaṇhāti, dibbena āyunā
dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi
dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi. So tato cuto
itthattaṃ āgato samāno idaṃ mahāpurisalakkhaṇaṃ paṭilabhati, kosohitavatthaguyho hoti.
So tena lakkhaṇena samannāgato sace agāraṃ ajjhāvasati, rājā hoti cakkavattī dhammiko
dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Tassimāni
satta ratanāni bhavanti. Seyyathīdaṃ: cakkaratanaṃ hatthiratanaṃ assaratanaṃ maṇiratanaṃ
itthiratanaṃ gahapatiratanaṃ parināyakaratanameva sattamaṃ. Parosahassaṃ kho panassa
puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā. So imaṃ paṭhaviṃ sāgarapariyantaṃ
akhīlamanimittamakaṇṭakaṃ iddhaṃ phītaṃ khemaṃ sivaṃ nirabbudaṃ adaṇḍena asatthena
dhammena samena abhivijiya ajjhāvasati. Rājā samāno kiṃ labhati? Pahūtaputto hoti,
parosahassaṃ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā. Rājā
samāno idaṃ labhati. Sace kho pana agārasmā anagāriyaṃ pabbajati, arahaṃ hoti
sammāsambuddho loke vivattacchado. Buddho samāno kiṃ labhati? Pahūtaputto hoti
anekasahassaṃ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā. Buddho
samāno idaṃ labhati. Etamatthaṃ bhagavā āvoca. Tatthetaṃ vuccati:

Pure puratthā purimāsu jātisu
Cirappanaṭṭhe sucirappavāsino,
Ñātī suhajje sakhino samānayī
Samaṅgikatvā5 anumoditā ahu
- - - - - - - - - - -
1. Uppajji - (machasaṃ) 2. Vipula - (syāma) vipulaṃ - [pts 3.] Pāvuraṇānaṃ - (machasaṃ) 4.
Sāhito - (machasaṃ) 5. Samaggiṃ katvā - (syā [pts]

[BJT Page 262] [\x 262/]

So tena1 kammena divaṃ apakkami2
Sukhañca khiḍḍā ratiyo ca aṇvabhī.
Tato cavitvā punarāgato idha
Kosohitaṃ vindati vatthachādiyaṃ.

[PTS Page 162] [\q 162/] pahūtaputto bhavatī tathāvidho
Parosahassaṃ ca bhavanti atrajā.
Sūrā ca vīrā ca3 amittatāpanā
Gihissa pītiṃ jananā piyaṃvadā.

Bahutarā pabbajitassa irīyato
Bhavanti puttā vacanānusārino.
Gihissa vā pabbajitassa vā puna
Taṃ lakkhaṇaṃ bhavati5 tadatthajotakanti.

Paṭhamabhāṇavāro niṭṭhito.

Parimaṇḍala - anonama - ja'ṇṇuparimasanalakkhaṇāni (15, 16)

13. Yampī bhikkhave tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe
manussabhūto samāno mahājanasaṅgahaṃ samekkhamāno samaṃ jānāti, sāmaṃ jānāti,
purisaṃ jānāti, purisavisesaṃ jānāti ayamidamarahati ayamidamarahatī'ti. Tattha tattha
purisavisesakaro pure ahosi, so tassa kammassa katattā upacitattā ussannattā vipulattā
kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. So tattha aññe deve dasahi
ṭhānehi adhigaṇhāti, dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena
dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi
dibbehi phoṭṭhabbehi. So tato cuto itthattaṃ āgato samāno imāni dve mahāpurisalakkhaṇāni
paṭilabhati, nigrodhaparimaṇḍalo ca hoti ṭhitako'va anonamanto ubhohī pāṇītalehi
jaṇṇukāni parimasati parimajjati, so tehi lakkhaṇehi samannāgato sace agāraṃ ajjhāvasati,
rājā hoti cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto
sattaratanasamannāgato. Tassimāni satta ratanāni bhavanti. Seyyathīdaṃ: cakkaratanaṃ
hatthiratanaṃ assaratanaṃ maṇiratanaṃ itthiratanaṃ gahapatiratanaṃ parināyakaratanameva
sattamaṃ. Parosahassaṃ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā.
So imaṃ paṭhaviṃ sāgarapariyantaṃ akhīlamanimittamakaṇṭakaṃ iddhaṃ phītaṃ khemaṃ
sivaṃ nirabbudaṃ adaṇḍena asatthena dhammena samena abhivijiya ajjhāvasati. Rājā
samāno kiṃ [PTS Page 163] [\q 163/] labhati? Aḍḍho hoti mahaddhano mahābhogo
pahūtajātarūparajato pahūtavittupakaraṇo pahūtadhanadhañño paripuṇṇakosakoṭṭhāgāro.
Rājā samāno idaṃ labhati. Sace kho pana agārasmā anagāriyaṃ pabbajati, arahaṃ hoti
sammāsambuddho loke vivattacchado. Buddho samāno kiṃ labhati? Aḍḍho hoti
mahaddhano mahābhogo. Tassimāni dhanāni honti, seyyathīdaṃ saddhādhanaṃ sīladhanaṃ
hirīdhanaṃ ottappadhanaṃ sutadhanaṃ cāgadhanaṃ paññādhanaṃ, buddho samāno idaṃ
labhati. Etamatthaṃ bhagavā āvoca. Tatthetaṃ vuccati:

- - - - - - - - - -
1. Sa tena - (kam) 2. Samakkami - (machasaṃ) 3. Viraṅgarūpā - (kam) 4. Jāyati - (machasaṃ)
5. Mahāṇasaṅgāhataṃ samapekkhamāno (kam)

[BJT Page 264] [\x 264/]

Tuliya paṭiviciya1 cinnayitvā
Mahajanasaṅgahanaṃ2 samekkhamāno,
Ayamidamarahatīti tattha tattha
Purisavisesakaro pure ahosi.

3Sa hi ca pana ṭhito anonamanto
Phusati karehi ubhohi jaṇṇukāni,
Mahiruhaparimaṇḍalo ahosi
Sucaritakammavipākasesakena.

Bahuvividha nimitta lakkhaṇaññū
Abhinipuṇā manujā viyākariṃsu,
Bahuvividhāni gihīnamarahāni
Paṭilabhati daharo susū kumāro,

[PTS Page 164] [\q 164/] idha mahīpati'ssa kāmabhogī
Gihipaṭirūpakā bahū bhavanti,
Yadi ca jahati sabbakāmabhogaṃ
Labhati anuttaramuttamaṃ dhanagganti.

Sīhapubbaddhakāyādīni tīṇi lakkhaṇāni (17 - 19)

14. Yampī bhikkhave tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe
manussabhūto samāno bahuno janassa atthakāmo ahosi hitakāmo phāsukāmo
yogakkhemakāmo 'kinti me saddhāya vaḍḍheyyuṃ, sīlena vaḍḍheyyuṃ, sutena
vaḍḍheyyuṃ, 4 cāgena caḍḍheyyuṃ, dhammena vaḍḍheyyuṃ, paññāya vaḍḍheyyuṃ
dhanadhaññena caḍḍheyyuṃ, khettavatthunā vaḍḍheyyuṃ, dvipadacatuppadehi
vaḍḍheyyuṃ, puttadārehi vaḍḍheyyuṃ, dāsakammakaraporisehi vaḍḍheyyuṃ, ñātīhi
vaḍḍheyyuṃ, mittehi vaḍḍheyyuṃ, bandhavehi vaḍḍheyyunti.

- - - - - - - - - - - - - -
1. Paṭivicaya - (machasaṃ) 2. Mahājanaṃ saṅgāhataṃ - (kam) 3. Mahiṃca - (machasaṃ) ghamā
ca pana (syā) 4. Sutena vaḍḍheyyuṃ(syā)

[BJT Page 266] [\x 266/]

So tassa kammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā parammaraṇā
sugatiṃ saggaṃ lokaṃ upapajjati. So tattha aññe deve dasahi ṭhānehi adhigaṇhāti, dibbena
āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi
rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi. So tato cuto
itthattaṃ āgato samāno imāni tīṇi mahāpurisalakkhaṇāni paṭilabhati, sīhapubbaddhakāyo
ca hoti citantaraṃso ca samavattakkhandho ca. So tehi lakkhaṇehi samannāgato sace agāraṃ
ajjhāvasati, rājā hoti cakkavattī dhammiko dhammarājā cāturanto vijitāvī
janapadatthāvariyappatto sattaratanasamannāgato. Tassimāni satta ratanāni bhavanti
seyyathīdaṃ: cakkaratanaṃ hatthiratanaṃ assaratanaṃ maṇiratanaṃ itthiratanaṃ
gahapatiratanaṃ parināyakaratanameva sattamaṃ. Parosahassaṃ kho panassa puttā bhavanti
sūrā vīraṅgarūpā parasenappamaddanā. So imaṃ paṭhaviṃ sāgarapariyantaṃ
akhīlamanimittamakaṇṭakaṃ iddhaṃ phītaṃ khemaṃ sivaṃ nirabbudaṃ adaṇḍena asatthena
dhammena samena abhivijiya ajjhāvasati. Rājā samāno kiṃ labhati? [PTS Page 165] [\q 165/]
aparihānadhammo hoti, na parihāyati dhanadhaññena khettavatthunā
dīpadacatuppadehi puttadārehi dāsakammakaraporisehi ñātīhi mittehi bandhavehi. Na
parihāyati sabbasampattiyā. Rājā samāno idaṃ labhati. Sace kho pana agārasmā anagāriyaṃ
pabbajati, arahaṃ hoti sammāsambuddho loke vivattacchado. Buddho samāno kiṃ labhati?
Aparihānadhammo hoti, na parihāyati saddhāya sīlena sutena cāgena paññāye na parihāyati
sabbasampattiyā. Buddho samāno idaṃ labhati.
Etamatthaṃ bhagavā avoca. Tatthetaṃ vuccati:

Saddhāya sīlena sutena buddhiyā
Cāgena dhammena bahūhi sādhuhi
Dhanena dhaññena ca khettavatthunā
Puttehi dārehi catuppadehi ca.

Ñātīhi mittemi ca bandhavehi ca
Balena vaṇṇena sukhena cūbhayaṃ,
Kathaṃ na hāyyeṃ pare'ti icchati
Idaṃ samiddhaṃ ca2 panābhikaṅkhati.

Sa sīhapubbaddhasusaṇṭhito ahu
Samavattakkhandho ca citantaraṃso
Pubbe suciṇṇena katena kammunā
Aha niyaṃ pubbanimittamassataṃ.

Gihī pi dhaññena dhanena vaḍḍhati
Puttehi dārehi catuppadehi ca,
Akiñcano pabbajito anuttaraṃ
Pappoti sambodhimahānadhammatanti. 1

- - - - - - - - - - - -
1. Atthassa midadhi ca - (machasaṃ) addhaṃ samidhaṃ ca (syā)
2. Pappeṃti boyiṃ asahāna dhammatanti (machasaṃ)

[BJT Page 268] [\x 268/]

Rasaggasaggitālakkhaṇaṃ (20)

15. [PTS Page 166] [\q 166/] yampi bhikkhave tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ
purimaṃ niketaṃ pubbe manussabhūto samāno sattānaṃ aviheṭhakajātiko ahosi pāṇinā vā
leḍḍunā vā daṇḍena vā satthena vā, so tassa kammassa katattā upacitattā ussannattā
vipulattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. So tattha aññe deve
dasahi ṭhānehi adhigaṇhāti, dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena
yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi
rasehi dibbehi phoṭṭhabbehi. So tato cuto itthattaṃ āgato samāno imaṃ
mahāpurisalakkhaṇaṃ paṭilabhati, rasaggasaggī hoti, uddhaggāssa rasaharaṇīyo gīvāya
jātā honti samāvāhiniyo. 1 So tena lakkhaṇena samannāgato sace agāraṃ ajjhāvasati, rājā hoti
cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto
sattaratanasamannāgato. Tassimāni satta ratanāni bhavanti. Seyyathīdaṃ: cakkaratanaṃ
hatthiratanaṃ assaratanaṃ maṇiratanaṃ itthiratanaṃ gahapatiratanaṃ parināyakaratanameva
sattamaṃ. Parosahassaṃ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā.
So imaṃ paṭhaviṃ sāgarapariyantaṃ akhīlamanimittamakaṇṭakaṃ iddhaṃ phītaṃ khemaṃ
sivaṃ nirabbudaṃ adaṇḍena asatthena dhammena samena abhivijiya ajjhāvasati. Rājā
samāno kiṃ labhati? Appābādho hoti appātaṅko samavepākiniyā gahaniyā samannāgato
nātisītāya nāccuṇhāya. Rājā samāno idaṃ labhati. Sace kho pana agārasmā anagāriyaṃ
pabbajati, arahaṃ hoti sammāsambuddho loke vivattacchado. Buddho samāno kiṃ labhati?
Appābādho hoti appātaṅko samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya
majjhimāya padhānakkhamāya. Buddho samāno idaṃ labhati.
Etamatthaṃ bhagavā āvoca. Tatthetaṃ vuccati:
Na pāṇidaṇḍehi panātha leḍḍunā
Satthena vā maraṇavadhena vā puna,
Ubbādhanāya paritajjanāya vā
Na heṭhayī janatamaheṭhako ahu.

Teneva so sugatisu pecca modati
Sukhapphalaṃ kariya sukhāni vindati,
[PTS Page 167] [\q 167/] samojasā2 rasaharaṇī susaṇaṭhitā
Idhāgato labhati rasaggasaggitaṃ.

Tenāhu naṃ atinipuṇā vicakkhaṇā
Ayaṃ naro sukhabahulo bhavissati
Gihissa vā pabbajitassa vā puna3
Taṃ lakkhaṇaṃ bhavati tadatthajotakanti.

- - - - - - - - - - -
1. Samābhivāhitva yo (machasaṃ) 2. Sampajjasā [pts] pā muñjasā (syā) sāmañcasā (kam) 3.
Pana (syaṃ)

[BJT Page 270] [\x 270/]

Abhinīlanetta - gopakhumalakkhaṇāni (21, 22)

16. Yampī bhikkhave tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe
manussabhūto samāno na ca visaṭaṃ na ca visācī1 na ca pana viceyya pekkhitā, ujū. Tathā
pasaṭamujumano piyacakkhunā bahujanaṃ udikkhitā ahosi. So tassa kammassa katattā
upacitattā ussannattā vipulattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ
upapajjati. So tattha aññe deve dasahi ṭhānehi adhigaṇhāti, dibbena āyunā dibbena
vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi
saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi. So tato cuto itthattaṃ āgato
samāno imāni dve mahāpurisalakkhaṇāni paṭilabhati, abhinīlanetto ca hoti gopakhumo ca.
So tehi lakkhaṇehi samannāgato sace agāraṃ ajjhāvasati, rājā hoti cakkavattī dhammiko
dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Tassimāni
satta ratanāni bhavanti. Seyyathīdaṃ: cakkaratanaṃ hatthiratanaṃ assaratanaṃ maṇiratanaṃ
itthiratanaṃ gahapatiratanaṃ parināyakaratanameva sattamaṃ. Parosahassaṃ kho panassa
puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā. So imaṃ paṭhaviṃ sāgarapariyantaṃ
akhīlamanimittamakaṇṭakaṃ iddhaṃ phītaṃ khemaṃ sivaṃ nirabbudaṃ adaṇḍena asatthena
dhammena samena abhivijiya ajjhāvasati. Rājā samāno kiṃ labhati? Piyadassano hoti, bahuno
janassa piyo hoti manāpo brāhmaṇagahapatikānaṃ negamajānapadānaṃ [PTS Page 168] [\q
168/] gaṇakānaṃ mahāmattānaṃ anīkaṭṭhānaṃ dovārikānaṃ amaccānaṃ pārisajjānaṃ
rājūnaṃ bhogiyānaṃ kumārānaṃ, rājā samāno idaṃ labhati. Sace kho pana agārasmā
anagāriyaṃ pabbajati, arahaṃ hoti sammāsambuddho loke vivattacchado. Buddho samāno
kiṃ labhati? Piyadassano hoti, bahuno janassa piyo hoti manāpo bhikkhunaṃ bhikkhunīnaṃ
upāsakānaṃ upāsikānaṃ devānaṃ manussānaṃ asurānaṃ nāgānaṃ gandhabbānaṃ. Buddho
samāno idaṃ labhati.

Etamatthaṃ bhagavā āvoca. Tatthetaṃ vuccati:

Na ca visaṭaṃ na ca visācī2
Na ca pana viceyya pekkhitā
Ujuṃ tathā pasaṭamujumano
Piyacakkhunā bahujanaṃ udikkhitā.
Sugatīsu so phalavipākaṃ
Anubhavati tattha modati.
Idha ca pana bhavati gopakhumo
Abhinīlanettanayano sudassano.

Abhiyogino ca nipuṇā
Bahū pana nimittakovidā
Sukhumanayanakusala manujā
Piyadassano'ti abhiniddisanti naṃ.

- - - - - - - - - - - - -
1. Na ca visācitaṃ [pts], na ca visāvī (syā) 2. Na ca visāvitaṃ [pts], na ca visāvi (syā)

[BJT Page 272] [\x 272/]

Piyadassano gihī pi santo ca
Bhavati bahujanapiyāṭhito,
[PTS Page 169] [\q 169/] yadi ca na bhavati gihī samano hoti
Piyo bahūnaṃ sokanāsano'ti.

Uṇhīsasīsalakkhaṇaṃ (23)

17. Yampi bhikkhave tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe
manussabhūto samāno bahujanapubbaṅgame ahosi kusalesu dhammesu bahujanānaṃ
pāmokkho kāyasucarite vacīsucarite manosucarite dānasaṃvibhāge sīlasamādāne
uposathūpavāse matteyyatāya petteyyatāya sāmaññatāya brahmaññatāya kule
jeṭṭhāpacāyitāya aññataraññataresu ca adhikusalesu dhammesu. So tassa kammassa katattā
upacitattā ussannattā vipulattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ
upapajjati. So tattha aññe deve dasahi ṭhānehi adhigaṇhāti, dibbena āyunā dibbena
vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi
saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi. So tato cuto itthattaṃ āgato
samāno imaṃ mahāpurisalakkhaṇaṃ paṭilabhati, uṇhīsasīso hoti. So tena lakkhaṇena
samannāgato sace agāraṃ ajjhāvasati, rājā hoti cakkavattī dhammiko dhammarājā cāturanto
vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Tassimāni satta ratanāni
bhavanti. Seyyathīdaṃ: cakkaratanaṃ hatthiratanaṃ assaratanaṃ maṇiratanaṃ itthiratanaṃ
gahapatiratanaṃ parināyakaratanameva sattamaṃ. Parosahassaṃ kho panassa puttā bhavanti
sūrā vīraṅgarūpā parasenappamaddanā. So imaṃ paṭhaviṃ sāgarapariyantaṃ
akhīlamanimittamakaṇṭakaṃ iddhaṃ phītaṃ khemaṃ sivaṃ nirabbudaṃ adaṇḍena asatthena
dhammena samena abhivijiya ajjhāvasati. Rājā samāno kiṃ labhati? Mahā'ssa jano anvāyiko
hoti, brāhmaṇagahapatikā negamajānapadā gaṇakā mahāmattā anīkaṭṭhā dovārikā amaccā
pārisajjā rājāno bhogiyā kumārā. Rājā samāno idaṃ labhati. Sace kho pana agārasmā
anagāriyaṃ pabbajati, arahaṃ hoti sammāsambuddho loke vivattacchado. Buddho samāno
kiṃ labhati? Mahāssa jano anvāyiko hoti, bhikkhū bhikkhuniyo upāsakā upāsikāyo devā
manussā asurā nāgā gandhabbā. Buddho samāno idaṃ labhati.

Etamatthaṃ bhagavā āvoca. Tatthetaṃ vuccati:

Pubbaṅgamo sucaritesu ahū
Dhammesu dhammacariyāya1 abhirato,
Anavāyiko bahujanassa ahū
Saggesu vedayittha puññaphalaṃ.

[PTS Page 170] [\q 170/] vediyitvā so sucaritassa phalaṃ
Uṇhīsa sīsattamidhajjhagamā
Byākaṃsu byañjana nimittadharā
Pubbaṅgamo bahujanassa2 hessati.

Paṭibhogiyā manujesu idha
Pubbeva tassa abhiharanati tadā
Yadikhattiyo bhavati bhūmipati
Paṭihārakabahujane3 labhati.

- - - - - - - - - - - -
1. Dhammacariyābhirato (machasaṃ) 2. Pubbaṅgamo bahujanaṃ (machasaṃ) 3. Paṭihārakaṃ
bahujano (machasaṃ)

[BJT Page 274] [\x 274/]

Atha ce pi pabbajati so manujo
Dhammesu hoti paguno visāvī.
Tassānusāsaniguṇābhirato
Anvāyiko bahujano bhavatī ti.

Ekekalomatāuṇṇālakkhaṇādīni. (24, 25)

18. Yampī bhikkhave tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe
manussabhūto samāno musāvādaṃ pahāya musāvādā paṭivirato ahosi saccavādī
saccasandho theto paccayiko avisaṃvādako lokassa, so tassa kammassa katattā upacitattā
ussannattā vipulattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. So tattha
aññe deve dasahi ṭhānehi adhigaṇhāti, dibbena āyunā dibbena vaṇṇena dibbena sukhena
dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi
dibbehi rasehi dibbehi phoṭṭhabbehi. So tato cuto itthattaṃ āgato samāno imāni dve
mahāpurisalakkhaṇāni paṭilabhati, ekekalomo ca hoti, uṇṇā ca bhamukantare jātā hoti
odātā mudutūlasannihā. So tehi lakkhaṇehi samannāgato sace agāraṃ ajjhāvasati, rājā hoti
cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto
sattaratanasamannāgato. Tassimāni satta ratanāni bhavanti. Seyyathīdaṃ: cakkaratanaṃ
hatthiratanaṃ assaratanaṃ maṇiratanaṃ itthiratanaṃ gahapatiratanaṃ parināyakaratanameva
sattamaṃ. Parosahassaṃ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā.
So imaṃ paṭhaviṃ sāgarapariyantaṃ akhīlamanimittamakaṇṭakaṃ iddhaṃ phītaṃ khemaṃ
sivaṃ nirabbudaṃ adaṇḍena asatthena dhammena samena abhivijiya ajjhāvasati. Rājā
samāno kiṃ labhati? Mahā'ssa jano upavattati brāhmaṇagahapatikā negamajānapadā [PTS
Page 171] [\q 171/] gaṇakā mahāmattā anīkaṭṭhā dovārikā amaccā pārisajjā rājāno
bhogiyā kumārā. Rājā samāno idaṃ labhati. Sace kho pana agārasmā anagāriyaṃ pabbajati,
arahaṃ hoti sammāsambuddho loke vivattacchado. Buddho samāno kiṃ labhati? Mahā'ssa
jano upavattati bhikkhū bhikkhuniyo upāsakā upāsikāyo devā manussā asurā nāgā
gandhabbā. Buddho samāno idaṃ labhati,

Etamatthaṃ bhagavā āvoca. Tatthetaṃ vuccati:

Saccappaṭiñño purimāsu jātisu
Advejjhavāco alikaṃ avajjayī
Na so visaṃvādayitā pi kassaci
Bhūtena tacchena tathena bhāsayi. 1

Setā susukkā mudutūlasannibhā
Uṇṇāsujātā2 bhamukantare ahū
Na lomakūpesu duve ajāyisuṃ
Ekekalomūpacitaṅgavā ahū.

- - - - - - - - - - - - -
1. Tosayi [pts] 2. Uṇṇasujātā (machasaṃ)
[BJT Page 276] [\x 276/]

Taṃ lakkhaṇaññū bahavo samāgatā
Byākaṃsu uppādanimittakovidā.
Uṇṇā ca lomā ca yathā susaṇṭhitā
Upavattatī īdisakaṃ bahujjano.

Gihimpi santaṃ upavattatī jano
Bahū puratthā pakatena kammunā
Akiñcanaṃ pabbajitaṃ anuttaraṃ
Buddhampī santaṃ upavattatī jano'ti.

Cattāḷīsadanta - aviraladanta - lakkhaṇādīni (26, 27)

19. Yampi bhikkhave tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe
manussabhūto samāno pisuṇaṃ vācaṃ pahāya pisuṇāya vācāya paṭivirato ahosi. Ito sutvā
na amutra akkhātā imesambhedāya, amutra vā sutvā na imesaṃ akkhātā amūsambhedāya.
Iti bhinnānaṃ vā sandhātā [PTS Page 172] [\q 172/] saṃhitānaṃ vā anuppadātā
samaggārāmo samaggarato samagganandi samaggakaraṇiṃ vācaṃ bhāsitā ahosi, so tassa
kammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā parammaraṇā sugatiṃ
saggaṃ lokaṃ upapajjati. So tattha aññe deve dasahi ṭhānehi adhigaṇhāti, dibbena āyunā
dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi
dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi. So tato cuto
itthattaṃ āgato samāno imāni dve mahāpurisalakkhaṇāni paṭilabhati, cattāḷīsadanto ca hoti
aviraḷadanto ca. So tehi lakkhaṇehi samannāgato sace agāraṃ ajjhāvasati, rājā hoti
cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto
sattaratanasamannāgato. Tassimāni satta ratanāni bhavanti. Seyyathīdaṃ: cakkaratanaṃ
hatthiratanaṃ assaratanaṃ maṇiratanaṃ itthiratanaṃ gahapatiratanaṃ parināyakaratanameva
sattamaṃ. Parosahassaṃ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā.
So imaṃ paṭhaviṃ sāgarapariyantaṃ akhīlamanimittamakaṇṭakaṃ iddhaṃ phītaṃ khemaṃ
sivaṃ nirabbudaṃ adaṇḍena asatthena dhammena samena abhivijiya ajjhāvasati. Rājā
samāno kiṃ labhati? Abhejjapariso hoti abhejjā'ssa honti parisā brāhmaṇagahapatikā
negamajānapadā gaṇakā mahāmattā aṇīkaṭṭhā dovārikā amaccā pārisajjā rājāno bhogiyā
kumārā. Rājā samāno idaṃ labhati. Sace kho pana agārasmā anagāriyaṃ pabbajati, arahaṃ
hoti sammāsambuddho loke vivattacchado. Buddho samāno kiṃ labhati? Abhejjapariso hoti
abejjā'ssa honti parisā bhikkhū bhikkhuniyo upāsakā upāsikāyo devā manussā asurā nāgā
gandhabbā. Buddho samāno idaṃ labhati.
Etamatthaṃ bhagavā āvoca. Tatthetaṃ vuccati:

Vebhūtiyaṃ saṃhitabhedakāriṃ1
Bhedappavaḍḍhana vivādakāriṃ
Kalahappavaḍḍhana akiccakāriṃ
Saṃhitānaṃ bhedajananīṃ na bhaṇi.

- - - - - - - - - - - - - -
1. Sahitabhedakāriṃ (machasaṃ)

[BJT Page 278] [\x 278/]

Avivādavaḍḍhanakāriṃ sugiraṃ
Bhinnānaṃ sandhijanniṃ ahaṇi.
[PTS Page 173] [\q 173/] kalahaṃ janassa panudi samaṅgi
Saṃhitehi nandati pamodati ca.

Sugatīsu so phalavipākaṃ
Anubhavati tattha modati.
Dantā idha honti aciraḷā sahitā
Caturo dasassa mukhajā susaṇṭhitā.

Yadi khattiyo bhavati bhūmipati
Avibhediyā'ssa parisā bhavanti
Samano ca hoti virajo vītamalo
Parisā'ssa hoti anugatā acalā'ti.

Pahūtajivhā - brahmassara lakkhaṇāni (28, 29)

20. Yampi bhikkhave purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe manussabhūto
samāno pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato ahosi, yā sā vācā nelā
kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārupiṃ
vācaṃ bhāsitā ahosi, so tassa kammassa katattā upacitattā ussannattā vipulattā kāyassa
bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. So tattha aññe deve dasahi ṭhānehi
adhigaṇhāti, dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena
ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi
phoṭṭhabbehi. So tato cuto itthattaṃ āgato samāno imāni dve mahāpurisalakkhaṇāni
paṭilabhati, pahūta jivho ca hoti brahmassaro ca karavīkabhāṇī. So tehi lakkhaṇehi
samannāgato sace agāraṃ ajjhāvasati, rājā hoti cakkavattī dhammiko dhammarājā cāturanto
vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Tassimāni satta ratanāni
bhavanti. Seyyathīdaṃ: cakkaratanaṃ hatthiratanaṃ assaratanaṃ maṇiratanaṃ itthiratanaṃ
gahapatiratanaṃ parināyakaratanameva sattamaṃ. Parosahassaṃ kho panassa puttā bhavanti
sūrā vīraṅgarūpā parasenappamaddanā. So imaṃ paṭhaviṃ sāgarapariyantaṃ
akhīlamanimittamakaṇṭakaṃ iddhaṃ phītaṃ khemaṃ sivaṃ nirabbudaṃ adaṇḍena asatthena
dhammena samena abhivijiya ajjhāvasati. Tāni dvattiṃsa sace ratanāni rājā samāno kiṃ
labhati? Ādeyyavāco hoti, ādīyanti'ssa vacanaṃ brāhmaṇagahapatikā negamajānapadā
gaṇakā mahāmattā aṇīkaṭṭhā dovārikā amaccā pārisajjā rājāno bhogiyā kumārā. Rājā
samāno idaṃ labhati. Sace kho pana agārasmā anagāriyaṃ pabbajati, arahaṃ hoti
sammāsambuddho loke vivattacchado. Buddho samāno kiṃ labhati? [PTS Page 174] [\q
174/] ādeyyavāco hoti, ādiyanti'ssa vacanaṃ bhikkhū bhakkhuniyo upāsakā upāsikāyo
devā manussā asurā nāgā gandhabbā. Buddho samāno idaṃ labhati.

Etamatthaṃ bhagavā āvoca. Tatthetaṃ vuccati:

Akkosabhaṇḍanavihesakāriṃ
Ubbādhakaṃ1 bahujanamaddanaṃ
Bāḷhaṃ2 giraṃ so na bhaṇi pharusaṃ
Madhuraṃ bhaṇī sūsañhitaṃ sakhilaṃ.

- - - - - - - - - - - - - - - - - - 1. Ubbādhakaraṃ (machasaṃ)
2. Abāḷhaṃ (machasaṃ)

[BJT Page 280] [\x 280/]

Manaso piyā hadayagāminiyo
Vācā so erayati kaṇṇasubā
Vācā suciṇṇaphalamanubhavi.
Saggesu vedaya puññaphalaṃ.

Veditvā so sucaritassa phalaṃ
Brahmassarattamidhajjhagamā.
Jivhā'ssa hoti vipulā puthulā
Ādeyyavākyavacano bhavati.

Gihino'pi ijjhati yathā bhaṇato
Atha ce pabbajati so manujo
[PTS Page 175] [\q 175/] ādiyantī'ssa vacanaṃ janatā
Bahuno bahuṃ subhaṇitaṃ2 bhaṇato'ti.

Sīhahanulakkhaṇaṃ (30)

21. Yampi bikkhave tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe
manussabhūto samāno samphappalāpaṃ pahāya samphappalāpā paṭivirato ahosi, kālavādī
bhūtavādī atthavādī dhammavādī vinayavādī nidhānavatiṃ vācaṃ bhāsitā kālena sāpadesaṃ
pariyannavatiṃ atthasaṃhitaṃ, so tassa kammassa katattā upacitattā ussannattā vipulattā
kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. So tattha aññe deve dasahi
ṭhānehi adhigaṇhāti, dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena
dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi
dibbehi phoṭṭhabbehi. So tato cuto itthattaṃ āgato samāno imaṃ mahāpurisalakkhaṇaṃ
paṭilabhati, sīhahanu hoti. So tena lakkhaṇena samannāgato sace agāraṃ ajjhāvasati, rājā
hoti cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto
sattaratanasamannāgato. Tassimāni satta ratanāni bhavanti. Seyyathīdaṃ: cakkaratanaṃ
hatthiratanaṃ assaratanaṃ maṇiratanaṃ itthiratanaṃ gahapatiratanaṃ parināyakaratanameva
sattamaṃ. Parosahassaṃ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā.
So imaṃ paṭhaviṃ sāgarapariyantaṃ akhīlamaṇimittamakaṇṭakaṃ iddhaṃ phītaṃ khemaṃ
sivaṃ nirabbudaṃ adaṇḍena asatthena dhammena samena abhivijiya ajjhāvasati. Tassimāni
rājā samāno kiṃ labhati? Appadhaṃsiyo hoti kenaci manussabhūtena paccatthikena
paccāmittena. Rājā samāno idaṃ labhati. Sace kho pana agārasmā anagāriyaṃ pabbajati,
arahaṃ hoti sammasambuddho loke vivattacchado. Buddho samāno kiṃ labhati?
Appadhaṃsiyo hoti abbhantarehi vā bāhirehi vā paccattikehi paccāmittehi rāgena vā dosena
vā mohena vā samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā
lokasmiṃ. Buddho samāno idaṃ labhati.

Etamatthaṃ bhagavā avoca. Tatthetaṃ vuccati:

Samphappalāpaṃ na abuddhatantiṃ3
Avikiṇṇavacanabyappato ahosi.
Ahitampi ca apanudi
Hitampi ca bahujanasukhañca abhaṇi.

- - - - - - - - - - - - - - - - -
2. Susahitaṃ (syā) 3. Na samphappalāpaṃ na muddhataṃ (machasaṃ)

[BJT Page 282] [\x 282/]

[PTS Page 176] [\q 176/] taṃ katvā ito cuto divamupapajji
Sukataphalavipākamanubhosi
Caviya punaridhāgato samāno
Dviduggamavaratarahanuttamalattha.

Rājā hoti suduppadhaṃsiyo
Manujindo manujādhipatī mahānubhāvo,
Tidivapuravarasamo bhavati
Suravarataroriva indo.

Gandhabbāsurayakkharakkhasehi
Surehi na hi bhavati suppadhaṃsiyo,
Tathatto yadi bhavati tathāvidho
Idha disā ca paṭidisā ca vidisācāti.

Samadanta - susukkadāṭhā - lakkhaṇāti ( 31, 32)

22. Yampi bhikkhave tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe
munassabhūto samāno micchāājīvaṃ pahāya sammāājīvena jivikaṃ kappesi. Tulākūṭa -
kaṃsakūṭa - mānakūṭa - ukkoṭana - vañcana - nikati - - sāciyoga - chedana - vadhabandhana
viparāmosa - ālopa - sahasākārā paṭivirato ahosi, so tassa kammassa [PTS Page 177] [\q
177/] katattā upacitattā ussannattā vipulattā kāyassa bhedā parammaraṇā sugatiṃ
saggaṃ lokaṃ upapajjati. So tattha aññe deve dasahi ṭhānehi adhigaṇhāti, dibbena āyunā
dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi
dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi. So tato cuto
itthattaṃ āgato samāno imāni dve mahāpurisalakkhaṇāni paṭilabhati, samadanto ca hoti
susukkadāṭho ca.
[BJT Page 284] [\x 284/]
So tehi lakkhaṇehi samannāgato sace agāraṃ ajjhāvasati, rājā hoti cakkavattī dhammiko
dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Tassimāni
satta ratanāni bhavanti. Seyyathīdaṃ: cakkaratanaṃ hatthiratanaṃ assaratanaṃ maṇiratanaṃ
itthiratanaṃ gahapatiratanaṃ parināyakaratanameva sattamaṃ. Parosahassaṃ kho panassa
puttā bhavanti, sūrā vīraṅgarūpā parasenappamaddanā. So imaṃ paṭhaviṃ sāgarapariyantaṃ
akhīlamanimittamakaṇṭakaṃ iddhaṃ phītaṃ khemaṃ sivaṃ nirabbudaṃ adaṇḍena asatthena
dhammena samena ahivijiya ajjhāvasati. Rājā samāno kiṃ labhati? Suviparivāro hoti, sucī'ssa
honti parivārā brāhmaṇagahapatikā negama jānapadā gaṇakā mahāmattā anīkaṭṭhā
dovārikā amaccā pārisajjā rājāno bhogiyā kumārā. Rājā samāno idaṃ labhati. Sace kho pana
agārasmā anagāriyaṃ pabbajati arahaṃ hoti sammāsambuddho loke vivattacchado. Buddho
samāno kiṃ labhati? Suciparivāro hoti, suci'ssa honti parivārā bhikkhū bhikkhuniyo upāsakā
upāsikāyo devā manussā asurā nāgā gandhabbā. Buddho samāno idaṃ labhati.

Etamatthaṃ bhagavā avoca. Tatthetaṃ vuccati:

Micchājīvañca avassaji samena vuttiṃ
Suvinā so janayittha dhammikena
[PTS Page 178] [\q 178/] ahitampi ca apānudi1
Hitampi ca bahujanasukhañca ācari.2
Sagge vedayati naro sukhaphalāni
Karitvā nipuṇehi vudūhi
Sabbhī vaṇṇitāni tidivapuravarasamo
Abhiramati ratikhiḍḍāsamaṅgī.

Laddhā3 mānusakaṃ bhavaṃ tato
Cavitvā4 sukataphalavipākaṃ
Sesakena paṭilabhati lapanajaṃ
Samamapi suci susukkaṃ.5
- - - - - - - - - - - - - - - - -
1. Apanudī (machasaṃ) 2. Acari (machasaṃ) 3. Laddhāna (machasaṃ) 4. Cavitvāna
(machasaṃ) 5. Laddhāna manussakaṃ bhavaṃ tato caviya puna sukata, phalavipāka, ye
sakena paṭilabhati lapanajaṃ samamapi suci ca suvisuddha susukkaṃ (syā)

[BJT Page 286] [\x 286/]

Taṃ veyyañjanikā samāgatā
Bahavo byākaṃsu nipuṇasammatā manujā
Sucijanaparivāragaṇo bhavati
Dijasamasukkasucisobhanadanto.

Rañño hoti bahujano
Suciparivāro mahatiṃ mahiṃ anusāsako,
[PTS Page 179] [\q 179/] pasayha na ca janapadatudanaṃ
Hitampi ca bahujanasukhañca caranti.

Atha ce pabbajati bhavati vipāpo
Samaṇo samitarajo vivattachaddo,
Vigatadarathakilamatho
Imampi ca parampi ca1 passati lokaṃ.

Tassovādakarā bahū gihī ca pabbajitā ca
Asucigarahitaṃ2 dhunanti pāpaṃ,
Sa hi sucihi parivuto bhavati
Malakhīlakalikilese panudetī ti. 3

Lakkhaṇasuttaṃ niṭṭhitaṃ sattamaṃ.

- - - - - - - - - - - - - - - -
1. Imamaji ca paramaphi ca [pts], paramapi paramapi ca (syā) 2. Apuciṃ garahitaṃ
(machasaṃ) 3. Tassovādakā bahugihī ca. Pabbajito ca asucīvigarahita - panudi pāsasasa hi
sucihi parivuto, bhavati malakhilaka kilase panudeti (syā)

[BJT Page 288] [\x 288/]

8.
[PTS Page 180] [\q 180/]
Sīgālasuttaṃ.

1. Evaṃ me sutaṃ:

Ekaṃ samayaṃ bhagavā rājagahe viharati veṭavane kalandakanivāpe. Tena kho pana
samayena sigālako1 gahapatiputto kālasseva vuṭṭhāya rājagahā nikkhamitvā allavattho
allakeso pañjaliko puthuddisā2 namassati, purattimaṃ disaṃ dakkhiṇaṃ disaṃ pacchimaṃ
disaṃ uttaraṃ disaṃ heṭṭhimaṃ disaṃ uparimaṃ disaṃ.

2. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ piṇḍāya
pāvisi. Addasā kho bhagavā sigālakaṃ gahapatiputtaṃ kālasseva vuṭṭhāya rājagahā
nikkhamitvā allavattaṃ allakesaṃ pañjalikaṃ puthudadisā namassantaṃ, puratthimaṃ disaṃ
dakkhiṇaṃ disaṃ pacchimaṃ disaṃ uttaraṃ disaṃ heṭṭhimaṃ disaṃ uparimaṃ disaṃ. Disvāna
sigālakaṃ gahapatiputtaṃ etadavoca: kinnu kho tvaṃ gahapatiputta kālasseva uṭṭhāya
rājagahā nikkhamitvā allavattho allakeso pañjaliko puthuddisā [PTS Page 181] [\q 181/]
namassasi, puratthimaṃ disaṃ dakkhiṇaṃ disaṃ pacchimaṃ disaṃ uttaraṃ disaṃ heṭṭhimaṃ
disaṃ uparimaṃ disanti?".

"Pitā maṃ bhante kālaṃ karonto evaṃ avaca: 'disā tāta namasseyyāsī'ti. So kho ahaṃ bhante
pituvacanaṃ sakkaronto garukaronto mānento pūjento kālasseva vuṭṭhāya rājagahā
nikkhamitvā allavattho allakeso pañjaliko puthuddisā namassāmi, puratthimaṃ disaṃ
dakkhiṇaṃ disaṃ pacchimaṃ disaṃ uttaraṃ disaṃ heṭṭhimaṃ disaṃ uparimaṃ disanti".

"Na kho gahapatiputta ariyassa vinaye evaṃ chaddisā namassitabbā"ti.
"Yathākathaṃ pana bhante ariyassa vinaye chaddisā namassitabbā? Sādhu me bhante
bhagavā tathā dhammaṃ desetu yathā ariyassa vinaye chaddisā namassitabbā"ti.

- - - - - - - - - - - - -
Lakkhaṇasuttaṃko(machasaṃ) 2. Puthudisā(machasaṃ)

[BJT Page 290] [\x 290/]

Chaddisā

3. Tena hi gahapatiputta suṇāhi, sādhukaṃ manasi karohi, bhāsissāmī'ti.

'Evaṃ bhante'ti kho sigālo gahapatiputto bhagavato paccassosi.

Bhagavā etadavoca:

"Yato kho gahapatiputta ariyasāvakassa cattāro kammakilesā pahīṇā honti, catūhi ṭhānehi
pāpakammaṃ na karoti, cha ca bhogānaṃ apāyamukhāni na sevati, so evaṃ
cuddasapāpakāpagato, chaddisāpaṭicchādī,1 ubhayalokavijayāya paṭipanno hoti, tassa ayaṃ
ceva loko āraddho hoti paro ca loko. So kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ
upapajjati.

Kammakilesā

4. Katamassa cattāro kammakilesā pahīṇā honti? Pāṇātipāto kho gahapatiputta
kammakileso, adinnādānaṃ kammakileso, kāmesu micchācāro kammakiloso, musāvādo
kammakileso. Imassa cattāro kammakilesā pahīṇā hontī"ti. Idamavoca bhagavā. Idaṃ
vatvā2 sugato, athāparaṃ etadavoca satthā:

[PTS Page 182] [\q 182/] pāṇātipātaṃ adinnādānaṃ musāvādo ca vuccati
Paradāragamanañceva nappasaṃsanti paṇḍitā'ti.
Agatigamanāni

5. Katamehi catūhi ṭhānehi pāpakammaṃ karoti? Chandāgatiṃ gacchanto pāpakammaṃ
karoti, dosāgatiṃ gacchanto pāpakammaṃ karoti, mohāgataṃ gacchanto pāpakammaṃ karoti,
bhayāgatiṃ gacchanto pāpakammaṃ karoti. Yato kho gahapatiputta ariyasāvako neva
chandāgatiṃ gacchati, na dosāgatiṃ gacchati, na mohāgatiṃ gacchati, na bhayāgatiṃ gacchati,
imehi catūhi ṭhānehi pāpakammaṃ na karotī'ti. Idamavoca bhagavā idaṃ vatvā sugato
athāparaṃ etadavoca satthā:

Chandā dosā bhayā mohā yo dhammaṃ ativattati,
Nihīyati tassa yaso3 kāḷapakkhe'va candimā.

- - - - - - - - - - - - - -
1. Chaddisā paṭicchādi hoti (syā) 2. Vatvāna (machasaṃ) 3. Yaso tassa (machasaṃ)

[BJT Page 292] [\x 292/]

Chandā dosā bhayā mohā yo dhammaṃ nātivattati,
Āpūrati tassa yaso1 sukkapakkhe'va2 candimā'ti.

Cha apāyamukhāni

6. Katamāni cha bhogānaṃ apāyamukhāni na sevati? Surāmerayamajjapamādaṭṭhānānuyogo
kho gahapatiputta bhogānaṃ apāyamukhaṃ. Vikālavisikhācariyānuyogo bhogānaṃ
apāyamukhaṃ. Samajjābhicaraṇaṃ bhogānaṃ apāyamukhaṃ. Jūtappamādaṭṭhānānuyogo
bhogānaṃ apāyamukhaṃ. Pāpamittānuyogo bhogānaṃ apāyamukhaṃ. Ālassānuyogo
bhogānaṃ apāyamukhaṃ.

Majjapanādīnavā

Cha kho'me gahapatiputta ādīnavā surāmerayamajjapamādaṭṭhānānuyoge: sandiṭṭhikā
dhanajānī, kalahappavaḍḍhanī, rogānaṃ āyatanaṃ, akittisañjananī, [PTS Page 183] [\q
183/] kopīnanidaṃsanī paññāyadubbalīkaraṇītveva chaṭṭhaṃ padaṃ bhavati. Ime kho
gahapatiputta cha ādīnavā surāmerayamajjapamādaṭṭhānānuyoge.

Vikālacariyādīnāvā

Cha kho'me gahapatiputta ādīnavā vikālavisikhācariyānuyoge: attā'pi'ssa agutto arakkhito
hoti puttadāro'pi'ssa agutto arakkhito hoti, sāpateyyampi'ssa aguttaṃ arakkhitaṃ hoti,
saṅkiyo ca hoti pāpakesu ṭhānesu, abhūtavacanaṃ ca tasmiṃ rūhati, bahūnañca
dukkhadhammānaṃ purakkhato hoti. Ime kho gahapatiputta cha ādīnavā
vikālavisikhācariyānuyoge.

Samajjābhivaraṇādīnavā

Cha kho'me gahapatiputta ādīnavā samajjābhicaraṇe: kva3 naccaṃ, kva gītaṃ, kva vāditaṃ,
kva akkhānaṃ, kva pāṇissaraṃ, kva kumbhathūṇanti? Ime kho gahapatiputta cha ādīnavā
samajjābhivaraṇe.

- - - - - - - - - - - - - -
1. Yaso tassa (machasaṃ) 2. Juṇhapakkeva (kam) 3. Kuvaṃ [pts]

[BJT Page 294] [\x 294/]

Jūtappamādādīnavā

Cha kho'me gahapatiputta ādīnavā jūtappamādaṭṭhānānuyoge: jayaṃ veraṃ pasavati, jito
vittamanusocati, sandiṭṭhikā dhanajāni, sabhāgatassa1 vacanaṃ na rūhati, mittāmaccānaṃ
paribhūto hoti, āvāhavivāhakānaṃ apatthito hoti, akkhadhutto ayaṃ purisapuggalo nālaṃ
dārabharaṇāyā'ti. Ime kho gahapatiputta cha ādīnavā jūtappamādaṭṭhānānuyoge.

Pāpamittānuyogādīnavā

Cha kho'me gahapatiputta ādīnavā pāpamittānuyoge: ye dhuttā, ye soṇḍā, ye pipāsā, ye
nekatikā, ye cañcanikā, ye sāhasikā, tyāssa mittā honti. Te sahāyā. [PTS Page 184] [\q 184/]
ime kho gahapatiputta cha ādīnavā pāpamittānuyoge.

Ālassādīnāvā

Cha kho'me gahapatiputta ādīnavā ālassānuyoge: atisītanti kammaṃ na karoti, atiuṇhanti
kammaṃ na karoti, atisāyanti kammaṃ na karoti, atipāto'ti kammaṃ na karoti, atichāto'smīti
kammaṃ na karoti, atidhāto'smīti kammaṃ na karoti. Tassa evaṃ kiccāpadesabahulassa
viharato anuppannā ceva bhogā nūppajjanti, uppannā ca bhogā parikkhayaṃ gacchanti. Imo
kho gahapati putta cha ādīnavā ālassānuyoge"ti.

Idamavoca bhagavā, idaṃ vatvā sugato athāparaṃ etadavoca satthā:

- - - - - - - - - -
1. Sabhāye tassa (kam)

[BJT Page 296] [\x 296/]

7. "Hoti pānasakhā nāma hoti sammiyasammiyo
Yo ca atthesu jātesu sahāyo hoti so sakhā. 1

Ussūraseyyā paradārasevanā
Verappasaṅgo1 ca anatthatā ca
Pāpā ca mittā sukadariyatā ca
Ete cha ṭhānā purisaṃ dhaṃsayanti. 2

Pāpamitto pāpasakho pāpaācāragocaro
Asmā lokā parambhā ca ubhayā dhaṃsate naro. 3.

Akkhitthiyo vāruṇī naccagītaṃ
Divāsoppaṃ pāricariyā akāle
Pāpā ca mittā sukadariyatā ca
Ete cha ṭhānā purisaṃ dhaṃsayanti. 4

Akkhehi dibbanti suraṃ pīvanti
Yantitthiyo pāṇasamā paresaṃ
[PTS Page 185] [\q 185/] nihīnasevī na ca vuddhasevi2
Nihīyare kāḷapakkhe'va cando. 5

Yo vāruṇī adhano akiñcano
Pipāso pivaṃ pāpaṃ gato3
Udakamiva iṇaṃ vigāhati
Akulaṃ4 kāhiti khippamattano. 6

Na divāsoppasīlena rattimuṭṭhānadessinā5,
Niccaṃ mattena soṇḍena sakkā āvasituṃ gharaṃ. 7

Atisītaṃ atiuṇhaṃ atisāyamidaṃ ahū,
Iti vissaṭṭhakammanne atthā accenti māṇave. 8

Yo'dha sītañca uṇhañca tīṇā bhiyyo na maññati
Karaṃ purisakiccāni so sukhā6 na vihāyatī"ti 9

- - - - - - - - - - - - -
1. Verappasavo (machasaṃ) 2. Vudadhisevi (syā), khudadhisevi (kam)
3. Pipāsosi atthapāgato (syā), pipāsopi samappapāgaso (kam) papagato (machasaṃ)
4. Ākulaṃ (syā, kam) 5. Rattinuṭṭhānadassinā [pts] 6. Sukaṃ (machasaṃ)

[BJT Page 298] [\x 298/]

Mittapatirūpakā

8. Cattāro'me gahapatiputta amittā mittapatirūpakā1 veditabbā. Aññadatthuharo amitto
mittapatirūpako veditabbo, vacīparamo amitto mittapatirūpako veditabbo, anuppiyabhāṇī
amitto mittapatirūpako veditabbo, apāyasahāyo amitto mittapatirūpako veditabbo.

Catūhi kho gahapatiputta ṭhānehi aññadatthuharo [PTS Page 186] [\q 186/] amitto
mittapatirūpako veditabbo.

Aññadatthuharo hoti appena bahumicchati,
Bhayassa kiccaṃ karoti sevati atthakāraṇā.

Imehi kho gahapatiputta catūhi ṭhānehi aññadatthuharo amitto mittapatirūpako veditabbo.

Catūhi kho gahapatiputta ṭhānehi vacīparamo amitto mittapatirūpako veditabbo. Atītena
paṭisantharati2 anāgatena paṭisantharatiṃ, niratthakena saṅgaṇhāti, paccuppannesu kivecasu
byasanaṃ dasseti. Imehi kho gahapatiputta catūhi ṭhānehi vacīparamo amitto
mittapatirūpako veditabbo.

Catūhi kho gahapatiputta ṭhanehi anuppiyabhāṇi amitto mittapatirūpako veditabbo.
Pāpakampi'ssaṃ3 anujānāti, kalyāṇampi'ssa anujānāti, sammukhā'ssa vaṇṇaṃ bhāsati,
parammukhā'ssa avaṇṇaṃ bhāsati. Imehi kho gahapatiputta catūhi ṭhānehi anuppiyabhāṇī
amitto mittapatirūpa veditabbo.

Catūhi kho gahapatiputta ṭhānehi apāyasahāyo amitto mittapatirūpako veditabbo:
surāmerayamajjapamādaṭṭhānānuyoge sahāyo hoti, vikālavisikhācariyānuyoge sahāyo hoti,
samajjābhivaraṇe sahāyo hoti, jūtappamādaṭṭhānānuyoge sahāyo hoti. Imehi kho
gahapatiputta catūhi ṭhānehi apāyasahāyo amitto mittapatirūpako veditabbo'ti.

- - - - - - - - - - - - -
1. Mittapaṭirūpakā (sīmu) 2. Paṭisandharati (kam) 3. Pāpakammampissa (syā)

[BJT Page 300] [\x 300/]
Idamavoca bhagavā. Idaṃ vatvā sugato athāparaṃ etadavoca satthā:

"Aññadatthuharo mitto yo ca mitto vacīparo, 1
Anuppiyañca yo āha apāyesu ca yo sakhā.
Ete amitte cattāro iti viññāya paṇḍito,
Ārakā parivajjeyya maggaṃ paṭibhayaṃ yathā"ti.

Suhadamittā

9. [PTS Page 187] [\q 187/] cattāro'me gahapatiputta mittā suhadā veditabbā: upakāro2
mitto suhado veditabbo, samānasukhadukkho mitto suhado veditabbo, atthakkhāyī mitto
suhado veditabbo, anukampako mitto suhado veditabbo.

Catūhi kho gahapatiputta ṭhānehi upakāro mitto suhado veditabbo. Pamattaṃ rakkhati,
pamattassa sāpateyyaṃ rakkhati, bhītassa saraṇaṃ hoti, uppanne kiccakaraṇīye taddiguṇaṃ
bhogaṃ anuppadeti. Imehi kho gahapatiputta catūhi ṭhānehi upakāro mitto suhado
veditabbo.

Catūhi kho gahapatiputta ṭhānehi samānasukhadukkho mitto suhado veditabbo:
guyhamassa ācikkhati, guyhamassa parigūhati, āpadāsu na vijahati, jīvitampi'ssa atthāya
pariccattaṃ hoti. Imehi kho gahapatiputta catūhi ṭhānehi samānasukhadukkho mitto suhado
veditabbo.

Catūhi kho pana gahapatiputta ṭhānehi atthakkhāyī mitto suhado veditabbo: pāpā nivāreti,
kalyāṇe niveseti, assutaṃ sāveti, saggassa maggaṃ ācikkhati. Imehi kho gahapatiputta catūhi
ṭhānehi atthakkhāyī mitto suhado veditabbo.

Catūhi kho pana gahapatiputta ṭhānehi ānukampako mitto suhado veditabbo: abhavenassa
na nandati, bhavenassa nandati, avaṇṇaṃ bhaṇamānaṃ nivāreti, vaṇṇaṃ bhaṇamānaṃ
pasaṃsati. Imehi kho gahapatiputta catūhi ṭhānehi ānukampako mitto suhado veditabbo"ti.

- - - - - - - - - - -
1. Vacīparamo (syā) 2. Upakārako (syā)

[BJT Page 302] [\x 302/]

Idamavoca bhagavā. Idaṃ vatvā sugato, athāparaṃ etadavoca satthā:

10. [PTS Page 188] [\q 188/] "upakāro ca yo mitto yo ca mitto sukhe dukhe1
Atthakkhāyī ca yo mitato yo ca mitto'nukampako.

Etepi mitte cattāro iti viññāya paṇḍito
Sakkaccaṃ payirupāseyya mātā puttaṃ'va orasaṃ.

Paṇḍito sīlasampanno jalaṃ aggī va bhāsati
Bhoge saṃharamānassa bhamarasseva irīyato
Bhogā sannicayaṃ yanti vammiko'vupacīyatī.

Evaṃ bhoge samāhatvā2 alamatto kule gihī
Catudhā vibhaje bhoge sa ve mittāni ganthati.
Ekena bhoge bhuñjeyya dvīhi kammaṃ payojaye
Catutthañca nidhāpeyya āpadāsu bhavissatī"ti.

Chaddisāpaṭicchādanaṃ

11. Kathañca gahapatiputta ariyasāvako chaddisāpaṭicchādī hoti? Chayimā gahapatiputta
disā veditabbā: puratthimā disā mātāpitaro veditabbā. Dakkhiṇā [PTS Page 189] [\q 189/]
disā ācariyā veditabbā. Pacchimā disā puttadārā veditabbā. Uttarā disā mittāmaccā
veditabbā. Heṭṭhimā disā dāsakammakarā veditabbā. Uparimā disā samaṇabrāhmaṇā
veditabbā.

- - - - - - - - - - -
1. Sukhe dukkhe ca ye sakhā (machasaṃ) 2. Samāharītvā (syā)

[BJT Page 304] [\x 304/]

Pañcahi kho gahapatiputta ṭhānehi puttena puratthimā disā mātāpitaro paccupaṭṭhātabbā:
bhato nesambharissāmi1, kiccaṃ nesaṃ karissāmi, kulavaṃsaṃ ṭhapessāmi, dāyajjaṃ
paṭipacchāmi2, atha vā pana petānaṃ kālakatānaṃ dakkhiṇaṃ anuppadassāmī"ti. Imehi kho
gahapatiputta pañcahi ṭhānehi puttena puratthimā disā mātāpitaro paccupaṭṭhitā pañcahi
ṭhānehi puttaṃ anukampanti: pāpā nivārenti, kaḷyāṇe nivesenti, sippaṃ sikkhāpenti,
patirūpena dārena saṃyojenti, samaye dāyajjaṃ niyyātenti3. Imehi kho gahapatiputta pañcahi
ṭhānehi puttena puratthimā disāmātāpitaro paccupaṭṭhitā imehi pañcahi ṭhānehi puttaṃ
anukampanti. Evamassa esā puratthimā disā paṭicchannā hoti khemā appaṭibhayā.
12. Pañcahi kho gahapatiputta ṭhānehi antevāsinā dakkhiṇā disā ācariyā paccupaṭṭhātabbā:
uṭṭhānena, upaṭṭhānena, sussūsāya, pāricariyāya, sakkaccaṃ sippapaṭiggahaṇena4.

Imehi kho gahapatiputta pañcahi ṭhānehi antevāsinā dakkhiṇā disā ācariyā paccupaṭṭhitā,
pañcahi ṭhānehi antevāsiṃ anukampanti: suvinītaṃ vinenti, suggahitaṃ gāhāpenti,
sabbasippasutaṃ samakkhāyino bhavanti, mittāmaccesu paṭiyādenti5, disāsu parittānaṃ
karonti. Imehi kho gahapatiputta pañcahi ṭhānehi antevāsinā [PTS Page 190] [\q 190/]
dakkhiṇā disā ācariyā paccupaṭṭhitā, imehi pañcahi ṭhānehi antevāsiṃ anukampanti.
Evamassa esā dakkhiṇā disā paṭicchannā hoti khemā appaṭibhayā.

- - - - - - - - - - -
1. Nesaṃ harissāmi (machasaṃ) 2. Paṭipajjāmi (machasaṃ) 3. Niyya denati (machasaṃ) 4.
Sippaṃ paṭiggahaṇena (syā) sippauggahaṇena (kam) 5. Paṭivedenati ( syā)

[BJT Page 306] [\x 306/]

13. Pañcahi kho gahapatiputta ṭhānehi sāmikena pacchimā disā bhariyā paccupaṭṭhātabbā:
sammānanāya, anavamānanāya, 1 anaticariyāya, issariyavossaggena, alaṅkārānuppadānena.
Imehi kho gahapatiputta pañcahi ṭhānehi sāmikena pacchimā disā bhariyā paccupaṭṭhitā,
pañcahi ṭhānehi sāmikaṃ anukampati: susaṃvihitakammantā ca hoti, susaṃgahitaparijanā
ca2, anaticārinī ca, sambhataṃ anurakkhati, dakkhā ca hoti analasā sabbakiccesu. Imehi kho
gahapatiputta pañcahi ṭhānehi sāmikena pacchimā disā bhariyā paccupaṭṭhitā imehi
pañcahi ṭhānehi sāmikaṃ anukampati. Evamassa esā pacchimā disā paṭicchannā hoti khemā
appaṭibhayā.

14. Pañcahi kho gahapatiputta ṭhānehi kulaputtena uttarā disā mittāmaccā
paccupaṭṭhātabbā: dānena, peyyavajjena3, atthacariyāya, samānattatāya, avisavādanatāya.
Imehi kho gahapatiputta pañcahi ṭhānehi kulaputtena uttarā disā mittāmaccā paccupaṭṭhitā
pañcahi ṭhānehi kulaputtaṃ anukampanti: pamattaṃ rakkhanti, pamattassa sāpateyyaṃ
rakkhanti, bhītassa saraṇaṃ honti, āpadāsu na vijahanti, aparapajā cassa paṭipūjenti. Imehi
kho gahapatiputta pañcahi ṭhānehi kulaputtena uttarā disā mittāmaccā paccupaṭṭhitā imehi
pañcahi ṭhānehi kulaputtaṃ anukampanti. Evamassa esā uttarā disā paṭicchannā hoti khemā
appaṭibhayā.

- - - - - - - - - - - - - -
1. Avimānanāya (syā,[pts] 2. Saṅgahita parijanā ca (machasaṃ) 3. Piyavajjena (syā kam)

[BJT Page 308] [\x 308/]

15. Pañcahi kho gahapatiputta ṭhānehi ayirakena 1 [PTS Page 191] [\q 191/] heṭṭhimā
disā dāsakammakarā paccupaṭṭhātabbā: yathābalaṃ kammantasaṃvidhānena,
bhattavetanānuppadānena, gilānupaṭṭhānena, acchariyānaṃ rasānaṃ saṃvibhāgena, samaye
vossaggena. Imehi kho gahapatiputta pañcahi ṭhānehi ayirakena heṭṭhimā disā
dāsakammakarā paccupaṭṭhitā pañcahi ṭhānehi ayirakaṃ anukampanti. Pubbuṭṭhāyino ca
honti, pacchānipātino ca, dinnādāyino ca, sukatakammakarā ca, kittivaṇṇaharā ca. Imehi
kho gahapatiputta pañcahi ṭhānehi ayirakena heṭṭhimā disā dāsakammakarā paccupaṭṭhitā
imehi pañcahi ṭhānehi ayirakaṃ anukampanti. Evamassa esā heṭṭhimā disā paṭicchannā hoti
khemā appaṭibhayā.

16. Pañcahi kho gahapatiputta ṭhānehi kulaputtena uparimā disā samaṇabrāhmaṇā
paccupaṭṭhātabbā: mettena kāyakammena, mettena vacīkammena, mettena manokammena,
anāvaṭadvaratāya, āmisānuppadānena. Imehi kho gahapatiputta pañcahi ṭhānehi
kulaputtena uparimā disā samaṇabrāhmaṇā paccupaṭṭhitā chahi ṭhānehi kulaputtaṃ
anukampanti. Pāpā nivārenti, kalyāṇe nivesenti, kalyāṇena manasā anukampanti, assutaṃ
sāventi, sutaṃ pariyodapenti, saggassa maggaṃ ācikkhanti. Imehi kho gahapatiputta chahi
ṭhānehi kulaputtena uparimā disā samaṇabuhmaṇā paccupaṭṭhitā imehi chabhi ṭhānehi
kulaputtaṃ anukampanti. Evamassa esā uparimā disā paṭicchannā hoti khemā
appaṭibhayā"ti.

Idamavoca bhagavā. Idaṃ vatvā sugato athāparaṃ etadavoca satthā:

17. "Mātāpitā disā pubbā ācariyā dakkhiṇā disā
[PTS Page 192] [\q 192/] puttadārā disā paccā mittāmaccā ca uttarā.

Dāsakammakarā heṭṭhā uddhaṃ samaṇabrāhmaṇā
Etā disā namasseyya alamatto kule gihī.

- - - - - - - - - - - - -
1. Assirakena (machasaṃ)

[BJT Page 310] [\x 310/]

Paṇḍito sīlasampanno sanho ca paṭibhānavā,
Nivātavutti atthaddho tādiso labhate yasaṃ.

Uṭṭhānako analaso āpadāsu na vedhati,
Acchinnavutti medhāvī tādiso labhate yasaṃ.

Saṅgāhako mittakaro vadaññū vītamaccharo,
Netā vinetā anunetā tādiso labhate yasaṃ.

Dānañca peyyavajjañca atthacariyā ca yā idha,
Samānattatā ca dhammesu tattha tattha yathārahaṃ.

Ete kho saṅgahā loke rathassāṇī'va yāyato,
Ete ca saṅgahā nāssu na mātā puttakāraṇā,
Labhetha mānaṃ pūjaṃ vā pitā vā puttakāraṇā.

Yasmā ca saṅgahe ete samavekkhanti1 paṇḍitā,
[PTS Page 193] [\q 193/] tasmā mahattaṃ papponti pāsaṃsā ca bhavanti te"ti.

18. Evaṃ vutte sigālako2 gahapatiputto bhagavantaṃ etadavoca: abhikkantaṃ bhante,
abhikkantaṃ bhante. Seyyathāpi bhante nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā
vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya
cakkhumanto rūpāni dakkhantīti, evameva bhagavatā anekapariyāyena dhammo pakāsito.
Esāhaṃ bhante bhagavantaṃ saraṇaṃ gacchāmi, dhammañca bhikkhusaṅgañca. Upāsakaṃ
maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.

Sigālasuttaṃ niṭṭhitaṃ aṭṭhamaṃ.

- - - - - - - - - - -
1. Sammapekkhanti (machasaṃ) 2. Siṅgālovādasuttaṃtaṃ [pts]

[BJT Page 312] [\x 312/]
[PTS Page 194] [\q 194/]

9.
Āṭānāṭiyasuttaṃ.

1. Evaṃ me sutaṃ:
Ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate. Atha kho cattāro mahārājā1
mahatiyā ca yakkhasenāya mahatiyā ca gandhabbasenāya mahatiyā ca kumbhaṇḍasenāya
mahatiyā ca nāgasenāya, catuddisaṃ rakkhaṃ ṭhapetvā, catuddisaṃ gumbaṃ ṭhapetvā,
catuddisaṃ ovaraṇaṃ ṭhapetvā, abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ
gijjhakūṭaṃ2 obhāsetvā, yena bhagavā tenupasaṃkamiṃsu. Upasaṅkamitvā bhagavantaṃ
abhivādetvā ekamantaṃ nisīdiṃsu. Te pi kho yakkhā appekacce bhagavantaṃ abhivādetvā
ekamantaṃ nisīdiṃsu, appekacce bhagavatā saddhiṃ sammodiṃsu. Sammodanīyaṃ kathaṃ
sārānīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. Appekacce yena bhagavā tenañjaliṃ panāmetvā
ekamantaṃ nisīdiṃsu. Appekacce nāmagottaṃ sāvetvā ekamantaṃ nisīdiṃsu appekacce
tuṇhībhūtā ekamantaṃ nisīdiṃsu.

2. Ekamantaṃ nisinno kho vessavaṇo mahārājā bhagavantaṃ etadavoca:

"Santi hi bhante uḷārā yakkhā bhagavato appasannā. Santi hi bhante uḷārā yakkhā
bhagavato pasannā. Santi [PTS Page 195] [\q 195/] hi bhante majjhimā yakkhā
bhagavato appasannā. Santi hi bhante majjhimā yakkhā bhagavato pasannā. Santi hi bhante
nīcā yakkhā bhagavato appasannā. Santi hi bhante nīcā yakkhā bhagavato pasannā.

- - - - - - - - - - - -
- - - - - - - - - - - - - - - - - - - 1. Mahārājāno - machasaṃ 2. Gijjhakūṭa pabbataṃ - machasaṃ

[BJT Page 314] [\x 314/]

Yebhuyyena kho pana bhante yakkhā appasannā yeva bhagavato. Taṃ kissa hetu: bhagavā
hi bhante pāṇātipātā veramaṇiyā dhammaṃ deseti, adinnādānā veramaṇiyā dhammaṃ
deseti, kāmesu micchācārā veramaṇiyā dhammaṃ deseti, musāvādā veramaṇiyā dhammaṃ
deseti, surāmerayamajjappamādaṭṭhānā veramaṇiyā dhammaṃ deseti, yebhuyyena kho
pana bhante yakkhā appaṭiviratā yeva pāṇātipātā, appaṭiviratā adinnādānā, appaṭiviratā
kāmesu micchācārā, appaṭiviratā musāvādā, appaṭiviratā surāmerayamajjappamādaṭṭhānā.
Tesantaṃ hoti appiyaṃ amanāpaṃ. Santi hi bhante bhagavato sāvakā, araññe vanapatthāni1
pantāni senāsanāni paṭisevanti appasaddāni appanigghosāni vijanavātāni
manussarāhaseyyakāni2 paṭisallānasāruppāni. Tattha santi uḷārā yakkhā nivāsino ye
imasmiṃ bhagavato pāvacane appasannā. Tesaṃ pāsādāya! Uggaṇhātu bhante bhagavā
āṭānāṭiyaṃ rakkhaṃ bhikkhūnaṃ bhikkhuṇīnaṃ upāsakānaṃ upāsikānaṃ guttiyā rakkhāya
avihiṃsāya phāsuvihārāyā"ti.

3. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho vessavaṇo mahārājā bhagavato
adhivāsanaṃ viditvā tāyaṃ velāyaṃ imaṃ āṭānāṭiyaṃ rakkhaṃ abhāsi:

4. "Vipassissa3 namatthu cakkhumantassa sirīmato
Sikhissa pi3 namatthu sabbabhūtānukampino.

Vessabhussa5 namatthu nahātakassa6 tapassino
[PTS Page 196] [\q 196/] namatthu kakusandhassa mārasenāpamaddino

Koṇāgamanassa namatthu brāhmaṇassa vusīmato,
Kassapassa namatthu vippamuttassa sabbadhi.

- - - - - - - - - - - - - -
1. Araññavanapatthāni (machasaṃ) 2. Rārasseyyakāni (sīmu, machasaṃ) 3. Vipassissa ca
(machasaṃ) 4. Sikhissapi ca (machasaṃ); Vessabhussa ca (machasaṃ)
[BJT Page 316] [\x 316/]

Aṅgīrasassa namatthu sakyaputtassa sirīmato
Yo imaṃ dhammamadesesi1 sabbadukkhāpanūdanaṃ.

Ye cāpi nibbutā loke yathābhūtaṃ vipassisuṃ
Te janā apisunā' mahantā vītasāradā.

5. Hitaṃ devamanussānaṃ yaṃ namassanti gotamaṃ
Vijjācaraṇasampannaṃ mahantaṃ vītasāradaṃ.

Yato uggacchati suriyo2 ādicco maṇḍalī mahā
Yassa cuggacchamānassa saṃvarī pi nirujjhati.

Yassa cuggate suriye3 divaso'ti pavuccati,
Rahado pi tattha gambhīro samuddo saritodako

Evaṃ naṃ tattha jānanti samuddo saritodako,
[PTS Page 197] [\q 197/] ito sā purimā disā iti naṃ ācikkhatī jano
Yaṃ disaṃ abhipāleti mahārājā yasassi so

Gandhabbānaṃ ādhipati dhataraṭṭho'ti nāma so
Ramatī naccagītehi gandhabbehi purakkhato

Puttā pi tassa bahāvo ekanāmā'ti me sutaṃ,
Asītiṃ dasa eko ca indanāmā mahabbalā

Te cāpi buddhaṃ disvāna buddhaṃ ādiccabandhunaṃ
Dūrato'va namassanti mahantaṃ vītasāradaṃ
Namo te purisājañña namo te purisuttama

Kusalena samekkhasi.
Amanussā pi taṃ vandanti.
Sutaṃ netaṃ abhiṇhaso tasmā evaṃ vademase

- - - - - - - - - - - -
1. Dhammaṃ desesi - machasaṃ 2. Suriyo - machasaṃ 3. Suriye - machasaṃ

[BJT Page 318] [\x 318/]
'Jinaṃ vandatha gotamaṃ 'jinaṃ vandāma gotamaṃ'
"Vijjācaraṇasampannaṃ buddhaṃ vandāma gotamaṃ"

6. Yena petā pavuccanti pisuṇā piṭṭhimaṃsikā,
Pāṇātipātino eddā corā nekatikā janā

[PTS Page 198] [\q 198/] ito sā dakkhiṇā disā iti naṃ ācikkhatī jano,
Yaṃ disaṃ abhipāleti mahārājā yasassī so

Kumbhaṇḍānaṃ ādhipati virūḷho iti nāmaso,
Ramati naccagītehi kumbhaṇḍehi purakkhato.

Puttā pi tassa bahavo ekanāmā'ti me sutaṃ
Asītiṃ dasa eko ca indanāmā mahabbalā

Te cāpi buddhaṃ disvāna buddhaṃ ādiccabandhunaṃ
Durato'va namassanti mahantaṃ vītasāradaṃ
'Namo te purisājañña namo te purisuttama'.

Kusalena samekkhasi.
Amanussā pi taṃ vandanti
Sutaṃ netaṃ abhiṇhaso tasmā evaṃ vademase

'Jinaṃ vandatha gotamaṃ jinaṃ vandāma gotamaṃ,
Vijjācaraṇasampannaṃ buddhaṃ vandāma gotamaṃ'.

7. Yattha coggacchati suriyo ādicco maṇḍalī mahā
Yassa coggacchamānassa divaso pi nirujjhati.

Yassa coggate suriye saṃvarī'ti pavuccati,
Rahado pi tattha gambhīro samuddo saritodako.

- - - - - - - - - - - - - - -
1. Luddhā - [pts.] Kam
2. Teṣāmayipati rājā dhatarāṣṭrnaii nāmata:,
Gandharvādhipati rājā devehi sa ca rakṣita:
3. Teṣāmadhipati rājā viruḍhakoti nāmata:,
Kumabhāṇḍādhipati rājā yamena saha rakṣatu
Kumbhaṇḍehī surakṣita: - mahāvasatu.
Putrā pi tasya bahava - ekanāmā vicakṣaṇā:
Aśītirdaśa cekāśva - idranāmā mahābalā: - lalitavistara

[BJT Page 320] [\x 320/]

Evaṃ naṃ tattha jānanti samuddo saritodako
Ito sā pacchimā disā iti naṃ ācikkhatī jano
[PTS Page 199] [\q 199/] yaṃ disaṃ abhipāleti mahārājā yasassī so.

Nāgānañca1 ādhipati virūpakkho'iti nāmaso,
Ramati naccagītehi nāgeheva purekkhato2

Puttā pi tassa bahavo ekanāmā'ti me sutaṃ,
Asītiṃ dasa eko ca indanāmā mahabbalā

Te cāpi buddhaṃ disvāna buddhaṃ ādiccabandhunaṃ
Dūrato'va namassanti mahantaṃ vītasāradaṃ,
Namo te purisājañña namo te purisuttama

Kusalena samekkhasi.
Amanussā pi taṃ vandanti.
Sutaṃ netaṃ abhiṇhaso tasmā evaṃ vademase:

"Jinaṃ vandatha gotamaṃ jinaṃ vandāma gotamaṃ,
Vijjācaraṇasampannaṃ buddhaṃ vandāma gotamaṃ"

8. Yena uttarakuru rammā3 mahāneru sudassano,
Manussā tattha jāyanti amamā apariggahā

Na te bījaṃ pavapanti napi nīyanti naṅgalā
Akaṭṭhapākimaṃ sāliṃ paribhuñjanti mānusā
Akaṇaṃ athusaṃ suddhaṃ sugandhaṃ taṇḍulapphalaṃ,
[PTS Page 200] [\q 200/] tuṇḍikīre pacinvāna tato bhuñjanti bhojanaṃ

Gāviṃ ekakhuraṃ katvā anuyanti disodisaṃ,
Pasuṃ ekakhuraṃ katvā anuyanti disodisaṃ

- - - - - - - - - - -
1. Nāgānaṃ - [pts]
2. Virūpakkho iti - [pts]
3. Uttarakuruvho - machasaṃ
4. Itthivāhanaṃ - [pts.] Itthiṃ vā vāhanaṃ - machasaṃ
5. Teṣāmadhipati rājā virūpākṣe iti nāmataḥ
Sa vo nāgādhipo rājā varuṇena saha rakṣatu sarvanāgehi rakṣitaḥ - mahāvastu

[BJT Page 322] [\x 322/]

Itthivāhanaṃ katvā anuyanti disodisaṃ,
Purisavāhanaṃ katvā anuyanti disodisaṃ.

Kumārivāhanaṃ katvā anuyanti disodisaṃ,
Kumāravāhanaṃ katvā anuyanti disodisaṃ.

Te yāne abhirūhitvā sabbā disā anupariyanti1
Pacārā tassa rājino:

Hatthiyānaṃ assayānaṃ dibbaṃ yānaṃ upaṭṭhitaṃ.

Pāsādā sivikā ceva mahārājassa yasassino
Tassa ca nagarā ahu antaḷikkhe sumāpitā
Āṭānāṭā kusināṭā parakusināṭā
Nāṭapuriyā2 parakusita nāṭā3.

[PTS Page 201] [\q 201/] uttarena kapīvanto4 janoghamaparena ca,
Navanavutiyo ambarambaravatiyo āḷakamandā nāma rājadhānī.

Kuverassa kho pana mārisa mahārājassa visāṇā nāma rājadhānī.
Tasmā kuvero mahārājā vessavaṇo'ti pavuccati.

Paccesanto pakāsenti tatolā tattalā tatotalā
Ojasi tejasi tatojasī sūro rājā ariṭṭho nemi.

Rahado pi tattha dharaṇī nāma, yato meghā pavassanti
Vassā yato patāyanti.
Sabhāpi tattha bhagalavatī5 nāma yattha yakkhā payirupāsanti.

Tattha niccaphalā rukkhā nānādijagaṇāyutā
Mayūrakoñcābhirutā6 kokilādīhi vaggubhi.

- - - - - - - - - - - - - - -
1. Anupariyāyanti - machasaṃ 2. Nāṭasuriyā - machasaṃ 3. Parakusiṭanāṭā - machasaṃ 4.
Kasīvanto - machasaṃ 5. Sālavanī - machasaṃ 6. Mayurakoñcābhirudā - machasaṃ

[BJT Page 324] [\x 324/]
Jīvaṃ jīvakasaddettha atho uṭṭhavacittakā1
[PTS Page 202] [\q 202/] kukutthakā2 kuḷīrakā vane pokkharasātakā.

Sukasāḷikasaddettha daṇḍamāṇavakāni ca
Sobhati sabbakālaṃ sā kuveranaḷinī sadā.

10. Ito sā uttarā disā iti naṃ ācikkhatī jano
Yaṃ disaṃ abhipāleti mahārājā yasassī so.

Yakkhānaṃ ādhipati kuvero iti nāmaso3
Ramatī naccagītehi yakkhehi purakkhato.

Puttā pi tassa bahavo ekanāmā'ti me sutaṃ,
Asītiṃ dasa eko ca indanāmā mahabbalā.

Te cāpi buddhaṃ disvāna buddhaṃ ādiccabandhunaṃ,
Dūrato'va namassanti mahantaṃ vītasāradaṃ
'Namo te purisājañña namo te purisuttama'.

'Kusalena samekkhasi'
Amanussāpi taṃ vandanti, sutaṃ netaṃ abhiṇhaso.
Tasmā evaṃ vademase:
'Jinaṃ vandatha gotamaṃ' 'jinaṃ vandāma gotamaṃ,
Vijjācaraṇasampannaṃ buddhaṃ vandāma gotamanti".

11. [PTS Page 203] [\q 203/] ayaṃ kho sā mārisa āṭānāṭiyā rakkhā bhikkhūnaṃ
bhikkhuṇīnaṃ upāsakānaṃ upāsikānaṃ guttiyā rakkhāya avihiṃsāya phāsuvihārāyāti. Yassa
kassaci mārisa bhikkhussa vā bhikkhuniyā vā upāsakassa vā upāsikāya vā ayaṃ āṭānāṭiyā
rakkhā suggahitā bhavissati samattāpariyāputā, 4

- - - - - - - - - - - - - - - -
1, Oṭṭhavacittakā (machasaṃ)
2. Kukkuḷakā (machasaṃ)
3. Nāṣāmadhipati rājā kuvera iti nāmata: sarvayakṣādhipo rājā rākṣasīhi saha rakṣatu
yakṣa rākṣasa rakṣita: - mahāvastu.
4. Pariyāpuṭā - kam.

[BJT Page 326] [\x 326/]

Tañce amanusso yakkho vā yakkhiṇī vā, yakkhapotako vā yakkhapotikā vā,
yakkhamahāmatto vā yakkhapārisajjo vā yakkhapacāro vā, gandhabbo vā gandhabbī vā,
gandhabbapotako vā gandhabbapotikā vā, gandhabbamahāmatto vā gandhabbapārisajjo vā
gandhabbapacāro vā, kumbhaṇḍo vā kumbhaṇḍī vā, kumbhaṇḍapotako vā
kumbhaṇḍapotikā vā, kumbhaṇḍamahāmatto vā kumbhaṇḍapārisajjo vā
kumbhaṇḍapacāro vā, nāgo vā nāginī1 vā, nāgapotako vā nāgapotikā vā, nāgamahāmatto
vā nāgapārisajjo vā nāgapacāro vā, paduṭṭhacitto bhikkhuṃ vā bhikkhuṇiṃ vā upāsakaṃ vā
upāsikaṃ vā gacchantaṃ vā anugaccheyya, ṭhitaṃ vā upatiṭṭheyya, nisinnaṃ vā
upanisīdeyya, nipannaṃ vā upanipajjeyya, na me so mārisa amanusso labheyya, gāmesu vā
nigamesu vā, sakkāraṃ vā garukāraṃ vā. Na me so mārisa amanusso labheyya,
āḷakamandāya rājadhāniyā vatthuṃ vā vāsaṃ vā, na me so mārisa amanussā labheyya,
yakkhānaṃ samitiṃ gantuṃ. Apissu naṃ mārisa amanussā, anavayhampi naṃ kareyyuṃ
avivayhaṃ. Apissu naṃ mārisa amanussā, attāhi'pi paripuṇṇāhi paribhāsāhi paribhāseyyuṃ.
Apissu naṃ mārisa amanussā, rittampissa pattaṃ sīse nikkujjeyyuṃ. Apissu naṃ mārisa
amanussā, sattadhāpi'ssa muddhaṃ phāleyyuṃ.
12. Santi hi mārisa amanussā caṇḍā ruddā rabhasā. Te neva mahārājānaṃ ādiyanti, na
mahārājānaṃ purisakānaṃ ādiyanti, na mahārājānaṃ purisakānaṃ purisakānaṃ ādiyanti. Te
kho te mārisa amanussā mahārājānaṃ [PTS Page 204] [\q 204/] avaruddhā nāma
vuccanti.

- - - - - - - - - - - - - -
1. Nāgī vā (machasaṃ)

[BJT Page 328] [\x 328/]

Seyyathāpi mārisa rañño māgadhassa vijite mahācorā, te neva rañño māgadhassa ādiyanti,
na rañño māgadhassa purisakānaṃ ādiyanti, na rañño māgadhassa purisakānaṃ purisakānaṃ
ādiyanti, te kho te mārisa mahācorā rañño māgadhassa avaruddhā nāma vuccanti, evameva
kho mārisa santi hi amanussā caṇḍā ruddā rabhasā, te neva mahārājānaṃ ādiyanti, na
mahārājānaṃ purisakānaṃ ādiyanti, na mahārājānaṃ purisakānaṃ purisakānaṃ ādiyanti. Te
kho te mārisa amanussā mahārājānaṃ avaruddhā nāma vuccanti.

13. Yo hi koci mārisa amanusso, yakkho vā yakkhiṇī vā, yakkhapotako vā yakkhapotikā vā,
yakkhamahāmatto vā yakkhapārisajjo vā yakkhapacāro vā, gandhabbo vā gandhabbī vā,
gandhabbapotako vā gandhabbapotikā vā, gandhabbamahāmatto vā gandhabbapārisajjo vā
gandhabbapacāro vā, kumbhaṇḍo vā kumbhaṇḍī vā, kumbhaṇḍapotako vā
kumbhaṇḍapotikā vā, kumbhaṇḍamahāmatto vā kumbhaṇḍapārisajjo vā
kumbhaṇḍapacāro vā, nāgo vā nāginī vā, nāgapotako vā nāgapotikā vā, nāgamahāmatto vā
nāgapārisajjo vā nāgapacāro vā, paduṭṭhacitto: bhikkhuṃ vā bhikkhuṇiṃ vā, upāsakaṃ vā
upāsikaṃ vā, gacchantaṃ vā anugaccheyya, ṭhitaṃ vā upatiṭṭheyya, nisinnaṃ vā
upanisīdeyya, nipannaṃ vā upanipajjeyya, imesaṃ yakkhānaṃ mahāyakkhānaṃ, senāpatīnaṃ
mahāsenāpatīnaṃ, ujjhāpetabbaṃ vikkanditabbaṃ viravitabbaṃ; "ayaṃ yakkho gaṇhāti, ayaṃ
yakkho āvisati, ayaṃ yakkho heṭheti, ayaṃ yakkho viheṭheti, ayaṃ yakkho hiṃsati, ayaṃ
yakkho vihiṃsati, ayaṃ yakkho na muñcatī"ti.

14. Katamesaṃ yakkhānaṃ mahāyakkhānaṃ senāpatīnaṃ mahāsenāpatīnaṃ:

[BJT Page 330] [\x 330/]

Indo somo varuṇo ca bhāradvājo pajāpati,
Candano kāmaseṭṭho ca kinnighaṇḍu nighaṇḍu ca.

Panādo opamañño ca devasūto ca mātali,
Cittaseno ca gandhabbo naḷo rājā janesabho.

Sātāgiro hemavato puṇṇako karatiyo guḷo,
[PTS Page 205] [\q 205/] sīvako mucalindo ca vessāmitto yugandharo..

Gopālo suppagedho ca2 hiri netti ca madiyo.
Pañcālacaṇḍo āḷavako pajjanto3 sumano sumukho dadhīmukho,
Maṇi māṇi caro dīgho atho serissako4 saha.

15. Imesaṃ yakkhānaṃ mahāyakkhānaṃ, senāpatīnaṃ mahāsenāpatīnaṃ ujjhāpetabbaṃ
vikkaditabbaṃ viravitabbaṃ: ayaṃ yakkho gaṇhāti, ayaṃ yakkhā āvisati, ayaṃ yakkho
heṭṭheti, ayaṃ yakkho viheṭheti, ayaṃ yakkho hiṃsati, ayaṃ yakkho vihiṃsati, ayaṃ yakkho
na muñcatī ti.

Ayaṃ kho sā mārisa āṭānāṭiyā rakkhā bhikkhūnaṃ bhikkhuṇīnaṃ upāsakānaṃ upāsikānaṃ
guttiyā rakkhāya avihiṃsāya phāsu vihārāyā'ti.

Handa ca dāni mayaṃ mārisa gacchāma, bahukiccā mayaṃ bahukaraṇīyā'ti.

'Yassa' dāni tumhe mahārājāno kālaṃ maññathā'ti.

16, Atha kho cattāro mahārājāno uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā
tatthevantaradhāyiṃsu. Te pi kho yakkhā uṭṭhāyāsanā appekacce bhagavantaṃ abhivādetvā
padakkhiṇaṃ katvā tatthevantaradhāyiṃsu. Appekacce bhagavatā saddhiṃ sammodiṃsu,
sammodanīyaṃ kathaṃ sārānīyaṃ vītisāretvā tatthevantaradhāyiṃsu, appekacce [PTS Page
206] [\q 206/] yena bhagavā tenañjalimpaṇāmetvā tatthevantaradhāyiṃsu, appekacce
nāmagottaṃ sāvetvā tatthevantaradhāyiṃsu, appekacce tuṇhībhūtā tatthevantaradhāyiṃsū'ti.

Paṭhamakabhāṇavāro niṭṭhito.

- - - - - - - - - - - - - -
1. Sivako - machasaṃ 2. Supparodho ca - machasaṃ 3. Pajjunno - machasaṃ 4. Serīsako -
machasaṃ

[BJT Page 332] [\x 332/]

16. Atha kho bhagavā tassā rattiyā accayena bhikkhū āmantesi:

Imaṃ bhikkhave rattiṃ cattāro mahārājāno mahatiyā ca yakkhasenāya, mahatiyā ca
gandhabbasenāya, mahatiyā ca kumbhaṇḍasenāya, mahatiyā ca nāgasenaya, catuddisaṃ
rakkhaṃ ṭhapetvā, catuddisaṃ gumbaṃ ṭhapetvā, catuddisaṃ ovaraṇaṃ ṭhapetvā,
abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ gijjhakūṭaṃ pabbataṃ obhāsetvā
yenāhaṃ tenupasaṃkamiṃsu, upakaṅkamitvā maṃ abhivādetvā ekamantaṃ nisīdiṃsu. Tepi
kho bhikkhave yakkhā appekacce maṃ abhivādetvā ekamantaṃ nisīdiṃsu: appekacce mama
saddhiṃ sammodiṃsu, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu:
appekacce yenāhaṃ tenañjalimpaṇāmetvā ekamantaṃ nisīdiṃsu: appekacce nāmagottaṃ
sāvetvā ekamantaṃ nisīdiṃsu: appekacce tuṇhībhūtā ekamantaṃ nisīdiṃsu.

17. Ekamantaṃ nisinno kho bhikkhave vessavaṇo mahārājā maṃ etadavoca:

Santi hi bhante uḷārā yakkhā bhagavato appasannā, santi hi bhante uḷārā yakkhā bhagavato
pasannā: santi hi bhante majjhimā yakkhā bhagavato appasannā, santi hi bhante majjhimā
yakkhā bhagavato pasannā: santi hi bhante nīcā yakkhā bhagavato appasannā, santi hi
bhante nīcā yakkhā bhagavato pasannā: yebhuyyena kho pana bhante yakkhā appasannā
yeva bhagavato. Taṃ kissa hetu? Bhagavā hi bhante pāṇātipātā veramaṇiyā dhammaṃ
deseti, adinnādānā veramaṇiyā dhammaṃ deseti, kāmesu micchācārā veramaṇiyā dhammaṃ
deseti, musāvādā veramaṇiyā dhammaṃ deseti, surāmerayamajjappamādaṭṭhānā
veramaṇiyā dhammaṃ deseti. Yebhuyyena kho pana bhante yakkhā appaṭiviratā yeva
pāṇātipātā, appaṭiviratā adinnādānā, appaṭiviratā kāmesu micchācārā, appaṭiviratā
musāvādā, appaṭiviratā surāmerayamajjappamādaṭṭhānā. Tesaṃ taṃ hoti appiyaṃ
amanāpaṃ.

[BJT Page 334] [\x 334/]

Santi hi bhante bhagavato sāvakā, araññe vanapatthāni pantāni senāsanāni paṭisevanti
appasaddāni appanigghosāni vijanavātāni manussarāhaseyyakāni paṭisallānasāruppāni.

Tattha santi uḷārā yakkhā nivāsino ye imasmiṃ bhagavato pāvacane appasannā. Tesaṃ
pasādāya. Uggaṇhātu bhante bhagavā āṭānāṭiyaṃ rakkhaṃ bhikkhūnaṃ bhikkhuṇīnaṃ
upāsakānaṃ upāsikānaṃ guttiyā rakkhāya avihiṃsāya phāsuvihārāyāti.

Adhivāsesiṃ kho ahaṃ bhikkhave tuṇhībhāvena.

18, Atha kho bhikkhave vessavaṇo mahārājā maṃ adhivāsanaṃ viditvā tāyaṃ velāyaṃ imaṃ
āṭānāṭiyaṃ rakkhaṃ abhāsi:

Vipassissa namatthu cakkhumantassa sirīmato,
Sikhissapi namatthu sabbabhūtānukampino. 1.

Vessabhussa namatthu nahātakassa tapassino,
Namatthu kakusandhassa mārasenappamaddino. 2

Koṇāgamanassa namatthu brāhmaṇassa vusīmato.
Kassapassa ca namatthu vippamuttassa sabbadhi. 3.

Aṅgīrasassa namatthu sakyaputtassa sirīmato,
Yo imaṃ dhammamadesesi sabbadukkhāpanūdanaṃ 4.

Ye cāpi nibbutā loke yathābhūtaṃ vipassisuṃ,
Te janā apisunā mahantā vītasāradā. 5

19, Hitaṃ devamanussānaṃ yaṃ namassanti gotamaṃ,
Vijjācaraṇasampannaṃ mahantaṃ vītasāradaṃ6.

Yato uggacchati suriyo ādicco maṇḍalī mahā,
Yassa cuggacchamānassa saṃvarī pi nirujjhati 7.

[BJT Page 336] [\x 336/]

Yassa cuggate suriye divaso ti pavuccati,
Rahado pi tattha gambhīro samuddo saritodako. 8

Evaṃ naṃ tattha jānanti samuddo saritodako
Ito sā purimā disā iti naṃ ācikkhatī jano,
Yaṃ disaṃ abhipāleti mahārājā yasassi so. 9

Gandhabbānaṃ ādhipati dhataraṭṭho iti nāmaso,
Ramati naccagītehi gandhabbehi purakkhato, 10

Puttā pi tassa bahavo ekanāmā'ti me sutaṃ.
Asītiṃ dasa eko ca indanāmā mahabbalā11.

Te cāpi buddhaṃ disvāna buddhaṃ ādiccabandhunaṃ
Dūrato'va namassanti mahantaṃ vītasāradaṃ,
Namo te purisājañña namo te purisuttama 12.

Kusalena samekkhasi. Amanussāpi taṃ vandanti,
Sutaṃ netaṃ abhiṇhaso tasmā evaṃ vademase13.

Jinaṃ vadatha gotamaṃ jinaṃ vandāma gotamaṃ,
Vijjācaraṇasampannaṃ buddhaṃ vadāma gotamaṃ14

Yena petā pavuccanti pisuṇā piṭṭhimaṃsikā,
Pāṇātipātino eddā corā nekatikā janā 15.
Ito sā dakkhiṇā disā iti naṃ ācikkhatī jano,
Yaṃ disaṃ abhipāleti mahārājā yasassi so16.

Kumbhaṇḍānaṃ ādhipati virūḷho iti nāmaso,
Ramati naccagītehi kumbhaṇḍehi purakkhato 17.

Puttā pi tassa bahavo ekanāmā'ti me sutaṃ,
Asītiṃ dasa eko ca indanāmā mahabbalā18

[BJT Page 338] [\x 338/]

Te cāpi buddhaṃ disvāna buddhaṃ ādiccabandhunaṃ
Dūrato'ca namassanti mahantaṃ vītasāradaṃ,
Namo te purisājañña namo te purisuttama.

Kusalena samekkhasi,
Amanussā pi taṃ vandanti, sutaṃ netaṃ abhiṇhaso
Tasmā evaṃ vademase.
Jinaṃ vandatha gotamaṃ jinaṃ vandāma gotamaṃ,
Vijjācaraṇasampannaṃ buddhaṃ vandāma gotamaṃ.

21. Yattha coggacchati suriyo ādicco maṇḍalī mahā,
Yassa coggacchamānassa divaso pi nirujjhati.

Yassa coggate suriye saṃvarī ti pavuccati,
Rahado pi tattha gambhīro samuddo saritodako.

Evaṃ naṃ tattha jānanti samuddo sāritodako,
Ito sā pacchimā disā iti naṃ ācikkhatī jano
Yaṃ disaṃ abhipāleti mahārājā yasassī so.

Nāgānaṃ ādhipati virūpakkho iti nāmaso,
Ramati naccagītehi nāgeheva purakkhato,

Puttā pi tassa bahavo ekanāmā'ti me sutaṃ
Asītiṃ dasa eko ca indanāmā mahabbalā.

Te cāpi buddhaṃ disvāna buddhaṃ ādiccabandhunaṃ
Dūrato'ca namassanti mahantaṃ vītasāradaṃ,
'Namo te purisājañña namo te purisuttama'

Kusalena samekkhasi
Amanussā pi taṃ vandanti, sutaṃ netaṃ abhiṇhaso
Tasmā evaṃ vademase.
Jinaṃ vandatha gotamaṃ jinaṃ vandāma gotamaṃ,
Vijjācaraṇasampannaṃ buddhaṃ vandāma gotamaṃ.

[BJT Page 340] [\x 340/]

22. Yena uttarakurū rammā mahāneru sudassano,
Manussā tattha jāyanti amamā apariggahā.

Na te bījaṃ pavapanti napi nīyanti naṅgalā,
Akaṭṭhāpākimaṃ sāliṃ paribhuñjanti mānusā.

Akaṇaṃ athusaṃ suddhaṃ sugandhaṃ taṇḍulapphalaṃ,
Tuṇḍikīre pacitvāna tato bhuñjanti bhojanaṃ.

Gāviṃ ekakhuraṃ katvā anuyanti disodisaṃ,
Pasuṃ ekakhuraṃ katvā anuyanti disodisaṃ.

Itthi vāhanaṃ katvā anuyanti disodisaṃ,
Purisa vāhanaṃ katvā anuyanti disodisaṃ

Kumāri vāhanaṃ katvā anuyanti disodisaṃ,
Kumāra vāhanaṃ katvā anuyanti disodisaṃ.

Te yāne abhirūhitvā sabbā disā anupariyanti,
Pacārā tassa rājino.

Hatthiyānaṃ assayānaṃ dibbaṃ yānaṃ upaṭṭhitaṃ
Pāsādā sivikā ceva mahārājassa yasassino.

Tassa ca nagarā ahū antaḷikkhe sumāpitā,
Āṭānāṭā kusināṭā parakusināṭā nāṭapuriyā parakusitanāṭā.

Uttarena kapivanto janoghamaparena ca
Navanavatiyo ambaraambaravatiyo āḷakamandā nāma rājadhānī,

Kuverassa kho pana mārisa mahārājassa visāṇā nāma rājadhānī,
Tasmā kuvero mahārājā vessavaṇo'ti pavuccati.

23. Paccesanto pakāsenti tatolā tattalā tatotalā,
Ojasi tejasi tatojasi sūro rājā ariṭṭho nemi.
[BJT Page 342] [\x 342/]

Rahado'pi tattha dharaṇī nāma yato meghā pavassanti
Vassā yato patāyanti,
Sabhā pi tattha bhagalavatī nāma yattha yakkhā payirupāsanti.

Tattha niccaphalā rukkhā nānādijagaṇāyutā,
Mayūrakoñcābhirudā kokilādihi vagguhi.

Jīvaṃjīvaka saddettha atho uṭṭhavacittakā,
Kukutthakā kuḷīrakā vane pokkharasātakā

Sukasālikasaddettha daṇḍamānavakāni ca,
Sobhati sabbakālaṃ sā kuveranalinī sadā.

Ito sā uttarā disā iti naṃ ācikkhatī jano,
Yaṃ disaṃ abhipāleti mahārājā yasassi so.

Yakkhānaṃ ādhipati kuvero iti nāmaso,
Ramati naccagītehi yakkheheva purakkhato.

Puttāpi tassa bahāvo ekanāmāti me sutaṃ.
Asītiṃ dasa eko ca indanāmā mahabbalā.

Te cāpi buddhaṃ disvāna buddhaṃ ādiccabandhunaṃ
Durato'va namassanti mahantaṃ vītasāradaṃ,
Namo te purisājañña namo te purisuttama

Kusalena samekkhasi.
Amanussā pi taṃ vandanti, sutaṃ netaṃ abhiṇhaso.
Tasmā evaṃ vademase.
Jinaṃ vadatha gotamaṃ jinaṃ vandāma gotamaṃ,
Vijjācaraṇasampannaṃ buddhaṃ vandāma gotamanti.

[BJT Page 344] [\x 344/]

24. Ayaṃ kho sā mārisa, āṭānāṭiyā rakkhā bhikkhūnaṃ bhikkhuṇīnaṃ upāsakānaṃ
upāsikānaṃ guttiyā rakkhāya avihiṃsāya phāsuvihārāyāti. Yassa kassaci mārisa bhikkhussa
vā bhikkhuniyā vā upāsakassa vā upāsikāya vā ayaṃ āṭānāṭiyā rakkhā suggahitā bhavissati
samattā pariyāputā. Tañce amanusso, yakkho vā yakkhiṇī vā yakkhapotako vā
yakkhapotikā vā, yakkhamahāmatto vā yakkhapārisajjo vā yakkhapacāro vā, gandhabbo vā
gandhabbī vā, gandhabbapotako vā gandhabbapotikā vā, gandhabbamahāmatto vā
gandhabbapārisajjo vā gandhabbapacāro vā, kumbhaṇḍo vā kumbhaṇḍī vā,
kumbhaṇḍapotako vā kumbhaṇḍapotikā vā, kumbhaṇḍamahāmatto vā
kumbhaṇḍapārisajjo vā kumbhaṇḍapacāro vā, nāgo vā nāginī vā, nāgapotako vā
nāgapotikā vā, nāgamahāmatto vā nāgapārisajjo vā nāgapacāro vā, paduṭṭhacitto, bhikkhuṃ
vā bhikkhuṇiṃ vā, upāsakaṃ vā upāsikaṃ vā, gacchantaṃ vā anugaccheyya, ṭhitaṃ vā
upatiṭṭheyya. Nisinnaṃ vā upanisīdeyya, nipannaṃ vā upanipajjeyya, na me so mārisa,
amanusso labheyya, gāmesu vā nigamesu vā, sakkāraṃ vā garukāraṃ vā. Na me so mārisa,
amanusso labheyya, āḷakamandāya nāma rājadhāniyā vatthuṃ vā vāsaṃ vā. Na me so
mārisa, amanusso labheyya, yakkhānaṃ samitiṃ gantuṃ. Apissu naṃ mārisa, amanussā
anavayhampi naṃ kareyyuṃ avivayhaṃ. Apissu naṃ mārisa, amanussā attāhi paripuṇṇāhi
paribhāsāhi paribhāseyyuṃ. Apissu naṃ mārisa, amanussā rittampi'ssa pattaṃ sīse
nikkujjeyyuṃ, apissu naṃ mārisa, amanussā sattadhā pi'ssa muddhaṃ phāleyyuṃ. Santi hi
mārisa, amanussā caṇḍā ruddhā rabhasā. Te neva mahārājānaṃ ādiyanti, na mahārājānaṃ
purisakānaṃ ādiyanti, na mahārājānaṃ purisakānaṃ purisakānaṃ ādiyanti. Te kho te mārisa,
amanussā mahārājānaṃ avaruddhā nāma vuccanti.

[BJT Page 346] [\x 346/]

25. Seyyathāpi mārisa, rañño māgadhassa vijite mahācorā te neva rañño māgadhassa
ādiyanti, na rañño māgadhassa purisakānaṃ ādiyanti, na rañño māgadhassa purisakānaṃ
purisakānaṃ ādiyanti, te kho te mārisa, mahācorā rañño māgadhassa avaruddhā nāma
vuccanti, evameva kho mārisa, santi hi amanussā caṇḍā ruddhā rabhasā. Te neva
mahārājānaṃ ādiyanti, na mahārājānaṃ purisakānaṃ ādiyanti, na mahārājānaṃ purisakānaṃ
purisakānaṃ ādiyanti, te kho mārisa, amanussā mahārājānaṃ avaruddhā nāma vuccanti.

26. Yo hi koci mārisa amanusso yakkho vā yakkhiṇī vā, yakkhapotako vā yakkhapotikā vā,
yakkhamahāmatto vā yakkhapārisajjo vā yakkhapacāro vā, gandhabbo vā gandhabbī vā,
gandhabbapotako vā gandhabbapotikā vā, gandhabbamahāmatto vā gandhabbapārisajjo vā
gandhabbapacāro vā, kumbhaṇḍo vā kumbhaṇḍī vā, kumbhaṇḍapotako vā
kumbhaṇḍapotikā vā, kumbhaṇḍamahāmatto vā kumbhaṇḍapārisajjo vā
kumbhaṇḍapacāro vā, nāgo vā nāginī vā, nāgapotako vā nāgapotikā vā, nāgamahāmatto vā
nāgapārisajjo vā nāgapacāro vā, paduṭṭhacitto: bhikkhuṃ vā bhikkhuṇiṃ vā, upāsakaṃ vā
upāsikaṃ vā, gacchantaṃ vā anugaccheyya, ṭhitaṃ vā upatiṭṭheyya, nisinnaṃ vā
upanisīdeyya, nipannaṃ vā upanipajjeyya, imesaṃ yakkhānaṃ mahāyakkhānaṃ, senāpatīnaṃ
mahāsenāpatīnaṃ ujjhāpetabbaṃ vikkanditabbaṃ viravitabbaṃ; "ayaṃ yakkho gaṇhāti, ayaṃ
yakkho āvisati, ayaṃ yakkho heṭheti, ayaṃ yakkho viheṭheti ayaṃ yakkho hiṃsati, ayaṃ
yakkho vihiṃsati, ayaṃ yakkho na muñcatī"ti.

[BJT Page 348] [\x 348/]

Katamesaṃ yakkhānaṃ mahāyakkhānaṃ senāpatīnaṃ mahāsenāpatīnaṃ:

27. Indo somo varuṇo ca bhāradvājo pajāpati,
Candano kāmaseṭṭho ca kinnighaṇḍu1 nighaṇḍu ca.

Panādo opamañño ca devasūto ca mātali,
Cittaseno ca gandhabbo naḷo rājā janesabho.

Sātāgiro hemavato puṇṇako karatiyo guḷo,
Sīvako mucalindo ca vessāmitto yugandharo.

Gopālo suppagedho ca hiri netti ca madiyo.
Pañcālacaṇḍo āḷavako pajjunno sumano sumukho dadhīmukho,
Maṇi māṇi caro dīgho atho serissako saha.

28. Imesaṃ yakkhānaṃ mahāyakkhānaṃ, senāpatīnaṃ mahāsenāpatīnaṃ, ujjhāpetabbaṃ
vikkanditabbaṃ viravitabbaṃ: ayaṃ yakkho gaṇhāti, ayaṃ yakkhā āvisati, ayaṃ yakkho
heṭheti, ayaṃ yakkho viheṭheti, ayaṃ yakkho hiṃsati, ayaṃ yakkho vihiṃsati, ayaṃ yakkho
na muñcatī'ti. Ayaṃ kho sā mārisa āṭānāṭiyā rakkhā bhikkhūnaṃ bikkhuṇīnaṃ upāsakānaṃ
upāsikānaṃ guttiyā rakkhāya avihiṃsāya phāsuvihārāyā'ti. Handa ca dāni mayaṃ mārisa
gacchāma bahukiccā mayaṃ bahukaraṇīyā'ti. 'Yassa'dāni tumhe mahārājāno kālaṃ
maññathā'ti.

29. Atha kho cattāro mahārājāno uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā
tatthevantaradhāyiṃsu. Te pi kho yakkhā uṭṭhāyāsanā appekacce bhagavantaṃ abhivādetvā
padakkhiṇaṃ katvā tatthevantaradhāyiṃsu.

- - - - - - - - - - - - - - - -

1. Indraḥ somaḥ sūryyaḥ varuṇaḥ prajāpatiḥ bhāradvājaḥ
Śīra śānaśca vandanaḥ kāmaśreṣṭhaḥ kunikaṇṭho
. . . . . . Nikaṇṭhakaḥ trīśūli ceva mātaliḥ
Citrasenaśca gandharvaḥ nararājo jinarśabhaḥ
Śātāgirir hemavataḥ pūrṇakaḥ khadira kovidhaḥ
Gopāla yakṣo āṭavako paṃcālagaṇḍā sumukho
Dīgho yakṣaḥ saparijanaḥ (lalitavistara)

[BJT Page 350] [\x 350/]

Appekacce bhagavatā saddhiṃ sammodiṃsu, sammodanīyaṃ kathaṃ sārānīyaṃ vītisāretvā
tatthevantaradhāyiṃsu, appekacce yena bhagavā tenañjalimpaṇāmetvā
tatthevantaradhāyiṃsu, appekacce nāmagottaṃ sāvetvā tatthevantaradhāyiṃsu, appekacce
tuṇhībhūtā tatthevantaradhāyiṃsū'ti.

30. Uggaṇhātha bhikkhave āṭānāṭiyaṃ rakkhaṃ. Pariyāpuṇātha bhikkhave āṭānāṭiyaṃ
rakkhaṃ. Dhāretha bhikkhave āṭānāṭiyaṃ rakkhaṃ. Atthasaṃhitā1 bhikkhave āṭānāṭiyā
rakkhā, bhikkhūnaṃ bhikkhuṇīnaṃ upāsakānaṃ upāsikānaṃ guttiyā rakkhāya avihiṃsāya
phāsuvihārāyā ti.

Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.
Āṭānāṭiyasuttaṃ niṭṭhitaṃ navamaṃ.

- - - - - - - - - - - - -
1. Atthasaṃhitāya (syā)

[BJT Page 352] [\x 352/]

10.
[PTS Page 207] [\q 207/] saṅgītisuttaṃ

1. Evaṃ me sutaṃ:

Ekaṃ samayaṃ bhagavā mallesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ
pañcamattehi bhikkhusatehi yena pāvā nāma mallānaṃ nagaraṃ tadavasarī. Tatra sudaṃ
bhagavā pāvāyaṃ viharati cundassa kammāraputtassa ambavane.

2. Tena kho pana samayena pāveyyakānaṃ mallānaṃ ubbhatakaṃ1 navaṃ santhāgāraṃ2
acirakāritaṃ hoti, anajjhāvutthaṃ3 samaṇena vā brāhmaṇena vā kenaci vā manussabhūtena.
Assosuṃ kho pāveyyakā mallā: bhagavā kira mallesu cārikaṃ caramāno mahatā
bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi pāvaṃ anuppatto pāvāyaṃ viharati
cundassa kammāraputtassa ambavane'ti. Atha kho pāveyyakā mallā yena bhagavā
tenupasaṅkami su, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu.
Ekamantaṃ nisinnā kho pāveyyakā mallā bhagavantaṃ etadavocuṃ: idha bhante
pāveyyakānaṃ mallānaṃ ubbhatakaṃ navaṃ santhāgāraṃ acirakāritaṃ hoti anajjhāvutthaṃ
samaṇena vā brāhmaṇena vā kenaci vā manussabhūtena. [PTS Page 208] [\q 208/] taṃ
ca bhante bhagavā paṭhamaṃ paribhuñjatu. Bhagavatā paṭhamaṃ paribhuttaṃ paccā
pāveyyakā mallā paribhuñjissanti tadassa pāveyyakānaṃ mallānaṃ dīgharattaṃ hitāya
sukhāyā"ti.

3. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho pāveyyakā mallā bhagavato adivāsanaṃ
viditvā, uṭṭhāyāsanā bhagavantaṃ abhivādetvā, padakkhiṇaṃ katvā yena santhāgāraṃ
tenupasaṅkamiṃsu. Upasaṅkamitvā sabbasanthariṃ4 santhāgaraṃ santharitvā āsanāni
paññapetvā, udakamaṇikaṃ patiṭṭhapetvā, telappadīpaṃ āropetvā, yena bhagavā
tenupasaṅkamiṃsu, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu.

- - - - - - - - - - - - - - - - - - -
1. Ubbhaṭakaṃ [pts] 2. Sandhāgāraṃ (machasaṃ), saṇṭhāgāraṃ (syā, kam) 3. Anajjhāvuṭṭhaṃ
(machasaṃ) 4. Sabbasanathariṃ sanathanaṃ [pts,] kam)

[BJT Page 354] [\x 354/]

Ekamantaṃ ṭhitā kho te pāveyyakā mallā bhagavantaṃ etadavocuṃ, sabbasanthariṃ
santhataṃ bhante santhāgāraṃ, āsanāni paññattāni: udakamaṇiko patiṭṭhāpito, telappadīpo
āropito. Yassa'dāni bhante bhagavā kālaṃ maññatī"ti.

4. Atha kho bhagavā nivāsetvā pattacīvaramādāya saddhiṃ bhikkhusaṅghena yena
santhāgāraṃ tenupasaṅkami. Upasaṅkamitvā pāde pakkhāletvā santhāgāraṃ pavisitvā
majjhimaṃ thamhaṃ nissāya puratthābhimukho nisīdi. Bhikkhusaṅgho'pi kho pāde
pakkhāletvā santhāgāraṃ pavisitvā pacchimaṃ bhittiṃ nissāya puratthābhimukho [PTS Page
209] [\q 209/] nisīdi bhagavantaṃ yeva purakkhatvā. Pāveyyakā'pi kho mallā pāde
pakkhāletvā santhāgāraṃ pavisitvā puratthimaṃ bhittiṃ nissāya pacchimābhimukhā
nisīdiṃsu bhagavantaṃ yeva purakkhatvā. Atha kho bhagavā pāveyyake malle bahudevā
rattiṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uyyojesi;
abhikkantā kho vāseṭṭhā ratti. Yassa'dāni tumhe kālaṃ maññathā'ti. 'Evaṃ bhante'ti kho
pāveyyakā mallā bhagavato paṭissutvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ
katvā pakkamiṃsu.

5. Atha kho bhagavā acirapakkantesu pāveyyakesu mallesu tuṇhībhūtaṃ tuṇhībhūtaṃ
bhikkhusaṅghaṃ anuviloketvā āyasmantaṃ sāriputtaṃ āmantesi, 'vigatathinamiddho kho
sāriputta bhikkhusaṅgho. Paṭibhātu taṃ sāriputta bhikkhūnaṃ dhammi kathā. Piṭṭhi me
āgilāyati, tamahaṃ āyamissāmī"ti. 'Evaṃ bhante'ti kho āyasmā sāriputto bhagavato
paccassosi.

Atha kho bhagavā catugguṇaṃ saṅghāṭiṃ paññapetvā dakkiṇena passena sīhaseyyaṃ
kappesi, pāde pādaṃ accādhāya sato sampajāno uṭṭhānasaññaṃ manasi karitvā.

[BJT Page 356] [\x 356/]

6. Tena kho pana samayena nigaṇṭho nātaputto [PTS Page 210] [\q 210/] pāvāyaṃ
adhunā kālakato hoti. Tassa kālakiriyāya bhinnā nigaṇṭhā dvedhikajātā1 bhaṇḍanajātā
kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti: ' na tvaṃ imaṃ
dhammavinayaṃ ājānāsi, ahaṃ imaṃ dhammaviyanaṃ ājānāmi. Kiṃ tvaṃ imaṃ
dhammavinayaṃ ājānissasi? Micchāpaṭipanno tvamasi, ahamasmi sammāpaṭipanno
saṃhitamme2 asaṃhitatte, pure vacanīyaṃ pacchā avaca, pacchā vacanīyaṃ pure avaca,
āciṇṇante viparāvattaṃ, āropito te vādo, niggahito tvamasi, cara vādappamokkhāya,
nibbeṭhehi ca sace pahosī'ti. Vadho yeva kho maññe nigaṇṭhesu nātaputtiyesu anuvattati.
Ye'pi te nigaṇṭhassa nātaputtassa sāvakā gihī odātavasanā, te'pi tesu nigaṇṭhesu
nātaputtiyesu nibbinnarūpā virattarūpā paṭivānarūpā yathā taṃ durakkhāte dhammavinaye
duppavedite aniyyāniko anupasamasaṃvattanike asammāsambuddhappavadite bhinnathūpe
appaṭisaraṇe.

7. Atha kho āyasmā sāriputto bhikkhū āmantesi: nigaṇṭho āvuso nātaputto pāvāyaṃ adhunā
kālakato, tassa kālakiriyāya bhinnā nigaṇṭhā dvedhikajātā bhaṇḍanajātā kalahajātā
vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti: ' na tvaṃ imaṃ
dhammavinayaṃ ājānāsi, ahaṃ imaṃ dhammaviyanaṃ ājānāmi. Kiṃ tvaṃ imaṃ
dhammavinayaṃ ājānissasi? Micchāpaṭipanno tvamasi, ahamasmi sammāpaṭipanno
saṃhitamme asaṃhitatte, pure vacanīyaṃ pacchā avaca, pacchā vacanīyaṃ pure avaca,
āciṇṇante viparāvattaṃ, āropito te vādo, niggahito tvamasi, cara vādappamokkhāya,
nibbeṭhehi ca sace pahosī'ti. Vadho yeva kho maññe nigaṇṭhesu nātaputtiyesu anuvattati.
Ye'pi te nigaṇṭhassa nātaputtassa sāvakā gihī odātavasanā, te'pi tesu nigaṇṭhesu
nātaputtiyesu nibbinnarūpā virattarūpā paṭivānarūpā yathā taṃ durakkhāte dhammavinaye
duppavedite aniyyānike anupasamasaṃvattanike asammāsambuddhappavedite bhinnathūpe
appaṭisaraṇe. Evaṃ hetaṃ āvuso hoti durakkhāte dhammavinaye duppavedite aniyyānike
anupasamasaṃvattanike asammāsambuddhappavedite. [PTS Page 211] [\q 211/] ayaṃ
kho pana āvuso amhākaṃ bhagavatā dhammo svākkhāto suppavedito niyyāniko
upasamasaṃvattaniko sammāsambuddhappavedito. Tattha sabbeheva saṅgāyitabbaṃ na
vivaditabbaṃ, yathayidaṃ brahmacariyaṃ addhaniyaṃ assa ciraṭṭhitikaṃ. Tadassa
bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ.
Katamocāvuso amhākaṃ bhagavatā dhammo svākkhāto suppavedito niyyāniko
upasamasaṃvattaniko sammāsambuddhappavedito, tattha sabbeheva saṅgāyitabbaṃ na
vivaditabbaṃ. Yathayidaṃ brahmacariyaṃ addhaniyaṃ assa ciraṭṭhitikaṃ, tadassa
bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ.

- - - - - - - - - - - - - - - -
1. Devajjhakajātā (syā. Kam) 2. Sahitaṃ me (machasaṃ)

[BJT Page 358] [\x 358/]

Ekakaṃ

8. Atthi kho āvuso tena bhagavatā jānatā passatā arahatā sammāsambuddhena eko dhammo
sammadakkhāto, tattha sabbeheva saṅgāyitabbaṃ na vivaditabbaṃ, yathayidaṃ
brahmacariyaṃ addhaniyaṃ assa ciraṭṭhitikaṃ. Tadassa bahujanahitāya bahujanasukhāya
lokānukampāya atthāya hitāya sukhāya devamanussānaṃ. Katamo eko dhammo? Sabbe sattā
āhāraṭṭhitikā, sabbe sattā saṅkhāraṭṭhitikā. Ayaṃ kho āvuso tena bhagavatā jānatā passatā
arahatā sammāsambuddhena eko dhammo sammadakkhāto. Tattha sabbeheva
saṅgāyitabbaṃ na vivaditabbaṃ, [PTS Page 212] [\q 212/] yathayidaṃ brahmacariyaṃ
addhaniyaṃ. Assa ciraṭṭhitikaṃ, tadassa bahujanahitāya bahujanasukhāya lokānukampāya
atthāya hitāya sukhāya devamanussānaṃ.
Dukaṃ

9. Atthi kho āvuso tena bhagavatā jānatā passatā arahatā sammāsambuddhena dve dhammā
sammadakkhātā. Tattha sabbeheva saṅgāyitabbaṃ na vivaditabbaṃ, yathayidaṃ
brahmacariyaṃ addhaniyaṃ assa ciraṭṭhitikaṃ. Tadassa bahujanahitāya bahujanasukhāya
lokānukampāya atthāya hitāya sukhāya devamanussānaṃ.

Katame dve?

Nāmañca rūpañca
Avijjā ca bhavataṇhā ca
Bhavadiṭṭhi ca vibhavadiṭṭhi ca
Ahirikañca anottappañca
Hiri ca ottappañca
Dovacassatā ca pāpamittatā ca,
Sovacassatā ca kalyāṇamittatā ca
Āpattikusalatā ca āpattivuṭṭhānakusalatā ca

[BJT Page 360] [\x 360/]

Samāpattikusalatā ca samāpattivuṭṭhānakusalatā ca
Dhātukusalatā ca manasikārakusalatā ca
Āyatanakusalatā ca paṭiccasamuppādakusalatā ca
hānakusalatā ca aṭṭhānakusalatā ca
[PTS Page 213] [\q 213/]
Ajjavañca lajjavañca
Khantī ca soraccañca
Sākhalyañca paṭisanthāro ca
Avihiṃsā ca soceyyañca
Muṭṭhasaccañca asampajaññañca
Sati ca sampajaññañca
Indriyesu guttadvāratā ca bhojane amattaññutā ca
Indriyesu guttadvāratā ca bhojane mattaññutā ca
Paṭisaṅkhānabalañca1 bhāvanābalañca
Satibalañca samādhibalañca
Samatho ca vipassanāca
Samathanimittañca paggahanimittañca
Paggāho ca avikkhepo ca
Sīlavipatti ca diṭṭhivipatti ca
Sīlasampadā ca diṭṭhisampadā ca
[PTS Page 214] [\q 214/] sīlavisuddhi ca diṭṭhivisuddhi ca
Diṭṭhivisuddhi kho pana yathā diṭṭhissa ca padhānaṃ saṃvego ca saṃvejanīyesu ṭhānesu
saṃviggassa ca yoniso padhānaṃ

Asantuṭṭhitā ca kusalesu dhammesu appaṭivānitā ca padhānasmiṃ
Vijjā ca vimutti ca
Khaye ñāṇaṃ anuppāde ñāṇaṃ

- - - - - - - - - - - - - -
1. Paṭisandhāna balaṃca (syā)

[BJT Page 362] [\x 362/]

Ime kho āvuso tena bhagavatā jānatā passatā arahatā sammāsambuddhena dve dhammā
sammadakkhātā. Tattha sabbeheva saṅgāyitabbaṃ na vivaditabbaṃ yathayidaṃ
brahmacariyaṃ addhaniyaṃ assa ciraṭṭhitikaṃ. Tadassa bahujanahitāya bahujanasukhāya
lokānukampāya atthāya hitāya sukhāya devamanussānaṃ.

Tikaṃ

10. Atthi kho āvuso tena bhagavatā jānatā passatā arahatā sammāsambuddhena tayo
dhammā sammadakkhātā. Tattha sabbeheva saṅgāyitabbaṃ na vivaditabbaṃ, yathayidaṃ
brahmacariyaṃ addhaniyaṃ assa ciraṭṭhitikaṃ. Tadassa bahujanahitāya bahujanasukhāya
lokānukampāya atthāya hitāya sukhāya devamanussānaṃ.

Katame tayo?
Tīni akusalamūlāni: lobho akusalamūlaṃ, doso akusalamūlaṃ, moho akusalamūlaṃ.
Tīṇi kusalamūlāni: alobho kusalamūlaṃ, adoso kusalamūlaṃ, amoho kusalamūlaṃ.

Taṇi duccaritāni: kāyaduccaritaṃ, vacīduccaritaṃ, manoduccaritaṃ.
[PTS Page 215] [\q 215/] tīṇi sucaritāni: kāyasucaritaṃ, vacīsucaritaṃ , manosucaritaṃ.
Tayo akusalavitakkā: kāmavitakko, byāpādavitakko, vihiṃsāvitakko.

Tayo kusalavitakkā:nekkhammavitakko, abyāpādavitakko, avihiṃsāvitakko.
Tayo akusalasaṃkappā: kāmasaṃkappo, byāpādasaṃkappo, vihiṃsāsaṃkappo.
Tayo kusalasaṃkappā: nekkhammasaṃkappo, abyāpādasaṃkappo, avihiṃsāsaṃkapo.

Tisso akusalasaññā: kāmasaññā, byāpādasaññā, vihiṃsāsaññā.
Tisso kusalasaññā: nekkhammasaññā, abyāpādasaññā, avihiṃsāsaññā.
Tisso akusaladhātuyo: kāmadhātu, byāpādadhātu, vihiṃsādhātu,
Tisso kusaladhātuyo:nekkhammadhātu, abyāpādadhātu, avihiṃsādhātu
Aparā'pi tisso dhātuyo: kāmadhātu, rūpadhātu, arūpadhātu.
Aparā'pi tisso dhātuyo: rūpadhātu, arūpadhātu, nirodhadhātu.
Aparā'pi tisso dhātuyo: hīnadhātu, majjhimadhātu, paṇītadhātu.
[PTS Page 216] [\q 216/] tisso taṇhā: kāmataṇhā, bhavataṇhā, vibhavataṇhā.

[BJT Page 364] [\x 364/]

Aparā'pi tisso taṇhā: kāmataṇhā, rūpataṇhā, arūpataṇhā.
Aparā'pi tisso taṇhā: rūpataṇhā, arūpataṇhā, nirodhataṇhā.
Tīṇi saṃyojanāni: sakkāyadiṭṭhi, vicikicchā, sīlabbataparāmāso.
Tayo āsavā: kāmāsavo, bhavāsavo, avijjāsavo.
Tayo bhavā: kāmabhavo, rūpabhavo, arūpabhavo.
Tisso esanā: kāmesanā, bhavesanā, brahmacariyesanā.
Tisso vidhā: seyyo'hamasmī'ti vidhā. Sadiso'hamasmī'ti vidhā, hīno'hamasmī'ti vīdhā.
Tayo addhā: atīto addhā, anāgato addhā, paccuppanno addhā.
Tayo antā: sakkāyo anto, sakkāyasamudayo anto, sakkāyanirodho anto.
Tisso vedanā: sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā.
Tisso dukkhatā: dukkhadukkhatā, saṅkhāradukkhatā, vipariṇāmadukkhātā.
[PTS Page 217] [\q 217/] tayo rāsī: micchattaniyato rāsi, sammattaniyato rāsi, aniyato
rāsi.

Tisso kaṅkhā:1 atītaṃ vā addhānaṃ ārabbha kaṅkhati vicikicchati nādhimuccati na
sampasīdati, anāgataṃ vā addhānaṃ ārabbha kaṅkhati vicikicchati nādhimuccati na
sampasīdati, etarahi vā paccuppannaṃ addhānaṃ ārabbha kaṅkhati vicikicchati nādhimuccati
na sampasīdati.

Tīni tathāgatassa arakkheyyāni: parisuddhakāyasamācāro āvuso tathāgato, natthi
tathāgatassa kāyaduccaritaṃ yaṃ tathāgato rakkheyya mā me idaṃ paro aññāsī'ti;
parisuddhavacīsamācāro āvuso tathāgato, natthi tathāgatassa vacīduccaritaṃ yaṃ tathāgato
rakkheyya 'mā me idaṃ paro aññāsī'ti; parisuddhamanosamācāro āvuso, tathāgato, natthi
tathāgatassa manoduccaritaṃ yaṃ tathāgato rakkheyya 'mā me idaṃ paro aññāsī'ti.

- - - - - - - - - - - - - - -
1. Tayo tamā (machasaṃ)
[BJT Page 366] [\x 366/]

Tayo kiñcanā: rāgo kiñcanaṃ, doso kiñcanaṃ, moho kiñcanaṃ.
Tayo aggī: rāgaggī, dosaggi, mohaggi.
Apare'pi tayo aggī: āhuneyyaggi, gahapataggi, dakkiṇeyyaggi.

Tividhena rūpasaṅgaho: sanidassanasappaṭighaṃ rūpaṃ, anidassanasappaṭighaṃ rūpaṃ1,
anidassanaappaṭighaṃ rūpaṃ.

Tayo saṅkhārā: puññābhisaṅkhāro, apuññābhisaṅkhāro, āneñjābhisaṅkhāro.

[PTS Page 218] [\q 218/] tayo puggalā: sekkho puggalo, asekkho puggalo nevasekkho
nāsekkho puggalo.

Tayo therā: jātithero, dhammathero, sammatithero.2

Tīṇi puññakiriyavatthūni: dānamayaṃ puññakiriyavatthu, sīlamayaṃ puññakiriyavatthu,
bhāvanāmayaṃ puññakiriyavatthu.

Tīṇi codanāvatthūni: diṭṭhena, sutena, parisaṃkāya.

Tisso kāmūpapattiyo3: santāvuso sattā paccupaṭṭhitakāmā. Te paccupaṭṭhitesu kāmesu
vasaṃ vattenti seyyathāpi manussā ekacco ca devā ekacce ca vinipātikā. Ayaṃ paṭhamā
kāmūpapatti. Santāvuso sattā nimmitakāmā. Te nimminitvā nimminitvā kāmesu vasaṃ
vattenti seyyathāpi devā nimmāṇaratī. Ayaṃ dutiyā kāmūpapatti. Santāvuso sattā
paranimmitakāmā. Te paranimmitesu kāmesu vasaṃ vattenti, seyyathāpi devā
paranimmitavasavattī. Ayaṃ tatiyā kāmūpapatti.

- - - - - - - - - - - - - - - -
1. Anidassanasappaṭigharūpaṃ (syā, kam) 2. Sammutithero (machasaṃ) 3. Kāmuppattiyo
[pts,] syā, kam)

[BJT Page 368] [\x 368/]

Tisso sukhūpapattiyo1 santāvuso sattā uppādetvā uppādetvā sukhaṃ viharanti, seyyathāpi
devā brahmakāyikā. Ayaṃ paṭhamā sukhūpapatti. Santāvuso sattā sukhena abhissannā
parissannā paripūrā paripphuṭā. Te kadāci karahaci udānaṃ udānenti aho sukhaṃ aho
sukhanti, seyyathāpi devā ābhassarā. Ayaṃ dutiyā sukhūpapatti. Santāvuso sattā sukhena
abhissannā parissannā paripūrā paripphuṭā, te santaṃ yeva kusitā [PTS Page 219] [\q 219/]
sukhaṃ paṭisaṃvedenti. Seyyathāpi devā subhakiṇhā. Ayaṃ tatiyā sukhūpapatti.

Tisso paññā: sekkhā paññā, asekkhā paññā, nevasekkhā nāsekkhā paññā.

Aparā'pi tisso paññā: cintāmayā paññā, sutamayā paññā bhāvanāmayā paññā.

Tīṇāvudhāni: sutāvudhaṃ, pavivekāvudhaṃ, paññāvudhaṃ.

Tīṇindriyāni: anaññātaññassāmītindriyaṃ, aññindriyaṃ, aññātāvindriyaṃ.

Tīṇi cakkhuni: maṃsacakkhu, dibbacakkhu, paññācakkhu.

Tisso sikkhā: adhisīlasikkhā, adhicittasikkhā, adhipaññāsikkhā.

Tisso bhāvanā: kāyabhāvanā, cittabhāvanā, paññābhāvanā.

Tīṇi anuttariyāni: dassanānuttariyaṃ, paṭipadānuttariyaṃ, vimuttānuttariyaṃ.

Tayo samādhi: savitakkasavicāro samādhi, avitakkavicāramatto samādhi, avitakkaavicāro
sāmādhi.

Apare'pi tayo samādhi: suññato samādhi, animitto samādhi, appaṇihito samādhi.

- - - - - - - - - - - - - -
1. Sukhupapattiyo [pts,] syā, kam)

[BJT Page 370] [\x 370/]

Tīṇi soceyyāni: kāyasoceyyaṃ vacīsoceyyaṃ manosoceyyaṃ.

[PTS Page 220] [\q 220/] tīṇi moneyyāni: kāyamoneyyaṃ, vacīmoneyyaṃ,
manomoneyyaṃ.

Tīṇi kosallāni: āyakosallaṃ apāyakosallaṃ upāyakosallaṃ.

Tayo madā: ārogyamado yebbanamado jīvitamado.

Tīṇi ādhipateyyāni: attādhipateyyaṃ, lokādhipateyyaṃ, dhammādhipateyyaṃ.

Tīṇi kathāvatthūni: atītaṃ vā addhānaṃ ārabbha kathaṃ katheyya, evaṃ ahosi
atītamaddhānanti, anāgataṃ vā addhānaṃ ārabbha kathaṃ katheyya, evaṃ bhavissati
anāgatamaddhānanti, etarahi vā paccuppannaṃ adhānaṃ ārabbha kathaṃ katheyya, evaṃ hoti
etarahi paccuppannaṃ addhānanti.

Tisso vijjā: pubbenivāsānussatiñāṇaṃ vijjā, sattānaṃ cutūpapāte ñāṇaṃ vijjā, āsavānaṃ khaye
ñāṇaṃ vijjā.

Tayo vihārā: dibbo vihāro, buhmā vihāro, ariyo vihāro.

Tīṇi pāṭihāriyāni: iddhipāṭihāriyā, ādesanāpāṭihāriyaṃ, anusāsanīpāṭihāriyaṃ.

Ime kho āvuso tena bhagavatā jānatā passatā arahatā sammāsambuddhena tayo dhammā
sammadakkhātā. Tattha sabbeheva saṅgāyitabbaṃ na viṭaditabbaṃ, yathayidaṃ
brahmacariyaṃ addhaniyaṃ assa ciraṭṭhitikaṃ. Tadassa bahujanahitāya bahujanasukhāya
lokānukampāya atthāya hitāya sukhāya devamanussānaṃ.

[BJT Page 372] [\x 372/]

Catukkaṃ

10. [PTS Page 221] [\q 221/] atthi kho āvuso tena bhagavatā jānatā passatā arahatā
sammāsambuddhena cattāro dhammā sammadakkhātā. Tattha sabbeheva saṅgāyitabbaṃ na
vivaditabbaṃ yathayidaṃ brahmacariyaṃ addhaniyaṃ assa ciraṭṭhitikaṃ. Tadassa
bahujanahitāya bahujanasukāya atthāya hitāya sukhāya dvemanussānaṃ katame cattāro?

Cattāro satipaṭṭhānā: idhāvuso bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā
vineyya loke abhijjhādomanassaṃ, vedanāsu vedānānupassī viharati ātāpi sampajāno satimā
vineyya loke abhijjhādomanassaṃ, citte cittānupassī viharati ātāpī sampajāno satimā vineyya
loke abhijjhādomanassaṃ, dhammesu dhammānupassī viharati ātāpi sampajāno satimā
vineyya loke abhijjhādomanassaṃ.

Cattāro sammappadhānā: idāvuso bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ
dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti
padahati, uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti
vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati, anuppannānaṃ kusalānaṃ
dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati,
uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyyobhāvāya vepullāya
bhāvanāpāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.

Cattāro iddhipādā: idhāvuso bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ
iddhipādaṃ bhāveti, cittasamādhipadhānasaṃkhārasamannāgataṃ iddhipādaṃ bhāveti,
viriyasamādhipadhānasaṅkhārasamannāgataṃ [PTS Page 222] [\q 222/] iddhipādaṃ
bhāveti, vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipadāṃ bhāveti.

[BJT Page 374] [\x 374/]

Cattāri jhānāni: idhāvuso bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ
savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ1 upasampajja viharati. Vitakkavicārānaṃ
vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ
pītisukhaṃ dutiyaṃ jhānaṃ2 upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati
sato ca sampajāno sukhaṃ ca kāyena paṭisaṃvedeti, yantaṃ ariyā ācikkhanti 'upekkhako
satimā sukhavihārī'ti taṃ tatiyaṃ jhānaṃ3 upasampajja viharati. Sukhassa ca pahāṇā
dukkhassa ca pahāṇā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ
upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ4 upasampajja viharati.

Catasso samādhibhāvanā: atthāvusā samādhibhāvanā bhāvitā bahulīkatā
diṭṭhadhammasukhavihārāya saṃvattati, atthāvuso samādhibhāvanā bhāvitā bahulīkatā
ñāṇadassanapaṭilābhāya saṃvattati, atthāvuso samādhibhāvanā bhāvitā bahulīkatā
satisampajaññāya saṃvattati, atthāvuso samādhibhāvanā bhāvitā bahulīkatā āsavānaṃ
khayāya saṃvattati.

Katamā cāvuso samādhibhāvanā bhāvitā bahulīkatā diṭṭhadhammasukhavihārāya
saṃvattati? Idhāvuso bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ
savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja viharati. Vitakkavicārānaṃ
vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ
pītisukhaṃ dutiyajjhānaṃ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati sato
ca sampajāno sukhaṃ ca kāyena paṭisaṃvedeti, yantaṃ ariyā ācikkhanti 'upekkhako satimā
sukhavihārī'ti taṃ tatiyaṃ jhānaṃ upasampajja viharati. Sukhassaca pahāṇā dukkhassa ca
pahāṇā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ
upekkhāsatipārisuddhiṃ catutthajjhānaṃ upasampajja viharati. Ayaṃ [PTS Page 223] [\q
223/] āvuso samādhibhāvanā bhāvitā bahulīkatā diṭṭhadhammasukhavihārāya
saṃvattati.

Katamā cāvuso samādibhāvanā bhāvitā bahulīkatā ñāṇadassanapaṭilābhāya saṃvattati?
Idhāvuso bhikkhu ālokasaññaṃ manasikaroti, divāsaññaṃ adhiṭṭhāti yathā divā tathā rattiṃ
yathā rattiṃ tathā divā. Iti vivaṭena cetasā apariyonaddhena sappabhāsaṃ cittaṃ bhāveti.
Ayaṃ āvuso samādhibhāvanā bhāvitā bahulīkatā ñāṇadassanapaṭilābhāya saṃvattati.

- - - - - - - - - - - - - - -
1. Paṭhamajjhānaṃ - (syā - kam) 2. Dutiyajjhānaṃ (syā, kam) 3. Tatiyajjhānaṃ (syā, kami) 4.
Catutthajjhānaṃ (syā kam)

[BJT Page 376] [\x 376/]

Katamā cāvuso samādhibhāvanā bhāvitā bahulīkatā satisampajaññāya saṃvattati? Idhāvuso
bhikkhuno viditā vedanā uppajjanti. Viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti, viditā
saññā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti. Viditā vitakkā uppajjanti,
viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti. Ayaṃ āvuso samādhibhāvanā bhāvitā
bahulīkatā satisampajaññāya saṃvattati.

Katamā cāvuso samādhibhāvanā bhāvitā bahulīkatā āsavānaṃ khayāya saṃvattati? Idhāvuso
bhikkhu pañcasu upādānakkhandhesu udayabbayānupassī viharati. Iti rūpaṃ, iti rūpassa
samudayo, iti rūpassa atthaṃgamo. Iti vedanā, iti vedanāsu samudayo, iti vedanāssu
atthaṃgamo. Iti saññā, iti saññā samudayo, iti saññā atthaṃgamo, iti saṃkhārā, iti saṃkhāro
samudayo, iti saṃkhāro atthaṃgamo, iti viññāṇaṃ, iti viññāṇassa samudayo, iti viññāṇassa
atthagamo. Ayaṃ āvuso samādhibhāvanā bhāvitā bahulīkatā āsavānaṃ khayāya saṃvattati.

Catasso appamaññā: idhāvuso bhikkhu mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati,
tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ. Iti uddhamadho [PTS Page 224] [\q 224/]
tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena
mahaggatena appamāṇena averena abyāpajjena1 pharitvā viharati. Idhāvuso bhikkhu
karuṇāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā
catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ
karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā
viharati. Idhāvuso bhikkhu muditāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā
dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya
sabbāvantaṃ lokaṃ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena
abyāpajjena pharitvā viharati. Idhāvuso bhikkhu upekkhāsahagatena cetasā ekaṃ disaṃ
pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ. Iti uddhamadho tiriyaṃ
sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena
appamāṇena averena abyāpajjena pharitvā viharati

Cattāro āruppaṃ:2 idhāvuso bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ
atthagamā nānattasaññānaṃ amanasikārā 'ananto ākāso'ti ākāsānañcāyatanaṃ upasampajja
viharati, sabbaso ākāsānañcāyatanaṃ samatikkamma 'anantaṃ viññāṇanti'
viññāṇañcāyatanaṃ upasampajja viharati, sabbaso viññāṇañcāyatanaṃ samatikkamma
'natthi kiñcī'ti ākiñcaññāyatanaṃ upasampajja viharati, sabbaso ākiñcaññāyatanaṃ
samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati.

- - - - - - - - - - - - - - -
1. Abyāpajjhena [pts] syā, kam) 2. Arūpā [pts,]syā,kam)

[BJT Page 378] [\x 378/]

Cattāri apassenāni: idhāvuso bhikkhu saṅkhāyekaṃ paṭisevati, saṅkhāyekaṃ adhivāseti,
saṅkhāyekaṃ parivajjeti, saṅkhāyekaṃ vinodeti.

Cattāro ariyavaṃsā: idhāvuso bhikkhu santuṭṭho hoti itarītarena cīvarena,
itarītaracīvarasantuṭṭhiyā ca vaṇṇavādī, na ca, cīvarahetu anesanaṃ appaṭirūpaṃ āpajjati,
aladdhā ca cīvaraṃ na paritassati, laddhā ca cīvaraṃ agathito1 amucchito anajjhāpanno
ādīnavadassāvī nissaraṇapañño paribhuñjati. Tāya ca pana itarītaracīvarasantuṭṭhiyā
nevattānukkaṃseti na paraṃ vambheti. So hi tattha dakkho hoti, analaso sampajāno
patissato. Ayaṃ vuccatāvuso [PTS Page 225] [\q 225/] bhikkhu porāṇe aggaññe
ariyavaṃse ṭhitoti.

Puna ca paraṃ āvuso bhikkhu santuṭṭho hoti itarītarena piṇḍapātena,
itarītarapiṇḍapātasantuṭhiyā ca vaṇṇavādī, na ca piṇḍapātahetu anesanaṃ appaṭirūpaṃ
āpajjati, aladdhā ca piṇḍapātaṃ na paritassati, laddhā ca piṇḍapātaṃ agathito amucchito
anajjhāpanno ādinavadassāvī nissaraṇapañño paribhuñajati, tāya ca pana
itarītarapiṇḍapātasantuṭṭhiyā nevattānukkaṃseti na paraṃ vamheti. So hi tattha dakkho
hoti analaso sampajāno patissato, ayaṃ vuccatāvuso bhikkhu porāṇe aggaññe ariyavaṃse
ṭhitoti.

- - - - - - - - - - - - -
1. Agamito (machasaṃ)

[BJT Page 380] [\x 380/]

Puna ca paraṃ āvuso bhikkhu santuṭṭho hoti itarītarena senāsanena,
itarītarasenāsanasantuṭhiyā ca vaṇṇavādī, na ca senāsanahetu anesanaṃ appaṭirūpaṃ
āpajjati, aladdhā ca senāsanaṃ na paritassati, laddhā ca senāsanaṃ agathito amucchito
anajjhāpanno ādinavadassāvī nissaraṇapañño paribhuñajati, tāya ca pana
itarītarasenāsanasantuṭṭhiyā nevattānukkaṃseti na paraṃ vamheti. So hi tattha dakkho hoti
analaso sampajāno patissato, ayaṃ vuccatāvuso bhikkhu porāṇe aggaññe ariyavaṃse ṭhitoti.

Puna ca paraṃ āvuso bhikkhu pahānārāmo hoti pahānarato bhāvanārāmo hoti bhāvanārato,
tāya ca pana pahānārāmatāya pahānaratiyā bhāvanārāmatāya bhāvanāratiyā neva
attānukkaṃseti na paraṃ vamehati. Yo hi tattha dakkho analaso sampajāno patissato. Ayaṃ
vuccatāvuso bhikkhu porāṇe aggaññe ariyavaṃse ṭhitoti.

Cattāri padhānāni: saṃvarappadhānaṃ, pahānappadhānaṃ, bhāvanappadhānaṃ1,
anurakkhanappadhānaṃ2.

Katamañcāvuso saṃvarappadhānaṃ? Idhāvuso bhikkhu cakkhunā rūpaṃ disvā na
nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ cakkhundriyaṃ [PTS Page
226] [\q 226/] asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā
anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati cakkhundriyaṃ, cakkhundriye
saṃvarāya āpajjati, sotena saddaṃ sutvā na nimittaggāhī hoti nānubyañjanaggāhī
yatvādhikaraṇamenaṃ sotendriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā
dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati sotandriyaṃ, sotendriye
saṃvaraṃ āpajjati, ghānena gandhaṃ ghāyitvā na nimittaggāhī hoti nānubyañjanaggāhī.
Yatvādhikaraṇamenaṃ ghānendriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā
akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati ghānendriyaṃ,
ghānendriye saṃvaraṃ āpajjati, jivhāya rasaṃ sāyitvā na nimittaggāhī hoti
nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ jivhindriyaṃ asaṃvutaṃ viharantaṃ
abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati,
rakkhati jivhindriyaṃ, jivhindriye saṃvaraṃ āpajjati, kāyena phoṭṭhabbaṃ phusitvā na
nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ kāyindriyaṃ asaṃvutaṃ
viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya
paṭipajjati, rakkhati kāyindriyaṃ, kāyindriye saṃvaraṃ āpajjati, manasā dhammaṃ viññāya
na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ
viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya
paṭipajjati, rakkhati manindriyaṃ, manindriye saṃvaraṃ āpajjati, idaṃ vuccatāvuso
saṃvarappadhānaṃ.
- - - - - - - - - - - -

1. Bhāvanāppadhānaṃ (syā), bhāvanāpadhānaṃ (machasaṃ) 2. Anurakkhanāppadhānaṃ (syā)
anurakkhanāpadhānaṃ (machasaṃ) 3. Byanti karoti (machasaṃ)

[BJT Page 382] [\x 382/]

Katamañcāvuso pahānappadhānaṃ? Idhāvuso bhikkhu uppannaṃ kāmavitakkaṃ nādhivāseti
pajahati vinodeti byantītaroti anabhāvaṃ gameti, uppannaṃ byāpādavitakkaṃ nādhivāseti
pajahati vinodeti byantīkaroti anabhāvaṃ gameti, uppannaṃ vihiṃsāvitakkaṃ nādhivāseti
pajahati vinodeti byantīkaroti anabhāvaṃ gameti, uppannuppanne pāpake akusale dhamme
nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gameti. Idaṃ vuccatāvuso
pahānappadhānaṃ.

Katamañcāvuso bhāvanappadhānaṃ? Idhāvuso bhikkhu satisambejjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggaparināmiṃ.
Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggaparināmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggaparināmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ
nirodhanissitaṃ vossaggaparināmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggaparināmiṃ. Samādhisambojjhaṅgaṃ bhāveti
vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggaparināmiṃ. Upekkhāsambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ: idaṃ vuccatāvuso
bhāvanappadhānaṃ.

Katamañcāvuso anurakkhanappadhānaṃ? Idhāvuso bhikkhu uppanna bhaddakaṃ1
samādhinimittaṃ anurakkhati aṭṭhikasaññaṃ pulavakasaññaṃ2 vinīlakasaññaṃ
vicchiddakasaññaṃ uddhumātakasaññaṃ. Idaṃ vuccatāvuso anurakkhanappadhānaṃ.

Cattāri ñāṇāni: dhamme ñāṇaṃ, anvaye ñāṇaṃ, pariyāye3 ñāṇaṃ sammutiyā ñāṇaṃ. "

[PTS Page 227] [\q 227/] aparāni'pi cattāri ñāṇāni: dukkhe ñāṇaṃ, dukkhasamudaye
ñāṇaṃ, dukkhanirodhe ñāṇaṃ, dukkhanirodhagāminiyā paṭipadāya ñāṇaṃ.

Cattāri sotāpattiyaṅgāni: sappurisasaṃsevo, saddhammasavaṇaṃ, yonisomanasikāro,
dhammānudhammappaṭipatti.

Cattāri sotāpannassa aṅgāni: idhāvuso ariyasāvako buddhe aveccappasādena samannāgato
hoti: iti pi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū
anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā'ti.

- - - - - - - - - - - - - - - - -
1. Bhadrakaṃ (machasaṃ) 2. Puḷuvaka saññaṃ (machasaṃ), puḷavaka saññaṃ [pts,] syā, kam)
3. Paricce (kam), paricchede [pts,] syā, kam)

[BJT Page 384] [\x 384/]
Dhamme aveccappasādena samannāgato hoti: svākkhāto bhagavatā dhammo sandiṭṭhiko
akāliko ehipassiko opanayiko1 paccattaṃ veditabbo viññūhī'ti.

Saṅghe aveccappasādena samannāgato hoti: supaṭipanno bhagavato sāvakasaṅgho,
ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho,
sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni, aṭṭha
purisapuggalā, esa bhagavato sāvakasaṅgho āhuṇeyyo pāhuṇeyayā dakkhiṇeyyo
añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassā'ti.

Ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi
bhujissehi viññūppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi.

Cattāri sāmaññaphalāni: sotāpattiphalaṃ, sakadāgāmiphalaṃ, anāgāmiphalaṃ, arahattaphalaṃ,

[PTS Page 228] [\q 228/] catasso dhātuyo: paṭhavidhātu. Āpodhātu, tejodhātu,
vāyodhātu.

Cattāro āhārā: kabalīkāro āhāro oḷāriko vā sukhumo vā, phasso dutiyo, manosañcetanā
tatiyā, viññāṇaṃ catutthaṃ.

Catasso viññāṇaṭṭhitiyo: rūpūpayaṃ vā āvuso viññāṇaṃ tiṭṭhamānaṃ tiṭṭhati,
rūpārammaṇaṃ rūpappatiṭṭhaṃ nandupasecanaṃ vuddhiṃ virūḷhiṃ vepullaṃ āpajjati.
Vedanūpayaṃ vā āvuso viññāṇaṃ tiṭṭhamānaṃ tiṭṭhati, vedanārammaṇaṃ
vedanappatiṭṭhaṃ nandūpasecanaṃ vuddhiṃ virūḷhiṃ vepullaṃ āpajjati. Saññūpayaṃ vā
āvuso viññāṇaṃ tiṭṭhamānaṃ tiṭṭhati, saññārammaṇaṃ saññāppatiṭṭhaṃ nandūpasecanaṃ
vuddhiṃ virūḷhiṃ vepullaṃ āpajjati. Saṅkhārūpayaṃ vā āvuso viññāṇaṃ tiṭṭhamānaṃ tiṭṭhati,
saṅkhārammaṇaṃ saṅkhārappatiṭṭhaṃ nandūpasecanaṃ vuddhiṃ virūḷhiṃ vepullaṃ āpajjati.

- - - - - - - - - - - - - - - - - -
1. Opaneyiyako (machasaṃ)

[BJT Page 386] [\x 386/]

Cattāri agatigamanāni: chandāgatiṃ gacchati, dosāgatiṃ gacchati, mohāgatiṃ gacchati,
bhayāgatiṃ gacchati.

Cattāro taṇhuppādā: cīvarahetu vā āvuso bhikkhuno taṇhā uppajjamānā uppajjati,
piṇḍapātahetu vā āvuso bhikkhuno taṇhā uppajjamānā uppajjati, senāsanahetu vā āvuso
bhikkhuno taṇhā uppajjamānā uppajjati, itibhavābhavahetu vā āvuso bhikkhuno taṇhā
uppajjamānā uppajjati,

Catasso paṭipadā: dukkhā paṭipadā dandhābhiññā, dukkhā paṭipadā khippābhiññā, sukhā
paṭipadā dandhābhiññā. Sukhā paṭipadā khippābhiññā.

[PTS Page 229] [\q 229/] aparā'pi catasso paṭipadā: akkhamā paṭipadā, khamā paṭipadā,
damā paṭipadā, samā paṭipadā,

Cattāri dhammapadāni: anabhijjhā dhammapadaṃ, abyāpādo dhammapadaṃ, sammāsati
dhammapadaṃ, sammāsamādhi dhammapadaṃ.

Cattāri dhammasamādānāni: atthāvuso dhammasamādānaṃ paccuppanna
Dukkhañceva āyatiñca dukkhavipākaṃ, atthāvuso dhammasamādānaṃ
paccuppannadukkhaṃ āyatiṃ sukhavipākaṃ, atthāvuso dhammasamādānaṃ
paccupannasukhaṃ āyatiṃ dukkhavipākaṃ, atthāvuso dhammasamādānaṃ
paccuppannasukhañcava āyatiṃ ca sukhavipākaṃ.
Cattāro dhammakkhandhā: sīlakkhandho, samādhikkhandho, paññākkhandho,
vimuttikkhandho.

Cattāri balāni: viriyabalaṃ, satibalaṃ, samādhibalaṃ, paññābalaṃ.

Cattāri adhiṭṭhānāni: paññādiṭṭhānaṃ, saccādhiṭṭhānaṃ, cāgādhiṭṭhānaṃ,
upasamādhiṭṭhānaṃ.

Cattāri pañhabyākaraṇāni: ekaṃsabyākaraṇīyo pañho, paṭipucchābyākaraṇīyo pañho,
vibhajjabyākaraṇīyo pañho, ṭhapaṇīyo pañho.

- - - - - - - - - - - - - - - - -
1. Catatāro pañhābyākaraṇā [pts,] syā. Kam)
[BJT Page 388] [\x 388/]
[PTS Page 230] [\q 230/]

Cattārī kammāni: atthāvuso kammaṃ kaṇhaṃ kaṇhavipākaṃ, atthāvuso kammaṃ sukkaṃ
sukkavipākaṃ, atthāvuso kammaṃ kaṇhasukkaṃ kaṇhasukkavipākaṃ. Atthāvuso kammaṃ
akaṇhaṃ asukkaṃ akaṇhaasukkavipākaṃ kammakkhayāya saṃvattati.

Cattāro sacchikaraṇīyā dhammā: pubbenivāso satiyā sacchikaraṇīyo, sattānaṃ cutūpapāto
cakkhunā sacchikaraṇiyo, aṭṭha vimokkhā kāyena sacchikaraṇīyā, āsavānaṃ khayo paññāya
sacchikaraṇīyo.

Cattāro oghā: kāmogho, bhavogho, diṭṭhogho, avijjogho.

Cattāro yogā: kāmayogo, bhavayogo, diṭṭhiyogo, avijjāyogo.

Cattāro visaññogā: kāmayogaviññogo, bhavayogavisaññogo, diṭṭhiyogavisaññogo,
avijjāyogavisaññogo.

Cattāro ganthā: abhijjhā kāyagantho, byāpādo kāyagantho, sīlabbataparāmāso kāyagantho,
idaṃ saccābhiniveso kāyagantho.

Cattāri upādānāni: kāmūpadānaṃ, diṭṭhupādānaṃ, sīlabbatūpādānaṃ, attavādūpādānaṃ.

Catasso yoniyo: aṇaḍajayoni, jalābujayoni, saṃsedajayoni, opapātikayoni.

[BJT Page 390] [\x 390/]

[PTS Page 231] [\q 231/] catasso gabbhāvakkanatiyo: idhāvuso ekacco asampajāno
mātukucchiṃ okkamati, asampajāno mātukucchismiṃ ṭhāti, asampajāno mātukucchismā
nikkhamati. Ayaṃ paṭhamā gabbhāvakkanti.

Puna ca paraṃ āvuso idhekacco sampajāno mātukucchiṃ okkamati, asampajāno
mātukucchismiṃ ṭhāti, asampajāno mātukucchismā nikkhamati. Ayaṃ dutiyā
gabbhāvakkanti.

Puna ca paraṃ āvuso idhekacco sampajāno mātukucchiṃ okkamati, sampajāno
mātukucchismiṃ ṭhāti, asampajāno mātukucchismā nikkhamati. Ayaṃ tatiyā gabbhāvakkanti.

Puna ca paraṃ āvuso idhekacco sampajāno ceva mātukucchiṃ okkamati, sampajāno
mātukucchismiṃ ṭhāti, sampajāno mātukucchismā nikkhamati. Ayaṃ catutthā
gabbhāvakkanti.

Cattāro attabhāvapaṭilābhā: atthāvuso attabhāvapaṭilābho yasmiṃ attabhāvapaṭilābhe
attasañcetanā yeva kamati no parasañcetanā. Atthāvuso attabhāvapaṭilābho yasmiṃ
attabhāvapaṭilābhe parasañcetanā yeva kamati no attasañcetanā. Atthāvuso
attabhāvapaṭilābho yasmiṃ attabhāvapaṭilābhe attasañcetanā ceva kamati parasañcetanā ca.
Atthāvuso attabhāvapaṭilābho yasmiṃ attabhāvapaṭilābhe neva attasañcetanā kamati no
parasañcetanā.

Catasso dakkhiṇāvisuddhiyo: atthāvuso dakkhiṇā dāyakato visujjhati no paṭiggāhakato,
atthāvuso dakkhiṇā paṭiggāhakato visujjhati no dāyakato, atthāvuso dakkhiṇā neva
dāyakato visujjhati [PTS Page 232] [\q 232/] no paṭiggāhakato, atthāvuso dakkhiṇā
dāyakato ceva visujjhati paṭiggāhakato ca.

Cattāri saṅgahavatthūni: dānaṃ, peyyavajjaṃ, 1 atthacariyaṃ, samānattatā.

Cattāro anariyavohārā: musāvādo, pisuṇā vācā, pharusā vācā, samphappalāpo.

- - - - - - - - - - - - -
1. Piyavajjaṃ (syā. Kam)

[BJT Page 392] [\x 392/]

Cattāro ariyavohārā: musāvādā veramaṇī,1 pisuṇāya vācāya veramaṇī, pharāsāya vācāya
veramaṇī, samphappalāpā veramaṇī.


Apare'pi cattāro anariyavohārā: adiṭṭhe diṭṭhavāditā, assute sutavāditā, amute mutavāditā,
aviññāte viññātavāditā.

Apare'pi cattāro ariyavoharā: adiṭṭhe adiṭṭhavāditā, assute assutavāditā, amute
amutavāditā, aviññāte aviññātavāditā.

Apare'pi cattāro: anariyavohārā. Diṭṭhe adiṭṭhavāditā, sute assutavāditā, mute amutavāditā,
viññāte aviññātavāditā.

Apare'pi cattāro ariyavohārā: diṭṭhe diṭṭhavāditā, sute sutavāditā, mute mutavāditā, viññāte
viññātavāditā.

Cattāro puggalā: idhāvuso ekacco puggalo attannapo hoti attaparitāpanānuyogamanuyutto,
idhāvuso ekacce puggalo parantapo hoti paraparitāpanānuyogamanuyutto, idhāvuso ekacco
puggalo attantapo ca hoti attaparitāpanānuyogamanuyutto parantapo ca
paraparitāpanānuyogamanuyutto, idha panāvuso ekacco puggalo neva attantapo hoti na
attaparitāpanānuyogamanuyutto na parantapo na paraparitāpanuyogamanuyutto. So
anattantapo aparantapo [PTS Page 233] [\q 233/] diṭṭheva dhamme nicchāto nibbuto
sītībhuto2 sukhapaṭisaṃvedi brahmabhutena attanā viharati.

Apare'pi cattāro puggalā: idhāvuso ekacco puggalo attahitāya paṭipanno hoti no parahitāya,
idhāvuso ekacco puggalo parahitāya paṭipanno hoti no attahitāya, idhāvuso ekacco puggalo
neva attahitāya paṭipanno hoti na parahitāya, idhāvuso ekacco puggalo attahitāya ceva
paṭipanno hoti parahitāya ca.

- - - - - - - - - - - - - - - - - -
1. Veramaṇi (kesuci) sītibhuto (kesuci)

[BJT Page 394] [\x 394/]

Apare'pi cattāro puggalā: tamotamaparāyano, tamojotiparāyano, jotitamaparāyano,
jotijotiparāyano.

Apare'pi cattāro puggalā: samaṇamacalo, samaṇapadumo, samaṇapuṇḍariko, samaṇesu
samaṇasukhumālo.

Ime kho āvuso tena bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro dhammā
sammadakkhātā. Tattha sabbeheva saṅgāyitabbaṃ na vivaditabbaṃ, yathayidaṃ
brahmacariyaṃ addhaniyaṃ assa ciraṭṭhitikaṃ, tadassa bahujanahitāya bahujanasukhāya
lokānukampāya atthāya hitāya sukhāya devamanussānaṃ.



Pañcataṃ

11. Atthi kho āvuso tena bhagavatā jānatā passatā arahatā sammāsambuddhena
pañcadhammā sammadakkhātā. Tattha sabbeheva saṅgāyitabbaṃ na vivaditabaṃ. Yathayidaṃ
brahmavariyaṃ addhaniyaṃ assa ciraṭṭhinikaṃ, tadassa bahujanahitāya bahujanasukhāya
lokānukampāya atthāya hitāya sukhāya devamanussānaṃ.

Katame pañca: pañcakkhandhā - rūpakkhandho, vedanākkhandho, saññākkhandho,
saṃkhārakkhandho, viññāṇakkhandho.

Pañcupādānakkhandhā: rūpūpādānakkhandho2 [PTS Page 234] [\q 234/]
vedanūpādānakkhandho, saññūpādānakkhandho, saṅkhārūpādānakkhandho,
viññāṇūpādānakkhandho,

Pañca kāmaguṇā: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā
rajanīyā, sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā,
Ghāṇaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā,
jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, kāya viññeyyā
phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā.

- - - - - - - - - - - - - - -
2. Rupupādānakkhandhe (machasaṃ)

[BJT Page 396] [\x 396/]

Pañca gatiyo: nirayo, tiracchānayoni, pettivisayo, manussā, devā.

Pañca macchariyāni: āvāsamacchariyaṃ, kulamacchariyaṃ, lābhamacchariyaṃ,
vaṇṇamacchariyaṃ, dhammamacchariyaṃ.

Pañca nīvaraṇāni: kāmacchandanīvaraṇaṃ, byāpādanīvaranaṃ, thīnamiddhanīvaraṇaṃ,
uddhaccakukkuccanīvaraṇaṃ, vicikicchānīvaraṇaṃ.

Pañcorambhāgiyāni saṃyojanānā: sakkāyadiṭṭhi, vicikicchā, sīlabbataparāmāso,
kāmacchando, byāpādo.
Pañcuddhamabhāgiyāni saṃyojanāni: rūparāgo, arūparāgo, māno, uddhaccaṃ, avijjā.

[PTS Page 235] [\q 235/] pañca sikkhāpadāni: pāṇātipātā veramaṇī, adinnādānā
veramaṇī, kāmesu micchācārā veramaṇī, musāvādā veramaṇī,
surāmerayamajjapamādaṭṭhanā veramaṇī.
Pañca abhabbaṭṭhānāni: abhabbo āvuso khīṇāsavo bhikkhu saṃcicca pāṇā jīvitā voropetuṃ,
abhabbo khīṇāsavo bhikkhu adinnaṃ theyyasaṅkhātaṃ ādiyituṃ, abhabbo khīṇāsavo
bhikkhu methunaṃ dhammaṃ paṭisevituṃ, abhabbo khīṇāsavo bhikkhu sampajānamusā
bhāsituṃ, abhabbo khīṇāsavo bhikkhu sannidhikārakaṃ kāme paribhuñjituṃ seyyathāpi
pubbe agāriyakabhūto.

Pañca byasanāni: ñātibyasanaṃ, bhogabyasanaṃ, rogabyasanaṃ, sīlabyasanaṃ,
diṭṭhibyasanaṃ, nāvuso sattā ñātibyasanahetu vā bhogabyasanahetu vā rogabyasanahetu vā
kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti.
Sīlabyasanahetu vā āvuso sattā diṭṭhibyasanahetu vā kāyassa bhedā parammaraṇā apāyaṃ
duggatiṃ vinīpātaṃ nirayaṃ upapajjanti. "

[BJT Page 398] [\x 398/]

Pañca sampadā: ñātisampadā, bhogasampadā, ārogyasampadā, sīlasampadā, diṭṭhisampadā,
nāvuso sattā ñātisampadāhetu vā bhogasampadāhetu vā ārogyasampadāhetu vā kāyassa
bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Sīlasampadāhetu vā āvuso sattā
diṭṭhisampadāhetu vā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.

Pañca ādīnāvā dussīlassa sīlavipattiyā: idhāvuso [PTS Page 236] [\q 236/] dussīlo
sīlavipanno pamādādhikaraṇaṃ mahatiṃ bhogajāniṃ nigacchati. Ayaṃ paṭhamo ādīnavo
dussīlassa sīlavipattiyā.

Punaca paraṃ āvuso dussīlassa sīlavipannassa pāpako kittisaddo abbhuggacchati. Ayaṃ
dutiyo ādīnāvo dussīlassa sīlavipattiyā.

Puna ca paraṃ āvuso dussīlo sīlavipanno yaññadeva parisaṃ upasaṅkamati yadi
khattiyaparisaṃ yadi brāmhaṇaparisaṃ yadi gahapatiparisaṃ yadi samaṇaparisaṃ avisārado
upasaṅkamati maṅkubhūto. Ayaṃ tatiyo ādīnavo dussīlassa sīlavipattiyā.

Puna ca paraṃ āvuso dussīlo sīlavipanno sammūḷho kālaṃ karoti. Ayaṃ catuttho ādīnavo
dussīlassa sīlavipattiyā.

Puna ca paraṃ āvuso dussīlo silavipanno kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ
vinipātaṃ nirayaṃ upapajjati. Ayaṃ pañcamo ādīnavo dussīlassa sīlavipattiyā.

Pañca ānisaṃsā sīlavato sīlasampadāya: idhāvuso sīlavā sīlasampanno
appamādādhikaraṇaṃ mahantaṃ bhogakkhandhaṃ adhigacchati. Ayaṃ paṭhamo ānisaṃso
sīlavato sīlasampadāya.

Puna ca paraṃ āvuso sīlavato sīlasampannassa kalyāṇo kittisaddo ababhuggacchati. Ayaṃ
dutiyo ānisaṃso sīlavato sīlasampadāya.
[BJT Page 400] [\x 400/]

Puna ca paraṃ āvuso sīlavā sīlasampanno yaññadeva parisaṃ upasaṅkamati yadi
khattiyaparisaṃ yadi brāhmaṇaparīsaṃ yadi gahapatiparisaṃ yadi samaṇaparisaṃ visārado
upasaṅkamati amaṅkubhūto. Ayaṃ tatiyo ānisaṃso sīlavato sīlasampadāya.

Puna ca paraṃ āvuso sīlavā sīlasampanno asammūḷho kālaṃ karoti. Ayaṃ catuttho ānisaṃso
sīlavato sīlasampadāya.

Puna ca paraṃ āvuso sīlavā sīlasampanno kāyassa bhedā parammaraṇā sugatiṃ saggaṃ
lokaṃ upapajjati. Ayaṃ pañcamo ānisaṃso sīlavato sīlasampadāya.

Codakena āvuso bhikkhunā paraṃ codetukāmena pañca dhamme ajjhattaṃ upaṭṭhepetvā
paro codetabbo: kālena vakkhāmi no akālena, bhūtena vakkhāmi no abhūtena, saṇhena
vakkhāmi no pharusena, atthasaṃhitena [PTS Page 237] [\q 237/] vakkhāmi no
anatthasaṃhitena, mettacittena1 vakkhāmi no dosantarenā ti. Codakena āvuso bhikkhunā
paraṃ codetukāmena ime pañca dhamme ajjhattaṃ upaṭṭhapetvā paro codetabbo.

Pañca padhāniyaṅgāni: idhāvuso bhikkhu saddho hoti, saddahati tathāgatassa bodhiṃ: itipi
so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro
purisadammasārathī satthā devamanussānaṃ buddho bhagavā'ti, appābādho hoti appātaṅko
samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya majjhimāya
padhānakkhamāya, asaṭho hoti amāyāvī yathābhūtaṃ attānaṃ āvikattā satthari vā viññūsu
vā sabrahmacārīsu, āraddhaviriyo viharati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ
dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu
dhammesu, paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya
sammādukkhakkhayagāminiyā.

- - - - - - - - - - - - - - - - - -
1. Mettācittena (kesuci)

[BJT Page 402] [\x 402/]

Pañca suddhāvāsā: avihā atappā sudassā sudassī akaniṭṭhā.

Pañca anāgāmino: antarāparinibbāyī, upahaccaparinibbāyī, asaṃkhāraparinibbāyī,
sasaṃkhāraparibbāyī, uddhaṃsoto akaniṭṭhagāmī.

Pañca cetokhīlā: idhāvuso bhikkhu satthari [PTS Page 238] [\q 238/] kaṅkhati
vivikicchati nādhimuccati na sampasīdati. Yo so āvuso bhikkhu satthari kaṅkhati vicikicchati
nādhimuccati na sampasīdati, tassa cittaṃ na namati ātappāya anuyogāya sātaccāya
padhānāya. Yassa cittaṃ na namati ātappāya anuyogāya sātaccayā padhānāya. Ayaṃ
paṭhamo cetokhīlo.

Puna ca paraṃ āvuso bhikkhu dhamme kaṅkhāti vicikicchati, nādhimuccati na sampasīdati.
Yo so āvuso bhikkhu dhamme kaṅkhati vicikicchati nādhimuccati na sampasīdati. Tassa
cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya.Ayaṃ dutiyo cetokhīlo.

Puna ca paraṃ āvuso bhikkhu saṅghe kaṅkhati vicikicchati nādhimuccati na sampasīdati. Yo
so āvuso bhikkhu saṅghe kaṅkhati vicikicchati nādhimuccati na sampasīdati. Tassa cittaṃ na
namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ na namati ātappāya sātaccāya
padhānāya. Ayaṃ tatiyo cetokhīlo.
Puna ca paraṃ āvuso bhikkhu sikkhāya kaṅkhati vicikicchati nādhimuccati na sampasīdati.
Yo so āvuso bhikkhu sikkhāya kaṅkhati vicikicchati nādhimuccati na sampasīdati. Tassa
cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ na namati ātappāya
anuyogāya sātaccāya padhānāya. Ayaṃ catuttho cotokhīlo. Puna ca paraṃ āvuso bhikkhu
sabrahmacārīsu kupito hoti anattamano āhatacitto khīlajāto. Yo so āvuso bhikkhu
sabrahmacārīsu kupito hoti anattamano āhatacitto khīlajāto, tassa cittaṃ na namati ātappāya
anuyogāya sātaccāya padhānāya. Yassa cittaṃ na namati ātappāya anuyogāya sātaccāya
padhānāya, ayaṃ pañcamo cetokhīlo.

Pañca cetaso vinibandhā: idhāvuso bhikkhu kāmesu avigatarāgo hoti avigatachando
avigatapemo avigatapipāso avigatapariḷāho avigatataṇho. Yo so āvuso bhikkhu kāmesu
avigatarāgo hoti avigatachando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho,
tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ na namati
ātappāya anuyogāya sātaccāya padhānāya, ayaṃ paṭhamo cetaso vinibandho.

[BJT Page 404] [\x 404/]

Puna ca para āvuso bhikkhu kāye avigatarāgo hoti avigatachando avigatapemo
avigatapipāso avigatapariḷāho avigatataṇho. Yo so āvuso bhikkhu kāye avigatarāgo hoti
avigatachando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho, tassa cittaṃ na
namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ na namati ātappāya
anuyogāya sātaccāya padhānāya, ayaṃ dutiyo cetaso vinibandho.

Puna ca paraṃ āvuso bhikkhu rūpe avigatarāgo hoti avigatachando avigatapemo
avigatapipāso avigatapariḷāho avigatataṇho. Yo so āvuso bhikkhu rūpe avigatarāgo hoti
avigatachando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho, tassa cittaṃ na
namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ na namati ātappāya
anuyogāya sātaccāya padhānāya, ayaṃ tatiyo cetaso vinibandho.

Puna ca paraṃ āvuso bhikkhu yāvadatthaṃ udarāvahedakaṃ bhuñjitvā seyyasukhaṃ
passasukhaṃ middhasukhaṃ anuyutto viharati. Yo so āvuso bhikkhu yāvadatthaṃ
udarāvahedakaṃ bhuñjitvā seyyasukhaṃ passasukhaṃ middhasukhaṃ anuyutto viharati.
Tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ na namati
ātappāya anuyogāya sātaccāya padhānāya, ayaṃ catuttho cetaso vinibandho.
Puna ca paraṃ āvuso [PTS Page 239] [\q 239/] bhikkhu aññataraṃ devanikāyaṃ
paṇidhāya brahmacariyaṃ carati 'imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena
vā devo vā bhavissāmī devaññataro cā'ti. Yo so āvuso bhikkhu aññataraṃ devanikāyaṃ
paṇidhāya brahmacariyaṃ carati 'imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena
vā devo vā bhavissāmi devaññataro vā'ti. Tassa cittaṃ na namati ātappāya anuyogāya
sātaccāya padhānāya. Yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya,
ayaṃ pañcamo cetaso vinibandho.

Pañcindriyāni: cakkhundriyaṃ, sotindriyaṃ, ghānindriyaṃ, jivahindriyaṃ kāyindriyaṃ.

Aparāni'pi pañcindriyāni: sukhindriyaṃ, dukkhindriyaṃ, somanassindriyaṃ,
demanassindriyaṃ, upekkhindriyaṃ.

Aparāni'pi pañcindriyāni: saddhindriyaṃ, viriyindriyaṃ, satindriyaṃ, samādhindriyaṃ,
paññindiyaṃ.

Pañca nissaraṇiyā1 dhātuyo:idhāvuso bhikkhuno kāme manasikaroto kāmesu cittaṃ na
pakkhandati nappasīdati santiṭṭhati na vimuccati nekkhammaṃ kho panassa manasikaroto
nekkhamme cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati. Tassa taṃ cittaṃ sugataṃ [PTS
Page 240] [\q 240/] subhāvitaṃ suvuṭṭhitaṃ suvimuttaṃ visaṃyuttaṃ kāmehi, ye ca
kāmappaccayā uppajjanti āsavā vighātā pariḷāhā2, mutto so tehi, na so taṃ vedanaṃ vedeti,
idamakkhātaṃ kāmānaṃ nissaraṇaṃ.

- - - - - - - - - - - - - -
[BJT] nissāraṇiyā [pts,] syā, kam) 2. Vighāta pariḷāhā (syā, kam)
[BJT Page 406] [\x 406/]

Puna ca paraṃ āvuso bhikkhuno byāpadaṃ manasikaroto byāpāde cittaṃ na pakkhandati
nappasīdati na santiṭṭhati na vimuccati. Abyāpādaṃ kho panassa manasikaroto abyāpade
cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati. Tassa taṃ cittaṃ sugataṃ subhāvitaṃ
suvuṭṭhitaṃ suvimuttaṃ visaṃyuttaṃ byāpādena. Ye ca byāpādapaccayā uppajjanti āsavā
vighātā pariḷāhā mutto so tehi. Na so taṃ vedanaṃ vedeti. Idamakkhātaṃ byāpādassa
nissaraṇaṃ.

Puna ca paraṃ āvuso bhikkhuno vihesaṃ manasikaroto vihesāya cittaṃ na pakkhandati
nappasīdati na santiṭṭhati na vimuccati. Avihesaṃ kho panassa manasikaroto avihesāya
cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati. Tassa taṃ cittaṃ sugataṃ subhāvitaṃ
suvuṭṭhitaṃ suvimuttaṃ visaṃyuttaṃ vihesāya. Ye ca vibhesapaccayā uppajjanti āsavā
vighātā pariḷāhā mutto so tehi. Na so taṃ vedanaṃ vedeti. Idamakkhātaṃ vihesāya
nissaraṇaṃ.

Puna ca paraṃ āvuso bhikkhuno rūpe manasikaroto rūpesu cittaṃ na pakkhandati
nappasīdati na santiṭṭhati na vimuccati. Arūpaṃ kho panassa manasikaroto arūpe cittaṃ
pakkhandati pasīdati santiṭṭhati vimuccati. Tassa taṃ cittaṃ sugataṃ subhāvitaṃ suvuṭṭhitaṃ
suvimuttaṃ visaṃyuttaṃ rūpehi. Ye ca rūpappaccayā uppajjanti āsavā vighātā pariḷāhā mutto
so tehi. Na so taṃ vedanaṃ vedeti. Idamakkhātaṃ rūpānaṃ nissaraṇaṃ.

[BJT Page 408] [\x 408/]
Puna ca paraṃ āvuso bhikkhuno sakkāyaṃ manasikaroto sakkāye cittaṃ na pakkhandati
nappasīdati na santiṭṭhati na vimuccati. Sakkāyanirodhaṃ kho panassa manasikaroto
sakkāyanirodho cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati. Tassa taṃ cittaṃ sugataṃ
subhāvitaṃ suvuṭṭhitaṃ suvimuttaṃ visaṃyuttaṃ sakkāyena. Ye ca sakkāyapaccayā uppajjanti
āsavā vighātā pariḷāhā mutto [PTS Page 241] [\q 241/] so tehi. Na so taṃ vedanaṃ
vedeti. Idamakkhātaṃ sakkāyassa nissaraṇaṃ.

Pañca vimuttāyatanāni: idhāvuso bhikkhuno satthā dhammaṃ deseti aññataro vā
garuṭṭhāniko sabrahmacārī. Yathā yathā āvuso bhikkhuno satthā dhammaṃ deseti aññataro
vā garuṭṭhāniko sabrahmacārī, tathā tathā so tasmiṃ dhamme atthappaṭisaṃvedī ca hoti
dhammapaṭisaṃvedī ca. Tassa atthappaṭisaṃvedino dhammappaṭisaṃvedino pāmujjaṃ
jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati. Passaddhakāyo sukhaṃ
vedeti, sukhino cittaṃ samādhiyati. Idaṃ paṭhamaṃ vimuttāyatanaṃ.

Puna ca paraṃ āvuso bhikkhuno na heva kho satthā dhammaṃ deseti aññataro vā
garuṭṭhāniko sabrahmacārī. Api ca kho yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena
paresaṃ deseti. Yathā yathā āvuso bhikkhu yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena
paresaṃ deseti, tathā tathā so tasmiṃ dhamme atthappaṭisaṃvedī ca tena
dhammapaṭisaṃvedī ca. Tassa atthappaṭisaṃvedino dhammappaṭisaṃvedino pāmujjaṃ
jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati. Passaddhakāyo sukhaṃ
vedeti, sukhino cittaṃ samādhiyati. Idaṃ dutiyaṃ vimuttāyatanaṃ

[BJT Page 410] [\x 410/]

Puna ca paraṃ āvuso bhikkhuno na heva kho satthā dhammaṃ deseti aññataro vā
garuṭṭhāniko sabrahmacārī, nāpi yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena paresaṃ
deseti, api ca kho yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena sajjhāyaṃ karoti. Yathā
yathāvuso bhikkhu yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena sajjhāyaṃ karoti, tatā
tathā so tasmiṃ dhamme atthapaṭisaṃvedī ca hoti dhammapaṭisaṃvedī ca. Tassa
atthapaṭisaṃvedino dhammapaṭisaṃvedino pāmujjaṃ jāyati, pamuditassa pīti jāyati,
pītimanassa kāyo passambhati, [PTS Page 242] [\q 242/] passaddhakāyo sukhaṃ vedeti,
sukhino cittaṃ samādhiyati. Idaṃ tatiyaṃ vimuttāyatanaṃ.

Puna ca paraṃ āvuso bhikkhuno na heva kho satthā dhammaṃ deseti aññataro vā
garuṭṭhāniko sabrahmacārī, nāpi yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena paresaṃ
deseti, nāpi yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena sajjhāyaṃ karoti, api ca kho
yathāsutaṃ yathāpariyattaṃ dhammaṃ cetasā anuvitakketi anuvicāreti manasānupekkhati.
Yathā yathā āvuso bhikkhu yathāsutaṃ yathāpariyattaṃ dhammaṃ cetasā anuvitakketi
anuvicāreti manasānupekkhati, tathā tathā so tasmiṃ dhamme atthapaṭisaṃvedī ca hoti
dhammapaṭisaṃvedī ca. Tassa atthapaṭisaṃvedino dhammapaṭisaṃvedino pāmujjaṃ jāyati,
pamuditassa pīti jāyati pītimanassa kāyo passambhati. Passaddhakāyo sukhaṃ vedeti.
Sukhino cittaṃ samādhiyati. Idaṃ catutthaṃ vimuttāyatanaṃ.
Puna ca paraṃ āvuso bhikkhuno naheva kho satthā dhammaṃ deseti aññataro vā
garuṭṭhāniko sabrahmacārī, nāpi yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena paresaṃ
doseti, nāpi yathā sutaṃ yathāpariyattaṃ dhammaṃ vitthārena sajjhāyaṃ karoti, nāpi
yathāsutaṃ yathāpariyattaṃ dhammaṃ cetasā anuvitakketi anuvicāreti manasānupekkhati,
api ca khvassa aññataraṃ samādhinimittaṃ suggahitaṃ hoti sumanasikataṃ, sūpadhāritaṃ
suppaṭividdhaṃ paññāya, yathā yathā āvuso bhikkhuno aññataraṃ samādhinimittaṃ
suggahitaṃ hoti sumanasikataṃ sūpadhāritaṃ suppaṭividdhaṃ paññāya, tathā tathā so tasmiṃ
dhamme atthapaṭisaṃvedī ca hoti dhammapaṭisaṃvedī ca. Tassa atthapaṭisaṃvedino
dhammapaṭisaṃvedino pāmujjaṃ jāyati, pamuditassa pīti jāyati. Pītimanassa kāyo
passambhati, passaddhakāyo sukhaṃ [PTS Page 243] [\q 243/] vedeti, sukhino cittaṃ
samādhiyati. Idaṃ pañcamaṃ vimuttāyatanaṃ.

[BJT Page 412] [\x 412/]

Pañca vimutatiparipācaniyā saññā: aniccasaññā, anicce dukkhasaññā, dukkhe anattasaññā,
pahānasaññā, virāgasaññā.

Ime kho āvuso tena bhagavatā jānatā passatā arahatā sammāsambuddhena pañca dhammā
sammadakkhātā. Tattha sabbeheva saṅgāyitabbaṃ na vivaditabbaṃ, yathayidaṃ
brahmacariyaṃ addhaniyaṃ assa ciraṭṭhitikaṃ, tadassa bahujanahitāya bahujanasukhāya
lokānukampāya atthāya hitāya sukhāya devamanussānaṃ.

Chakkaṃ

12. Atthi kho āvuso tena bhagavatā janatā passatā arahatā sammā sambuddhena cha
dhammā sammadakkhātā. Tattha sabbe heva saṅgāyitabbaṃ na vivaditabbaṃ, yathayidaṃ
brahmacariyaṃ addhaniyaṃ assa ciraṭṭhitikaṃ, tadassa bahujanahitāya bahujanasukhāya
lokānukampāya atthāya hitāya sukhāya devamanussānaṃ. Katame cha:

Cha ajjhattikāni āyatanāni: cakkhāyatanaṃ, sotāyatanaṃ, ghānāyatanaṃ. Jivhāyatanaṃ. ,
Kāyātanaṃ, manāyatanaṃ.

Cha bāhirāni āyatanāni: rūpāyatanaṃ, saddāyatanaṃ, gandhāyatanaṃ, rasāyatanaṃ,
phoṭṭhabbāyatanaṃ, dhammāyatanaṃ.

Cha viññāṇakāyā: cakkhuviññaṇaṃ, ghānaviññāṇaṃ jivhāviññāṇaṃ, kāyaviññāṇaṃ,
manoviññāṇaṃ.

Cha phassakāyā: cakkhusamphasso, sotasamphasso, ghānasamphasso, jivhāsamphasso,
kāyasamphasso, manosamphasso.

Cha vedanākāyā: cakkhusamphassajā vedanā, [PTS Page 244] [\q 244/] sotasamphassajā
vedanā, ghānasamphassajā vedanā, jivhāsamphassajā vedanā, kāyasamphassajā vedanā,
manosamphassajā vedanā.

Cha saññākāyā: rūpasaññā, saddasaññā, gandhasaññā, rasasaññā, phoṭṭhabbasaññā,
dhammasaññā.

[BJT Page 414] [\x 414/]

Cha sañcetanākāyā: rūpasañcetanā, saddasañcetanā, gandhasañcetanā, rasasañcetanā,
phoṭṭhabbasañcetanā, dhammasañcetanā.

Cha taṇhākāyā: rūpataṇhā, saddatanhā, gandhataṇhā, rasataṇhā, phoṭṭhabbataṇhā,
dhammataṇhā.

Cha agāravā: idhāvuso bhikkhu satthari agāravo viharati appatissavo, dhamme agāravo
viharati appatissavo, saṅghe agāravo viharati appatissavo, sikkhāya agāravo viharati
appatissavo, appamāde agāravo viharati appatissavo, paṭisanthāre agāravo viharati
appatissavo.

Cha gāravā: idhāvuso bhikkhu satthari sagāravo viharati sappatissavo, dhamme sagāravo
viharati sappatissavo, saṅghe sagāravo viharati sappatissavo, sikkhāya sagāravo viharati
sappatissavo, appamāde sagāravo viharati sappatissavo, paṭisanthāre sagāravo viharati
sappatissavo.

Cha somanassūpavicārā: cakkhunā rūpaṃ disvā somanassaṭṭhāniyaṃ rūpaṃ upavicarati.
Sotena saddaṃ sutvā somanassaṭṭhāniyaṃ saddaṃ upavicarati. Ghānena gandhaṃ ghāyitvā
somanassaṭṭhāniyaṃ gandhaṃ upavicarati. Jivhāya rasaṃ sāyitvā somanassaṭṭhāniyaṃ rasaṃ
upavicarati. Kāyena phoṭṭhabbaṃ phūsitvā somanassaṭṭhāniyaṃ phoṭṭhabbaṃ upavicarati.
Manasā dhammaṃ viññāya somanassaṭṭhāniyaṃ dhammaṃ upavicarati.

[PTS Page 245] [\q 245/] cha domanassūpavicārā: cakkhunā rūpaṃ disvā
domanassaṭṭhāniyaṃ rūpaṃ upavicarati. Sotena saddaṃ sutvā domanassaṭṭhāniyaṃ saddaṃ
upavicarati. Ghānena gandhaṃ ghāyitvā domanassaṭṭhāniyaṃ gandhaṃ upavicarati. Jivhāya
rasaṃ sāyitvā demanassaṭṭhāniyaṃ rasaṃ upavicarati. Kāyena phoṭṭhabbaṃ phusitvā
demanassaṭṭhāniyaṃ phoṭṭhabbaṃ upavicarati. Manasā dhammaṃ viññāya
domanassaṭṭhāniyaṃ dhammaṃ upavicarati.

Cha upekkhūpavicārā: cakkhunā rūpaṃ disvā upekkhāṭhāniyaṃ rūpaṃ upavicarati. Sotena
saddaṃ sutvā upekkhāṭhāniyaṃ saddaṃ upavicarati. Ghānena gandhaṃ ghāyitvā
upekkhāṭhāniyaṃ gandhaṃ upavicarati. Jivhāya rasaṃ sāyitvā upekkhāṭhāniyaṃ rasaṃ
upavicarati. Kāyena phoṭṭhabbaṃ phusitvā upekkhāṭhāniyaṃ phoṭṭhabbaṃ upavicarati.
Manasā dhammaṃ viññāya upekkhāṭhāniyaṃ1 dhammaṃ upavicarati.

- - - - - - - - - - - - -
1. Upekkhāṭṭhāniyaṃ (machasaṃ)

[BJT Page 416] [\x 416/]

Cha sārānīyā dhammā: idhāvuso bhikkhuno mettaṃ kāyakammaṃ paccupaṭṭhitaṃ hoti
sabrahmacārīsu āvī1 ceva raho ca. Ayampi dhammo sārānīyo piyakaraṇo garukaraṇo,
saṃgahāya avivādāya avihesāya sāmaggiyā ekībhāvāya saṃvattati.

Puna ca paraṃ āvuso bhikkuno mettaṃ vacīkammaṃ paccupaṭṭhitaṃ hoti sabrahmacārīsu
āvī ceva rahoca. Ayampi dhammo sārānīyo piyakaraṇo garukaraṇo, saṃgahāya avivādāya
avihesāya sāmaggiyā ekībhāvāya saṃvatti.

Puna ca paraṃ āvuso bhikkhuno mettaṃ manokammaṃ paccupaṭṭhitaṃ hoti sabrahmacārīsu
āvī ceva raho ca, ayampi dhammo sārānīyo piyakaṇo garukaraṇo, saṃgahāya avivādāya
avihesāya sāmaggiyā ekībhāvāya saṃvattati.

Puna ca paraṃ āvuso bhikkhuno ye te lābhā dhammikā dhammaladdhā antamaso
pattapariyāpannamattampi, tathārūpehi lābhehi appaṭivibhattabhogī hoti sīlavantehi
sabrahmacārīhi sādhāraṇabhogī, ayampi dhammo sārānīyo piyakaraṇo garukaraṇo,
saṅgahāya vivādāya avihesāya sāmaggiyā ekībhāvāya saṃvattati.

Puna ca paraṃ āvuso bhikkhu yāni tāni sīlāni akhaṇaḍāni acchiddāni asabalāni akammāsāni
bhujissāni viññūppasatthāni aparāmaṭṭhāni samādhisaṃvattanikāni. Tathārūpesu sīlesu
sīlasāmaññagato [PTS Page 246] [\q 246/] viharati sabrahmacārīhi āvī veva raho ca.
Ayampi dhammo sārānīyo piyakaraṇo garukaraṇo, saṃgahāya avivādāya avihesāya
sāmaggiyā ekībhāvāya saṃvattati.

Puna ca paraṃ āvuso bhikkhu yāyaṃ diṭṭhi ariyā niyyāṇikā niyyāti takkarassa sammā
dukkhakkhayāya, tathā rūpāya diṭṭhiyā disāṭṭhimaññagato viharati sabrahmacārīhi āvī
ceva raho ca. Ayampi dhammo sārāṇīyo piyakarano garukarano saṅgahāya avivādāya
avihesāya sāmaggiyā ekībhāvāya saṃvattati.

Cha vivādamūlāni: idhāvuso bhikkhu kodhano hoti upanāhī. Yo so āvuso bhikkhu kodhano
hoti upanāhī, so sattharī'pi agāravo viharati appatissavo, dhamme'pi agāravo viharati
appatissavo, saṅghe'pi agāravo viharati appatissavo, sikkhāya'pi na paripūrakārī2 hoti.

- - - - - - - - - - - - - - - -
1. Āvi (machasaṃ) 2. Paripūrikārī ( syā. Kam)

[BJT Page 418] [\x 418/]
Yo so āvuso bhikkhu satthari agāravo viharati appatissavo, dhamme agāravo viharati
appatissavo, saṅghe agāravo viharati appatissavo, sikkhāya na paripūrakārī, so saṅghe
vivādaṃ janeti, yo hoti vivādo bahujanaahitāya bahujanaasukhāya bahuno janassa anatthāya
ahitāya dukkhāya devamanussānaṃ. Evarūpañce tumhe āvuso vivādamūlaṃ ajjhattaṃ vā
bahiddhā vā samanupasseyyātha, tatra tumhe āvuso tasseva pāpakassa vivādamūlassa
pahānāya vāyameyyātha. Evarūpañce tumhe āvuso vivādamūlaṃ ajjhattaṃ vā bahiddhā vā na
samanupasseyyātha, tatra tumhe āvuso tasseva pāpakassa vivādamūlassa āyatiṃ
anavassavāya paṭipajjeyyātha, evametassa pāpakassa vivādamūlassa pahānaṃ hoti.
Evametassa pāpakassa vivādamūlassa āyatiṃ anavassavo hoti.

Puna ca paraṃ āvuso bhikkhu makkhī hoti palāsī. Yo so āvuso bhikkhu [PTS Page 247] [\q
247/] makkhī hoti palāsī, so sattharī'pi agāravo viharati appatissavo, dhamme'pi
agāravo viharati appatissavo, saṅghe'pi agāravo viharati appatissavo, sikkhāya'pi na
paripūrakārī hoti.
Yo so āvuso bhikkhu satthari agāravo viharati appatissavo, dhamme agāravo viharati
appatissavo, saṅghe agāravo viharati appatissavo, sikkhāya na paripūrakārī, so saṅghe
vivādaṃ janeti, yo hoti vivādo bahujanaahitāya bahujanaasukhāya bahuno janassa anatthāya
ahitāya dukkhāya devamanussānaṃ. Evarūpaṃ ce tumhe āvuso vivādamūlaṃ ajjhattaṃ vā
bahiddhā vā samanupasseyyātha, tatra tumhe āvuso tasseva pāpakassa vivādamūlassa
pahānāya vāyameyyātha. Evarūpaṃ ce tumhe āvuso vivādamūlaṃ ajjhattaṃ vā bahiddhā vā
na samanupasseyyātha, tatra tumhe āvuso tasseva pāpakassa vivādamūlassa āyatiṃ
anavassavāya paṭipajjeyyātha. Evametassa pāpakassa vivādamūlassa pahānaṃ hoti,
evametassa pāpakassa vivādamūlassa āyatiṃ anavassavo hoti.

Puna ca paraṃ āvuso bhikkhu issukī hoti maccharī. Yo so āvuso bhikkhu issukī hoti
maccharī, so satthari'pi agāravo viharati appatissavo, dhamme'pi agāravo viharati
appatissavo, saṅghe'pi agāravo viharati appatissavo, sikkhāya'pi na paripūrakārī hoti. Yo so
āvuso bhikkhu satthari agāravo viharati appatissavo, dhamme agāravo viharati appatissavo,
saṅghe agāravo viharati appatissavo, sikkhāya na paripūrakārī, so saṅghe vivādaṃ janeti, yo
hoti vivādo bahujanaahitāya bahujanaasukhāya bahuno janassa anatthāya ahitāya dukkhāya
devamanussānaṃ. Evarūpaṃ ce tumhe āvuso vivādamūlaṃ ajjhattaṃ vā bahiddhā vā
samanupasseyyātha, tatra tumhe āvuso tasseva pāpakassa vivādamūlassa pahānāya
vāyameyyātha. Evarūpaṃ ce tumhe āvuso vivādamūlaṃ ajjhattaṃ vā bahiddhā vā na
samanupasseyyātha, tatra tumhe āvuso tasseva pāpakassa vivādamūlassa āyatiṃ
anavassavāya paṭipajjeyyātha. Evametassa pāpakassa vivādamūlassa pahānaṃ hoti,
evametassa pāpakassa vivādamūlassa āyatiṃ anavassavo hoti.

Puna ca paraṃ āvuso bhikkhu saṭho hoti māyāvi, yo so āvuso bhikkhu saṭho hoti māyāvī,
so satthari'pi agāravo viharati appatissavo, dhamme'pi agāravo viharati appatissavo,
saṅghe'pi agāravo viharati appatissavo, sikkhāya'pi na paripūrakārī hoti. Yo so āvuso
bhikkhu satthari agāravo viharati appatissavo, dhamme agāravo viharati appatissavo, saṅghe
agāravo viharati appatissavo, sikkhāya na paripūrakārī, so saṅghe vivādaṃ janeti, yo hoti
vivādo bahujanaahitāya bahujanaasukhāya bahuno janassa anatthāya ahitāya dukkhāya
devamanussānaṃ. Evarūpaṃ ce tumhe āvuso vivādamūlaṃ ajjhattaṃ vā bahiddhā vā
samanupasseyyātha, tatra tumhe āvuso tasseva pāpakassa vivādamūlassa pahānāya
vāyameyyātha. Evarūpaṃ ce tumhe āvuso vivādamūlaṃ ajjhattaṃ vā bahiddhā vā na
samanupasseyyātha, tatra tumhe āvuso tasseva pāpakassa vivādamūlassa āyatiṃ
anavassavāya paṭipajjeyyātha. Evametassa pāpakassa vivādamūlassa pahānaṃ hoti,
evametassa pāpakassa vivādamūlassa āyatiṃ anavassavo hoti.

Puna ca paraṃ āvuso bhikkhu pāpiccho hoti micchādiṭṭhi, yo so āvuso bhikkhu pāpiccho
hoti micchādiṭṭhī, so satthari'pi agāravo viharati appatissavo, dhamme'pi agāravo viharati
appatissavo, saṅghe'pi pi agāravo viharati appatissavo, sikkhāya'pi na paripūrakārī hoti. Yo
so āvuso bhikkhu satthari agāravo viharati appatissavo, dhamme agāravo viharati
appatissavo, saṅghe agāravo viharati appatissavo, sikkhāya na paripūrakārī, so saṅghe
vivādaṃ janeti, yo hoti vivādo bahujanaahitāya bahujanaasukhāya bahuno janassa anatthāya
ahitāya dukkhāya devamanussānaṃ. Evarūpaṃ ce tumhe āvuso vivādamūlaṃ ajjhattaṃ vā
bahiddhā vā samanupasseyyātha, tatra tumhe āvuso tasseva pāpakassa vivādamūlassa
pahānāya vāyameyyātha. Evarūpaṃ ce tumhe āvuso vivādamūlaṃ ajjhattaṃ vā bahiddhā vā
na samanupasseyyātha, tatra tumhe āvuso tasseva pāpakassa vivādamūlassa āyatiṃ
anavassavāya paṭipajjeyyātha. Evametassa pāpakassa vivādamūlassa pahānaṃ hoti,
evametassa pāpakassa vivādamūlassa āyatiṃ anavassavo hoti.

Puna ca paraṃ āvuso bhikkhu sandiṭṭhiparāmāsī hoti ādhānagāhī duppaṭinissaggī. Yo so
āvuso bhikkhu sandiṭṭhiparāmāsī hoti ādhānagāhī duppaṭinissaggī so sattharī'pi agāravo
viharati appatissavo, dhamme'pi agāravo viharati appatissavo, saṅghe'pi agāravo viharati
appatissavo, sikkhāya'pi na paripūrakārī hoti. Yo so āvuso bhikkhu sattharī
Agāravo viharati appatissavo, dhamme agāravo viharati appatissavo, saṅghe agāravo
viharati appatissavo, sikkhāya na paripūrakārī, so saṅghe vivādaṃ janeti, yo hoti vivādo
bahujanaahitāya bahujanaasukhāya bahuno janassa anatthāya ahitāya dukkhāya
devamanussānaṃ. Evarūpaṃ ce tumhe āvuso vivādamūlaṃ ajjhattaṃ vā bahiddhā vā
samanupasseyyātha, tatra tumhe āvuso tasseva pāpakassa vivādamūlassa pahānāya
vāyameyyātha. Evarūpaṃ ce tumhe āvuso vivādamūlaṃ ajjhattaṃ vā bahiddhā vā na
samanupasseyyātha, tatra tumhe āvuso tasseva pāpakassa vivādamūlassa āyatiṃ
anavassavāya paṭipajjeyyātha. Evametassa pāpakassa vivādamūlassa pahānaṃ hoti,
evametassa pāpakassa vivādamūlassa āyatiṃ anavassavo hoti.

[BJT Page 420] [\x 420/]

Cha dhātuyo: paṭhavīdhātu āpodhātu, tejodhātu, vāyodhātu, ākāsadhātu, viññāṇadhātu.

Cha nissaraṇiyā dhātuyo: idhāvuso bhikkhu evaṃ vadeyya: mettā hi kho me āvuso
cetovimutti bhāvitā [PTS Page 248] [\q 248/] bahulīkatā yānīkatā vatthukatā anuṭṭhitā
paricitā susamāraddhā. Atha ca pana me byāpādo cittaṃ pariyādāya tiṭṭhatī'ti, so 'mā
hevanti'ssa vacanīyo, mā'yasmā evaṃ avaca, mā bhagavantaṃ abbhācikkhi, [C1] na hi sādhu
bhagavato abbhakkhānaṃ, na hi bhagavā evaṃ vadeyya. Aṭṭhānametaṃ āvuso anavakāso
yaṃ mettāya cetovimuttiyā bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya
paricitāya susamāraddhāya; atha ca panassa byāpādo cittaṃ pariyādāya ṭhassatī'ti netaṃ
ṭhānaṃ vijjati. Nissaraṇaṃ hetaṃ āvuso byāpādassa yadidaṃ mettā cetovimuttī'ti.

Idha pana āvuso bhikkhu evaṃ vadeyya: - karuṇā hi kho me āvuso cetovimutti bhāvitā
bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, atha ca pana me vihesā
cittaṃ pariyādāya tiṭṭhatī'ti, so mā hevanti'ssa vacanīyo: mā'yasmā evaṃ avaca, mā
bhagavantaṃ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaṃ, na hi bhagavā evaṃ
vadeyya. Aṭṭhānametaṃ āvuso anavakāso yaṃ karuṇāya cetovimuttiyā bhāvitāya
bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya atha ca
panassa vihesā cittaṃ pariyādāya ṭhassatī'ti netaṃ ṭhānaṃ vijjati. Nissaraṇaṃ hetaṃ āvuso
vihesāya yadidaṃ karuṇā cetovimutti.

- - - - - - - - - - - - - - -
[C1] abbhācikkhī (buja)

[BJT Page 422] [\x 422/]

Idhāvuso bhikkhu evaṃ vadeyya: "muditā hi kho me āvuso cetovimutti bhāvitā bahulīkatā
yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, atha ca pana me arati cittaṃ
pariyādāya tiṭṭhatī"ti. So 'mā hevanti'ssa vacanīyo, māyasmā evaṃ avaca. Mā bhagavantaṃ
abbhācikkhi, [C1] na hi sādhu bhagavato abbhakkhānaṃ, na hi bhagavā evaṃ vadeyya.
Aṭṭhānametaṃ āvuso anavakāso yaṃ muditāya cetovimuttiyā bhāvitāya bahulīkatāya
yānīkatāya vatthukatāya [PTS Page 249] [\q 249/] anuṭṭhitāya paricitāya
susamāraddhāya, atha ca panassa arati cittaṃ pariyādāya ṭhassatī'ti netaṃ ṭhānaṃ vijjati.
Nissaraṇaṃ hetaṃ āvuso aratiyā, yadidaṃ
Ttiyā bhāvitāya bahulīkatāya yānīkatāya vatthukata
Muditā cetovimutti.

Idha panāvuso bhikkhu evaṃ vadeyya: upekkhā hi kho me āvuso cetovimutti bhāvitā
bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, atha ca pana me rāgo
cittaṃ pariyādāya tiṭṭhatī'ti, so 'mā hevanti'ssa vacanīyo, māyasmā evaṃ avaca, mā
bhagavantaṃ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaṃ, na hi bhagavā evaṃ
vadeyya. Aṭṭhānametaṃ āvuso anavakāso yaṃ upekkhāya cetovimuttiyā bhāvitāya
bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya, atha ca
panassa rāgo cittaṃ pariyādāya ṭhassatī'ti, netaṃ ṭhānaṃ vijjati. Nissaraṇaṃ hetaṃ āvuso
rāgassa, yadidaṃ upekkhā cetovimutti.
- - - - - - - - - - - - - -

[C11] abbhācikkhī buja
[BJT Page 424] [\x 424/]
Idhāvuso bhikkhu evaṃ vadeyya: "animittā hi kho me āvuso cetovimutti bhāvitā bahulīkatā
yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, atha ca pana me taṃ nimittānusārī
viññāṇaṃ hotī'ti. So 'mā hevanti'ssa vacanīyo, māyasmā evaṃ avaca, mā bhagavantaṃ
abbhācikkhi, na hi sādhu bhagavato abbhakkhānaṃ, na hi bhagavā evaṃ vadeyya.
Aṭṭhānametaṃ āvuso anavakāso yaṃ animittāya cetovimuttiyā bhāvitāya bahulīkatāya
yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya, atha ca panassa
nimittānusārī viññāṇaṃ bhavissati'ti ti netaṃ ṭhānaṃ vijjati. Nissaraṇaṃ hetaṃ āvuso
sabbanimittānaṃ yadidaṃ animittā cetovimutti.

Idha panāvuso bhikkhu evaṃ vadeyya: asmī'ti kho me vigataṃ1 ayamahamasmī'ti na
samanupassāmi. Atha ca pana me vicikicchā kathaṃkathāsallaṃ cittaṃ pariyādāya tiṭṭhatī'ti,
so 'mā heva 'ntissa vacanīyo, 'māyasmā evaṃ avaca, mā bhagavantaṃ abbhācikkhi, na hi
[PTS Page 250] [\q 250/] sādhu bhagavato abbhakkhānaṃ, na hi bhagavā evaṃ vadeyya.
Aṭṭhānametaṃ āvuso anavakāso yaṃ asmī'ti vigate1 ayamahamasmī'ti asamanupassato,
atha ca panassa vicikicchākathaṃkathāsallaṃ cittaṃ pariyādāya ṭhassatī'ti netaṃ ṭhānaṃ
vijjati. Nissaraṇaṃ hetaṃ āvuso vicikicchākathaṃkathāsallassa, yadidaṃ asmī'ti mānassa
samugghāto.

Cha anuttariyāni: dassanānuttariyaṃ, savanānuttariyaṃ lābhānuttariyaṃ, sikkhānuttariyaṃ,
pāricariyānuttariyaṃ, anussatānuttariyaṃ

Cha anussatiṭhānāni: buddhānussati, dhammānussati, saṅghānussati sīlānussati, cāgānussati,
devatānussati.

- - - - - - - - - - - - - - - -
1. Visātaṃ )[pts] vighāte (syā)

[BJT Page 426] [\x 426/]

Cha satatavihārā: idhāvuso bhikkhu cakkhunā rūpaṃ disvā neva sumano hoti na dummano,
upekkhako ca viharati sato sampajāno, sotena saddaṃ sutvā neva sumano hoti na dummano,
upekkhako ca viharati sato sampajāno. Ghāṇena gandhaṃ ghāyitvā neva sumano hoti na
dummano, upekkhako ca viharati sato sampajāno, jivhāya rasaṃ sāyitvā neva sumano hoti
na dummano, upekkhako ca viharati sato sampajāno, kāyena phoṭṭhabbaṃ phūsitvā neva
sumano hoti na dummano, upekkhako ca viharati sato sampajāno, manasā dhammaṃ
viññāya neva sumano hoti na dummano, upekkhako ca viharati sato sampajāno,

Chaḷābhijātiyo: idhāvuso ekacco kaṇhābhijātiko [PTS Page 251] [\q 251/] samāno
kaṇhaṃ dhammaṃ abhijāyati. Idhāvuso ekacco kaṇhābhijātiko samāno sukkaṃ dhammaṃ
abhijāyati. Idhāvuso ekacco kaṇhābhijātiko samāno akaṇhaṃ asukkaṃ nibbānaṃ abhijāyati.
Idhāvuso ekacco sukkābhijātiko samāno sukkaṃ dhammaṃ abhijāyati. Idhāvuso ekacco
sukkābhijātiko samāno kaṇhaṃ dhammaṃ abhijāyati. Idhāvuso ekacco sukkābhijātiko
samāno akaṇhaṃ asukkaṃ nibbānaṃ abhijāyati.

Cha nibbedhabhāgiyā saññā. Aniccasaññā, anicce dukkhasaññā, dukkhe anattasaññā,
pahānasaññā, virāgasaññā, nirodhasaññā,

Ime kho āvuso tena bhagavatā jānatā passatā arahatā sammāsambuddhena cha dhammā
sammādakkhātā, tattha sabbeheva saṅgāyitabbaṃ na vivaditabbaṃ, yathayidaṃ
brahmacariyaṃ addhaniyaṃ assa ciraṭṭhitikaṃ, tadassa bahujanahitāya bahujanasukhāya
lokānukampāya atthāya hitāya sukhāya devamanussānaṃ.

Sattakaṃ

13. Atthi kho āvuso tena bhagavatā jānatā passatā arahatā sammāsambuddhena
sattadhammā sammadakkhātā. Tattha sabbeheva saṅgāyitabbaṃ na vivaditabbaṃ, yathayidaṃ
brahmacariyaṃ addhaniyaṃ assa ciraṭṭhitikaṃ, tadassa bahujanahitāya bahujanasukhāya
lokānukampāya atthāya hitāya sukhāya devamanussānaṃ
.
Katame satta:

Satta ariyadhanāni: saddhādhanaṃ, sīladhanaṃ, hiridhanaṃ, ottappadhanaṃ sutadhanaṃ
cāgadhanaṃ, paññādhanaṃ.

[BJT Page 428] [\x 428/]

Satta sabbojjhaṅgā: satisambojjhaṅgo, dhammavicayasambojjhaṅgo, [PTS Page 252] [\q 252/]
viriyasambojjhaṅgo, pītisambojjhaṅgo, passaddhisambojjhaṅgo, samādhisambojjhaṅgo,
upekkhāsambojjhaṅgo.

Satta samādhiparikkhārā: sammādiṭṭhi, sammāsaṃkappo sammāvācā sammākammanto,
sammāājīvo, sammāvāyāmo, sammāsati.
Satta asaddhammā: idhāvuso bhikkhu assaddho hoti, ahiriko hoti, anottappī hoti, appassuto
hoti, kusīto hoti, muṭṭhassatī hoti, duppañño hoti.

Satta saddhammā: idhāvuso bhikkhu saddho hoti, hirīmā hoti, ottappī hoti, bahussuto hoti,
āraddhaviriyo hoti, upaṭṭhitasati hoti, paññavā hoti.

Satta sappurisadhammā: idhāvuso bhikkhu dhammaññū ca hoti, atthaññū ca, attaññū ca,
mattaññū ca, kālaññū ca, parisaññū ca, puggalaññū ca.

Satata niddasavatthūni: idhāvuso bhikkhu sikkhāsamādāne tibbacchando hoti āyatiñca
sikkhāsamādāne avigatapemo. Dhammanisantiyā tibbacchando hoti āyatiñca
dhammanisantiyā avigatapemo. Icchāvinaye tibbacchando hoti āyatiñca icchāvinaye
avigatapemo. Paṭisallāne tibbacchando hoti āyatiñca paṭisallāne avigatapemo. Vīriyārambhe
tibbacchando hoti āyatiñca viriyārambhe avigatapemo. Satinepakke tibbacchando hoti
āyatiñca satinapakke avigatapemo. [PTS Page 253] [\q 253/] diṭṭhipaṭivedhe
tibbacchando hoti āyatiñca diṭṭhipaṭivedhe avigatapemo.

[BJT Page 430] [\x 430/]

Satta saññā: aniccasaññā, anattasaññā, asubhasaññā, ādīnavasaññā, pahānasaññā,
virāgasaññā, nirodhasaññā.

Satta balāni: saddhābalaṃ, viriyabalaṃ, hiribalaṃ, ottappabalaṃ, satibalaṃ, samādhibalaṃ,
paññābalaṃ.

Satta viññāṇaṭṭhitiyo: santāvuso sattā nānattakāyā nānattasaññino, seyyathāpi manussā
ekacce ca devā ekacce ca vinipātikā. Ayaṃ paṭhamā viññāṇaṭṭhiti.

Santāvuso sattā nānattakāyā ekattasaññino seyyathāpi devā brahmakāyikā
paṭhamābhinibbattā. Ayaṃ dutiyā viññāṇaṭṭhiti.
Santāvuso sattā ekattakāyā nānattasaññino, seyyathāpi devā ābhassarā. Ayaṃ tatiyā
viññāṇaṭṭhiti.

Santāvuso sattā ekattakāyā ekattasaññino, seyyathāpi devā subhakiṇhā. Ayaṃ catutthi
viññāṇaṭṭhiti.

Santāvuso sattā sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthagamā
nānattasaññānaṃ amanasikārā ananto ākāso'ti ākāsānañcāyatanūpagā. Ayaṃ pañcami
viññāṇaṭṭhiti.

Santāvuso sattā sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti
viññāṇañcāyatanūpagā. Ayaṃ chaṭṭhi viññāṇaṭṭhiti.

Santāvuso sattā sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcī'ti
ākiñcaññāyatanūpagā. Ayaṃ sattamī viññāṇaṭṭhiti.
[BJT Page 432] [\x 432/]

Satta puggalā dakkhiṇeyyo: ubhatobhāgavimutto, [PTS Page 254] [\q 254/]
paññāvimutto, kāyasakkhī, diṭṭhippatto, saddhāvimutto, dhammānusārī, saddhānusārī.

Satta anusayā: kāmarāgānusayo, paṭighānusayo, diṭṭhānusayo vicikicchānusayo,
mānānusayo, bhavarāgānusayo, avijjānusayo.

Satta saṃyojanāni: anunayasaṃyojanaṃ,1 paṭighasaṃyojanaṃ, diṭṭhisaṃyojanaṃ,
vicikicchāsaṃyojanaṃ, mānasaṃyojanaṃ, bhavarāgasaṃyojanaṃ, avijjāsaṃyojanaṃ.

Satta adhikaraṇasamathā: uppannuppannānaṃ adhikaraṇānaṃ samathāya vūpasamāya
sammukhāvinayo dātabbo, sativinayo dātabbo, amūḷhavinayo dātabbo, paṭiññāya
kāretabbaṃ, yebhuyyasikā, tassapāpiyyasikā, tiṇavatthārako.

Ime kho āvuso tena bhagavatā jānatā passatā arahatā sammāsambuddhena satta dhamamā
sammadakkhātā. Sattha sabbeheva saṅgāyitabbaṃ na vivaditabbaṃ, yathayidaṃ
brahmacariyaṃ addhaniyaṃ assa ciraṭṭhitikaṃ, tadassa bahujanahitāya bahujanasukhāya
lokānukampāya atthāya hitāya sukhāya devamanussānaṃ.

Aṭṭhakaṃ

14. Atthi kho āvuso tena bhagavatā jānatā passatā arahatā sammāsambuddhena
aṭṭhadhammā sammadakkhātā. Tattha sabbeheva saṅgāyitabbaṃ na vivaditabbaṃ,
yathayidaṃ brahmacariyaṃ addhaniyaṃ assa ciraṭṭhitikaṃ, tadassa bahujanahitāya
bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ.

Katame aṭṭha?

Aṭṭha micchattā: micchādiṭṭhi, micchāsaṃkappo, miccāvācā, micchākammanto, micchāājīvo,
micchāvāyāmo, micchāsati, micchāsamādhi. (1)

[PTS Page 255] [\q 255/] aṭṭha sammattā: sammādiṭṭhi, sammāsaṃkappo, sammāvācā,
sammākammanto, sammāājīvo, sammāvāyāmo, sammāsati, sammāsamādhi. (2)

Aṭṭha puggalā dakkhiṇeyyā: sotāpanno, sotāpattiphalasacchikiriyāya paṭipanno,
sakadāgāmī, sakadāgāmiphalasacchikiriyāya paṭipanno, anāgāmī,
anāgāmiphalasacchikiriyāya paṭipanno, arahā, arahattaphalasacchikiriyāya paṭipanno. (3)

- - - - - - - - - - - - -
1. Kāmasaññejanaṃ (syā)

[BJT Page 434] [\x 434/]

Aṭṭha kusītavatthūni: idhāvuso bhikkhunā kammaṃ kātabbaṃ hoti. Tassa evaṃ hoti:
kammaṃ kho me kātabbaṃ bhavissati, kammaṃ kho pana me karontassa kāyo kilamissati,
handāhaṃ nipajjāmī'ti so nipajjati, na viriyaṃ ārabhati appattassa pattiyā anadhigatassa
adhigamāya asacchikatassa sacchikiriyāya. Idaṃ paṭhamaṃ kusītavatthu.

Puna ca paraṃ āvuso bhikkhunā kammaṃ kataṃ hoti. Tassa evaṃ hoti: ahaṃ kho kammaṃ
akāsiṃ, kammaṃ kho pana me karontassa kāyo kilanto, handāhaṃ nipajjāmī'ti. So nipajjati,
na viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa
sacchikiriyāya. Idaṃ dutiyaṃ kusītavatthu.

Puna ca paraṃ āvuso bhikkhunā maggo gantabbo hoti. Tassa evaṃ hoti: maggo kho me
gantabbo bhavissati. Maggaṃ kho pana me gacchantassa kāyo kilamissati. Handāhaṃ
nipajjāmī'ti. So nipajjati. Na viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya
asacchikatassa sacchikiriyāya. Idaṃ tatiyaṃ kusitavatthu.

Puna ca paraṃ āvuso bhikkhunā maggo gato hoti. Tassa evaṃ hoti: ahaṃ kho maggaṃ
agamāsiṃ. Maggaṃ kho pana me gacchantassa kāyo kilanto. Handāhaṃ nipajjāmī'ti. So
nipajjati, na viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchitakassa
sacchikiriyāya. Idaṃ catutthaṃ kusītavatthu.

Puna ca paraṃ āvuso bhikkhu gāmaṃ vā nigamaṃ vā piṇḍāya caranto na labhati lūkhassa
vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ. Tassa evaṃ hoti: 'ahaṃ kho gāmaṃ vā
nigamaṃ vā piṇḍāya [PTS Page 256] [\q 256/] caranto nālatthaṃ lūkhassa vā paṇītassa
vā bhojanassa yāvadatthaṃ pāripūriṃ. Tassa me kāyo kilanto akammañño. Handāhaṃ
nipajjāmī'ti. So nipajjati, na viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya
asacchikatassa sacchikiriyāya. Idaṃ pañcamaṃ kusītavatthu.

[BJT Page 436] [\x 436/]

Puna ca paraṃ āvuso bhikkhu gāmaṃ vā nigamaṃ vā piṇḍāya caranto na labhati lūkhassa
vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ. Tassa evaṃ hoti:'ahaṃ kho gāmaṃ vā
nigamaṃ vā piṇḍāya caranto alatthaṃ lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ
pāripūriṃ. Tassa me kāyo garuko akammañño. Māsācitaṃ maññe. Handāhaṃ nipajjāmī'ti. So
nipajjati, na viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa
sacchikiriyāya. Idaṃ chaṭṭhaṃ kusītavatthu.

Puna ca paraṃ āvuso bhikkhuno uppanno hoti appamattako ābādho. Tassa evaṃ hoti:
'uppanno kho me appamattako ābādho. Atthi kappo nipajjituṃ, handāhaṃ nipajjāmī'ti. So
nipajjati, na viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa
sacchikiriyāya. Idaṃ sattamaṃ kusītavatthu.

Puna ca paraṃ, āvuso bhikkhu gilānā vuṭṭhito1 hoti, aciravuṭṭhito gelaññā. Tassa evaṃ hoti:
ahaṃ kho gilānā vuṭṭhito acitavuṭṭhito gelaññā. Tassa me kāyo dubbalo akammañño, atthi
kappo nipajjituṃ handāhaṃ nipajjāmī'ti. So nipajjati, na viriyaṃ ārabhati appattassa pattiyā
anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaṃ aṭṭhamaṃ kusītavatthu.

Aṭṭha ārambhavatthūni: idhāvuso bhikkhunā kammaṃ kātabbaṃ hoti. Tassa evaṃ hotī;
'kammaṃ kho me kātabbaṃ bhavissati, kammaṃ kho pana me karontena na sukaraṃ
buddhānaṃ sāsanaṃ manasikātuṃ. Handāhaṃ viriyaṃ ārabhāmi appattassa pattiyā
anadhigatassa adhigamāya asacchikatassa sacchikiriyāyā'ti. So viriyaṃ ārabhati appattassa
pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaṃ paṭhamaṃ
ārambhavatthu.

- - - - - - - - - - - - - - -
1. Gilānavuṭṭhito (machasaṃ)

[BJT Page 438] [\x 438/]

Puna ca paraṃ āvuso, bhikkhunā [PTS Page 257] [\q 257/] kammaṃ kataṃ hoti. Tassa
evaṃ hoti: ahaṃ kho kammaṃ akāsiṃ. Kammaṃ kho panāhaṃ karonto nāsakkhiṃ buddhānaṃ
sāsanaṃ manasikātuṃ. Handāhaṃ virayaṃ ārabhāmi appattassa pattiyā anadhigatassa
adhigamāya asacchikatassa sacchikiriyāyā'ti. So viriyaṃ ārabhati appattassa pattiyā
anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaṃ dutiyaṃ ārambhavatthu.

Puna ca paraṃ āvuso bhikkhunā maggo gantabbo hoti. Tassa evaṃ hoti: 'maggo kho me
gantabbo bhavissati. Maggaṃ kho pana me gacchantena na sukaraṃ buddhānaṃ sāsanaṃ
manasikātuṃ. Handāhaṃ viriyaṃ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya
asacchikatassa sacchikiriyāyā'ti. So viriyaṃ ārabhati appattassa pattiyā anadhigatassa
adhigamāya asacchikatassa sacchikiriyāya. Idaṃ tatiyaṃ ārambhavatthu.

Puna ca paraṃ āvuso bhikkhunā maggo gato hoti. Tassa evaṃ hoti: 'ahaṃ kho maggaṃ
agamāsiṃ. Maggaṃ kho panāhaṃ gacchanto nāsakkhiṃ buddhānaṃ sāsanaṃ manasikātuṃ.
Handāhaṃ viriyaṃ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa
sacchikiriyāyā'ti. So viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya
asacchikatassa sacchikiriyāya, idaṃ catutthaṃ ārambhavatthu.

Puna ca paraṃ āvuso bhikkhu gāmaṃ vā nigamaṃ vā piṇḍāya caranto na labhati lūkhassa
vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ. Tassa evaṃ hoti: 'ahaṃ kho gāmaṃ vā
nigamaṃ piṇḍāya caranto nālanthaṃ lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ
pāripūriṃ. Tassa me kāyo lahuko kammañño. Handāhaṃ viriyaṃ ārabhāmi appattassa pattiyā
anadhigatassa adhigamāya asacchikatassa sacchikiriyāyā'ti. So viriyaṃ ārabhati appattassa
pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaṃ pañcamaṃ
ārambhavatthu.

[BJT Page 440] [\x 440/]

Puna ca paraṃ āvuso bhikkhu gāmaṃ vā nigamaṃ vā piṇḍāya caranto labhati lūkhassa vā
paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ. Tassa evaṃ hoti: 'ahaṃ kho gāmaṃ vā
nigamaṃ vā piṇḍāya caranto alatthaṃ lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ
pāripūriṃ. Tassa me kāyo balavā kammañño. Handāhaṃ viriyaṃ ārabhāmi, appattassa pattiyā
anadhigatassa adhigamāya asacchikatassa sacchikiriyāyā'ti. So viriyaṃ ārabhati appattassa
pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaṃ chaṭṭhaṃ
ārambhavatthu.

Puna ca paraṃ āvuso bhikkhuno uppanno hoti appamattako ābādho tassa evaṃ hoti: '
uppanno kho me ayaṃ appamattako. Ābādho ṭhānaṃ kho panetaṃ vijjati yaṃ me ābādho
pavaḍḍheyya, handāhaṃ viriyaṃ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya
asacchikatassa sacchikiriyāyā'ti. So viriyaṃ ārabhati appattassa pattiyā anadhigatassa
adhigamāya asacchikatassa sacchikiriyāya. [PTS Page 258] [\q 258/] idaṃ sattamaṃ
ārambhavatthu.

Puna ca paraṃ āvuso bhikkhu gilānā vuṭṭhito hoti aciravuṭṭhito gelaññā. Tassa evaṃ hoti:
'ahaṃ kho gilānā vuṭṭhito1 aciravuṭṭhito gelaññā. hānaṃ kho panetaṃ vijjati yaṃ me
ābādho paccudāvatteyya, handāhaṃ viriyaṃ ārabhāmi appattassa pattiyā anadhigatassa
adhigamāya asacchikatassa sacchikiriyāyā'ti. So viriyaṃ ārabhati appattassa pattiyā
anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaṃ aṭṭhamaṃ ārambhavatthu.

Aṭṭha dānavatthūni: āsajja dānaṃ deti. Bhayā dānaṃ deti. 'Adāsi me'ti dānaṃ deti. 'Dassati
me'ti dānaṃ deti. 'Sāhu dānanti dānaṃ deti, 'ahaṃ pacāmi, ime na pacanti, nārahāmi pacanto
apacantānaṃ na dātu'nti dānaṃ deti. 'Imaṃ me dānaṃ dadato kalyāṇo kittisaddo
abbhuggacchatī'ti dānaṃ deti, cittālaṅkāracittaparikkhāratthaṃ dānaṃ deti.

- - - - - - - - - - - - -
1. Gilānavuṭṭhito (machasaṃ)
[BJT Page 442] [\x 442/]

Aṭṭha dānūpapattiyo: idhāvuso ekacco dānaṃ deti. Samaṇassa vā brāhamaṇassa vā annaṃ
pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ. So yaṃ deti taṃ
paccāsiṃsati. So passati khattiyamahāsālaṃ vā brāhmaṇamahāsālaṃ vā gahapatimahāsālaṃ vā
pañcahi kāmaguṇehi samappitaṃ samaṅgībhūtaṃ paricārayamānaṃ. Tassa evaṃ hoti
'ahovatāhaṃ kāyassa bhedā parammaraṇā khattiyamahāsālānaṃ vā brāhmaṇamahāsālānaṃ
vā gahapatimahāsālānaṃ vā sahabyataṃ upapajjeyya'nti. So taṃ cittaṃ dahati, taṃ cittaṃ
adhiṭṭhāti, taṃ cittaṃ bhāveti. Tassa taṃ cittaṃ hīne'dhimuttaṃ uttariṃ abhāvitaṃ
tatrupapattiyā saṃvattati. [PTS Page 259] [\q 259/] tañca kho sīlavato vadāmi no
dussīlassa. Ijjhatāvuso sīlavato cetopaṇidhi visuddhattā.

Puna ca paraṃ āvuso idhekacco dānaṃ deti samaṇassa vā buhmaṇassa vā annaṃ pānaṃ
vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ. So yaṃ deti taṃ
paccāsiṃsati.1 Tassa sutaṃ hoti 'cātummahārājikā devā dīghāyukā vaṇṇavanto
sukhabahulā'ti. Tassa evaṃ hoti "aho vatāhaṃ kāyassa bhedā parammaranā
cātummahārājikānaṃ2 devānaṃ sahabyātaṃ upapajjeyyanti". So taṃ cittaṃ dahati, taṃ cittaṃ
adhiṭṭhāti, taṃ cittaṃ bhāveti. Tassa taṃ cittaṃ hīne'dhimuttaṃ uttariṃ abhāvitaṃ
tatrupapattiyā saṃvattati. Tañca kho sīlavato vadāmi no dussīlassa. Ijjhatāvuso sīlavato
cetopaṇidhi visuddhattā.

Puna ca paraṃ āvuso idhekacco dānaṃ deti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ
vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ. So yaṃ deti taṃ paccāsiṃsati.
Tassa sutaṃ hoti 'tāvatiṃsā devā dīghāyukā vaṇṇavanto sukhabahulā'ti. Tassa evaṃ hoti
"aho vatāhaṃ kāyassa bhedā parammaranā tāvatiṃsānaṃ devānaṃ sahabyātaṃ
upapajjeyyanti". So taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. Tassa taṃ
cittaṃ hīne'dhimuttaṃ uttariṃ abhāvitaṃ tatrupapattiyā saṃvattati. Tañca kho sīlavato
vadāmi no dussīlassa. Ijjhatāvuso sīlavato cetopaṇidhi visuddhattā.

Puna ca paraṃ āvuso idhekacco dānaṃ deti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ
vatthaṃ vānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ. So yaṃ deti taṃ
paccāsiṃsati.Tassa sutaṃ hoti 'yāmā devā dīghāyukā vaṇṇavanto sukhabahulā'ti. Tassa evaṃ
hoti "aho vatāhaṃ kāyassa bhedā parammaranā yāmānaṃ devānaṃ sahabyātaṃ
upapajjeyyanti". So taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. Tassa taṃ
cittaṃ hīne'dhimuttaṃ uttariṃ abhāvitaṃ tatrupapattiyā saṃvattati. Tañca kho sīlavato
vadāmi no dussīlassa. Ijjhatāvuso sīlavato cetopaṇidhi visuddhattā.

Puna ca paraṃ āvuso idhekacco dānaṃ deti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ
vatthaṃ yānaṃ mālāgandhavilepana seyyāvasathapadīpaṃ. So yaṃ deti taṃ paccāsiṃsati.
Tassa sutaṃ hoti 'tusitā devā dīghāyukā vaṇṇavanto sukhabahulā'ti. Tassa evaṃ hoti "aho
vatāhaṃ kāyassa bhedā parammaraṇā tusitānaṃ devānaṃ sahabyātaṃ upapajjeyyanti". So taṃ
cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. Tassa taṃ cittaṃ hīne'dhimuttaṃ
uttariṃ abhāvitaṃ tatrupapattiyā saṃvattati. Tañca kho sīlavato vadāmi no dussīlassa.
Ijjhatāvuso sīlavato cetopaṇidhi visuddhattā.

Puna ca paraṃ āvuso idhekacco dānaṃ deti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ
vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ. So yaṃ deti taṃ paccāsiṃsati.
Tassa sutaṃ hoti 'nimmāṇaratī devā dīghāyukā vaṇṇavanto sukhabahulā'ti. Tassa evaṃ hoti
"aho vatāhaṃ kāyassa bhedā parammaraṇā nimmāṇaratīnaṃ devānaṃ sahabyataṃ
upapajjeyyanti". So taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. Tassa taṃ
cittaṃ hīne'dhimuttaṃ uttariṃ abhāvitaṃ tatrupapattiyā saṃvattati. Tañca kho sīlavato
vadāmi no dussīlassa. Ijjhatāvuso sīlavato cetopaṇidhi visuddhattā.

Puna ca paraṃ āvuso idhekaccodānaṃ deti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ
vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ. So yaṃ deti taṃ paccāsiṃsati.
Tassa sutaṃ hoti 'paranimmitavasavattī devā dīghāyukā vaṇṇavanto sukhabahulā'ti. Tassa
evaṃ hoti "aho vatāhaṃ kāyassa bhedā parammaraṇā paranimmitavasavattīnaṃ devānaṃ
sahabyataṃ upapajjeyyanti". So taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti taṃ cittaṃ bhāveti.
Tassa taṃ cittaṃ hīne'dhimuttaṃ uttariṃ abhāvitaṃ tatrupapattiyā saṃvattati. Tañca kho
sīlavato vadāmi no dussīlassa. Ijjhatāvuso sīlavato cetopaṇidhi visuddhattā.

- - - - - - - - - - - - - - - -
1. Paccāsīsati (machasaṃ) 2. Cātumahārājikānaṃ (machasaṃ)

[BJT Page 444] [\x 444/]

Puna ca paraṃ āvuso idhekacco dānaṃ deti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ
vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ. So yaṃ deti taṃ paccāsiṃsati.
Tassa sutaṃ hoti 'brahmakāyikā devā dīghāyukā vaṇṇavanto sukhabahulā'ti. Tassa evaṃ
hoti "aho vatāhaṃ kāyassa bhedā parammaraṇā brahmakāyikānaṃ devānaṃ sahabyataṃ
upapajjeyyanti". So taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. Tassa taṃ
cittaṃ hīne'dhimuttaṃ uttariṃ abhāvitaṃ tatrupapattiyā saṃvattati. Tañca kho [PTS Page 260]
[\q 260/] sīlavato vadāmi no dussīlassa. Vītarāgassa no sarāgassa. Ijjhatāvuso sīlavato
cetopaṇidhi visuddhattā.

Aṭṭha parisā: khattiyaparisā, brāhmaṇaparisā, gahapatiparisā, samaṇaparisā,
cātummahārājikaparisā, tāvatiṃsaparisā, māraparisā, brahmaparisā.

Aṭṭha lokadhammā: lābho ca, alābho ca, yaso ca, ayaso ca, nindā ca, pasaṃsā ca, sukhañca,
dukkhañca.

Aṭṭha abhibhāyatanāni: ajjhattaṃ rūpasaññi eko bahiddhā rūpāni passati parittāni
suvaṇṇadubbaṇṇāni. Tāni abhibhuyya jānāmi passāmī'ti evaṃ saññī hoti. Idaṃ paṭhamaṃ
abhibhāyatanaṃ.

Ajjhattaṃ arūpasaññi eko bahiddhā rupāni passati appamāṇāni suvaṇṇadubbaṇṇāni, tāni
abhibhuyya jānāmi passāmī'ti evaṃ saññī hoti. Idaṃ dutiyaṃ abhibhāyatanaṃ.

Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni, tāni
abibhuyya jānāmi passāmīti evaṃ saññi he ti. Idaṃ tatiyaṃ abhibhāyatanaṃ.

Ajjhattaṃ arūpasaññi eko bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni, tāni
abhibhuyya jānāmi passāmī'ti evaṃ saññī hoti. Idaṃ catutthaṃ abhibhāyatanaṃ.

[BJT Page 446] [\x 446/]

Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati nīlāni nīlavaṇṇāni nīlanidassanāni
nīlanibhāsāni - seyyathāpi nāma ummāpupphaṃ nīlaṃ nīlavaṇṇaṃ nīlanidassanaṃ
nīlanihāsaṃ seyyathā vā pana taṃ vatthaṃ bārāṇaseyyakaṃ ubhatobhāgavimaṭṭhaṃ nīlaṃ
nīlavaṇṇaṃ nīlanidassanaṃ nilanibhāsaṃ. Evamevaṃ ajjhattaṃ arūpasaññī eko bahiddhā
rūpāni passati [PTS Page 261] [\q 261/] nīlāni nīlavaṇṇāni nīlanidassanāni
nīlanibhāsāni. Tāni abhibhuyya jānāmi passāmī'ti evaṃ saññī hoti. Idaṃ pañcamaṃ
abhibhāyatanaṃ.

Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati pītāni pītavaṇṇāni pītanidassanāni
pītanibhāsāni - seyyathāpi nāma kaṇikārapupphaṃ pītaṃ pītavaṇṇaṃ pītanidassanaṃ
pītanihāsaṃ. Seyyathā vā pana taṃ vatthaṃ bārāṇaseyyakaṃ ubhatobhāgavimaṭṭhaṃ pītaṃ
pītavaṇṇaṃ pītanidassanaṃ pītanibhāsaṃ. Evamevaṃ ajjhattaṃ arūpasaññī eko bahiddhā
rūpāni passati pītāni pītavaṇṇāni pītanidassanāni pītanibhāsāni. Tāni abhibhuyya jānāmi
passāmī'ti evaṃ saññī hoti. Idaṃ jaṭṭhaṃ abhibhāyatanaṃ.

Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati lohitakāni lohitakavaṇṇāni
lohitakanidassāni lohitakanibhāsāni. Seyyathāpi nāma bandhujīvakapupphaṃ lohitakaṃ
lohitakavaṇṇaṃ lohitakanidassanaṃ lohitakanibhāsaṃ. Seyyathā vā pana taṃ vatthaṃ
bārāṇaseyyakaṃ ubhatobhāgavimaṭṭhaṃ lohitakaṃ lohitakavaṇṇaṃ lohitakanidassanaṃ
lohitakanibhāsaṃ. Evamevaṃ ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati lohitakāni
lohitakavaṇṇāni lohitakanidassanāni lohitakanibhāsāni. Tāni abhibhuyya jānāmi passāmī'ti
evaṃ saññī hotī. Idaṃ sattamaṃ abhihāyatanaṃ.

Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passatī odātāni odātavaṇṇāni odātanidassanāni
odātanibhāsāni. Seyyathāpi nāma osadhītārakā odātā odātavaṇṇā odātanidassanā
odātanibhāsā. Seyyathā vā pana taṃ vatthaṃ bārāṇayeyyakaṃ ubhatobhāgavimaṭṭhaṃ
odātaṃ odātavaṇṇaṃ odātanidassanaṃ odātanibhāsaṃ. Evamevaṃ ajjhattaṃ arūpasaññī eko
bahiddhā rūpāni passati odātāni odātavaṇṇāni odātanidassanāni odātanibhāsāni. Tāni
abhibhuyya jānāmi passāmī'ti evaṃ saññī hoti. Idaṃ aṭṭhamaṃ abhibhāyatanaṃ.

[BJT Page 448] [\x 448/]

Aṭṭha vimokkhā: rūpī rūpāni passati. Ayaṃ paṭhamo vimokkho. Ajjhattaṃ arūpasaññī [PTS
Page 262] [\q 262/] bahiddhā rūpāni passati. Ayaṃ dutiyo vimokkho.

Subhanteva adhimutto hoti. Ayaṃ tatiyo vimokkho.

Sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthagamā nānattasaññānaṃ
amanasikārā ananto ākāso'ti ākāsānañcāyatanaṃ upasampajja viharati. Ayaṃ catuttho
vimokkho.

Sabbaso ākāsānāñcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ
upasampajja viharati. Ayaṃ pañcamo vimokkho.
Sabbaso viññāṇañcāyatanaṃ samatikkamma 'natthikiñcī'ti ākiñcaññāyatanaṃ upasampajja
viharati. Ayaṃ chaṭṭho vimokkho.

Sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati.
Ayaṃ sattamo vimokkho.

Sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayita nirodhaṃ upasampajja
viharati. Ayaṃ aṭṭhamo vimokkho.

Ime kho āvuso tena bhagavatā jānatā passatā arahatā sammāsambuddhena aṭṭha dhammā
sammadakkhātā. Tattha sabbeheva saṅgāyitabbaṃ na vivaditabbaṃ, yathayidaṃ
brahmacariyaṃ addhaniyaṃ assa ciraṭṭhitikaṃ, tadassa bahujanahitāya bahujanasukhāya
lokānukampāya atthāya hitāya sukhāya devamanussānaṃ.

Navakaṃ

15. Atthi kho āvuso tena bhagavatā jānatā passatā arahatā sammāsambuddhena nava
dhammā sammadakkhātā. Tattha sabbeheva saṅgāyitabbaṃ na vivaditabbaṃ, yathayidaṃ
brahmacariyaṃ addhaniyaṃ assa ciraṭṭhitikaṃ, tadassa bahujanahitāya bahujanasukhāya
lokānukampāya atthāya hitāya sukhāya devamanussānaṃ.

Katame nava?

Nava āghātavatthūni: anatthaṃ me acarī'ti āghātaṃ bandhati, anatthaṃ me caratī'ti āghātaṃ
bandhati, anatthaṃ me carissatī'ti āghātaṃ bandhati, piyassa me manāpassa anatthaṃ acarī'ti
āghātaṃ bandhati, piyassa me manāpassa anatthaṃ caratī'ti āghātaṃ bandhati, piyassa me
manāpassa anatthaṃ carissatī'ti āghātaṃ bandhati, appiyassa me amanāpassa atthaṃ acarī'ti
āghātaṃ bandhati, appiyassa me amanāpassa atthaṃ caratī'ti āghātaṃ bandhati, appiyassa me
amanāpassa atthaṃ carissatī'ti āghātaṃ bandhati.

[BJT Page 450] [\x 450/]

Nava āghātapaṭivinayā: anatthaṃ me acarī'ti, taṃ kutettha labbhā'ti āghātaṃ paṭivineti,
anatthaṃ [PTS Page 263] [\q 263/] me caratī'ti taṃ kutettha labbhā'ti āghātaṃ paṭivineti,
anātthaṃ me carissatī'ti taṃ kutettha labbhā'ti āghātaṃ paṭivineti, piyassa me manāpassa
anatthaṃ acarī'ti taṃ kutettha labbhā'ti āghātaṃ paṭivineti, piyassa me manāpassa anatthaṃ
caratī'ti taṃ kutettha labbhā'ti āghātaṃ paṭivineti, piyassa me manāpassa anatthaṃ carissatī'ti
taṃ kutettha labbhā'ti āghātaṃ paṭivineti, appiyassa me amanāpassa atthaṃ acarī'ti taṃ
kutettha labbhā'ti āghātaṃ paṭivineti, appiyassa me amanāpassa atthaṃ caratī'ti taṃ kutettha
labbhā'ti āghātaṃ paṭivineti, appiyassa me amanāpassa atthaṃ carissatī'ti taṃ kutetthe labbhā
ti āghātaṃ paṭivineti.

Nava sattāvāsā: santāvuso, sattā nānattakāyā nānatta saññino seyyathāpi manussā ekacce ca
devā ekacce ca vinipātikā. Ayaṃ paṭhamo sattāvāso.

Santāvuso, sattā nānāttakāyā ekattasaññino seyyathāpi devā brahmakāyikā
paṭhamābhinibbattā. Ayaṃ dutiyo sattāvāso.

Santāvuso, sattā ekattakāyā nānattasaññino seyyathāpi devā ābhassarā. Ayaṃ tatiyo
sattāvāso.

Santāvuso, sattā ekattakāyā ekattasaññino seyyathāpi devā subhakiṇhā. Ayaṃ catuttho
sattāvāso,

Santāvuso, sattā asaññino appaṭisaṃvedino seyyathāpi devā asaññasattā.1 Ayaṃ pañcamo
sattāvāso.

Santāvuso, sattā sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthagamā
nānattasaññānaṃ amanasikārā ananto ākāso'ti ākāsānañcāyatanūpagā. Ayaṃ chaṭṭho
sattāvāso.

Sattāvuso, sattā sabbaso akākāsānañcāyatanaṃ samatikkamma anantaṃ viññānaṇanti
viññāṇañcāyatanūpagā. Ayaṃ sattamo sattāvāso.

- - - - - - - - - - - - - -
1. Asaññisattā (syā, kam)

[BJT Page 452] [\x 452/]

Santāvuso, sattā sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcī'ti
ākiñcaññāyatanūpagā. Ayaṃ aṭṭhamo sattāvāso.

Santāvuso, sattā sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanūpagā.
Ayaṃ navamo sattāvāso.

Nava akkhaṇā asamayā brahmacariyavāsāya: [PTS Page 264] [\q 264/] idhāvuso,
tathāgato ca loke uppanno hoti arahaṃ sammāsambuddho, dhammo ca desīyati opasamiko
parinibbāniko sambodhagāmī sugatappavedito, ayaṃ ca puggalo nirayaṃ upapanno hoti.
Ayaṃ paṭhamo akkhaṇo asamayo brahmacariyavāsāya.

Puna ca paraṃ āvuso, tathāgato ca loke uppanno hoti arahaṃ sammāsambuddho. Dhammo
ca desīyati opasamiko parinibbāniko sambodhagāmi sugatappavedito. Ayaṃ ca puggalo
tiracchānayoniṃ upapanno hoti. Ayaṃ dutiyo akkhaṇo asamayo brahmacariyavāsāya.

Puna ca paraṃ āvuso, tathāgato ca loke uppanno hoti arahaṃ sammāsambuddho, dhammo
ca desīyati opasamiko parinibbāniko sambodhagāmī sugatappavedito. Ayaṃ ca puggalo
pettivisayaṃ upapanno hoti. Ayaṃ tatiyo akkhaṇo asamayo brahvacariyavāsāya.

Puna ca paraṃ āvuso, tathāgato ca loke uppanno hoti arahaṃ sammāsambuddho, dhammo
ca desīyati opasamiko parinibbāniko sambodhagāmī sugatappavedito, ayaṃ ca puggalo
asurakāyaṃ upapanno hoti. Ayaṃ catuttho akkhaṇo asamayo brahmacariyavāsāya,

Puna ca paraṃ āvuso, tathāgato ca loke uppanno hoti arahaṃ sammāsambuddho, dhammo
ca desīyati opasamiko parinibbāniko sambodhagāmī sugatappavedito, ayaṃ ca puggalo
aññataraṃ dīghāyukaṃ devanikāyaṃ upapanno hoti. Ayaṃ pañcamo akkhaṇo asamayo
brahmacariyavāsāya.

Puna ca paraṃ āvuso, tathāgato ca loke uppanno hoti arahaṃ sammāsambuddho, dhammo
ca desīyati opasamiko parinibbāniko sambodhagāmī sugatappavedito, ayaṃ ca puggalo
paccantimesu janapadesu paccājāto hoti milakkhesu1 aviññātāresu, yattha natthi gati
bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ. Ayaṃ chaṭṭho akkhaṇo asamayo
brahmacariyavāsāya.

Puna ca paraṃ āvuso, tathāgato ca loke uppanno hoti arahaṃ sammāsambuddho, dhammo
ca desīyati opasamiko parinibbāniko sambodhagāmī sugatappavedito. Ayaṃ ca puggalo
majjhimesu janapadesu paccājāto hoti, so ca hoti micchādiṭṭhiko viparītadassano natthi
dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukaṭadukkaṭānaṃ2 kammānaṃ phalaṃ vipāko,
natthi ayaṃ loko, natthi paro loko, [PTS Page 265] [\q 265/] natthi mātā, natthi pitā,
natthi sattā opapātikā, natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā, ye imaṃ
ca lokaṃ paraṃ ca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī'ti. Ayaṃ sattamo akkhaṇo
asamayo brahmacariyavāsāya.

- - - - - - - - - - - - - -
1. Milakkhakesu (syā, kam) milakakhuṣū (katthaci) 2. Sukatadukkatānaṃ (machasaṃ)

[BJT Page 454] [\x 454/]

Puna ca paraṃ āvuso, tathāgato ca loke uppanno hoti arahaṃ sammāsambuddho, dhammo
ca desīyati opasamiko parinibbāniko sambodhagāmī sugatappavedito. Ayaṃ ca puggalo
majjhimesu janapadesu paccājāto hoti. So ca hoti duppañño jaḷo eḷamugo na paṭibalo
subhāsitadubbhāsitānamatthamaññātuṃ. Ayaṃ aṭṭhamo akkhaṇo asamayo
brahmacariyavāsāya.

Puna ca paraṃ āvuso, tathāgato ca loke na uppanno hoti arahaṃ sammāsambuddho,
dhammo ca na desīyati opasamiko parinibbāniko sambodhagāmī sugatappavedito, ayaṃ ca
puggalo majjhimesu janapadesu paccājāto hoti so ca hoti paññavā ajaḷo anelamugo paṭibalo
subhāsitadubbhāsitānamatthamaññātuṃ. Ayaṃ navamo akkhaṇo asamayo
brahmacariyavāsāya.

Nava anupubbavihārā: idhāvuso, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi
savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati.
Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ
samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati.
Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhaṃ ca kāyena paṭisaṃvedeti,
yaṃ taṃ ariyā ācikkhanti 'upekkhako satimā sukhavihārī'ti taṃ tatiyaṃ jhānaṃ upasampajja
viharati.
Sukhassa ca pahāṇā dukkhassa ca pahāṇā pubbeva somanassadomanassānaṃ atthaṅgamā
adukkhaṃ asukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati.

Sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthagamā nānattasaññānaṃ
amanasikārā ananto ākāso'ti ākāsānañcāyatanaṃ upasampajja viharati.

Sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ
upasampajja viharati.

Sabbaso viññāṇañcāyatanaṃ samatikkamma [PTS Page 266] [\q 266/] natthi kiñcī'ti
ākiñcaññāyatanaṃ upasampajja viharati.

Sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati.
[BJT Page 456] [\x 456/]

Sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja
viharati.

Nava anupubbanirodhā: paṭhamaṃ jhānaṃ samāpannassa kāmasaññā niruddhā hoti, dutiyaṃ
jhānaṃ samāpannassa vitakkavicārā nirāddhā honti, tatiyaṃ jhānaṃ samāpannassa pīti
niruddhā hoti, catutthaṃ jhānaṃ samāpannassa assāsapassāsā niruddhā honti,
ākāsānañcāyatanaṃ samāpannassa rūpasaññā niruddhā hoti, viññāṇañcāyatanaṃ
samāpannassa ākāsānañcāyatanasaññā niruddhā hoti, ākiñcaññāyatanaṃ samāpannassa
viññāṇañcāyatanasaññā niruddhā hoti, nevasaññānāsaññāyatanaṃ samāpannassa
ākiñcaññāyatanasaññā niruddhā hoti, saññāvedayitanirodhaṃ samāpannassa saññā ca
vedanā ca niruddhā honti.

Ime kho āvuso tena bhagavatā jānatā passatā arahatā sammāsambuddhena nava
dhammāsammadakkhātā. Tattha sabbeheva saṅgāyitabbaṃ na vivaditabbaṃ, yathayidaṃ
brahmacariyaṃ addhaniyaṃ assa ciraṭṭhitikaṃ, tadassa bahujanahitāya bahujanasukhāya
lokānukampāya atthāya hitāya sukhāya devamanussānaṃ.

Dasakaṃ

16. Atthi kho āvuso, tena bhagavatā jānatā passatā arahatā sammāsambuddhena dasa
dhammā sammadakkhātā. Tattha sabbeheva saṅgāyitabbaṃ na vivaditabbaṃ, yathayidaṃ
brahmacariyaṃ addhaniyaṃ assa ciraṭṭhitikaṃ, tadassa bahujanahitāya bahujanasukhāya
lokānukampāya atthāya hitāya sukhāya devamanussānaṃ.

Katame dasa:

Dasa nāthakaraṇā dhammā: idhāvuso, bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto
viharati ācāragocarasampanno anumattesu vajjesu bhayadassāvī, samādāya sikkhati
sikkhāpadesu. Yaṃ āvuso bhikkhu [PTS Page 267] [\q 267/] sīlavā hoti,
pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno anumattesu vajjesu bhayadassāvī,
samādāya sikkhati sikkhāpadesu, ayampi dhammo nāthakaraṇo.

[BJT Page 458] [\x 458/]

Puna ca paraṃ āvuso, bhikkhu bahussuto hoti sutadharo sutasannicayo. Ye te dhammā
ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā sabyañjanā1 kevalaparipuṇṇaṃ
parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpa'ssa dhammā bahussutā honti dhatā2
vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā. Yampāvuso, bhikkhu bahussuto
hoti vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā, ayampi dhammo
nāthakaraṇo.

Puna ca paraṃ āvuso, bhikkhu kalyāṇamitto hoti kalyāṇasahāyo kalyāṇasampavaṅko.
Yampāvuso, bhikkhu kalyāṇamitto hoti kalyāṇasahāyo kalyāṇasampavaṅko, ayampi
dhammo nāthakaraṇo.

Puna ca paraṃ āvuso, bhikkhu suvaco hoti sovacassakaraṇehi dhammehi samannāgato
khamo padakkhiṇaggāhī anussāniṃ. Yampāvuso, bhikkhu suvaco hoti sovacassakaraṇehi
dhammehi samannāgato khamo padakkhiṇaggāhī anusāsaniṃ. Ayampi dhammo
nāthakaraṇo.

Puna ca paraṃ āvuso, bhikkhu yāni tāni sabrahmacārīnaṃ uccāvacāni kiṃkaraṇīyāni, tattha
dakkho hoti analaso tatrūpāyāya vīmaṃsāya samannāgato alaṃ kātuṃ alaṃ saṃvidhātuṃ.
Yampāvuso, bhikkhu yāni tāni sabrahmacārīnaṃ uccāvacāni kiṃkaraṇīyāni, tattha dakkho
hoti analaso tatrūpāyāya vīmaṃsāya samannāgato alaṃ kātuṃ alaṃ saṃvidhātuṃ, ayampi
dhammo nāthakaraṇo.

Puna ca paraṃ āvuso, bhikkhu dhammakāmo hoti piyasamudāhāro abhidhamme abhivinaye
uḷārapāmojjo. Yampāvuso, bhikkhu dhammakāmo hoti piyasamudāhāro abhidhamme
ahivinaye uḷārapāmojjo, ayampi dhammo nāthakaraṇo.

- - - - - - - - - - - - - - - -
1. Sātthaṃ sabyañjanaṃ [pts] syā, ) 2. Dhātā (machasaṃ)

[BJT Page 460] [\x 460/]

Puna ca paraṃ [PTS Page 268] [\q 268/] āvuso, bhikkhu santuṭṭho hoti itarītarehi
civarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkārehi, yampāvuso, bhikkhu santuṭṭho
hoti itarītarehi cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārehi ayampi
dhammo nāthakaraṇo.

Puna ca paraṃ āvuso, bhikkhu āraddhaviriyo viharati akusalānaṃ dhammānaṃ pahānāya,
kusalānaṃ dhammānaṃ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu
dhammesu. Yampāvuso, bhikkhu āraddhaviriyo virahati akusalānaṃ dhammānaṃ pahānāya,
kusalānaṃ dhammānaṃ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu
dhammesu, ayampi dhammo nāthakaraṇo.

Puna ca paraṃ āvuso, bhikkhu satimā hoti paramena satinepakkena samannāgato
cirakatampi cirabhāsitampi saritā anussaritā. Yampāvuso, bhikkhu satimā hoti paramena
satinepakkena samannāgato cirakatampi cirabhāsitampi saritā anussaritā, ayampi dhammo
nāthakaraṇo.

Puna ca paraṃ āvuso bhikkhu paññavā hoti udayatthagāminiyā paññāya samannāgato
ariyāya nibbedhikāya sammādukkhakkhayagāminiyā, yampāvuso, bhikkhu paññavā hoti
udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya
sammādukkhakkhayagāminiyā, ayampi dhammo nāthakaraṇo.

Dasa kasiṇāyatanāni: paṭhavīkasiṇameko1 sañjānāti uddhaṃ adho tiriyaṃ advayaṃ
appamāṇaṃ. Āpokasinameko sañjānāti uddhaṃ adho tirayaṃ advayaṃ appamāṇaṃ.
Tejokasiṇameko sañjānāti uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ. Vāyokasiṇameko
sañjānāti uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ. Nīlakasiṇameko sañjānāti uddhaṃ
adho tiriyaṃ advayaṃ appamāṇaṃ. Pītakasiṇameko sañjānāti uddhaṃ adho tiriyaṃ advayaṃ
appamāṇaṃ. Lohitakasiṇameko sañjānāti uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ.
Odātakasiṇameko sañjānāti uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ. Ākāsakasiṇameko
sañjānāti uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ. Viññāṇakasiṇameko sañjānāti uddhaṃ
adho tiriyaṃ advayaṃ appamāṇaṃ.

- - - - - - - - - - - - - -
1. Pathavikasiṇameko (machasaṃ)

[BJT Page 462] [\x 462/]

[PTS Page 269] [\q 269/] dasa akusalakammapathā: pāṇātipāto, adinnādānaṃ, kāmesu
micchācāro, musāvādo, pisuṇā vācā, pharusā vācā, samphappalāpo, abhijjhā, byāpādo,
micchādiṭṭhi.

Dasa kusalakammapathā: pāṇātipātā veramaṇī, adinnādānā veramaṇī, kāmesu micchācārā
veramaṇī, musāvādā veramaṇī, pisuṇāya vācāya veramaṇī, pharusāya vācāya veramaṇī,
sampappalāpā veramaṇī, anabhijjhā, abyāpādo, sammādiṭṭhi,

Dasa ariyavāsā: idhāvuso, bhikkhu pañcaṅgavippahīno hoti chaḷaṅgasamannāgato
ekārakkho caturāpasseno panunnapaccekasacco samavayasaṭṭhesano anāvilasaṃkappo
passaddhakāyasaṅkāro suvimuttacitto suvimuttapañño.

Kathañca āvuso, bhikkhu pañcaṅgavippahīno hoti: idhāvuso, bhikkhuno kāmacchando
pahīno hoti, byāpādo pahīno hoti, thīnamiddhaṃ pahīnaṃ hoti, uddhaccakukkuccaṃ
pahīnaṃ hoti, vicikicchā pahīnā hoti. Evaṃ kho āvuso bhikkhu pañcaṅgavippahīno hoti.

Kathañca āvuso, bhikkhu jaḷaṅgasamannāgato hoti: idhāvuso, bhikkhu cakkhunā rūpaṃ
disvā neva sumano hoti na dummano, upekkhako ca viharati sato sampajāno. Sotena
saddaṃ sutvā neva sumano hoti na dummano, upekkhako ca viharati sato sampajāno.
Ghānena gandhaṃ ghāyitvā neva sumano hoti na dummano, upekkhako ca viharati sato
sampajāno. Jivhāya rasaṃ sāyitvā neva sumano hoti na dummano, upekkhako ca viharati
sato sampajāno. Kāyena phoṭṭhabbaṃ phusitvā neva sumano hoti na dummano, upekkhako
ca viharati sato sampajāno. Manasā dhammaṃ viññāya neva sumano hoti na dummano,
upekkhako ca viharati sato sampajāno. Evaṃ kho āvuso bhikkhu chaḷaṅgasamannāgato hoti.

Kathañca āvuso, bhikkhu ekārakkho hoti: idhāvuso, bhikkhu satārakkhena cetasā
samannāgato hoti. Evaṃ kho āvuso, bhikkhu ekārakkho hoti.

[BJT Page 464] [\x 464/]

[PTS Page 270] [\q 270/] kathañca āvuso, bhikkhu caturāpasseno hoti, idhāvuso,
bhikkhu saṅkhāyekaṃ parisevati, saṅkhāyekaṃ adhivāseti, saṅkhāyekaṃ vinodeti,
saṅkhāyekaṃ parivajjeti. Evaṃ kho āvuso, bhikkhu caturāpasseno hoti.

Kathañca āvuso, bhikkhu panunnapaccekasacco hoti, idhāvuso, bhikkhuno yāni tāni
puthuyamaṇabrāhmaṇānaṃ puthupaccekasaccāni sabbāni tāni nunnāni honti panunnāni
cattāni vantāni muttāni pahīnāni paṭippassaddhāni. Evaṃ kho āvuso, bhikkhu panunnaṃ
paccekasacco hoti.

Kathañcāvuso, bhikkhu samavayasaṭṭhesano hoti: idhāvuso bhikkhuno kāmesanā pahīnā
hoti, bhavesanā pahīnā hoti, brahmacariyesanā paṭippassaddhā hoti. Evaṃ kho āvuso,
bhikkhu samavayasaṭṭhesano hoti,

Kathañcāvuso, bhikkhu anāvilasaṅkappo hoti: idhāvuso, bhikkhuno kāmasaṅkappo pahīno
hoti, byāpādasaṅkappo pahīno hoti, vihiṃsāsaṃkappo pahīno hoti. Evaṃ kho āvuso, bhikkhu
anāvilasaṅkappo hoti.

Kathañcāvuso, bhikkhu passaddhakāyasaṅkhāro hoti: idhāvuso, bhikkhu sukhassa ca pahānā
dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthagamā adukkhamasukhaṃ
upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Evaṃ kho āvuso, bhikkhu
passaddhakāya saṅkhāro hoti.

Kathañcāvuso, bhikkhu suvimuttacitto hoti: idhāvuso bhikkhuno rāgā cittaṃ vimuttaṃ hoti
dosā cittaṃ vimuttaṃ hoti mohā cittaṃ vimuttaṃ hoti. Evaṃ kho āvuso, bhikkhu
suvimuttacitto hoti.

[BJT Page 466] [\x 466/]

Kathañcāvuso bhikkhu suvimuttapañño hoti: idhāvuso, bhikkhu rāgo me pahīno
ucchinnamūlo tālāvatthukato anabhāvaṃ gato āyatiṃ anuppādadhammoti pajānāti, doso me
pahīno ucchinnamūlo tālāvatthukato anabhāvaṃ [PTS Page 271] [\q 271/] gato āyatiṃ
anuppādadhammoti pajānāti, moho me pahīno ucchinnamūlo tālāvatthukato anabhāvaṃ
gato āyatiṃ anuppādadhammoti pajānāti. Evaṃ kho āvuso bhikkhu suvimuttapañño hoti.
Dasa asekkhā dhammā: asekkhā sammādiṭṭhi, asekkho sammāsaṅkappo, asekkhā
sammāvācā, asekkho sammākammanto, asekkho sammāājīvo, asekkho sammāvāyāmo,
asekkhā sammāsati, asekkho sammāsamādhi, asekkhaṃ sammāñāṇaṃ, asekkhā
sammāvimutti.
Ime kho āvuso, tena bhagavatā jānatā passatā arahatā sammāsambuddhena dasa dhammā
sammadakkhātā. Tattha sabbeheva saṅgāyitabbaṃ na vivaditabbaṃ. Yathayidaṃ
brahmacariyaṃ addhaniyaṃ assa ciraṭṭhitikaṃ. Tadassa bahujanahitāya bahujanasukhāya
lokānukampāya atthāya hitāya sukhāya devamanussānanti.

17. Atha kho bhagavā vuṭṭhahitvā āyasmantaṃ sāriputtaṃ āmantesi: "sādhu sādhu sāriputta,
sādhu kho tvaṃ sāriputta, bhikkhunaṃ saṅgītipariyāyaṃ abhāsī"ti.

Idamavoca āyasmā sāriputto. Samanuñño satthā ahosi. Attamanā ca te bhikkhū āyasmato
sāriputtassa bhāsitaṃ abhinandunti.

Saṅgītisuttaṃ niṭṭhitaṃ dasamaṃ.

[BJT Page 468] [\x 468/]

34.


[PTS Page 272] [\q 272/] dasuttarasuttaṃ


1. Evaṃ me sutaṃ:

Ekaṃ samayaṃ bhagavā campāyaṃ viharati gaggarāya pokkharaṇīyā tīre mahatā
bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi.

Tatra kho āyasmā sāriputto bhikkhū āmantesi: 'āvuso bhikkhavo'ti. 'Āvuso'ti kho te bhikkhū
āyasmato sāriputtassa paccassosuṃ. Āyasmā sāriputto etadavoca:

Dasuttaraṃ pavakkhāmi dhammaṃ nibbānapattiyā,
Dukkhassantakiriyāya sabbaganthappamocanaṃ.

Eko dhammo

2. Eko āvuso dhammo bahukāro, eko dhammo bhāvetabbo, eko dhammo pariññeyyo, eko
dhammo pahātabbo, eko dhammo hānabhāgiyo, eko dhammo visesabhāgiyo, eko dhammo
duppaṭivijjho, eko dhammo uppādetabbo, eko dhammo abhiññeyyo, eko dhammo
sacchikātabbo.

Katamo eko dhammo bahukāro? Appamādo kusalesu dhammesu ayaṃ eko dhammo
bahukāro.

Katamo eko dhammo bhāvetabbo? Kāyagatāsati sātasahagatā. Ayaṃ eko dhammo
bhāvetabbo.

Katamo eko dhammo pariññeyyo? Phasso sāsavo upādāniyo. Ayaṃ eko dhammo
pariññeyyo.

[BJT Page 470] [\x 470/]
[PTS Page 273] [\q 273/] katamo eko dhammo pahātabbo? Asmimāno, ayaṃ eko
dhammo pahātabbo.
Katamo eko dhammo hānabhāgiyo? Ayoniso manasikāro. Ayaṃ eko dhammo hānabhāgiyo.

Katamo eko dhammo visesabhāgiyo? Yoniso manasikāro. Ayaṃ eko dhammo visesabhāgiyo.

Katamo eko dhammo duppaṭivijjho? Ānantariko cetosamādhi. Ayaṃ eko dhammo
duppaṭivijjho.

Katamo eko dhammo uppādetabbo? Akuppaṃ ñāṇaṃ. Ayaṃ eko dhammo uppādetabbo.

Katamo eko dhammo abhiññeyyo? Sabbe sattā āhāraṭṭhitikā. Ayaṃ eko dhammo
abhiññeyyo.

Katamo eko dhammo sacchikātabbo? Akuppā cetovimutti. Ayaṃ eko dhammo
sacchikātabbo.
Iti ime dasa dhammā bhūtā tacchā tathā avitathā anaññathā sammā tathāgatena
abhisambuddhā.

Dvedhammā.

3. Dve dhammā bahukārā, dve dhammā bhāvetabbā? Dve dhammā pariññeyyā, dve
dhammā pahātabbā, dve dhammā hānabhāgiyā, dve dhammā visesabhāgiyā. Dve dhammā
duppaṭivijjhā, dve dhammā uppādetabbā, dve dhammā abhiññeyyā, dve dhammā
sacchikātabbā.

Katame dve dhammā bahukārā? Sati ca sampajaññaṃ ca. Ime dve dhammā bahukārā.

Katame dve dhammā bhāvatabbā? Samatho ca vipassanā ca. Ime dve dhammā bhāvetabbā.

[BJT Page 472] [\x 472/]

Katame dve dhammā pariññeyyā? Nāmañca rūpañca. Ime dve dhammā pariññeyyā.

[PTS Page 274] [\q 274/] katame dve dhammā pahātabbā? Avijjā ca bhavataṇhā ca. Ime
dve dhammā pahātabbā.

Katame dve dhammā hānabhāgiyā? Dovacassatā ca, pāpamittatā ca. Ime dve dhammā
hānabhāgiyā.

Katame dve dhammā visesabhāgiyā? Sovacassatā ca kalyāṇamittatā ca. Ime dve dhammā
visesabhāgiyā.

Katame dve dhammā duppaṭivijjhā? Yo ca hetu yo ca paccayo sattānaṃ saṃkilesāya, yo ca
hetu yo ca paccayo sattānaṃ visuddhiyā. Ime dve dhammā duppaṭivijjhā.

Katame dve dhammā uppādetabbā? Dve ñāṇāni khaye ñāṇaṃ anuppāde ñāṇaṃ. Ime dve
dhammā uppādetabbā.

Katame dve dhammā abhiññeyyā? Dve dhātuyo: saṅkhatā ca dhātu, asaṅkhatā ca dhātu. Ime
dve dhammā abhiññeyyā.

Katame dve dhammā sacchikātabbā? Vijjā ca vimutti ca. Ime dve dhammā sacchikātabbā.

Iti ime vīsati dhammā bhūtā tacchā tathā avitathā anaññathā sammā tathāgatena
abhisambuddhā.

Tayodhammā
4. Tayo dhammā bahukārā, tayo dhammā bhāvetabbā, tayo dhammā bahukārā, tayo
dhammā bhāvetabbā, tayo dhammā pariññayyā, tayo dhammā pahātabbā, tayo dhammā
hānabhāgiyā, tayo dhammā visesabhāgiyā, tayo dhammā duppaṭivijjhā, tayo dhammā
uppādetabbā, tayo dhammā abhiññeyyā, tayo dhammā sacchikātabbā.

Piṭuva:474

Katame tayo dhammā bahukārā? Sappurisasaṃsevo, saddhammasavanaṃ
dhammānudhammappaṭipatti. Ime tayo dhammā bahukārā.

Katame tayo dhammā bhāvetabbā? Tayo samādhī: savitakkasavicāro samādhi,
avitakkavicāramatto samādhi, avitakka avicāro samādhi. Ime tayo dhammā bhāvetabbā.

[PTS Page 275] [\q 275/] katame tayo dhammā pariññeyyā? Tisso vedanā: sukhā
vedanā, dukkhā vedanā, adukkhamasukhā vedānā. Ime tayo dhammā pariññeyyā.

Katame tayo dhammā pahātabbā? Tisso taṇhā: kāmataṇhā, bhavataṇhā, vibhavataṇhā. Ime
tayo dhammā pahātabbā.

Katame tayo dhammā hānabhāgiyā? Tīṇi akusalamūlāni: lobho akusalamūlaṃ, doso
akusalamūlaṃ, moho akusalamūlaṃ. Ime tayo dhammā hānabhāgiyā.

Katame tayo dhammā visesabhāgiyā? Tīṇi kusalamūlāni: alobho kusalamūlaṃ, adoso
kusalamūlaṃ, amoho kusalamūlaṃ, ime tayo dhammā visesabhāgiyā.

Katame tayo dhammā duppaṭivijjhā? Tisso nissaraṇiyā dhātuyo: kāmānametaṃ nissaraṇaṃ
yadidaṃ nekkhammaṃ, rūpānametaṃ nissaraṇaṃ yadidaṃ āruppaṃ, yaṃ kho pana kiñci
bhūtaṃ saṅkhataṃ paṭiccasamuppannaṃ nirodho tassa nissaraṇaṃ. Ime tayo dhammā
duppaṭivijjhā.

Katame tayo dhammā uppādetabbā? Tīṇi ñāṇāni. Atītaṃse ñānaṃ, anāgataṃse ñāṇaṃ,
paccuppannaṃse ñāṇaṃ. Ime tayo dhammā uppādetabbā.

Katame tayo dhammā abhiññeyyā? Tisso dhātuyo: kāmadhātu, rūpadhātu, arūpadhātu. Ime
tayo dhammā abhiññeyyā.

Katame tayo dhammā sacchikātabbā? Tisso vijjā: pubbenivāsānussatiñāṇaṃ vijjā, sattānaṃ
cutūpapāte ñāṇaṃ vijjā, āsavānaṃ khaye ñāṇaṃ vijjā: ime tayo dhammā sacchikātabbā.

[BJT Page 476] [\x 476/]

[PTS Page 276] [\q 276/] iti ime tiṃsa dhammā bhūtā tacchā tathā avitathā anaññathā
sammā tathāgatena abhisambuddhā.

Cattāro dhammā

5. Cattāro dhammā bahukārā, cattāro dhammā bhāvetabbā cattāro dhammā pariññeyyā,
cattāro dhammā pahātabbā, cattāro dhammā hānabhāgiyā, cattāro dhammā visesabhāgiyā,
cattāro dhammā duppaṭivijjhā, cattāro dhammā uppādetabbā, cattāro dhammā abhiññeyyā,
cattāro dhammā sacchikātabbā.

Katame cattāro dhammā bahukārā? Cattāri cakkāni: patirūpadesavāso, sappurisūpanissayo,1
attasammāpaṇidhi, pubbe ca katapuññatā. Ime cattāro dhammā bahukārā.

Katame cattāro dhammā bhāvetabbā? Cattāro satipaṭṭhānā: idhāvuso bhikkhu kāye
kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ, idhāvuso
bhikkhu vedanā vedanāsupassī viharati ātāpī sampajāno satimā vineyya loke
abhijjhādomanassaṃ, idhāvuso bhikkhu citte cittānupassī viharati ātāpī sampajāno satimā
vineyya loke abhijjhādomanassaṃ, idhāvuso bhikkhu dhammesu dhammānupassī viharati
ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ime cattāro dhammā bhāvetabbā.

Katame cattāro dhammā pariññeyyā? Cattāro āhārā: kabalīkāro āhāro oḷāriko vā sukhumo
vā, phasso dutiyo, manosañcetanā tatiyā, viññāṇaṃ catutthaṃ. Ime cattāro dhammā
pariññeyyā.

Katame cattāro dhammā pahātabbā? Cattāro oghā: kāmogho, bhavogho, diṭṭhogho,
avijjogho. Ime cattāro dhammā pahātabbā.

Katame cattāro dhammā hānabhāgiyā? Cattāro yogā: kāma yogo bhavayogo, diṭṭhiyogo,
avijjāyogo. Ime cattāro dhammā hānabhāgiyā.

Katame cattāro dhammā visesabhāgiyā? Cattāro visaṃyogā: kāmayogavisaṃyogo,
bhavayogavisaṃyogo, diṭṭhiyogavisaṃyogo, avijjāyogavisaṃyogo. Ime cattāro dhammā
visesabhāgiyā.

- - - - - - - - - - - - - -
1. Sappurisupassayo (sayā. Kam)

[BJT Page 478] [\x 478/]

[PTS Page 277] [\q 277/] katame cattāro dhammā duppaṭivijjhā? Cattāro samādhiyo:
hānabhāgiyo samādhi, ṭhitibhāgiyo samādhi, visesabhāgiyo samādhi, nibbedhabhāgiyo
samādhi. Ime cattaro dhammā duppaṭivijjhā.

Katame cattāro dhammā uppādetabbā? Cattāri ñāṇāni, dhamme ñāṇaṃ, anavaye ñāṇaṃ,
pariye ñāṇaṃ, sammutiyā ñāṇaṃ. Ime cattāro dhammā uppādetabbā.

Katame cattāro dhammā abhiññeyyā? Cattāri ariyasaccāni: dukkhaṃ ariyasaccaṃ,
dukkhamudayo ariyasaccaṃ, dukkhanirodho ariyasaccaṃ, dukkhanirodhagāminīpaṭipadā
ariyasaccaṃ. Ime cattāro dhammā abhiññeyyā.

Katame cattāro dhammā sacchikātabbā? Cattāri sāmaññaphalāni: sotāpattiphalaṃ,
sakadāgāmiphalaṃ, anāgāmiphalaṃ, arahattaphalaṃ. Ime cattāro dhammā sacchikātabbā.

Iti ime cattārīsaṃ dhammā bhūtā tacchā tathā avitathā anaññathā sammā tathāgatena
abhisambuddhā.

Pañca dhammā

6. Pañca dhammā bahukārā, pañca dhammā bhāvetabbā, pañca dhammā pariññeyyā, pañca
dhammā pahātabbā, pañca dhammā hānabhāgiyā, pañca dhammā visesabhāgiyā. Pañca
dhammā duppaṭivijjhā, pañca dhammā uppādetabbā, pañca dhammā abhiññeyyā, pañca
dhammā sacchikātabbā.

Katame pañca dhammā bahukārā? Pañca padhāniyaṅgāni: idhāvuso bhikkhu saddho hoti
saddahati tathāgatassa bodhiṃ; iti pi so bhagavā arahaṃ sammāsambuddho
vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ
buddho bhagavā'ti, appābādho hoti appātaṅko samavepākiniyā gahaṇiyā samannāgato
nātisītāya nāccuṇhāya majjhimāya padhānakkhamāya, asaṭho hoti amāyāvī yathābhūtaṃ
attānaṃ āvikattā satthari vā viññūsu vā sabrahmacārīsu, āraddhaviriyo viharati akusalānaṃ
dhammānaṃ pahānāya, kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo
anikkhittadhuro kusalesu dhammesu, paññavā hoti udayatthagāminiyā paññāya
samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā. Ime pañca dhammā
bahukārā.

[BJT Page 480] [\x 480/]

Katame pañca dhammā bhāvetabbā? Pañcaṅgiko sammāsamādhi; pītipharaṇatā,
sukhapharaṇatā, cetopharaṇatā, [PTS Page 278] [\q 278/] ālokapharaṇatā,
paccavekkhaṇanimittaṃ. Ime pañca dhammā bhāvetabbā.

Katame pañca dhammā pariññeyyā? Pañcupādānakkhandhā: seyyathīdaṃ
rūpūpādānakkhandho, vedanūpādanakkhandho, saññūpādānakkhandho,
saṅkhārūpādānakkhandho, viññāṇūpādānakkhandho. Ime pañca dhammā pariññeyyā.

Katame pañca dhammā pahātabbā? Pañca nīvaraṇāni: kāmacchandanīvaraṇaṃ,
byāpādanīvaraṇaṃ, thīnamiddhanīvaraṇaṃ, uddhaccakukkuccanīvaraṇaṃ,
vicikicchānīvaraṇaṃ. Ime pañca dhammā pahātabbā.

Katame pañca dhammā hānabhāgiyā? Pañca cetokhīlā: idhāvuso bhikkhu satthari kaṅkhati
vicikicchati nādhimuccati na sampasīdati yo so āvuso bhikkhu satthari kaṅkhati vicikicchati
nādhimuccati na sampasīdati. Tassa cittaṃ na namati ātappāya anuyogāya sātaccayā
padhānāya. Yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya, ayaṃ
paṭhamo cetokhīlo.
Puna ca paraṃ āvuso bhikkhu dhamme kaṅkhati vicikicchati nādhimuccati na sampasīdati.
Yo so āvuso bhikkhu dhamme kaṅkhati vicikicchati nādhimuccati na sampasīdati. Tassa
cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ na namati ātappāya
anuyogāya sātaccāya padhānāya. Ayaṃ dutiyo cetokhīlo.
Puna ca paraṃ āvuso bhikkhu saṅghe kaṅkhati vicikicchati nādhimuccati na sampasīdati. Yo
so āvuso bhikkhu satthari kaṅkhati vicikicchati nādhimuccati na sampasīdati. Tassa cittaṃ
na namati ātappāya anuyogāya sāccāya padhānāya. Yassa cittaṃ na namati ātappāya
anuyogāya sātaccāya padhānāya, ayaṃ tatiyo cetokhīlo.
Puna ca paraṃ āvuso bhikkhu sikkhāya kaṅkhati vicikicchati nādhimuccati na sampasīdati.
Tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ na namati
ātappāya anuyogāya sātaccāya padhānāya. Ayaṃ catuttho cetokhīlo.
Puna ca paraṃ āvuso bhikkhu sabuhmacārīsu kupito hoti anattamano āhatacitto khīlajāto.
Yo so āvuso bhikkhu sabrahmacārīsu kupito hoti anattamano āhatacitto khīlajāto, tassa
cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ na namati ātappāya
anuyogāya sātaccāya padhānāya, ayaṃ pañcamo cetokhīlo. Ime pañca dhammā hānabhāgiyā.

Katame pañca dhammā visesabhāgiyā? Pañcindriyāni: saddhindriyaṃ, viriyindriyaṃ.
Satindriyaṃ, samādhindriyaṃ, paññindriyaṃ. Ime pañca dhammā visesabhāgiyā.

[BJT Page 482] [\x 482/]

Katame pañca dhammā duppaṭivijjhā? Pañcanissāraṇīyā dhātuyo: idhāvuso, bhikkhuno
kāme manasikaroto kāmesu cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati.
Nekkhammaṃ kho panassa manasikaroto nekkhamme cittaṃ pakkhandati pasīdati
santiṭṭhati vimuccati, tassa taṃ cittaṃ sugataṃ subhāvitaṃ suvuṭṭhitaṃ suvimuttaṃ
visaṃyuttaṃ kāmehi. Yeca kāmappaccayā uppajjanti āsavā vighātā pariḷāhā mutto so tehi, na
so taṃ vedanaṃ vedeti. Idamakkhātaṃ kāmānaṃ nissaraṇaṃ.

Puna ca paraṃ āvuso, bhikkhuno byāpādaṃ manasikaroto byāpāde cittaṃ na pakkhandati,
nappasīdati na sanniṭṭhati na vimuccati. Abyāpādaṃ kho panassa manasikāroto abyāpāde
cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati. Tassa taṃ cittaṃ sugataṃ subhāvitaṃ
suvuṭṭhitaṃ suvimuttaṃ visaṃyuttaṃ byāpādena. Ye ca byāpādapaccayā uppajjanti āsavā
vighātā pariḷāhā, mutto so tehi, na so taṃ vedanaṃ vedeti. Idamakkhātaṃ byāpādassa
nissaraṇaṃ.

Puna ca paraṃ āvuso, bhikkhuno vihesaṃ manasikaroto vihesāya cittaṃ na pakkhandati
nappasīdati na santiṭṭhati na vimuccati. Avihesaṃ kho panassa manasikaroto avihesāya
cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati. Tassa taṃ cittaṃ sugataṃ subhāvitaṃ
suvuṭṭhitaṃ suvimuttaṃ visaṃyuttaṃ vihesāya. Ye ca vihesappaccā uppajjanti āsavā vighātā
pariḷāhā, mutto so tehi, na so taṃ vedanaṃ vedeti. Idamakkhātaṃ vihesāya nissaraṇaṃ.

Puna ca paraṃ āvuso bhikkhuno rūpe manasikāroto rūpesu cittaṃ na pakkhandati
nappasīdati na santiṭṭhati na vimuccati. Arūpaṃ kho panassa manasikaroto arūpe cittaṃ
pakkhandati pasīdati santiṭṭhati vimuccati. Tassa taṃ cittaṃ sugataṃ subhāvitaṃ suvuṭṭhitaṃ
suvimuttaṃ visaṃyuttaṃ rūpehi. Ye ca rūpappaccayā uppajjanti āsavā vighātā pariḷāhā, mutto
so tehi, na so taṃ vedanaṃ vedeti. Idamakkhātaṃ rūpānaṃ nissaraṇaṃ.

[BJT Page 484] [\x 484/]

Puna ca paraṃ āvuso bhikkhuno sakkāyaṃ manasikaroto sakkāye cittaṃ na pakkhandati
nappasīdati na santiṭṭhati na vimuccati. Sakkāyanirodhaṃ kho panassa manasikaroto
sakkāyanirodhe cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati. Tassa taṃ cittaṃ sugataṃ
subhāvitaṃ suvuṭṭhitaṃ suvimuttaṃ visaṃyuttaṃ sakkāyena. Ye ca sakkāyappaccayā
uppajjanti āsavā vighātā pariḷāhā, mutto so tehi. Na so taṃ vedanaṃ vedeti. Idamakkhātaṃ
sakkāyassa nissaraṇaṃ. Ime pañca dhammā duppaṭivijjhā.

Katame pañca dhammā uppādetabbā? Pañca ñāṇiko sammāsamādhi. Ayaṃ samādhi
paccuppannasuko ceva āyatiñca sukhavipāko'ti paccattaññeva ñāṇaṃ uppajjati, ayaṃ
samādhi ariyo nirāmiso'ti [PTS Page 279] [\q 279/] paccattaññeva ñāṇaṃ uppajjati, ayaṃ
samādhi akāpurisasevito'ti paccattaññeva ñāṇaṃ uppajjati, ayaṃ samādhi santo paṇīto
paṭippassaddhaladdho ekodibhāvādhigato na saṅkhāraniggayhavāritāvatoti1 paccattaññeva
ñāṇaṃ uppajjati, so kho panāhaṃ imaṃ samādhiṃ sato'va samāpajjāmi, sato vuṭṭhahāmī'ti
paccattaññeva ñāṇaṃ uppajjati. Ime pañca dhammā uppādetabbā.

Katame pañca dhammā abhiññeyyā? Pañca vimuttāyatanāni: idhāvuso bhikkhuno satthā
dhammaṃ deseti aññataro vā garuṭṭhāniko sabrahmacārī. Yathā yathā āvuso bhikkhano
satthā dhammaṃ deseti aññataro vā garuṭṭhāniko sabrahmacārī, tathā tathā so tasmiṃ
dhamme atthapaṭisaṃvedī ca hoti dhammapaṭisaṃvedī ca. Tassa atthapaṭisaṃvedino
dhammapaṭisaṃvedino pāmujjaṃ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo
passambhati, passaddhakāyo sukhaṃ vedeti, sukhino cittaṃ samādhiyati. Idaṃ paṭhamaṃ
vimuttāyatanaṃ.

- - - - - - - - - - - - - - -
1. Sasaṅkhāraniggayhavāritagato (machasā)

[BJT Page 486] [\x 486/]

Puna ca paraṃ āvuso bhikkhuno na heva kho satthā dhammaṃ deseti. Aññataro vā
garuṭṭhāniko sabrahmacārī, api ca kho yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena
paresaṃ deseti. Yathā yathā āvuso bhikkhu yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena
paresaṃ deseti, tathā tathā so tasmiṃ dhamme atthappaṭisaṃvedī ca hoti
dhammappaṭisaṃvedī ca. Tassa atthapaṭisaṃvedino dhammapaṭisaṃvedino pāmujjaṃ jāyati,
pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vedeti,
sukhino cittaṃ samādhiyati. Idaṃ dutiyaṃ vimuttāyatanaṃ.
Puna ca paraṃ āvuso bhikkhuno na heva kho satthā dhammaṃ deseti aññataro vā
garuṭṭhāniko sabrahmacārī, nāpi yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena paresaṃ
deseti. Api ca kho yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena sajjhāyaṃ karoti. Tathā
tathāvuso bhikkhu yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena sajjhāyaṃ karoti, tathā
tathā so tasmiṃ dhamme atthapaṭisaṃvedi ca hoti dhammappaṭisaṃvedī ca. Tassa
atthapaṭisaṃvedino dhammapaṭisaṃvedino pāmujjaṃ jāyati, pamuditassa pīti jāyati,
pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vedeti, sukhino cittaṃ samādhiyati.
Idaṃ tatiyaṃ vimuttāyatanaṃ.

Puna ca paraṃ āvuso bhikkhuno na heva kho satthā dhammaṃ deseti aññataro vā
garuṭṭhāniko sabrahmacārī, nāpi yathā sutaṃ yathāpariyattaṃ dhammaṃ vitthārena paresaṃ
deseti, nāpi yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena sajjhāyaṃ karoti, api ca kho
yathāsutaṃ yathāpariyattaṃ dhammaṃ cetasā anuvitakketi anuvicāreti manasānupekkhati.
Yathā yathā āvuso bhikkhu yathāsutaṃ yathāpariyattaṃ dhammaṃ cetasā anuvitakketi
anuvicāreti manasānupekkhati, tathā tathā so tasmiṃ dhamme atthappaṭisaṃvedī ca hoti
dhammappaṭisaṃvedī ca. Tassa atthapaṭisaṃvedino dhammapaṭisaṃvedino pāmujjaṃ jāyati,
pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vedeti,
sukhino cittaṃ samādhiyati. Idaṃ catutthaṃ vimuttāyatanaṃ.

[BJT Page 488] [\x 488/]

Puna ca paraṃ āvuso bhikkhuno na heva kho satthā dhammaṃ desetī, aññataro vā
garuṭṭhāniko sabrahmacārī, nāpi yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena paresaṃ
deseti. Nāpi yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena sajjhāyaṃ karotī, nāpi
yathāsutaṃ yathāpariyattaṃ dhammaṃ cetasā anuvitakketi anuvicāreti manasānupekkhati.
Api ca khvassa aññataraṃ samādhinimittaṃ suggahitaṃ hoti sumanasikataṃ sūpadhāritaṃ
suppaṭividdhaṃ paññāya. Yathā yathā āvuso bhikkhuno aññataraṃ samādhinimittaṃ
suggahitaṃ hoti sumanasikataṃ sūpadhāritaṃ suppaṭividdhaṃ paññāya. Tathā tathā so
tasmiṃ dhamme atthapaṭisaṃvedī ca hoti dhammapaṭisaṃvedī ca. Tassa atthapaṭisaṃvedino
dhammapaṭisaṃvedino pāmujjaṃ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo
passambhati, passaddhakāyo sukhaṃ vedeti, sukhino cittaṃ samādhiyati. Idaṃ pañcamaṃ
vimuttāyatanaṃ. Ime pañca dhammā abhiññeyyā.

Katame pañca dhammā sacchikātabbā? Pañca dhammakkhandhā: sīlakkhandho,
samādhikkhandho, paññākkhandho, vimuttikkhandho, vimuttiñāṇadassanakkhandho. Ime
pañca dhammā sacchikātabbā.

Iti ime paññāsa dhammā bhūtā tacchā tathā avitathā anaññathā sammā tathāgatena
abhisambuddhā.

Cha dhammā

7. Cha dhammā bahukārā, cha dhammā bhāvetabbā, cha dhammā pariññeyyā, cha dhammā
pahātabbā, cha dhammā hānabhāgiyā, cha dhammā visesabhāgiyā. Cha dhammā
duppaṭivijjhā, cha dhammā uppādetabbā, cha dhammā abhiññeyyā, cha dhammā
sacchikātabbā.

Katame cha dhammā bahukārā? Cha sārānīyā dhammā: idhāvuso bhikkhuno mettaṃ
kāyakammaṃ [PTS Page 280] [\q 280/] paccupaṭṭhitaṃ hoti sabrahmacārīsu āvi ceva
raho ca. Ayampi dhammo sārānīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya avihesāya
sāmaggiyā ekībhāvāya saṃvattati.

[BJT Page 490] [\x 490/]

Puna ca paraṃ āvuso bhikkhuno mettaṃ vacīkammaṃ paccupaṭṭhitaṃ hoti sabrahmacārīsu
āvi ceva raho ca. Ayampi dhammo sārānīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya
avihesāya sāmaggiyā ekībhāvāya saṃvattati.

Puna ca paraṃ āvuso bhikkhuno mettaṃ manokammaṃ paccupaṭṭhitaṃ hoti sabrahmacārīsu
āvi ceva raho ca. Ayampi dhammo sārānīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya
avihesāya sāmaggiyā ekībhāvāya saṃvattati.

Puna ca paraṃ āvuso bhikkhu ye te lābhā dhammikā dhammaladdhā antamaso
pattapariyāpannamattampī tathārūpehi lābhehi appaṭivibhattabhogī hoti sīlavantehi
sabrahmacārīhi sādhāraṇabhogī. Ayampi dhammo sārāniyo piyakaraṇo garukaraṇo
saṅgahāya avivādāya avihesāya sāmaggiyā ekībhāvāya saṃvattati.

Puna ca paraṃ āvuso bhikkhu yāni tāni sīlāni akhaṇḍāni acchiddāni asabalāni akammāsāni
bhujissāni viññūppasatthāni aparāmaṭṭhāni samādhisaṃvattanikāni, tathārūpesu sīlesu
sīlasāmaññagato viharati sabrahmacārīhi āviceva raho ca. Ayampi dhammo sārāṇīyo
piyakaraṇo garukaraṇo saṅgahāya avivādāya avihesāya sāmaggiyā ekībhāvāya saṃvattati.

Puna ca paraṃ āvuso bhikkhu yā'yaṃ diṭṭhi ariyā niyyānikā niyyāti takkarassa sammā
dukkhakkhayāya, tathārūpāya diṭṭhiyā diṭṭhisāmaññagato viharati sabrahmacārīhi āvi ceva
raho ca. Ayampi dhammo sārānīyo piyakaraṇo garukarano saṅgahāya avivādāya avihesāya
sāmaggiyā ekībhāvāya saṃvattati. Ime cha dhammā bahukārā,

Katame cha dhammā bhāvetabbā? Cha anussatiṭṭhānini: buddhānussati, dhammānussati,
saṅghānussati, sīlānussati, cāgānussati, devatānussati. Ime cha dhammā bhāvetabbā.

Katame cha dhammā pariññeyyā? Cha ajjhattikāni āyatanāni: cakkhāyatanaṃ, sotāyatanaṃ,
ghānāyatanaṃ, jivhāyatanaṃ, kāyāyatanaṃ, manāyatanaṃ. Ime cha dhammā pariññeyyā.

[BJT Page 492] [\x 492/]

Katame cha dhammā pahātabbā? Cha taṇhākāyā, rūpataṇhā, saddataṇhā, gandhataṇhā,
rasataṇhā, phoṭṭhabbataṇhā, dhammataṇhā. Ima cha dhammā pahātabbā.

Katame cha dhammā hānabhāgiyā? Cha agāravā: idhāvuso bhikkhu satthari agāravo viharati
appatissavo, dhamme agāravo viharati appatissavo, saṅghe agāravo viharati appatissavo,
sikkhāya agāravo viharati appatissavo, appamāde agāravo viharati appatissavo, paṭisanthāre
agāravo viharati appatissavo, ime cha dhammā hānabhāgiyā.

Katame cha dhammā visesabhāgiyā? Cha gāravā: idhāvuso bhikkhu satthari sagāravo
viharati sappatissavo, dhamme sagāravo viharati sappatissavo, saṅghe sagāravo viharati
sappatissavo, sikkhāya sagāravo viharati sappatissavo, appamāde sagāravo viharati
sappatissavo, paṭisanthāre sagāravo viharati sappatissavo. Ime cha dhammā visesabhāgiyā.

Katame cha dhammā duppaṭivijjhā? Cha nissaraṇiyā dhātuyo: idhāvuso, bhikkhu evaṃ
vadeyya: mettā hi kho me āvuso, cetovimutti bhāvitā bahulīkatā yānīkatā vatthukatā
anuṭṭhitā paricitā susamāraddhā, atha ca pana me byāpādo cittaṃ pariyādāya tiṭṭhatī'ti, so
'mā hevanti'ssa vacanīyo, mā'yasmā evaṃ avaca, mā bhagavantaṃ abbhācikkhi, na hi sādhu
bhagavato abbhakkhānaṃ, na hi bhagavā evaṃ vadeyya. Aṭṭhānametaṃ āvuso anavakāso,
yaṃ mettāya cetovimuttiyā bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya
paricitāya susamāraddhāya, atha ca panassa byāpādo cittaṃ pariyādāya ṭhassatī'ti netaṃ
ṭhānaṃ vijjati. Nissaraṇaṃ hetaṃ āvuso byāpādassa yadidaṃ mettācetovimutti.

[BJT Page 494] [\x 494/]
Idha panāvuso, bhikkhu evaṃ vadeyya: karuṇāhi kho me āvuso cetovimutti bhāvitā
bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, atha ca pana me vihesā
cittaṃ pariyādāya tiṭṭhatī'ti, so 'mā hevanti'ssa vacanīyo, mā'yasmā evaṃ avaca, mā
bhagavantaṃ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaṃ, na hi bhagavā evaṃ
vadeyya. Aṭṭhānametaṃ āvuso anavakāso yaṃ karuṇāya cetovimuttiyā bhāvitāya
bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya, atha ca
panassa vihesā cittaṃ pariyādāya ṭhassatī'ti netaṃ ṭhānaṃ vijjati. Nissaraṇaṃ hetaṃ āvuso,
vihesāya yadidaṃ karuṇā cetovimutti.

Idhāvuso, bhikkhu evaṃ vadeyya: muditā hi kho me āvuso cetovimutti bhāvitā bahulīkatā
yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, atha ca pana me arati cittaṃ
pariyādāya tiṭṭhatī'ti, so 'mā hevanti'ssa vacanīyo, mā'yasmā evaṃ avaca, mā bhagavantaṃ
abbhācikkhi, na hi sādhu bhagavato abbhakkhānaṃ, na hi bhagavā evaṃ vadeyya.
Aṭṭhānametaṃ āvuso anavakāso yaṃ muditāya cetovimuttiyā bhāvitāya bahulīkatāya
yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya, atha ca panassa muditā
cittaṃ pariyādāya ṭhassatī'ti netaṃ ṭhānaṃ vijjati. Nissaraṇaṃ hetaṃ āvuso aratiyā yadidaṃ
muditā cetovimutti.

Idha pana āvuso, bhikkhu evaṃ vadeyya: upekkhāhi kho me āvuso cetovimutti bhāvitā
bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, atha ca pana me rāgo
cittaṃ pariyādāya tiṭṭhatī'ti, so 'mā hevanti'ssa vacanīyo, mā'yasmā evaṃ avaca, mā
bhagavantaṃ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaṃ, na hi bhagavā evaṃ
vadeyya. Aṭṭhānametaṃ āvuso anavakāso yaṃ upekkhāya cetovimuttiyā bhāvitāya
bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya, atha ca
panassa rāgo cittaṃ pariyādāya ṭhassatī'ti netaṃ ṭhānaṃ vijjati. Nissaraṇaṃ hetaṃ āvuso
rāgassa yadidaṃ upekkhā cetovimutti.

Idha panāvuso, bhikkhu evaṃ vadeyya: animittā hi kho me āvuso cetovimutti bhāvitā
bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, atha ca pana me taṃ
nimittānusārī ñāṇaṃ hotī'ti, so 'mā hevanti'ssa vacanīyo, mā'yasmā evaṃ avaca, mā
bhagavantaṃ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaṃ, na hi bhagavā evaṃ
vadeyya. Aṭṭhānametaṃ āvuso anavakāso yaṃ animittāya cetovimuttiyā bhāvitāya
bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya, atha ca
panassa animitto cittaṃ pariyādāya ṭhassatī'ti netaṃ ṭhānaṃ vijjati. Nissaraṇaṃ hetaṃ āvuso
sabbanimittānaṃ yadidaṃ animittā cetovimutti.

[BJT Page 496] [\x 496/]

Idha pana āvuso, bhikkhu evaṃ vadeyya: asmī'ti kho me vigataṃ, ayamahasmī'ti na
samanupassāmi. Atha ca pana me vicikicchā kathaṃkathāsallaṃ cittaṃ pariyādāya tiṭṭhatī'ti.
So 'mā hevanti'ssa vacanīyo, mā'yasmā evaṃ avaca, mā bhagavantaṃ abbhācikkhi, na hi
sādhu bhagavato abbhakkhānaṃ. Na hi bhagavā evaṃ vadeyya. Aṭṭhānametaṃ āvuso,
anavakāso, yaṃ asmī'ti vigate ayamahamasmī'ti asamanupassato, atha ca panassa vicikicchā
kathaṃkathāsallaṃ cittaṃ pariyādāya ṭhassatī'ti, netaṃ ṭhānaṃ vijjati. Nissaraṇaṃ hetaṃ
āvuso vicikicchā kathaṃkathāsallassa, yadidaṃ asmī'ti mānassa samugghāto.
Ime cha dhammā duppaṭivijjhā.

[PTS Page 281] [\q 281/]
Katame cha dhammā uppādetabbā? Cha satatavihārā: idhāvuso bhikkhu cakkhunā rūpaṃ
disvā neva sumano hoti na dummano. Upekkhako ca viharati sato sampajāno. Sotena
saddaṃ sutvā neva sumano hoti na dummano. Upekkhako ca viharati sato sampajāno.
Ghānena gandhaṃ ghāyitvā neva sumano hoti na dummano. Upekkhako ca viharati sato
sampajāno. Jivhāya rasaṃ sāyitvā neva sumano hoti na dummano. Upekkhako ca viharati
sato sampajāno. Kāyena phoṭṭhabbaṃ phusitvā neva sumano hoti na dummano. Upekkhako
ca viharati sato sampajāno. Manasā dhammaṃ viññāya neva sumano hoti na dummano.
Upekkhako ca viharati sato sampajāno. Ime cha dhammā uppādetabbā.
Katame cha dhammā abhiññeyyā? Ca anuttariyāni: dassānānuttariyaṃ, savaṇānuttariyaṃ,
lābhānuttariyaṃ, sikkhānuttariyaṃ, pāricariyānuttariyaṃ, anussatānuttariyaṃ. Ime dhammā
abhiññeyyā.

Katame cha dhammā sacchikātabbā? Cha abhiññā: idhāvuso, bhikkhu anekavihitaṃ
iddhividhaṃ paccanuhoti eko'pi hutvā bahudhā hoti, bahudhā'pi hutvā eko hoti, āvībhāvaṃ
tirobhāvaṃ tirokuḍḍhaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati, seyyathāpi ākāse.
Paṭhaviyā'pi ummujjanimujja karoti, seyyathā pi udake. Udake'pi abhijjamāne gacchati
seyyathāpi paṭhaviyaṃ, ākāse'pi pallaṅkena khamati seyyathāpi pakkhisakuṇo. Imepi
candima suriye evaṃ mahiddhike evaṃ mahānubhāve pāṇinā parimasati parimajjati. Yāva
brahmalokā'pi kāyena vasaṃ vatteti. Dibbāya sotadhātuyā visuddhāya atikkantamānusikāya
ubho sadde suṇāti. Dibbe ca mānuse ca ye dūre santike vā parasattānaṃ parapuggalānaṃ
cetasā ceto paricca pajānāti. Sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāti. Vītarāgaṃ vā cittaṃ
vītarāgaṃ cittanti pajānāti. Sadosaṃ vā cittaṃ sadosaṃ cittanti pajānāti. Vītadosaṃ vā cittaṃ
vītadosaṃ cittanti pajānāti. Samohaṃ vā cittaṃ samohaṃ vā cittanti pajānāti. Vītamohaṃ vā
cittaṃ vītamohaṃ cittanti pajānāti. Saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajānāti. Vikkhittaṃ
vā cittaṃ vikkhittaṃ vā cittanti pajānāti. Amahaggataṃ vā cittaṃ amahaggataṃ vā cittanti
pajānāti. Mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānāti. Savuttaraṃ vā cittaṃ savuttaraṃ
cittanti pajānāti. Anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānāti. Asamāhitaṃ vā cittaṃ
asamāhitaṃ cittanti pajānāti. Samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāti. Avimuttaṃ vā
cittaṃ avimuttaṃ cittanti pajānāti. Vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānāti. So
anekavihitaṃ pubbenivāsaṃ anussarati, seyyathīdaṃ ekampi jātiṃ, dve'pi jātiyo, tisso'pi
jātiyo, catasso'pi jātiyo, pañca'pi pi jātiyo, dasa'pi pi jātiyo, vīsampi jātiyo, tiṃsampi jātiyo,
cattāḷīsampi jātiyo, paññāsampi jātiyo, jātisatampi, jātisahassampi, jātisatasahassampi,
anekāni'pi jātisatāni anekāni'pi jātisahassāni, anekāni'pi jātisatasahassāni, aneke'pi
saṃvaṭṭakappe, aneke'pi vivaṭṭakappe, aneke'pi saṃvaṭṭavivaṭṭakappe: amutrāsiṃ
evannāmo evaṃ gotto evaṃ vaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī
evamāyupariyanto. So tato cuto amutra udapādiṃ. Tatrāpāsiṃ evaṃ nāmo evaṃ gotto evaṃ
vaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto
idhūpapanno"ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. Dibbena
cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne
paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: 'ime vata
bhonto sattā kāya duccaritena samannāgatā vacī duccaritena samannāgatā mano duccaritena
samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhi kamma samādānā, te
kāyassabhedā parammaraṇā apāyaṃ duggatiṃ vinīpātaṃ nirayaṃ upapannā. Ime vā pana
bhonto sattā kāyasucaritena samannāgatā, vacīsucaritena samannāgatā, mano sucaritena
samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikamma samādānā, te
kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannāti, iti dibbena cakkhunā
visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte
suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. Āsavānaṃ khayā
anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā
upasampajja viharati. Ime cha dhammā sacchikātabbā.

[BJT Page 498] [\x 498/]

Iti ime saṭṭhi dhammā bhūtā tacchā tathā avitatā anaññathā sammā tathāgatena
abhisambuddhā.

Sattadhammā

8. [PTS Page 282] [\q 282/] satta dhammā bahukārā, satta dhammā bhāvetabbā, satta
dhammā pariññeyyā, satta dhammā pahātabbā, satta dhammā hānabhāgiyā, satta dhammā
visesabhāgiyā, satta dhammā duppaṭivijjhā, satta dhammā uppādetabbā, sattadhammā
abhiññeyyā, satta dhammā sacchikātabbā.

Katame satta dhammā bahukārā? Satta ariyadhanāni: saddhādhanaṃ, sīladhanaṃ,
hiridhanaṃ, ottappadhanaṃ, sutadhanaṃ, cāgadhanaṃ, paññādhanaṃ. Ime satta dhammā
bahukārā.

Katame satta dhammā bhāvetabbā? Sattasambojjhaṅgā: satisambojjhaṅgo,
dhammavicayasambojjhaṅgo, viriyasambojjhaṅgo, pītisambojjhaṅgo, passaddhisambojjhaṅgo,
samādhisambojjhaṅgo, upekkhāsambojjhaṅgo. Ime satta dhammā bhāvetabbā.

Katame satta dhammā pariññeyyā? Satta viññāṇaṭṭhitiyo: sattāvuso sattā nānattakāyā
nānāttasaññino, seyyathāpi manussā ekacco ca devā ekacco ca vinipātikā. Ayaṃ paṭhamā
viññāṇaṭṭhiti.

Santāvuso sattā nānattakāyā ekattasaññino, seyyathāpi devā brahmakāyikā
paṭhamābhinibbattā, ayaṃ dutiyā viññāṇaṭṭhiti.

Santāvuso sattā ekattakāyā nānattasaññino, seyyathāpi devā ābhassarā. Ayaṃ tatiyā
viññāṇaṭṭhiti.

Santāvuso sattā ekattakāyā ekattasaññino, seyyathāpi devā subhakiṇhā. Ayaṃ catutthā
viññāṇaṭṭhiti.

Santāvuso sattā sabbaso rūpasaññānaṃ samatikkamma paṭighasaññānaṃ atthagamā
nānattasaññānaṃ amanasikārā ananto ākāso'ti ākāsānañcāyatanūpagā. Ayaṃ pañcamī
viññāṇaṭṭhiti.

[BJT Page 500] [\x 500/]

Santāvuso sattā sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti
viññāṇañcāyatanūpagā. Ayaṃ chaṭṭhā
Viññāṇaṭṭhiti.

Santāvuso sattā sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcī'ti
ākiñcaññāyatanūpagā. Ayaṃ sattamī viññāṇaṭṭhiti. Ime satta dhammā pariññeyyā.

Katame satta dhammā pahātabbā? Sattānusayā: kāmarāgānusayo, paṭighānusayo,
diṭṭhānusayo, vicikicchānusayo, mānānusayo, bhavarāgānusayo, avijjānusayo. Ime satta
dhammā pahātabbā.

Katame satta dhammā hānabhāgiyā? Satta asaddhammā: idhāvuso bhikkhu assaddho hoti,
ahiriko hoti, anottappī hoti, appassuto hoti, kusīto hoti, muṭṭhassati hoti, duppañño hoti.
Ime satta dhammā hānabhāgiyā.

Katame satta dhammā visesabhāgiyā? Satta saddhammā: idhāvuso bhikkhu saddho hoti,
hirimā hoti, ottappī hoti, bahussuto hoti, āraddhaviriyo hoti, upaṭṭhitasati hoti, paññavā
hoti. Ime satta dhammā visesabhāgiyā.

[PTS Page 283] [\q 283/] katame satta dhammā duppaṭivijjhā? Satta sappurisadhammā:
idhāvuso bhikkhu dhammaññū ca hoti, atthaññūca, attaññū ca, mattaññū ca kālaññū ca,
parisaññū ca, puggalaññū ca. Ime satta dhammā duppaṭivijjhā.

Katame satta dhammā uppādetabbā? Satta saññā: aniccasaññā, anattasaññā, asubhasaññā,
ādīnavasaññā, pahāṇasaññā, virāgasaññā, nirodhasaññā. Ime satta dhammā uppādetabbā.
8

[BJT Page 502] [\x 502/]

Katame satta dhammā abhiññeyayā? Satta niddasavatthūni: idhāvuso bhikkhu
sikkhāsamādāne tibbachando hoti āyatiñca sikkhāsamādāne avigatapemo, dhammanisantiyā
tibbachando hoti āyatiñca dhammanisantiyā avigatapemo, icchāvinaye tibbachando hoti
āyatiñca icchāvinaye avigatapemo, paṭisallāne tibbachando hoti āyatiñca paṭisallāne
avigatapemo, viriyārambhe tibbachando hoti āyatiñca viriyārambhe avigatapemo,
satinepakke tibbachando hoti āyatiñca satinepakke avigatapemo, diṭṭhipaṭivedhe
tibbachando hoti āyatiñca diṭṭhipaṭivedhe avigatapemo, ime satta dhammā abhiññeyyā.

Katame satta dhammā sacchikātabbā? Satta khīṇāsavabalāni: idhāvuso khīṇāsavassa
bhikkhuno aniccato sabbe saṅkhārā yathābhūtaṃ sammappaññāya sudiṭṭhā honti,
yampāvuso khīṇāsavassa bhikkhuno aniccato sabbe saṅkhārā yathābhūtaṃ sammappaññāya
sudiṭṭhā honti, idampi khīṇāsavassa bhikkhuno balaṃ hoti, yaṃ balaṃ āgamma khīṇāsavo
bhikkhu āsavānaṃ khayaṃ paṭijānāti, 'khīṇā me āsavā'ti.

Puna ca paraṃ āvuso khīṇāsavassa bhikkhuno aṅgārakāsūpamā kāmā yathābhūtaṃ
sammappaññāya sudiṭṭhā honti. Yampāvuso khīṇāsavassa bhikkhuno aniccato sabbe
saṅkhārā yathābhūtaṃ sammappaññāya sudiṭṭhā honti, idampi khīṇāsavassa bhikkhuno
balaṃ hoti, yaṃ balaṃ āgamma khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti, 'khīṇā me
āsavā'ti.

Puna ca paraṃ āvuso khīṇāsavassa bhikkhuno viveka nintaṃ cittaṃ hoti vivekapoṇaṃ
vivekapabbhāraṃ vivekaṭṭhaṃ nekkhammābhirataṃ vyantibhūtaṃ sabbaso āsavaṭṭhāniyehi
dhammehi. Yampāvuso khīṇāsavassa bhikkhuno aniccato sabbe saṅkhārā yathābhūtaṃ
sammappaññāya sudiṭṭhā honti, idampi khīṇāsavassa bhikkhuno balaṃ hoti, yaṃ balaṃ
āgamma khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti, 'khīṇā me āsavā'ti.

Puna ca paraṃ āvuso khīṇāsavassa bhikkhuno cattāro satipaṭṭhānā bhāvitā honti [PTS Page
284] [\q 284/] subhāvitā. Yampāvuso khīṇāsavassa bhikkhuno aniccato sabbe saṅkhārā
yathābhūtaṃ sammappaññāya sudiṭṭhā honti, idampi khīṇāsavassa bhikkhuno balaṃ hoti,
yaṃ balaṃ āgamma khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti, 'khīṇā me āsavā'ti.

Puna ca paraṃ āvuso khīṇāsavassa bhikkhuno pañcindriyāni bhāvitāni honti subhāvitāni.
Yampāvuso khīṇāsavassa bhikkhuno aniccato sabbe saṅkhārā yathābhūtaṃ sammappaññāya
sudiṭṭhā honti, idampi khīṇāsavassa bhikkhuno balaṃ hoti, yaṃ balaṃ āgamma khīṇāsavo
bhikkhu āsavānaṃ khayaṃ paṭijānāti, 'khīṇā me āsavā'ti.

[BJT Page 504] [\x 504/]

Puna ca paraṃ āvuso khīṇāsavassa bhikkhuno satta bojjhaṅgā bhāvitā honti subhāvitā.
Yampāvuso khīṇāsavassa bhikkhuno aniccato sabbe saṅkhārā yathābhūtaṃ sammappaññāya
sudiṭṭhā honti, idampi khīṇāsavassa bhikkhuno balaṃ hoti, yaṃ balaṃ āgamma khīṇāsavo
bhikkhu āsavānaṃ khayaṃ paṭijānāti, 'khīṇā me āsavā'ti.

Puna ca paraṃ āvuso khīṇāsavassa bhikkhuno ariyo aṭṭhaṅgiko maggo bhāvito hoti
subhāvito. Yampāvuso khīṇāsavassa bhikkhuno ariyo aṭṭhaṅgiko maggo bhāvito hoti
subhāvito. Idampi khīṇāsavassa bhikkhuno balaṃ hoti, yaṃ balaṃ āgamma khīṇāsavo
bhikkhu āsavānaṃ khayaṃ paṭijānāti, 'khīṇā me āsavā'ti.

Ime satta dhammā sacchikātabbā.

Iti me sattati dhammā bhūtā tacchā tathā avitathā anaññathā sammā tathāgatena
abhisambuddhā.

Aṭṭha dhammā

9. Aṭṭha dhammā bahukārā, aṭṭha dhammā bhāvetabbā, aṭṭha dhammā pariññeyyā, aṭṭha
dhammā pahātabbā, aṭṭha dhammā hānabhāgiyā, aṭṭha dhammā visesabhāgiyā, aṭṭha
dhammā duppaṭivijjhā, aṭṭha dhammā uppādetabbā, aṭṭha dhammā abhiññeyyā, aṭṭha
dhammā sacchikātabbā.

Katame aṭṭha dhammā bahukārā? Aṭṭha hetu aṭṭha paccayā ādibrahmacariyikāya paññāya
appaṭiladdhāya paṭilābhāya paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā
saṃvattanti. Katame aṭṭha:

Idhāvuso bhikkhu satthāraṃ vā upanissāya viharati aññataraṃ vā garuṭṭhāniyaṃ
sabrahmacāraṃ, yatthassa tibbaṃ hirottappaṃ paccupaṭṭhitaṃ hoti, pemañca gāravo ca. Ayaṃ
paṭhamo hetu, paṭhamo paccayo ādibrahmacariyikāya paññāya appaṭiladdhāya [PTS Page
285] [\q 285/] paṭilābhāya paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā
saṃvattati.

Taṃ kho pana satthāraṃ upanissāya viharati aññataraṃ vā garuṭṭhāniyaṃ sabrahmacāriṃ
yatthassa tibbaṃ hirottappaṃ paccupaṭṭhitaṃ hoti pemaṃ ca gāravo ca, te kālena kālaṃ
upasaṅkamitvā paripucchati paripañhati. Idaṃ bhante kathaṃ? Imassa ko attho'ti? Tassa te
āyasmanto avivaṭaṃ ceva vivaranti, anuttānikatañca uttānīkaronti, anekavihitesu ca
kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ paṭivinodenti. Ayaṃ dutiyo hetu dutiyo paccayo
ādibrahmacariyikāya paññāya appaṭiladdhāya paṭilābhāya paṭiladdhāya bhiyyobhāvāya
vepullāya bhāvanāya pāripūriyā saṃvattati.

[BJT Page 506] [\x 506/]

Taṃ kho pana dhammaṃ sutvā dvayena vūpakāsena sampādeti kāyavūpakāsena ca
cittavūpakāsena ca. Ayaṃ tatiyo hetu tatiyo paccayo ādibrahmacariyikāya paññāya
appaṭiladdhāya paṭilābhāya paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā
saṃvattati.

Puna ca paraṃ āvuso bhikkhu sīlavā hoti, pātimokkhasaṃvarasaṃvuto viharati
ācāragocarasampanno, anumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu.
Ayaṃ catuttho paccayo ādibrahmacariyikāya paññāya appaṭiladdhāya paṭilābhāya
paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattati.

Puna ca paraṃ āvuso bhikkhu bahussuto hoti sutadharo sutasananicayo. Ye te dhammā
ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā sabyañjanā kevalaparipuṇṇaṃ
parisuddhaṃ brahmacariyā abhivadanti, tathārūpā'ssa dhammā bahussutā honti dhatā vacasā
paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā. Ayaṃ pañcamo hetu pañcamo paccayo
ādibrahmacariyikāya paññāya appaṭiladdhāya paṭilābhāya paṭiladdhāya bhiyyobhāvāya
vepullāya bhāvanāya pāripūriyā saṃvattati.

Puna ca paraṃ āvuso bhikkhu āraddhaviriyo viharati akusalānaṃ dhammānaṃ pahāṇāya,
kusalānaṃ dhammānaṃ upasampadāya, thāmavaṃ daḷhaparakkamo anikkhittadhuro
kusalesu dhammesu. Ayaṃ [PTS Page 286] [\q 286/] chaṭṭho hetu chaṭṭho paccayo
ādibrahmacariyikāya paññāya appaṭiladdhā paṭilābhāya paṭiladdhāya bhiyyobhāvāya
vepullāya bhāvanāya pāripūriyā saṃvattati.

Puna ca paraṃ āvuso bhikkhu satimā hoti paramena sati nepakkena samannāgato
cirakatampi cirabhāsitampi saritā anussaritā. Ayaṃ sattamo hetu sattamo paccayo
ādibrahmacariyikāya paññāya appaṭiladdhāya paṭilābhāya paṭiladdhāya bhiyyobhāvāya
vepullāya bhāvanāya pāripūriyā saṃvattati.

[BJT Page 508] [\x 508/]

Puna ca paraṃ āvuso bhikkhu pañcasupādānakkhandhesu udayabbayānupassī virahati iti
rūpaṃ, iti rūpassa samudayo, iti rūpassa atthaṃgamo, iti vedanā iti vedanāya samudayo, iti
vedanāya atthaṃgamo. Iti saññā, itisaññāya samudayo, iti saññāya atthaṃgamo, iti saṅkhārā,
iti saṅkhārānaṃ samudayo, iti saṅkhārānaṃ atthaṃgamo. Iti viññāṇaṃ, iti viññāṇassa
samudayo, iti viññāṇassa atthaṃgamo'ti. Ayaṃ aṭṭhamo hetu aṭṭhamo paccayo
ādibrahmacariyikāya paññāya appaṭiladdhāya paṭilābhāya paṭiladdhāya bhiyyobhāvāya
vepullāya bhāvanāya pāripūriyā saṃvattati. Ime aṭṭha dhammā bahūkārā.

Katame aṭṭha dhammā bhāvetabbā? Ariyo aṭṭhaṅgiko maggo

Seyyathīdaṃ: sammādiṭṭhi, sammāsaṃkappo, sammāvācā, sammā kammanto, sammāājīvo,
sammāvāyāmo, sammāsati sammāsamādhi. Ime aṭṭhadhammā bhāvetabbā.

Katame aṭṭha dhammā pariññeyyā? Aṭṭha lokadhammā: lābho ca, alābho ca, ayaso ca, yaso
ca, nindā ca, pasaṃsā ca, sukhaṃ ca, dukkhaṃ ca. Ime aṭṭha dhammā pariññeyyā.

Katame aṭṭha dhammā pahātabbā? Aṭṭhamicchattā: [PTS Page 287] [\q 287/]
micchādiṭṭhi, micchāsaṃkappo, micchāvācā, micchākammanto, micchāājīvo, micchāvāyāmo,
micchāsati, micchāsamādhi. Ime aṭṭha dhammā pabātabbā.

Katame aṭṭha dhammā hānabhāgiyā? Aṭṭha kusītavatthūni: idhāvuso bhikkhunā kammaṃ
kātabbaṃ hoti. Tassa evaṃ hoti: kammaṃ kho me kātabbaṃ bhavissati, kammaṃ kho pana me
karontassa kāyo kilamissati, handāhaṃ nipajjāmī'ti. So nipajjati, na viriyaṃ ārabhati
appattassa pattiyā, anadhigatassa adhigamāya, asacchikatassa sacchikiriyāya. Idaṃ paṭhamaṃ
kusītavatthu.

[BJT Page 510] [\x 510/]

Puna ca paraṃ āvuso bhikkhunā kammaṃ kataṃ hoti. Tassa evaṃ hoti: ahaṃ kho kammaṃ
akāsiṃ, kammaṃ kho pana me karontassa kāyo kilanto, handāhaṃ nipajjāmī'ti. So nipajjati,
na viriyaṃ ārabhati appattassa pattiyā, anadhigatassa adhigamāya, asacchikatassa
sacchikiriyāya. Idaṃ dutiyaṃ kusītavatthu.

Puna ca paraṃ āvuso bhikkhunā maggo gantabbo hoti, tassa evaṃ hoti: maggo kho me
gantabbo bhavissati, maggaṃ kho pana me gacchantassa kāyo kilamissati, handāhaṃ
nipajjāmī'ti. So nipajjati, na viriyaṃ ārabhati, appattassa pattiyā, anadhigatassa adhigamāya,
asacchikatassa sacchikiriyāya. Idaṃ tatiyaṃ kusītavatthu.

Puna ca paraṃ āvuso bhikkhunā maggo gato hoti, tassa evaṃ hoti: ahaṃ kho maggaṃ
agamāsiṃ, maggaṃ kho pana me gacchantassa kāyo kilamissati, handāhaṃ nipajjāmī'ti. So
nipajjati, na viriyaṃ ārabhati, appattassa pattiyā, anadhigatassa adhigamāya, asacchikatassa
sacchikiriyāya. Idaṃ catutthaṃ kusītavatthu.

Puna ca paraṃ āvuso bhikkhu gāmaṃ vā nigamaṃ vā piṇḍāya caranto na labhati lūkhassa
vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ. Tassa evaṃ hoti: "ahaṃ kho gāmaṃ vā
nigamaṃ vā piṇḍāya caranto nālatthaṃ lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ
pāripūriṃ, tassa me kāyo kilanto akammañño, handāhaṃ nipajjāmī"ti so nipajjati, na viriyaṃ
ārabhati, appattassa pattiyā, anadhigatassa adhigamāya, asacchikatassa sacchikiriyāya. Idaṃ
pañcamaṃ kusītavatthu.

Puna ca paraṃ āvuso bhikkhu gāmaṃ vā nigamaṃ vā piṇḍāya caranto labhati lūkhassa vā
paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ. Tassa evaṃ hoti: "ahaṃ kho gāmaṃ vā
nigamaṃ vā piṇḍāya caranto alatthaṃ lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ
pāripūriṃ, tassa me kāyo garuko akammañño māsācitaṃ maññe. Handāhaṃ nipajjāmī"ti so
nipajjati, na viriyaṃ ārabhati, appattassa pattiyā, anadhigatassa adhigamāya, asacchikatassa
sacchikiriyāya. Idaṃ chaṭṭhaṃ kusītavatthu.

Puna ca paraṃ āvuso bhikkhuno uppanno hoti appamattako ābādho, tassa evaṃ hoti:
uppanno kho me ayaṃ appamattako ābādho, atthi kappo nipajjituṃ, handāhaṃ nipajjāmī'ti
so nipajjati, na viriyaṃ āhabhati, appattassa pattiyā, anadhigatassa adhigamāya,
asacchikatassa sacchikiriyāya. Idaṃ sattamaṃ kusītavatthu.

Puna ca paraṃ āvuso bhikkhu gilānā vuṭṭhito hoti, aciravuṭṭhito gelaññā, tassa evaṃ hoti:
'ahaṃ kho gilānā vuṭṭhito, aciravuṭṭhito gelaññā, tassa me kāyo dubbalo akammañño, atthi
kappo nipajjituṃ, handāhaṃ nipajjāmī'ti so nipajjati, na viriyaṃ ārabhati, appattassa pattiyā,
anadhigatassa adhigamāya, asacchikatassa sacchikiriyāya. Idaṃ aṭṭhamaṃ kusītavatthu. Ime
aṭṭha dhammā hānabhāgiyā.

[BJT Page 512] [\x 512/]

Katame aṭṭha dhammā visesabhāgiyā? Aṭṭha ārambhavatthūni: idhāvuso bhikkhunā
kammaṃ kātabbaṃ hoti tassa evaṃ hoti: 'kammaṃ kho me kātabbaṃ bhavissati, kammaṃ kho
pana me karontena na sukaraṃ buddhānaṃ sāsanaṃ manasikātuṃ, handāhaṃ viriyaṃ
ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyā'ti. So
viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya.
Idaṃ paṭhamaṃ ārambhavatthu.

Puna ca paraṃ āvuso bhikkhunā kammaṃ kataṃ hoti, tassa evaṃ hoti: 'ahaṃ kho kammaṃ
ākāsiṃ, kammaṃ kho panāhaṃ karonto nāsakkhiṃ buddhānaṃ sāsanaṃ manasikātuṃ,
handāhaṃ viriyaṃ ārabhāmi. Appattassa pattiyā, anadhigatassa adhigamāya, asacchikatassa
sacchikiriyāyā'ti. So viriyaṃ ārabhati appattassa pattiyā, anadhigatassa adhigamāya,
asacchikatassa sacchikiriyāya. Idaṃ dutiyaṃ ārambhavatthu.

Puna ca paraṃ āvuso bhikkhunā maggo gantabbo hoti. Tassa evaṃ hoti: 'maggo kho me
gantabbo bhavissati, maggaṃ kho pana me gacchantena na sukaraṃ buddhānaṃ sāsanaṃ
manasikātuṃ, handāhaṃ viriyaṃ ārabhāmi appattassa pattiyā, anadhigatassa adhigamāya,
asacchikatassa sacchikiriyāyā'ti. So viriyaṃ ārabhati appattassa pattiyā, anadhigatassa
adhigamāya, asacchikatassa sacchikiriyāya. Idaṃ tatiyaṃ ārambhavatthu.

Puna ca paraṃ āvuso bhikkhunā maggo gato hoti. Tassa evaṃ hoti: 'ahaṃ kho maggaṃ
agamāsiṃ, maggaṃ kho panāhaṃ gacchanto nāsakkhiṃ buddhānaṃ sāsanaṃ manasikātuṃ,
handāhaṃ viriyaṃ ārabhāmi', appattassa pattiyā, anadhigatassa adhigamāya, asacchikatassa
sacchikiriyāyā'ti. So viriyaṃ ārabhati appattassa pattiyā, anadhigatassa adhigamāya,
asacchikatassa sacchikiriyāya. Idaṃ catutthaṃ ārambhavatthu.

Puna ca paraṃ āvuso bhikkhu gāmaṃ vā nigamaṃ vā piṇḍāya caranto na labhati lūkhassa
vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ. Tassa evaṃ hoti: 'ahaṃ kho gāmaṃ vā
nigamaṃ vā piṇḍāya caranto nālatthaṃ lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ
pāripūriṃ, tassa me kāyo lahuko kammañño handāhaṃ viriyaṃ ārabhāmi' appattassa pattiyā,
anadhigatassa adhigamāya, asacchikatassa sacchikiriyāyā'ti. So viriyaṃ ārabhati appattassa
pattiyā, anadhigatassa adhigamāya, asacchikatassa sacchikiriyāya. Idaṃ pañcamaṃ
ārambhavatthu.

[BJT Page 514] [\x 514/]

Puna ca paraṃ āvuso bhikkhu gāmaṃ vā nigamaṃ vā piṇḍāya caranto labhati lūkhassa vā
paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ. Tassa evaṃ hoti 'ahaṃ kho gāmaṃ vā
nigamaṃ vā piṇḍāya caranto alatthaṃ lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ
pāripūriṃ, tassa me kāyo balavā kammañño, handāhaṃ viriyaṃ ārabhāmi' appattassa pattiyā,
anadhigatassa adhigamāya, asacchikatassa sacchikiriyāyā'ti. So viriyaṃ ārabhati appattassa
pattiyā, anadhigatassa adhigamāya, asacchikatassa sacchikiriyāya. Idaṃ chaṭṭhaṃ
ārambhavatthu.

Puna ca paraṃ āvuso bhikkhuno uppanno hoti appamattako ābādho. Tassa evaṃ hoti
'uppanno kho me ayaṃ appamattako ābādho, ṭhānaṃ kho panetaṃ vijjati. Yaṃ me ābādho
pavaḍḍheyya, handāhaṃ viriyaṃ ārabhāmi' appattassa pattiyā, anadhigatassa adhigamāya,
asacchikatassa sacchikiriyāyā'ti. So viriyaṃ ārabhati appattassa pattiyā, anadhigatassa
adhigamāya, asacchikatassa sacchikiriyāya. Idaṃ sattamaṃ ārambhavatthu.

Puna ca paraṃ āvuso bhikkhu gilānā vuṭṭhito hoti aciravuṭṭhito gelaññā, tassa evaṃ hoti
'ahaṃ kho gilānā vuṭṭhito aciravuṭṭhito gelaññā, ṭhānaṃ kho panetaṃ vijjati, yaṃ me ābādho
paccudāvatteyya, handāhaṃ viriyaṃ ārabhāmi, appattassa pattiyā, anadhigatassa
adhigamāya, asacchikatassa sacchikiriyāyā'ti. So viriyaṃ ārabhati appattassa pattiyā,
anadhigatassa adhigamāya, asacchikatassa sacchikiriyāyāti. Idaṃ aṭṭhamaṃ ārambhavatthu.

Ime aṭṭha dhammā visesabhāgiyā.

Katame aṭṭha dhammā duppaṭivijjhā? Aṭṭha akkhaṇā asamayā brahmacariyavāsāya.
Idhāvuso tathāgato ca loke uppanno hoti arahaṃ sammāsambuddho, dhammo ca desīyati
opasamiko parinibbāniko sabbodhagāmī sugatappavedito. Ayañca puggalo nirayaṃ
upapanno hoti. Ayaṃ paṭhamo akkhaṇo asamayo brahmacariyavāsāya.

Puna ca paraṃ āvuso tathāgato ca loke uppanno hoti arahaṃ sammāsambuddho, dhammo
ca desīyati opasamiko parinibbāniko sambodhagāmī sugatappavedito, ayañca puggalo
tiracchānayoniṃ upapanno hoti. Ayaṃ dutiyo akkhaṇo asamayo brahmacariyavāsāya.

[BJT Page 516] [\x 516/]

Puna ca paraṃ āvuso tathāgato ca loke uppanno hoti arahaṃ sammāsambuddho, dhammo
ca desīyati opasamiko parinibbāniko sambodhagāmī sugatappavedito, ayañca puggalo
pettivisayaṃ upapanno hoti. Ayaṃ tatiyo akkhaṇo asamayo brahmacariyavāsāya.

Puna ca paraṃ āvuso tathāgato ca loke uppanno hoti arahaṃ sammāsambuddho, dhammo
ca desīyati opasamiko parinibbāniko sambodhagāmī sugatappavedito, ayañca puggalo
dīghāyukaṃ devanikāyaṃ upapanno hoti. Ayaṃ catuttho akkhaṇo asamayo
brahmacariyavāsāya.

Puna ca paraṃ āvuso tathāgato ca loke uppanno hoti arahaṃ sammāsambuddho, dhammo
ca desīyati opasamiko parinibbāniko sambodhagāmī sugatappavedito, ayañca puggalo
paccantimesu janapadesu paccājāto hoti. Milakkhesu aviññātāresu yattha natthi gati
bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ. Ayaṃ pañcamo akkhaṇo asamayo
brahmacariyavāsāya.

Puna ca paraṃ āvuso tathāgato ca loke uppanno hoti arahaṃ sammāsambuddho, dhammo
ca desīyati opasamiko parinibbāniko sambodhagāmī sugatappavedito, ayañca puggalo
majjhimesu janapadesu paccājāto hoti, soca hoti micchādiṭṭhiko viparītadassano 'natthi
dinnaṃ, natthi diṭṭhaṃ, natthi hutaṃ, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko,
natthi ayaṃ loko, natthi paro loko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthi loke
samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ
abhiññā sacchikatvā pavedentī'ti. Ayaṃ chaṭṭho akkhaṇo asamayo brahmacariyavāsāya.

Puna ca paraṃ āvuso tathāgato ca loke uppanno hoti arahaṃ sammāsambuddho, dhammo
ca desīyati opasamiko parinibbāniko sambodhagāmī sugatappavedito, ayañca puggalo
majjhimesu janapadadesu paccājāto hoti, so ca hoti duppañño jaḷo eḷamugo na paṭibalo
subhāsitadubbhāsitānaṃ atthamaññātuṃ. Ayaṃ sattamo akkhaṇo asamayo
brahmacariyavāsāya.

Puna ca paraṃ āvuso dhammo ca na desīyati opasamiko parinibbāniko sambodhagāmī
sugatappavedito, ayañca puggalo majjhimesu janapadesu paccājāto hoti, so ca hoti paññāvā
ajaḷo aneḷamūgo paṭibalo subhāsitadubbhāsitānaṃ atthamaññātuṃ. Ayaṃ aṭṭhamo akkhaṇo
asamayo brahmacariyavāsāya.

Ime aṭṭha dhammā duppaṭivijjhā.

Katame aṭṭha dhammā uppādetabbā? Aṭṭhamahāpurisavitakkā: appicchassāyaṃ dhammo
nāyaṃ dhammo mahicchassa.

[BJT Page 518] [\x 518/]

Santuṭṭhassāyaṃ dhammo nāyaṃ dhammo asantuṭṭhassa.

Pavivittassāyaṃ dhammo nāyaṃ dhammo saṅgaṇikārāmassa.

Āraddhaviriyassāyaṃ dhammo nāyaṃ dhammo kusitassa.

Upaṭṭhitasatissāyaṃ dhammo nāyaṃ dhammo muṭṭhassatissa.

Samāhitassāyaṃ dhammo nāyaṃ dhammo asamāhitassa.

Paññavato ayaṃ dhammo nāyaṃ dhammo duppaññassa.

Nippapañcassāyaṃ dhammo nāyaṃ dhammo papañcārāmassa, nippapañcaratino ayaṃ
dhammo nāyaṃ dhammo papañcaratino'ti.

Ime aṭṭha dhammā uppādetabbā.

Katame aṭṭha dhammā abhiññeyyā? Aṭṭha abhibhāyatanāni: ajjhattaṃ rūpasaññi eko
bahiddhā rupāni passati parittāni suvaṇṇadubbaṇṇāni, tāni abhibhuyya jānāmi passāmī'ti
evaṃ saññi hoti. Idaṃ paṭhamaṃ abhibhāyatanaṃ.

Ajjhattaṃ arupasaññī eko bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni, tāni
abhibhuyya jānāmi passāmī'ti evaṃ saññī hoti. Idaṃ dutiyaṃ abhibhāyatanaṃ.

Ajjhattaṃ arupasaññī eko bahiddhā rupāni passati parittāni suvaṇṇadubbaṇṇāni, tāni
abhibhuyya jānāmi passāmī'ti evaṃ saññī hoti. Idaṃ tatiyaṃ abhibhāyatanaṃ.

Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni, tāni
abhibhuyya jānāmi passāmī'ti evaṃ saññī hoti. Idaṃ catutthaṃ abhibhāyatanaṃ.

Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati nīlāni nilavaṇṇāni nīlanidassanāni
nīlanibhāsāni, seyyathāpi nāma ummāpupphaṃ nīlaṃ nīlavaṇṇaṃ nilanidassanaṃ
nīlanibhāsaṃ, seyyathā vā pana taṃ vatthaṃ bārāṇaseyyakaṃ ubhatobhāgavimaṭṭhaṃ nīlaṃ
nīlavaṇṇaṃ nīlanidassanaṃ nīlanibhāsaṃ, evamevaṃ ajjhattaṃ arūpasaññi eko bahiddhā
rūpāni passati nīlāni nīlavaṇṇāni nīlanidassanāni nīlanibhāsāni, tāni abhibhuyya jānāmi
passāmī'ti evaṃ saññī hoti. Idaṃ pañcamaṃ abhibhāyatanaṃ.
[BJT Page 520] [\x 520/]

Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati pītāni pītavaṇṇāni pītanidassanāni
pītanibhāsāni. Seyyathāpi nāma kaṇikārapupphaṃ pītaṃ pītavaṇṇaṃ pītanidassanaṃ
pītanibhāsaṃ, seyyathā vā pana taṃ vatthaṃ bārāṇaseyyakaṃ ubhatobhāgavimaṭṭhaṃ pītaṃ
pītavaṇṇaṃ pītanidassanaṃ pītanibhāsaṃ, evamevaṃ ajjhattaṃ arūpasaññī eko bahiddhā
rūpāni passati. Pītāni pītavaṇṇāni pītanidassanānā pītanibhāsāni, tāni abhibhuyya jānāmi
passāmī'ti evaṃ saññi hoti. Idaṃ chaṭṭhaṃ abhibhāyatanaṃ.

Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati lohitakāni lohitakavaṇṇāni
lohitakanidassanāni lohitakanibhāsāni, seyyathāpi nāma bandhujīvakapupphaṃ lohitakaṃ
lohitakavaṇṇaṃ lohitakanidassanaṃ lohatikanibhāsaṃ seyyathā vā pana taṃ vatthaṃ
bārāṇaseyyakaṃ ubhatobhāgavimaṭṭhaṃ lohitakaṃ lohitakavaṇṇaṃ lohitakanidassanaṃ
lohitakanibhāsaṃ, evamevaṃ ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati lohitakāni
lohitakavaṇṇāni lohitakanidassanāni lohitakanibhāsāni, tāni abhibhuyya jānāmi passāmī'ti
evaṃ saññī hoti. Idaṃ sattamaṃ abhibhāyatanaṃ.

Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati odātāni odātavaṇṇāni odātanidassanāni
odātanibhāsāni. - Seyyathāpi nāma osadhītārakā odātā odātavaṇṇā odātanidassanā
odātanibhāsā, seyyathā vā pana taṃ vatthaṃ bārāṇaseyyakaṃ ubhatobhāgavimaṭṭhaṃ odātaṃ
odātavaṇṇaṃ odātanidassanaṃ odātanibhāsaṃ, evamevaṃ ajjhattaṃ arūpasaññī eko bahiddhā
rūpāni passati odātāni odātavaṇṇāni odātanidassanāni odātanibhāsāni, tāni abhibhuyya
jānāmi passāmī'ti evaṃ saññī hoti. Idaṃ aṭṭhamaṃ abhibhāyatanaṃ.

Ime aṭṭha dhammā abhiññeyyā.

[PTS Page 288] [\q 288/] katame aṭṭha dhammā sacchikātabbā? Aṭṭha vimokkhā: rūpī
rūpāni passati. Ayaṃ paṭhamo vimokkho.

Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati, ayaṃ dutiyo vimokkho.

Subhanteva ayimutto hoti ayaṃ tatiyo vimokkho.

[BJT Page 522] [\x 522/]

Sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthagamā nānattasaññānaṃ
amanasikārā ananto ākāso'ti ākāsānañcāyatanaṃ upasampajja viharati. Ayaṃ catuttho
vimokkho.

Sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ
upasampajja viharati. Ayaṃ pañcamo vimokkho.

Sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcī'ti ākiñcaññāyatanaṃ upasampajja
viharati. Ayaṃ chaṭṭho vimokkho.

Sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati.
Ayaṃ sattamo vimokkho.

Sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja
viharati. Ayaṃ aṭṭhamo vimokkho.

Ime aṭṭha dhammā sacchikātabbā.

Iti ime asīti dhammā bhūtā tacchā tathā avitathā anaññathā sammā tathāgatena
abhisambuddhā.

Nava dhammā

10. Nava dhammā bahukārā, nava dhammā bhāvetabbā, nava dhammā pariññeyyā, nava
dhammā pahātabbā, nava dhammā hānabhāgiyā, nava dhammā visesabhāgiyā, nava
dhammā duppaṭivijjhā, nava dhammā uppādetabbā, nava dhammā abhiññeyyā, nava
dhammā sacchikātabbā.

Katame nava dhammā bahukārā? Nava yonisomanasikāramūlakā dhammā: yoniso
manasikaroto pāmojjaṃ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati,
passaddhakāyo sukhaṃ vedeti, sukhino cittaṃ samādhiyati, samāhite citte yathābhūtaṃ jānāti.
Yathābhūtaṃ jānaṃ passaṃ nibbindati, nibbindaṃ virajjati, virāgā vimuccati. Ime nava
dhammā bahukārā.
[BJT Page 524] [\x 524/]

Katame nava dhammā bhāvetabbā? Nava pārisuddhipadhāniyaṅgāni. Sīlavisuddhi
pārisuddhipadhāniyaṅgaṃ, cittavisuddhi pārisuddhipadhāniyaṅgaṃ, diṭṭhivisuddhi
pārisuddhipadhāniyaṅgaṃ, kaṅkhāvitaraṇavisuddhi pārisuddhipadhāniyaṅgaṃ,
maggāmaggañāṇadassanavisuddhi pārisuddhipadhāniyaṅgaṃ
paṭipadāñāṇadassanavisuddhi pārisuddhipadāniyaṅgaṃ, ñāṇadassanavisuddhi
pārisuddhipadhāniyaṅgaṃ, paññāvisuddhi pārisuddhipadāniyaṅgaṃ, vimuttivisuddhi
pārisuddhipadhāniyaṅgaṃ. Ime nava dhammā bhāvetabbā.

Katame nava dhammā pariññeyyā: nava sattāvāsā. Santāvuso sattā nānattakāyā
nānattasaññino, seyyathāpi manussā ekacce ca devā ekacce ca vinipātā. Ayaṃ paṭhamo
sattāvāso.

Santāvuso sattā nānattakāyā ekattasaññino, seyyathāpi devā brahmakāyikā
paṭhamābhinibbattā. Ayaṃ dutiyo sattāvāso.

Santāvuso sattā ekattakāyā nānattasaññino, seyyathāpi devā ābhassarā. Ayaṃ tatiyo
sattāvāso.

Santāvuso sattā ekattakāyā ekattasaññino, seyyathāpi devā subhakiṇhā. Ayaṃ catuttho
sattāvāso.

Santāvuso sattā asaññino appaṭisaṃvedino, seyyathāpi devā asaññasattā. Ayaṃ pañcamo
sattāvāso.

Santāvuso sattā sabbaso rūpasaññānaṃ samatikkamā, paṭighasaññānaṃ atthāgamā,
nānattasaññānaṃ amanasikārā, ananto ākāso'ti akāsānañcāyatanūpagā. Ayaṃ chaṭṭho
sattāvāso.

Santāvuso sattā sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti
viññāṇañcāyatanūpagā. Ayaṃ sattamo sattāvāso.

Santāvuso sattā sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcī'ti
ākiñcaññāyatanūpagā, ayaṃ aṭṭhamo sattāvāso.

[BJT Page 526] [\x 526/]

Santāvuso sattā sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanūpagā.
Ayaṃ navamo sattāvāso.

Ime nava dhammā pariññeyyā.
Katame nava dhammā pahātabbā? Nava taṇhāmūlakā [PTS Page 289] [\q 289/]
dhammā: taṇhaṃ paṭicca pariyesanā, pariyesanaṃ paṭicca lābho, lābhaṃ paṭicca vinicchayo,
vinicchayaṃ paṭicca chandarāgo, chandarāgaṃ paṭicca ajjhosānaṃ, ajjhosānaṃ paṭicca
pariggaho. Pariggahaṃ
Paṭicca macchariyaṃ, macchariyaṃ paṭicca ārakkho, ārakkhādhikaraṇaṃ paṭicca1
daṇḍādānasatthādānakalahaviggahavivādatuvaṃtuvaṃpesuññamusāvādā, aneke pāpakā
akusalā dhammā saṃvattanti. Ime nava dhammā pahātabbā.

Katame nava dhammā hānabhāgiyā? Nava āghātavatthūni: anatthaṃ me acarī'ti āghātaṃ
bandhati, anatthaṃ me caratī'ti āghātaṃ bandhati, anatthaṃ me carissatī'ti āghātaṃ bandhati,
piyassa me manāpassa anatthaṃ acarī'ti āghātaṃ bandhati, piyassa me manāpassa anatthaṃ
caratī'ti āghātaṃ bandhati, piyassa me manāpassa anatthaṃ carissatī'ti āghātaṃ bandhatī,
appiyassa me amanāpassa atthaṃ acarī'ti āghātaṃ bandhati, appiyassa me amanāpassa
atthaṃ caratī'ti āghātaṃ bandhati, appiyassa me amanāpassa atthaṃ carissatī'ti āghātaṃ
khandhati. Ime nava dhammā hānabhāgiyā.

Katame nava dhammā visesabhāgiyā? Nava āghātapaṭivinayā. Anatthaṃ me acarī'ti taṃ
kutettha labbhā'ti āghātaṃ paṭivineti. Anatthaṃ me caratī'ti taṃ kutettha labbhā'ti āghātaṃ
paṭivineti. Anatthaṃ me carissatī'ti, taṃ kutettha labbhā'ti āghātaṃ paṭivineti, piyassa me
manāpassa anatthaṃ acarī'ti taṃ tutettha labbhā'ti āghātaṃ paṭivineti. Piyassa me manāpassa
anatthaṃ caratī'ti taṃ tutettha labbhāti āghātaṃ paṭivineti. Piyassa me manāpassa anatthaṃ
carissatī'ti taṃ kutettha labbhā'ti āghātaṃ paṭivineti, appiyassa me amanāpassa atthaṃ
acarī'ti taṃ kutettha labbhā'ti āghātaṃ paṭivineti. Appiyassa me amanāpassa atthaṃ caratī'ti
taṃ kutettha labbhā'ti āghātaṃ paṭivineti. Appiyassa me amanāpassa atthaṃ carassatī'ti taṃ
kutettha labbhā'ti āghātaṃ paṭivineti. Ime nava dhammā visesabhāgiyā.

- - - - - - - - - - - - - - - -
1. Ārakkhādhikaraṇaṃ daṇḍādāna. . . . . (Machasaṃ)

[BJT Page 528] [\x 528/]

Katame nava dhammā duppaṭivijjhā? Nava nānāttā: dhātunānattaṃ paṭicca uppajjati
phassanānattaṃ, phassanānattaṃ paṭicca uppajjati vedanānānattaṃ, vedanānānattaṃ paṭicca
uppajjati saññānānattaṃ, saññānānattaṃ paṭicca uppajjati saṅgappanānattaṃ,
saṅkappanānattaṃ paṭicca uppajjati chandanānattaṃ, chandanānānattaṃ paṭicca uppajjati
pariḷāhanānattaṃ, paṭiḷāhanānattaṃ paṭicca uppajjati pariyesanānānattaṃ,
pariyesanānānattaṃ paṭicca uppajjati lābhanānattaṃ, lābhanānattaṃ paṭicca uppajjati
maññanānānattaṃ, ime nava dhammā duppaṭivijjhā.

Katame nava dhammā uppādetabbā? Nava saññā: asubhasaññā, maraṇasaññā, āhāre
paṭikkūlasaññā, sabbaloke anabhiratisaññā, aniccasaññā, anacce dukkhasaññā, [PTS Page
290] [\q 290/] dukkhe anattasaññā, pahāṇasaññā, virāgasaññā. Ime nava dhammā
uppādetabbā.

Katame nava dhammā abhiññeyyā? Nava anupubbavihārā: idhāvuso bhikkhu vivicceva
kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ
jhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso
ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja
viharati. Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhaṃ ca kāyane
paṭisaṃvedeti. Yaṃ taṃ ariyā ācikkhanti 'upekkhako satimā sukhavihārī'ti taṃ tatiyaṃ jhānaṃ
upasampajja viharati. Sukhassa ca pahāṇā dukkhassa ca pahāṇā pubbeva
somanassadomanassānaṃ atthaṅgamā adukkhaṃ asukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ
jhānaṃ upasampajja viharati. Sabbāso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ
atthagamā nānattasaññānaṃ amanasikārā ananto ākāso'ti ākāsānañcāyatanaṃ upasampajja
viharati, sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ
upasampajja viharati, sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcī'ti
ākiñcaññāyatanaṃ upasampajja viharati, sabbaso ākiñcaññāyatanaṃ samatikkamma
nevasaññānāsaññāyatanaṃ upasampajja viharati, sabbaso nevasaññā nāsaññāyatanaṃ
samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. Ime nava dhammā
abhiññeyyā.

[BJT Page 530] [\x 530/]

Katame nava dhammā sacchikātabbā? Nava anupubbanirodhā: paṭhamaṃ jhānaṃ
samāpannassa kāmasaññā niruddhā hoti, dutiyaṃ jhānaṃ samāpannassa vitakkavicārā
niruddhā honti, tatiyaṃ jhānaṃ samāpannassa pīti niruddhā hoti. Catutthaṃ jhānaṃ
samāpannassa assāsapassāsā niruddhā honti, ākāsānañcāyatanaṃ samāpannassa rūpasaññā
niruddhā hoti, viññāṇañcāyatanaṃ samāpannassa ākāsānañcāyatanasaññā niruddhā hoti,
ākiñcaññāyatanaṃ samāpannassa viññāṇañcāyatanasaññā niruddhā hoti,
nevasaññānāsaññāyatanaṃ samāpannassa ākiñcaññāyatanasaññā niruddhā hoti,
saññāvedayitanirodhaṃ samāpannassa saññā ca vedanā ca niruddhā honti. Ime nava
dhammā sacchikātabbā.

Iti ime navutī dhammā bhūtā tacchā tathā avitathā anaññathā sammā tathāgatena
abhisambuddhā.

Dasa dhammā

11. Dasa dhammā bahukārā. Dasa dhammā bhāvetabbā, dasa dhammā pariññeyyā, dasa
dhammā pabhātabbā. Dasa dhammā hānabhāgiyā. Dasa dhammā visesabhāgiyā. Dasa
dhammā duppaṭivijjhā. Dasa dhammā uppādetabbā. Dasa dhammā abhiññeyyā. Dasa
dhammā sacchikātabbā.

Katame dasa dhammā bahukārā? Dasa nāthakaraṇā dhammā: idhāvuso bhikkhu sīlavā hoti
pātimokkhasaṃvarasaṃvuto viharati ācāragocarasappanno anumattesu vajjesu bhayadassāvī,
samādāya sikkhati sikkhāpadesu. Yaṃ āvuso bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto
viharati ācāragocarasampanno anumattesu vajjesu bhayadassāvī samādāya sikkhati
sikkhāpadesu, ayampi dhammo nāthakaraṇo.

Puna ca paraṃ āvuso bhikkhu bahussuto hoti sutadharo sutasannicayo, ye te dhammā
ādikalyāṇā, majjhe kalyāṇā, pariyosānakalyāṇā sātthā sabyañjanā kevalaparipuṇṇaṃ
parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpā'ssa dhammā bahussutā honti dhatā
vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā, yampāvuso bhikkhu bahussuto
hoti sutadharo sutasannivayo ye te dhammā ādikalyāṇā, majjhe kalyāṇā, pariyosānakalyāṇā
sātthā sabyañjanā kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathā
rūpā'ssa dhammā bahussutā honti dhatā vacasā paricitā manasānupekkhitā diṭṭhiyā
suppaṭividdhā, ayampi dhammo nāthakaraṇo.
[BJT Page 532] [\x 532/]

Puna ca paraṃ āvuso bhikkhu kalyāṇamitto hoti kalyāṇasahāyo kalyāṇasampavaṅko.
Yampāvuso bhikkhu kalyāṇamitto hoti kalyāṇasahāyo kalyāṇasampavaṅko. Ayampi
dhammo nāthakaraṇo.
Puna ca paraṃ āvuso bhikkhu suvaco hoti sovacassakaraṇehi dhammehi samannāgato
khamo padakkhiṇaggāhī anusāsaniṃ, yampāvuso bhikkhu suvaco hoti sovacassakaraṇehi
dhammehi samannāgato khamo padakkhiṇaggāhī anusāsaniṃ, ayampi dhammo
nāthakaraṇo.

Puna ca paraṃ āvuso bhikkhu yāni tāni sabrahmacārīnaṃ uccāvacāni kiṃkaraṇīyāni, tattha
dakkho hoti analaso tatrupāyāya vīmaṃsāya samannāgato alaṃ kātuṃ alaṃ saṃvidhātuṃ.
Yampāvuso bhikkhu yāni tāni sabrahmacārīnaṃ uccāvacāni kiṃkaraṇīyāni, tattha dakkho
hoti analaso tatrupāyāya vīmaṃsāya samannāgato alaṃ kātuṃ alaṃ saṃvidhātuṃ. Ayampi
dhammo nāthakaraṇo.

Puna ca paraṃ āvuso bhikkhu dhammakāmo hoti piyasamudāhāro, abhidhamme abhivinaye
uḷārapāmojjo. Yampāvuso bhikkhu dhammakāmo hoti piyasamudāhāro, abhidhamme
abhivinaye uḷārapāmojjo. Ayampi dhammo nāthakaraṇo.

Puna ca paraṃ āvuso bhikkhu santuṭṭho hoti itarītarehi
civarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkārehi. Yampāvuso bhikkhu santuṭṭho
hoti itarītarehi cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi, ayampi
dhammo nāthakaraṇo.

Puna ca paraṃ āvuso bhikkhu āraddhaviriyo viharati, akusalānaṃ dhammānaṃ pahānāya,
kusalānaṃ dhammānaṃ upasampadāya, thāmavā daḷhaparakkamo, anikkhittadhuro
kusalesu dhammesu. Yampāvuso bhikkhu āraddhaviriyo virahati, akusalānaṃ dhammānaṃ
pahānāya, kusalānaṃ dhammānaṃ upasampādaya, thāmavā daḷhaparakkamo,
anikkhittadhuro kusalesu dhammesu ayampi dhammo nāthakaraṇo.

[BJT Page 534] [\x 534/]

Puna ca paraṃ āvuso bhikkhu satimā hoti paramena satinepakkena samannāgato
cirakatampi cirabhāsitampi sarītā anussaritā. Yampāvuso bhikkhu satimā hoti paramena
satinepakkena samannāgato cirakatampi cirabhāsitampi sarītā anussaritā, ayampi dhammo
nāthakaraṇo.

Puna ca paraṃ āvuso bhikkhu paññavā hoti udayatthagāminiyā paññāya samannāgato
ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā. Yampāvuso bhikkhu paññavā hoti
udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā
dukkhakkhayagāminiyā, ayampi dhammo nāthakaraṇo.

Ime dasa dhammā bahukārā.

Katame dasa dhammā bhāvetabbā? Dasa kasiṇāyatanāni: paṭhavīkasiṇameko sañjānāti
uddhaṃ adho tirayaṃ advayaṃ appamāṇaṃ, āpokasiṇameko sañjānāti uddhaṃ adho tiriyaṃ
advayaṃ appamāṇaṃ, tejokasiṇameko sañjānāti uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ,
vāyokasiṇameko sañjānāti uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ, nīlakasiṇameko
sañjānāti uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ, pītakasiṇameko sañjānāti uddhaṃ
adho tiriyaṃ advayaṃ appamāṇaṃ, lohitakasiṇameko sañjanāti uddhaṃ adho tiriyaṃ
advayaṃ appamāṇaṃ, odātakasiṇameko sañjānāti uddhaṃ adho tiriyaṃ advayaṃ
appamāṇaṃ, ākāsakasiṇameko sañjānāti uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ,
viññāṇakasiṇameko sañjānāti uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ, ime dasa dhammā
bhāvetabbā.

Katame dasa dhammā pariññeyyā? Dasāyatanāni: cakkhāyatanaṃ, rūpāyatanaṃ, sotāyatanaṃ,
saddāyatanaṃ, ghānāyatanaṃ, gandhāyatanaṃ, jivhāyatanaṃ, rasāyatanaṃ, kāyāyatanaṃ,
phoṭṭhabbāyatanaṃ.

Ime dasa dhammā pariññeyyā.

Katame dasa dhammā pahātabbā? Dasa micchattā: micchādiṭṭhi, micchāsaṅkappo,
micchāvācā, micchākammanto, micchāājīvo, micchāvāyāmo, micchāsati, micchāsamādhi,
micchāñāṇaṃ, micchāvimutti. Ime dasa dhammā pahātabbā.

Katame dasa dhammā hānabhāgiyā? Dasa akusalakammapathā: pāṇātipāto, adinnādānaṃ,
kāmesu micchācāro, musāvādo, pisuṇā vācā, pharusā vācā, samphappalāpo, abhijjhā,
byāpādo, micchidiṭṭhi. Ime dasa dhammā hānabhāgiyā.
[BJT Page 536] [\x 536/]
[PTS Page 291] [\q 291/]
Katame dasa dhammā visesabhāgiyā? Dasakusalakammapathā: pāṇātipātā veramaṇī,
adinnādānā veramaṇī, kāmesu micchācārā veramaṇī, musāvādā veramaṇī, pisuṇāya
vācāya veramaṇī, pharusāya vācāya veramaṇī, samaphappalāpā veramaṇī, anabhijjhā,
abyāpādo, sammādiṭṭhi. Ime dasa dhammā visesabhāgiyā.

Katame dasa dammā duppaṭivijjhā? Dasa ariyavāsā: idhāvuso bhikkhu pañcaṅgavippahīno
hoti chaḷaṅgasamannāgato ekārakkho caturāpasseno panunnapaccekasacco
samavayasaṭṭhesano anāvilasaṅkappo passaddhakāyasaṅkhāro suvimuttacitto
suvimuttapañño.

Kathañca āvuso bhikkhu pañcaṅgavippahīno hoti: idhāvuso bhikkhuno kāmacchando
pahīno hoti, byāpādo pahīno hoti. Thīnamiddhaṃ pahīnaṃ hoti, uddhaccakukkuccaṃ
pahīnaṃ hoti, vicikicchā pahīnā hoti. Evaṃ kho āvuso bhikkhu pañcaṅgavippahīno hoti.

Kathañca āvuso bhikkhu chaḷaṅgasamannāgato hoti: idhāvuso bhikkhu cakkhunā rūpaṃ
disvā neva sumano hoti na dummano, upekkhako ca viharati sato sampajāno, sotena saddaṃ
sutvā neva sumano hoti na dummano, upekkhako ca viharati sato sampajāno, ghānena
gandhaṃ ghāyitvā neva sumano hoti na dummano, upekkhako ca viharati sato sampajāno,
kāyena phoṭṭhabbaṃ phusitvā neva sumano hoti na dummano, upekkhako ca viharati sato
sampajāno, manasā dhammaṃ viññāya neva sumano hoti na dummano, upekkhako ca
viharati sato sampajāno, evaṃ kho āvuso bhikkhu chaḷaṅgasamannāgato hoti.

Kathañca āvuso bhikkhu ekārakkho hoti: idhāvuso bhikkhu satārakkhena cetasā
samannāgato hoti. Evaṃ kho āvuso bhikkhu ekārakkho hoti.

Kathañca āvuso bhikkhu caturāpasseno hoti: idhāvuso bhikkhu saṅkhāyekaṃ paṭisevati,
saṅkhāyekaṃ adhivāseti, saṅkhāyekaṃ parivajjeti, saṅkhāyekaṃ vinodeti. Evaṃ kho āvuso
bhikkhu caturāpasseno hoti.

[BJT Page 538] [\x 538/]

Kathañca āvuso bhikkhu panunnapaccekasacco hoti: idhāvuso bhikkhuno yāni hi
puthusamaṇabrāhmaṇānaṃ puthuppaccekasaccāni sabbāni tāni nunnāni honti panunnāni
cattāni vantāni muttāni pahīnāni paṭippassaddhāni, evaṃ kho āvuso bikkhu
panunnapaccekasacco hoti.

Katañca āvuso bhikkhu samavayasaṭṭhesano hoti; idhāvuso bhikkhuno kāmesanā pahīnā
hoti, bhavesanā pahīnā hoti, brahmacariyesanā paṭippassaddhā hoti. Evaṃ kho āvuso
bhikkhu samavayasaṭṭhesano hoti.

Kathañcāvuso bhikkhu anāvilasaṅkappo hoti: idhāvuso bhikkhuno kāmasaṅkappo pahīno
hoti, byāpādasaṅkappo pahīno hoti, vihiṃsāsaṅkappo pahīno hoti, evaṃ kho āvuso bhikkhu
anāvilasaṅkappo hoti.

Kathañca āvuso bhikkhu passaddhakāyasaṅkhāro hoti: idhāvuso bhikkhu sukhassa ca
pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthagamā
adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Evaṃ
kho āvuso bhikkhu passaddhakāyasaṅkhāro hoti.

Kathañcāvuso bhikkhu suvimuttacitto hoti: idhāvuso bhikkhuno rāgā cittaṃ vimuttaṃ hoti,
dosā cittaṃ vimuttaṃ hoti, mohā cittaṃ vimuttaṃ hoti. Evaṃ kho āvuso bhikkhu
suvimuttacitto hoti.

Kathañcāvuso bhikkhu suvimuttapañño hoti: idhāvuso bhikkhu rāgo me pahīno
ucchinnamūlo tālāvatthukato anabhāvaṃ kato āyatiṃ anuppādadhammo'ti pajānāti, doso me
pahīno ucchinnamūlo tālāvatthukato anabhāvaṃ kato āyatiṃ anuppādadhammo'ti pajānāti,
moho me pahīno ucchinnamūlo tālāvatthukato anabhāvaṃ kato āyatiṃ anuppādadhammo'ti
pajānāti, evaṃ kho āvuso bhikkhu suvimuttappañño hoti.

Ime dasa dhammā duppaṭivijjhā.

[BJT Page 540] [\x 540/]

Katame dasa dhammā uppādetabbā? Dasa saññā: asubhasaññā, maraṇa saññā, āhāre
paṭikkūlasaññā, sabbaloke anabhiratasaññā, aniccasaññā, anicce dukkhasaññā, dukkhe
anattasaññā, pahānasaññā, virāgasaññā nirodhasaññā. Ime dasa dhammā uppādetabbā.

Katame dasa dhammā abhiññeyyā? Dasa nijjaravatthūni: sammādiṭṭhissa micchādiṭṭhi
nijjiṇṇā hoti ye ca micchādiṭṭhipaccayā aneke pāpakā akusalā dhammā sambhavanti. Te
cassa nijjiṇṇā honti. Sammādiṭṭhipaccayā ca aneke kusalā dhammā bhāvanā pāripūriṃ
gacchanti.

Sammāsaṅkappassa micchāsaṅkappo nijjiṇṇo hoti, ye ca micchāsaṅkappapaccayā aneke
pāpakā akusalā dhammā sambhavanti, te cassa nijjiṇṇā honti, sammāsaṅkappapaccayā ca
aneka kusalā dhammā bhāvanā pāripūriṃ gacchanti.

Sammāvācassa micchāvācā nijjiṇṇā hoti, ye ca micchāvācappaccayā aneke pāpakā akusalā
dhammā sambhavanti, te cassa nijjiṇṇā honti, sammāvācappaccayā ca anekekusalā dhammā
bhāvanā pāripūriṃ gacchanti.

Sammākammantassa micchākammanto nijjiṇṇo hoti, ye ca micchākammantapaccayā aneke
pāpakā akusalā dhammā sambhavanti, te cassa nijjiṇṇā honti, sammākammantapaccayā ca
aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti.

Sammāājīvassa micchāājīvo nijjiṇṇo hoti, ye ca micchāājīvappaccayā aneke pāpakā akusalā
dhammā sambhavanti, te cassa nijjiṇṇā honti, sammāājīvappaccayā ca aneke kusalā
dhammā bhāvanā pāripūriṃ gacchanti.

[BJT Page 542] [\x 542/]

Sammāvāyāmassa micchāvāyāmo nijjiṇṇo hoti. Ye ca micchāvāyāmapaccayā aneke pāpakā
akusalā dhammā sambhavanti te cassa nijjiṇṇā honti. Sammā vāyāmapaccayā ca aneke
kusalā dhammā bhāvanā pāripūriṃ gacchanti.

Sammāsatissa micchāsati nijjiṇṇā hoti, ye ca micchāsatipaccayā aneke pāpakā akusalā
dhammā sambhavanti, te cassa nijjiṇṇā honti, sammāsatipaccayā ca aneke kusalā dhammā
bhāvanā pāripūriṃ gacchanti.

Sammāsamādhissa micchāsamādhi nijjiṇṇo hoti. Ye ca micchā samādhipaccayā aneke
pāpakā akusalā dhammā sambhavanti, te cassa nijjiṇṇā honti, sammāsamādhipaccayā ca
aneke kusalā dhammā bhāvanā pāripūriṃ gacchanti.

Sammāñāṇassa micchāñāṇaṃ nijjiṇṇaṃ hoti. Ye ca micchāñāṇapaccayā aneke pāpakā
akusalā dhammā sambhavanti, te cassa nijjiṇṇā honti, sammāñāṇapaccayā ca aneke kusalā
dhammā bhāvanā pāripūriṃ gacchanti.

Sammāvimuttissa micchāvimutti nijjiṇṇā hoti. Ye ca micchāvimuttipaccayā aneke pāpakā
akusalā dhammā sambhavanti, te cassa nijjiṇṇā honti, sammā vimuttipaccayā ca aneke
kusalā dhammā bhāvanā pāripūriṃ gacchanti.

Ime dasa dhammā abhiññeyyā,

[PTS Page 292] [\q 292/] katame dasa dhammā sacchikātabbā? Dasa asekkhā dhammā:
asekkhā sammādiṭṭhi, asekkho sammāsaṅkappo, asekkhā sammāvācā, asekkho
sammākammanto, asekkho sammāājīvo, asekkho sammāvāyāmo, asekkhā sammāsati,
asekkho sammāsamādhi, asekkhaṃ sammāñāṇaṃ, asekkhā sammāvimutti.

Ime dasa dhammā sacchikātabbā.

[BJT Page 544] [\x 544/]

Iti ime sata dhammā bhūtā tacchā tathā avitathā anaññathā sammā tathāgatena
abhisambuddhā'ti.

Idamavocāyasmā sāriputto. Attamanā te bhikkhu āyasmato sāriputtassa bhāsitaṃ
abhinandunti.

Dasuttarasuttaṃ niṭṭhitaṃ ekādasamaṃ.

Pāthikavaggo1 niṭṭhito.

Tassuddānaṃ:

Pāṭiko ca1 udumbaraṃ2 cakkavatti aggaññakaṃ
[PTS Page 293] [\q 293/] sampasādaṃ ca pāsādaṃ3 mahāpurisalakkhaṇaṃ
Sigālāṭānāṭiyakaṃ4 saṅgīti ca dasuttaraṃ
Ekādasahi suttehi pāthikavaggo'ti vuccati.

Niṭṭhito dīghanikāyo.

- - - - - - - - - - - - - -
1. Pāṭhikavaggo [PTS,] syā) 2. Pāṭhikaṃca (syā)pāṭhikodumbarī ceva ( )
3. Sampasaṃdanapāsādaṃ (machasaṃ) 4. Siṅgālāṭānaṭiyakaṃ. (Machasaṃ)