Vinaya-Pitaka, Parivara.
Based on the edition by Hermann Oldenberg: The Vinaya Piṭakam, Vol. V:
The Parivâra, London : Pali Text Society 1883
(Reprinted 1964, 1982)


Input by the Dhammakaya Foundation, Thailand, 1989-1996
[GRETIL-Version vom 10.2.2015]


NOTICE
This file is (C) Copyright the Pali Text Society and the Dhammakaya Foundation, 2015.
This work is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License.

These files are provided by courtesy of the Pali Text Society for
scholarly purposes only.
In principle they represent a digital edition (without revision or
correction) of the printed editions of the complete set of Pali
canonical texts published by the PTS. While they have been subject to a
process of checking, it should not be assumed that there is no
divergence from the printed editions and it is strongly recommended that
they are checked against the printed editions before quoting.



ANNOTATED VERSION IN PTS LAYOUT
NOTE: A selection of Oldenberg's "Various Readings and Extracts from the Commentary of Buddhaghosa" (pp. 227-232)
is given in the footnotes of the Dhammakaya version, but without reference numbers were given in the main text.
In this GRETIL version the numbers were added wherever possible.





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm










Vinayapiṭaka Vol. V Parivāra

[page 001]
1
VINAYAPIṬAKAṂ.
PARIVĀRA.
I.
Namo tassa bhagavato arahato sammāsambuddhassa.
Yan tena bhagavatā jānatā passatā arahatā sammā-
sambuddhena paṭhamaṃ pārājikaṃ kattha paññattaṃ, kaṃ
ārabbha, kismiṃ vatthusmiṃ, atthi tattha paññatti anu-
paññatti anuppannapaññatti, sabbatthapaññatti padesa-
paññatti, sādhāraṇapaññatti asādhāraṇapaññatti, ekato-
paññatti ubhatopaññatti, pañcannaṃ pātimokkhuddesānaṃ
katthogadhaṃ katthapariyāpannaṃ, katamena uddesena
uddesaṃ āgacchati, catunnaṃ vipattīnaṃ katamā vipatti,
sattannaṃ āpattikkhandhānaṃ katamo āpattikkhandho,
channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi sam-
uṭṭhāti, catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ,
sattannaṃ samathānaṃ katīhi samathehi sammati, ko tattha
vinayo ko tattha abhivinayo, kiṃ tattha pātimokkhaṃ kiṃ
tattha adhipātimokkhaṃ, kā vipatti, kā sampatti, kā paṭi-
patti, kati atthavase paṭicca bhagavatā paṭhamaṃ pārājikaṃ
paññattaṃ, ke sikkhanti, ke sikkhitasikkhā, kattha ṭhitaṃ, ke
dhārenti, kassa vacanaṃ, kenābhatan ti.
yan tena bhagavatā jānatā passatā arahatā sammāsambuddhena
paṭhamaṃ pārājikaṃ kattha paññattan ti Vesāliyā paññattaṃ.
kaṃ ārabbhā 'ti Sudinnaṃ Kalandaputtaṃ ārabbha. kismiṃ
vatthusmin ti Sudinno Kalandaputto purāṇadutiyikāya methu-


[page 002]
2 PARIVĀRA. [I. 1.
naṃ dhammaṃ paṭisevi, tasmiṃ vatthusmiṃ. atthi tattha
paññatti anupaññatti anuppannapaññattīti ekā paññatti dve
anupaññattiyo, anuppannapaññatti tasmiṃ n'; atthi. sabbattha-
paññatti padesapaññattīti sabbatthapaññatti. sādhāraṇa-
paññatti asādhāraṇapaññattīti sādhāraṇapaññatti. ekato-
paññatti ubhatopaññattīti ubhatopaññatti. pañcannaṃ pāti-
mokkhuddesānaṃ katthogadhaṃ katthapariyāpannan ti nidā-
nogadhaṃ nidānapariyāpannaṃ. katamena uddesena udde-
saṃ āgacchatīti dutiyena uddesena uddesaṃ āgacchati.
catunnaṃ vipattīnaṃ katamā vipattīti sīlavipatti. sattan-
naṃ āpattikkhandhānaṃ katamo āpattikkhandho 'ti pārā-
jikāpattikkhandho. channaṃ āpattisamuṭṭhānānaṃ ka-
tīhi samuṭṭhānehi samuṭṭhātīti ekena samuṭṭhānena samuṭṭhāti
kāyato ca cittato ca samuṭṭhāti na vācato. catunnaṃ adhi-
karaṇānaṃ katamaṃ adhikaraṇan ti āpattādhikaraṇaṃ.
sattannaṃ samathānaṃ katīhi samathehi sammatīti dvīhi
samathehi sammati sammukhāvinayena ca paṭiññātakaraṇena
ca. ko tattha vinayo ko tattha abhivinayo 'ti paññatti vinayo
vibhatti abhivinayo. kiṃ tattha pātimokkhaṃ kiṃ tattha
adhipātimokkhan ti paññatti pātimokkhaṃ vibhatti adhipāti-
mokkhaṃ. kā vipattīti asaṃvaro vipatti. kā saṃpattīti
saṃvaro sampatti. kā paṭipattīti na evarūpaṃ karissāmīti
yāvajīvaṃ āpāṇakoṭikaṃ samādāya sikkhati sikkhāpadesu.
kati atthavase paṭicca bhagavatā paṭhamaṃ pārājikaṃ
paññattan ti dasa atthavase paṭicca bhagavatā paṭhamaṃ
pārājikaṃ paññattaṃ saṃghasuṭṭhutāya saṃghaphāsutāya
dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhū-
naṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya
samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasā-
dāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayā-
nuggahāya. ke sikkhantīti sekhā ca puthujjanakalyāṇakā ca
sikkhanti. ke sikkhitasikkhā 'ti arahanto sikkhitasikkhā.
kattha ṭhitan ti sikkhākāmesu ṭhitaṃ. ke dhārentīti yesaṃ
vattati te dhārenti. kassa vacanan ti bhagavato vacanaṃ ara-
hato sammāsambuddhassa. kenābhatan ti paraṃparābhataṃ:
Upāli Dāsako c'; eva Sonako Siggavo tathā
Moggaliputtena pañcamā ete Jambusirivhaye. |


[page 003]
I. 1.] MAHĀVIBHAṄGA. 3
tato Mahindo Iṭṭiyo Uttiyo Sambalo tathā Bhaddanāmo
ca paṇḍito
ete nāgā mahāpaññā Jambudīpā idhāgatā, |
vinayaṃ te vācayiṃsu piṭakaṃ Tambapaṇṇiyā.
nikāye pañca vācesuṃ satta c'; eva pakāraṇe |
tato Ariṭṭho medhāvī Tissadatto ca paṇḍito
visārado Kālasumano thero ca Dīghanāmako Dīghasu-
mano ca paṇḍito, |
punar eva Kālasumano Nāgatthero ca Buddharakkhito
Tissatthero ca medhāvī Devatthero ca paṇḍito, |
punar eva Sumano medhāvī vinaye ca visārado,
bahussuto Cūlanāgo gajo va duppadhaṃsiyo, |
Dhammapālitanāmo ca Rohaṇe sādhupūjito,
tassa sisso mahāpañño Khemanāmo tipeṭakī |
dīpe tārakarājā va paññāya atirocatha.
Upatisso ca medhāvī Phussadevo mahākathī, |
punar eva Sumano medhāvī Pupphanāmo bahussuto
mahākathī Mahāsīvo piṭake sabbatthakovido, |
punar eva Upāli medhāvī vinaye ca visārado,
Mahānāgo mahāpañño saddhammavaṃsakovido, |
punar eva Abhayo medhāvī piṭake sabbatthakovido,
Tissatthero ca medhāvī vinaye ca visārado, |
tassa sisso mahāpañño Pupphanāmo bahussuto
sāsanaṃ anurakkhanto Jambudīpe patiṭṭhito. |
Cūlābhayo ca medhāvī vinaye ca visārado
Tissatthero ca medhāvī saddhammavaṃsakovido |
Cūladevo ca medhāvī vinaye ca visārado
Sīvatthero ca medhāvī vinaye sabbatthakovido |
ete nāgā mahāpaññā vinayaññū maggakovidā
vinayaṃ dīpe pakāsesuṃ piṭakaṃ Tambapaṇṇiyā 'ti. ||1||
yan tena bhagavatā jānatā . . . dutiyaṃ pārājikaṃ kattha
paññattan ti Rājagahe paññattaṃ. kaṃ ārabbhā 'ti Dhani-
yaṃ kumbhakāraputtaṃ ārabbha. kismiṃ vatthusmin ti
Dhaniyo kumbhakāraputto rañño dārūni adinnaṃ ādiyi
tasmiṃ vatthusmiṃ. ekā paññatti ekā anupaññatti. chan-
naṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi samuṭṭhātīti
tīhi samuṭṭhānehi samuṭṭhāti, siyā kāyato ca cittato ca


[page 004]
4 PARIVĀRA. [I. 1.
samuṭṭhāti na vācato, siyā vācato ca cittato ca samuṭṭhāti na
kāyato, siyā kāyato ca vācato ca cittato ca samuṭṭhāti. ||2||
--pe-- tatiyaṃ pārājikaṃ kattha paññattan ti Vesāliyā
paññattaṃ. kaṃ ārabbhā 'ti sambahule bhikkhū ārabbha.
kismiṃ vatthusmin ti sambahulā bhikkhū aññamaññaṃ jīvitā
voropesuṃ tasmiṃ vatthusmiṃ. ekā paññatti ekā anu-
paññatti. channaṃ āpattisamuṭṭhānānaṃ . . . (see 2) . . .
siyā kāyato ca vācato ca cittato ca samuṭṭhāti. ||3||
--pa-- catutthaṃ pārājikaṃ kattha paññattan ti Vesāliyā
paññattaṃ. kaṃ ārabbhā 'ti Vaggumudātīriye bhikkhū
ārabbha. kismiṃ vatthusmin ti Vaggumudātīriyā bhikkhū
gihīnaṃ aññamaññassa uttarimanussadhammassa vaṇṇaṃ
bhāsiṃsu tasmiṃ vatthusmiṃ. ekā paññatti ekā anupaññatti.
channaṃ āpattisamuṭṭhānānaṃ . . . (see 2) . . . siyā
kāyato ca vācato ca cittato ca samuṭṭhāti. ||4||
cattāro pārājikā niṭṭhitā. tass'; uddānaṃ:
methun'; -ādinnādānañ ca manussaviggah'; -uttari
pārājikāni cattāri chejjavatthu asaṃsayā 'ti.
yan tena bhagavatā jānatā passatā arahatā sammāsam-
buddhena upakkamitvā asuciṃ mocentassa saṃghādiseso
kattha paññatto, kaṃ ārabbha, kismiṃ vatthusmiṃ . . . (see
Pārāj.1) . . . kati atthavase paṭicca bhagavatā upakkamitvā
asuciṃ mocentassa saṃghādiseso paññatto, ke sikkhanti, ke
sikkhitasikkhā, kattha ṭhitaṃ, ke dhārenti, kassa vacanaṃ,
kenābhatan ti.
yan tena bhagavatā jānatā passatā arahatā sammāsam-
buddhena upakkamitvā asuciṃ mocentassa saṃghādiseso
kattha paññatto 'ti Sāvatthiyā paññatto. kaṃ ārabbhā 'ti
āyasmantaṃ Seyyasakaṃ ārabbha. kismiṃ vatthusmin ti
āyasmā Seyyasako hatthena upakkamitvā asuciṃ mocesi
tasmiṃ vatthusmiṃ. atthi tattha paññatti anupaññatti
anuppannapaññattīti ekā paññatti ekā anupaññatti, anup-
pannapaññatti tasmiṃ n'; atthi. sabbatthapaññatti padesa-
paññattīti sabbatthapaññatti. sādhāraṇapaññatti asādhāra-
ṇapaññattīti asādhāraṇapaññatti. ekatopaññatti ubhato-
paññattīti ekatopaññatti. pañcannaṃ . . . nidānogadhaṃ
nidānapariyāpannaṃ . . . tatiyena uddesena uddesaṃ


[page 005]
I. 1.] MAHĀVIBHAṄGA. 5
āgacchati . . . sīlavipatti . . . saṃghādiseso āpattikkhandho
. . . ekena samuṭṭhānena samuṭṭhāti kāyato ca cittato ca
samuṭṭhāti na vācato . . . āpattādhikaraṇaṃ . . . dvīhi
samathehi sammati sammukhāvinayena ca paṭiññātakaraṇena
ca . . . (see Pārāj.1) . . . kati atthavase paṭicca bhagavatā
upakkamitvā asuciṃ mocentassa saṃghādiseso paññatto 'ti
dasa atthavase paṭicca bhagavatā up. as. moc. saṃghādiseso
paññatto saṃghasuṭṭhutāya . . . vinayānuggahāya. ke
sikkhantīti sekhā ca . . . piṭakaṃ Tambapaṇṇiyā 'ti. ||1||
yan tena bhagavatā jānatā passatā arahatā sammāsam-
buddhena mātugāmena saddhiṃ kāyasaṃsaggaṃ samā-
pajjantassa saṃghādiseso kattha paññatto 'ti Sāvatthiyā
paññatto. kaṃ ārabbhā 'ti āyasmantaṃ Udāyiṃ ārabbha.
kismiṃ vatthusmin ti. āyasmā Udāyi mātugāmena saddhiṃ
kāyasaṃsaggaṃ samāpajji tasmiṃ vatthusmiṃ. ekā paññatti.
channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhā-
ti kāyato ca cittato ca samuṭṭhāti na vācato. ||2||
--pa-- mātugāmaṃ duṭṭhullāhi vācāhi obhāsentassa
saṃghādiseso kattha paññatto 'ti Sāvatthiyā paññatto.
kaṃ ārabbhā 'ti āyasmantaṃ Udāyiṃ ārabbha. kismiṃ
vatthusmin ti. āyasmā Udāyi mātugāmaṃ duṭṭhullāhi
vācāhi obhāsi tasmiṃ vatthusmiṃ. ekā paññatti. channaṃ
āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti, siyā
kāyato ca cittato ca samuṭṭhāti na vācato, siyā vācato ca
cittato ca samuṭṭhāti na kāyato, siyā kāyato ca vācato ca
cittato ca samuṭṭhāti. ||3||
--pa-- mātugāmassa santike attakāmapāricariyāya vaṇ-
ṇaṃ bhāsantassa saṃghādiseso kattha paññatto 'ti Sāvatthiyā
paññatto . . . āyasmantaṃ Udāyiṃ ārabbha . . . āyasmā
Udāyi mātugāmassa santike attakāmapāricariyāya vaṇṇaṃ
abhāsi . . . (see 3). ||4||
--pa-- sañcarittaṃ samāpajjantassa saṃghādiseso kattha
paññatto 'ti Sāvatthiyā paññatto . . . āyasmantaṃ Udāyiṃ
ārabbha . . . āyasmā Udāyi sañcarittaṃ samāpajji . . . ekā
paññatti ekā anupaññatti . . . chahi samuṭṭhānehi samuṭṭhāti,
siyā kāyato samuṭṭhāti na vācato na cittato, siyā vācato
samuṭṭhāti na kāyato na cittato, siyā kāyato ca vācato ca
samuṭṭhāti na cittato, siyā kāyato ca cittato ca samuṭṭhāti na


[page 006]
6 PARIVĀRA. [I. 1.
vācato, siyā vācato ca cittato ca samuṭṭhāti na kāyato, siyā
kāyato ca vācato ca cittato ca samuṭṭhāti. ||5||
--pe-- saññācikāya kuṭiṃ kārāpentassa saṃghādiseso
kattha paññatto 'ti Āḷaviyā paññatto . . . Āḷavake bhikkhū
ārabbha . . . Āḷavakā bhikkhū saññācikāya kuṭiyo kārā-
pesuṃ . . . ekā paññatti . . . chahi samuṭṭhānehi sam-
uṭṭhāti. ||6||
--pa-- mahallakaṃ vihāraṃ kārāpentassa saṃghādiseso
kattha paññatto 'ti Kosambiyā paññatto . . . āyasmantaṃ
Channaṃ ārabbha . . . āyasmā Channo vihāravatthuṃ
sodhento aññataraṃ cetiyarukkhaṃ chedāpesi . . . ekā
paññatti . . . chahi samuṭṭhānehi samuṭṭhāti. ||7||
--la-- bhikkhuṃ amūlakena pārājikena dhammena
anuddhaṃsentassa saṃghādiseso kattha paññatto 'ti Rājagahe
paññatto . . . Mettiyabhummajake bhikkhū ārabbha . . .
Mettiyabhummajakā bhikkhū āyasmantaṃ Dabbaṃ Malla-
puttaṃ amūlakena pārājikena dhammena anuddhaṃsesuṃ
. . . ekā paññatti . . . tīhi samuṭṭhānehi samuṭṭhāti. ||8||
--la-- bhikkhuṃ aññabhāgiyassa adhikaraṇassa kiñci
desaṃ lesamattaṃ upādāya pārājikena dhammena anuddhaṃ-
sentassa saṃghādiseso kattha paññatto 'ti Rājagahe paññatto
. . . Mettiyabhummajake bhikkhū ārabbha . . . Mettiya-
bhummajakā bhikkhū āyasmantaṃ Dabbaṃ Mallaputtaṃ
aññabhāgiyassa . . . anuddhaṃsesuṃ . . . ekā paññatti
. . . tīhi samuṭṭhānehi samuṭṭhāti. ||9||
--la-- saṃghabhedakassa bhikkhuno yāvatatiyaṃ sama-
nubhāsanāya na paṭinissajjantassa saṃghādiseso kattha
paññatto 'ti Rājagahe paññatto . . . Devadattaṃ ārabbha
. . . Devadatto samaggassa saṃghassa bhedāya parakkami
. . . ekā paññatti . . . ekena samuṭṭhānena samuṭṭhāti
kāyato ca vācato ca cittato ca samuṭṭhāti. ||10||
--la-- bhedānuvattakānaṃ bhikkhūnaṃ yāvatatiyaṃ
samanubhāsanāya na paṭinissajjantānaṃ saṃghādiseso kattha
paññatto 'ti Rājagahe paññatto . . . sambahule bhikkhū
ārabbha . . . sambahulā bhikkhū Devadattassa saṃghabhe-
dāya parakkamantassa anuvattakā ahesuṃ vaggavādakā . . .
ekā paññatti . . . ekena samuṭṭhānena . . . ||11||
--la-- dubbacassa bhikkhuno yāvatatiyaṃ samanubhā-


[page 007]
I. 1.] MAHĀVIBHAṄGA. 7
sanāya na paṭinissajjantassa saṃghādiseso kattha paññatto 'ti
Kosambiyā paññatto . . . āyasmantaṃ Channaṃ ārabbha
. . . āyasmā Channo bhikkhūhi sahadhammikaṃ vuccamāno
attānaṃ avacanīyaṃ akāsi . . . ekā paññatti . . . ekena
samuṭṭhānena . . . ||12||
--la-- kuladūsakassa bhikkhuno yāvatatiyaṃ samanu-
bhāsanāya na paṭinissajjantassa saṃghādiseso kattha paññatto
'ti Sāvatthiyā paññatto . . . Assajipunabbasuke bhikkhū
ārabbha . . . Assajipunabbasukā bhikkhū saṃghena pabbā-
janiyakammakatā bhikkhū chandagāmitā dosagāmitā moha-
gāmitā bhayagāmitā pāpesuṃ . . . ekā paññatti . . . ekena
samuṭṭhānena . . . ||13||
terasa saṃghādisesā niṭṭhitā. tassa uddānaṃ:
visaṭṭhi, kāyasaṃsaggaṃ, duṭṭhullaṃ, attakāmañ ca,
sañcarittaṃ, kuṭī c'; eva, vihāro ca, amūlakaṃ, |
kiñcidesañ ca, bhedo ca, tath'; eva anuvattakā,
dubbacaṃ, kuladūsañ ca: saṃghādisesā terasā 'ti. |
yan tena bhagavatā jānatā passatā arahatā sammāsam-
buddhena paṭhamo aniyato kattha paññatto, kaṃ ārabbha,
kismiṃ vatthusmiṃ, . . . kati atthavase paṭicca bhagavatā
paṭhamo aniyato paññatto . . . kenābhatan ti.
yan tena bhagavatā . . . paṭhamo aniyato kattha paññatto
'ti Sāvatthiyā paññatto. kaṃ ārabbhā 'ti āyasmantaṃ Udā-
yiṃ ārabbha. kismiṃ vatthusmin ti āyasmā Udāyi mātugā-
mena saddhiṃ eko ekāya raho paṭicchanne āsane alaṃkamma-
ṇiye nisajjaṃ kappesi tasmiṃ vatthusmiṃ. atthi tattha
. . . (see Saṃghād.1) . . . catutthena uddesena uddesaṃ
āgacchati. catunnaṃ vipattīnaṃ katamā vipattīti siyā
sīlavipatti siyā ācāravipatti. sattannaṃ āpattikkhandhānaṃ
katamo āpattikkhandho 'ti siyā pārājikāpattikkhandho siyā
saṃghādisesāpattikkhandho siyā pācittiyāpattikkhandho.
channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi sam-
uṭṭhātīti ekena samuṭṭhānena samuṭṭhāti kāyato ca cittato
ca samuṭṭhāti na vācato . . . āpattādhikaraṇaṃ . . . tīhi
samathehi sammati, siyā sammukhāvinayena ca paṭiññāta-
karaṇena ca, siyā sammukhāvinayena ca tiṇavatthārakena ca
. . . kati atthavase paṭicca bhagavatā paṭhamo aniyato paññatto


[page 008]
8 PARIVĀRA. [I. 1.
'ti dasa atthavase paṭicca bhagavatā paṭhamo aniyato paññatto
saṃghasuṭṭhutāya . . . vinayānuggahāya. ke sikkhantīti
sekhā ca . . . piṭakaṃ Tambapaṇṇiyā 'ti. ||1||
yan tena bhagavatā . . . dutiyo aniyato kattha paññatto
'ti Sāvatthiyā paññatto . . . āyasmantaṃ Udāyiṃ ārabbha
. . . āyasmā Udāyi mātugāmena saddhiṃ eko ekāya raho
nisajjaṃ kappesi tasmiṃ vatthusmin ti. atthi tattha . . .
(see Aniyata1) . . . katamo āpattikkhandho 'ti siyā
saṃghādisesāpattikkhandho siyā pācittiyāpattikkhandho.
channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi sam-
uṭṭhātīti tīhi samuṭṭhānehi samuṭṭhāti, siyā kāyato ca
cittato ca samuṭṭhāti na vācato, siyā vācato ca cittato ca
samuṭṭhāti na kāyato, siyā kāyato ca vācato ca cittato ca
samuṭṭhāti . . . tiṇavatthārakena ca. ||2||
dve aniyatā niṭṭhitā. tass'; uddānaṃ:
alaṃkammaṇiyañ c'; eva tath'; eva ca, na h'; eva kho:
aniyatā supaññattā buddhaseṭṭhena tādinā 'ti.
yan tena bhagavatā . . . atirekacīvaraṃ dasāhaṃ atikkā-
mentassa nissaggiyaṃ pācittiyaṃ kattha paññattan ti Vesā-
liyā paññattaṃ. kaṃ ārabbhā 'ti chabbaggiye bhikkhū
ārabbha. kismiṃ vatthusmin ti chabbaggiyā bhikkhū atire-
kacīvaraṃ dhāresuṃ tasmiṃ vatthusmiṃ. ekā paññatti ekā
anupaññatti. channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhā-
nehi samuṭṭhāti, siyā kāyato ca vācato ca samuṭṭhāti na
cittato, siyā kāyato ca vācato ca cittato ca samuṭṭhāti. ||1||
--la-- ekarattaṃ ticīvarena vippavasantassa nissaggiyaṃ
pācittiyaṃ kattha paññattan ti Sāvatthiyā paññattaṃ . . .
sambahule bhikkhū ārabbha . . . sambahulā bhikkhū bhi-
kkhūnaṃ hatthe cīvaraṃ nikkhipitvā santaruttarena janapa-
dacārikaṃ pakkamiṃsu . . . ekā paññatti ekā anupaññatti.
channaṃ . . . (see Nissaggiya1). ||2||
--la-- akālacīvaraṃ paṭiggahetvā māsaṃ atikkāmentassa
nissaggiyaṃ pācittiyaṃ kattha paññattan ti Sāvatthiyā
paññattaṃ . . . sambahule bhikkhū ārabbha . . . samba-
hulā bhikkhū akālacīvaraṃ paṭiggahetvā māsaṃ atikkā-
mesuṃ . . . ekā paññatti ekā anupaññatti. channaṃ . . . ||3||
--la-- aññātikāya bhikkhuniyā purāṇacīvaraṃ dhovā-


[page 009]
I. 1.] MAHĀVIBHAṄGA. 9
pentassa nissaggiyaṃ . . . Sāvatthiyā paññattaṃ . . .
āyasmantaṃ Udāyiṃ ārabbha . . . āyasmā Udāyi aññātikāya
bhikkhuniyā purāṇacīvaraṃ dhovāpesi . . . ekā paññatti.
channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi sam-
uṭṭhāti. ||4||
--la-- aññātikāya bhikkhuniyā hatthato cīvaraṃ paṭi-
gaṇhantassa nissaggiyaṃ . . . Rājagahe paññattaṃ . . .
āyasmantaṃ Udāyiṃ ārabbha . . . āyasmā Udāyi aññātikāya
bhikkhuniyā hatthato cīvaraṃ paṭiggahesi . . . ekā paññatti
ekā anupaññatti . . . chahi samuṭṭhānehi samuṭṭhāti. ||5||
--la-- aññātakaṃ gahapatiṃ vā gahapatāniṃ vā cīvaraṃ
viññāpentassa nissaggiyaṃ . . . Sāvatthiyā paññattaṃ . . .
āyasmantaṃ Upanandaṃ Sakyaputtaṃ ārabbha . . . āyasmā
Upanando Sakyaputto aññātakaṃ seṭṭhiputtaṃ cīvaraṃ
viññāpesi . . . ekā paññatti ekā anupaññatti . . . chahi
samuṭṭhānehi samuṭṭhāti. ||6||
--la-- aññātakaṃ gahapatiṃ vā gahapatāniṃ vā tadutta-
riṃ cīvaraṃ viññāpentassa nissaggiyaṃ . . . Sāvatthiyā
paññattaṃ . . . chabbaggiye bhikkhū ārabbha . . . chabba-
ggiyā bhikkhū na mattaṃ jānitvā bahuṃ cīvaraṃ viññā-
pesuṃ . . . ekā paññatti . . . chahi samuṭṭhānehi sam-
uṭṭhāti. ||7||
--gha-- pubbe appavāritena aññātakaṃ gahapatikaṃ
upasaṃkamitvā cīvare vikappaṃ āpajjantassa nissaggiyaṃ . . .
Sāvatthiyā paññattaṃ . . . āyasmantaṃ Upanandaṃ Sakya-
puttaṃ ārabbha . . . āyasmā Upanando Sakyaputto pubbe
appavārito aññātakaṃ gahapatikaṃ upasaṃkamitvā cīvare
vikappaṃ āpajji . . . ekā paññatti . . . chahi samuṭṭhānehi
samuṭṭhāti. ||8||
--la-- pubbe appavāritena aññātake gahapatike upa-
saṃkamitvā cīvare vikappaṃ āpajjantassa nissaggiyaṃ . . .
Sāvatthiyā paññattaṃ . . . āyasmantaṃ Upanandaṃ Sakya-
puttaṃ ārabbha . . . āyasmā Upanando Sakyaputto pubbe
appavārito aññātake gahapatike upasaṃkamitvā cīvare
vikappaṃ āpajji . . . ekā paññatti . . . chahi samuṭṭhānehi
samuṭṭhāti. ||9||
--la-- atirekatikkhattuṃ codanāya atirekachakkhattuṃ
ṭhānena cīvaraṃ abhinipphādentassa nissaggiyaṃ . . .


[page 010]
10 PARIVĀRA. [I. 1.
Sāvatthiyā paññattaṃ . . . āyasmantaṃ Upanandaṃ Sakya-
puttaṃ ārabbha . . . āyasmā Upanando Sakyaputto upāsa-
kena ajjuṇho bhante āgamehīti vuccamāno nāgamesi . . .
ekā paññatti . . . chahi samuṭṭhānehi samuṭṭhāti. ||10||
kaṭhinavaggo paṭhamo.
--la-- kosiyamissakaṃ santhataṃ kārāpentassa nissaggi-
yaṃ . . . Āḷaviyā paññattaṃ . . . chabbaggiye bhikkhū
ārabbha . . . chabbaggiyā bhikkhū kosiyakārake upasaṃ-
kamitvā evam āhaṃsu: bahū āvuso kosakārake pacatha,
amhākam pi dassatha, mayam pi icchāma kosiyamissakaṃ
santhataṃ kātun ti . . . ekā paññatti . . . chahi samuṭṭhā-
nehi samuṭṭhāti. ||11||
--la-- suddhakāḷakānaṃ eḷakalomānaṃ santhataṃ kārā-
pentassa nissaggiyaṃ . . . Vesāliyā paññattaṃ . . . chabba-
ggiye bhikkhū ārabbha . . . chabbaggiyā bhikkhū suddha-
kāḷakānaṃ eḷakalomānaṃ santhataṃ kārāpesuṃ . . . ekā
paññatti . . . chahi samuṭṭhānehi samuṭṭhāti. ||12||
--la-- anādiyitvā tulaṃ odātānaṃ tulaṃ gocariyānaṃ
navaṃ santhataṃ kārāpentassa nissaggiyaṃ . . . Sāvatthiyā
paññattaṃ . . . chabbaggiye bhikkhū ārabbha . . . chabba-
ggiyā bhikkhū thokañ ñeva odātaṃ ante ādiyitvā tath'; eva
suddhakāḷakānaṃ eḷakalomānaṃ santhataṃ kārāpesuṃ . . .
ekā paññatti . . . chahi samuṭṭhānehi samuṭṭhāti. ||13||
--la-- anuvassaṃ santhataṃ kārāpentassa nissaggiyaṃ
. . . Sāvatthiyā paññattaṃ . . . sambahule bhikkhū
ārabbha . . . sambahulā bhikkhū anuvassaṃ santhataṃ kārā-
pesuṃ . . . ekā paññatti ekā anupaññatti . . . chahi sam-
uṭṭhānehi samuṭṭhāti. ||14||
--la-- anādiyitvā purāṇasanthatassa sāmantā sugatavi-
datthiṃ navaṃ nisīdanasanthataṃ kārāpentassa nissaggiyaṃ
. . . Sāvatthiyā paññattaṃ . . . sambahule bhikkhū ārabbha
. . . sambahulā bhikkhū santhatāni ujjhitvā āraññakaṅgaṃ
piṇḍapātikaṅgaṃ paṃsukūlikaṅgaṃ samādiyiṃsu . . . ekā
paññatti . . . chahi samuṭṭhānehi samuṭṭhāti. ||15||
--la-- eḷakalomāni paṭiggahetvā tiyojanaṃ atikkā-
mentassa nissaggiyaṃ . . . Sāvatthiyā paññattaṃ . . .
aññataraṃ bhikkhuṃ ārabbha . . . aññataro bhikkhu eḷaka-
lomāni paṭiggahetvā tiyojanaṃ atikkāmesi . . . ekā paññatti


[page 011]
I. 1.] MAHĀVIBHAṄGA. 11
. . . dvīhi samuṭṭhānehi samuṭṭhāti, siyā kāyato samuṭṭhāti
na vācato na cittato, siyā kāyato ca cittato ca samuṭṭhāti na
vācato. ||16||
--la-- aññātikāya bhikkhuniyā eḷakalomāni dhovā-
pentassa nissaggiyaṃ . . . Sakkesu paññattaṃ . . . chabba-
ggiye bhikkhū ārabbha . . . chabbaggiyā bhikkhū aññā-
tikāhi bhikkhunīhi eḷakalomāni dhovāpesuṃ . . . ekā
paññatti . . . chahi samuṭṭhānehi samuṭṭhāti. ||17||
--pa-- rūpiyaṃ paṭigaṇhantassa nissaggiyaṃ . . .
Rājagahe paññattaṃ . . . āyasmantaṃ Upanandaṃ Sakya-
puttaṃ ārabbha . . . āyasmā Upanando Sakyaputto rūpiyaṃ
paṭiggahesi . . . ekā paññatti . . . chahi samuṭṭhānehi
samuṭṭhāti. ||18||
--la-- nānappakārakaṃ rūpiyasaṃvohāraṃ samāpajjan-
tassa nissaggiyaṃ . . . Sāvatthiyā paññattaṃ . . . chabba-
ggiye bhikkhū ārabbha . . . chabbaggiyā bhikkhū nānappa-
kārakaṃ rūpiyasaṃvohāraṃ samāpajjiṃsu . . . ekā paññatti
. . . chahi samuṭṭhānehi samuṭṭhāti. ||19||
--la-- nānappakārakaṃ kayavikkayaṃ samāpajjantassa
nissaggiyaṃ . . . Sāvatthiyā paññattaṃ . . . āyasmantaṃ
Upanandaṃ Sakyaputtaṃ ārabbha . . . āyasmā Upanando
Sakyaputto paribbājakena saddhiṃ kayavikkayaṃ samāpajji
. . . ekā paññatti . . . chahi samuṭṭhānehi samuṭṭhāti. ||20||
kosiyavaggo dutiyo.
--la-- atirekapattaṃ dasāhaṃ atikkāmentassa nissaggi-
yaṃ . . . Sāvatthiyā paññattaṃ . . . chabbaggiye bhikkhū
ārabbha . . . chabbaggiyā bhikkhū atirekapattaṃ dhāresuṃ
. . . ekā paññatti ekā anupaññatti . . . dvīhi samuṭṭhānehi
samuṭṭhāti, siyā kāyato ca vācato ca samuṭṭhāti na cittato, siyā
kāyato ca vācato ca cittato ca samuṭṭhāti. ||21||
--la-- ūnapañcabandhanena pattena aññaṃ navaṃ pattaṃ
cetāpentassa nissaggiyaṃ . . . Sakkesu paññattaṃ . . .
chabbaggiye bhikkhū ārabbha . . . chabbaggiyā bhikkhū
appamattakena pi bhinnena appamattakena pi khaṇḍena
vilikhitamattena pi bahū patte viññāpesuṃ . . . ekā paññatti
. . . chahi samuṭṭhānehi samuṭṭhāti. ||22||
--la-- bhesajjāni paṭiggahetvā sattāhaṃ atikkāmentassa
nissaggiyaṃ . . . Sāvatthiyā paññattaṃ . . . sambahule


[page 012]
12 PARIVĀRA. [I. 1.
bhikkhū ārabbha . . . sambahulā bhikkhū bhesajjāni paṭigga-
hetvā sattāhaṃ atikkāmesuṃ . . . ekā paññatti . . . dvīhi
samuṭṭhānehi samuṭṭhāti kaṭhinake. ||23||
--la-- atirekamāse sese gimhāne vassikasāṭikacīvaraṃ
pariyesantassa nissaggiyaṃ . . . Sāvatthiyā paññattaṃ . . .
chabbaggiye bhikkhū ārabbha . . . chabbaggiyā bhikkhū
atirekamāse sese gimhāne vassikasāṭikacīvaraṃ pariyesiṃsu
. . . ekā paññatti . . . chahi samuṭṭhānehi samuṭṭhāti. ||24||
bhikkhussa sāmaṃ cīvaraṃ datvā kupitena anattamanena
acchindantassa nissaggiyaṃ . . . Sāvatthiyā paññattaṃ . . .
āyasmantaṃ Upanandaṃ Sakyaputtaṃ ārabbha . . . āyasmā
Upanando Sakyaputto bhikkhussa sāmaṃ cīvaraṃ datvā
kupito anattamano acchindi . . . ekā paññatti . . . tīhi
samuṭṭhānehi samuṭṭhāti. ||25||
--la-- sāmaṃ suttaṃ viññāpetvā tantavāyehi cīvaraṃ
vāyāpentassa nissaggiyaṃ . . . Rājagahe paññattaṃ . . .
chabbaggiye bhikkhū ārabbha . . . chabbaggiyā bhikkhū
sāmaṃ suttaṃ viññāpetvā tantavāyehi cīvaraṃ vāyāpesuṃ
. . . ekā paññatti . . . chahi samuṭṭhānehi sam-
uṭṭhāti. ||26||
--la-- pubbe appavāritena aññātakagahapatikassa tanta-
vāye upasaṃkamitvā cīvare vikappaṃ āpajjantassa nissaggi-
yaṃ . . . Sāvatthiyā paññattaṃ . . . āyasmantaṃ Upa-
nandaṃ Sakyaputtaṃ ārabbha . . . āyasmā Upanando
Sakyaputto pubbe appavārito aññātakagahapatikassa tanta-
vāye upasaṃkamitvā cīvare vikappaṃ āpajji . . . ekā
paññatti . . . chahi samuṭṭhānehi samuṭṭhāti. ||27||
--la-- accekacīvaraṃ paṭiggahetvā cīvarakālasamayaṃ
atikkāmentassa nissaggiyaṃ . . . Sāvatthiyā paññattaṃ . . .
sambahule bhikkhū ārabbha . . . sambahulā bhikkhū acceka-
cīvaraṃ paṭiggahetvā cīvarakālasamayaṃ atikkāmesuṃ . . .
ekā paññatti . . . dvīhi samuṭṭhānehi samuṭṭhāti kaṭhi-
nake. ||28||
--la-- tiṇṇaṃ cīvarānaṃ aññataraṃ cīvaraṃ antaraghare
nikkhipitvā atirekachārattaṃ vippavasantassa nissaggiyaṃ
. . . Sāvatthiyā paññattaṃ . . . sambahule bhikkhū ārabbha
. . . sambahulā bhikkhū tiṇṇaṃ cīvarānaṃ aññataraṃ cīva-
raṃ antaraghare nikkhipitvā atirekachārattaṃ vippavasiṃsu


[page 013]
I. 1.] MAHĀVIBHAṄGA. 13
. . . ekā paññatti . . . dvīhi samuṭṭhānehi samuṭṭhāti
kaṭhinake. ||29||
--la-- jānaṃ saṃghikaṃ lābhaṃ pariṇataṃ attano pari-
ṇāmentassa nissaggiyaṃ . . . Sāvatthiyā paññattaṃ . . .
chabbaggiye bhikkhū ārabbha . . . chabbaggiyā bhikkhū
jānaṃ saṃghikaṃ lābhaṃ pariṇataṃ attano pariṇāmesuṃ
. . . ekā paññatti . . . tīhi samuṭṭhānehi samuṭṭhāti. ||30||
pattavaggo tatiyo. tiṃsa nissaggiyā pāc. n. tass'; uddānaṃ:
das', ekaratti, māso ca, dhovanañ ca, paṭiggaho,
aññātakañ ca, uddissa, ubhinnaṃ, dūtakena ca, |
kosiyā, suddha-dve bhāgā, chabbassāni, nisīdanaṃ,
dve ca lomāni, uggaṇhe, ubho nānappakārakā, |
dve ca pattāni, bhesajjaṃ, vassikā, dānapañcamaṃ,
sāmaṃ, vāyāpan', acceko,sāsaṅkaṃ, saṃghikena cā 'ti.
yan tena bhagavatā jānatā passatā arahatā sammāsam-
buddhena sampajānamusāvāde pācittiyaṃ kattha paññattan
ti Sāvatthiyā paññattaṃ. kaṃ ārabbhā 'ti Hatthakaṃ
Sakyaputtaṃ ārabbha. kismiṃ vatthusmin ti Hatthako
Sakyaputto titthiyehi saddhiṃ sallapento avajānitvā paṭijāni
paṭijānitvā avajāni tasmiṃ vatthusmiṃ. ekā paññatti.
channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti,
siyā kāyato ca cittato ca samuṭṭhāti na vācato, siyā vācato ca
cittato ca samuṭṭhāti na kāyato, siyā kāyato ca vācato ca
cittato ca samuṭṭhāti. ||1||
omasavāde pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . .
chabbaggiye bhikkhū ārabbha . . . chabbaggiyā bhikkhū
pesalehi bhikkhūhi saddhiṃ bhaṇḍentā pesale bhikkhū
omasiṃsu . . . ekā paññatti . . . tīhi samuṭṭhānehi sa-
muṭṭhāti. ||2||
bhikkhupesuññe pācittiyaṃ . . . Sāvatthiyā paññattaṃ
. . . chabbaggiye bhikkhū ārabbha . . . chabbaggiyā bhi-
kkhū bhikkhūnaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādā-
pannānaṃ pesuññaṃ upasaṃhariṃsu . . . ekā paññatti . . .
tīhi samuṭṭhānehi samuṭṭhāti. ||3||
anupasampannaṃ padaso dhammaṃ vācentassa pācittiyaṃ
. . . Sāvatthiyā paññattaṃ . . . chabbaggiye bhikkhū
ārabbha . . . chabbaggiyā bhikkhū upāsake padaso dhammaṃ


[page 014]
14 PARIVĀRA. [I. 1.
vācesuṃ . . . ekā paññatti . . . dvīhi samuṭṭhānehi sam-
uṭṭhāti, siyā vācato samuṭṭhāti na kāyato na cittato, siyā
vācato ca cittato ca samuṭṭhāti na kāyato. ||4||
anupasampannena uttaridvirattatirattaṃ sahaseyyaṃ ka-
ppentassa pācittiyaṃ . . . Āḷaviyā paññattaṃ . . . samba-
hule bhikkhū ārabbha . . . sambahulā bhikkhū anupa-
sampannena sahaseyyaṃ kappesuṃ . . . ekā paññatti ekā
anupaññatti . . . dvīhi samuṭṭhānehi samuṭṭhāti, siyā kāyato
samuṭṭhāti na vācato na cittato, siyā kāyato ca cittato ca
samuṭṭhāti na vācato. ||5||
mātugāmena sahaseyyaṃ kappentassa pācittiyaṃ . . .
Savatthiyā paññattaṃ . . . āyasmantaṃ Anuruddhaṃ
ārabbha . . . āyasmā Anuruddho mātugāmena sahaseyyaṃ
kappesi . . . ekā paññatti . . . dvīhi samuṭṭhānehi sam-
uṭṭhāti eḷakalomake. ||6||
mātugāmassa uttarichappañcavācāhi dhammaṃ desentassa
pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . āyasmantaṃ
Udāyiṃ ārabbha . . . āyasmā Udāyi mātugāmassa dhammaṃ
desesi . . . ekā paññatti dve anupaññattiyo . . . dvīhi
samuṭṭhānehi samuṭṭhāti padasodhamme. ||7||
anupasampannassa uttarimanussadhammaṃ bhūtaṃ āro-
centassa pācittiyaṃ . . . Vesāliyā paññattaṃ . . . Vaggu-
mudātīriye bhikkhū ārabbha . . . Vaggumudātīriyā bhi-
kkhū gihīnaṃ aññamaññassa uttarimanussadhammassa vaṇ-
ṇaṃ bhāsiṃsu . . . ekā paññatti . . . tīhi samuṭṭhānehi
samuṭṭhāti, siyā kāyato samuṭṭhāti na vācato na cittato, siyā
vācato samuṭṭhāti na kāyato na cittato, siyā kāyato ca vācato
ca samuṭṭhāti na cittato. ||8||
bhikkhussa duṭṭhullāpattiṃ anupasampannassa ārocentassa
pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . chabbaggiye
bhikkhū ārabbha . . . chabbaggiyā bhikkhū bhikkhussa
duṭṭhullāpattiṃ anupasampannassa ārocesuṃ . . . ekā
paññatti . . . tīhi samuṭṭhānehi samuṭṭhāti --la--. ||9||
pathaviṃ khanantassa pācittiyaṃ . . . Āḷaviyā paññattaṃ
. . . Āḷavake bhikkhū ārabbha . . . Āḷavakā bhikkhū
pathaviṃ khaniṃsu . . . ekā paññatti . . . tīhi samuṭṭhā-
nehi samuṭṭhāti --la--. ||10||
musāvādavaggo paṭhamo.


[page 015]
I. 1.] MAHĀVIBHAṄGA. 15
bhūtagāmapātabyatāya pācittiyaṃ . . . Āḷaviyā paññattaṃ
. . . Āḷavake bhikkhū ārabbha . . . Āḷavakā bhikkhū
rukkhaṃ chindiṃsu . . . ekā paññatti . . . tīhi samuṭṭhā-
nehi samuṭṭhāti. ||11||
aññavādake vihesake pācittiyaṃ . . . Kosambiyā paññattaṃ
. . . āyasmantaṃ Channaṃ ārabbha . . . āyasmā Channo
saṃghamajjhe āpattiyā anuyuñjiyamāno aññen'; aññaṃ paṭi-
cari . . . ekā paññatti ekā anupaññatti . . . tīhi samuṭṭhā-
nehi samuṭṭhāti. ||12||
ujjhāpanake khīyanake pācittiyaṃ . . . Rājagahe pañña-
ttaṃ . . . Mettiyabhummajake bhikkhū ārabbha . . .
Mettiyabhummajakā bhikkhū āyasmantaṃ Dabbaṃ Malla-
puttaṃ bhikkhū ujjhāpesuṃ . . . ekā paññatti ekā anu-
paññatti . . . tīhi samuṭṭhānehi samuṭṭhāti. ||13||
saṃghikaṃ mañcaṃ vā pīṭhaṃ vā bhisiṃ vā kocchaṃ vā
ajjhokāse santharitvā anuddharitvā anāpucchā pakkamantassa
pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . sambahule bhi-
kkhū ārabbha . . . sambahulā bhikkhū saṃghikaṃ senā-
sanaṃ ajjhokāse santharitvā anuddharitvā anāpucchā pakka-
miṃsu . . . ekā paññatti ekā anupaññatti . . . dvīhi
samuṭṭhānehi samuṭṭhāti kaṭhinake. ||14||
saṃghike vihāre seyyaṃ santharitvā anuddharitvā anā-
pucchā pakkamantassa pācittiyaṃ . . . Sāvatthiyā paññattaṃ
. . . sattarasavaggiye bhikkhū ārabbha . . . sattarasavaggiyā
bhikkhū saṃghike vihāre seyyaṃ santharitvā anuddharitvā
anāpucchā pakkamiṃsu . . . ekā paññatti . . . dvīhi sam-
uṭṭhānehi samuṭṭhāti kaṭhinake. ||15||
saṃghike vihāre jānaṃ pubbupagataṃ bhikkhuṃ
anupakhajja seyyaṃ kappentassa pācittiyaṃ . . .
Sāvatthiyā paññattaṃ . . . chabbaggiye bhikkhū ārabbha
. . . chabbaggiyā bhikkhū there bhikkhū anupakhajja
seyyaṃ kappesuṃ . . . ekā paññatti . . . ekena sam-
uṭṭhānena samuṭṭhāti kāyato ca cittato ca samuṭṭhāti na
vācato. ||16||
bhikkhuṃ kupitena anattamanena saṃghikā vihārā
nikkaḍḍhantassa pācittiyaṃ . . . Sāvatthiyā paññattaṃ
. . . chabbaggiye bhikkhū ārabbha . . . chabbaggiyā
bhikkhū kupitā anattamanā bhikkhū saṃghikā vihārā


[page 016]
16 PARIVĀRA. [I. 1.
nikkaḍḍhiṃsu . . . ekā paññatti . . . tīhi samuṭṭhānehi
samuṭṭhāti. ||17||
saṃghike vihāre uparivehāsakuṭiyā āhaccapādakaṃ mañcaṃ
vā pīṭhaṃ vā abhinisīdantassa pācittiyaṃ . . . Sāvatthiyā
paññattaṃ . . . aññataraṃ bhikkhuṃ ārabbha . . . añña-
taro bhikkhu saṃghike vihāre uparivehāsakuṭiyā āhaccapā-
dakaṃ mañcaṃ sahasā abhinisīdi . . . ekā paññatti . . .
dvīhi samuṭṭhānehi samuṭṭhāti, siyā kāyato samuṭṭhāti na
vācato na cittato, siyā kāyato ca cittato ca samuṭṭhāti na
vācato. ||18||
dvittipariyāye adhiṭṭhahitvā taduttariṃ adhiṭṭhahantassa
pācittiyaṃ . . . Kosambiyā paññattaṃ . . . āyasmantaṃ
Channaṃ ārabbha . . . āyasmā Channo katapariyositaṃ
vihāraṃ punappunaṃ chādāpesi punappunaṃ limpāpesi,
atibhāriko vihāro paripati . . . ekā paññatti . . . chahi
samuṭṭhānehi samuṭṭhāti. ||19||
jānaṃ sappāṇakaṃ udakaṃ tiṇaṃ vā mattikaṃ vā siñcan-
tassa pācittiyaṃ . . . Āḷaviyā paññattaṃ . . . Āḷavake bhi-
kkhū ārabbha . . . Āḷavakā bhikkhū jānaṃ sappāṇakaṃ
udakaṃ tiṇaṃ pi mattikaṃ pi siñciṃsu . . . ekā paññatti
. . . tīhi samuṭṭhānehi samuṭṭhāti. ||20||
bhūtagāmavaggo dutiyo.
asammatena bhikkhuniyo ovadantassa pācittiyaṃ . . .
Sāvatthiyā paññattaṃ . . . chabbaggiye bhikkhū ārabbha
. . . chabbaggiyā bhikkhū asammatā bhikkhuniyo ovadiṃsu
tasmiṃ vatthusmiṃ. atthi tattha paññatti anupaññatti
anuppannapaññattīti ekā paññatti ekā anupaññatti, anup-
pannapaññatti tasmiṃ n'; atthi . . . dvīhi samuṭṭhānehi
samuṭṭhāti siyā vācato samuṭṭhāti na kāyato na cittato, siyā
vācato ca cittato ca samuṭṭhāti na kāyato. ||21||
atthaṃgate suriye bhikkhuniyo ovadantassa pācittiyaṃ
. . . Sāvatthiyā paññattaṃ . . . āyasmantaṃ Cūlapantha-
kaṃ ārabbha . . . āyasmā Cūlapanthako atthaṃgate suriye
bhikkhuniyo ovadi . . . ekā paññatti . . . dvīhi samuṭṭhā-
nehi samuṭṭhāti padasodhamme. ||22||
bhikkhunūpassayaṃ upasaṃkamitvā bhikkhuniyo ova-
dantassa pācittiyaṃ . . . Sakkesu paññattaṃ . . . chabba-
ggiye bhikkhū ārabbha . . . chabbaggiyā bhikkhū bhi-


[page 017]
I. 1.] MAHĀVIBHAṄGA. 17
kkhunūpassayaṃ upasaṃkamitvā bhikkhuniyo ovadiṃsu . . .
ekā paññatti ekā anupaññatti . . . dvīhi samuṭṭhānehi
samuṭṭhāti kaṭhinake. ||23||
āmisahetu bhikkhū bhikkhuniyo ovadantīti bhaṇantassa
pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . chabbaggiye
bhikkhū ārabbha . . . chabbaggiyā bhikkhū āmisahetu bhi-
kkhū bhikkhuniyo ovadantīti bhaṇiṃsu . . . ekā paññatti
. . . tīhi samuṭṭhānehi samuṭṭhāti. ||24||
aññātikāya bhikkhuniyā cīvaraṃ dentassa pācittiyaṃ . . .
Sāvatthiyā paññattaṃ . . . aññataraṃ bhikkhuṃ ārabbha
. . . aññataro bhikkhu aññātikāya bhikkhuniyā cīvaraṃ
adāsi . . . ekā paññatti ekā anupaññatti . . . chahi
samuṭṭhānehi samuṭṭhāti. ||25||
aññātikāya bhikkhuniyā cīvaraṃ sibbentassa pācittiyaṃ
. . . Sāvatthiyā paññattaṃ . . . āyasmantaṃ Udāyiṃ ārabbha
. . . āyasmā Udāyi aññātikāya bhikkhuniyā cīvaraṃ sibbesi
. . . ekā paññatti . . . chahi samuṭṭhānehi samuṭṭhāti. ||26||
bhikkhuniyā saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭi-
pajjantassa pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . .
chabbaggiye bhikkhū ārabbha . . . chabbaggiyā bhikkhū
bhikkhunīhi saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭi-
pajjiṃsu . . . ekā paññatti ekā anupaññatti . . . catūhi
samuṭṭhānehi samuṭṭhāti, siyā kāyato samuṭṭhāti na vācato
na cittato, siyā kāyato ca vācato ca samuṭṭhāti na cittato, siyā
kāyato ca cittato ca samuṭṭhāti na vācato, siyā kāyato ca
vācato ca cittato ca samuṭṭhāti. ||27||
bhikkhuniyā saddhiṃ saṃvidhāya ekaṃ nāvaṃ abhirū-
hantassa pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . chabba-
ggiye bhikkhū ārabbha . . . chabbaggiyā bhikkhū bhi-
kkhunīhi saddhiṃ saṃvidhāya ekaṃ nāvaṃ abhirūhiṃsu
. . . ekā paññatti ekā anupaññatti . . . catūhi samuṭṭhānehi
samuṭṭhāti. ||28||
jānaṃ bhikkhunīparipācitaṃ piṇḍapātaṃ bhuñjantassa
pācittiyaṃ . . . Rājagahe paññattaṃ . . . Devadattaṃ
ārabbha . . . Devadatto jānaṃ bhikkhunīparipācitaṃ piṇḍa-
pātaṃ paribhuñji . . . ekā paññatti ekā anupaññatti . . .
ekena samuṭṭhānena samuṭṭhāti kāyato ca cittato ca samuṭṭhāti
na vācato. ||29||


[page 018]
18 PARIVĀRA. [I. 1.
bhikkhuniyā saddhiṃ eko ekāya raho nisajjaṃ kappentassa
pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . āyasmantaṃ
Udāyiṃ ārabbha . . . āyasmā Udāyi bhikkhuniyā saddhiṃ
eko ekāya raho nisajjaṃ kappesi . . . ekā paññatti . . .
ekena samuṭṭhānena samuṭṭhāti kāyato ca cittato ca samuṭṭhāti
na vācato. ||30||
ovādavaggo tatiyo.
taduttariṃ āvasathapiṇḍaṃ bhuñjantassa pācittiyaṃ . . .
Sāvatthiyā paññattaṃ . . . chabbaggiye bhikkhū ārabbha
. . . chabbaggiyā bhikkhū anuvasitvā anuvasitvā āvasatha-
piṇḍaṃ bhuñjiṃsu . . . ekā paññatti ekā anupaññatti . . .
dvīhi samuṭṭhānehi samuṭṭhāti eḷakalomake. ||31||
gaṇabhojane pācittiyaṃ . . . Rājagahe paññattaṃ . . .
Devadattaṃ ārabbha . . . Devadatto sapariso kulesu viññā-
petvā viññāpetvā bhuñji . . . ekā paññatti satta anupaññattiyo
. . . dvīhi samuṭṭhānehi samuṭṭhāti eḷakalomake. ||32||
paraṃparabhojane pācittiyaṃ . . . Vesāliyā paññattaṃ
. . . sambahule bhikkhū ārabbha . . . sambahulā bhikkhū
aññatra nimantitā aññatra bhuñjiṃsu . . . ekā paññatti
tisso anupaññattiyo . . . dvīhi samuṭṭhānehi samuṭṭhāti
kaṭhinake. ||33||
dvittipattapūre pūve paṭiggahetvā taduttariṃ paṭigaṇ-
hantassa pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . samba-
hule bhikkhū ārabbha . . . sambahulā bhikkhū na mattaṃ
jānitvā paṭiggahesuṃ . . . ekā paññatti . . . chahi samuṭṭhā-
nehi samuṭṭhāti. ||34||
bhuttāvinā pavāritena anatirittaṃ khādaniyaṃ vā bhojani-
yaṃ vā bhuñjantassa pācittiyaṃ . . . Sāvatthiyā paññattaṃ
. . . sambahule bhikkhū ārabbha . . . sambahulā bhikkhū
bhuttāvī pavāritā aññatra bhuñjiṃsu . . . ekā paññatti
ekā anupaññatti . . . dvīhi samuṭṭhānehi samuṭṭhāti kaṭhi-
nake. ||35||
bhikkhuṃ bhuttāviṃ pavāritaṃ anatirittena khādaniyena
vā bhojaniyena vā abhihaṭṭuṃ pavārentassa pācittiyaṃ . . .
Sāvatthiyā paññattaṃ . . . aññataraṃ bhikkhuṃ ārabbha
. . . aññataro bhikkhu bhikkhuṃ bhuttāviṃ pavāritaṃ
anatirittena bhojaniyena abhihaṭṭuṃ pavāresi . . . ekā
paññatti . . . tīhi samuṭṭhānehi samuṭṭhāti. ||36||

[page 019]
I. 1.] MAHĀVIBHAṄGA. 19
vikāle khādaniyaṃ vā bhojaniyaṃ vā bhuñjantassa pācitti-
yaṃ . . . Rājagahe paññattaṃ . . . sattarasavaggiye bhi-
kkhū ārabbha . . . sattarasavaggiyā bhikkhū vikāle bhoja-
naṃ bhuñjiṃsu . . . ekā paññatti . . . dvīhi samuṭṭhānehi
samuṭṭhāti eḷakalomake. ||37||
sannidhikārakaṃ khādaniyaṃ vā bhojaniyaṃ vā bhuñjan-
tassa pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . āyasman-
taṃ Belaṭṭhasīsaṃ ārabbha . . . āyasmā Belaṭṭhasīso sanni-
dhikārakaṃ bhojanaṃ bhuñji . . . ekā paññatti . . . dvīhi
samuṭṭhānehi samuṭṭhāti eḷakalomake. ||38||
paṇītabhojanāni attano atthāya viññāpetvā bhuñjantassa
pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . chabbaggiye
bhikkhū ārabbha . . . chabbaggiyā bhikkhū paṇītabhojanāni
attano atthāya viññāpetvā bhuñjiṃsu . . . ekā paññatti ekā
anupaññatti . . . catūhi samuṭṭhānehi samuṭṭhāti. ||39||
adinnaṃ mukhadvāraṃ āhāraṃ āhārentassa pācittiyaṃ
. . . Vesāliyā paññattaṃ . . . aññataraṃ bhikkhuṃ ārabbha
. . . aññataro bhikkhu adinnaṃ mukhadvāraṃ āhāraṃ āhā-
resi . . . ekā paññatti ekā anupaññatti . . . dvīhi samuṭṭhā-
nehi samuṭṭhāti eḷakalomake. ||40||
bhojanavaggo catuttho.
acelakassa vā paribbājakassa vā paribbājikāya vā sahatthā
khādaniyaṃ vā bhojaniyaṃ vā dentassa pācittiyaṃ . . .
Vesāliyā paññattaṃ . . . āyasmantaṃ Ānandaṃ ārabbha . . .
āyasmā Ānando aññatarissā paribbājikāya ekaṃ maññamāno
dve pūve adāsi . . . ekā paññatti . . . dvīhi samuṭṭhānehi
samuṭṭhāti eḷakalomake. ||41||
bhikkhuṃ eh'; āvuso gāmaṃ vā nigamaṃ vā piṇḍāya
pavisissāmā 'ti tassa dāpetvā vā adāpetvā vā uyyojentassa
pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . āyasmantaṃ
Upanandaṃ Sakyaputtaṃ ārabbha . . . āyasmā Upanando
Sakyaputto bhikkhuṃ eh'; āvuso gāmaṃ piṇḍāya pavisissāmā
'ti tassa adāpetvā uyyojesi . . . ekā paññatti . . . tīhi
samuṭṭhānehi samuṭṭhāti. ||42||
sabhojane kule anupakhajja nisajjaṃ kappentassa pācitti-
yaṃ . . . Sāvatthiyā paññattaṃ . . . āyasmantaṃ Upanandaṃ
Sakyaputtaṃ ārabbha . . . āyasmā Upanando Sakyaputto
sabhojane kule anupakhajja nisajjaṃ kappesi . . . ekā


[page 020]
20 PARIVĀRA. [I. 1.
paññatti . . . ekena samuṭṭhānena samuṭṭhāti kāyato ca
cittato ca samuṭṭhāti na vācato. ||43||
mātugāmena saddhiṃ raho paṭicchanne āsane nisajjaṃ
kappentassa pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . .
āyasmantaṃ Upanandaṃ Sakyaputtaṃ ārabbha . . . āyasmā
Upanando Sakyaputto mātugāmena saddhiṃ raho paṭicchanne
āsane nisajjaṃ kappesi . . . ekā paññatti . . . ekena
samuṭṭhānena samuṭṭhāti kāyato ca cittato ca samuṭṭhāti na
vācato. ||44||
mātugāmena saddhiṃ eko ekāya raho nisajjaṃ kappentassa
pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . āyasmantaṃ
Upanandaṃ Sakyaputtaṃ ārabbha . . . āyasmā Upanando
Sakyaputto mātugāmena saddhiṃ eko ekāya raho nisajjaṃ
kappesi . . . ekā paññatti . . . ekena samuṭṭhānena sam-
uṭṭhāti kāyato ca cittato ca samuṭṭhāti na vācato. ||45||
nimantitena sabhattena santaṃ bhikkhuṃ anāpucchā pure-
bhattaṃ pacchābhattaṃ kulesu cārittaṃ āpajjantassa pācitti-
yaṃ . . . Rājagahe paññattaṃ . . . āyasmantaṃ Upanandaṃ
Sakyaputtaṃ ārabbha . . . āyasmā Upanando Sakyaputto
nimantito sabhatto samāno purebhattaṃ pacchābhattaṃ
kulesu cārittaṃ āpajji . . . ekā paññatti catasso anupaññattiyo
. . . dvīhi samuṭṭhānehi samuṭṭhāti kaṭhinake. ||46||
taduttariṃ bhesajjaṃ viññāpentassa pācittiyaṃ . . .
Sakkesu paññattaṃ . . . chabbaggiye bhikkhū ārabbha
. . . chabbaggiyā bhikkhū Mahānāmena Sakkena ajjuṇho
bhante āgamethā 'ti vuccamānā nāgamesuṃ . . . ekā paññatti
. . . chahi samuṭṭhānehi samuṭṭhāti. ||47||
uyyuttaṃ senaṃ dassanāya gacchantassa pācittiyaṃ . . .
Sāvatthiyā paññattaṃ . . . chabbaggiye bhikkhū ārabbha
. . . chabbaggiyā bhikkhū uyyuttaṃ senaṃ dassanāya
agamaṃsu . . . ekā paññatti ekā anupaññatti . . . dvīhi
samuṭṭhānehi samuṭṭhāti eḷakalomake. ||48||
atirekatirattaṃ senāya vasantassa pācittiyaṃ . . . Sā-
vatthiyā paññattaṃ . . . chabbaggiye bhikkhū ārabbha
. . . chabbaggiyā bhikkhū atirekatirattaṃ senāya vasiṃsu
. . . ekā paññatti . . . dvīhi samuṭṭhānehi samuṭṭhāti eḷaka-
lomake. ||49||
uyyodhikaṃ gacchantassa pācittiyaṃ . . . Sāvatthiyā


[page 021]
I. 1.] MAHĀVIBHAṄGA. 21
paññattaṃ . . . chabbaggiye bhikkhū ārabbha . . . chabba-
ggiyā bhikkhū uyyodhikaṃ agamaṃsu . . . ekā paññatti
. . . dvīhi samuṭṭhānehi samuṭṭhāti eḷakalomake. ||50||
acelakavaggo pañcamo.
surāmerayapāne pācittiyaṃ . . . Kosambiyā paññattaṃ
. . . āyasmantaṃ Sāgataṃ ārabbha . . . āyasmā Sāgato
majjaṃ pivi . . . ekā paññatti . . . dvīhi samuṭṭhānehi
samuṭṭhāti, siyā kāyato samuṭṭhāti na vācato na cittato, siyā
kāyato ca cittato ca samuṭṭhāti na vācato. ||51||
aṅgulipatodake pācittiyaṃ . . . Sāvatthiyā paññattaṃ
. . . chabbaggiye bhikkhū ārabbha . . . chabbaggiyā bhi-
kkhū bhikkhuṃ aṅgulipatodakena hāsesuṃ . . . ekā paññatti
. . . ekena samuṭṭhānena samuṭṭhāti kāyato ca cittato ca
samuṭṭhāti na vācato. ||52||
udake hāsadhamme pācittiyaṃ . . . Sāvatthiyā paññattaṃ
. . . sattarasavaggiye bhikkhū ārabbha . . . sattarasavaggiyā
bhikkhū Aciravatiyā nadiyā udake kīḷiṃsu . . . ekā paññatti
. . . ekena samuṭṭhānena samuṭṭhāti kāyato ca cittato ca
samuṭṭhāti na vācato. ||53||
anādariye pācittiyaṃ . . . Kosambiyā paññattaṃ . . .
āyasmantaṃ Channaṃ ārabbha . . . āyasmā Channo anā-
dariyaṃ akāsi . . . ekā paññatti . . . tīhi samuṭṭhānehi
samuṭṭhāti. ||54||
bhikkhuṃ bhiṃsāpentassa pācittiyaṃ . . . Sāvatthiyā
paññattaṃ . . . chabbaggiye bhikkhū ārabbha . . . chabba-
ggiyā bhikkhū bhikkhuṃ bhiṃsāpesuṃ . . . ekā paññatti
. . . tīhi samuṭṭhānehi samuṭṭhāti. ||55||
jotiṃ samādahitvā visibbentassa pācittiyaṃ . . . Bhaggesu
paññattaṃ . . . sambahule bhikkhū ārabbha . . . sambahulā
bhikkhū jotiṃ samādahitvā visibbesuṃ . . . ekā paññatti
dve anupaññattiyo . . . chahi samuṭṭhānehi samuṭṭhāti. ||56||
oren'; addhamāsaṃ nhāyantassa pācittiyaṃ . . . Rājagahe
paññattaṃ . . . sambahule bhikkhū ārabbha . . . samba-
hulā bhikkhū rājānaṃ pi passitvā na mattaṃ jānitvā
nhāyiṃsu . . . ekā paññatti cha anupaññattiyo. sabbattha-
paññatti padesapaññattīti padesapaññatti. channaṃ āpatti-
samuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti eḷaka-
lomake. ||57||


[page 022]
22 PARIVĀRA. [I. 1.
anādiyitvā tiṇṇaṃ dubbaṇṇakaraṇānaṃ aññataraṃ dubba-
ṇṇakaraṇaṃ navaṃ cīvaraṃ paribhuñjantassa pācittiyaṃ
. . . Sāvatthiyā paññattaṃ . . . sambahule bhikkhū ārabbha
. . . sambahulā bhikkhū attano cīvaraṃ na sañjāniṃsu . . .
ekā paññatti. channaṃ āpattisamuṭṭhānānaṃ dvīhi sam-
uṭṭhānehi samuṭṭhāti eḷakalomake. ||58||
bhikkhussa vā bhikkhuniyā vā sikkhamānāya vā sāma-
ṇerassa vā sāmaṇeriyā vā sāmaṃ cīvaraṃ vikappetvā
apaccuddhārakaṃ paribhuñjantassa pācittiyaṃ . . . Sā-
vatthiyā paññattaṃ . . . āyasmantaṃ Upanandaṃ Sakya-
puttaṃ ārabbha . . . āyasmā Upanando Sakyaputto bhi-
kkhussa sāmaṃ cīvaraṃ vikappetvā apaccuddhārakaṃ pari-
bhuñji . . . ekā paññatti . . . dvīhi samuṭṭhānehi samuṭṭhāti
kaṭhinake. ||59||
bhikkhussa pattaṃ vā cīvaraṃ vā nisīdanaṃ vā sūcigharaṃ
vā kāyabandhanaṃ vā apanidhentassa pācittiyaṃ . . . Sā-
vatthiyā paññattaṃ . . . chabbaggiye bhikkhū ārabbha . . .
chabbaggiyā bhikkhū bhikkhūnaṃ pattam pi cīvaram pi
apanidhesuṃ . . . ekā paññatti . . . tīhi samuṭṭhānehi
samuṭṭhāti. ||60||
surāmerayavaggo chaṭṭho.
sañcicca pāṇaṃ jīvitā voropentassa pācittiyaṃ . . .
Sāvatthiyā paññattaṃ . . . āyasmantaṃ Udāyiṃ ārabbha
. . . āyasmā Udāyi sañcicca pāṇaṃ jīvitā voropesi . . . ekā
paññatti . . . tīhi samuṭṭhānehi samuṭṭhāti. ||61||
jānaṃ sappāṇakaṃ udakaṃ paribhuñjantassa pācittiyaṃ
. . . Sāvatthiyā paññattaṃ . . . chabbaggiye bhikkhū
ārabbha . . . chabbaggiyā bhikkhū jānaṃ sappāṇakaṃ
udakaṃ paribhuñjiṃsu . . . ekā paññatti . . . tīhi sam-
uṭṭhānehi samuṭṭhāti. ||62||
jānaṃ yathādhammaṃ nihatādhikaraṇaṃ punakammāya
ukkoṭentassa pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . .
chabbaggiye bhikkhū ārabbha . . . chabbaggiyā bhikkhū
jānaṃ yathādhammaṃ nihatādhikaraṇaṃ punakammāya
ukkoṭesuṃ . . . ekā paññatti . . . tīhi samuṭṭhānehi sam-
uṭṭhāti. ||63||
bhikkhussa jānaṃ duṭṭhullaṃ āpattiṃ paṭicchādentassa
pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . aññataraṃ bhi-


[page 023]
I. 1.] MAHĀVIBHAṄGA. 23
kkhuṃ ārabbha . . . aññataro bhikkhu bhikkhussa jānaṃ
duṭṭhullaṃ āpattiṃ paṭicchādesi . . . ekā paññatti . . .
ekena samuṭṭhānena samuṭṭhāti kāyato ca vācato ca cittato
ca samuṭṭhāti. ||64||
jānaṃ ūnavīsativassaṃ puggalaṃ upasampādentassa pācitti-
yaṃ . . . Rājagahe paññattaṃ . . . sambahule bhikkhū
ārabbha . . . sambahulā bhikkhū jānaṃ ūnavīsativassaṃ
puggalaṃ upasampādesuṃ . . . ekā paññatti . . . tīhi sam-
uṭṭhānehi samuṭṭhāti. ||65||
jānaṃ theyyasatthena saddhiṃ saṃvidhāya ekaddhāna-
maggaṃ paṭipajjantassa pācittiyaṃ . . . Sāvatthiyā paññattaṃ
. . . aññataraṃ bhikkhuṃ ārabbha . . . aññataro bhikkhu
jānaṃ theyyasatthena saddhiṃ saṃvidhāya ekaddhāna-
maggaṃ paṭipajji . . . ekā paññatti . . . dvīhi samuṭṭhā-
nehi samuṭṭhāti, siyā kāyato ca cittato ca samuṭṭhāti na
vācato, siyā kāyato ca vācato ca cittato ca samuṭṭhāti. ||66||
mātugāmena saddhiṃ saṃvidhāya ekaddhānamaggaṃ
paṭipajjantassa pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . .
aññataraṃ bhikkhuṃ ārabbha . . . aññataro bhikkhu mātu-
gāmena saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajji
. . . ekā paññatti . . . catūhi samuṭṭhānehi samuṭṭhāti. ||67||
pāpikāya diṭṭhiyā yāvatatiyaṃ samanubhāsanāya na paṭi-
nissajjantassa pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . .
Ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ ārabbha . . .
Ariṭṭho bhikkhu gaddhabādhipubbo pāpikāya diṭṭhiyā yāva-
tatiyaṃ samanubhāsanāya na paṭinissajji . . . ekā paññatti
. . . ekena samuṭṭhānena samuṭṭhāti kāyato ca vācato ca
cittato ca samuṭṭhāti. ||68||
jānaṃ tathāvādinā bhikkhunā akaṭānudhammena taṃ
diṭṭhiṃ appaṭinissaṭṭhena saddhiṃ saṃbhuñjantassa pācitti-
yaṃ . . . Sāvatthiyā paññattaṃ . . . chabbaggiye bhikkhū
ārabbha . . . chabbaggiyā bhikkhū jānaṃ tathāvādinā
Ariṭṭhena bhikkhunā akaṭānudhammena taṃ diṭṭhiṃ appaṭi-
nissaṭṭhena saddhiṃ saṃbhuñjiṃsu . . . ekā paññatti . . .
tīhi samuṭṭhānehi samuṭṭhāti. ||69||
jānaṃ tathā nāsitaṃ samaṇuddesaṃ upalāpentassa pācitti-
yaṃ Sāvatthiyā paññattaṃ . . . chabbaggiye bhikkhū
ārabbha . . . chabbaggiyā bhikkhū jānaṃ tathā nāsitaṃ


[page 024]
24 PARIVĀRA. [I. 1.
Kaṇḍakaṃ samaṇuddesaṃ upalāpesuṃ . . . ekā paññatti
. . . tīhi samuṭṭhānehi samuṭṭhāti. ||70||
sappāṇakavaggo sattamo.
bhikkhūhi sahadhammikaṃ vuccamānena na tāvāhaṃ
āvuso etasmiṃ sikkhāpade sikkhissāmi yāva nāññaṃ bhi-
kkhuṃ byattaṃ vinayadharaṃ paripucchāmīti bhaṇantassa
pācittiyaṃ . . . Kosambiyā paññattaṃ . . . āyasmantaṃ
Channaṃ ārabbha . . . āyasmā Channo bhikkhūhi saha-
dhammikaṃ vuccamāno na tāvāhaṃ . . . paripucchāmīti bhaṇi
. . . ekā paññatti . . . tīhi samuṭṭhānehi samuṭṭhāti. ||71||
vinayaṃ vivaṇṇentassa pācittiyaṃ . . . Sāvatthiyā pañ-
ñattaṃ . . . chabbaggiye bhikkhū ārabbha . . . chabba-
ggiyā bhikkhū vinayaṃ vivaṇṇesuṃ . . . ekā paññatti . . .
tīhi samuṭṭhānehi samuṭṭhāti. ||72||
mohanake pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . .
chabbaggiye bhikkhū ārabbha . . . chabbaggiyā bhikkhū
mohesuṃ . . . ekā paññatti . . . tīhi samuṭṭhānehi sam-
uṭṭhāti. ||73||
bhikkhussa kupitena anattamanena pahāraṃ dentassa
pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . chabbaggiye
bhikkhū ārabbha . . . chabbaggiyā bhikkhū kupitā anatta-
manā bhikkhūnaṃ pahāraṃ adaṃsu . . . ekā paññatti . . .
ekena samuṭṭhānena samuṭṭhāti kāyato ca cittato ca sam-
uṭṭhāti na vācato. ||74||
bhikkhussa kupitena anattamanena talasattikaṃ uggi-
rantassa pācittiyaṃ . . . (see 74; instead of pahāraṃ
adaṃsu read talasattikaṃ uggiriṃsu). ||75||
bhikkhuṃ amūlakena saṃghādisesena anuddhaṃsentassa
pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . chabbaggiye
bhikkhū ārabbha . . . chabbaggiyā bhikkhū bhikkhuṃ
amūlakena saṃghādisesena anuddhaṃsesuṃ . . . ekā paññatti
. . . tīhi samuṭṭhānehi samuṭṭhāti. ||76||
bhikkhussa sañcicca kukkuccaṃ upadahantassa pācittiyaṃ
. . . Sāvatthiyā paññattaṃ . . . chabbaggiye bhikkhū
ārabbha . . . chabbaggiyā bhikkhū bhikkhūnaṃ sañcicca
kukkuccaṃ upadahiṃsu . . . ekā paññatti . . . tīhi sam-
uṭṭhānehi samuṭṭhāti. ||77||
bhikkhūnaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādā-


[page 025]
I. 1.] MAHĀVIBHAṄGA. 25
pannānaṃ upassutiṃ tiṭṭhantassa pācittiyaṃ . . . Sāvatthiyā
paññattaṃ . . . chabbaggiye bhikkhū ārabbha . . . chabba-
ggiyā bhikkhū bhikkhūnaṃ bhaṇḍanajātānaṃ kalahajātānaṃ
vivādāpannānaṃ upassutiṃ tiṭṭhaṃsu . . . ekā paññatti
. . . dvīhi samuṭṭhānehi samuṭṭhāti, siyā kāyato ca cittato
ca samuṭṭhāti na vācato, siyā kāyato ca vācato ca cittato ca
samuṭṭhāti. ||78||
dhammikānaṃ kammānaṃ chandaṃ datvā pacchā khīya-
dhammaṃ āpajjantassa pācittiyaṃ . . . Sāvatthiyā paññattaṃ
. . . chabbaggiye bhikkhū ārabbha . . . chabbaggiyā bhi-
kkhū dhammikānaṃ kammānaṃ chandaṃ datvā pacchā
khīyadhammaṃ āpajjiṃsu . . . ekā paññatti . . . tīhi sam-
uṭṭhānehi samuṭṭhāti. ||79||
saṃghe vinicchayakathāya vattamānāya chandaṃ adatvā
uṭṭhāyāsanā pakkamantassa pācittiyaṃ . . . Sāvatthiyā
paññattaṃ . . . aññataraṃ bhikkhuṃ ārabbha . . . aññataro
bhikkhu saṃghe vinicchayakathāya vattamānāya chandaṃ
adatvā uṭṭhāyāsanā pakkāmi . . . ekā paññatti . . . ekena
samuṭṭhānena samuṭṭhāti kāyato ca vācato ca cittato ca
samuṭṭhāti. ||80||
samaggena saṃghena cīvaraṃ datvā pacchā khīyadhammaṃ
āpajjantassa pācittiyaṃ . . . Rājagahe paññattaṃ . . .
chabbaggiye bhikkhū ārabbha . . . chabbaggiyā bhikkhū
samaggena saṃghena cīvaraṃ datvā pacchā khīyadhammaṃ
āpajjiṃsu . . . ekā paññatti . . . tīhi samuṭṭhānehi sam-
uṭṭhāti. ||81||
jānaṃ saṃghikaṃ lābhaṃ pariṇataṃ puggalassa pariṇā-
mentassa pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . .
chabbaggiye bhikkhū ārabbha . . . chabbaggiyā bhikkhū
jānaṃ saṃghikaṃ lābhaṃ pariṇataṃ puggalassa pariṇāmesuṃ
. . . ekā paññatti . . . tīhi samuṭṭhānehi samuṭṭhāti. ||82||
sahadhammikavaggo aṭṭhamo.
pubbe appaṭisaṃviditena rañño antepuraṃ pavisantassa
pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . āyasmantaṃ
Ānandaṃ ārabbha . . . āyasmā Ānando pubbe appaṭisaṃvi-
dito rañño antepuraṃ pāvisi . . . ekā paññatti . . . dvīhi
samuṭṭhānehi samuṭṭhāti kaṭhinake. ||83||
ratanaṃ uggaṇhantassa pācittiyaṃ . . . Sāvatthiyā pañ-


[page 026]
26 PARIVĀRA. [I. 1.
ñattaṃ . . . aññataraṃ bhikkhuṃ ārabbha . . . aññataro
bhikkhu ratanaṃ uggahesi . . . ekā paññatti dve anu-
paññattiyo . . . chahi samuṭṭhānehi samuṭṭhāti. ||84||
santaṃ bhikkhuṃ anāpucchā vikāle gāmaṃ pavisantassa
pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . chabbaggiye
bhikkhū ārabbha . . . chabbaggiyā bhikkhū vikāle gāmaṃ
pāvisiṃsu . . . ekā paññatti tisso anupaññattiyo . . . dvīhi
samuṭṭhānehi samuṭṭhāti kaṭhinake. ||85||
aṭṭhimayaṃ vā dantamayaṃ vā visāṇamayaṃ vā sūcigha-
raṃ kārāpentassa pācittiyaṃ . . . Sakkesu paññattaṃ . . .
sambahule bhikkhū ārabbha . . . sambahulā bhikkhū na
mattaṃ jānitvā bahū sūcighare viññāpesuṃ . . . ekā paññatti
. . . chahi samuṭṭhānehi samuṭṭhāti. ||86||
pamāṇātikkantaṃ mañcaṃ vā pīṭhaṃ vā kārāpentassa
pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . āyasmantaṃ
Upanandaṃ Sakyaputtaṃ ārabbha . . . āyasmā Upanando
Sakyaputto ucce mañce sayi . . . ekā paññatti . . . chahi
samuṭṭhānehi samuṭṭhāti. ||87||
mañcaṃ vā pīṭhaṃ vā tūlonaddhaṃ kārāpentassa pācitti-
yaṃ . . . Sāvatthiyā paññattaṃ . . . chabbaggiye bhikkhū
ārabbha . . . chabbaggiyā bhikkhū mañcam pi pīṭham pi
tūlonaddhaṃ kārāpesuṃ . . . ekā paññatti . . . chahi sam-
uṭṭhānehi samuṭṭhāti. ||88||
pamāṇātikkantaṃ nisīdanaṃ kārāpentassa pācittiyaṃ . . .
Sāvatthiyā paññattaṃ . . . chabbaggiye bhikkhū ārabbha
. . . chabbaggiyā bhikkhū appamāṇikāni nisīdanāni dhāresuṃ
. . . ekā paññatti ekā anupaññatti . . . chahi samuṭṭhānehi
samuṭṭhāti. ||89||
pamāṇātikkantaṃ kaṇḍupaṭicchādiṃ kārāpentassa pācitti-
yaṃ . . . Sāvatthiyā paññattaṃ . . . chabbaggiye bhikkhū
ārabbha . . . chabbaggiyā bhikkhū appamāṇikāyo kaṇḍupa-
ṭicchādiyo dhāresuṃ . . . ekā paññatti . . . chahi sam-
uṭṭhānehi samuṭṭhāti. ||90||
pamāṇātikkantaṃ vassikasāṭikaṃ kārāpentassa pācittiyaṃ
. . . Sāvatthiyā paññattaṃ . . . chabbaggiye bhikkhū
ārabbha . . . chabbaggiyā bhikkhū appamāṇikāyo vassika-
sāṭikāyo dhāresuṃ . . . ekā paññatti . . . chahi samuṭṭhā-
nehi samuṭṭhāti. ||91||


[page 027]
I. 1.] MAHĀVIBHAṄGA. 27
sugatacīvarappamāṇaṃ cīvaraṃ kārāpentassa pācittiyaṃ
. . . Sāvatthiyā paññattaṃ . . . āyasmantaṃ Nandaṃ
ārabbha . . . āyasmā Nando sugatacīvarappamāṇaṃ cīvaraṃ
dhāresi . . . ekā paññatti . . . chahi samuṭṭhānehi sam-
uṭṭhāti. ||92||
rājavaggo navamo. dvenavuti pācittiyā niṭṭhitā. tass'
uddānaṃ:
musā, omasa-pesuññe, pada-seyyā ca itthiyo
aññatra viññunā, bhūtā, duṭṭhullāpatti, khaṇanā, |
bhūtaṃ, aññāya, ujjhāyi, mañco, seyyā ca vuccati,
pubba-nikkaḍḍhan'; -āhacca, dvāraṃ, sappāṇakena ca, |
asammatā, atthaṃgate, upassay'; -āmisena ca,
dade, sibbe, vidhānena, nāvā, bhuñjeyya, ekato, |
piṇḍaṃ, gaṇaṃ, paraṃ, pūvaṃ, pavārito, pavāritaṃ,
vikālaṃ, sannidhi, khīraṃ, dantapoṇena te dasa, |
acelak'; -ānupakhajja, paṭicchannaṃ, rahena ca,
nimantito, paccayehi, senā, vasan', uyyodhikaṃ, |
surā, aṅguli, hāso ca, anādariyaṃ ca, bhiṃsanā,
joti, nhānena, dubbaṇṇe, sāmaṃ, apanidhena ca, |
sañcicc', udaka-kammā ca, duṭṭhullaṃ, ūnavīsati,
theyya-itthi, avadesaṃ, saṃvāse, nāsitena ca, |
sahadhammika-vilekhā, moho, pahāren', uggire,
amūlakañ ca, sañcicca, sossāmi, khīya-pakkame,
saṃghena cīvaraṃ datvā, pariṇāmeyya puggale, |
raññañ ca, ratanaṃ, santaṃ, sūci, mañco ca, tūlikā,
nisīdanaṃ, kaṇḍucchādi, vassikā, sugatena cā 'ti. |
tesaṃ vaggānaṃ uddānaṃ:
musā, bhūtā ca, ovādo, bhojan'; -ācelakena ca,
surā, sappāṇakā, dhammo, rājavaggena te navā 'ti. |
yan tena bhagavatā jānatā passatā arahatā sammā-
sambuddhena aññātikāya bhikkhuniyā antaragharaṃ pa-
viṭṭhāya hatthato khādaniyaṃ vā bhojaniyaṃ vā sahatthā
paṭiggahetvā bhuñjantassa pāṭidesaniyaṃ . . . Sāvatthiyā
paññattaṃ . . . aññataraṃ bhikkhuṃ ārabbha . . . aññataro
bhikkhu aññātikāya bhikkhuniyā antaragharaṃ paviṭṭhāya
hatthato āmisaṃ paṭiggahesi . . . ekā paññatti . . . dvīhi


[page 028]
28 PARIVĀRA. [I. 1.
samuṭṭhānehi samuṭṭhāti, siyā kāyato samuṭṭhāti na vācato
na cittato, siyā kāyato ca cittato ca samuṭṭhāti na vācato. ||1||
bhikkhuniyā vosāsantiyā na nivāretvā bhuñjantassa pāṭi-
desaniyaṃ . . . Rājagahe paññattaṃ . . . chabbaggiye bhi-
kkhū ārabbha . . . chabbaggiyā bhikkhū bhikkhuniyo
vosāsantiyo na nivāresuṃ . . . ekā paññatti . . . dvīhi
samuṭṭhānehi samuṭṭhāti, siyā kāyato ca vācato ca samuṭṭhāti
na cittato, siyā kāyato ca vācato ca cittato ca samuṭṭhāti. ||2||
sekhasammatesu kulesu khādaniyaṃ vā bhojaniyaṃ vā
sahatthā paṭiggahetvā bhuñjantassa pāṭidesaniyaṃ . . .
Sāvatthiyā paññattaṃ . . . sambahule bhikkhū ārabbha . . .
sambahulā bhikkhū na mattaṃ jānitvā paṭiggahesuṃ . . .
ekā paññatti dve anupaññattiyo . . . dvīhi samuṭṭhānehi
samuṭṭhāti, siyā kāyato samuṭṭhāti na vācato na cittato, siyā
kāyato ca cittato ca samuṭṭhāti na vācato. ||3||
āraññakesu senāsanesu pubbe appaṭisaṃviditaṃ khādaniyaṃ
vā bhojaniyaṃ vā ajjhārāme sahatthā paṭiggahetvā bhuñjan-
tassa pāṭidesaniyaṃ . . . Sakkesu paññattaṃ . . . sambahule bhi-
kkhū ārabbha . . . sambahulā bhikkhū ārāme core paṭivasante
nārocesuṃ . . . ekā paññatti ekā anupaññatti . . . dvīhi sam-
uṭṭhānehi samuṭṭhāti, siyā kāyato ca vācato ca samuṭṭhāti
na cittato, siyā kāyato ca vācato ca cittato ca samuṭṭhāti. ||4||
cattāro pāṭidesaniyā niṭṭhitā. tass'; uddānaṃ:
aññātikāya, vosāsaṃ, sekha-āraññakena ca
pāṭidesaniyā cattāro sambuddhena pakāsitā 'ti.
yan tena bhagavatā jānatā passatā arahatā sammāsam-
buddhena anādariyaṃ paṭicca purato vā pacchato vā olam-
bentena nivāsentassa dukkaṭaṃ . . . Sāvatthiyā paññattaṃ
. . . chabbaggiye bhikkhū ārabbha . . . chabbaggiyā bhi-
kkhū purato pi pacchato pi olambentā nivāsesuṃ . . . ekā
paññatti . . . ekena samuṭṭhānena samuṭṭhāti kāyato ca
cittato ca samuṭṭhāti na vācato. ||1||
anādariyaṃ paṭicca purato vā pacchato vā olambentena
pārupantassa dukkaṭaṃ . . . (see 1; instead of nivāsesuṃ
read pārupiṃsu.) ||2||
anādariyaṃ paṭicca kāyaṃ vivaritvā antaraghare gacchan-
tassa dukkaṭaṃ . . . (as before.) ||3||


[page 029]
I. 1.] MAHĀVIBHAṄGA. 29
anādariyaṃ paṭicca kāyaṃ vivaritvā antaraghare nisī-
dantassa dukkaṭaṃ . . . ||4||
anādariyaṃ paṭicca hatthaṃ vā pādaṃ vā kīḷāpentena
antaraghare gacchantassa dukkaṭaṃ . . . ||5||
anād. p. hatthaṃ vā pādaṃ vā kīḷāpentena antaraghare
nisīdantassa dukkaṭaṃ . . . ||6||
anād. p. tahaṃ tahaṃ olokentena antaraghare gacchantassa
( . . . nisīdantassa . . .) dukkaṭaṃ . . . ||7.8||
anād. p. ukkhittakāya antaraghare gacchantassa ( . . .
nisīdantassa . . .) dukkaṭaṃ . . . ||9.10||
parimaṇḍalavaggo paṭhamo.
anād. p. ujjhaggikāya antaraghare gacchantassa ( . . .
nisīdantassa . . .) dukkaṭaṃ . . . Sāvatthiyā paññattaṃ
. . . chabbaggiye bhikkhū ārabbha . . . chabbaggiyā bhi-
kkhū mahāhasitaṃ hasantā antaraghare gacchiṃsu ( . . .
nisīdiṃsu . . .) . . . ekā paññatti . . . ekena samuṭṭhānena
samuṭṭhāti kāyato ca vācato ca cittato ca samuṭṭhāti. ||11.12||
anād. p. uccāsaddaṃ mahāsaddaṃ karontena antaraghare
gacchantassa ( . . . nisīdantassa . . .) dukkaṭaṃ . . . chabba-
ggiyā bhikkhū uccāsaddaṃ mahāsaddaṃ karontā antaraghare
gacchiṃsu ( . . . nisīdiṃsu . . .) . . . (see 11). ||13.14||
anād. p. kāyappacālakaṃ antaraghare gacchantassa ( . . .
nisīdantassa . . .) dukkaṭaṃ . . . ekena samuṭṭhānena sam-
uṭṭhāti kāyato ca cittato ca samuṭṭhāti na vācato. ||15.16||
anād. p. bāhuppacālakaṃ . . . (see 15). ||17.18||
anād. p. sīsappacālakaṃ . . . ||19.20||
ujjhaggikavaggo dutiyo.
anād. p. khambhakatena antaraghare gacchantassa ( . . .
nisīdantassa . . .) dukkaṭaṃ . . . ||21.22||
anād. p. oguṇṭhitena antaraghare gacchantassa ( . . . nisī-
dantassa . . .) dukkaṭaṃ . . . Sāvatthiyā paññattaṃ . . .
chabbaggiye bhikkhū ārabbha . . . chabbaggiyā bhikkhū
sasīsaṃ pārupitvā antaraghare gacchiṃsu ( . . . nisīdiṃsu
. . .) . . . ||23.24||
anād. p. ukkuṭikāya antaraghare gacchantassa dukkaṭaṃ
. . . ||25||
anād. p. pallatthikāya antaraghare nisīdantassa dukkaṭaṃ
. . . ||26||


[page 030]
30 PARIVARA. [I. 1.
anād. p. asakkaccaṃ piṇḍapātaṃ paṭigaṇhantassa duk-
kaṭaṃ . . . ||27||
anād. p. tahaṃ tahaṃ olokentena piṇḍapātaṃ paṭigaṇ-
hantassa dukkaṭaṃ . . . ||28||
anād. p. sūpañ ñeva bahuṃ paṭigaṇhantassa dukkaṭaṃ
. . . ||29||
anād. p. thūpikataṃ piṇḍapātaṃ paṭigaṇhantassa dukkaṭaṃ
. . . ||30||
khambhakatavaggo tatiyo.
anād. p. asakkaccaṃ ( . . . tahaṃ tahaṃ olokentena . . .
tahaṃ tahaṃ omasitvā) piṇḍapātaṃ bhuñjantassa dukkaṭaṃ
. . . ||31-33||
anād. p. sūpañ ñeva bahuṃ bhuñjantassa dukkaṭaṃ
. . . ||34||
anād. p. thūpakato omadditvā piṇḍapātaṃ bhuñjantassa
dukkaṭaṃ . . . ||35||
anād. p. sūpaṃ vā byañjanaṃ vā odanena paṭicchādentassa
dukkaṭaṃ . . . ||36||
anād. p. sūpaṃ vā odanaṃ vā agilāno attano atthāya
viññāpetvā bhuñjantassa dukkaṭaṃ . . . Sāvatthiyā pañ-
ñattaṃ . . . chabbaggiye bhikkhū ārabbha . . . chabbaggiyā
bhikkhū sūpam pi odanam pi attano atthāya viññāpetvā bhuñ-
jiṃsu . . . ekā paññatti ekā anupaññatti . . . dvīhi sam-
uṭṭhānehi samuṭṭhāti, siyā kāyato ca cittato ca samuṭṭhāti
na vācato, siyā kāyato ca vācato ca cittato ca sam-
uṭṭhāti. ||37||
anād. p. ujjhānasaññino paresaṃ pattaṃ olokentassa
dukkaṭaṃ. ekā paññatti. ekena samuṭṭhānena samuṭṭhāti
kāyato ca cittato ca samuṭṭhāti na vācato. ||38||
anād. p. mahantaṃ kabaḷam karontassa dukkaṭam . . . ||39||
anād. p. dīghaṃ ālopaṃ karontassa dukkaṭam . . . ||40||
piṇḍapātavaggo catuttho.
anād. p. anāhaṭe kabaḷe mukhadvāraṃ vivarantassa dukka-
ṭaṃ . . . ||41||
anād. p. bhuñjamānena sabbaṃ hatthaṃ mukhe pakkhi-
pantassa dukkaṭaṃ . . . ||42||
anād. p. sakabaḷena mukhena byāharantassa dukkaṭaṃ
. . . Sāvatthiyā paññattaṃ . . . chabbaggiye bhikkhū


[page 031]
I. 1.] MAHĀVIBHAṄGA. 31
ārabbha . . . chabbaggiyā bhikkhū sakabaḷena mukhena
byāhariṃsu . . . ekā paññatti . . . ekena samuṭṭhānena
samuṭṭhāti kāyato ca vācato ca cittato ca samuṭṭhāti. ||43||
anād. p. piṇḍukkhepakaṃ ( . . . kabaḷāvacchedakaṃ . . .
avagaṇḍakārakaṃ . . . hatthaniddhunakaṃ . . . sitthāva-
kārakaṃ . . . jivhānicchārakaṃ . . . capucapukārakaṃ . . .)
bhuñjantassa dukkaṭaṃ. ekā paññatti. ekena samuṭṭhānena
samuṭṭhāti kāyato ca cittato ca samuṭṭhāti na vācato. ||44-50||
kabaḷavaggo pañcamo.
anād. p. surusurukārakaṃ bhuñjantassa dukkaṭaṃ . . .
Kosambiyā paññattaṃ . . . sambahule bhikkhū ārabbha
. . . sambahulā bhikkhū surusurukārakaṃ khīraṃ piviṃsu
. . . ekā paññatti. ekena samuṭṭhānena samuṭṭhāti . . . ||51||
anād. p. hatthanillehakaṃ ( . . . pattanillehakaṃ . . .
oṭṭhanillehakaṃ . . .) bhuñjantassa dukkaṭaṃ. ekā paññatti.
ekena samuṭṭhānena samuṭṭhāti . . . ||52-54||
anād. p. sāmisena hatthena pāniyathālakaṃ paṭigaṇhan-
tassa dukkaṭaṃ . . . Bhaggesu paññattaṃ . . . sambahule
bhikkhū ārabbha . . . sambahulā bhikkhū sāmisena
hatthena pāniyathālakaṃ paṭiggahesuṃ . . . ekā paññatti
. . . ekena samuṭṭhānena samuṭṭhāti . . . ||55||
anād. p. sasitthakaṃ pattadhovanaṃ antaraghare chaḍḍen-
tassa dukkaṭaṃ . . . Bhaggesu paññattaṃ . . . sambahule
bhikkhū ārabbha . . . sambahulā bhikkhū sasitthakaṃ
pattadhovanaṃ antaraghare chaḍḍesuṃ . . . ekā paññatti
. . . ekena samuṭṭhānena samuṭṭhāti . . . ||56||
anād. p. chattapāṇissa dhammaṃ desentassa dukkaṭaṃ . . .
Sāvatthiyā paññattaṃ . . . chabbaggiye bhikkhū ārabbha
. . . chabbaggiyā bhikkhū chattapāṇissa dhammaṃ desesuṃ
. . . ekā paññatti ekā anupaññatti . . . ekena s. s. vācato ca
cittato ca samuṭṭhāti na kāyato. ||57||
anād. p. daṇḍapāṇissa ( . . . satthapāṇissa . . . āvudha-
pāṇissa . . .) dhammaṃ desentassa dukkaṭaṃ. ekā paññatti
ekā anupaññatti . . . ekena s. s. vācato ca cittato ca
samuṭṭhāti na kāyato. ||58-60||
surusuruvaggo chaṭṭho.
anād. p. pādukārūḷhassa ( . . . upāhanārūḷhassa . . . yāna-
gatassa . . . sayanagatassa . . . pallatthikāya nisinnassa


[page 032]
32 PARIVĀRA. [I. 1.
. . . veṭṭhitasīsassa . . . oguṇṭhitasīsassa . . .) dhammaṃ desen-
tassa dukkaṭaṃ. ekā paññatti ekā anupaññatti . . . (as
before.) ||61-67||
anād. p. chamāyaṃ nisīditvā āsane nisinnassa ( . . . nīce
āsane nisīditvā ucce āsane nisinnassa . . . ṭhitena nisinnassa
. . . pacchato gacchantena purato gacchantassa . . . uppa-
thena gacchantena pathena gacchantassa . . .) dhammaṃ
desentassa dukkaṭaṃ. ekā paññatti ekā anupaññatti. chan-
naṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti
kāyato ca vācato ca cittato ca samuṭṭhāti. ||68-72||
anād. p. ṭhitena uccāraṃ vā passāvaṃ vā karontassa
dukkaṭaṃ. ekā paññatti ekā anupaññatti. channaṃ āpatti-
samuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti kāyato ca
cittato ca samuṭṭhāti na vācato. ||73||
anād. p. harite uccāraṃ vā passāvaṃ vā kheḷaṃ vā
karontassa dukkaṭaṃ . . . ||74||
anādariyaṃ paṭicca udake uccāraṃ vā passāvaṃ vā kheḷaṃ
vā karontassa dukkaṭaṃ kattha paññattan ti Sāvatthiyā
paññattaṃ. kaṃ ārabbhā 'ti chabbaggiye bhikkhū ārabbha.
kismiṃ vatthusmin ti chabbaggiyā bhikkhū udake uccāram
pi passāvam pi kheḷam pi akaṃsu tasmiṃ vatthusmiṃ. ekā
paññatti ekā anupaññatti. channaṃ āpattisamuṭṭhānānaṃ
ekena samuṭṭhānena samuṭṭhāti kāyato ca cittato ca sam-
uṭṭhāti na vācato. ||75||
pādukavaggo sattamo. pañcasattati sekhiyā niṭṭhitā.
Mahāvibhaṅge katthapaññattivāro niṭṭhito. tass'; uddānaṃ:
parimaṇḍalaṃ, paṭicchannaṃ, susaṃvut'; -okkhittaca-
kkhunā,
ukkhittojjhaggikā, saddo, tayo c'; eva pacālanā, |
khambhaṃ, oguṇṭhito c'; eva, kuṭi, pallatthikāya ca,
sakkaccaṃ, pattasaññī ca, samasūpaṃ, samatitthikaṃ, |
sakkaccaṃ, pattasaññī ca, sapadānaṃ, samasūpakaṃ,
thūpakato, paṭicchannaṃ, viññatt', ujjhānasaññinā, |
na mahantaṃ, maṇḍalaṃ, dvāraṃ, sabbahatthaṃ, na
byāhare,
ukkhepo, chedanā, gaṇḍo, dhunaṃ, sitthāvakārakaṃ, |
jivhānicchārakañ c'; eva, capucapu, surusuru,


[page 033]
I. 2.] MAHĀVIBHAṄGA. 33
hattho, patto ca, oṭṭho ca, sāmisaṃ, sitthakena ca, |
chattapāṇissa saddhammaṃ na desenti tathāgatā,
evam eva daṇḍapāṇissa, sattha-āvudhapāṇinaṃ, |
pādukā, upāhanā c'; eva, yāna-seyyāgatassa ca,
pallatthikānisinnassa, veṭṭhitoguṇṭhitassa ca, |
chamā, nīcāsane, ṭhāne, pacchato, uppathena ca,
ṭhitakena na kātabbaṃ, harite udakamhi cā 'ti. |
tesaṃ vaggānaṃ uddānaṃ:
parimaṇḍalaṃ, ujjhaggi, khambhaṃ, piṇḍaṃ tath'; eva ca,
kabaḷā, surusuru ca, pādukena ca sattamā 'ti. ||1||
methunaṃ dhammaṃ paṭisevanto kati āpattiyo āpajjati.
methunaṃ dh. p. tisso āpattiyo āpajjati. akkhayite sarīre
methunaṃ dhammaṃ paṭisevati, āpatti pārājikassa. ye-
bhuyyena khayite sarīre methunaṃ dhammaṃ paṭisevati,
āpatti thullaccayassa. vattakate mukhe acchupantaṃ aṅga-
jātaṃ paveseti, āpatti dukkaṭassa. methunaṃ dhammaṃ
paṭisevanto imā tisso āpattiyo āpajjati. ||1||
adinnaṃ ādiyanto kati āpattiyo āpajjati. adinnaṃ ādi-
yanto tisso āpattiyo āpajjati. pañcamāsakaṃ vā atireka-
pañcamāsakaṃ vā agghanakaṃ adinnaṃ theyyasaṃkhātaṃ
ādiyati, āpatti pārājikassa. atirekamāsakaṃ vā ūnapañcamā-
sakaṃ vā agghanakaṃ adinnaṃ theyy. ād., āpatti thullacca-
yassa. māsakaṃ vā ūnamāsakaṃ vā agghanakaṃ ad. theyy.
ād., āpatti dukkaṭassa. adinnaṃ ādiyanto imā tisso āpattiyo
āpajjati. ||2||
sañcicca manussaviggahaṃ jīvitā voropento . . . tisso
āpattiyo āpajjati. manussaṃ odissa opātaṃ khaṇati papatitvā
marissatīti, āpatti dukkaṭassa. papatite dukkhā vedanā
uppajjati, āpatti thullaccayassa. marati, āpatti pārājikassa.
sañcicca . . . imā tisso āpattiyo āpajjati. ||3||
asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapanto . . .
tisso āpattiyo āpajjati. pāpiccho icchāpakato asantaṃ abh.
utt. ullapati, āpatti pārājikassa. yo te vihāre vasati so bhi-
kkhu arahā 'ti bhaṇati, paṭivijānantassa āpatti thullacca-
yassa, na paṭivijānantassa āpatti dukkaṭassa. asantaṃ . . .
imā tisso āpattiyo āpajjati. ||4||
cattāro pārājikā niṭṭhitā.


[page 034]
34 PARIVĀRA. [I. 2.
upakkamitvā asuciṃ mocento tisso āpattiyo āpajjati. ceteti
upakkamati muccati, āpatti saṃghādisesassa. ceteti upakka-
mati na muccati, āpatti thullaccayassa. payoge dukka-
ṭaṃ. ||1||
mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajjanto tisso
āpattiyo āpajjati. kāyena kāyaṃ āmasati, āpatti saṃghā-
disesassa. kāyena kāyapaṭibaddhaṃ āmasati, āpatti thullacca-
yassa. kāyapaṭibaddhena kāyapaṭibaddhaṃ āmasati, āpatti
dukkaṭassa. ||2||
mātugāmaṃ duṭṭhullāhi vācāhi obhāsento tisso āp. āp.;
vaccamaggaṃ passāvamaggaṃ ādissa vaṇṇam pi bhaṇati
avaṇṇam pi bhaṇati, āp. saṃgh.; vaccamaggaṃ passāva-
maggaṃ ṭhapetvā adhakkhakaṃ ubbhajānumaṇḍalaṃ ādissa
vaṇṇam pi bh. avaṇṇam pi bh., āp. thull.; kāyapaṭibaddhaṃ
ādissa . . . pi bhaṇati, āpatti dukkaṭassa. ||3||
attakāmapāricariyāya vaṇṇaṃ bhāsanto tisso āp. āp.; mātu-
gāmassa santike attakāmapāricariyāya vaṇṇaṃ bhāsati, āp.
saṃgh.; paṇḍakassa santike att. v. bhāsati, āp. thull.; tiracchā-
nagatassa santike att. v. bhāsati, āpatti dukkaṭassa. ||4||
sañcarittaṃ samāpajjanto tisso āp. āp.; paṭigaṇhāti
vīmaṃsati paccāharati, āp. saṃgh.; paṭigaṇhāti vīmaṃsati
na paccāharati, āp. thull.; paṭigaṇhāti na vīmaṃsati na
paccāharati, āpatti dukkaṭassa. ||5||
saññācikāya kuṭiṃ kārāpento tisso āp. āp.; kārāpeti payoge
dukkaṭaṃ; ekaṃ piṇḍaṃ anāgate āp. thull.; tasmiṃ piṇḍe
āgate āp. saṃghādisesassa. ||6||
mahallakaṃ vihāraṃ kārāpento . . . (see 6). ||7||
bhikkhuṃ amūlakena pārājikena dhammena anuddhaṃ-
sento tisso āp. āp.; anokāsaṃ kārāpetvā cāvanādhippāyo
vadeti, āp. saṃghādisesena dukkaṭassa; okāsaṃ kārāpetvā
akkosādhippāyo vadeti, āpatti omasavādassa. ||8||
bhikkhuṃ aññabhāgiyassa adhikaraṇassa kiñci desaṃ
lesamattaṃ upādāya pārājikena dhammena anuddhaṃsento
tisso āp. āp.; anokāsaṃ . . . ||9||
saṃghabhedako bhikkhu yāvatatiyaṃ samanubhāsanāya
na paṭinissajjanto tisso āp. āp.; ñattiyā dukkaṭaṃ; dvīhi
kammavācāhi thullaccayā; kammavācāpariyosāne āpatti
saṃghādisesassa. ||10||


[page 035]
I. 2.] MAHĀVIBHAṄGA. 35
bhedakānuvattakā bhikkhū yāvatatiyaṃ samanubhāsanāya
na paṭinissajjantā tisso āpattiyo āpajjanti; ñattiyā . . . ||11||
dubbaco bhikkhu yāvatatiyaṃ samanubhāsanāya na paṭi-
nissajjanto tisso . . . ||12||
kuladūsako bhikkhu yāvatatiyaṃ samanubhāsanāya na
paṭinissajjanto tisso . . . ||13||
terasa saṃghādisesā niṭṭhitā.
atirekacīvaraṃ dasāhaṃ atikkāmento ekaṃ āpattiṃ āpajjati
nissaggiyaṃ pācittiyaṃ. ||1||
ekarattaṃ ticīvarena vippavasanto ekaṃ . . . ||2||
akālacīvaraṃ paṭiggahetvā māsaṃ atikkāmento ekaṃ
. . . ||3||
aññātikāya bhikkhuniyā purāṇacīvaraṃ dhovāpento dve
āpattiyo āpajjati; dhovāpeti payoge dukkaṭaṃ, dhovāpite
nissaggiyaṃ pācittiyaṃ. ||4||
aññātikāya bhikkhuniyā hatthato cīvaraṃ paṭigaṇhanto
dve āpattiyo āpajjati; gaṇhāti payoge dukkaṭaṃ, gahite
nissaggiyaṃ pācittiyaṃ. ||5||
aññātakaṃ gahapatiṃ vā gahapatāniṃ vā cīvaraṃ viññā-
pento dve āp. āp.; viññāpeti payoge dukkaṭaṃ, viññāpite
nissaggiyaṃ pācittiyaṃ. ||6||
aññātakaṃ gahapatiṃ vā gahapatāniṃ vā taduttariṃ cī-
varaṃ viññāpento . . . (see 6). ||7||
pubbe appavārito aññātakaṃ gahapatikaṃ upasaṃkamitvā
cīvare vikappaṃ āpajjanto dve āp. āp.; vikappaṃ āpajjati
payoge dukkaṭaṃ; vikappaṃ āpanne nissaggiyaṃ pācitti-
yaṃ. ||8||
pubbe appavārito aññātake gahapatike upasaṃkamitvā
cīvare vikappaṃ āpajjanto . . . (see 8). ||9||
atirekatikkhattuṃ codanāya atirekachakkhattuṃ ṭhānena
cīvaraṃ abhinipphādento dve āp. āp.; abhinipphādeti payoge
dukkaṭaṃ; abhinipphādite nissaggiyaṃ pācittiyaṃ. ||10||
kaṭhinavaggo paṭhamo.
kosiyamissakaṃ santhataṃ kārāpento dve āp. āp.; kārā-
peti payoge dukkaṭaṃ; kārāpite nisaggiyaṃ pācittiyaṃ. ||11||
suddhakāḷakānaṃ eḷakalomānaṃ santhataṃ kārāpento . . .
(see 11). ||12||


[page 036]
36 PARIVĀRA. [I. 2.
anādiyitvā tulaṃ odātānaṃ tulaṃ gocariyānaṃ navaṃ
santhataṃ kārāpento . . . ||13||
anuvassaṃ santhataṃ kārāpento . . . ||14||
anādiyitvā purāṇasanthatassa sāmantā sugatavidatthiṃ na-
vaṃ nisīdanasanthataṃ kārāpento . . . ||15||
eḷakalomāni paṭiggahetvā tiyojanaṃ atikkāmento dve āp.
āp.; paṭhamaṃ pādaṃ tiyojanaṃ atikkāmeti, āp. dukkaṭassa;
dutiyaṃ pādaṃ atikkāmeti, niss. pācittiyaṃ. ||16||
aññātikāya bhikkhuniyā eḷakalomāni dhovāpento . . . (see
4). ||17||
rūpiyaṃ paṭigaṇhanto dve āp. āp.; gaṇhāti payoge dukka-
ṭaṃ; gahite niss. pācittiyaṃ. ||18||
nānappakārakaṃ rūpiyasaṃvohāraṃ samāpajjanto dve āp.
āp.; samāpajjati payoge dukkaṭaṃ, samāpanne niss. pācitti-
yaṃ. ||19||
nānappakārakaṃ kayavikkayaṃ samāpajjanto . . . (see
19). ||20||
kosiyavaggo dutiyo.
atirekapattaṃ dasāhaṃ atikkāmento ekaṃ āp. āp. nissaggi-
yaṃ pācittiyaṃ. ||21||
ūnapañcabandhanena pattena aññaṃ navaṃ pattaṃ cetā-
pento dve āp. āp.; cetāpeti payoge dukkaṭaṃ; cetāpite niss.
pācittiyaṃ. ||22||
bhesajjāni paṭiggahetvā sattāhaṃ atikkāmento ekaṃ
. . . ||23||
atirekamāse sese gimhāne vassikasāṭikacīvaraṃ pariyesanto
dve āp. āp.; pariyesati pay. dukk.; pariyiṭṭhe niss. pācitti-
yaṃ. ||24||
bhikkhussa sāmaṃ cīvaraṃ datvā kupito anattamano
acchindanto dve āp. āp.; acchindati pay. dukk.; acchinne
niss. pācittiyaṃ. ||25||
sāmaṃ suttaṃ viññāpetvā tantavāyehi cīvaraṃ vāyāpento
dve āp. āp.; vāyāpeti pay. dukk.; vāyāpite niss. pācitti-
yaṃ. ||26||
pubbe appavārito aññātakassa gahapatikassa tantavāye
upasaṃkamitvā cīvare vikappaṃ āpajjanto dve āp. āp.;
vikappaṃ āpajjati payoge dukkaṭaṃ; vikappaṃ āpanne niss.
pācittiyaṃ. ||27||


[page 037]
I. 2.] MAHĀVIBHAṄGA. 37
accekacīvaraṃ paṭiggahetvā cīvarakālasamayaṃ atikkā-
mento ekaṃ . . . ||28||
tiṇṇaṃ cīvarānaṃ aññataraṃ cīvaraṃ antaraghare nikkhi-
pitvā atirekachārattaṃ vippavasanto ekaṃ . . . ||29||
jānaṃ saṃghikaṃ lābhaṃ pariṇataṃ attano pariṇāmento
dve āp. āp.; pariṇāmeti pay. dukk.; pariṇāmite niss. pācitti-
yaṃ. ||30||
pattavaggo tatiyo. tiṃsa nissaggiyā pācittiyā niṭṭhitā.
sampajānamusāvādaṃ bhāsanto kati āpattiyo āpajjati.
sampajānamusāvādaṃ bhāsanto pañca āp. āp.; pāpiccho
icchāpakato asantaṃ abhūtaṃ uttarimanussadhammaṃ ulla-
pati, āp. pārājikassa; bhikkhuṃ amūlakena pārājikena
dhammena anuddhaṃseti, āp. saṃghādisesassa; yo te vihāre
vasati so bhikkhu arahā 'ti bhaṇati paṭivijānantassa āp.
thullaccayassa, na paṭivijānantassa āp. dukkaṭassa; sampajā-
namusāvāde pācittiyaṃ. sampajānamusāvādaṃ bhāsanto
imā pañca āpattiyo āpajjati. ||1||
omasanto dve āpattiyo āpajjati; upasampannaṃ omasati,
āp. pācittiyassa; anupasampannaṃ omasati, āp. dukkaṭassa. ||2||
pesuññaṃ upasaṃharanto dve āp. āp.; upasampannassa
pesuññaṃ upasaṃharati, āp. pāc.; anupasampannassa pe-
suññaṃ upasaṃharati, āp. dukkaṭassa. ||3||
anupasampannaṃ padaso dhammaṃ vācento dve āp. āp.;
vāceti payoge dukkaṭaṃ, pade pade āpatti pācittiyassa. ||4||
anupasampannena uttaridvirattatirattaṃ sahaseyyaṃ kap-
pento dve āp. āp.; nipajjati pay. dukk.; nipanne āp. pācitti-
yassa. ||5||
mātugāmena sahaseyyaṃ kappento . . . (see 5). ||6||
mātugāmassa uttarichappañcavācāhi dhammaṃ desento dve
āp. āp.; deseti payoge dukkaṭaṃ; pade pade āp. pācittiyassa. ||7||
anupasampannassa uttarimanussadhammaṃ bhūtaṃ āro-
cento dve āp. āp.; āroceti pay. dukk.; ārocite āp. pācitti-
yassa. ||8||
bhikkhussa duṭṭhullaṃ āpattiṃ anupasampannassa āro-
cento dve āp. āp.; āroceti . . . (see 8). ||9||
pathaviṃ khaṇanto dve āp. āp.; khaṇati pay. dukk.;
pahāre pahāre āpatti pācittiyassa. ||10||
musāvādavaggo paṭhamo.


[page 038]
38 PARIVĀRA. [I. 2.
bhūtagāmaṃ pātento dve āp. āp.; pāteti pay. dukk.;
pahāre pahāre āp. pācittiyassa. ||11||
aññena aññaṃ paṭicaranto dve āp. āp.; anāropite aññavā-
dake aññena aññaṃ paṭicarati āp. dukk.; āropite aññavādake
aññena aññaṃ paṭicarati āp. pācittiyassa. ||12||
bhikkhuṃ ujjhāpento dve āp. āp.; ujjhāpeti payoge
dukkaṭaṃ; ujjhāpite āp. pācittiyassa. ||13||
saṃghikaṃ mañcaṃ vā pīṭhaṃ vā bhisiṃ vā kocchaṃ vā
ajjhokāse santharitvā anuddharitvā anāpucchā pakkamanto
dve āp. āp.; paṭhamaṃ pādaṃ leḍḍupātaṃ atikkāmeti, āp.
dukkaṭassa; dutiyaṃ pādaṃ atikkāmeti, āp. pācittiyassa. ||14||
saṃghike vihāre seyyaṃ santharitvā anuddharitvā anā-
pucchā pakkamanto dve āp. āp.; paṭhamaṃ pādaṃ parikkhe-
paṃ atikkāmeti, āp. dukkaṭassa; dutiyaṃ pādaṃ atikkāmeti,
āp. pācittiyassa. ||15||
saṃghike vihāre jānaṃ pubbupagataṃ bhikkhuṃ anu-
pakhajja seyyaṃ kappento dve āp. āp.; nipajjati pay. dukk.;
nipanne āp. pācittiyassa. ||16||
bhikkhuṃ kupito anattamano saṃghikā vihārā nikkaḍ-
ḍhanto dve āp. āp.; nikkaḍḍhati pay. dukk.; nikkaḍḍhite
āp. pācittiyassa. ||17||
saṃghike vihāre uparivehāsakuṭiyā āhaccapādakaṃ mañcaṃ
vā pīṭhaṃ vā abhinisīdanto dve āp. āp.; abhinisīdati pay.
dukk.; abhinisinne āp. pācittiyassa. ||18||
dvittipariyāye adhiṭṭhahitvā taduttariṃ adhiṭṭhahanto dve
āp. āp.; adhiṭṭheti pay. dukk.; adhiṭṭhite āp. pācittiyassa. ||19||
jānaṃ sappāṇakaṃ udakaṃ tiṇaṃ vā mattikaṃ vā siñcanto
dve āp. āp.; siñcati pay. dukk.; siñcite āp. pācittiyassa. ||20||
bhūtagāmavaggo dutiyo.
asammato bhikkhuniyo ovadanto dve āp. āp.; ovadati
pay. dukk.; ovadite āp. pācittiyassa. ||21||
atthaṃgate suriye bhikkhuniyo ovadanto . . . (see 21). ||22||
bhikkhunūpassayaṃ upasaṃkamitvā bhikkhuniyo ova-
danto . . . ||23||
āmisahetu bhikkhū bhikkhuniyo ovadantīti bhaṇanto dve
āp. āp.; bhaṇati pay. dukk.; bhaṇite āp. pācittiyassa. ||24||
aññātikāya bhikkhuniyā cīvaraṃ dento dve āp. āp.; deti
pay. dukk.; dinne āp. pācittiyassa. ||25||


[page 039]
I. 2.] MAHĀVIBHAṄGA. 39
aññātikāya bhikkhuniyā cīvaraṃ sibbento dve āp. āp.;
sibbeti pay. dukk.; ārāpathe ārāpathe āp. pācittiyassa. ||26||
bhikkhuniyā saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭi-
pajjanto dve āp. āp.; paṭipajjati pay. dukk.; paṭipanne āp.
pācittiyassa. ||27||
bhikkhuniyā saddhiṃ saṃvidhāya ekaṃ nāvaṃ abhirū-
hanto dve āp. āp.; abhirūhati pay. dukk.; abhirūḷhe āp.
pācittiyassa. ||28||
jānaṃ bhikkhunīparipācitaṃ piṇḍapātaṃ bhuñjanto dve
āp. āp.; bhuñjissāmīti paṭigaṇhāti, āp. dukkaṭassa; ajjhohāre
ajjhohāre āp. pācittiyassa. ||29||
bhikkhuniyā saddhiṃ eko ekāya raho nisajjaṃ kappento
dve āp. āp.; nisīdati pay. dukk.; nisinne āp. pācitti-
yassa. ||30||
ovādavaggo tatiyo.
taduttariṃ āvasathapiṇḍaṃ bhuñjanto dve āp. āp.; bhuñji-
ssāmīti . . . (see 29). ||31||
gaṇabhojanaṃ bhuñjanto dve āp. āp.; bhuñjissāmīti . . . ||32||
paraṃparabhojanaṃ bhuñjanto dve āp. āp.; bhuñjissāmīti
. . . ||33||
dvittipattapūre pūve paṭiggahetvā taduttariṃ paṭigaṇhanto
dve āp. āp.; gaṇhāti payoge dukk., gahite āpatti pācittiyassa. ||34||
bhuttāvī pavārito anatirittaṃ khādaniyaṃ vā bhojaniyaṃ
vā bhuñjanto dve āp. āp., bhuñjissāmīti . . . (see 29). ||35||
bhikkhuṃ bhuttāviṃ pavāritaṃ anatirittena khādaniyena
vā bhojaniyena vā abhihaṭṭuṃ pavārento dve āp. āp., tassa
vacanena khādissāmi bhuñjissāmīti paṭigaṇhāti, āpatti dukka-
ṭassa, bhojanapariyosāne āp. pācittiyassa. ||36||
vikāle khādaniyaṃ vā bhojaniyaṃ vā bhuñjanto dve āp.
āp., bhuñjissāmīti . . . (see 29). ||37||
sannidhikārakaṃ khādaniyaṃ vā bhojaniyaṃ vā bhuñjanto
dve āp. āp., bhuñjissāmīti . . . ||38||
paṇītabhojanāni attano atthāya viññāpetvā bhuñjanto dve
āp. āp., bhuñjissāmīti . . . ||39||
adinnaṃ mukhadvāraṃ āhāraṃ āharanto dve āp. āp.,
bhuñjissāmīti . . . ||40||
bhojanavaggo catuttho.
acelakassa vā paribbājakassa vā paribbājikāya vā sahatthā


[page 040]
40 PARIVĀRA. [I. 2.
khādaniyaṃ vā bhojaniyaṃ vā dento dve āp. āp., deti payoge
dukkaṭaṃ, dinne āp. pācittiyassa. ||41||
bhikkhuṃ eh'; āvuso gāmaṃ vā nigamaṃ vā piṇḍāya pavi-
sissāmā 'ti tassa dāpetvā vā adāpetvā vā uyyojento dve āp.
āp., uyyojeti payoge dukkaṭaṃ, uyyojite āp. pācittiyassa. ||42||
sabhojane kule anupakhajja nisajjaṃ kappento dve āp. āp.,
nisīdati pay. dukk., nisinne āp. pācittiyassa. ||43||
mātugāmena saddhiṃ raho paṭicchanne āsane nisajjaṃ
kappento dve āp. āp., nisīdati . . . (see 43). ||44||
mātugāmena saddhiṃ eko ekāya raho nisajjaṃ kappento
dve āp. āp., nisīdati . . . ||45||
nimantito sabhatto samāno purebhattaṃ pacchābhattaṃ
santaṃ bhikkhuṃ anāpucchā kulesu cārittaṃ āpajjanto dve
āp. āp., paṭhamaṃ pādaṃ ummāraṃ atikkāmeti, āp. dukka-
ṭassa, dutiyaṃ pādaṃ atikkāmeti, āp. pācittiyassa. ||46||
taduttariṃ bhesajjaṃ viññāpento dve āp. āp., viññāpeti
payoge dukkaṭaṃ, viññāpite āp. pācittiyassa. ||47||
uyyuttaṃ senaṃ dassanāya gacchanto dve āp. āp., gacchati
āp. dukkaṭassa, yattha ṭhito passati āp. pācittiyassa. ||48||
atirekatirattaṃ senāya vasanto dve āp. āp., vasati pay.
dukk., vasite āp. pācittiyassa. ||49||
uyyodhikaṃ gacchanto dve āp. āp., gacchati āp. dukkaṭassa,
yattha ṭhito passati āp. pācittiyassa. ||50||
acelakavaggo pañcamo.
majjaṃ pivanto dve āp. āp., pivissāmīti paṭigaṇhāti āp.
dukkaṭassa, ajjhohāre ajjhohāre āp. pācittiyassa. ||51||
bhikkhuṃ aṅgulipatodakena hāsento dve āp. āp., hāseti pay.
dukk., hāsite āp. pācittiyassa. ||52||
udake kīḷanto dve āp. āp., heṭṭhāgopphake udake kīḷati āp.
dukkaṭassa, uparigopphake udake kīḷati āp. pācittiyassa. ||53||
anādariyaṃ karonto dve āp. āp., karoti pay. dukk., kate āp.
pācittiyassa. ||54||
bhikkhuṃ bhiṃsāpento dve āp. āp., bhiṃsāpeti pay. dukk.,
bhiṃsāpite āp. pācittiyassa. ||55||
jotiṃ samādahitvā visibbento dve āp. āp., samādahati pay.
dukk., samādahite āp. pācittiyassa. ||56||
oren'; addhamāsaṃ nhāyanto dve āp. āp., nhāyati pay. dukk.,
nhānapariyosāne āp. pācittiyassa. ||57||


[page 041]
I. 2.] MAHĀVIBHAṄGA. 41
anādiyitvā tiṇṇaṃ dubbaṇṇakaraṇānaṃ aññataraṃ dubbaṇ-
ṇakaraṇaṃ navaṃ cīvaraṃ paribhuñjanto dve āp. āp., pari-
bhuñjati pay. dukk., paribhutte āp. pācittiyassa. ||58||
bhikkhussa vā bhikkhuniyā vā sikkhamānāya vā sāmaṇe-
rassa vā sāmaṇeriyā vā sāmaṃ cīvaraṃ vikappetvā apaccud-
dhārakaṃ paribhuñjanto dve āp. āp., paribhuñjati pay.
dukk., paribhutte āp. pācittiyassa. ||59||
bhikkhussa pattaṃ vā cīvaraṃ vā nisīdanaṃ vā sūcigha-
raṃ vā kāyabandhanaṃ vā apanidhento dve āp. āp., apani-
dheti pay. dukk., apanidhite āp. pācittiyassa. ||60||
surāmerayavaggo chaṭṭho.
sañcicca pāṇaṃ jīvitā voropento kati āpattiyo āpajjati.
sañcicca . . . voropento catasso āpattiyo āpajjati. anodissa
opātaṃ khaṇati yo koci papatitvā marissatīti āp. dukka-
ṭassa, manusso tasmiṃ papatitvā marati āp. pārājikassa,
yakkho vā peto vā tiracchānagatamanussaviggaho vā tasmiṃ
papatitvā marati āpatti thullaccayassa, tiracchānagato tasmiṃ
papatitvā marati āpatti pācittiyassa. sañcicca pāṇaṃ jīvitā
voropento imā catasso āp. āpajjati. ||61||
jānaṃ sappāṇakaṃ udakaṃ paribhuñjanto dve āp. āp.,
paribhuñjati pay. dukk., paribhutte āp. pācittiyassa. ||62||
jānaṃ yathādhammaṃ nihatādhikaraṇaṃ punakammāya
ukkoṭento dve āp. āp., ukkoṭeti pay. dukk., ukkoṭite āp.
pācittiyassa. ||63||
bhikkhussa jānaṃ duṭṭhullaṃ āpattiṃ paṭicchādento ekaṃ
āpattiṃ āpajjati pācittiyaṃ. ||64||
jānaṃ ūnavīsativassaṃ puggalaṃ upasampādento dve āp. āp.,
upasampādeti pay. dukk., upasampādite āp. pācittiyassa. ||65||
jānaṃ theyyasatthena saddhiṃ saṃvidhāya ekaddhāna-
maggaṃ paṭipajjanto dve āp. āp., paṭipajjati pay. dukk.,
paṭipanne āp. pācittiyassa. ||66||
mātugāmena saddhiṃ saṃvidhāya . . . (see 66). ||67||
pāpikāya diṭṭhiyā yāvatatiyaṃ samanubhāsanāya na paṭi-
nissajjanto dve āp. āp., ñattiyā dukkaṭaṃ, kammavācāpariyo-
sāne āp. pācittiyassa. ||68||
jānaṃ tathāvādinā bhikkhunā akaṭānudhammena taṃ
diṭṭhiṃ appaṭinissaṭṭhena saddhiṃ sambhuñjanto dve āp. āp.,
sambhuñjati pay. dukk., sambhutte āp. pācittiyassa. ||69||


[page 042]
42 PARIVĀRA. [I.2.
jānaṃ tathā nāsitaṃ samaṇuddesaṃ upalāpento dve āp. āp.,
upalāpeti pay. dukk., upalāpite āp. pācittiyassa. ||70||
sappāṇakavaggo sattamo.
bhikkhūhi sahadhammikaṃ vuccamāno na tāvāhaṃ āvuso
etasmiṃ sikkhāpade sikkhissāmi yāva na aññaṃ bhikkhuṃ
byattaṃ vinayadharaṃ paripucchāmīti bhaṇanto dve āp. āp.,
bhaṇati pay. dukk., bhaṇite āp. pācittiyassa. ||71||
vinayaṃ vivaṇṇento dve āp. āp., vivaṇṇeti pay. dukk.,
vivaṇṇite āp. pācittiyassa. ||72||
mohento dve āp. āp., anāropite mohe moheti āp. dukka-
ṭassa, āropite mohe moheti, āp. pācittiyassa. ||73||
bhikkhussa kupito anattamano pahāraṃ dento dve āp. āp.,
paharati pay. dukk., pahaṭe āp. pācittiyassa. ||74||
bhikkhussa kupito anattamano talasattikaṃ uggiranto dve
āp. āp., uggirati pay. dukk., uggirite āp. pācittiyassa. ||75||
bhikkhuṃ amūlakena saṃghādisesena anuddhaṃsento dve
āp. āp., anuddhaṃseti pay. dukk., anuddhaṃsite āp. pācitti-
yassa. ||76||
bhikkhussa sañcicca kukkuccaṃ upadahanto dve āp. āp.,
upadahati pay. dukk., upadahite āp. pācittiyassa. ||77||
bhikkhūnaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādā-
pannānaṃ upassutiṃ tiṭṭhanto dve āp. āp., sossāmīti gacchati
āp. dukkaṭassa, yattha ṭhito suṇāti āp. pācittiyassa. ||78||
dhammikānaṃ kammānaṃ chandaṃ datvā pacchā khīya-
dhammaṃ āpajjanto dve āp. āp., khīyati pay. dukk., khīyite
āp. pācittiyassa. ||79||
saṃghe vinicchayakathāya vattamānāya chandaṃ adatvā
uṭṭhāyāsanā pakkamanto dve āp. āp., parisāya hatthapāsaṃ
vijahantassa āp. dukkaṭassa, vijahite āp. pācittiyassa. ||80||
samaggena saṃghena cīvaraṃ datvā pacchā khīyadhammaṃ
āpajjanto dve āp. āp., khīyati . . . (see 79). ||81||
jānaṃ saṃghikaṃ lābhaṃ pariṇataṃ puggalassa pariṇā-
mento dve āp. āp., pariṇāmeti pay. dukk., pariṇāmite āp.
pācittiyassa. ||82||
sahadhammikavaggo aṭṭhamo.
pubbe appaṭisaṃvidito rañño antepuraṃ pavisanto dve āp.
āp., paṭhamaṃ pādaṃ ummāraṃ atikkāmeti āp. dukkaṭassa,
dutiyaṃ pādaṃ atikkāmeti āp. pācittiyassa. ||83||


[page 043]
I. 2.] MAHĀVIBHAṄGA. 43
ratanaṃ uggaṇhanto dve āp. āp., gaṇhāti pay. dukk., gahite
āp. pācittiyassa. ||84||
santaṃ bhikkhuṃ anāpucchā vikāle gāmaṃ pavisanto dve
āp. āp., paṭhamaṃ pādaṃ parikkhepaṃ atikkāmeti āp. dukka-
ṭassa, dutiyaṃ pādaṃ atikkāmeti āpatti pācittiyassa. ||85||
aṭṭhimayaṃ vā dantamayaṃ vā visāṇamayaṃ vā sūcigha-
raṃ kārāpento dve āp. āp., kārāpeti pay. dukk., kārāpite āp.
pācittiyassa. ||86||
pamāṇātikkantaṃ mañcaṃ vā pīṭhaṃ vā kārāpento dve āp.
āp., kārāpeti pay. dukk., kārāpite āp. pācittiyassa. ||87||
mañcaṃ vā pīṭhaṃ vā tūlonaddhaṃ kārāpento dve āp. āp.,
kārāpeti . . . (see 87). ||88||
pamāṇātikkantaṃ nisīdanaṃ kārāpento dve āp. āp., kārā-
peti . . . ||89||
pamāṇātikkantaṃ kaṇḍupaṭicchādiṃ kārāpento dve āp. āp.,
kārāpeti . . . ||90||
pamāṇātikkantaṃ vassikasāṭikaṃ kārāpento dve āp. āp.,
kārāpeti . . . ||91||
sugatacīvarappamāṇaṃ cīvaraṃ kārāpento kati āpattiyo
āpajjati. sugatacīvarappamāṇaṃ cīvaraṃ kārāpento dve āp. āp.,
kārāpeti pay. dukk., kārāpite āp. pācittiyassa. sugatacīvarappa-
māṇaṃ cīvaraṃ kārāpento imā dve āpattiyo āpajjati. ||92||
rājavaggo navamo. khuddakaṃ niṭṭhitaṃ.
aññātikāya bhikkhuniyā antaragharaṃ paviṭṭhāya hatthato
khādaniyaṃ vā bhojaniyaṃ vā sahatthā paṭiggahetvā bhuñ-
janto kati āpattiyo āpajjati. aññātikāya . . . bhuñjanto dve
āpattiyo āpajjati, bhuñjissāmīti paṭigaṇhāti āp. dukkaṭassa,
ajjhohāre ajjhohāre āp. pāṭidesaniyassa. aññātikāya . . .
bhuñjanto imā dve āpattiyo āpajjati. ||1||
bhikkhuniyā vosāsantiyā na nivāretvā bhuñjanto dve āp.
āp., bhuñjissāmīti . . . (see 1). ||2||
sekhasammatesu kulesu khādaniyaṃ vā bhojaniyaṃ vā
sahatthā paṭiggahetvā bhuñjanto dve āp. āp., bhuñjissā-
mīti . . . ||3||
āraññakesu senāsanesu pubbe appaṭisaṃviditaṃ khādaniyaṃ
vā bhojaniyaṃ vā ajjhārāme sahatthā paṭiggahetvā bhuñjanto
kati āp. āpajjati. āraññakesu . . . bhuñjanto dve āpattiyo


[page 044]
44 PARIVĀRA. [I. 2.
āpajjati, bhuñjissāmīti . . .; āraññakesu . . . bhuñjanto imā
dve āp. āpajjati. ||4||
cattāro pāṭidesaniyā niṭṭhitā.
anādariyaṃ paṭicca purato vā pacchato vā olambento nivā-
sento kati āp. āpajjati. anādariyaṃ . . . nivāsento ekaṃ
āpattiṃ āpajjati dukkaṭaṃ. anādariyam . . . nivāsento
imaṃ ekaṃ āpattiṃ āpajjati. ||1||
anādariyaṃ paṭicca purato vā pacchato vā olambento pāru-
panto ekaṃ āp. āp. dukkaṭaṃ. ||2||
anād. paṭ. kāyaṃ vivaritvā antaraghare gacchanto ( . . . ni-
sīdanto) ekaṃ . . . ||3.4||
anād. paṭ. hatthaṃ vā pādaṃ vā kīḷāpento antaraghare
gacchanto ( . . . nisīdanto) ekaṃ . . . ||5.6||
anād. paṭ. tahaṃ tahaṃ olokento antaraghare gacchanto
( . . . nisīdanto) ekaṃ . . . ||7.8||
anād. paṭ. ukkhittakāya antaraghare gacchanto ( . . . nisī-
danto) ekaṃ . . . ||9.10||
parimaṇḍalavaggo paṭhamo.
anād. paṭ. ujjhaggikāya antaraghare gacchanto ( . . . nisī-
danto) ekam . . . ||11.12||
anād. paṭ. uccāsaddaṃ mahāsaddaṃ karonto antaraghare
gacchanto ( . . . nisīdanto) ekaṃ . . . ||13.14||
anād. paṭ. kāyappacālakaṃ antaraghare gacchanto ( . . . ni-
sīdanto) ekaṃ . . . ||15.16||
anād. paṭ. bāhuppacālakaṃ antaraghare gacchanto ( . . . ni-
sīdanto) ekaṃ . . . ||17.18||
anād. paṭ. sīsappacālakaṃ antaraghare gacchanto ( . . .
nisīdanto) ekaṃ . . . ||19.20||
ujjhaggikavaggo dutiyo.
anād. paṭ. khambhakato antaraghare gacchanto ( . . . nisī-
danto) ekaṃ . . . ||21.22||
anād. paṭ. oguṇṭhito antaraghare gacchanto ( . . . nisī-
danto) ekaṃ . . . ||23.24||
anād. paṭ. ukkuṭikāya antaraghare gacchanto ekaṃ . . . ||25||
anād. paṭ. pallatthikāya antaraghare nisīdanto ekaṃ . . . ||26||
anād. paṭ. asakkaccaṃ piṇḍapātaṃ paṭigaṇhanto ekaṃ
. . . ||27||


[page 045]
I. 2.] MAHĀVIBHAṄGA. 45
anād. paṭ. tahaṃ tahaṃ olokento piṇḍapātaṃ paṭigaṇhanto
ekaṃ . . . ||28||
anād. paṭ. sūpañ ñeva bahuṃ paṭigaṇhanto ekaṃ . . . ||29||
anād. paṭ. thūpikataṃ piṇḍapātaṃ paṭigaṇhanto ekaṃ
. . . ||30||
khambhakatavaggo tatiyo.
anād. paṭ. asakkaccaṃ ( . . . tahaṃ tahaṃ olokento . . .
tahaṃ tahaṃ omasitvā) piṇḍapātaṃ bhuñjanto ekaṃ
. . . ||31-33||
anād. paṭ. sūpañ ñeva bahuṃ bhuñjanto ekaṃ . . . ||34||
anād. paṭ. thūpakato omadditvā piṇḍapātaṃ bhuñjanto
ekaṃ . . . ||35||
anād. paṭ. sūpaṃ vā byañjanaṃ vā odanena paṭicchādento
ekaṃ . . . ||36||
anād. paṭ. sūpaṃ vā odanaṃ vā agilāno attano atthāya
viññāpetvā bhuñjanto ekaṃ . . . ||37||
anād. paṭ. ujjhānasaññī paresaṃ pattaṃ olokento ekaṃ
. . . ||38||
anād. paṭ. mahantaṃ kabaḷaṃ karonto ekaṃ . . . ||39||
anād. paṭ. dīghaṃ ālopaṃ karonto ekaṃ . . . ||40||
piṇḍapātavaggo catuttho.
anād. paṭ. anāhaṭe kabaḷe mukhadvāraṃ vivaranto ekaṃ
. . . ||41||
anād. paṭ. bhuñjamāno sabbaṃ hatthaṃ mukhe pakkhi-
panto ekaṃ . . . ||42||
anād. paṭ. sakabaḷena mukhena byāharanto ekaṃ
. . . ||43||
anād. paṭ. piṇḍukkhepakaṃ bhuñjanto ekaṃ . . . ||44||
anād. paṭ. kabaḷāvacchedakaṃ ( . . . avagaṇḍakārakaṃ
. . . hatthaniddhunakaṃ . . . sitthāvakārakaṃ . . . jivhā-
nicchārakaṃ . . . capucapukārakaṃ) bhuñjanto ekaṃ
. . . ||45-50||
kabaḷavaggo pañcamo.
anād. paṭ. surusurukārakaṃ ( . . . hatthanillehakaṃ . . .
pattanillehakaṃ . . . oṭṭhanillehakaṃ) bhuñjanto ekaṃ
. . . ||51-54||
anād. paṭ. sāmisena hatthena pāniyathālakaṃ paṭigaṇhanto
ekaṃ . . . ||55||


[page 046]
46 PARIVĀRA. [I. 2-4.
anād. paṭ. sasitthakaṃ pattadhovanaṃ antaraghare cha-
ḍḍento ekaṃ . . . ||56||
anād. paṭ. chattapāṇissa ( . . . daṇḍapāṇissa . . . satthapāṇissa
. . . āvudhapāṇissa) dhammaṃ desento ekaṃ . . . ||57-60||
surusuruvaggo chaṭṭho.
anād. paṭ. pādukārūḷhassa ( . . . upāhanārūḷhassa . . .
yānagatassa . . . sayanagatassa . . . pallatthikāya nisinnassa
. . . veṭṭhitasīsassa . . . oguṇṭhitasīsassa . . . chamāya
nisīditvā āsane nisinnassa . . . nīce āsane nisīditvā ucce
āsane nisinnassa . . . ṭhito nisinnassa . . . pacchato
gacchanto purato gacchantassa . . . uppathena gacchanto
pathena gacchantassa) dhammaṃ desento ekaṃ . . . ||61-72||
anād. paṭ. ṭhito uccāraṃ vā passāvaṃ vā karonto ekaṃ
. . . ||73||
anād. paṭ. harite uccāraṃ vā passāvaṃ vā kheḷaṃ vā ka-
ronto ekaṃ . . . ||74||
anād. paṭ. udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā ka-
ronto kati āpattiyo āpajjati. anād. paṭ. udake . . . karonto
ekaṃ āpattiṃ āpajjati dukkaṭaṃ. anād. paṭ. udake . . .
karonto imaṃ ekaṃ āpattiṃ āpajjati. ||75||
pādukavaggo sattamo. sekhiyā niṭṭhitā. katāpattivāraṃ
niṭṭhitaṃ dutiyaṃ. ||2||
methunaṃ dhammaṃ paṭisevantassa āpattiyo catunnaṃ
vipattīnaṃ kati vipattiyo bhajanti. methunaṃ . . . āpattiyo
catunnaṃ vipattīnaṃ dve vipattiyo bhajanti siyā sīlavipattiṃ
siyā ācāravipattiṃ. --la--
anādariyaṃ paṭicca udake uccāraṃ vā passāvaṃ vā kheḷaṃ
vā karontassa āpatti catunnaṃ vipattīnaṃ kati vipattiyo bhaja-
ti. anādariyaṃ . . . karontassa āpatti catunnaṃ vipattīnaṃ
ekaṃ vipattiṃ bhajati ācāravipattiṃ.
vipattivāraṃ niṭṭhitaṃ tatiyaṃ. ||3||
methunaṃ dhammaṃ paṭisevantassa āpattiyo sattannaṃ
āpattikkhandhānaṃ katīhi āpattikkhandehi saṃgahitā. me-
thunaṃ . . . āpattikkhandhānaṃ tīhi āpattikkhandhehi saṃ-
gahitā siyā pārājikāpattikkhandhena siyā thullaccayāpatti-
kkhandhena siyā dukkaṭāpattikkhandhena. --la--


[page 047]
I. 4-8] MAHĀVIBHAṄGA. 47
anādariyaṃ paṭicca udake . . . karontassa āpatti sattannaṃ
āpattikkhandhānaṃ katīhi . . . ekena āpattikkandhena saṃ-
gahitā dukkaṭāpattikkhandhena.
saṃgahitavāraṃ niṭṭhitaṃ catutthaṃ. ||4||
methunaṃ dhammaṃ paṭisevantassa āpattiyo channaṃ
āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi samuṭṭhanti. me-
thunaṃ . . . ekena samuṭṭhānena samuṭṭhanti kāyato ca
cittato ca samuṭṭhanti na vācato. --la--
anādariyaṃ paṭicca udake . . . karontassa āpatti channaṃ
āpattisamuṭṭhānānaṃ katīhi . . . ekena samuṭṭhānena sam-
uṭṭhāti kāyato ca cittato ca samuṭṭhāti na vācato.
samuṭṭhānavāraṃ niṭṭhitaṃ pañcamaṃ. ||5||
methunaṃ dhammaṃ paṭisevantassa āpattiyo catunnaṃ
adhikaraṇānaṃ katamaṃ adhikaraṇaṃ. methunaṃ . . .
adhikaraṇānaṃ āpattādhikaraṇaṃ. --la--.
anādariyaṃ paṭicca udake . . . karontassa āpatti catunnaṃ
adhikaraṇānaṃ katamaṃ adhikaraṇaṃ. anādariyaṃ . . .
adhikaraṇānaṃ āpattādhikaraṇaṃ.
adhikaraṇavāraṃ niṭṭhitaṃ chaṭṭhaṃ. ||6||
methunaṃ dhammaṃ paṭisevantassa āpattiyo sattannaṃ
samathānaṃ katīhi samathehi sammanti. methunaṃ . . .
samathānaṃ tīhi samathehi sammanti siyā sammukhāvina-
yena ca paṭiññātakaraṇena ca siyā sammukhāvinayena ca
tiṇavatthārakena ca. --la--.
anādariyaṃ paṭicca udake . . . karontassa āpatti sattannaṃ
samathānaṃ katīhi . . . samathānaṃ tīhi samathehi sammati
siyā sammukhāvinayena ca paṭiññātakaraṇena ca siyā sammu-
khāvinayena ca tiṇavatthārakena ca.
samathavāraṃ niṭṭhitaṃ sattamaṃ. ||7||
methunaṃ dhammaṃ paṭisevanto kati āpattiyo āpajjati.
methunaṃ dhammaṃ paṭisevanto tisso āpattiyo āpajjati.
akkhayite sarīre methunaṃ dhammaṃ paṭisevati, āpatti
pārājikassa. yebhuyyena khayite sarīre methunaṃ dhammaṃ
paṭisevati, āpatti thullaccayassa. vattakate mukhe acchu-


[page 048]
48 PARIVĀRA. [I. 8-9.
pantaṃ aṅgajātaṃ paveseti, āpatti dukkaṭassa. methunaṃ
dhammaṃ paṭisevanto imā tisso āpattiyo āpajjati. tā āpattiyo
catunnaṃ vipattīnaṃ kati vipattiyo bhajanti, sattannaṃ āpatti-
kkhandhānaṃ katīhi āpattikkhandhehi saṃgahitā, channaṃ
āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi samuṭṭhanti, ca-
tunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ, sattannaṃ
samathānaṃ katīhi samathehi sammanti. tā āpattiyo ca-
tunnaṃ vipattīnaṃ dve vipattiyo bhajanti siyā sīlavipattiṃ
siyā ācāravipattiṃ, sattannaṃ āpattikkhandhānaṃ tīhi āpatti-
kkhandhehi saṃgahitā siyā pārājikāpattikkhandhena siyā
thullaccayāpattikkhandhena siyā dukkaṭāpattikkhandhena,
channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena sam-
uṭṭhanti kāyato ca cittato ca samuṭṭhanti na vācato, catunnaṃ
adhikaraṇānaṃ āpattādhikaraṇaṃ, sattannaṃ samathānaṃ
tīhi samathehi sammanti siyā sammukhāvinayena ca paṭiññā-
takaraṇena ca, siyā sammukhāvinayena ca tiṇavatthārakena
ca. --la--.
anādariyaṃ paṭicca udake . . . karonto kati āpattiyo
āpajjati. anādariyaṃ . . . karonto ekaṃ āpattiṃ āpajjati
dukkaṭaṃ. anādariyaṃ . . . karonto imaṃ ekaṃ āpattiṃ
āpajjati. sā āpatti catunnaṃ vipattīnaṃ kati vipattiyo
bhajati . . . (as above; instead of samuṭṭhanti read sam-
uṭṭhāti) . . . katīhi samathehi sammati. sā āpatti catunnaṃ
vipattīnaṃ ekaṃ vipattiṃ bhajati ācāravipattiṃ, sattannaṃ
āpattikkhandhānaṃ ekena āpattikkhandhena saṃgahitā
dukkaṭāpattikkhandhena, channaṃ . . . (as above) . . . tiṇa-
vatthārakena ca.
samuccayavāraṃ niṭṭhitaṃ aṭṭhamaṃ. ||8||
ime aṭṭha vārā sajjhāyamaggena likhitā. tass'; uddānaṃ:
katthapaññatti, kati ca, vipatti, saṃgahena ca,
samuṭṭhānādhikaraṇā, samathā, samuccayena cā 'ti. |
yan tena bhagavatā jānatā passatā arahatā sammāsam-
buddhena methunaṃ dhammaṃ paṭisevanapaccayā pārājikaṃ
kattha paññattaṃ kaṃ ārabbha kismiṃ vatthusmiṃ --la--
kenābhatan ti. yan tena bhagavatā . . . paṭisevanapaccayā


[page 049]
I. 9.] MAHĀVIBHAṄGA. 49
pārājikaṃ kattha paññattan ti Vesāliyā paññattaṃ . . . (see
chap.1, Pārāj.1.) . . . kāyato ca cittato ca samuṭṭhāti na
vācato --la-- kenābhatan ti paraṃparābhataṃ:
Upāli Dāsako c'; eva Sonako Siggavo tathā
Moggaliputtena pañcamā ete Jambusirivhaye --la--
ete nāgā mahāpaññā vinayaññū maggakovidā
vinayaṃ dīpe pakāsesuṃ piṭakaṃ Tambapaṇṇiyā 'ti. ||1||
yan tena bhagavatā . . . sammāsambuddhena adinnaṃ
ādiyanapaccayā pārājikaṃ kattha paññattan ti Rājagahe
paññattaṃ . . . (see chap.1) . . . ca cittato ca sam-
uṭṭhāti. ||2||
sañcicca manussaviggahaṃ jīvitā voropanapaccayā pārā-
jikaṃ kattha paññattan ti Vesāliyā paññattaṃ . . . ca cittato
ca samuṭṭhāti. ||3||
asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapanapaccayā
pārājikaṃ kattha paññattan ti Vesāliyā paññattaṃ . . . ca
cittato ca samuṭṭhāti. ||4||
yan tena bhagavatā . . . sammāsambuddhena upakka-
mitvā asuciṃ mocanapaccayā saṃghādiseso kattha paññatto
kaṃ ārabbha kismiṃ vatthusmiṃ --la-- kenābhatan ti.
yan tena bhagavatā . . . mocanapaccayā saṃghādiseso
kattha paññatto 'ti Sāvatthiyā paññatto . . . na vācato
--la-- kenābhatan ti paraṃparābhataṃ:
Upāli Dāsako . . . Tambapaṇṇiyā 'ti. ||1||
mātugāmena saddhiṃ kāyasaṃsaggasamāpajjanapaccayā
saṃghādiseso kattha paññatto 'ti Sāvatthiyā paññatto . . .
samuṭṭhāti na vācato. ||2||
mātugāmaṃ duṭṭhullāhi vācāhi obhāsanapaccayā saṃghā-
diseso kattha paññatto 'ti Sāvatthiyā paññatto . . . ca cittato
ca samuṭṭhāti. ||3||
mātugāmassa santike attakāmapāricariyāya vaṇṇaṃ bhā-
sanapaccayā saṃghādiseso kattha paññatto 'ti Sāvatthiyā
paññatto . . . ||4||
sañcarittaṃ samāpajjanapaccayā saṃghādiseso kattha pañ-
ñatto 'ti Sāvatthiyā paññatto . . . ca cittato ca samuṭṭhāti. ||5||
saññācikāya kuṭiṃ kārāpanapaccayā saṃghādiseso kattha


[page 050]
50 PARIVĀRA. [I. 9-10.
paññatto 'ti Āḷaviyā paññatto . . . chahi samuṭṭhānehi sam-
uṭṭhāti. ||6||
mahallakaṃ vihāraṃ kārāpanapaccayā saṃghādiseso kattha
paññatto 'ti Kosambiyā paññatto . . . chahi samuṭṭhānehi
samuṭṭhāti. ||7||
bhikkhuṃ amūlakena pārājikena dhammena anuddhaṃsa-
napaccayā saṃghādiseso kattha paññatto 'ti Rājagahe pañ-
ñatto 'ti . . . tīhi samuṭṭhānehi samuṭṭhāti. ||8||
bhikkhuṃ aññabhāgiyassa adhikaraṇassa kiñcidesaṃ lesa-
mattaṃ upādāya pārājikena dhammena anuddhaṃsanapaccayā
saṃghādiseso kattha paññatto 'ti Rājagahe paññatto . . .
tīhi samuṭṭhānehi samuṭṭhāti. ||9||
saṃghabhedakassa bhikkhuno yāvatatiyaṃ samanubhā-
sanāya na ppaṭinissajjanapaccayā saṃghādiseso kattha
paññatto 'ti Rājagahe paññatto . . . ca cittato ca sam-
uṭṭhāti. ||10||
bhedakānuvattakānaṃ bhikkhūnaṃ yāvatatiyaṃ samanu-
bhāsanāya na ppaṭinissajjanapaccayā saṃghādiseso kattha
paññatto 'ti Rājagahe paññatto . . . ca cittato ca sam-
uṭṭhāti. ||11||
dubbacassa bhikkhuno yāvatatiyaṃ samanubhāsanāya na
ppaṭinissajjanapaccayā saṃghādiseso kattha paññatto 'ti
Kosambiyā paññatto . . . ca cittato ca samuṭṭhāti. ||12||
kuladūsakassa bhikkhuno yāvatatiyaṃ samanubhāsanāya
na ppaṭinissajjanapaccayā saṃghādiseso kattha paññatto 'ti
Sāvatthiyā paññatto . . . ca cittato ca samuṭṭhāti. ||13||
--la--.
anādariyaṃ paṭicca udake uccāraṃ vā passāvaṃ vā kheḷaṃ
vā karaṇapaccayā dukkaṭaṃ kattha paññattan ti Sāvatthiyā
paññattaṃ. kaṃ ārabbhā 'ti chabbaggiye bhikkhū ārabbha.
kismiṃ vatthusmin ti chabbaggiyā bhikkhū udake uccāram
pi passāvam pi kheḷam pi akaṃsu tasmiṃ vatthusmiṃ. ekā
paññatti ekā anupaññatti. channaṃ āpattisamuṭṭhānānaṃ
ekena samuṭṭhānena samuṭṭhāti kāyato ca cittato ca sam-
uṭṭhāti na vācato. ||75||
katthapaññattivāraṃ niṭṭhitaṃ. ||9||
methunaṃ dhammaṃ paṭisevanapaccayā kati āpattiyo


[page 051]
I. 10.] MAHĀVIBHAṄGA. 51
āpajjati. methunaṃ dhammaṃ paṭisevanapaccayā catasso
āpattiyo āpajjati. akkhayite . . . (see chap.2, Pārāj.1)
. . . āpatti dukkaṭassa; jatumaṭṭhake pācittiyaṃ. methu-
naṃ dhammaṃ paṭisevanapaccayā imā catasso āpattiyo
āpajjati. ||1||
adinnaṃ ādiyanapaccayā . . . tisso āpattiyo āpajjati . . .
(see chap.2, Pārāj.2) . . . dukkaṭassa. adinnaṃ ādiyana-
paccayā imā tisso āpattiyo āpajjati. ||2||
sañcicca manussaviggahaṃ jīvitā voropanapaccayā . . .
tisso āpattiyo āpajjati . . . pārājikassa. sañcicca man. j.
voropanapaccayā imā tisso āpattiyo āpajjati. ||3||
asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapanapaccayā
. . . tisso āpattiyo āpajjati . . . dukkaṭassa. asantaṃ . . .
ullapanapaccayā imā tisso āpattiyo āpajjati. ||4||
upakkamitvā asuciṃ mocanapaccayā . . . tisso āpattiyo
āpajjati . . . ||1||
kāyasaṃsaggaṃ samāpajjanapaccayā . . . pañca āpattiyo
āpajjati. avassutā bhikkhunī avassutassa purisapuggalassa
adhakkhakaṃ ubbhajānumaṇḍalaṃ gahaṇaṃ sādiyati, āpatti
pārājikassa. bhikkhu kāyena kāyaṃ āmasati, āpatti saṃghā-
disesassa. kāyena kāyapaṭibaddhaṃ āmasati, āpatti thulla-
ccayassa. kāyapaṭibaddhena kāyapaṭibaddhaṃ āmasati,
āpatti dukkaṭassa. aṅgulipatodake pācittiyaṃ. kāyasaṃ-
saggaṃ samāpajjanapaccayā imā pañca āpattiyo āpajjati. ||2||
mātugāmaṃ duṭṭhullāhi vācāhi obhāsanapaccayā tisso
āpattiyo āpajjati . . . (see chap.2). ||3||
attakāmapāricariyāya vaṇṇaṃ bhāsanapaccayā tisso āpatti-
yo āpajjati . . .
sañcarittaṃ samāpajjanapaccayā tisso āpattiyo āpajjati
. . . (etc., see chap.2. Instead of kārāpento, anuddhaṃsento,
paṭinissajjanto read kārāpanapaccayā, anuddhaṃsanapaccayā,
paṭinissajjanapaccayā). ||4-12||
kuladūsako bhikkhu yāvatatiyaṃ samanubhāsanāya na
paṭinissajjanapaccayā tisso āpattiyo āpajjati, ñattiyā dukka-
ṭaṃ, dvīhi kammavācāhi thullaccayā, kammavācāpariyosāne
āpatti saṃghādisesassa. ||13||--la--
anādariyaṃ paṭicca udake uccāraṃ vā passāvaṃ vā kheḷaṃ


[page 052]
52 PARIVĀRA. [I. 10-16.
vā karaṇapaccayā kati āpattiyo āpajjati. anādariyaṃ . . .
karaṇapaccayā ekaṃ āpattiṃ āpajjati dukkaṭaṃ. anādari-
yaṃ . . . karaṇapaccayā imaṃ ekaṃ āpattiṃ āpajjati. ||75||
katāpattivāraṃ niṭṭhitaṃ dutiyaṃ. ||10||
methunaṃ dhammaṃ paṭisevanapaccayā āpattiyo catunnaṃ
vipattīnaṃ kati vipattiyo bhajanti. methunaṃ . . . vi-
pattīnaṃ dve vipattiyo bhajanti siyā sīlavipattiṃ siyā ācāra-
vipattiṃ. --la--
anādariyaṃ paṭicca udake . . . karaṇapaccayā āpatti
catunnaṃ vipattīnaṃ kati vipattiyo bhajati. anādariyaṃ
. . . vipattīnaṃ ekaṃ vipattiṃ bhajati ācāravipattiṃ.
vipattivāraṃ niṭṭhitaṃ tatiyaṃ. ||11||
methunaṃ dhammaṃ paṭisevanapaccayā āpattiyo sattan-
naṃ āpattikkhandhānaṃ katīhi āpattikkhandhehi saṃgahitā.
methunaṃ . . . āpattikkhandhānaṃ catūhi āpattikkhandhehi
saṃgahitā siyā pārājikāpattikkhandhena siyā thullaccayā-
pattikkhandhena siyā pācittiyāpattikkhandhena siyā dukka-
ṭāpattikkhandhena. --la--.
anādariyaṃ paṭicca udake . . . karaṇapaccayā āpatti . . .
(see chap.4) . . . dukkaṭāpattikkhandhena.
saṃgahitavāraṃ niṭṭhitaṃ catutthaṃ. ||12||
methunaṃ dhammaṃ paṭisevanapaccayā āpattiyo channaṃ
āpattisamuṭṭhānānaṃ . . . (see chap.5; instead of karontassa
read karaṇapaccayā).
samuṭṭhānavāraṃ niṭṭhitaṃ pañcamaṃ. ||13||
methunaṃ dhammaṃ paṭisevanapaccayā āpattiyo catunnaṃ
adhikaraṇānaṃ . . . (see chap.6).
adhikaraṇavāraṃ niṭṭhitaṃ chaṭṭhaṃ. ||14||
methunaṃ dhammaṃ paṭisevanapaccayā āpattiyo sattannaṃ
samathānaṃ . . . (see chap.7).
samathavāraṃ niṭṭhitaṃ sattamaṃ. ||15||
methunaṃ dhammaṃ paṭisevanapaccayā kati āpattiyo
āpajjati. methunaṃ dhammaṃ paṭisevanapaccayā catasso


[page 053]
I. 16.] MAHĀVIBHAṄGA. 53
āpattiyo āpajjati; akkhayite . . . (see chap. 10) . . .
pācittiyaṃ. methunaṃ dhammaṃ paṭisevanapaccayā imā
catasso āpattiyo āpajjati. tā āpattiyo catunnaṃ . . . (see
chap.8) . . . katīhi samathehi sammanti. tā āpattiyo
catunnaṃ vipattīnaṃ dve vipattiyo bhajanti siyā sīlavipattiṃ
siyā ācāravipattiṃ, sattannaṃ āpattikkhandhānaṃ catūhi
āpattikkhandhehi saṃgahitā siyā pārājikāpattikkhandhena
siyā thullaccayāpattikkhandhena siyā pācittiyāpattikkhan-
dhena siyā dukkaṭāpattikkhandhena, channaṃ āpattisamuṭṭhā-
nānaṃ . . . (chap.8, down to the end of that chapter.
Instead of karonto read karaṇapaccayā.) . . . tiṇavatthā-
rakena cā 'ti. ||16||
samuccayavāraṃ niṭṭhitaṃ aṭṭhamaṃ. aṭṭha paccayavārā
niṭṭhitā.
Mahāvibhaṅge mahābhede soḷasa mahāvārā niṭṭhitā.


[page 054]
54
Ī.
Yan tena bhagavatā jānatā passatā arahatā sammā-
sambuddhena bhikkhunīnaṃ pañcamaṃ pārājikaṃ kattha
paññattaṃ . . . (see I.1, Pārājika1. Instead of pañcannaṃ
pātimokkhuddesānaṃ read catunnaṃ pātimokkhuddesānaṃ)
. . . kati atthavase paṭicca bhagavatā bhikkhunīnaṃ pañca-
maṃ pārājikaṃ paññattaṃ, kā sikkhanti, kā sikkhitasikkhā,
kattha ṭhitaṃ, kā dhārenti, kassa vacanaṃ, kenābhatan ti.
yan tena bhagavatā . . . bhikkhunīnaṃ pañcamaṃ pārā-
jikaṃ kattha paññattan ti Sāvatthiyā paññattaṃ. kaṃ
ārabbhā 'ti Sundarīnandaṃ bhikkhuniṃ ārabbha. kismiṃ
vatthusmin ti Sundarīnandā bhikkhunī avassutā avassutassa
purisapuggalassa kāyasaṃsaggaṃ sādiyi, tasmiṃ vatthusmiṃ.
atthi tattha paññatti anupaññatti anuppannapaññattīti ekā
paññatti, anupaññatti anuppannapaññatti tasmiṃ n'; atthi.
sabbatthapaññatti padesapaññattīti sabbatthapaññatti. sādhā-
raṇapaññatti asādhāraṇapaññattīti asādhāraṇapaññatti. eka-
topaññatti ubhatopaññattīti ekatopaññatti. catunnaṃ pāti-
mokkhuddesānaṃ . . . (see I.1) . . . kati atthavase paṭicca
bhagavatā bhikkhunīnaṃ pañcamaṃ pārājikaṃ paññattan ti
dasa atthavase paṭicca bhagavatā bhikkhunīnaṃ pañcamaṃ
pārājikaṃ paññattaṃ saṃghasuṭṭhutāya . . . (see I.1.
Instead of puggalānaṃ and bhikkhūnaṃ read bhikkhu-
nīnaṃ.) . . . vinayānuggahāya. kā sikkhantīti sekhā ca
puthujjanakalyāṇikā ca sikkhanti. kā sikkhitasikkhā 'ti
arahantā sikkhitasikkhā. kattha ṭhitan ti sikkhākāmāsu
ṭhitaṃ. kā dhārentīti yāsaṃ vattati tā dhārenti. kassa
vacanan ti bhagavato vacanaṃ arahato sammāsambuddhassa.
kenābhatan ti paraṃparābhataṃ:
Upāli Dāsako c'; eva . . .


[page 055]
Ī. 1.] BHIKKHUNĪVIBHAṄGA. 55
vinayaṃ dīpe pakāsesuṃ piṭakaṃ Tambapaṇṇiyā 'ti. ||1||
yan tena bhagavatā . . . bhikkhunīnaṃ chaṭṭhaṃ pārā-
jikaṃ kattha paññattan ti Sāvatthiyā paññattaṃ. kaṃ
ārabbhā 'ti Thullanandaṃ bhikkhuniṃ ārabbha. kismiṃ
vatthusmin ti Thullanandā bhikkhunī jānaṃ pārājikaṃ
dhammaṃ ajjhāpannaṃ bhikkhuniṃ n'; ev'; attanā paṭicodesi
na gaṇassa ārocesi, tasmiṃ vatthusmiṃ. ekā paññatti.
channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena sam-
uṭṭhāti kāyato ca vācato ca cittato ca samuṭṭhāti. ||2||
bhikkhunīnaṃ sattamaṃ pārājikaṃ kattha paññattan ti
Sāvatthiyā paññattaṃ . . . Thullanandaṃ bhikkhuniṃ
ārabbha . . . Thullanandā bhikkhunī samaggena saṃghena
ukkhittaṃ Ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ anuvatti
. . . ekā paññatti . . . ekena samuṭṭhānena samuṭṭhāti
dhuranikkhepe. ||3||
bhikkhunīnaṃ aṭṭhamaṃ pārājikaṃ . . . Sāvatthiyā
paññattaṃ . . . chabbaggiyā bhikkhuniyo ārabbha . . .
chabbaggiyā bhikkhuniyo aṭṭhamaṃ vatthuṃ paripūresuṃ
. . . ekā paññatti . . . ekena samuṭṭhānena samuṭṭhāti
dhuranikkhepe. ||4||
aṭṭha pārājikā niṭṭhitā. tass'; uddānaṃ:
methun'; -ādinnādānañ ca, manussaviggah,'; uttari
kāyasaṃsaggaṃ, chādeti, ukkhittā, aṭṭhavatthukā
paññāpesi mahāvīro chejjavatthu asaṃsayā 'ti.
yan tena bhagavatā . . . ussayavādikāya bhikkhuniyā
aṭṭaṃ karontiyā saṃghādiseso kattha paññatto kaṃ ārabbha
kismiṃ vatthusmin ti --la-- kenābhatan ti.
yan tena bhagavatā . . . ussayavādikāya bhikkhuniyā
aṭṭaṃ karontiyā saṃghādiseso kattha paññatto 'ti Sāvatthiyā
paññatto. kaṃ ārabbhā 'ti Thullanandaṃ bhikkhuniṃ
ārabbha. kismiṃ vatthusmin ti Thullanandā bhikkhunī
ussayavādikā vihari tasmiṃ vatthusmiṃ. atthi tattha . . .
(see Ī.1, Pārāj.1. Instead of dutiyena uddesena, pārājikā-
pattikkhandho read tatiyena uddesena, saṃghādisesāpatti-
kkhandho.) . . . samuṭṭhātīti dvīhi samuṭṭhānehi samuṭṭhāti,
siyā kāyato ca vācato ca samuṭṭhāti na cittato, siyā kāyato ca


[page 056]
56 PARIVĀRA. [Ī. 1.
vācato ca cittato ca samuṭṭhāti --pa-- kenābhatan ti
paraṃparābhataṃ:
Upāli Dāsako c'; eva . . .
vinayaṃ dīpe pakāsesuṃ piṭakaṃ Tambapaṇṇiyā 'ti. ||1||
coriṃ vuṭṭhāpentiyā saṃghādiseso . . . Sāvatthiyā pañ-
ñatto . . . Thullanandaṃ bhikkhuniṃ ārabbha . . . Thulla-
nandā bhikkhunī coriṃ vuṭṭhāpesi . . . ekā paññatti . . .
dvīhi samuṭṭhānehi samuṭṭhāti, siyā vācato ca cittato ca
samuṭṭhāti na kāyato, siyā kāyato ca vācato ca cittato ca
samuṭṭhāti. ||2||
ekāya gāmantaraṃ gacchantiyā saṃghādiseso . . . Sā-
vatthiyā paññatto . . . aññataraṃ bhikkhuniṃ ārabbha . . .
aññatarā bhikkhunī ekā gāmantaraṃ gacchi . . . ekā pañ-
ñatti tisso anupaññattiyo . . . ekena s. s. paṭhamapārājike. ||3||
samaggena saṃghena ukkhittaṃ bhikkhuniṃ dhammena
vinayena satthu sāsanena anapaloketvā kārakasaṃghaṃ anañ-
ñāya gaṇassa chandaṃ osārentiyā saṃghādiseso . . . Sāvatthi-
yā paññatto . . . Thullanandaṃ bhikkhuniṃ ārabbha . . .
Thullanandā bhikkhunī samaggena saṃghena ukkhittaṃ
bhikkhuniṃ dhammena vinayena satthu sāsanena anapalo-
ketvā kārakasaṃghaṃ anaññāya gaṇassa chandaṃ osāresi
. . . ekā paññatti . . . ekena s. s. dhuranikkhepe. ||4||
avassutāya bhikkhuniyā avassutassa purisapuggalassa
hatthato khādaniyaṃ vā bhojaniyaṃ vā sahatthā paṭigga-
hetvā bhuñjantiyā saṃghādiseso . . . Sāvatthiyā paññatto
. . . Sundarīnandaṃ bhikkhuniṃ ārabbha . . . Sundarī-
nandā bhikkhunī avassutā avassutassa purisapuggalassa
hatthato āmisaṃ paṭiggahesi . . . ekā paññatti . . . ekena
s. s. paṭhamapārājike. ||5||
kin te ayye eso purisapuggalo karissati avassuto vā ana-
vassuto vā yato tvaṃ anavassutā, iṅgh'; ayye yan te eso
purisapuggalo deti khādaniyaṃ vā bhojaniyaṃ vā taṃ tvaṃ
sahatthā paṭiggahetvā khāda vā bhuñja vā 'ti uyyojentiyā
saṃghādiseso . . . Sāvatthiyā paññatto . . . aññataraṃ
bhikkhuniṃ ārabbha . . . aññatarā bhikkhunī kin te ayye
. . . bhuñja vā 'ti uyyojesi . . . ekā paññatti . . . tīhi
samuṭṭhānehi samuṭṭhāti. ||6||
kupitāya bhikkhuniyā yāvatatiyaṃ samanubhāsanāya na


[page 057]
Ī.1] BHIKKHUNĪVIBHAṄGA. 57
paṭinissajjantiyā saṃghādiseso . . . Sāvatthiyā paññatto
Caṇḍakāliṃ bhikkhuniṃ ārabbha . . . Caṇḍakālī bhikkhunī
kupitā anattamanā evaṃ avaca: buddhaṃ paccācikkhāmi
dhammaṃ paccācikkhāmi saṃghaṃ paccācikkhāmi sikkhaṃ
paccācikkhāmīti . . . ekā paññatti . . . ekena samuṭṭhānena
samuṭṭhāti dhuranikkhepe. ||7||
kismiñcid eva adhikaraṇe paccākatāya bhikkhuniyā yāva-
tatiyaṃ samanubhāsanāya na paṭinissajjantiyā saṃghādiseso
. . . Sāvatthiyā paññatto . . . Caṇḍakāliṃ bhikkhuniṃ ārabbha
. . . Caṇḍakālī bhikkhunī kismiñcid eva adhikaraṇe paccā-
katā kupitā anattamanā evaṃ avaca: chandagāminiyo ca
bhikkhuniyo dosagāminiyo ca bhikkhuniyo mohagāminiyo ca
bhikkhuniyo bhayagāminiyo ca bhikkhuniyo 'ti . . . ekā
paññatti . . . ekena s. s. dhuranikkhepe. ||8||
saṃsaṭṭhānaṃ bhikkhunīnaṃ yāvatatiyaṃ samanubhāsa-
nāya na paṭinissajjantīnaṃ saṃghādiseso . . . Sāvatthiyā
paññatto . . . sambahulā bhikkhuniyo ārabbha . . . samba-
hulā bhikkhuniyo saṃsaṭṭhā vihariṃsu . . . ekā paññatti
. . . ekena s. s. dhuranikkhepe. ||9||
saṃsaṭṭhā 'va ayye tumhe viharatha mā tumhe nānā
viharitthā 'ti uyyojentiyā yāvatatiyaṃ samanubhāsanāya na
paṭinissajjantiyā saṃghādiseso . . . Sāvatthiyā paññatto
. . . Thullanandaṃ bhikkhuniṃ ārabbha . . . Thullanandā
bhikkhunī saṃsaṭṭhā 'va ayye . . . 'ti uyyojesi . . . ekā
paññatti . . . ekena s. s. dhuranikkhepe. ||10||
dasa saṃghādisesā niṭṭhitā. tass'; uddānaṃ:
ussaya-corī, gāmantaṃ, ukkhittaṃ, khādanena ca,
kin te, kupitā, kismiñci, saṃsaṭṭh', aññāya te dasā 'ti. |
yan tena bhagavatā . . . pattasannicayaṃ karontiyā
nissaggiyaṃ pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . .
chabbaggiyā bhikkhuniyo ārabbha . . . chabbaggiyā bhi-
kkhuniyo pattasannicayaṃ akaṃsu . . . ekā paññatti . . .
dvīhi s. s. kaṭhinake. ||1||
akālacīvaraṃ kālacīvaran ti adhiṭṭhahitvā bhājāpentiyā
nissaggiyaṃ pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . .
Thullanandaṃ bhikkhuniṃ ārabbha . . . Thullanandā bhi-


[page 058]
58 PARIVĀRA. [Ī. 1.
kkhunī akālacīvaraṃ kālacīvaran ti adhiṭṭhahitvā bhājāpesi
. . . ekā paññatti . . . tīhi samuṭṭhānehi samuṭṭhāti. ||2||
bhikkhuniyā saddhiṃ cīvaraṃ parivattetvā acchindantiyā
nissaggiyaṃ pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . .
Thullanandaṃ bhikkhuniṃ ārabbha . . . Thullanandā bhi-
kkhunī bhikkhuniyā saddhiṃ cīvaraṃ parivattetvā acchindi
. . . ekā paññatti . . . tīhi samuṭṭhānehi samuṭṭhāti. ||3||
aññaṃ viññāpetvā aññaṃ viññāpentiyā nissaggiyaṃ pācitti-
yaṃ . . . Sāvatthiyā paññattaṃ . . . Thullanandaṃ bhi-
kkhuniṃ ārabbha . . . Thullanandā bhikkhunī aññaṃ
viññāpetvā aññaṃ viññāpesi . . . ekā paññatti . . . chahi
samuṭṭhānehi samuṭṭhāti. ||4||
aññaṃ cetāpetvā aññaṃ cetāpentiyā . . . (see 4. Instead
of viññ- read cet-.) ||5||
aññadatthikena parikkhārena aññuddisikena saṃghikena
aññaṃ cetāpentiyā nissaggiyaṃ pācittiyaṃ . . . Sāvatthiyā
paññattaṃ . . . sambahulā bhikkhuniyo ārabbha . . .
sambahulā bhikkhuniyo aññadatthikena . . . aññaṃ cetā-
pesuṃ . . . ekā paññatti . . . chahi samuṭṭhānehi sam-
uṭṭhāti. ||6||
aññadatthikena parikkhārena aññuddisikena saṃghikena
saññācikena aññaṃ cetāpentiyā . . . ||7||
aññadatthikena parikkhārena aññuddisikena mahājanikena
aññaṃ cetāpentiyā . . . ||8||
aññadatthikena parikkhārena anuddisikena mahājanikena
saññācikena aññaṃ cetāpentiyā . . . ||9||
aññadatthikena parikkhārena aññuddisikena puggalikena
saññācikena aññaṃ cetāpentiyā nissaggiyaṃ pācittiyaṃ . . .
Sāvatthiyā paññattaṃ . . . Thullanandaṃ bhikkhuniṃ
ārabbha . . . Thullanandā bhikkhunī aññadatthikena . . .
aññaṃ cetāpesi . . . ekā paññatti . . . chahi samuṭṭhā-
nehi samuṭṭhāti. ||10||
atirekacatukkaṃsaparamaṃ garupāpuraṇaṃ cetāpentiyā
nissaggiyaṃ pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . .
Thullanandaṃ bhikkhuniṃ ārabbha . . . Thullanandā bhi-
kkhunī rājānaṃ kambalaṃ viññāpesi . . . ekā paññatti
. . . chahi samuṭṭhānehi samuṭṭhāti. ||11||
atirekāḍḍhateyyakaṃsaparamaṃ lahupāpuraṇaṃ cetā-


[page 059]
Ī. 1.] BHIKKHUNĪVIBHAṄGA. 59
pentiyā nissaggiyaṃ pācittiyaṃ . . . Sāvatthiyā paññattaṃ
. . . Thullanandaṃ bhikkhuniṃ ārabbha . . . Thullanandā
bhikkhunī rājānaṃ khomaṃ viññāpesi . . . ekā paññatti
. . . chahi samuṭṭhānehi samuṭṭhāti. ||12||
dvādasa nissaggiyā pācittiyā niṭṭhitā. tass'; uddānaṃ:
pattaṃ, akālakālañ ca, parivatte ca, viññāpe,
cetāpetvā, aññadatthi saṃghikañ ca, mahājani,
saññācikā, puggalikā, catukkaṃs', aḍḍhateyyakā 'ti.
yan tena bhagavatā . . . lasuṇaṃ khādantiyā pācittiyaṃ
. . . Sāvatthiyā paññattaṃ . . . Thullanandaṃ bhikkhuniṃ
ārabbha . . . Thullanandā bhikkhunī na mattaṃ jānitvā
lasuṇaṃ harāpesi . . . ekā paññatti . . . dvīhi s. s. eḷaka-
lomake. ||1||
sambādhe lomaṃ saṃharāpentiyā pācittiyaṃ . . . Sā-
vatthiyā paññattaṃ . . . chabbaggiyā bhikkhuniyo ārabbha
. . . chabbaggiyā bhikkhuniyo sambādhe lomaṃ saṃharā-
pesuṃ . . . ekā paññatti . . . catūhi samuṭṭhānehi sam-
uṭṭhāti. ||2||
talaghātake pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . .
dve bhikkhuniyo ārabbha . . . dve bhikkhuniyo talaghā-
takaṃ akaṃsu . . . ekā paññatti . . . ekena s. s. paṭhama-
pārājike. ||3||
jatumaṭṭhake pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . .
aññataraṃ bhikkhuniṃ ārabbha . . . aññatarā bhikkhunī
jatumaṭṭhakaṃ ādiyi . . . ekā paññatti . . . ekena s. s.
paṭhamapārājike. ||4||
atirekadvaṅgulapabbaparamaṃ udakasuddhikaṃ ādiyantiyā
pācittiyaṃ . . . Sakkesu paññattaṃ . . . aññataraṃ bhi-
kkhuniṃ ārabbha . . . aññatarā bhikkhunī atigambhīraṃ
udakasuddhikaṃ ādiyi . . . ekā paññatti . . . ekena s. s.
paṭhamapārājike. ||5||
bhikkhussa bhuñjantassa pāniyena vā vidhūpanena vā
upatiṭṭhantiyā pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . .
aññataraṃ bhikkhuniṃ ārabbha . . . aññatarā bhikkhunī
bhikkhussa bhuñjantassa pāniyena ca vidhūpanena ca upa-
tiṭṭhi . . . ekā paññatti . . . dvīhi s. s. eḷakalomake. ||6||


[page 060]
60 PARIVĀRA. [Ī. 1.
āmakadhaññaṃ viññāpetvā bhuñjantiyā pācittiyaṃ . . .
Sāvatthiyā paññattaṃ . . . sambahulā bhikkhuniyo ārabbha
. . . sambahulā bhikkhuniyo āmakadhaññaṃ viññāpetvā
bhuñjiṃsu . . . ekā paññatti . . . catūhi samuṭṭhānehi
samuṭṭhāti. ||7||
uccāraṃ vā passāvaṃ vā saṃkāraṃ vā vighāsaṃ vā tiro-
kuḍḍe chaḍḍentiyā pācittiyaṃ . . . Sāvatthiyā paññattaṃ
. . . aññataraṃ bhikkhuniṃ ārabbha . . . aññatarā bhi-
kkhunī uccāram pi passāvam pi saṃkāram pi vighāsam pi
tirokuḍḍe chaḍḍesi . . . ekā paññatti . . . chahi samuṭṭhā-
nehi samuṭṭhāti. ||8||
uccāraṃ vā passāvaṃ vā saṃkāraṃ vā vighāsaṃ vā harite
chaḍḍentiyā pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . .
sambahulā bhikkhuniyo ārabbha . . . sambahulā bhikkhu-
niyo uccāram pi . . . vighāsam pi harite chaḍḍesuṃ . . .
ekā paññatti . . . chahi samuṭṭhānehi samuṭṭhāti. ||9||
naccaṃ vā gītaṃ vā vāditaṃ vā dassanāya gacchantiyā
pācittiyaṃ . . . Rājagahe paññattaṃ . . . chabbaggiyā bhi-
kkhuniyo ārabbha . . . chabbaggiyā bhikkhuniyo naccam
pi gītam pi vāditam pi dassanāya agamaṃsu . . . ekā
paññatti . . . dvīhi s. s. eḷakalomake. ||10||
lasuṇavaggo paṭhamo.
rattandhakāre appadīpe purisena saddhiṃ eken'; ekāya
santiṭṭhantiyā pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . .
aññataraṃ bhikkhuniṃ ārabbha . . . aññatarā bhikkhunī
rattandhakāre appadīpe purisena saddhiṃ eken'; ekā santiṭṭhi
. . . ekā paññatti . . . dvīhi s. s. theyyasatthake. ||11||
paṭicchanne okāse purisena saddhiṃ . . . (see 11. Instead
of rattandhakāre appadīpe read paṭicchanne okāse.) ||12||
ajjhokāse purisena saddhiṃ . . . ||13||
rathiyā vā byūhe vā siṅghāṭake vā purisena saddhiṃ eken'
ekāya santiṭṭhantiyā pācittiyaṃ . . . Sāvatthiyā paññattaṃ
. . . Thullanandaṃ bhikkhuniṃ ārabbha . . . Thullanandā bhi-
kkhunī rathiyāpi byūhe pi siṅghāṭake pi purisena saddhiṃ
eken'; ekā santiṭṭhi . . . ekā paññatti . . . dvīhi s. s. theyya-
satthake. ||14||
purebhattaṃ kulāni upasaṃkamitvā āsane nisīditvā sāmike
anāpucchā pakkamantiyā pācittiyaṃ . . . Sāvatthiyā pañ-


[page 061]
Ī. 1.] BHIKKHUNĪVIBHAṄGA. 61
ñattaṃ . . . aññataraṃ bhikkhuniṃ ārabbha . . . aññatarā
bhikkhunī purebhattaṃ . . . anāpucchā pakkāmi . . . ekā
paññatti . . . dvīhi s. s. kaṭhinake. ||15||
pacchābhattaṃ kulāni upasaṃkamitvā sāmike anāpucchā
āsane abhinisīdantiyā pācittiyaṃ . . . Sāvatthiyā paññattaṃ
. . . Thullanandaṃ bhikkhuniṃ ārabbha . . . Thullanandā
bhikkhunī pacchābhattaṃ . . . abhinisīdi . . . ekā paññatti
. . . dvīhi s. s. kaṭhinake. ||16||
vikāle kulāni upasaṃkamitvā sāmike anāpucchā seyyaṃ
santharitvā vā santharāpetvā vā abhinisīdantiyā pācittiyaṃ
. . . Sāvatthiyā paññattaṃ . . . sambahulā bhikkhuniyo
ārabbha . . . sambahulā bhikkhuniyo vikāle kulāni upasaṃ-
kamitvā sāmike anāpucchā seyyaṃ santharitvā abhinisīdiṃsu
. . . ekā paññatti . . . dvīhi s. s. kaṭhinake. ||17||
duggahitena dūpadhāritena paraṃ ujjhāpentiyā pācittiyaṃ
. . . Sāvatthiyā paññattaṃ . . . aññataraṃ bhikkhuniṃ
ārabbha . . . aññatarā bhikkhunī duggahitena dūpadhāri-
tena paraṃ ujjhāpesi . . . ekā paññatti . . . tīhi samuṭṭhā-
nehi samuṭṭhāti. ||18||
attānaṃ vā paraṃ vā nirayena vā brahmacariyena vā
abhisapantiyā pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . .
Caṇḍakāliṃ bhikkhuniṃ ārabbha . . . Caṇḍakālī bhikkhunī
attānam pi param pi nirayena pi brahmacariyena pi abhisapi
. . . ekā paññatti . . . tīhi samuṭṭhānehi samuṭṭhāti. ||19||
attānaṃ vadhitvā vadhitvā rodantiyā pācittiyaṃ . . .
Sāvatthiyā paññattaṃ . . . Caṇḍakāliṃ bhikkhuniṃ ārabbha
. . . Caṇḍakālī bhikkhunī attānaṃ vadhitvā vadhitvā
rodi . . . ekā paññatti . . . ekena s. s. dhuranikkhepe. ||20||
rattandhakāravaggo dutiyo.
naggā nhāyantiyā pācittiyaṃ . . . Sāvatthiyā paññattaṃ
. . . sambahulā bhikkhuniyo ārabbha . . . sambahulā bhi-
kkhuniyo naggā nhāyiṃsu . . . ekā paññatti . . . dvīhi
s. s. eḷakalomake. ||21||
pamāṇātikkantaṃ udakasāṭikaṃ kārāpentiyā pācittiyaṃ
. . . Sāvatthiyā paññattaṃ . . . chabbaggiyā bhikkhuniyo
ārabbha . . . chabbaggiyā bhikkhuniyo appamāṇikāyo uda-
kasāṭikāyo dhāresuṃ . . . ekā paññatti . . . chahi sam-
uṭṭhānehi samuṭṭhāti. ||22||


[page 062]
62 PARIVĀRA. [Ī. 1.
bhikkhuniyā cīvaraṃ visibbetvā vā visibbāpetvā vā n'; eva
sibbentiyā na sibbāpanāya ussukkaṃ karontiyā pācittiyaṃ
. . . Sāvatthiyā paññattaṃ . . . Thullanandaṃ bhikkhuniṃ
ārabbha . . . Thullanandā bhikkhunī bhikkhuniyā . . .
n'; eva sibbesi na sibbāpanāya ussukkaṃ akāsi . . . ekā
paññatti . . . ekena s. s. dhuranikkhepe. ||23||
pañcāhikaṃ saṃghāṭicāraṃ atikkāmentiyā pācittiyaṃ . . .
Sāvatthiyā paññattaṃ . . . sambahulā bhikkhuniyo ārabbha
. . . sambahulā bhikkhuniyo bhikkhunīnaṃ hatthe cīvaraṃ
nikkhipitvā santaruttarena janapadacārikaṃ pakkamiṃsu . . .
ekā paññatti . . . dvīhi s. s. kaṭhinake. ||24||
cīvarasaṃkamanīyaṃ dhārentiyā pācittiyaṃ . . . Sāvatthi-
yā paññattaṃ . . . aññataraṃ bhikkhuniṃ ārabbha . . .
aññatarā bhikkhunī aññatarāya bhikkhuniyā cīvaraṃ anā-
pucchā pārupi . . . ekā paññatti . . . dvīhi s. s. kaṭhi-
nake. ||25||
gaṇassa cīvaralābhaṃ antarāyaṃ karontiyā pācittiyaṃ
. . . Sāvatthiyā paññattaṃ . . . Thullanandaṃ bhikkhuniṃ
ārabbha . . . Thullanandā bhikkhunī gaṇassa cīvaralābhaṃ
antarāyaṃ akāsi . . . ekā paññatti . . . tīhi samuṭṭhānehi
samuṭṭhāti. ||26||
dhammikaṃ cīvaravibhaṅgaṃ paṭibāhantiyā pācittiyaṃ
. . . Sāvatthiyā paññattaṃ . . . Thullanandaṃ bhikkhuniṃ
ārabbha . . . Thullanandā bhikkhunī dhammikaṃ cīvaravi-
bhaṅgaṃ paṭibāhi . . . ekā paññatti . . . tīhi samuṭṭhānehi
samuṭṭhāti. ||27||
agārikassa vā paribbājakassa vā paribbājikāya vā samaṇa-
cīvaraṃ dentiyā pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . .
Thullanandaṃ bhikkhuniṃ ārabbha . . . Thullanandā bhi-
kkhunī agārikassa samaṇacīvaraṃ adāsi . . . ekā paññatti
. . . chahi samuṭṭhānehi samuṭṭhāti. ||28||
dubbalacīvarapaccāsāya cīvarakālasamayaṃ atikkāmentiyā
pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . Thullanandaṃ
bhikkhuniṃ ārabbha . . . Thullanandā bhikkhunī dubbala-
cīvarapaccāsāya cīvarakālasamayaṃ atikkāmesi . . . ekā
paññatti . . . tīhi samuṭṭhānehi samuṭṭhāti. ||29||
dhammikaṃ kaṭhinuddhāraṃ paṭibāhantiyā pācittiyaṃ
. . . Sāvatthiyā paññattaṃ . . . Thullanandaṃ bhikkhuniṃ


[page 063]
Ī. 1.] BHIKKHUNĪVIBHAṄGA. 63
ārabbha . . . Thullanandā bhikkhunī dhammikaṃ kaṭhi-
nuddhāraṃ paṭibāhi . . . ekā paññatti . . . tīhi samuṭṭhā-
nehi samuṭṭhāti. ||30||
nhānavaggo tatiyo.
dvinnaṃ bhikkhunīnaṃ ekamañce tuvaṭṭentīnaṃ pācitti-
yaṃ . . . Sāvatthiyā paññattaṃ . . . sambahulā bhikkhu-
niyo ārabbha . . . sambahulā bhikkhuniyo dve ekamañce
tuvaṭṭesuṃ . . . ekā paññatti . . . dvīhi s. s. eḷakalo-
make. ||31||
dvinnaṃ bhikkhunīnaṃ ekattharaṇapāvuraṇe tuvaṭṭentī-
naṃ pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . sambahulā
bhikkhuniyo ārabbha . . . sambahulā bhikkhuniyo dve
ekattharaṇapāvuraṇe tuvaṭṭesuṃ . . . ekā paññatti . . .
dvīhi s. s. eḷakalomake. ||32||
bhikkhuniyā sañcicca aphāsuṃ karontiyā pācittiyaṃ . . .
Sāvatthiyā paññattaṃ . . . Thullanandaṃ bhikkhuniṃ
ārabbha . . . Thullanandā bhikkhunī bhikkhuniyā sañcicca
aphāsuṃ akāsi . . . ekā paññatti . . . tīhi samuṭṭhānehi
samuṭṭhāti. ||33||
dukkhitaṃ sahajīviniṃ n'; eva upaṭṭhentiyā na upaṭṭhā-
panāya ussukkaṃ karontiyā pācittiyaṃ . . . Sāvatthiyā
paññattaṃ . . . Thullanandaṃ bhikkhuniṃ ārabbha . . .
Thullanandā bhikkhunī dukkhitaṃ sahajīviniṃ n'; eva
upaṭṭhesi na upaṭṭhāpanāya ussukkaṃ akāsi . . . ekā
paññatti . . . ekena s. s. dhuranikkhepe. ||34||
bhikkhuniyā upassayaṃ datvā kupitāya anattamanāya
nikkaḍḍhantiyā pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . .
Thullanandaṃ bhikkhuniṃ ārabbha . . . Thullanandā bhi-
kkhunī bhikkhuniyā upassayaṃ datvā kupitā anattamanā
nikkaḍḍhi . . . ekā paññatti . . . tīhi samuṭṭhānehi sam-
uṭṭhāti. ||35||
saṃsaṭṭhāya bhikkhuniyā yāvatatiyaṃ samanubhāsanāya
na paṭinissajjantiyā pācittiyaṃ . . . Sāvatthiyā paññattaṃ
. . . Caṇḍakāliṃ bhikkhuniṃ ārabbha . . . Caṇḍakālī bhi-
. . ḥunī saṃsaṭṭhā vihari . . . ekā paññatti . . .. ekena
s. s. dhuranikkhepe. ||36||
antoraṭṭhe sāsaṅkasammate sappaṭibhaye asatthikāya cāri-
kaṃ carantiyā pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . .


[page 064]
64 PARIVĀRA. [Ī.1.
sambahulā bhikkhuniyo ārabbha . . . sambahulā bhikkhu-
niyo antoraṭṭhe sāsaṅkasammate sappaṭibhaye asatthikāyo
cārikaṃ cariṃsu . . . ekā paññatti . . . dvīhi s. s. eḷakalo-
make. ||37||
tiroraṭṭhe sāsaṅkasammate . . . (see 37). ||38||
antovassaṃ cārikaṃ carantiyā pācittiyaṃ . . . Rājagahe
paññattaṃ . . . sambahulā bhikkhuniyo ārabbha . . .
sambahulā bhikkhuniyo antovassaṃ cārikaṃ cariṃsu . . .
ekā paññatti . . . dvīhi s. s. eḷakalomake. ||39||
vassaṃ vutthāya bhikkhuniyā cārikaṃ na pakkamantiyā
pācittiyaṃ . . . Rājagahe paññattaṃ . . . sambahulā bhi-
kkhuniyo ārabbha . . . sambahulā bhikkhuniyo vassaṃ
vutthā cārikaṃ na pakkamiṃsu . . . ekā paññatti . . .
ekena s. s. paṭhamapārājike. ||40||
tuvaṭṭavaggo catuttho.
rājāgāraṃ vā cittāgāraṃ vā ārāmaṃ vā uyyānaṃ vā
pokkharaṇiṃ vā dassanāya gacchantiyā pācittiyaṃ . . .
Sāvatthiyā paññattaṃ . . . chabbaggiyā bhikkhuniyo
ārabbha . . . chabbaggiyā bhikkhuniyo rājāgāram pi
cittāgāram pi dassanāya agamaṃsu . . . ekā paññatti . . .
dvīhi s. s. eḷakalomake. ||41||
āsandiṃ vā pallaṅkaṃ vā paribhuñjantiyā pācittiyaṃ . . .
Sāvatthiyā paññattaṃ . . . sambahulā bhikkhuniyo ārabbha
. . . sambahulā bhikkhuniyo āsandim pi pallaṅkam pi pari-
bhuñjiṃsu . . . ekā paññatti . . ḍvīhi s. s. eḷakalo-
make. ||42||
suttaṃ kantantiyā pācittiyaṃ . . . Sāvatthiyā paññattaṃ
. . . chabbaggiyā bhikkhuniyo ārabbha . . . chabbaggiyā
bhikkhuniyo suttaṃ kantiṃsu . . . ekā paññatti . . . dvīhi
s. s. eḷakalomake. ||43||
gihiveyyāvaccaṃ karontiyā pācittiyaṃ . . . Sāvatthiyā
paññattaṃ . . . sambahulā bhikkhuniyo ārabbha . . .
sambahulā bhikkhuniyo gihiveyyāvaccaṃ akaṃsu . . . ekā
paññatti . . . dvīhi s. s. eḷakalomake. ||44||
bhikkhunīhi eh'; ayye imaṃ adhikaraṇaṃ vūpasamehīti
vuccamānāya sādhū 'ti paṭisuṇitvā n'; eva vūpasamentiyā na
vūpasamāya ussukkaṃ karontiyā pācittiyaṃ . . . Sāvatthiyā
paññattaṃ . . . Thullanandaṃ bhikkhuniṃ ārabbha . . .


[page 065]
Ī. 1.] BHIKKHUNĪVIBHAṄGA. 65
Thullanandā bhikkhunī bhikkhunīhi eh'; ayye . . . vucca-
mānā sādhū 'ti paṭisuṇitvā n'; eva vūpasamesi na vūpasamāya
ussukkaṃ akāsi . . . ekā paññatti . . . ekena s. s. dhura-
nikkhepe. ||45||
agārikassa vā paribbājakassa vā paribbājikāya vā sahatthā
khādaniyaṃ vā bhojaniyaṃ vā dentiyā pācittiyaṃ . . .
Sāvatthiyā paññattaṃ . . . Thullanandaṃ bhikkhuniṃ
ārabbha . . . Thullanandā bhikkhunī agārikassa sahatthā
khādaniyam pi bhojaniyam pi adāsi . . . ekā paññatti . . .
dvīhi s. s. eḷakalomake. ||46||
āvasathacīvaraṃ anissajjitvā paribhuñjantiyā pācittiyaṃ
. . . Sāvatthiyā paññattaṃ . . . Thullanandaṃ bhikkhuniṃ
ārabbha . . . Thullanandā bhikkhunī āvasathacīvaraṃ anis-
sajjitvā paribhuñji . . . ekā paññatti . . . dvīhi s. s. kaṭhi-
nake. ||47||
āvasathaṃ anissajjitvā cārikaṃ pakkamantiyā pācittiyaṃ
. . . Sāvatthiyā paññattaṃ . . . Thullanandaṃ bhikkhuniṃ
ārabbha . . . Thullanandā bhikkhunī āvasathaṃ anissajjitvā
cārikaṃ pakkāmi . . . ekā paññatti . . . dvīhi s. s. kaṭhi-
nake. ||48||
tiracchānavijjaṃ pariyāpuṇantiyā pācittiyaṃ . . . Sāva-
tthiyā paññattaṃ . . . chabbaggiyā bhikkhuniyo ārabbha
. . . chabbaggiyā bhikkhuniyo tiracchānavijjaṃ pariyāpu-
ṇiṃsu . . . ekā paññatti . . . dvīhi s. s. padasodhamme. ||49||
tiracchānavijjaṃ vācentiyā pācittiyaṃ . . . (see 49. In-
stead of pariyāpuṇiṃsu read vācesuṃ.) ||50||
cittāgāravaggo pañcamo.
jānaṃ sabhikkhukaṃ ārāmaṃ anāpucchā pavisantiyā pā-
cittiyaṃ . . . Sāvatthiyā paññattaṃ . . . sambahulā bhi-
kkhuniyo ārabbha . . . sambahulā bhikkhuniyo anāpucchā
ārāmaṃ pavisiṃsu . . . ekā paññatti dve anupaññattiyo . . .
ekena s. s. dhuranikkhepe. ||51||
bhikkhuṃ akkosantiyā paribhāsantiyā pācittiyaṃ . . . Ve-
sāliyā paññattaṃ . . . chabbaggiyā bhikkhuniyo ārabbha
. . . chabbaggiyā bhikkhuniyo āyasmantaṃ Upāliṃ akko-
siṃsu . . . ekā paññatti . . . tīhi samuṭṭhānehi sam-
uṭṭhāti. ||52||
caṇḍikatāya gaṇaṃ paribhāsantiyā pācittiyaṃ . . . Sāva-


[page 066]
66 PARIVĀRA. [Ī. 1.
tthiyā paññattaṃ . . . Thullanandaṃ bhikkhuniṃ ārabbha
. . . Thullanandā bhikkhunī caṇḍikatā gaṇaṃ paribhāsi . . .
ekā paññatti . . . tīhi samuṭṭhānehi samuṭṭhāti. ||53||
nimantitāya vā pavāritāya vā khādaniyaṃ vā bhojaniyaṃ
vā bhuñjantiyā pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . .
sambahulā bhikkhuniyo ārabbha . . . sambahulā bhikkhu-
niyo bhuttāvī pavāritā aññatra bhuñjiṃsu . . . ekā paññatti
. . . catūhi samuṭṭhānehi samuṭṭhāti. ||54||
kulaṃ maccharāyantiyā pācittiyaṃ . . . Sāvatthiyā pañ-
ñattaṃ . . . aññataraṃ bhikkhuniṃ ārabbha . . . aññatarā
bhikkhunī kulaṃ maccharāyi . . . ekā paññatti . . . tīhi
samuṭṭhānehi samuṭṭhāti. ||55||
abhikkhuke āvāse vassaṃ vasantiyā pācittiyaṃ . . . Sā-
vatthiyā paññattaṃ . . . sambahulā bhikkhuniyo ārabbha
. . . sambahulā bhikkhuniyo abhikkhuke āvāse vassaṃ
vasiṃsu . . . ekā paññatti . . . dvīhi s. s. eḷakalomake. ||56||
vassaṃ vutthāya bhikkhuniyā ubhatosaṃghe tīhi ṭhānehi
na pavārentiyā pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . .
sambahulā bhikkhuniyo ārabbha . . . sambahulā bhikkhu-
niyo vassaṃ vutthā bhikkhusaṃghaṃ na pavāresuṃ . . .
ekā paññatti . . . ekena s. s. dhuranikkhepe. ||57||
ovādāya vā saṃvāsāya vā na gacchantiyā pācittiyaṃ . . .
Sakkesu paññattaṃ . . . chabbaggiyā bhikkhuniyo ārabbha
. . . chabbaggiyā bhikkhuniyo ovādaṃ na gacchiṃsu . . .
ekā paññatti . . . ekena s. s. paṭhamapārājike. ||58||
uposatham pi na pucchantiyā ovādam pi na yācantiyā
pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . sambahulā
bhikkhuniyo ārabbha . . . sambahulā bhikkhuniyo uposa-
tham pi na pucchiṃsu ovādam pi na yāciṃsu . . . ekā
paññatti . . . ekena s. s. dhuranikkhepe. ||59||
pasākhe jātaṃ gaṇḍaṃ vā rūhitaṃ vā anapaloketvā
saṃghaṃ vā gaṇaṃ vā purisena saddhiṃ eken'; ekāya bhedā-
pentiyā pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . aññata-
raṃ bhikkhuniṃ ārabbha . . . aññatarā bhikkhunī pasākhe
jātaṃ gaṇḍaṃ purisena saddhiṃ eken'; ekā bhedāpesi . . .
ekā paññatti . . . dvīhi s. s. kaṭhinake. ||60||
ārāmavaggo chaṭṭho.
gabbhiniṃ vuṭṭhāpentiyā pācittiyaṃ . . . Sāvatthiyā pañ-


[page 067]
Ī. 1.] BHIKKHUNĪVIBHAṄGA. 67
ñattaṃ . . . sambahulā bhikkhuniyo ārabbha . . . samba-
hulā bhikkhuniyo gabbhiniṃ vuṭṭhāpesuṃ . . . ekā paññatti
. . . tīhi samuṭṭhānehi samuṭṭhāti. ||61||
pāyantiṃ vuṭṭhāpentiyā pācittiyaṃ . . . ||62||
dve vassāni chasu dhammesu asikkhitasikkhaṃ sikkhamā-
naṃ vuṭṭhāpentiyā pācittiyaṃ . . . ||63||
dve vassāni chasu dhammesu sikkhitasikkhaṃ sikkhamā-
naṃ saṃghena asammataṃ vuṭṭhāpentiyā pācittiyaṃ . . . ||64||
ūnadvādasavassaṃ gihigataṃ vuṭṭhāpentiyā pācittiyaṃ
. . . ||65||
paripuṇṇadvādasavassaṃ gihigataṃ dve vassāni chasu
dhammesu asikkhitasikkhaṃ vuṭṭhāpentiyā pācittiyaṃ
. . . ||66||
paripuṇṇadvādasavassaṃ gihigataṃ dve vassāni chasu
dhammesu sikkhitasikkhaṃ saṃghena asammataṃ vuṭṭhā-
pentiyā pācittiyaṃ . . . ||67||
sahajīviniṃ vuṭṭhāpetvā dve vassāni n'; eva anugaṇhantiyā
na anuggahāpentiyā pācittiyaṃ . . . Sāvatthiyā paññattaṃ
Thullanandaṃ bhikkhuniṃ ārabbha . . . Thullanandā bhi-
kkhunī sahajīviniṃ vuṭṭhāpetvā dve vassāni n'; eva anugga-
hesi na anuggahāpesi . . . ekā paññatti . . . ekena s. s.
dhuranikkhepe. ||68||
vuṭṭhāpitaṃ pavattiniṃ dve vassāni nānubandhantiyā
pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . sambahulā bhi-
kkhuniyo ārabbha . . . sambahulā bhikkhuniyo vuṭṭhāpitaṃ
pavattiniṃ dve vassāni nānubandhiṃsu . . . ekā paññatti
. . . ekena s. s. paṭhamapārājike. ||69||
sahajīviniṃ vuṭṭhāpetvā n'; eva vūpakāsentiyā na vūpakā-
sāpentiyā pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . .
Thullanandaṃ bhikkhuniṃ ārabbha . . . Thullanandā bhi-
kkhunī sahajīviniṃ vuṭṭhāpetvā n'; eva vūpakāsesi na vūpakā-
sāpesi . . . ekā paññatti . . . ekena s. s. dhuranikkhepe. ||70||
gabbhinīvaggo sattamo.
ūnavīsativassaṃ kumāribhūtaṃ vuṭṭhāpentiyā pācittiyaṃ
. . . (see 61). ||71||
paripuṇṇavīsativassaṃ kumāribhūtaṃ dve vassāni chasu
dhammesu asikkhitasikkhaṃ vuṭṭhāpentiyā pācittiyaṃ
. . . ||72||


[page 068]
68 PARIVĀRA. [Ī. 1.
paripuṇṇavīsativassaṃ kumāribhūtaṃ dve vassāni chasu
dhammesu sikkhitasikkhaṃ saṃghena asammataṃ vuṭṭhā-
pentiyā pācittiyaṃ . . . ||73||
ūnadvādasavassāya vuṭṭhāpentiyā pācittiyaṃ . . . Sā-
vatthiyā paññattaṃ . . . sambahulā bhikkhuniyo ārabbha
. . . sambahulā bhikkhuniyo ūnadvādasavassā vuṭṭhāpesuṃ
. . . ekā paññatti . . . tīhi samuṭṭhānehi samuṭṭhāti. ||74||
paripuṇṇadvādasavassāya saṃghena asammatāya vuṭṭhā-
pentiyā pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . . samba-
hulā bhikkhuniyo ārabbha . . . sambahulā bhikkhuniyo
paripuṇṇadvādasavassā saṃghena asammatā vuṭṭhāpesuṃ
. . . ekā paññatti . . . tīhi samuṭṭhānehi samuṭṭhāti. ||75||
alan tāva te ayye vuṭṭhāpitenā 'ti vuccamānāya sādhū 'ti
paṭisuṇitvā pacchā khīyadhammaṃ āpajjantiyā pācittiyaṃ
. . . Sāvatthiyā paññattaṃ . . . Caṇḍakāliṃ bhikkhuniṃ
ārabbha . . . Caṇḍakālī bhikkhunī alan tāva te ayye vuṭṭhā-
pitenā 'ti vuccamānā sādhū 'ti paṭisuṇitvā pacchā khīya-
dhammaṃ āpajji . . . ekā paññatti . . . tīhi samuṭṭhānehi
samuṭṭhāti. ||76||
sikkhamānaṃ sace me tvaṃ ayye cīvaraṃ dassasi evāhan
taṃ vuṭṭhāpessāmīti vatvā n'; eva vuṭṭhāpentiyā na vuṭṭhā-
panāya ussukkaṃ karontiyā pācittiyaṃ . . . Sāvatthiyā
paññattaṃ . . . Thullanandaṃ bhikkhuniṃ ārabbha . . .
Thullanandā bhikkhunī sikkhamānaṃ sace me . . . vatvā
n'; eva vuṭṭhāpesi na vuṭṭhāpanāya ussukkaṃ akāsi . . . ekā
paññatti . . . ekena s. s. dhuranikkhepe. ||77||
sikkhamānaṃ sace maṃ tvaṃ ayye dve vassāni anu-
bandhissasi evāhan taṃ vuṭṭhāpessāmīti . . . (see 77). ||78||
purisasaṃsaṭṭhaṃ kumārakasaṃsaṭṭhaṃ caṇḍiṃ sokāvāsaṃ
sikkhamānaṃ vuṭṭhāpentiyā pācittiyaṃ . . . Sāvatthiyā
paññattaṃ . . . Thullanandaṃ bhikkhuniṃ ārabbha . . .
Thullanandā bhikkhunī purisasaṃsaṭṭhaṃ . . . sikkhamā-
naṃ vuṭṭhāpesi . . . ekā paññatti . . . tīhi samuṭṭhānehi
samuṭṭhāti. ||79||
mātāpitūhi vā sāmikena vā ananuññātaṃ sikkhamānaṃ
vuṭṭhāpentiyā pācittiyaṃ . . . Sāvatthiyā paññattaṃ . . .
Thullanandaṃ bhikkhuniṃ ārabbha . . . Thullanandā bhi-
kkhunī mātāpitūhi pi sāmikenāpi ananuññātaṃ sikkhamānaṃ

[page 069]
Ī. 1.] BHIKKHUNĪVIBHAṄGA. 69
vuṭṭhāpesi . . . ekā paññatti . . . catūhi s. s., siyā vācato
samuṭṭhāti na kāyato na cittato, siyā kāyato ca vācato ca
samuṭṭhāti na cittato, siyā vācato ca cittato ca samuṭṭhāti na
kāyato, siyā kāyato ca vācato ca cittato ca samuṭṭhāti. ||80||
pārivāsikachandadānena sikkhamānaṃ vuṭṭhāpentiyā pā-
cittiyaṃ . . . Rājagahe paññattaṃ . . . Thullanandaṃ bhi-
kkhuniṃ ārabbha . . . Thullanandā bhikkhunī pārivāsika-
chandadānena sikkhamānaṃ vuṭṭhāpesi . . . ekā paññatti
. . . tīhi samuṭṭhānehi samuṭṭhāti. ||81||
anuvassaṃ vuṭṭhāpentiyā pācittiyaṃ . . . Sāvatthiyā
paññattaṃ . . . sambahulā bhikkhuniyo ārabbha . . .
sambahulā bhikkhuniyo anuvassaṃ vuṭṭhāpesuṃ . . . ekā
paññatti . . . tīhi samuṭṭhānehi samuṭṭhāti. ||82||
ekaṃ vassaṃ dve vuṭṭhāpentiyā pācittiyaṃ . . .
(see 82). ||83||
kumāribhūtavaggo aṭṭhamo.
chattupāhanaṃ dhārentiyā pācittiyaṃ . . . Sāvatthiyā
paññattaṃ . . . chabbaggiyā bhikkhuniyo ārabbha . . .
chabbaggiyā bhikkhuniyo chattupāhanaṃ dharesuṃ . . . ekā
paññatti ekā anupaññatti . . . dvīhi s. s. eḷakalomake. ||84||
yānena yāyantiyā pācittiyaṃ . . . (see 84. Read: yā-
nena yāyiṃsu.) ||85||
saṃghāṇiṃ dhārentiyā pācittiyaṃ . . . Sāvatthiyā pañ-
ñattaṃ . . . aññataraṃ bhikkhuniṃ ārabbha . . . aññatarā
bhikkhunī saṃghāṇiṃ dhāresi . . . ekā paññatti . . ḍvīhi
s. s. eḷakalomake. ||86||
itthālaṃkāraṃ dhārentiyā pācittiyaṃ . . . Sāvatthiyā
paññattaṃ . . . chabbaggiyā bhikkhuniyo ārabbha . . .
chabbaggiyā bhikkhuniyo itthālaṃkāraṃ dhāresuṃ . . .
ekā paññatti . . . dvīhi s. s. eḷakalomake. ||87||
gandhavaṇṇakena nhāyantiyā pācittiyaṃ . . . (see 87.
Read: gandhavaṇṇakena nhāyiṃsu.) ||88||
vāsitakena piññākena nhāyantiyā pācittiyaṃ . . . ||89||
bhikkhuniyā ummaddāpentiyā parimaddāpentiyā pācitti-
yaṃ . . . Sāvatthiyā paññattaṃ . . . sambahulā bhikkhu-
niyo ārabbha . . . sambahulā bhikkhuniyo bhikkhuniyā
ummaddāpesuṃ parimaddāpesuṃ . . . ekā paññatti . . .
dvīhi s. s. eḷakalomake. ||90||


[page 070]
70 PARIVĀRA. [Ī. 1.
sikkhamānāya ummaddāpentiyā parimaddāpentiyā pācitti-
yaṃ . . . ||91||
sāmaṇeriyā ummaddāpentiyā parimaddāpentiyā pācittiyaṃ
. . . ||92||
gihiniyā ummaddāpentiyā parimaddāpentiyā pācittiyaṃ
. . . ||93||
bhikkhussa purato anāpucchā āsane nisīdantiyā pācittiyaṃ
. . . Sāvatthiyā paññattaṃ . . . sambahulā bhikkhuniyo
ārabbha . . . sambahulā bhikkhuniyo bhikkhussa purato
anāpucchā āsane nisīdiṃsu . . . ekā paññatti . . . dvīhi s. s.
kaṭhinake. ||94||
anokāsakataṃ bhikkhuṃ pañhaṃ pucchantiyā pācittiyaṃ
. . . Sāvatthiyā paññattaṃ . . . sambahulā bhikkhuniyo
ārabbha . . . sambahulā bhikkhuniyo anokāsakataṃ bhi-
kkhuṃ pañhaṃ pucchiṃsu . . . ekā paññatti . . . dvīhi s. s.
padasodhamme. ||95||
asaṃkacchikāya gāmaṃ pavisantiyā pācittiyaṃ . . .
Sāvatthiyā paññattaṃ . . . aññataraṃ bhikkhuniṃ ārabbha
. . . aññatarā bhikkhunī asaṃkacchikā gāmaṃ pāvisi . . .
ekā paññatti . . . dvīhi s. s., siyā kāyato samuṭṭhāti na
vācato na cittato, siyā kāyato ca cittato ca samuṭṭhāti na
vācato. ||96||
chattupāhanavaggo navamo. navavaggakhuddakā niṭṭhitā.
tass'; uddānaṃ:
lasuṇaṃ, saṃhare lomaṃ, tala-maṭṭhañ ca, suddhikaṃ,
bhuñjant,'; āmakadhaññānaṃ, dve vighāsena, dassanā, |
andhakāre, paṭicchanne, ajjhokāse, rathikāya ca,
pure, pacchā, vikāle ca, duggahi, niraye, vadhi, |
nagg'; -odakā, visibbetvā, pañcāhikaṃ, saṃkamaniyaṃ,
gaṇaṃ, vibhaṅga-samaṇaṃ, dubbalaṃ, kaṭhinena ca, |
ekamañc'; -attharaṇena ca, sañcicca, sahajīvinī,
datvā, saṃsaṭṭha-anto ca, tiro, vassaṃ, na pakkame, |
rājā, āsandi, suttañ ca, gihi, vūpasamena ca,
dade, cīvar'; -āvasathaṃ, pariyāpuṇañ ca, vācaye, |
ārām', akkosa-caṇḍi ca, bhuñjeyya, kulamaccharī,
vase, pavāraṇ'; -ovādaṃ, dve dhamme, pasākhena ca, |
gabbhinī, pāyantī, cha dhamme, asammat', ūnadvādasa,


[page 071]
Ī. 1-2.] BHIKKHUNĪVIBHAṄGA. 71
paripuṇṇañ ca, saṃghena, saha, vuṭṭhā, cha pañca ca, |
kumāri, dve ca, saṃghena, dvādas,'; asammatena ca,
alaṃ, sace ca, dve vassaṃ, saṃsaṭṭhā, sāmikena ca, |
pārivāsik'; -ānuvassaṃ, duve vuṭṭhāpanena ca,
chatta-yānena, saṃghaṇi, itthālaṃkāra-vaṇṇake, |
piññāka-bhikkhunī c'; eva, sikkhā ca, sāmaṇerikā,
gihi, bhikkhussa purato, anokāsaṃ, saṃkacchikā 'ti. |
tesaṃ vaggānaṃ uddānaṃ:
lasuṇ'; -andhakārā, nhānaṃ, tuvaṭṭā, cittāgārakā,
ārāmaṃ, gabbhinī c'; eva, kumārā, chattupāhanā 'ti. |
sappiṃ viññāpetvā bhuñjantiyā pāṭidesaniyaṃ . . . Sā-
vatthiyā paññattaṃ . . . chabbaggiyā bhikkhuniyo ārabbha
. . . chabbaggiyā bhikkhuniyo sappiṃ viññāpetvā bhuñjiṃsu
. . . ekā paññatti ekā anupaññatti . . . catūhi samuṭṭhānehi
samuṭṭhāti. ||1||
telaṃ viññāpetvā . . . ||2||
madhuṃ viññāpetvā . . . ||3||
phāṇitaṃ viññāpetvā . . . ||4||
macchaṃ viññāpetvā . . . ||5||
maṃsaṃ viññāpetvā . . . ||6||
khīraṃ viññāpetvā . . . ||7||
dadhiṃ viññāpetvā . . . catūhi samuṭṭhānehi samuṭṭhāti,
siyā kāyato samuṭṭhāti na vācato na cittato, siyā kāyato ca
vācato ca samuṭṭhāti na cittato, siyā kāyato ca cittato ca
samuṭṭhāti na vācato, siyā kāyato ca vācato ca cittato ca
samuṭṭhāti. ||8||
aṭṭha pāṭidesaniyā niṭṭhitā. tass'; uddānaṃ:
sappi, telaṃ, madhuñ c'; eva, phāṇitaṃ, maccham eva ca,
maṃsaṃ, khīraṃ, dadhiñ cāpi viññāpetvāna bhikkhunī:
pāṭidesaniyā aṭṭha sayambuddhena desitā 'ti. |
ye sikkhāpadā Bhikkhuvibhaṅge vitthāritā te saṃkhipitvā
Bhikkhunīvibhaṅge katthapaññattivāro niṭṭhito. ||1||
avassutā bhikkhunī avassutassa purisapuggalassa kāyasaṃ-
saggaṃ sādiyantī kati āpattiyo āpajjati. avassutā . . . sādi-


[page 072]
72 PARIVĀRA. [Ī. 2.
yantī tisso āpattiyo āpajjati, adhakkhakaṃ ubbhajānumaṇḍa-
laṃ gahaṇaṃ sādiyati āpatti pārājikassa, ubbhakkhakaṃ
adhojānumaṇḍalaṃ gahaṇaṃ sādiyati āpatti thullaccayassa,
kāyapaṭibaddhaṃ gahaṇaṃ sādiyati āpatti dukkaṭassa.
avassutā . . . sādiyantī imā tisso āpattiyo āpajjati. ||1||
vajjapaṭicchādikā bhikkhunī vajjaṃ paṭicchādentī . . .
tisso āpattiyo āpajjati, jānaṃ pārājikaṃ dhammaṃ paṭicchā-
deti āpatti pārājikassa, vematikā paṭicchādeti āpatti thullacca-
yassa, ācāravipattiṃ paṭicchādeti āpatti dukkaṭassa. vajjapa-
ṭicchādikā bhikkhunī vajjaṃ paṭicchādentī imā tisso āpattiyo
āpajjati. ||2||
ukkhittānuvattikā bhikkhunī yāvatatiyaṃ samanubhāsa-
nāya na paṭinissajjantī . . . tisso āpattiyo āpajjati, ñattiyā
dukkaṭaṃ, dvīhi kammavācāhi thullaccayā, kammavācāpari-
yosāne āpatti pārājikassa. ukkhittānuvattikā bh. y. s. na
paṭinissajjantī imā tisso āpattiyo āpajjati. ||3||
aṭṭhamaṃ vatthuṃ paripūrentī . . . tisso āpattiyo āpajjati,
purisena itthannāmā āgacchā 'ti vuttā gacchati āpatti dukka-
ṭassa, purisassa hatthapāsaṃ okkantamatte āpatti thullacca-
yassa, aṭṭhamaṃ vatthuṃ paripūreti āpatti pārājikassa.
aṭṭhamaṃ v. p. imā tisso āpattiyo āpajjati. ||4||
pārājikā niṭṭhitā.
ussayavādikā bhikkhunī aṭṭaṃ karontī tisso āp. āp., ekassa
āroceti āpatti dukkaṭassa, dutiyassa āroceti āpatti thullacca-
yassa, aṭṭapariyosāne āpatti saṃghādisesassa. ||1||
coriṃ vuṭṭhāpentī tisso āp. āp., ñattiyā dukkaṭaṃ, dvīhi
kammavācāhi thullaccayā, kammavācāpariyosāne āp. saṃghā-
disesassa. ||2||
ekā gāmantaraṃ gacchantī tisso āp. āp., gacchati āp. dukk.,
paṭhamaṃ pādaṃ parikkhepaṃ atikkāmeti āp. thull., dutiyaṃ
pādaṃ atikkāmeti āp. saṃghādisesassa. ||3||
samaggena saṃghena ukkhittaṃ bhikkhuniṃ dhammena
vinayena satthu sāsanena anapaloketvā kārakasaṃghaṃ ana-
ññāya gaṇassa chandaṃ osārentī tisso āp. āp., ñattiyā . . .
(see 2.) ||4||
avassutā bhikkhunī avassutassa purisapuggalassa hatthato
khādaniyaṃ vā bhojaniyaṃ vā sahatthā paṭiggahetvā bhuñ-


[page 073]
Ī. 2.] BHIKKHUNĪVIBHAṄGA. 73
jantī tisso āp. āp., khādissāmi bhuñjissāmīti paṭigaṇhāti āp.
thull., ajjhohāre ajjhohāre āp. saṃgh., udakadantapoṇaṃ paṭi-
gaṇhāti āp. dukkaṭassa. ||5||
kin te ayye eso purisapuggalo karissati avassuto vā ana-
vassuto vā yato tvaṃ anavassutā, iṅgh'; ayye yan te eso puri-
sapuggalo deti khādaniyaṃ vā bhojaniyaṃ vā taṃ tvaṃ
sahatthā paṭiggahetvā khāda vā bhuñja vā 'ti uyyojentī tisso
āp. āp., tassā vacanena khādissāmi bhuñjissāmīti paṭigaṇhāti
āp. dukk., ajjhohāre ajjhohāre āp. thull., bhojanapariyosāne
āpatti saṃghādisesassa. ||6||
kupitā bhikkhunī yāvatatiyaṃ samanubhāsanāya na paṭi-
nissajjantī tisso āp. āp., ñattiyā dukkaṭaṃ . . . (see 2). ||7||
kismiñcid eva adhikaraṇe paccākatā bhikkhunī yāvatati-
yaṃ samanubhāsanāya na paṭinissajjantī tisso āp. āp.,
ñattiyā . . . ||8||
saṃsaṭṭhā bhikkhuniyo yāvatatiyaṃ samanubhāsanāya na
paṭinissajjantiyo tisso āpattiyo āpajjanti, ñattiyā . . . ||9||
saṃsaṭṭhā 'va ayye tumhe viharatha mā tumhe nānā vi-
haritthā 'ti uyyojentī yāvatatiyaṃ samanubhāsanāya na paṭi-
nissajjantī tisso āp. āp., ñattiyā . . . ||10||
saṃghādisesā niṭṭhitā.
pattasannicayaṃ karontī ekaṃ āpattiṃ āpajjati nissaggiyaṃ
pācittiyaṃ. ||1||
akālacīvaraṃ kālacīvaran ti adhiṭṭhahitvā bhājāpentī dve
āp. āp., bhājāpeti payoge dukkaṭaṃ, bhājāpite nissaggiyaṃ
pācittiyaṃ. ||2||
bhikkhuniyā saddhiṃ cīvaraṃ parivattetvā acchindantī dve
āp. āp., acchindati payoge dukkaṭaṃ, acchinne nissaggiyaṃ
pācittiyaṃ. ||3||
aññaṃ viññāpetvā aññaṃ viññāpentī dve āp. āp., viññāpeti
payoge dukkaṭaṃ, viññāpite nissaggiyaṃ pācittiyaṃ. ||4||
aññaṃ cetāpetvā aññaṃ cetāpentī . . . (see 4.) ||5||
aññadatthikena parikkhārena aññuddisikena saṃghikena
aññaṃ cetāpentī dve āp. āp., cetāpeti payoge dukkaṭaṃ, cetā-
pite nissaggiyaṃ pācittiyaṃ. ||6||
aññadatthikena parikkhārena aññuddisikena saṃghikena
saṃyācikena ( . . . mahājanikena . . . mahājanikena saṃyā-


[page 074]
74 PARIVARA. [Ī. 2.
cikena . . . puggalikena saṃyācikena) aññaṃ cetāpentī . . .
(see 6.) ||7-10||
atirekacatukkaṃsaparamaṃ garupāvuraṇaṃ cetāpentī dve
āp. āp., cetāpeti payoge dukkaṭaṃ, cetāpite nissaggiyaṃ pā-
cittiyaṃ. ||11||
atirekāḍḍhateyyakaṃsaparamaṃ lahupāvuraṇaṃ cetāpentī
. . . ||12||
nissaggiyā pācittiyā niṭṭhitā.
lasuṇaṃ khādantī dve āp. āp., khādissāmīti paṭigaṇhāti āp.
dukk., ajjhohāre ajjhohāre āp. pācittiyassa. ||1||
sambādhe lomaṃ saṃharāpentī dve āp. āp., saṃharāpeti
payoge dukkaṭaṃ, saṃharite āp. pācittiyassa. ||2||
talaghātaṃ karontī dve āp. āp., karoti payoge dukkaṭaṃ,
kate āpatti pācittiyassa. ||3||
jatumaṭṭhakaṃ ādiyantī dve āp. āp., ādiyati payoge dukka-
ṭaṃ, ādinne āp. pācittiyassa. ||4||
atirekadvaṅgulapabbaparamaṃ udakasuddhikaṃ ādiyantī
dve . . . (see 4) ||5||
bhikkhussa bhuñjantassa pāniyena vā vidhūpanena vā upa-
tiṭṭhantī dve āp. āp., hatthapāse tiṭṭhati āp. pācittiyassa,
hatthapāsaṃ vijahitvā tiṭṭhati, āp. dukkaṭassa. ||6||
āmakadhaññaṃ viññāpetvā bhuñjantī dve āp. āp., bhuñ-
jissāmīti paṭigaṇhāti āp. dukk., ajjhohāre ajjhohāre āp.
pācittiyassa. ||7||
uccāraṃ vā passāvaṃ vā saṃkāraṃ vā vighāsaṃ vā
tirokuḍḍe chaḍḍentī dve āp. āp., chaḍḍeti payoge dukkaṭaṃ,
chaḍḍite āp. pācittiyassa. ||8||
uccāraṃ vā . . . vighāsaṃ vā harite chaḍḍentī . . . ||9||
naccaṃ vā gītaṃ vā vāditaṃ vā dassanāya gacchantī dve
āp. āp., gacchati āpatti dukkaṭassa, yattha ṭhitā passati vā
suṇāti vā āp. pācittiyassa. ||10||
lasuṇavaggo paṭhamo.
rattandhakāre appadīpe purisena saddhiṃ eken'; ekā
santiṭṭhantī dve āp. āp., hatthapāse tiṭṭhati āp. pācittiyassa,
hatthapāsaṃ vijahitvā tiṭṭhati āp. dukkaṭassa. ||11||
paṭicchanne okāse purisena saddhiṃ eken'; ekā santiṭṭhantī
. . . ||12||


[page 075]
Ī. 2.] BHIKKHUNĪVIBHAṄGA. 75
ajjhokāse purisena saddhiṃ eken'; ekā santiṭṭhantī . . . ||13||
rathiyā vā byūhe vā siṅghāṭake vā purisena saddhiṃ eken'
ekā santiṭṭhantī . . . ||14||
purebhattaṃ kulāni upasaṃkamitvā āsane nisīditvā sāmike
anāpucchā pakkamantī dve āp. āp., paṭhamaṃ pādaṃ ano-
vassakaṃ atikkāmeti āp. dukkaṭassa, dutiyaṃ pādaṃ atikkā-
meti āp. pācittiyassa. ||15||
pacchābhattaṃ kulāni upasaṃkamitvā sāmike anāpucchā
āsane nisīdantī dve āp. āp., nisīdati payoge dukkaṭaṃ, nisinne
āp. pācittiyassa. ||16||
vikāle kulāni upasaṃkamitvā sāmike anāpucchā seyyaṃ
santharitvā vā santharāpetvā vā abhinisīdantī dve āp. āp., abhi-
nisīdati payoge dukkaṭaṃ, abhinisinne āp. pācittiyassa. ||17||
duggahitena dūpadhāritena paraṃ ujjhāpentī dve āp. āp.,
ujjhāpeti payoge dukkaṭaṃ, ujjhāpite āp. pācittiyassa. ||18||
attānaṃ vā paraṃ vā nirayena vā brahmacariyena vā
abhisapantī dve āp. āp., abhisapati payoge dukkaṭaṃ, abhisa-
pite āp. pācittiyassa. ||19||
attānaṃ vadhitvā vadhitvā rodantī dve āp. āp., vadhati
rodati āp. pācittiyassa, vadhati na rodati āp. dukkaṭassa. ||20||
rattandhakāravaggo dutiyo.
naggā nhāyantī dve āp. āp., nhāyati payoge dukkaṭaṃ,
nhānapariyosāne āp. pācittiyassa. ||21||
pamāṇātikkantaṃ udakasāṭikaṃ kārāpentī dve āp. āp.,
kārāpeti payoge dukkaṭaṃ, kārāpite āp. pācittiyassa. ||22||
bhikkhuniyā cīvaraṃ visibbetvā vā visibbāpetvā vā n'; eva
sibbentī na sibbāpanāya ussukkaṃ karontī ekaṃ āp. āp.
pācittiyaṃ. ||23||
pañcāhikaṃ saṃghāṭicāraṃ atikkāmentī ekaṃ . . . ||24||
cīvarasaṃkamanīyaṃ dhārentī dve āp. āp., dhāreti payoge
dukkaṭaṃ, dhārite āp. pācittiyassa. ||25||
gaṇassa cīvaralābhaṃ antarāyaṃ karontī dve āp. āp.,
karoti payoge dukkaṭaṃ, kate āp. pācittiyassa. ||26||
dhammikaṃ cīvaravibhaṅgaṃ paṭibāhantī dve āp. āp.,
paṭibāhati payoge dukkaṭaṃ, paṭibāhite āp. pācittiyassa. ||27||
agārikassa vā paribbājakassa vā paribbājikāya vā samaṇa-
cīvaraṃ dentī dve āp. āp., deti payoge dukkaṭaṃ, dinne āp.
pācittiyassa. ||28||


[page 076]
76 PARIVĀRA. [Ī. 2.
dubbalacīvarapaccāsāya cīvarakālasamayaṃ atikkāmentī
dve āp. āp., atikkāmeti payoge dukkaṭaṃ, atikkāmite āp.
pācittiyassa. ||29||
dhammikaṃ kaṭhinuddhāraṃ paṭibāhantī dve . . . (see
27). ||30||
nhānavaggo tatiyo.
dve bhikkhuniyo ekamañce tuvaṭṭentiyo dve āpattiyo
āpajjanti, nipajjanti payoge dukkaṭaṃ, nipanne āp. pācitti-
yassa. ||31||
dve bhikkhuniyo ekattharaṇapāvuraṇā tuvaṭṭentiyo . . . ||32||
bhikkhuniyā sañcicca aphāsuṃ karontī dve āp. āp., karoti
payoge dukkaṭaṃ, kate āp. pācittiyassa. ||33||
dukkhitaṃ sahajīviniṃ n'; eva upaṭṭhenti na upaṭṭhāpanāya
ussukkaṃ karontī ekaṃ āp. āp. pācittiyaṃ. ||34||
bhikkhuniyā upassayaṃ datvā kupitā anattamanā nikkaḍ-
ḍhantī dve āp. āp., nikkaḍḍhati payoge dukkaṭaṃ, nikkaḍḍhite
āp. pācittiyassa. ||35||
saṃsaṭṭhā bhikkhunī yāvatatiyaṃ samanubhāsanāya na
paṭinissajjantī dve āpattiyo āpajjati, ñattiyā dukkaṭaṃ,
kammavācāpariyosāne āp. pācittiyassa. ||36||
antoraṭṭhe sāsaṅkasammate sappaṭibhaye asatthikā cārikaṃ
carantī dve āp. āp., paṭipajjati payoge dukkaṭaṃ, paṭipanne
āp. pācittiyassa. ||37||
tiroraṭṭhe sāsaṅkasammate . . . (see 37). ||38||
antovassaṃ cārikaṃ carantī dve āp. āp., paṭipajjati
. . . ||39||
vassaṃ vutthā bhikkhunī cārikaṃ na pakkamantī ekaṃ
āpattiṃ āpajjati pācittiyaṃ. ||40||
tuvaṭṭavaggo catuttho.
rājāgāraṃ vā cittāgāraṃ vā ārāmaṃ vā uyyānaṃ vā
pokkharaṇiṃ vā dassanāya gacchantī dve āp. āp., gacchati
āpatti dukkaṭassa, yattha ṭhitā passati āp. pācittiyassa. ||41||
āsandiṃ vā pallaṅkaṃ vā paribhuñjantī dve āp. āp., pari-
bhuñjati pay. dukk., paribhutte āp. pācittiyassa. ||42||
suttaṃ kantantī dve āp. āp., kantati payoge dukkaṭaṃ,
ujjavujjave āp. pācittiyassa. ||43||
gihiveyyāvaccaṃ karontī dve āp. āp., karoti payoge dukka-
ṭaṃ, kate āp. pācittiyassa. ||44||


[page 077]
Ī. 2.] BHIKKHUNĪVIBHAṄGA. 77
bhikkhuniyā eh'; ayye imaṃ adhikaraṇaṃ vūpasamehīti
vuccamānā sādhū 'ti paṭisuṇitvā n'; eva vūpasamentī na vūpa-
samāya ussukkaṃ karontī ekaṃ āp. āp. pācittiyaṃ. ||45||
agārikassa vā paribbājakassa vā paribbājikāya vā sahattha
khādaniyaṃ vā bhojaniyaṃ vā dentī dve āp. āp., deti payoge
dukkaṭaṃ, dinne āp. pācittiyassa. ||46||
āvasathacīvaraṃ anissajjitvā paribhuñjantī dve āp. āp.,
paribhuñjati payoge dukkaṭaṃ, paribhutte āp. pācitti-
yassa. ||47||
āvasathaṃ anissajjitvā cārikaṃ pakkamantī dve āp. āp.,
paṭhamaṃ pādaṃ parikkhepaṃ atikkāmeti āp. dukkaṭassa,
dutiyaṃ pādaṃ atikkāmeti āp. pācittiyassa. ||48||
tiracchānavijjaṃ pariyāpuṇantī dve āp. āp., pariyāpuṇāti
payoge dukkaṭaṃ, pade pade āp. pācittiyassa. ||49||
tiracchānavijjaṃ vācentī dve āp. āp., vāceti payoge . . . ||50||
cittāgāravaggo pañcamo.
jānaṃ sabhikkhukaṃ ārāmaṃ anāpucchā pavisantī dve āp.
āp., paṭhamaṃ pādaṃ parikkhepaṃ . . . (see 48.) ||51||
bhikkhuṃ akkosantī paribhāsantī dve āp. āp., akkosati pa-
yoge dukkaṭaṃ, akkosite āp. pācittiyassa. ||52||
caṇḍikatā gaṇaṃ paribhāsantī dve āp. āp., paribhāsati pa-
yoge dukkaṭaṃ, paribhāsite āp. pācittiyassa. ||53||
nimantitā vā pavāritā vā khādaniyaṃ vā bhojaniyaṃ vā
bhuñjantī dve āp. āp., khādissāmi bhuñjissāmīti paṭigaṇhāti
āp. dukkaṭassa, ajjhohāre ajjhohāre āp. pācittiyassa. ||54||
kulaṃ maccharāyantī dve āp. āp., maccharāyati payoge
dukkaṭaṃ, maccharite āp. pācittiyassa. ||55||
abhikkhuke āvāse vassaṃ vasantī dve āp. āp., vassaṃ va-
sissāmīti senāsanaṃ paññāpeti pāniyaṃ paribhojaniyaṃ upa-
ṭṭhāpeti pariveṇaṃ sammajjati āp. dukkaṭassa, saha aruṇ-
uggamanā āp. pācittiyassa. ||56||
vassaṃ vutthā bhikkhunī ubhatosaṃghe tīhi ṭhānehi na
pavārentī ekaṃ āp. āp., pācittiyaṃ. ||57||
ovādāya vā saṃvāsāya vā na gacchantī ekaṃ . . . ||58||
uposatham pi na pucchantī ovādam pi na yācantī ekaṃ
. . . ||59||
pasākhe jātaṃ gaṇḍaṃ vā rūhitaṃ1 vā anapaloketvā saṃ-
ghaṃ vā gaṇaṃ vā purisena saddhiṃ eken'; ekā bhedāpentī


--------------------------------------------------------------------------
1 rudhitaṃ the MSS.

[page 078]
78 PARIVĀRA. [Ī.2.
dve āp. āp., bhedāpeti payoge dukkaṭaṃ, bhinne āp. pācitti-
yassa. ||60||
ārāmavaggo chaṭṭho.
gabbhiniṃ vuṭṭhāpentī dve āp. āp., vuṭṭhāpeti payoge
dukkaṭaṃ, vuṭṭhāpite āp. pācittiyassa. ||61||
pāyantiṃ . . . dve vassāni chasu dhammesu asikkhita-
sikkhaṃ sikkhamānaṃ . . . dve vassāni chasu dhammesu
sikkhitasikkhaṃ sikkhamānaṃ saṃghena asammataṃ . . .
ūnadvādasavassaṃ gihigataṃ . . . paripuṇṇadvādasavassaṃ
gihigataṃ dve vassāni chasu dhammesu asikkhitasikkhaṃ
. . . paripuṇṇadvādasavassaṃ gihigataṃ dve vassāni chasu
dhammesu sikkhitasikkhaṃ saṃghena asammataṃ vuṭṭhā-
pentī dve āp. āp., vuṭṭhāpeti payoge dukkaṭaṃ, vuṭṭhāpite
āp. pācittiyassa. ||62-67||
sahajīviniṃ vuṭṭhāpetvā dve vassāni n'; eva anugaṇhantī
nānuggahāpentī ekaṃ āp. āp. pācittiyaṃ. ||68||
vuṭṭhāpitaṃ pavattiniṃ dve vassāni nānubandhantī ekaṃ
. . . ||69||
sahajīviniṃ vuṭṭhāpetvā n'; eva vūpakāsentī na vūpakāsā-
pentī ekaṃ . . . ||70||
gabbhinīvaggo sattamo.
ūnavīsativassaṃ kumāribhūtaṃ vuṭṭhāpentī . . . (see
61). ||71||
paripuṇṇavīsativassaṃ kumāribhūtaṃ dve vassāni chasu
dhammesu asikkhitasikkhaṃ vuṭṭhāpentī . . . ||72||
paripuṇṇavīsativassaṃ kumāribhūtaṃ dve vassāni chasu
dhammesu sikkhitasikkhaṃ saṃghena asammataṃ vuṭṭhā-
pentī . . . ||73||
ūnadvādasavassā vuṭṭhāpentī . . . ||74||
paripuṇṇadvādasavassā saṃghena asammatā vuṭṭhāpentī
. . . ||75||
alan tāva te ayye vuṭṭhāpitenā 'ti vuccamānā sādhū
'ti paṭisuṇitvā pacchā khīyadhammaṃ āpajjantī dve
āp. āp., khīyati payoge dukkaṭaṃ, khīyite āp. pācitti-
yassa. ||76||
sikkhamānaṃ sace me tvaṃ ayye cīvaraṃ dassasi evāhan
taṃ vuṭṭhāpessāmīti vatvā n'; eva vuṭṭhāpentī na vuṭṭhā-
panāya ussukkaṃ karontī ekaṃ āp. āp. pācittiyaṃ. ||77||


[page 079]
Ī. 2.] BHIKKHUNĪVIBHAṄGA. 79
sikkhamānaṃ sace maṃ tvaṃ ayye dve vassāni anu-
bandhissasi evāhan taṃ vuṭṭhāpessāmīti . . . ||78||
purisasaṃsaṭṭhaṃ kumārakasaṃsaṭṭhaṃ caṇḍiṃ sokāvāsaṃ1
sikkhamānaṃ vuṭṭhāpentī . . . (see 71). ||79||
mātāpitūhi vā sāmikena vā ananuññātaṃ sikkhamānaṃ
vuṭṭhāpentī . . . ||80||
pārivāsikachandadānena sikkhamānaṃ vuṭṭhāpentī . . . ||81||
anuvassaṃ vuṭṭhāpentī . . . ||82||
ekavassaṃ dve vuṭṭhāpentī . . . ||83||
kumāribhūtavaggo aṭṭhamo.
chattupāhanaṃ dhārentī dve āp. āp., dhāreti payoge
dukkaṭaṃ, dhārite āp. pācittiyassa. ||84||
yānena yāyantī dve āp. āp., yāyati payoge dukkaṭaṃ, yāyite
āp. pācittiyassa. ||85||
saṃghāṇiṃ dhārentī . . . (see 84). ||86||
itthālaṃkāraṃ dhārentī . . . ||87||
gandhavaṇṇakena nhāyantī dve āp. āp., nhāyati payoge
dukkaṭaṃ, nhānapariyosāne āp. pācittiyassa. ||88||
vāsitena piññākena nhāyantī . . . ||89||
bhikkhuniyā . . . (sikkhamānāya . . . sāmaṇeriyā . . .
gihiniyā . . .) ummaddāpentī parimaddāpentī dve āp. āp.,
ummaddāpeti payoge dukkaṭaṃ, ummaddite āp. pācitti-
yassa. ||90-93||
bhikkhussa purato anāpucchā āsane nisīdantī dve āp. āp.,
nisīdati payoge dukkaṭaṃ, nisinne āp. pācittiyassa. ||94||
anokāsakataṃ bhikkhuṃ pañhaṃ pucchantī dve āp. āp.,
pucchati payoge dukkaṭaṃ, pucchite āp. pācittiyassa. ||95||
asaṃkacchikā gāmaṃ pavisantī dve āp. āp., paṭhamaṃ
pādaṃ parikkhepaṃ atikkāmeti āp. dukkaṭassa, dutiyaṃ
pādaṃ atikkāmeti āp. pācittiyassa. ||96||
chattupāhanavaggo navamo. khuddakaṃ niṭṭhitaṃ.
sappiṃ ( . . . telaṃ . . . madhuṃ . . . phāṇitaṃ . . .
macchaṃ . . . maṃsaṃ . . . khīraṃ . . . dadhiṃ . . .)
viññāpetvā bhuñjantī dve āp. āp., bhuñjissāmīti paṭigaṇhāti
āp. dukkaṭassa, ajjhohāre ajjhohāre āp. pāṭidesaniyassa. ||1-8||
aṭṭhapāṭidesaniyaṃ niṭṭhitaṃ. katāpattivāraṃ niṭṭhitaṃ
dutiyaṃ. ||2||

--------------------------------------------------------------------------
1 sokavassaṃ AC, sokāvassaṃ B.

[page 080]
80 PARIVĀRA. [Ī. 3-7.
avassutāya bhikkhuniyā avassutassa purisapuggalassa kāya-
saṃsaggaṃ sādiyantiyā āpattiyo catunnaṃ vipattīnaṃ kati
vipattiyo bhajanti. avassutāya . . . vipattīnaṃ dve vipattiyo
bhajanti siyā sīlavipattiṃ siyā ācāravipattiṃ. --pa--.
dadhiṃ viññāpetvā bhuñjantiyā āpattiyo catunnaṃ vipattī-
naṃ kati . . . ekaṃ vipattiṃ bhajanti ācāravipattiṃ.
vipattivāraṃ niṭṭhitaṃ tatiyaṃ. ||3||
avassutāya . . . āpattiyo sattannaṃ āpattikkhandhānaṃ
katīhi āpattikkhandehi saṃgahitā. avassutāya . . . āpatti-
kkhandhānaṃ tīhi āpattikkhandhehi saṃgahitā, siyā pārājik-
āpattikkhandhena siyā thullaccayāpattikkhandhena siyā
dukkaṭāpattikkhandhena. --la--. dadhiṃ viññāpetvā bhuñ-
jantiyā āpattiyo . . . dvīhi āpattikkhandhehi saṃgahitā siyā
pāṭidesaniyāpattikkhandhena siyā dukkaṭāpattikkhandhena.
saṃgahavāraṃ niṭṭhitaṃ catutthaṃ. ||4||
avassutāya . . . āpattiyo channaṃ āpattisamuṭṭhānānaṃ
katīhi samuṭṭhānehi samuṭṭhanti. avassutāya . . . āpatti-
samuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhanti kāyato ca
cittato ca samuṭṭhanti na vācato. --la--. dadhiṃ viññā-
petvā bhuñjantiyā āpattiyo . . . catūhi samuṭṭhānehi sam-
uṭṭhanti, siyā kāyato samuṭṭhanti na vācato na cittato, siyā
kāyato ca vācato ca samuṭṭhanti na cittato, siyā kāyato ca
cittato ca samuṭṭhanti na vācato, siyā kāyato ca vācato ca
cittato ca samuṭṭhanti.
samuṭṭhānavāraṃ niṭṭhitaṃ pañcamaṃ. ||5||
avassutāya . . . āpattiyo catunnaṃ adhikaraṇānaṃ kata-
maṃ adhikaraṇaṃ. avassutāya . . . adhikaraṇānaṃ āpattā-
dhikaraṇaṃ. --la--. dadhiṃ viññāpetvā bhuñjantiyā
āpattiyo . . . āpattādhikaraṇaṃ.
adhikaraṇavāraṃ niṭṭhitaṃ chaṭṭhaṃ. ||6||
avassutāya . . . āpattiyo sattannaṃ samathānaṃ katīhi
samathehi sammanti. avassutāya . . . samathānaṃ tīhi
samathehi sammanti, siyā sammukhāvinayena ca paṭiññāta-
karaṇena ca, siyā sammukhāvinayena ca tiṇavatthārakena ca.


[page 081]
Ī. 7-9] BHIKKHUNĪVIBHAṄGA. 81
--la--. dadhiṃ viññāpetvā bhuñjantiyā āpattiyo . . . tīhi
samathehi sammanti . . . tiṇavatthārakena ca.
samathavāraṃ niṭṭhitaṃ sattamaṃ. ||7||
avassutā bhikkhunī avassutassa purisapuggalassa kāya-
saṃsaggaṃ sādiyantī kati āpattiyo āpajjati. avassutā . . .
tisso āpattiyo āpajjati, adhakkhakaṃ . . . (see chap.2) . . .
imā tisso āpattiyo āpajjati. tā āpattiyo catunnaṃ vipattīnaṃ
kati vipattiyo bhajanti, sattannaṃ āpattikkhandhānaṃ katīhi
āpattikkhandhehi saṃgahitā, channaṃ āpattisamuṭṭhānānaṃ
katīhi samuṭṭhānehi samuṭṭhanti, catunnaṃ adhikaraṇānaṃ
katamaṃ adhikaraṇaṃ, sattannaṃ samathānaṃ katīhi sama-
thehi sammanti. tā āpattiyo catunnaṃ vipattīnaṃ . . .
(see I,8) . . . tiṇavatthārakena ca. --la--. dadhiṃ
viññāpetvā bhuñjantī kati āpattiyo āpajjati. dadhiṃ v. bh.
dve āp. āp., bhuñjissāmīti paṭigaṇhāti āp. dukkaṭassa, ajjho-
hāre ajjhohāre āp. pāṭidesaniyassa. dadhiṃ . . . imā dve
āp. āpajjati. tā āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo
bhajanti . . . sammanti. tā āpattiyo catunnaṃ vipattīnaṃ
ekaṃ vipattiṃ bhajanti ācāravipattiṃ, sattannaṃ āpatti-
kkhandhānaṃ dvīhi āpattikkhandhehi saṃgahitā siyā pāṭide-
saniyāpattikkhandhena siyā dukkaṭāpattikkhandhena, chan-
naṃ āpattisamuṭṭhānānaṃ catūhi samuṭṭhānehi samuṭṭhanti
siyā kāyato samuṭṭhanti na vācato na cittato, siyā kāyato ca
vācato ca samuṭṭhanti na cittato, siyā kāyato ca cittato ca
samuṭṭhanti na vācato, siyā kāyato ca vācato ca cittato ca
samuṭṭhanti, catunnaṃ adhikaraṇānaṃ āpattādhikaraṇaṃ,
sattannaṃ samathānaṃ tīhi . . . tiṇavatthārakena ca.
samuccayavāraṃ niṭṭhitaṃ aṭṭhamaṃ. ||8||
yan tena bhagavatā jānatā passatā arahatā sammāsam-
buddhena kāyasaṃsaggaṃ sādiyanapaccayā pārājikaṃ kattha
paññattaṃ kaṃ ārabbha kismiṃ vatthusmin ti --la--
kenābhatan ti. yan tena bhagavatā . . . sādiyanapaccayā
pārājikaṃ kattha paññattan ti Sāvatthiyā paññattaṃ . . .
(see chap.1) . . . kāyato ca cittato ca samuṭṭhāti na vācato
--la-- kenābhatan ti paraṃparābhataṃ:
Upāli Dāsako c'; eva . . . piṭakaṃ Tambapaṇṇiyā 'ti. ||1||


[page 082]
82 PARIVARA. [Ī. 9.
vajjapaṭicchādanapaccayā pārājikaṃ kattha paññattan ti
. . . (see chap.1) . . . ekena samuṭṭhānena samuṭṭhāti
dhuranikkhepe. ||2||
yāvatatiyaṃ samanubhāsanāya na paṭinissajjanapaccayā
pārājikaṃ kattha paññattan ti . . . dhuranikkhepe. ||3||
aṭṭhamaṃ vaṭṭhuṃ paripūraṇapaccayā pārājikaṃ . . . dhu-
ranikkhepe. ||4||
pārājikā niṭṭhitā.
yan tena bhagavatā . . . ussayavādikāya bhikkhuniyā
aṭṭaṃ karaṇapaccayā saṃghādiseso kattha paññatto kaṃ
ārabbha . . . (see chap.1) . . . ca cittato ca samuṭṭhāti
--la-- kenābhatan ti paraṃparābhataṃ:
Upāli Dāsako c'; eva . . . piṭakaṃ Tambapaṇṇiyā 'ti. ||1||
corivuṭṭhāpanapaccayā saṃghādiseso . . . ca cittato ca
samuṭṭhāti. ||2||
ekāya gāmantaraṃ gamanapaccayā saṃghādiseso . . . pa-
ṭhamapārājike. ||3||
samaggena saṃghena ukkhittaṃ bhikkhuniṃ dhammena
vinayenasatthu sāsanena anapaloketvā kārakasaṃghaṃ ana-
ññāya gaṇassa chandaṃ osāraṇapaccayā saṃghādiseso . . .
dhuranikkhepe. ||4||
avassutāya bhikkhuniyā avassutassa purisapuggalassa ha-
tthato khādaniyaṃ vā bhojaniyaṃ vā sahatthā paṭiggahetvā
bhuñjanapaccayā saṃghādiseso . . . paṭhamapārājike. ||5||
kin te ayye eso purisapuggalo karissati avassuto vā ana-
vassuto vā yato tvaṃ anavassutā, iṅgh'; ayye yan te eso puri-
sapuggalo deti khādaniyaṃ vā bhojaniyaṃ vā taṃ tvaṃ
sahatthā paṭiggahetvā khāda vā bhuñja vā 'ti uyyojana-
paccayā saṃghādiseso . . . samuṭṭhāti. ||6||
kupitāya bhikkhuniyā yāvatatiyaṃ samanubhāsanāya na
paṭinissajjanapaccayā saṃghādiseso . . . dhuranikkhepe. ||7||
kismiñcid eva adhikaraṇe paccākatāya bhikkhuniyā yāva-
tatiyaṃ samanubhāsanāya na paṭinissajjanapaccayā saṃghā-
diseso . . . dhuranikkhepe. ||8||
saṃsaṭṭhānaṃ bhikkhunīnaṃ yāvatatiyaṃ samanubhāsa-
nāya na paṭinissajjanapaccayā saṃghādiseso . . . dhura-
nikkhepe. ||9||


[page 083]
Ī. 9-10.] BHIKKHUNĪVIBHAṄGA. 83
saṃsaṭṭhā 'va ayye tumhe viharatha mā tumhe nānā viha-
ritthā 'ti uyyojentiyā yāvatatiyaṃ samanubhāsanāya na paṭi-
nissajjanapaccayā saṃghādiseso . . . dhuranikkhepe. ||10||
--la--
dadhiṃ viññāpetvā bhuñjanapaccayā pāṭidesaniyaṃ . . .
catūhi samuṭṭhānehi samuṭṭhāti. ||8||
katthapaññattivāraṃ niṭṭhitaṃ paṭhamaṃ. ||9||
kāyasaṃsaggaṃ sādiyanapaccayā kati āpattiyo āpajjati.
kāyasaṃsaggaṃ sādiyanapaccayā pañca āpattiyo āpajjati.
avassutā bhikkhunī avassutassa purisapuggalassa adhakkha-
kaṃ ubbhajānumaṇḍalaṃ gahaṇaṃ sādiyati āpatti pārāji-
kassa, bhikkhu kāyena kayaṃ āmasati āp. saṃghādisesassa,
kāyena kāyapaṭibaddhaṃ āmasati āp. thullaccayassa, kāyapa-
ṭibaddhena kāyapaṭibaddhaṃ āmasati āp. dukkaṭassa, aṅguli-
patodake pācittiyaṃ. kāyasaṃsaggaṃ sādiyanapaccayā imā
pañca āpattiyo āpajjati. ||1||
vajjapaṭicchādanapaccayā kati . . . catasso āpattiyo āpajjati.
bhikkhunī jānaṃ pārājikaṃ dhammaṃ paṭicchādeti āp. pārā-
jikassa, vematikā paṭicchādeti āp. thullaccayassa, bhikkhu
saṃghādisesaṃ paṭicchādeti āp. pācittiyassa, ācāravipattiṃ
paṭicchādeti āp. dukkaṭassa. vajjapaṭicchādanapaccayā imā
catasso āpattiyo āpajjati. ||2||
yāvatatiyaṃ samanubhāsanāya na paṭinissajjanapaccayā
kati . . . pañca āpattiyo āpajjati. ukkhittānuvattikā bhi-
kkhunī yāv. sam. na paṭinissajjati ñattiyā dukkaṭaṃ dvīhi
kammavācāhi thullaccayā kammavācāpariyosāne āp. pārāji-
kassa, bhedakānuvattikā bhikkhunī yāv. sam. na paṭinissajjati
āp. saṃghādisesassa, pāpikāya diṭṭhiyā yāv. sam. na paṭi-
nissajjati āp. pācittiyassa. yāvatatiyaṃ samanubhāsanāya
na paṭinissajjanapaccayā imā pañca āpattiyo āpajjati. ||3||
aṭṭhamaṃ vatthuṃ paripūraṇapaccayā kati . . . tisso
āpattiyo āpajjati . . . (see chap.2) . . . imā tisso āpattiyo
āpajjati. ||4||
pārājikā niṭṭhitā.
ussayavādikā bhikkhunī aṭṭaṃ karaṇapaccayā tisso . . .
(see chap.2) . . . saṃghādisesassa. ||1||


[page 084]
84 PARIVĀRA. [Ī. 10-12.
corivuṭṭhāpanapaccayā tisso . . . ||2||
ekā gāmantaraṃ gamanapaccayā tisso . . . ||3||
samaggena saṃghena ukkhittaṃ bhikkhuniṃ dhammena
vinayena satthu sāsanena anapaloketvā kārakasaṃghaṃ
anaññāya gaṇassa chandaṃ osāraṇapaccayā tisso . . . ||4||
avassutā bhikkhunī avassutassa purisapuggalassa hatthato
khādaniyaṃ vā bhojaniyaṃ vā sahatthā paṭiggahetvā bhuñ-
janapaccayā tisso āp. āp., khādissāmi bhuñjissāmīti paṭi-
gaṇhāti āp. thullaccayassa, ajjhohāre ajjhohāre āpatti
saṃghādisesassa, udakadantapoṇaṃ paṭigaṇhāti āp. dukka-
ṭassa. ||5||
kin te ayye eso purisapuggalo . . . bhuñja vā 'ti uyyoja-
napaccayā tisso . . . ||6||
kupitā bhikkhunī yāvatatiyaṃ samanubhāsanāya na paṭi-
nissajjanapaccayā tisso . . . ||7||
kismiñcid eva adhikaraṇe paccākatā bhikkhunī yāvatati-
yaṃ samanubhāsanāya na paṭinissajjanapaccayā tisso
. . . ||8||
saṃsaṭṭhā bhikkhunī yāvatatiyaṃ samanubhāsanāya na
paṭinissajjanapaccayā tisso . . . ||9||
saṃsaṭṭhā 'va ayye tumhe viharatha mā tumhe nānā
viharitthā 'ti uyyojentī yāv. sam. na paṭinissajjanapaccayā
tisso . . . ||10||
dasa saṃghādisesā niṭṭhitā1.
--la--. dadhiṃ viññāpetvā bhuñjanapaccayā kati . . .
dve āpattiyo āpajjati, khādissāmi bhuñjissāmīti paṭigaṇhāti
āp. dukkaṭassa, ajjhohāre ajjhohāre āp. pāṭidesaniyassa.
dadhiṃ viññāpetvā bhuñjanapaccayā imā dve āpattiyo
āpajjati. ||8||
katāpattivāraṃ niṭṭhitaṃ dutiyaṃ. ||10||
kāyasaṃsaggaṃ sādiyanapaccayā āpattiyo catunnaṃ vi-
pattīnaṃ kati . . . (see chap.3) . . . dve vipattiyo bhajanti
siyā sīlavipattiṃ siyā ācāravipattiṃ. --la--. dadhiṃ viññā-
petvā bhuñjanapaccayā āpattiyo . . . ācāravipattiṃ.
vipattivāraṃ niṭṭhitaṃ tatiyaṃ. ||11||
kāyasaṃsaggaṃ sādiyanapaccayā āpattiyo sattannaṃ āpatti-

--------------------------------------------------------------------------
1 After the Saṃghādisesa section B has the following
words: yathā heṭṭhā tathā vitthāretabbaṃ, paccayam eva
nānākaraṇaṃ.

[page 085]
Ī. 12-16.] BHIKKHUNĪVIBHAṄGA. 85
kkhandhānaṃ katīhi . . . pañcahi āpattikkhandhehi saṃga-
hitā, siyā pārājikāpattikkhandhena siyā saṃghādisesā-
pattikkhandena siyā thullaccayāpattikkhandhena siyā pācitti-
yāpattikkhandhena siyā dukkaṭāpattikkhandhena. --la--.
dadhiṃ viññāpetvā bhuñjanapaccayā āpattiyo . . . dvīhi
āpattikkhandhehi saṃgahitā siyā pāṭidesaniyāpattikkhan-
dhena siyā dukkaṭāpattikkhandhena.
saṃgahavāraṃ niṭṭhitaṃ catutthaṃ. ||12||
kāyasaṃsaggaṃ sādiyanapaccayā āpattiyo channaṃ āpatti-
samuṭṭhānānaṃ katīhi . . . (see chap.5) . . . --la--.
dadhiṃ viññāpetvā bhuñjanapaccayā āpattiyo channaṃ
āpattisamuṭṭhānānaṃ . . . ca cittato ca samuṭṭhanti.
samuṭṭhānavāraṃ niṭṭhitaṃ pañcamaṃ. ||13||
kāyasaṃsaggaṃ sādiyanapaccayā āpattiyo catunnaṃ adhi-
karaṇānaṃ . . . (see chap.6).
adhikaraṇavāraṃ niṭṭhitaṃ chaṭṭhaṃ. ||14||
kāyasaṃsaggaṃ sādiyanapaccayā āpattiyo sattannaṃ sama-
thānaṃ . . . (see chap.7).
samathavāraṃ niṭṭhitaṃ sattamaṃ. ||15||
kāyasaṃsaggaṃ sādiyanapaccayā kati āpattiyo āpajjati.
kāy. sād. pañca āpattiyo āpajjati, avassutā . . . (see chap.10)
. . . aṅgulipatodake pācittiyaṃ. kāyasaṃsaggaṃ sādiyana-
paccayā imā pañca āpattiyo āpajjati. tā āpattiyo catunnaṃ
vipattīnaṃ kati . . . (see I,8) . . . katīhi samathehi
sammanti. tā āpattiyo catunnaṃ vipattīnaṃ dve vipattiyo
bhajanti siyā sīlavipattiṃ siyā ācāravipattiṃ, sattannaṃ
āpattikkhandhānaṃ pañcahi āpattikkhandhehi saṃgahitā siyā
pārājikāpattikkhandhena siyā saṃghādisesāpattikkhandhena
siyā thullaccayāpattikkhandhena siyā pācittiyāpattikkhan-
dhena siyā dukkaṭāpattikkhandhena, channaṃ āpattisam-
uṭṭhānānaṃ ekena . . . (I,8) . . . tiṇavatthārakena ca.
--la--. dadhiṃ viññāpetvā bhuñjanapaccayā kati . . .
dve āpattiyo āpajjati . . . tiṇavatthārakena cā 'ti. ||16||
samuccayavāraṃ niṭṭhitaṃ aṭṭhamaṃ. Bhikkhunīvibhaṅge
soḷasa mahābhedā niṭṭhitā.


[page 086]
86 [1-14.
ĪI.
Samuṭṭhānass'; uddānaṃ:
Aniccā sabbe saṃkhārā dukkhānattā ca saṃkhatā,
nibbānañ c'; eva paññatti anattā iti nicchayā1. |
buddhacande anuppanne buddhādicce anuggate
tesaṃ sabhāgadhammānaṃ nāmamattaṃ na nāyati2. |
dukkaraṃ vividhaṃ katvā pūrayitvāna pārami3
uppajjanti mahāvīrā cakkhubhūtā sabrahmake, |
te desayanti saddhammaṃ dukkhahāniṃ sukhāvahaṃ:
Aṅgīraso Sakyamuni sabbabhūtānukampako |
sabbasattuttamo sīho piṭake tīṇi desayi
5 suttantam abhidhammañ ca vinayañ ca mahāguṇaṃ. |
evaṃ nīyati4 saddhammo vinayo yadi tiṭṭhati.
ubhato ca Vibhaṅgāni Khandhakā yā ca Mātikā5 |
mālā suttaguṇeneva Parivārena ganthitā.
tass'; eva Parivārassa samuṭṭhānaṃ niyato6 kataṃ |
sambhedanidānañ c'; aññaṃ sutte dissanti upari:
tasmā sikkhe Parivāraṃ dhammakāmo supesalo 'ti. |
Vibhaṅge dvīsu paññattaṃ uddisanti uposathe:
pavakkhāmi samuṭṭhānaṃ yathāñāyaṃ suṇātha me. |
pārājikaṃ yaṃ paṭhamaṃ, dutiyañ ca tato paraṃ,
10 sañcaritt'; -ānubhāsanañ ca, atirekañ ca cīvaraṃ, |
lomāni, padasodhammo, bhūta-saṃvidhānena ca,
theyya-desana-coriṃ ca, ananuññātāya terasa: |
teras'; ete samuṭṭhānanayā viññūhi cintitā;
ekekasmiṃ samuṭṭhāne sadisā idha dissare. |
methunaṃ, sukka-saṃsaggo, aniyatā paṭhamikā,
pubbūpa-paripācitā, raho bhikkhuniyā saha, |
sabhojane, raho dve ca, aṅguli, udake hasaṃ,

--------------------------------------------------------------------------
1 iti vinicchayā D.
2 nāyati ACD (‘‘paññāyati''; D), jāyati B.
3 pāramiṃ B.
4 niyati AC, ṇīyati B.
5 khandhakāya ca mātikā ti khandhakā yā ca mātikā ti
attho, ayam eva vā pāṭho D.
6 samuṭṭhānaṃ niyato k- AC, samuṭṭhanti (corr. to -ṭṭhānā) nīyato k- B, samuṭṭhānaniyato katan ti samuṭṭhānaṃ niyato kataṃ niyatakataṃ niyata-
samuṭṭhānan ti attho D.

[page 087]
14-32.] SAMUṬṬHĀNA. 87
pahāre, uggire c'; eva, tepaññāsā ca sekhiyā, |
adhakkhakaṃ, gām'; -avassutā, tala-maṭṭhañ ca, suddhikā,
15 vassaṃ vutthā ca, ovādaṃ, nānubandhe pavattiniṃ: |
chasattati ime sikkhā kāyamānasikā katā,
sabbe ekasamuṭṭhānā paṭhamaṃ pārājikaṃ yathā. |
paṭhamapārājikasamuṭṭhānaṃ niṭṭhitaṃ.
adinnaṃ, viggah', uttariṃ, duṭṭhullā, atthakāminaṃ,
amūlā, aññabhāgiyā, aniyatā dutiyikā, |
acchinde, pariṇāmane, musā, omasa-pesuṇā,
duṭṭhullā, paṭhaviṃ khaṇe, bhūtaṃ, aññāya, ujjhape, |
nikkaḍḍhanaṃ, siñcanañ ca, āmisahetu, bhuttāvī,
ehi, anādari, bhiṃsā, apanidhe ca, jīvitaṃ, |
jānaṃ sappāṇakaṃ, kammaṃ, ūna-saṃvāsa-nāsanā,
20 sahadhammika-vilekhā, moho, amūlakena ca, |
kukkuccaṃ, dhammakaṃ, datvā, pariṇāmeyya puggale,
kin te, akāla-acchinde, duggahi, nirayena ca, |
gaṇaṃ, vibhaṅgaṃ, dubbalaṃ, kaṭhin'; -aphās'; -upassayaṃ,
akkosa-caṇḍi, maccharī, gabbhinī ca, pāyantiyā, |
dve vassā, sikkhā saṃghena, tayo c'; eva gihigatā,
kumāribhūtā tisso ca, ūnadvādas'; -asammatā, |
alan tāva, sokāvāsaṃ, chandā, anuvassā ca, dve:
sikkhāpadā sattati 'me, samuṭṭhānā tikā katā: |
kāyacittena na vācā, vācācittaṃ na kāyikaṃ,
25 tīhi dvārehi jāyanti, pārājikaṃ dutiyaṃ yathā. |
dutiyapārājikasamuṭṭhānaṃ niṭṭhitaṃ.
sañcari, kuṭi, vihāro, dhopanañ ca, paṭiggaho,
viññatt'; -uttari abhihaṭṭuṃ, ubhinnaṃ, dūtakena ca, |
kosiyā, suddha-dve bhāgā, chabbassāni, nisīdanaṃ,
riñcanti, rūpikā c'; eva, ubho nānappakārakā, |
ūnabandhana-vassikā, suttaṃ, vikappanena ca,
dvāra-dāna-sibbinī ca, pūva-paccaya-joti ca, |
ratanaṃ, sūci, mañco ca, tūlaṃ, nisīdana-kaṇḍu ca,
vassikā ca, sugatena, viññatti, aññacetāpanā, |
dve saṃghikā, mahājanikā dve, puggalā, lahukā, garu,
30 dve vighāsā, sāṭikā ca, samaṇacīvarena ca: |
samapaññās'; ime dhammā chahi ṭhānehi jāyare,
kāyato na vācācittā, vācato na kāyamanā, |
kāyavācā na ca cittā, kāyacittā na vācikā,


[page 088]
88 PARIVARA. [32-47.
vācācittā na kāyena, tīhi dvārehi jāyare:
chasamuṭṭhānikā ete sañcarittena sādisā. |
sañcarittasamuṭṭhānaṃ niṭṭhitaṃ.
bhed'; -ānuvattā, dubbaca-dūsa-duṭṭhulla-diṭṭhi ca,
chandaṃ, ujjhaggikā dve ca, dve ca saddā, na byāhare, |
chamā, nīcāsane, ṭhānaṃ, pacchato, uppathena ca,
vajj'; -ānuvatti, gahaṇā, osāre, paccācikkhanā, |
kismiṃ saṃsaṭṭhā dve, vadhi,visibbe, dukkhitāya ca,
35 puna saṃsaṭṭhā, na vūpasame, ārāmañ ca, pavāraṇā, |
anvaddhaṃ, sahajīvini dve, cīvaraṃ, anubandhanā:
sattatiṃsa ime dhammā kāyavācāya cittato
sabbe ekasamuṭṭhānā samanubhāsanā yathā. |
samanubhāsanāsamuṭṭhānaṃ niṭṭhitaṃ.
ubbhataṃ kaṭhinaṃ tīṇi, paṭhamaṃ patta-bhesajjaṃ,
accekaṃ vāpi, sāsaṅkaṃ, pakkamantena vā duve, |
upassayaṃ, paraṃparā, anatirittaṃ, nimantanā,
vikappaṃ, rañño, vikāle, vosās'; -āraññakena ca, |
ussayā, sannicayañ ca, pure, pacchā, vikāle ca,
pañcāhikā, saṃkamaṇī, dve āvasathena ca, |
pasākhe, āsane c'; eva: tiṃsa ekūnakā ime
kāyavācā na ca cittā, tīhi dvārehi jāyare:
40 dvisamuṭṭhānikā sabbe kaṭhinena sahā samā. |
kaṭhinasamuṭṭhānaṃ niṭṭhitaṃ.
eḷakalomā, dve seyyā, āhacca, piṇḍabhojanaṃ,
gaṇa-vikāle, sannidhi, dantapoṇen', acelakā, |
uyyuttaṃ, senaṃ, uyyodhi, surā, orena nhāyanā,
dubbaṇṇe, dve desanikā, lasuṇ', uttiṭṭhe, naccanā, |
nhānam, attharaṇaṃ, seyyā, antoraṭṭhe, tathā bahi,
antovassaṃ, cittāgāraṃ, āsandiṃ, suttakantanā, |
veyyāvaccaṃ, sahatthā ca, abhikkhukāvāsena ca,
chattaṃ, yānañ ca, saṃghāṇiṃ, alaṃkāraṃ, gandha-
vāsitaṃ, |
bhikkhunī, sikkhamānā ca, sāmaṇerī, gihiniyā,
45 asaṃkacchikā: āpattī cattārīsā catuttari, |
kāyena na vācācittena, kāyacittena na vācato,
dvisamuṭṭhānikā sabbe samā eḷakalomakā. |
eḷakalomasamuṭṭhānaṃ niṭṭhitaṃ.
pad'; -aññatra, asammatā, tathā atthaṃgatena ca,


[page 089]
47-61.] SAMUṬṬHĀNA. 89
tiracchānavijjā dve vuttā, anokāse ca pucchanā: |
satta sikkhāpadā ete vācā na kāyacittato,
vācācittena jāyanti na tu kāyena jāyare:
dvisamuṭṭhānikā sabbe padasodhammasadisā. |
padasodhammasamuṭṭhānaṃ niṭṭhitaṃ.
addhāna-nāvaṃ, paṇītaṃ, mātugāmena, saṃhare,
dhaññaṃ, nimantitā c'; eva, aṭṭha ca pāṭidesani: |
sikkhā pannarasā ete kāyā na vācā na manā,
50 kāyavācāya jāyanti na te cittena jāyare, |
kāyacittena jāyanti na te jāyanti vācato,
kāyavācāya cittena: samuṭṭhānā catubbidhā
paññattā buddhañāṇena addhānena sahā samā. |
addhānasamuṭṭhānaṃ niṭṭhitaṃ.
theyyasatthaṃ, upassutiṃ, sūpaṃ viññāpanena ca,
ratti, channañ ca, okāsaṃ, ete byūhena sattamaṃ: |
kāyacittena jāyanti na te jāyanti vācato,
tīhi dvārehi jāyanti, dvisamuṭṭhānikā ime
theyyasatthasamuṭṭhānā desitādiccabandhunā. |
theyyasatthasamuṭṭhānaṃ niṭṭhitaṃ.
chattapāṇissa saddhammaṃ na desenti tathāgatā,
evam eva daṇḍapāṇissa, sattha-āvudhapāṇinaṃ, |
pāduk'; -upāhanā, yānā, seyyā, pallatthikāya ca,
55 veṭṭhit'; -oguṇṭhito c'; eva: ekādasam anūnakā |
vācācittena jāyanti na te jāyanti kāyato,
sabbe ekasamuṭṭhānā sammatā dhammadesane.1 |
dhammadesanasamuṭṭhānaṃ niṭṭhitaṃ.
bhūtaṃ kāyena jāyati na vācāya na cittato,
vācato ca samuṭṭhāti na kāyā na ca cittato, |
kāyavācāya jāyati na tu jāyati cittato,
bhūtārocanakā nāma tīhi ṭhānehi jāyati. |
bhūtārocanasamuṭṭhānaṃ niṭṭhitaṃ.
corī vācāya cittena na taṃ jāyati kāyato,
jāyati tīhi dvārehi corīvuṭṭhāpanaṃ idaṃ,
akataṃ dvisamuṭṭhānaṃ dhammarājena bhāsitaṃ. |
corīvuṭṭhāpanasamuṭṭhānaṃ niṭṭhitaṃ.
ananuññātaṃ vācāya na kāyā na ca cittato,
60 jāyati kāyavācāya na taṃ jāyati cittato, |
jāyati vācācittena na taṃ jāyati kāyato,

--------------------------------------------------------------------------
1 sammukhā dhammadesanā B.

[page 090]
90 PARIVĀRA.
jāyati tīhi dvārehi akataṃ catuṭṭhānikaṃ. |
ananuññātasamuṭṭhānaṃ niṭṭhitaṃ.
samuṭṭhānaṃ hi saṃkhepaṃ dasa tīṇi sudesitaṃ
asammohakaraṇaṃ ṭhānaṃ nettidhammānulomikaṃ:
dhārayanto imaṃ viññū samuṭṭhāne na muyhatīti.
Samuṭṭhānasīsasaṃkhepaṃ niṭṭhitaṃ.


[page 091]
91
IV.
Kati āpattiyo, kati āpattikkhandhā, kati vinītavatthūni,
k. agāravā, k. gāravā, k. vinītavatthūni, k. vipattiyo, k.
āpattisamuṭṭhānā, k. vivādamūlāni, k. anuvādamūlāni, k.
sāraṇīyā dhammā, k. bhedakaravatthūni, k. adhikaraṇāni, k.
samathā.
pañca āpattiyo, pañca āpattikkhandhā, pañca vinītavatthū-
ni, satta āpattiyo, satta āpattikkhandhā, satta vinītavatthūni,
cha agāravā, cha gāravā, cha vinītavatthūni, catasso vipattiyo,
cha āpattisamuṭṭhānā, cha vivādamūlāni, cha anuvādamūlāni,
cha sāraṇīyā dhammā, aṭṭhārasa bhedakaravatthūni, cattāri
adhikaraṇāni, satta samathā. ||1||
tattha katamā pañca āpattiyo. pārājikāpatti saṃghādise-
sāpatti pācittiyāp. pāṭidesaniyāp. dukkaṭāpatti, imā pañca
āpattiyo. ||2||
tattha katame pañca āpattikkhandhā. pārājikāpatti-
kkhandho . . . dukkaṭāpattikkhandho, ime pañca āpatti-
kkhandhā. ||3||
tattha katamāni pañca vinītavatthūni. pañcahi āpatti-
kkhandhehi ārati virati paṭivirati veramaṇī akiriyā akaraṇaṃ
anajjhāpatti velā anatikkamo setughāto, imāni pañca vinīta-
vatthūni. ||4||
tattha katamā satta āpattiyo. pārājikāpatti saṃghādisesāp.
thullaccayāp. pācittiyāp. pāṭidesaniyāp. dukkaṭāp. dubbhā-
sitāp., imā satta āpattiyo. ||5||
tattha katame satta āpattikkhandhā. pārājikāpattikkhandho
. . . dubbhāsitāpattikkhandho, ime satta āpattikkhandhā. ||6||
tattha katamāni satta vinītavatthūni. sattahi āpatti-
kkhandhehi ārati . . . setughāto, imāni satta vinītavatthū-
ni. ||7||


[page 092]
92 PARIVĀRA. [IV. 1.
tattha katame cha agāravā. buddhe agāravo, dhamme
agāravo, saṃghe ag., sikkhāya ag., appamāde ag., paṭi-
santhāre agāravo, ime cha agāravā. ||8||
tattha katame cha gāravā. buddhe gāravo . . . paṭi-
santhāre gāravo, ime cha gāravā. ||9||
tattha katamāni cha vinītavatthūni. chahi agāravehi ārati
. . . setughāto, imāni cha vinītavatthūni. ||10||
tattha katamāni catasso vipattiyo. sīlavipatti ācārav.
diṭṭhiv. ājīvavipatti, imā catasso vipattiyo. ||11||
tattha katame cha āpattisamuṭṭhānā. atth'; āpatti kāyato
samuṭṭhāti na vācato na cittato, atth'; āpatti vācato samuṭṭhāti
na kāyato na cittato, atth'; āpatti kāyato ca vācato ca sam-
uṭṭhāti na cittato, atth'; āpatti kāyato ca cittato ca samuṭṭhāti
na vācato, atth'; āpatti vācato ca cittato ca samuṭṭhāti na kā-
yato, atth'; āpatti kāyato ca vācato ca cittato ca samuṭṭhāti.
ime cha āpattisamuṭṭhānā. ||12||
tattha katamāni cha vivādamūlāni. idha bhikkhu kodhano
hoti upanāhī. yo so bhikkhu kodhano hoti upanāhī so
satthari pi agāravo viharati appatisso . . . (= Cullavagga IV.
14,3 down to the end of that paragarph. The word
‘bhikkhave'; is here constantly omitted) . . . evam etassa
pāpakassa vivādamūlassa āyatiṃ anavassavo hoti. imāni cha
vivādamūlāni. ||13||
tattha katamāni cha anuvādamūlāni. idha bhikkhu kodhano
. . . (this is identical with the last paragarph, reading ‘anu-
vāda-'; instead of ‘vivāda-'; ) imāni cha anuvādamūlāni. ||14||
tattha katame cha sāraṇīyā dhammā. idha bhikkhuno
mettaṃ kāyakammaṃ paccupaṭṭhitaṃ hoti sabrahmacārīsu
āvi c'; eva raho ca, ayam pi dhammo sāraṇīyo piyakaraṇo
garukaraṇo saṃgahāya avivādāya sāmaggiyā ekibhāvāya
saṃvattati. puna ca paraṃ bhikkhuno mettaṃ vacīkammaṃ
. . . mettaṃ manokammaṃ . . . saṃvattati. puna ca paraṃ
bhikkhu ye te lābhā dhammikā dhammaladdhā antamaso
pattapariyāpannamattam pi tathārūpehi lābhehi appaṭivi-
bhattabhogī hoti sīlavantehi sabrahmacārīhi sādhāraṇa-
bhogī, ayam pi dhammo . . . saṃvattati. puna ca paraṃ
bhikkhu yāni tāni sīlāni akhaṇḍāni acchiddāni asabalāni
akammāsāni bhujissāni viññūpasatthāni aparāmaṭṭhāni samā-


[page 093]
IV. 1-2.] ANANTARAPEYYĀLA. 93
dhisaṃvattanikāni tathārūpesu sīlesu sīlasāmaññagato viharati
sabrahmacārīhi āvi c'; eva raho ca, ayam pi dhammo . . . saṃ-
vattati. puna ca paraṃ bhikkhu yāyaṃ diṭṭhi ariyā niyyā-
nikā niyyāti takkarassa sammādukkhakkhayāya tathārūpāya
diṭṭhiyā diṭṭhisāmaññagato viharati sabrahmacārīhi āvi c'; eva
raho ca, ayam pi dhammo . . . saṃvattati. ime cha sāraṇīyā
dhammā. ||15||
tattha katamāni aṭṭhārasa bhedakaravatthūni. idha bhi-
kkhu adhammaṃ dhammo 'ti dīpeti . . . (= Mahāvagga, X.
5,4) . . . aduṭṭhullaṃ āpattiṃ duṭṭhullā āpattīti dīpeti.
imāni aṭṭhārasa bhedakaravatthūni. ||16||
tattha katamāni cattāri adhikaraṇāni. vivādādhikaraṇaṃ
anuvādādhikaraṇaṃ āpattādhikaraṇaṃ kiccādhikaraṇaṃ.
imāni cattāri adhikaraṇāni. ||17||
tattha katame satta samathā. sammukhāvinayo sativinayo
amūḷhavinayo paṭiññātakaraṇaṃ yebhuyyasikā tassapāpiyya-
sikā tiṇavatthārako. ime satta samathā. ||18||
katipucchāvāraṃ niṭṭhitaṃ. tass'; uddānaṃ:
āpatti, āpattikkhandhā, vinītā, sattadhā puna,
vinīt'; -āgāravā c'; eva, gāravā mūlam eva ca, |
puna vinītā, vipatti, samuṭṭhānaṃ, vivādanā,
anuvādā, sāraṇīyaṃ, bhed'; -ādhikaraṇena ca,
satt'; eva samathā vuttā: padā sattarasa ime 'ti. ||1||
paṭhamena āpattisamuṭṭhānena pārājikaṃ āpajjeyyā 'ti:
na hīti vattabbaṃ. saṃghādisesaṃ āpajjeyyā 'ti: siyā 'ti
vattabbaṃ. thullaccayaṃ āpajjeyyā 'ti: siyā 'ti vattabbaṃ.
pācittiyaṃ . . . pāṭidesaniyaṃ . . . dukkaṭaṃ āpajjeyyā
'ti: siyā 'ti vattabbaṃ. dubbhāsitaṃ āpajjeyyā 'ti: na hīti
vattabbaṃ. ||1||
dutiyena āpattisamuṭṭhānena . . . (see 1) . . . pācitti-
yaṃ āpajjeyyā 'ti: siyā 'ti vattabbaṃ. pāṭidesaniyaṃ
āpajjeyyā 'ti: na hīti vattabbaṃ. dukkaṭaṃ āpajjeyyā 'ti:
siyā 'ti vattabbaṃ. dubbhāsitaṃ āpajjeyyā 'ti: na hīti
vattabbaṃ. ||2||
tatiyena āpattisamuṭṭhānena . . . (= 1). ||3||


[page 094]
94 PARIVĀRA. [IV.2-3.
catutthena āpattisamuṭṭhānena pārājikaṃ āpajjeyyā 'ti:
siyā 'ti vattabbaṃ. saṃghādisesaṃ . . . (= 1). ||4||
pañcamena āpattisamuṭṭhānena . . . (= 4) . . . pāṭi-
desaniyaṃ āpajjeyyā 'ti: na hīti vattabbaṃ. dukkaṭaṃ
āpajjeyyā 'ti: siyā 'ti vattabbaṃ. dubbhāsitaṃ āpajjeyyā
'ti: siyā 'ti vattabbaṃ. ||5||
chaṭṭhena āpattisamuṭṭhānena . . . (= 4). ||6||
chāapattisamuṭṭhānavāraṃ niṭṭhitaṃ paṭhamaṃ. ||2||
paṭhamena āpattisamuṭṭhānena kati āpattiyo āpajjati.
paṭhamena āpattisamuṭṭhānena pañca āpattiyo āpajjati.
bhikkhu kappiyasaññī saññācikāya kuṭiṃ karoti adesita-
vatthukaṃ pamāṇātikkantaṃ sārambhaṃ aparikkamanaṃ,
payoge dukkaṭaṃ, ekaṃ piṇḍaṃ anāgate āpatti thullacca-
yassa, tasmiṃ piṇḍe āgate āpatti saṃghādisesassa. bhikkhu
kappiyasaññī vikāle bhojanaṃ bhuñjati, āpatti pācittiyassa.
bhikkhu kappiyasaññī aññātikāya bhikkhuniyā antaragha-
raṃ paviṭṭhāya hatthato khādaniyaṃ vā bhojaniyaṃ vā
sahatthā paṭiggahetvā bhuñjati, āpatti pāṭidesaniyassa.
paṭhamena āpattisamuṭṭhānena imā pañca āpattiyo āpajjati.
tā āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo bhajanti,
sattannaṃ āpattikkhandhānaṃ katīhi āpattikkhandhehi
saṃgahitā, channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhā-
nehi samuṭṭhanti, catunnaṃ adhikaraṇānaṃ katamaṃ adhi-
karaṇaṃ, sattannaṃ samathānaṃ katīhi samathehi sammanti.
tā āpattiyo catunnaṃ vipattīnaṃ dve vipattiyo bhajanti siyā
sīlavipattiṃ siyā ācāravipattiṃ. sattannaṃ āpattikkhandhā-
naṃ pañcahi āpattikkhandhehi saṃgahitā siyā saṃghādisesā-
pattikkhandhena siyā thullaccayāpattikkhandhena siyā pā-
cittiyāp. siyā pāṭidesaniyāp. siyā dukkaṭāpattikkhandhena.
channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena sam-
uṭṭhanti kāyato samuṭṭhanti na vācato na cittato. catunnaṃ
adhikaraṇānaṃ āpattādhikaraṇaṃ. sattannaṃ samathānaṃ
tīhi samathehi sammanti siyā sammukhāvinayena ca paṭiññā-
takaraṇena ca, siyā sammukhāvinayena ca tiṇavatthārakena
ca. ||1||
dutiyena āpattisamuṭṭhānena kati āpattiyo āpajjati. duti-
yena āp. catasso āp. āpajjati. bhikkhu kappiyasaññī samādi-


[page 095]
IV. 3.] ANANTARAPEYYĀLA. 95
yati kuṭiṃ me karothā 'ti, tassa kuṭiṃ karonti adesitavatthu-
kaṃ pamāṇātikkantaṃ sārambhaṃ aparikkamanaṃ, payoge
dukkaṭaṃ, ekaṃ piṇḍaṃ anāgate āp. thullaccayassa, tasmiṃ
piṇḍe āgate āp. saṃghādisesassa. bhikkhu kappiyasaññī
anupasampannaṃ padaso dhammaṃ vāceti, āpatti pācitti-
yassa. dutiyena āpattisamuṭṭhānena imā catasso āpattiyo
āpajjati. tā āpattiyo catunnaṃ vipattīnaṃ kati . . . (see
1) . . . katīhi samathehi sammanti. tā āpattiyo catunnam
vipattīnaṃ dve vipattiyo bhajanti siyā sīlavipattiṃ siyā
ācāravipattiṃ. sattannaṃ āpattikkhandhānaṃ catūhi āpatti-
kkhandhehi saṃgahitā siyā saṃghādisesāpattikkhandhena
siyā thullaccayāp. siyā pācittiyāp. siyā dukkaṭāpattikkhan-
dhena. channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena
samuṭṭhanti vācato samuṭṭhanti na kāyato na cittato. ca-
tunnaṃ adhikaraṇānaṃ āpattādhikaraṇaṃ. sattannaṃ sama-
thānaṃ tīhi samathehi sammanti . . . ( 1) . . . tiṇavatthā-
rakena ca. ||2||
tatiyena āpattisamuṭṭhānena kati . . . pañca āpattiyo
āpajjati. bhikkhu kappiyasaññī saṃvidahitvā kuṭiṃ karoti
adesitavatthukaṃ pamāṇātikkantaṃ sārambhaṃ aparikka-
manaṃ, payoge dukkaṭaṃ, ekaṃ piṇḍaṃ anāgate āp.
thullaccayassa, tasmiṃ piṇḍe āgate āp. saṃghādisesassa.
bhikkhu kappiyasaññī paṇītabhojanāni attano atthāya viññā-
petvā bhuñjati, āp. pācittiyassa. bhikkhu kappiyasaññī bhi-
kkhuniyā vosāsantiyā na nivāretvā bhuñjati, āp. pāṭidesani-
yassa. tatiyena āpattisamuṭṭhānena imā pañca āpattiyo
āpajjati. tā āpattiyo catunnaṃ vipattīnaṃ kati . . . katīhi
samathehi sammanti. tā āpattiyo catunnaṃ vipattīnaṃ dve
vipattiyo . . . sattannaṃ āpattikkhandhānaṃ pañcahi
āpattikkhandhehi saṃgahitā siyā saṃghādisesāpattikkhan-
dhena siyā thullaccayāp. siyā pācittiyāp. siyā pāṭidesaniyāp.
siyā dukkaṭāpattikkhandhena. channaṃ āpattisamuṭṭhānā-
naṃ ekena samuṭṭhānena samuṭṭhanti kāyato ca vācato ca
samuṭṭhanti na cittato. catunnaṃ adhikaraṇānaṃ . . .
tiṇavatthārakena ca. ||3||
catutthena āpattisamuṭṭhānena kati . . . cha āpattiyo
āpajjati. bhikkhu methunaṃ dhammaṃ paṭisevati, āp.
pārājikassa. bhikkhu akappiyasaññī saññācikāya kuṭiṃ


[page 096]
96 PARIVĀRA. [IV. 3.
karoti adesitavatthukaṃ pamāṇātikkantaṃ sārambhaṃ
aparikkamanaṃ, payoge dukkaṭaṃ, ekaṃ piṇḍaṃ anāgate
āp. thullaccayassa, tasmiṃ piṇḍe āgate āp. saṃghādisesassa.
bhikkhu akappiyasaññī vikāle bhojanaṃ bhuñjati, āp. pācitti-
yassa. bhikkhu akappiyasaññī aññātikāya bhikkhuniyā anta-
ragharaṃ paviṭṭhāya hatthato khādaniyaṃ vā bhojaniyaṃ vā
sahatthā paṭiggahetvā bhuñjati, āp. pāṭidesaniyassa. ca-
tutthena āpattisamuṭṭhānena imā cha āpattiyo āpajjati. tā
āpattiyo catunnaṃ vipattīnaṃ kati . . . sammanti. tā
āpattiyo catunnaṃ vipattīnaṃ dve vipattiyo . . . sattannaṃ
āpattikkhandhānaṃ chahi āpattikkhandhehi saṃgahitā, siyā
pārājikāpattikkhandhena siyā saṃghādisesāp. siyā thullacca-
yāp. siyā pācittiyāp. siyā pāṭidesaniyāp. siyā dukkaṭāpatti-
kkhandhena. channaṃ āpattisamuṭṭhānānaṃ ekena sam-
uṭṭhānena samuṭṭhanti kāyato ca cittato ca samuṭṭhanti na
vācato. catunnaṃ adhikaraṇānaṃ . . . tiṇavatthārakena
ca. ||4||
pañcamena āpattisamuṭṭhānena kati . . . cha āpattiyo
āpajjati. bhikkhu pāpiccho icchāpakato asantaṃ abhūtaṃ
uttarimanussadhammaṃ ullapati, āp. pārājikassa. bhikkhu
akappiyasaññī samādiyati kuṭiṃ me karothā 'ti, tassa kuṭiṃ
karonti adesitavatthukaṃ pamāṇātikkantaṃ sārambhaṃ apa-
rikkamanaṃ, payoge dukkaṭaṃ, ekaṃ piṇḍaṃ anāgate āp.
thullaccayassa, tasmiṃ piṇḍe āgate āp. saṃghādisesassa.
bhikkhu akappiyasaññī anupasampannaṃ padaso dhammaṃ
vāceti, āp. pācittiyassa. na khuṃsetukāmo na vambhetukāmo
na maṅkuṃ kattukāmo davakamyatā hīnena hīnaṃ vadeti,
āp. dubbhāsitassa. pañcamena āpattisamuṭṭhānena imā cha
āpattiyo āpajjati. tā āpattiyo . . . sammanti. tā āpattiyo
catunnaṃ vipattīnaṃ dve vipattiyo . . . sattannaṃ āpatti-
kkhandhānaṃ chahi āpattikkhandhehi saṃgahitā siyā pārāji-
kāpattikkhandhena siyā saṃghādisesāp. siyā thullaccayāp.
siyā pācittiyāp. siyā dukkaṭāp. siyā dubbhāsitāpattikkhan-
dhena. channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena
samuṭṭhanti vācato ca cittato ca samuṭṭhanti na kāyato. catu-
nnaṃ adhikaraṇānaṃ . . . tiṇavatthārakena ca. ||5||
chaṭṭhena āpattisamuṭṭhānena kati . . . cha āpattiyo āpaj-
jati. bhikkhu saṃvidahitvā bhaṇḍaṃ avaharati, āp. pārā-


[page 097]
IV. 3-4.] ANANTARAPEYYĀLA. 97
jikassa. bhikkhu akappiyasaññī saṃvidahitvā kuṭiṃ karoti
adesitavatthukaṃ pamāṇātikkantaṃ sārambhaṃ aparikkama-
naṃ, payoge dukkaṭaṃ, ekaṃ piṇḍaṃ anāgate āp. thullacca-
yassa, tasmiṃ piṇḍe āgate āp. saṃghādisesassa. bhikkhu
akappiyasaññī paṇītabhojanāni attano atthāya viññāpetvā
bhuñjati, āp. pācittiyassa. bhikkhu akappiyasaññī bhikkhu-
niyā vosāsantiyā na nivāretvā bhuñjati, āp. pāṭidesaniyassa.
chaṭṭhena āpattisamuṭṭhānena imā cha āpattiyo āpajjati. tā
āpattiyo . . . sammanti. tā āpattiyo catunnaṃ vipattīnaṃ
dve vipattiyo . . . sattannaṃ āpattikkhandhānaṃ chahi . . .
(see 4) . . . siyā dukkaṭāpattikkhandhena. channaṃ āpatti-
samuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhanti kāyato ca
vācato ca cittato ca samuṭṭhanti. catunnaṃ adhikaraṇānaṃ
. . . tiṇavatthārakena cā 'ti. ||6||
chāapattisamuṭṭhānānaṃ katāpattivāraṃ niṭṭhitaṃ
dutiyaṃ. ||3||
samuṭṭhānā kāyikā anantadassinā akkhātā lokahitena
vivekadassinā,
āpattiyo tena samuṭṭhitā kati: pucchāmi taṃ brūhi
vibhaṅgakovida. |
samuṭṭhānā kāyikā anantadassinā akkhātā lokahitena
vivekadassinā,
āpattiyo tena samuṭṭhitā pañca: etan te akkhāmi vi-
bhaṅgakovida. |
samuṭṭhānā vācasikā anantadassinā . . . brūhi vibhaṅga-
kovida. |
samuṭṭhānā vācasikā anantadassinā . . . samuṭṭhitā ca-
tasso: etan te akkhāmi vibhaṅgakovida. |
samuṭṭhānā kāyikā vācasikā anantadassinā . . . |
samuṭṭhānā kāyikā vācasikā anantadassinā . . . samuṭṭhitā
pañca . . . |
samuṭṭhānā kāyikā mānasikā . . . cha . . . |
samuṭṭhānā vācasikā mānasikā . . . cha . . . |
samuṭṭhānā kāyikā vācasikā mānasikā anantadassinā
akkhātā lokahitena vivekadassinā,
āpattiyo tena samuṭṭhitā kati: pucchāmi taṃ brūhi vi-
bhaṅgakovida. |


[page 098]
98 PARIVĀRA. [IV. 4-5.
samuṭṭhānā kāyikā vācasikā mānasikā anantadassinā
akkhātā lokahitena vivekadassinā,
āpattiyo tena samuṭṭhitā cha: etan te akkhāmi vibhaṅga-
kovidā 'ti. |
āpattisamuṭṭhānakathā niṭṭhitā tatiyā. ||4||
sīlavipattipaccayā kati āpattiyo āpajjati. sīlavipattipaccayā
catasso āpattiyo āpajjati: bhikkhunī jānaṃ pārājikaṃ
dhammaṃ paṭicchādeti āpatti pārājikassa, vematikā paṭicchā-
deti āp. thullaccayassa, bhikkhu saṃghādisesaṃ paṭicchādeti
āp. pācittiyassa, attano duṭṭhullaṃ āpattiṃ paṭicchādeti āp.
dukkaṭassa. sīlavipattipaccayā imā catasso āpattiyo āpajjati.
tā āpattiyo catunnaṃ vipattīnaṃ kati . . . sammanti. tā
āpattiyo catunnaṃ vipattīnaṃ dve vipattiyo bhajanti siyā sīla-
vipattiṃ siyā ācāravipattiṃ. sattannaṃ āpattikkhandhānaṃ
catūhi āpattikkhandhehi saṃgahitā siyā pārājikāpattikkhan-
dhena siyā thullaccayāp. siyā pācittiyāp. siyā dukkaṭāpatti-
kkhandhena. channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhā-
nena samuṭṭhanti kāyato ca vācato ca cittato ca samuṭṭhanti.
catunnaṃ adhikaraṇānaṃ . . . tiṇavatthārakena ca. ||1||
ācāravipattipaccayā kati . . . ekaṃ āpattiṃ āpajjati: ācā-
ravipattiṃ paṭicchādeti āpatti dukkaṭassa. ācāravipattipac-
cayā imaṃ ekaṃ āpattiṃ āpajjati. sā āpatti catunnaṃ vipattī-
naṃ kati vipattiyo bhajati --pa-- sattannaṃ samathānaṃ
katīhi samathehi sammati. sā āpatti catunnaṃ vipattīnaṃ
ekaṃ vipattiṃ bhajati ācāravipattiṃ. sattannaṃ āpatti-
kkhandhānaṃ ekena āpattikkhandhena saṃgahitā dukkaṭā-
pattikkhandhena. channaṃ āpattisamuṭṭhānānaṃ ekena sam-
uṭṭhānena samuṭṭhāti kāyato ca vācato ca cittato ca samuṭṭhāti.
catunnaṃ adhikaraṇānaṃ āpattādhikaraṇaṃ. sattannaṃ sama-
thānaṃ tīhi samathehi sammati . . . tiṇavatthārakena ca. ||2||
diṭṭhivipattipaccayā kati . . . dve āpattiyo āpajjati: pāpi-
kāya diṭṭhiyā yāvatatiyaṃ samanubhāsanāya na paṭinissajjati
ñattiyā dukkaṭaṃ,1 kammavācāpariyosāne āpatti pācittiyassa.
diṭṭhivipattipaccayā imā dve āpattiyo āpajjati. tā āpattiyo
catunnaṃ vipattīnaṃ kati . . . sammanti. tā āpattiyo ca-
tunnaṃ vipattīnaṃ ekaṃ vipattiṃ bhajanti ācāravipattiṃ.
sattannaṃ āpattikkhandhānaṃ dvīhi āpattikkhandhehi saṃga-

--------------------------------------------------------------------------
1 After ñattiyā dukkaṭaṃ B inserts dvīhi kammavācāhi dukkaṭaṃ.

[page 099]
IV. 5-6.] ANANTARAPEYYĀLA. 99
hitā siyā pācittiyāpattikkhandhena siyā dukkaṭāpattikkhan-
dhena. channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena
samuṭṭhanti kāyato ca vācato ca cittato ca samuṭṭhanti. ca-
tunnaṃ adhikaraṇānaṃ . . . tiṇavatthārakena ca. ||3||
ājīvavipattipaccayā kati . . . cha āpattiyo āpajjati: ājīva-
hetu ājīvakāraṇā pāpiccho icchāpakato asantaṃ abhūtaṃ
uttarimanussadhammaṃ ullapati āp. pārājikassa. ājīvahetu
ājīvakāraṇā sañcarittaṃ samāpajjati āp. saṃghādisesassa.
ājīvahetu ājīvakāraṇā yo te vihāre vasati so bhikkhu arahā 'ti
bhaṇati paṭivijānantassa āp. thullaccayassa. ājīvahetu ājīva-
kāraṇā bhikkhu paṇītabhojanāni attano atthāya viññāpetvā
bhuñjati āp. pācittiyassa. ājīvahetu ājīvakāraṇā bhikkhunī
paṇītabhojanāni attano atthāya viññāpetvā bhuñjati āp. pāṭi-
desaniyassa. ājīvahetu ājīvakāraṇā sūpaṃ vā odanaṃ vā
agilāno attano atthāya viññāpetvā bhuñjati āp. dukkaṭassa.
ājīvavipattipaccayā imā cha āpattiyo āpajjati. tā āpattiyo
catunnaṃ vipattīnaṃ . . . sammanti. tā āpattiyo catunnaṃ
vipattīnaṃ dve vipattiyo bhajanti siyā sīlavipattiṃ siyā ācāra-
vipattiṃ. sattannaṃ āpattikkhandhānaṃ chahi . . . (see
chap.3, 4) . . . siyā dukkaṭāpattikkhandhena. channaṃ
āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhanti, siyā
kāyato samuṭṭhanti na vācato na cittato, siyā vācato s. na
kāyato na cittato, siyā kāyato ca vācato ca s. na cittato, siyā
kāyato ca cittato ca s. na vācato, siyā vācato ca cittato ca s. na
kāyato, siyā kāyato ca vācato ca cittato ca samuṭṭhanti. ca-
tunnaṃ adhikaraṇānaṃ . . . tiṇavatthārakena ca. ||4||
vipattipaccayavāraṃ niṭṭhitaṃ catutthaṃ. ||5||
vivādādhikaraṇapaccayā kati āpattiyo āpajjati. vivādā-
dhikaraṇapaccayā dve āpattiyo āpajjati: upasampannaṃ
omasati āp. pācittiyassa, anupasampannaṃ omasati āp. dukka-
ṭassa. vivādādhikaraṇapaccayā imā dve āpattiyo āpajjati.
tā āpattiyo catunnaṃ vipattīnaṃ kati . . . sammanti. tā
āpattiyo catunnaṃ vipattīnaṃ ekaṃ vipattiṃ bhajanti ācāra-
vipattiṃ. sattannaṃ āpattikkhandhānaṃ dvīhi āpatti-
kkhandhehi saṃgahitā siyā pācittiyāpattikkhandhena siyā
dukkaṭāpattikkhandhena. channaṃ āpattisamuṭṭhānānaṃ tī-
hi samuṭṭhānehi samuṭṭhanti, siyā kāyato ca cittato ca s. na


[page 100]
100 PARIVĀRA. [IV. 6.
vācato, siyā vācato ca cittato ca s. na kāyato, siyā kāyato ca
vācato ca cittato ca samuṭṭhanti. catunnaṃ adhikaraṇānaṃ
. . . tiṇavatthārakena ca. ||1||
anuvādādhikaraṇapaccayā kati . . . tisso āpattiyo āpajjati:
bhikkhuṃ amūlakena pārājikena dhammena anuddhaṃseti
āp. saṃghādisesassa, amūlakena saṃghādisesena anuddhaṃ-
seti āp. pācittiyassa, amūlikāya ācāravipattiyā anuddhaṃseti
āp. dukkaṭassa. anuvādādhikaraṇapaccayā imā tisso āpattiyo
āpajjati. tā āpattiyo catunnaṃ vipattīnaṃ kati . . .
sammanti. tā āpattiyo catunnaṃ vipattīnaṃ dve vipattiyo
bhajanti siyā sīlavipattiṃ siyā ācāravipattiṃ. sattannaṃ
āpattikkhandhānaṃ tīhi āpattikkhandhehi saṃgahitā siyā
saṃghādisesāp. siyā pācittiyāp. siyā dukkaṭāpattikkhandhena.
channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhanti
siyā kāyato ca cittato ca s. na vācato, siyā vācato ca cittato ca
s. na kāyato, siyā kāyato ca vācato ca cittato ca samuṭṭhanti.
catunnaṃ adhikaraṇānaṃ . . . tiṇavatthārakena ca. ||2||
āpattādhikaraṇapaccayā kati . . . catasso āpattiyo āpajjati:
bhikkhunī jānaṃ pārājikaṃ dhammaṃ paṭicchādeti āp. pārā-
jikassa, vematikā paṭicchādeti āp. thullaccayassa, bhikkhu
saṃghādisesaṃ paṭicchādeti āp. pācittiyassa, ācāravipattiṃ
paṭicchādeti āp. dukkaṭassa. āpattādhikaraṇapaccayā imā
catasso āpattiyo āpajjati. tā āpattiyo catunnaṃ vipattīnaṃ
kati . . . sammanti. tā āpattiyo catunnaṃ vipattīnaṃ dve
vipattiyo bhajanti siyā sīlavipattiṃ siyā ācāravipattiṃ.
sattannaṃ āpattikkhandhānaṃ catūhi āpattikkhandhehi
saṃgahitā siyā pārājikāpattikkhandhena siyā thullaccayāp.
siyā pācittiyāp. siyā dukkaṭāpattikkhandhena. channaṃ
āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhanti kā-
yato ca vācato ca cittato ca samuṭṭhanti. catunnaṃ adhika-
raṇānaṃ . . . tiṇavatthārakena ca. ||3||
kiccādhikaraṇapaccayā kati . . . pañca āpattiyo āpajjati.
ukkhittānuvattikā bhikkhunī yāvatatiyaṃ samanubhāsanāya
na paṭinissajjati, ñattiyā dukkaṭaṃ, dvīhi kammavācāhi
thullaccayā, kammavācāpariyosāne āp. pārājikassa. bheda-
kānuvattakā bhikkhū yāvatatiyaṃ samanubhāsanāya na
paṭinissajjanti āpatti saṃghādisesassa. pāpikāya diṭṭhiyā
yāvatatiyaṃ samanubhāsanāya na paṭinissajjati āp. pācitti-


[page 101]
IV 6-7.] ANANTARAPEYYĀLA. 101
yassa. kiccādhikaraṇapaccayā imā pañca āpattiyo āpajjati.
tā āpattiyo catunnaṃ vipattīnaṃ kati . . . sammanti. tā
āpattiyo catunnaṃ vipattīnaṃ dve . . . sattannaṃ āpatti-
kkhandhānaṃ pañcahi āpattikkhandhehi saṃgahitā siyā
pārājikāp. siyā saṃghādisesāp. siyā thullaccayāp. siyā pā-
cittiyāp. siyā dukkaṭāpattikkhandhena. channaṃ āpatti-
samuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhanti kāyato ca
vācato ca cittato ca samuṭṭhanti. catunnaṃ adhikaraṇānaṃ
. . . tiṇavatthārakena ca. ||4||
ṭhapetvā satta āpattiyo satta āpattikkhandhe avasesā
āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo bhajanti,
sattannaṃ āpattikkhandhānaṃ katīhi āpattikkhandhehi
saṃgahitā, channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhā-
nehi samuṭṭhanti, catunnaṃ adhikaraṇānaṃ katamaṃ adhi-
karaṇaṃ, satannaṃ samathānaṃ katīhi samathehi sammanti.
ṭhapetvā satta āpattiyo satta āpattikkhandhe avasesā āpattiyo
catunnaṃ vipattīnaṃ na katamaṃ vipattiṃ bhajanti, sattan-
naṃ āpattikkhandhānaṃ katamena āpattikkhandhena saṃga-
hitā, channaṃ āpattisamuṭṭhānānaṃ katamena samuṭṭhānena
samuṭṭhanti, catunnaṃ adhikaraṇānaṃ katamaṃ adhikara-
ṇaṃ, sattannaṃ samathānaṃ katamena samathena sammanti.
taṃ kissa hetu. ṭhapetvā satta āpattiyo satta āpattikkhandhe
n'; atth'; aññā āpattiyo 'ti. ||5||6||
adhikaraṇapaccayavāraṃ niṭṭhitaṃ pañcamaṃ.
anantarapeyyālaṃ niṭṭhitaṃ. tass'; uddānaṃ:
katipucchā, samuṭṭhānā, katāpatti tath'; eva ca,
samuṭṭhānā, vipattī ca, tathādhikaraṇena cā 'ti.
vivādādhikaraṇassa kiṃ pubbaṃgamaṃ, kati ṭhānāni, kati
vatthūni, kati bhūmiyo, kati hetū, kati mūlāni, katīh'; ākā-
rehi vivadati, vivādādhikaraṇaṃ katīhi samathehi sammati.
anuvādādhikaraṇassa kiṃ pubbaṃgamaṃ . . . (instead of
vivadati read anuvadati.)
āpattādhikaraṇassa kiṃ pubbaṃgamaṃ . . . (read āpattiṃ
āpajjati.)
kiccādhikaraṇassa kiṃ pubbaṃgamaṃ . . . (read kiccaṃ
jāyati.) ||1||


[page 102]
102 PARIVĀRA. [IV. 7.
vivādādhikaraṇassa kiṃ pubbaṃgaman ti lobho pubbaṃ-
gamo doso pubbaṃgamo moho p. alobho p. adoso p. amoho
pubbaṃgamo. kati ṭhānānīti aṭṭhārasa bhedakaravatthūni
ṭhānāni. kati vatthūnīti aṭṭhārasa bhedakaravatthūni
vatthūni. kati bhūmiyo 'ti aṭṭh. bhed. bhūmiyo. kati hetū
'ti nava hetū tayo kusalahetū tayo akusalahetū tayo abyākata-
hetū. kati mūlānīti dvādasa mūlāni. katīh'; ākārehi viva-
datīti dvīh'; ākārehi vivadati dhammadiṭṭhi vā adhamma-
diṭṭhi vā. vivādādhikaraṇaṃ katīhi samathehi sammatīti
vivādādhikaraṇaṃ dvīhi s. s. sammukhāvinayena ca ye-
bhuyyasikāya ca. ||2||
anuvādādhikaraṇassa kiṃ pubbaṃgaman ti lobho . . .
amoho pubbaṃgamo. kati ṭhānānīti catasso vipattiyo ṭhā-
nāni. kati vatthūnīti catasso vipattiyo vatthūni. kati
bhūmiyo 'ti cat. vip. bhūmiyo. kati hetū 'ti nava hetū tayo
kusalahetū tayo akusalahetū tayo abyākatahetū. kati mūlā-
nīti cuddasa mūlāni. katīh'; ākārehi anuvadatīti dvīh'; ākā-
rehi anuvadati vatthuto vā āpattito vā. anuvādādhikaraṇaṃ
katīhi . . . catūhi samathehi sammati sammukhāvinayena ca
sativinayena ca amūḷhavinayena ca tassapāpiyyasikāya ca. ||3||
āpattādhikaraṇassa . . . amoho pubbaṃgamo. kati ṭhā-
nānīti satta āpattikkhandhā ṭhānāni. kati vatthūnīti satta
āpattikkhandhā vatthūni. kati bhūmiyo 'ti satta āp. bhū-
miyo. kati hetū 'ti nava hetū . . . tayo abyākatahetū.
kati mūlānīti cha āpattisamuṭṭhānāni mūlāni. kaṭīh'; ākārehi
. . . chah'; ākārehi āpattiṃ āpajjati alajjitā aññāṇatā kukkucca-
pakatattā akappiye kappiyasaññitā kappiye akappiyasaññitā
satisammosā. āpattādhikaraṇaṃ katīhi . . . tīhi samathehi
sammati sammukhāvinayena ca paṭiññātakaraṇena ca tiṇa-
vatthārakena ca. ||4||
kiccādhikaraṇassa . . . amoho pubbaṃgamo. kati ṭhānā-
nīti cattāri kammāni ṭhānāni. kati vatthūnīti cattāri kam-
māni vatthūni. kati bhūmiyo 'ti cattāri kammāni bhūmiyo.
kati hetū 'ti nava hetū . . . tayo abyākatahetū. kati
mūlānīti ekaṃ mūlaṃ saṃgho. katīh'; ākārehi kiccaṃ jāyatīti
dvīh'; ākārehi kiccaṃ jāyati ñattito vā apalokanato vā. kiccā-
dhikaraṇaṃ katīhi samathehi sammatīti kiccādhikaraṇaṃ
ekena samathena sammati sammukhāvinayena. ||5||


[page 103]
IV. 7-9.] SAMATHABHEDA. 103
kati samathā. satta samathā, sammukhāvinayo sativinayo
amūḷhavinayo paṭiññātakaraṇaṃ yebhuyyasikā tassapāpiyya-
sikā tiṇavatthārako, ime satta samathā. siyā ime satta
samathā dasa samathā honti, dasa samathā satta samathā
honti vatthuvasena pariyāyena. siyā 'ti. kathañ ca siyā.
vivādādhikaraṇassa dve samathā, anuvādādhikaraṇassa cattāro
samathā, āpattādhikaraṇassa tayo samathā, kiccādhikaraṇassa
eko samatho. evaṃ ime satta samathā dasa samathā honti,
dasa samathā satta samathā honti vatthuvasena pariyā-
yena. ||6||
pariyāyavāraṃ niṭṭhitaṃ chaṭṭhaṃ. ||7||
kati samathā vivādādhikaraṇassa sādhāraṇā, kati samathā
vivādādhikaraṇassa asādhāraṇā. kati samathā anuvādādhi-
karaṇassa . . . āpattādhikaraṇassa . . . kiccādhikaraṇassa
sādhāraṇā, kati samathā kiccādhikaraṇassa asādhāraṇā.
dve samathā vivādādhikaraṇassa sādhāraṇā sammukhā-
vinayo yebhuyyasikā. pañca samathā vivādādhikaraṇassa
asādhāraṇā sativinayo amūḷhavinayo paṭiññātakaraṇaṃ tassa-
pāpiyyasikā tiṇavatthārako.
cattāro samathā anuvādādhikaraṇassa sādhāraṇā sammu-
khāvinayo sativin. amūḷhavin. tassapāpiyyasikā. tayo sam-
athā anuvādādhikaraṇassa asādhāraṇā yebhuyyasikā paṭiññā-
takaraṇaṃ tiṇavatthārako.
tayo samathā āpattādhikaraṇassa sādhāraṇā sammukhāvi-
nayo paṭiññātakaraṇaṃ tiṇavatthārako. cattāro samathā
āpattādhikaraṇassa asādhāraṇā yebhuyyasikā sativ. amūḷhav.
tassapāpiyyasikā.
eko samatho kiccādhikaraṇassa sādhāraṇo sammukhāvinayo.
cha samathā kiccādhikaraṇassa asādhāraṇā yebhuyyasikā
sativ. amūḷhav. paṭiññātakaraṇaṃ tassapāpiyyasikā tiṇa-
vatthārako.
sādhāraṇavāraṃ niṭṭhitaṃ sattamaṃ. ||8||
kati samathā vivādādhikaraṇassa tabbhāgiyā, kati samathā
vivādādhikaraṇassa aññabhāgiyā. kati samathā anuvādādhi-
karaṇassa . . . āpattādhikaraṇassa . . . kiccādhikaraṇassa
tabbhāgiyā, kati samathā kiccādhikaraṇassa aññabhāgiyā.


[page 104]
104 PARIVĀRA. [IV. 9-12.
dve samathā vivādādhikaraṇassa tabbhāgiyā . . . (= chap.
8; instead of sādhāraṇa and asādhāraṇa read tabbhāgiya and
aññabhāgiya).
tabbhāgiyavāraṃ niṭṭhitaṃ aṭṭhamaṃ. ||9||
samathā samathassa sādhāraṇā, samathā samathassa asādhā-
raṇā. siyā samathā samathassa sādhāraṇā, siyā samathā sama-
thassa asādhāraṇā.
kathaṃ siyā samathā samathassa sādhāraṇā, kathaṃ siyā
s. s. asādhāraṇā.
yebhuyyasikā sammukhāvinayassa sādhāraṇā, sativinayassa
amūḷhavinayassa paṭiññātakaraṇassa tassapāpiyyasikāya ti-
ṇavatthārakassa asādhāraṇā.
sativinayo sammukhāvinayassa sādhāraṇo, amūḷhavinayassa
patiññ. tassap. tiṇav. yebh. asādhāraṇo.
amūḷhavinayo sammukhāvinayassa sādhāraṇo, paṭiññāta-
karaṇassa tassap. tiṇav. yebh. sativ. asādhāraṇo.
paṭiññātakaraṇaṃ sammukhāvinayassa sādhāraṇaṃ, tassa-
pāpiyyasikāya tiṇav. yebh. sativ. amūḷhavinayassa asādhā-
raṇaṃ.
tassapāpiyyasikā sammukhāvinayassa sādhāraṇā, tiṇa-
vatthārakassa yebh. sativ. amūḷh. paṭiññātakaraṇassa asā-
dhāraṇā.
tiṇavatthārako sammukhāvinayassa sādhāraṇo, yebhuyya-
sikāya sativ. amūḷh. paṭiññ. tassapāpiyyasikāya asādhāraṇo.
evaṃ siyā samathā samathassa sādhāraṇā, evaṃ siyā
samathā samathassa asādhāraṇā.
samathā samathassa sādhāraṇavāraṃ niṭṭhitaṃ nava-
maṃ. ||10||
samathā samathassa tabbhāgiyā, samathā samathassa añña-
bhāgiyā. siyā . . . (= chap.10; instead of sādhāraṇa and
asādhāraṇa read tabbhāgiya and aññabhāgiya.)
samathā samathassa tabbhāgiyavāraṃ niṭṭhitaṃ dasa-
maṃ. ||11||
samatho sammukhāvinayo, sammukhāvinayo samatho.
samatho yebhuyyasikā, yebhuyyasikā samatho. samatho


[page 105]
IV. 12-14.] SAMATHABHEDA. 105
sativinayo . . . amūḷhavinayo . . . paṭiññātakaraṇaṃ . . .
tassapāpiyyasikā . . . tiṇavatthārako, tiṇavatthārako samatho.
yebhuyyasikā sativinayo amūḷhavinayo paṭiññātakaraṇaṃ
tassapāpiyyasikā tiṇavatthārako, ime samathā samathā no
sammukhāvinayo, sammukhāvinayo samatho c'; eva sammu-
khāvinayo ca.
sativinayo amūḷhavinayo paṭiññātakaraṇaṃ tassapāpiyya-
sikā tiṇavatthārako sammukhāvinayo, ime samathā samathā
no yebhuyyasikā, yebhuyyasikā samatho c'; eva yebhuyya-
sikā ca.
sammukhāvinayo yebhuyyasikā sativinayo amūḷhavinayo
paṭiññātakaraṇaṃ tassapāpiyyasikā, ime samathā samathā no
tiṇavatthārako, tiṇavatthārako samatho c'; eva tiṇavatthā-
rako ca.
samathasammukhāvinayavāraṃ niṭṭhitaṃ ekādasamaṃ. ||12||
vinayo sammukhāvinayo, sammukhāvinayo vinayo . . .
vinayo tiṇavatthārako, tiṇavatthārako vinayo.
vinayo siyā sammukhāvinayo siyā na sammukhāvinayo.
sammukhāvinayo vinayo c'; eva sammukhāvinayo ca.
vinayo siyā yebhuyyasikā . . . sativinayo . . . amūḷha-
vinayo . . . paṭiññātakaraṇaṃ . . . tassapāpiyyasikā . . .
tiṇavatthārako, siyā na tiṇavatthārako. tiṇavatthārako vinayo
c'; eva tiṇavatthārako ca.
vinayavāraṃ niṭṭhitaṃ dvādasamaṃ. ||13||
sammukhāvinayo kusalo akusalo abyākato. yebhuyya-
sikā kusalā akusalā abyākatā . . ., . . . tiṇavatthārako
kusalo akusalo abyākato.
sammukhāvinayo siyā kusalo siyā abyākato, n'; atthi
sammukhāvinayo akusalo. yebhuyyasikā siyā kusalā siyā
akusalā siyā abyākatā. sativinayo . . . amūḷhavinayo . . .
paṭiññātakaraṇaṃ . . . tassapāpiyyasikā . . . tiṇavatthā-
rako siyā kusalo siyā akusalo siyā abyākato.
vivādādhikaraṇaṃ kusalaṃ akusalaṃ abyākataṃ. anuvā-
dādhikaraṇaṃ . . . āpattādhikaraṇaṃ . . . kiccādhikara-
ṇaṃ kusalaṃ akusalaṃ abyākataṃ.


[page 106]
106 PARIVĀRA. [IV. 14-16.
vivādādhikaraṇaṃ siyā kusalaṃ siyā akusalaṃ siyā abyā-
kataṃ. anuvādādhikaraṇaṃ . . . siyā abyākataṃ. āpattā-
dhikaraṇaṃ siyā akusalaṃ siyā abyākataṃ, n'; atthi āpattā-
dhikaraṇaṃ kusalaṃ. kiccādhikaraṇaṃ siyā kusalaṃ siyā
akusalaṃ siyā abyākataṃ.
kusalavāraṃ niṭṭhitaṃ terasamaṃ. ||14||
yattha yebhuyyasikā labbhati tattha sammukhāvinayo
labbhati, yattha sammukhāvinayo labbhati tattha yebhuyya-
sikā labbhati. na tattha sativinayo labbhati, na tattha
amūḷhavinayo . . . paṭiññātakaraṇaṃ . . . tassapāpiyyasikā
. . . tiṇavatthārako labbhati.
yattha sativinayo labbhati tattha sammukhāvinayo labbhati,
yattha sammukhāvinayo labbhati tattha sativinayo labbhati.
na tattha amūḷhavinayo . . . (comp. chap.10).
yattha tiṇavatthārako labbhati tattha sammukhāvinayo
labbhati, yattha sammukhāvinayo labbhati tattha tiṇavatthā-
rako labbhati. na tattha yebhuyyasikā labbhati, na tattha
sativinayo . . . amūḷhavinayo . . . paṭiññātakaraṇaṃ . . .
tassapāpiyyasikā labbhati. ||1||
yattha yebhuyyasikā tattha sammukhāvinayo, yattha
sammukhāvinayo tattha yebhuyyasikā. na tattha sativinayo,
na tattha . . . (see 1. Omit here the word labbhati).
yattha sativinayo tattha sammukhāvinayo, yattha sammu-
khāvinayo tattha sativinayo. na tattha . . .
sammukhāvinayaṃ kātūna mūlaṃ --la--.
yattha tiṇavatthārako tattha sammukhāvinayo, yattha
sammukhāvinayo tattha tiṇavatthārako, na tattha yebhuyya-
sikā . . . na tattha tassapāpiyyasikā. ||2||
cakkapeyyālaṃ. yatthavāraṃ niṭṭhitaṃ cuddasamaṃ. ||15||
yasmiṃ samaye sammukhāvinayena ca yebhuyyasikāya ca
adhikaraṇaṃ vūpasammati, yattha yebhuyyasikā labbhati
tattha sammukhāvinayo labbhati, yattha sammukhāvinayo
labbhati tattha yebhuyyasikā labbhati. na tattha sativinayo
labbhati, na tattha amūḷhavinayo . . . tiṇavatthārako
labbhati.


[page 107]
IV. 16-18.] SAMATHABHEDA. 107
yasmiṃ samaye sammukhāvinayena ca sativinayena ca
adhikaraṇaṃ vūpasammati, yattha . . .
yasmiṃ samaye sammukhāvinayena ca tiṇavatthārakena ca
adhikaraṇaṃ vūpasammati, yattha tiṇavatthārako labbhati
tattha sammukhāvinayo labbhati, yattha sammukhāvinayo
labbhati tattha tiṇavatthārako labbhati. na tattha yebhuyya-
sikā labbhati, na tattha sativinayo labbhati, . . . na tattha
tassapāpiyyasikā labbhati.
samayavāraṃ niṭṭhitaṃ pannarasamaṃ. ||16||
adhikaraṇan ti vā samathā 'ti vā ime dhammā saṃsaṭṭhā
udāhu visaṃsaṭṭhā labbhā ca pan'; imesaṃ dhammānaṃ
vinibbhujitvā vinibbhujitvā1 nānākaraṇaṃ paññāpetun ti.
adhikaraṇan ti vā samathā 'ti vā ime dhammā visaṃsaṭṭhā
no saṃsaṭṭhā, labbhā ca . . . paññāpetun ti: so mā h'; evan
ti 'ssa vacanīyo. adhikaraṇan ti vā samathā 'ti vā ime
dhammā saṃsaṭṭhā no visaṃsaṭṭhā, no ca labbhā imesaṃ
dhammānaṃ vin. vin. nānākaraṇaṃ paññāpetuṃ. taṃ kissa
hetu. nanu vuttaṃ bhagavatā: cattār'; imāni bhikkhave
adhikaraṇāni satta samathā. adhikaraṇā samathehi sam-
manti, samathā adhikaraṇehi sammanti. evaṃ ime dhammā
saṃsaṭṭhā no visaṃsaṭṭhā no ca labbhā . . . paññāpetun ti.
saṃsaṭṭhavāraṃ niṭṭhitaṃ soḷasamaṃ. ||17||
vivādādhikaraṇaṃ katīhi samathehi sammati. anuvādā-
dhikaraṇaṃ . . . āpattādhikaraṇaṃ . . . kiccādhikaraṇaṃ
katīhi samathehi sammati.
vivādādhikaraṇaṃ dvīhi samathehi sammati sammukhā-
vinayena ca yebhuyyasikāya ca. anuvādādhikaraṇaṃ catūhi
samathehi sammati sammukhāvinayena ca sativinayena ca
amūḷhavinayena ca tassapāpiyyasikāya ca. āpattādhikara-
ṇaṃ tīhi s. s. sammukhāvinayena ca paṭiññātakaraṇena ca
tiṇavatthārakena ca. kiccādhikaraṇaṃ ekena samathena
sammati sammukhāvinayena.
vivādādhikaraṇañ ca anuvādādhikaraṇañ ca katīhi sama-
thehi sammanti. vivādādhikaraṇañ ca anuvādādhikaraṇañ
ca pañcahi2 s. s. sammukhāvinayena ca yebhuyyasikāya ca
sativinayena ca amūḷhavinayena ca tassapāpiyyasikāya ca.

--------------------------------------------------------------------------
1 vinibbhajjitvā vinibbhajjitvā AC, vinibhujjitvā, vini-
bbhujjitvā vinibbhujjitvā, vinibhujjhitvā vinibhujjhitvā B.
2 The combination ‘‘vivādādhikaraṇañ ca āpattādhika-
raṇañ ca kiccādhikaraṇañ ca''; is wanting in the MSS. here
as well as in chap. 19.

[page 108]
108 PARIVARA. [IV. 18-19.
vivādādhikaraṇañ ca āpattādhikaraṇañ ca katīhi . . .
catūhi s. s. sammukhāvinayena ca yebhuyyasikāya ca
paṭiññātakaraṇena ca tiṇavatthārakena ca.
vivādādhikaraṇañ ca kiccādhikaraṇañ ca katīhi . . . dvīhi
s. s. samm. ca yebh. ca.
anuvādādhikaraṇañ ca āpattādhikaraṇañ ca katīhi . . . chahi
s. s. samm. ca sativ. ca amūḷh. ca paṭiññ. ca tassap. ca ti-
ṇav. ca.
anuvādādhikaraṇañ ca kiccādhikaraṇañ ca katīhi . . . ca-
tūhi s. s. samm. ca sativ. ca amūḷh. ca tassap. ca.
āpattādhikaraṇañ ca kiccādhikaraṇañ ca katīhi . . . tīhi
s. s. samm. ca paṭiññ. ca tiṇav. ca.
vivādādhikaraṇañ ca anuvādādhikaraṇañ ca āpattādhika-
raṇañ ca katīhi . . . sattahi s. s. samm. ca yebh. ca sativ. ca
amūḷh. ca paṭiññ. ca tassap. ca tiṇav. ca.
vivādādhikaraṇañ ca anuvādādhikaraṇañ ca kiccādhikara-
ṇañ ca katīhi . . . pañcahi s. s. sammukhāvinayena ca yebh.
ca sativ. ca amūḷh. ca tassap. ca.
anuvādādhikaraṇañ ca āpattādhikaraṇañ ca kiccādhikara-
ṇañ ca katīhi . . . chahi s. s. samm. ca sativ. ca amūḷh. ca
paṭiññ. ca tassap. ca tiṇav. ca.
vivādādhikaraṇañ ca anuvādādhikaraṇañ ca āpattādhika-
raṇañ ca kiccādhikaraṇañ ca katīhi . . . sattahi s. s. sammu-
khāvinayena ca yebh. ca sativ. ca amūḷh. ca paṭiññ. ca tassap.
ca tiṇavatthārakena ca.
sammativāraṃ niṭṭhitaṃ sattarasamaṃ. ||18||
vivādādhikaraṇaṃ katīhi samathehi sammati katīhi sama-
thehi na sammati. anuvādādhikaraṇaṃ . . . āpattādhika-
raṇaṃ . . . kiccādhikaraṇaṃ katīhi samathehi sammati ka-
tīhi samathehi na sammati.
vivādādhikaraṇaṃ dvīhi s. s. sammukhāvinayena ca yebh.
ca, pañcahi samathehi na sammati sativinayena ca amūḷh. ca
paṭiññātak. ca tassap. ca tiṇav. ca.
anuvādādhikaraṇaṃ catūhi s. s. samm. ca sativ. ca amūḷh.
ca tassap. ca, tīhi sṇa s. yebh. ca paṭiññ. ca tiṇav. ca.
āpattādhikaraṇaṃ tīhi s. s. samm. ca paṭiññ. ca tiṇav. ca,
catūhi s. na s. yebh. ca sativ. ca amūḷh. ca tassap. ca.


[page 109]
IV.19-20.] SAMATHABHEDA. 109
kiccādhikaraṇaṃ ekena s. s. sammukhāvinayena, chahi s. na
s. yebh. ca sativ. ca amūḷh. ca paṭiññ. ca tassap. ca tiṇav. ca.
vivādādhikaraṇañ ca anuvādādhikaraṇañ ca katīhi sama-
thehi sammanti katīhi samathehi na sammanti. vivādādhi-
karaṇañ ca anuvādādhikaraṇañ ca pañcahi s. s. sammukhā-
vinayena ca yebh. ca sativ. ca amūḷh. ca tassap. ca, dvīhi s.
na s. paṭiññ. ca tiṇav. ca.
vivādādhikaraṇañ ca āpattādhikaraṇañ ca katīhi . . . ca-
tūhi s. s. samm. ca yebh. ca paṭiññ. ca tiṇav. ca, tīhi s. na s.
sativ. ca amūḷh. ca tass. ca.
vivādādhikaraṇañ ca kiccādhikaraṇañ ca katīhi . . . dvīhi
s. s. samm. ca yebh. ca, pañcahi s. na s. sativ. ca amūḷh. ca
paṭiññ. ca tass. ca tiṇav. ca.
anuvādādhikaraṇañ ca āpattādhikaraṇañ ca katīhi . . .
chahi s. s. samm. ca sativ. ca amūḷh. ca paṭiññ. ca tassap. ca
tiṇav. ca, ekena s. na s. yebhuyyasikāya.
anuvādādhikaraṇañ ca kiccādhikaraṇañ ca katīhi . . . ca-
tūhi s. s. samm. ca sativ. ca amūḷh. ca tassap. ca, tīhi s. na s.
yebh. ca paṭiññ. ca tiṇav. ca.
āpattādhikaraṇañ ca kiccādhikaraṇañ ca katīhi . . . tīhi
s. s. samm. ca paṭiññ. ca tiṇav. ca, catūhi s. na s. yebh. ca
sativ. ca amūḷh. ca tassap. ca.
vivādādhikaraṇañ ca anuvādādhikaraṇañ ca āpattādhikara-
ṇañ ca katīhi . . . sattahi s. s. samm. ca yebh. ca sativ. ca
amūḷh. ca paṭiññ. ca tassap. ca tiṇav. ca.
vivādādhikaraṇañ ca anuvādādhikaraṇañ ca kiccādhikara-
ṇañ ca katīhi . . . pañcahi s. s. samm. ca yebh. ca sativ. ca
amūḷh. ca tassap. ca, dvīhi s. na s. paṭiññ. ca tiṇav. ca.
anuvādādhikaraṇañ ca āpattādhikaraṇañ ca kiccādhikara-
ṇañ ca katīhi . . . chahi s. s. samm. ca sativ. ca amūḷh. ca
paṭiññ. ca tassap. ca tiṇav. ca, ekena s. na s. yebhuyyasikāya.
vivādādhikaraṇañ ca anuvādādhikaraṇañ ca āpattādhikara-
ṇañ ca kiccādhikaraṇañ ca katīhi . . . sattahi s. s. samm. ca
yebh. ca sativ. ca amūḷh. ca paṭiññ. ca tassap. ca tiṇav. ca.
sammanti-na-sammanti-vāraṃ niṭṭhitaṃ aṭṭhārasamaṃ. ||19||
samathā samathehi sammanti, samathā adhikaraṇehi sam-
manti, adhikaraṇā samathehi s., adhikaraṇā adhikaraṇehi s.


[page 110]
110 PARIVĀRA. [IV. 20.
siyā samathā samathehi sammanti, siyā samathā samathehi
na sammanti, siyā samathā adhikaraṇehi s., siyā s. a. na s.,
siyā adhikaraṇā samathehi s., siyā a. s. na s., siyā adhikaraṇā
adhikaraṇehi s., siyā a. a. na sammanti.
kathaṃ siyā samathā samathehi sammanti, kathaṃ siyā
samathā samathehi na sammanti. yebhuyyasikā sammukhā-
vinayena sammati, sativinayena na sammati, amūḷhavinayena
na sammati, paṭiññātakaraṇena . . . tassapāpiyyasikāya . . .
tiṇavatthārakena na sammati. sativinayo sammukhāvinayena
sammati, amūḷhavinayena . . . (comp. IV.10) . . . tiṇavatthā-
rako sammukhāvinayena sammati, yebhuyyasikāya na sam-
mati, sativinayena . . . amūḷhavinayena . . . paṭiññātakaraṇena
. . . tassapāpiyyasikāya na sammati. evaṃ siyā samathā sama-
thehi sammanti, evaṃ siyā samathā samathehi na sammanti.
1kathaṃ siyā samathā adhikaraṇehi sammanti, kathaṃ siyā
samathā adhikaraṇehi na sammanti. sammukhāvinayo vivā-
dādhikaraṇena sammati2, anuvādādhikaraṇena na sammati,
āpattādhikaraṇena na s., kiccādhikaraṇena sammati. ye-
bhuyyasikā vivādādhikaraṇena s., anuvād. na s., āpatt. na s.,
kiccādhik. na sammati. sativinayo vivādādhikaraṇena na s.,
anuvād. na s., āpattādh. na s., kiccādh. na sammati. amūḷha-
vinayo vivādādhikaraṇena na s., anuvād. na s., āpatt. na s.,
kiccādh. na sammati. paṭiññātakaraṇaṃ vivādādhikaraṇena
na s., anuvād. na s., āpatt. s., kiccādh. na sammati. tassapā-
piyyasikā vivādādhikaraṇena na s., anuvād. na s., āpatt. na s.,
kiccādh. na sammati. tiṇavatthārako vivādādhikaraṇena na
s., anuvād. na s., āpatt. na s., kiccādh. na sammati. evaṃ
siyā samathā adhikaraṇehi sammanti, evaṃ siyā samathā
adhikaraṇehi na sammanti.
kathaṃ siyā adhikaraṇā samathehi sammanti, kathaṃ siyā
adhikaraṇā samathehi na sammanti. vivādādhikaraṇaṃ sam-
mukhāvinayena ca yebhuyyasikāya ca sammati, sativinayena
ca amūḷh. ca paṭiññ. ca tassap. ca tiṇav. ca na sammati.
anuvādādhikaraṇaṃ sammukh. ca sativ. ca amūḷh. ca tassap.
ca sammati, yebh. ca paṭiññ. ca tiṇav. ca na sammati. āpattā-
dhikaraṇaṃ sammukh. ca paṭiññ. ca tiṇav. ca sammati, yebh.
ca sativ. ca amūḷh. ca tassap. ca na sammati. kiccādhikara-
ṇaṃ sammukh. sammati, yebh. ca sativ. ca amūḷh. ca paṭiññ.

--------------------------------------------------------------------------
1 The section commencing 'kathaṃ siyā samathā adhi-
karaṇehi sammanti,'; etc., I leave entirely as it is in A, and
I content myself with giving here the readings in which
B and C differ from that MS. For deciding whether we
have to read 'sammati'; or 'na sammati'; I dare not rely upon
speculations of my own. Buddhaghosa unfortunately has no
comment on this section.
2 sammukh- vivād-: na s- B.
3 samm- kicc-: na s- BC.
4 sativ- kicc-: sammati B.
5 amūḷh- kicc-: sammati B.
6 paṭiññ- āpatt-: na s- BC.
7 paṭiññ- kicc-: sammati B.
8 tassap- kicc-: sammati B.
9 tiṇ- kicc-: sammati B.

[page 111]
IV. 20-21.] SAMATHABHEDA. 111
ca tassap. ca tiṇav. ca na sammati. evaṃ siyā adhikaraṇā
samathehi sammanti, evaṃ siyā a. s. na sammanti.
kathaṃ siyā adhikaraṇā adhikaraṇehi sammanti, kathaṃ
siyā a. a. na sammanti. vivādādhikaraṇaṃ vivādādhikara-
ṇena na sammati, anuvādādhikaraṇena na s., āpatt. na s.,
kiccādhikaraṇena sammati. anuvādādhikaraṇaṃ . . . āpattā-
dhikaraṇaṃ . . . kiccādhikaraṇaṃ vivādādhikaraṇena na s.,
anuv. na s., āpatt. na s., kiccādhikaraṇena sammati. evaṃ
siyā adhikaraṇā adhikaraṇehi sammanti, evaṃ siyā adh. adh.
na sammanti.
chāpi samathā cattāro pi adhikaraṇā sammukhāvinayena
sammanti, sammukhāvinayo kenaci sammati.
samathādhikaraṇavāraṃ niṭṭhitaṃ ūnavīsatimaṃ. ||20||
vivādādhikaraṇaṃ catunnaṃ adhikaraṇānaṃ katamaṃ
adhikaraṇaṃ samuṭṭhāpeti. vivādādhikaraṇaṃ catunnaṃ
adhikaraṇānaṃ na katamaṃ adhikaraṇaṃ samuṭṭhāpeti, api
ca vivādādhikaraṇapaccayā cattāro adhikaraṇā jāyanti. yathā
kathaṃ viya. idha bhikkhū vivadanti dhammo 'ti vā
adhammo 'ti vā vinayo 'ti vā avinayo 'ti vā . . . (Cullav. IV.
14.2) . . . idaṃ vuccati vivādādhikaraṇaṃ. vivādādhi-
karaṇe saṃgho vivadati, vivādādhikaraṇaṃ. vivadamāno
anuvadati, anuvādādhikaraṇaṃ. anuvadamāno āpattiṃ
āpajjati, āpattādhikaraṇaṃ. tāya āpattiyā saṃgho kammaṃ
karoti, kiccādhikaraṇaṃ. evaṃ vivādādhikaraṇapaccayā
cattāro adhikaraṇā jāyanti.
anuvādādhikaraṇaṃ catunnaṃ adhikaraṇānaṃ . . . (as
before) . . . api ca anuvādādhikaraṇapaccayā cattāro adhika-
raṇā jāyanti. yathā kathaṃ viya. idha bhikkhū bhikkhuṃ
anuvadanti . . . (Cullav. IV.14.2) . . . idaṃ vuccati anu-
vādādhikaraṇaṃ. anuvādādhikaraṇe saṃgho vivadati, vivā-
dādhikaraṇaṃ. vivadamāno . . . (as before) . . . evaṃ
anuvādādhikaraṇapaccayā cattāro adhikaraṇā jāyanti.
āpattādhikaraṇaṃ catunnaṃ adhikaraṇānaṃ . . . api ca
āpattādhikaraṇapaccayā cattāro adhikaraṇā jāyanti. yathā
kathaṃ viya. pañca pi āpattikkhandhā . . . (Cullav.
IV.14.2) . . . idaṃ vuccati āpattādhikaraṇaṃ. āpattā-
dhikaraṇe saṃgho vivadati, vivādādhikaraṇaṃ. vivada-


[page 112]
112 PARIVĀRA. [IV. 21-22.
māno . . . evaṃ āpattādhikaraṇapaccayā cattāro adhikaraṇā
jāyanti.
kiccādhikaraṇaṃ catunnaṃ adhikaraṇānaṃ . . . api ca
kiccādhikaraṇapaccayā cattāro adhikaraṇā jāyanti. yathā
katham viya. yā saṃghassa kiccayatā . . . (Cullav. IV.14.2.)
. . . idaṃ vuccati kiccādhikaraṇaṃ. kiccādhikaraṇe saṃgho
vivadati, vivādādhikaraṇaṃ. vivadamāno . . . evaṃ kiccā-
dhikaraṇapaccayā cattāro adhikaraṇā jāyanti.
samuṭṭhāpanavāraṃ niṭṭhitaṃ vīsatimaṃ. ||21||
vivādādhikaraṇaṃ catunnaṃ adhikaraṇānaṃ katamaṃ
adhikaraṇaṃ bhajati, katamaṃ adhikaraṇaṃ upanissitaṃ,
katamaṃ adhikaraṇaṃ pariyāpannaṃ, katamena adhikara-
ṇena saṃgahitaṃ. anuvādādhikaraṇaṃ . . . āpattādhikara-
ṇaṃ . . . kiccādhikaraṇaṃ catunnaṃ adhikaraṇānaṃ kata-
maṃ adhikaraṇaṃ bhajati . . . katamena adhikaraṇena
saṃgahitaṃ.
vivādādhikaraṇaṃ catunnaṃ adhikaraṇānaṃ vivādādhika-
raṇaṃ bhajati, vivādādhikaraṇaṃ upanissitaṃ, vivādādhika-
raṇaṃ pariyāpannaṃ, vivādādhikaraṇena saṃgahitaṃ. anu-
vādādhikaraṇaṃ catunnaṃ adhikaraṇānaṃ anuvādādhikara-
ṇaṃ bhajati . . . āpattādhikaraṇaṃ . . . kiccādhikaraṇaṃ
. . . kiccādhikaraṇena saṃgahitaṃ.
vivādādhikaraṇaṃ sattannaṃ samathānaṃ kati samathe
bhajati, kati samathe upanissitaṃ, kati samathe pariyā-
pannaṃ, katīhi samathehi saṃgahitaṃ, katīhi samathehi
sammati. anuvādādhikaraṇaṃ . . . āpattādhikaraṇaṃ . . .
kiccādhikaraṇaṃ sattannaṃ samathānaṃ kati samathe bhajati
. . . katīhi samathehi sammati.
vivādādhikaraṇaṃ sattannaṃ samathānaṃ dve samathe
bhajati, dve samathe upanissitaṃ, dve samathe pariyāpannaṃ,
dvīhi samathehi saṃgahitaṃ, dvīhi samathehi sammati sam-
mukhāvinayena ca yebhuyyasikāya ca. anuvādādhikaraṇaṃ
sattannaṃ samathānaṃ cattāro samathe bhajati . . . catūhi
samathehi sammati sammukhāvinayena ca sativinayena ca
amūḷhavinayena ca tassapāpiyyasikāya ca. āpattādhikara-
ṇaṃ sattannaṃ samathānaṃ tayo samathe bhajati . . . tīhi
samathehi sammati sammukhāvinayena ca paṭiññātakaraṇena


[page 113]
IV. 22.] SAMATHABHEDA. 113
ca tiṇavatthārakena ca. kiccādhikaraṇaṃ sattannaṃ sama-
thānaṃ ekaṃ samathaṃ bhajati . . . ekena samathena
sammati sammukhāvinayenā 'ti. ||22||
Samathabhedaṃ niṭṭhitaṃ. tass'; uddānaṃ:
adhikaraṇaṃ pariyāpannaṃ, sādhāraṇā ca, bhāgiyā,
samathā sādhāraṇikā samathassa, tabbhāgiyā, |
samathā sammukhā c'; eva, vinayena, kusalena ca,
yattha, samaya-saṃsaṭṭhā, sammanti, na sammanti ca,
samathādhikaraṇañ c'; eva, samuṭṭhānaṃ, bhajanti cā 'ti. |


[page 114]
114
V.
Upasampadaṃ pucchissaṃ sanidānaṃ saniddesaṃ, sam-
ukkaṭṭhapadānaṃ kati āpattiyo. upasampadaṃ vissajjissaṃ
sanidānaṃ saniddesaṃ, samukkaṭṭhapadānaṃ dve āpatti-
yo.1 ||1||
uposathaṃ pucchissaṃ sanidānaṃ . . . tisso āpattiyo. ||2||
vassupanāyikaṃ pucchissaṃ sanidānaṃ . . . ekā āpatti. ||3||
pavāraṇaṃ . . . tisso āpattiyo. ||4||
cammasaññuttaṃ . . . tisso āpattiyo. ||5||
bhesajjaṃ . . . tisso āpattiyo. ||6||
kaṭhinakaṃ . . . na katamā āpatti. ||7||
cīvarasaññuttaṃ . . . tisso āpattiyo. ||8||
Campeyyakaṃ . . . ekā āpatti. ||9||
Kosambakaṃ . . . ekā āpatti. ||10||
kammakkhandhakaṃ . . . ekā āpatti. ||11||
pārivāsikaṃ . . . ekā āpatti. ||12||
samuccayaṃ . . . ekā āpatti. ||13||
samathaṃ . . . dve āpattiyo. ||14||
khuddakavatthukaṃ . . . tisso āpattiyo. ||15||
senāsanaṃ . . . tisso āpattiyo. ||16||
saṃghabhedaṃ . . . dve āpattiyo. ||17||
samācāraṃ . . . ekā āpatti. ||18||
ṭhapanaṃ . . . ekā āpatti. ||19||
bhikkhunīkhandhakaṃ . . . dve āpattiyo. ||20||
pañcasatikaṃ . . . na katamā āpatti. ||21||
sattasatikaṃ . . . na katamā āpattīti. ||22||
Khandhakapucchāvāraṃ niṭṭhitaṃ paṭhamaṃ. tass'
uddānaṃ:
upasampad', ūposatho, vassupanāyika-pavāraṇā,
camma-bhesajja-kaṭhinā, cīvaraṃ, Campeyyakena ca, |
Kosambikkhandhakaṃ, kammaṃ, pārivāsi-samuccayā,
samatha-khuddakā, senā, saṃghabhedaṃ, samācāro,
ṭhapanaṃ, bhikkhunīnañ ca, pañca-sattasatena cā 'ti. |

--------------------------------------------------------------------------
1 Buddhaghosa: samukkaṭṭhapadānaṃ kati āpattiyo 'ti
yātiyāni tattha samukkaṭṭhāni uttamāni padāni vuttāni
tesaṃ samukkaṭṭhapadānaṃ uttamapadānaṃ saṃkhepato kati
āpattiyo honti. yena yena hi padena yā yā āpatti paññattā
sā sā tassa tassa padassa āpattīti vuccati, tena vuttaṃ
samukkaṭṭhapadānaṃ kati āpattiyo 'ti. dve āpattiyo 'ti
ūnavīsativassaṃ upasaṃpādentassa pācittiyaṃ sesesu sabba-
padesu dukkaṭaṃ. tisso 'ti nassant'; ete vinassant'ete ko
tehi attho 'ti vadato bhedapurekkhārānaṃ uposathakaraṇe
thullaccayaṃṅ ukkhittakena saddhi uposathikaraṇe (sic) pā-
cittipaṃ (sic) sesesu dukkaṭan ti, evaṃ uposathaṃkhandhake
tisso āpattiyo, etc.

[page 115]
115
VI.
Āpattikarā dhammā jānitabbā; anāpattikarā dhammā jāni-
tabbā; āpatti jānitabbā; anāpatti j.; lahukā āpatti j.;
garukā āpatti j.; sāvasesā āpatti j.; anavasesā āpatti j.;
duṭṭhullā āpatti j.; aduṭṭhullā āpatti j.; sappaṭikammā
āpatti j.; appaṭikammā āpatti j.; desanāgāminī āpatti j.;
adesanāgāminī āpatti j.; antarāyikā āpatti j.; anantarāyikā
āpatti j.; sāvajjapaññatti āp. j.; anavajjapaññatti āp. j.;
kiriyato samuṭṭhitā āp. j.; akiriyato samuṭṭhitā āp. j.; kiri-
yākiriyato samuṭṭhitā āp. j.; pubbāpatti j.; aparāpatti j.;
pubbāpattīnaṃ antarāpatti j.; aparāpattīnaṃ antarāpatti
j.; desitā gaṇanūpagā āpatti j.; desitā na gaṇanūpagā āp. j.;
paññatti j.; anupaññatti j.; anuppannapaññatti j.; sabbattha-
paññatti j.; padesapaññatti j.; sādhāraṇapaññatti j.; asādhā-
raṇapaññatti j.; ekatopaññatti j.; ubhatopaññatti j.; thulla-
vajjā āpatti j.; athullavajjā āpatti j.; gihipaṭisaṃyuttā āpatti
j.; na gihipaṭisaṃyuttā āpatti j.; niyatā āp. j.; aniyatā āp.
j.; ādikaro puggalo jānitabbo; anādikaro puggalo jānitabbo;
adhiccāpattiko puggalo j.; abhiṇhāpattiko p. j.; codako p. j.;
cuditako p. j.; adhammacodako p. j.; adhammacuditako p. j.;
dhammacodako p. j.; dhammacuditako p. j.; niyato p. j.;
aniyato p. j.; abhabbāpattiko p. j.; bhabbāpattiko p. j.;
ukkhittako p. j.; anukkhittako p. j.; nāsitako p. j.; anāsi-
tako p. j.; samānasaṃvāsako p. j.; asamānasaṃvāsako p. j.;
ṭhapanaṃ jānitabban ti.
ekakaṃ niṭṭhitaṃ. tass'; uddānaṃ:
karā, āpatti, lahukā, sāvasesā ca, duṭṭhullā,
paṭikamma-desanā ca, antarā, vajja-kiriyaṃ, |
kiriyākiriya-pubbā, antarā, gaṇanūpagā,
paññatti, anānuppannā, sabbā, sādhāraṇā ca, ekato, |


[page 116]
116 PARIVĀRA. [VI. 1-2.
thulla-gihi-niyatā ca, ādi, adhicca, codako,
adhamma-dhamma-niyato, abhabb'; -okkhitta-nāsitā,
samānaṃ, ṭhapanaṃ c'; eva: udānaṃ ekake idan ti. ||1||
atth'; āpatti saññāvimokkhā, atth'; āpatti na saññāvimokkhā1.
atth'; āpatti laddhasamāpattikassa, atth'; āpatti na laddhasamā-
pattikassa. a. ā. saddhammapaṭisaññuttā, a. ā. asaddhamma-
paṭisaññuttā. a. ā. saparikkhārapaṭisaññuttā, a. ā. parapari-
kkhārapaṭisaññuttā. a. ā. sapuggalapaṭisaññuttā, a. ā. para-
puggalapaṭisaññuttā. atthi saccaṃ bhaṇanto garukaṃ āpattiṃ
āpajjati musā bhaṇanto lahukaṃ, atthi musā bhaṇanto garu-
kaṃ āpattiṃ āpajjati saccaṃ bhaṇanto lahukaṃ. atth'; āpatti2
bhūmigato āpajjati no vehāsagato, a. ā. vehāsagato āpajjati
no bhūmigato. a. ā. nikkhamanto āpajjati no pavisanto, a. ā.
pavisanto āpajjati no nikkhamanto. a. ā. ādiyanto āpajjati,
a. ā. anādiyanto āpajjati. a. ā. samādiyanto āpajjati, a. ā. na
samādiyanto āpajjati. a. ā. karonto . . . na karonto āpajjati.
a. ā. dento . . . na dento āpajjati. a. ā. paṭigaṇhanto . . . na paṭi-
gaṇhanto āpajjati. a. ā. paribhogena . . . na paribhogena āpa-
jjati. a. ā. rattiṃ āpajjati no divā, a. ā. divā āpajjati no rattiṃ.
a. ā. aruṇugge . . . na aruṇugge āpajjati. a. ā. chindanto . . .
na chindanto āpajjati. a. ā. chādento . . . na chādento
āpajjati. a. ā. dhārento . . . na dhārento āpajjati. dve
uposathā cātuddasiko ca pannarasiko ca. dve pavāraṇā cā-
tuddasikā ca pannarasikā ca. dve kammāni apalokana-
kammaṃ ñattikammaṃ. aparāni pi dve kammāni ñatti-
dutiyakammaṃ ñatticatutthakammaṃ. dve kammavatthūni
apalokanakammassa vatthu ñattikammassa vatthu. aparāni
pi dve kammavatthūni ñattidutiyakammassa vatthu ñattica-
tutthakammassa vatthu. dve kammadosā apalokanakammassa
doso ñattikammassa doso. apare pi dve kammadosā ñattidu-
tiyakammassa doso ñatticatutthakammassa doso. dve kamma-
sampattiyo apalokanakammassa sampatti ñattikammassa sam-
patti. aparāpi dve kammasampattiyo ñattidutiyakammassa
sampatti ñatticatutthakammassa sampatti. dve nānāsaṃvā-
sakabhūmiyo attanā vā attānaṃ nānāsaṃvāsakaṃ karoti sam-
aggo vā naṃ saṃgho ukkhipati adassane vā appaṭikamme
vā appaṭinissagge vā. dve samānasaṃvāsakabhūmiyo attanā vā

--------------------------------------------------------------------------
1 saññāvimokkho, na saññāvimokkho AC, -kkhā, na -kkhā B. Buddhagh.: sacittakā āpatti saññāvimokkhā, acittakā no saññāvimokkhā.
2 The MSS. vary between atth'; āpatti . . . āpajjati, and atth'; āpattiṃ
. . . āpajjati. Buddhaghosa, in commenting on the first words of chap. 3,
says: atth'; āpatti tiṭṭhante bhagavati āpajjatīti atthi āpatti
yaṃ tiṭṭhante bhagavati āpajjatīti attho.

[page 117]
VI. 2.] EKUTTARAKA. 117
attānaṃ samānasaṃvāsakaṃ karoti samaggo vā naṃ saṃgho
ukkhittaṃ osāreti adassane vā appaṭikamme vā appaṭinissagge
vā. dve pārājikā bhikkhūnañ ca bhikkhunīnañ ca. dve saṃ-
ghādisesā, dve thullaccayā, dve pācittiyā, dve pāṭidesaniyā,
dve dukkaṭā, dve dubbhāsitā bhikkhūnañ ca bhikkhunīnañ
ca. satta āpattiyo satta āpattikkhandhā. dvīh'; ākārehi
saṃgho bhijjati kammena vā salākagāhena vā. dve puggalā
na upasampādetabbā addhānahīno aṅgahīno. apare pi dve
puggalā na upasampādetabbā vatthuvipanno karaṇadukka-
ṭako. apare pi dve puggalā na upasampādetabbā aparipūro
saparipūro no ca yācati. dvinnaṃ puggalānaṃ nissāya na
vatthabbaṃ alajjissa ca bālassa ca. dvinnaṃ puggalānaṃ
nissayo na dātabbo alajjissa ca lajjino ca na yācati.1 dvinnaṃ
puggalānaṃ nissayo dātabbo bālassa ca lajjissa ca yācati.
dve puggalā abhabbā āpattiṃ āpajjituṃ buddhā ca pacceka-
buddhā ca. dve puggalā bhabbā āpattiṃ āpajjituṃ bhikkhū
ca bhikkhuniyo ca. dve puggalā abhabbā sañcicca āpattiṃ
āpajjituṃ bhikkhū ca bhikkhuniyo ca ariyapuggalā. dve
puggalā bhabbā sañcicca āpattiṃ āpajjituṃ bhikkhū ca bhi-
kkhuniyo ca puthujjanā. dve puggalā abhabbā sañcicca sā-
tisāraṃ vatthuṃ ajjhācarituṃ bhikkhū ca bhikkhuniyo ca ari-
yapuggalā. dve puggalā bhabbā sañcicca sātisāraṃ vatthuṃ
ajjhācarituṃ, bhikkhū ca bhikkhuniyo ca puthujjanā. dve
paṭikkosā kāyena vā paṭikkosati vācāya vā paṭikkosati. dve
nissāraṇā atthi puggalo appatto nissāraṇaṃ tañ ce saṃgho
nissāreti ekacco sunissārito ekacco dunnissārito. dve osāraṇā
atthi puggalo appatto osāraṇaṃ tañ ce saṃgho osāreti ekacco
sosārito ekacco dosārito. dve paṭiññā kāyena vā paṭijānāti
vācāya vā paṭijānāti. dve paṭiggahā kāyena vā paṭigaṇhāti
kāyapaṭibaddhena vā paṭigaṇhāti. dve paṭikkhepā kāyena
vā paṭikkhipati vācāya vā paṭikkhipati. dve upaghātikā
sikkhupaghātikā ca bhogupaghātikā ca. dve codanā kāyena
vā codeti vācāya vā codeti. dve kaṭhinassa palibodhā āvāsa-
palibodho ca cīvarapalibodho ca. dve kaṭhinassa apalibodhā
āvāsāpalibodho ca cīvarāpalibodho ca. dve cīvarāni gaha-
patikañ ca paṃsukūlañ ca. dve pattā ayopatto mattikāpatto.
dve maṇḍalāni tipumayaṃ sīsamayaṃ. dve pattassa adhi-
ṭṭhānā kāyena vā adhiṭṭheti vācāya vā adhiṭṭheti. dve cīva-

--------------------------------------------------------------------------
1 lajjino ca yācati AC, lajjino ca na yācati B.

[page 118]
118 PARIVĀRA. [VI. 2.
rassa adhiṭṭhānā kāyena vā adhiṭṭheti vācāya vā adhiṭṭheti.
dve vikappanā sammukhāvikappanā ca parammukhāvikappanā
ca. dve vinayā bhikkhūnañ ca bhikkhunīnañ ca. dve vena-
yikā paññattañ ca paññattānulomañ ca. dve vinayassa
sallekhā akappiye setughāto kappiye mattakāritā. dvīh'
ākārehi āpattiṃ āpajjati kāyena vā āpajjati vācāya vā
āpajjati. dvīh'; ākārehi āpattiyā vuṭṭhāti kāyena vā vuṭṭhāti
vācāya vā vuṭṭhāti. dve parivāsā paṭicchannaparivāso
apaṭicchannaparivāso. apare pi dve parivāsā suddhantapari-
vāso samodhānaparivāso. dve mānattā paṭicchannamānattaṃ
apaṭicchannamānattaṃ. apare pi dve mānattā pakkhamā-
nattaṃ samodhānamānattaṃ. dvinnaṃ puggalānaṃ ratti-
cchedo pārivāsikassa ca mānattacārikassa ca. dve anādari-
yāni puggalānādariyañ ca dhammānādariyañ ca. dve loṇāni
jātimañ ca kārimañ ca. aparāni pi dve loṇāni sāmuddaṃ
kāḷaloṇaṃ. aparāni pi dve loṇāni sindhavaṃ ubbhidaṃ.
aparāni pi dve loṇāni romakaṃ pakkhālakaṃ.1 dve paribhogā
abbhantaraparibhogo ca bāhiraparibhogo ca. dve akkosā
hīno ca akkoso ukkaṭṭho ca akkoso. dvīh'; ākārehi pesuññaṃ
hoti piyakamyassa vā bhedādhippāyassa vā. dvīh'; ākārehi
gaṇabhojanaṃ pasavati nimantanato vā viññattito vā. dve
vassupanāyikā purimikā ca pacchimikā ca. dve adhammikāni
pātimokkhaṭhapanāni. dve dhammikāni pātimokkhaṭhapa-
nāni. dve puggalā bālā yo ca anāgataṃ bhāraṃ vahati yo ca
āgataṃ bhāraṃ na vahati. dve puggalā paṇḍitā yo ca anā-
gataṃ bhāraṃ na vahati yo ca āgataṃ bhāraṃ vahati. apare
pi dve puggalā bālā yo ca akappiye kappiyasaññī yo ca
kappiye akappiyasaññī. dve puggalā paṇḍitā yo ca akappiye
akappiyasaññī yo ca kappiye kappiyasaññī. apare pi dve
puggalā bālā yo ca anāpattiyā āpattisaññī yo ca āpattiyā anā-
pattisaññī. dve puggalā paṇḍitā yo ca āpattiyā āpattisaññī
yo ca anāpattiyā anāpattisaññī. apare pi dve puggalā bālā
yo ca adhamme dhammasaññī yo ca dhamme adhammasaññī.
dve puggalā paṇḍitā yo ca adhamme adhammasaññī yo ca
dhamme dhammasaññī. apare pi dve puggalā bālā yo ca
avinaye . . . yo ca vinaye . . .; dve puggalā paṇḍitā yo ca
avinaye . . .; dvinnaṃ puggalānaṃ āsavā vaḍḍhanti yo ca
na kukkuccāyitabbaṃ kukkuccāyati yo ca kukkuccāyitabbaṃ

--------------------------------------------------------------------------
1 pakkālakaṃ AC, pakkhallakaṃ B.

[page 119]
VI. 2-3.] EKUTTARAKA. 119
na kukkuccāyati. dvinnaṃ puggalānaṃ āsavā na vaḍḍhanti
yo ca na kukkuccāyitabbaṃ na kukkuccāyati yo ca kukkuccā-
yitabbaṃ kukkuccāyati. aparesaṃ pi dvinnaṃ puggalānaṃ
āsavā vaḍḍhanti yo ca akappiye kappiyasaññī yo ca kappiye
akappiyasaññī. dvinnaṃ p. ā. na vaḍḍhanti yo ca akappiye
akappiyasaññī yo ca kappiye kappiyasaññī. aparesaṃ pi
dvinnaṃ p. ā. vaḍḍhanti yo ca anāpattiyā āpattisaññī . . .;
dvinnaṃ p. ā. na vaḍḍhanti yo ca anāpattiyā anāpattisaññī
. . .; aparesaṃ pi dvinnaṃ p. ā. vaḍḍhanti yo ca adhamme
dhammasaññī . . .; dvinnaṃ p. ā. na vaḍḍhanti yo ca
adhamme adhammasaññī . . .; aparesaṃ pi dvinnaṃ p. ā.
vaḍḍhanti yo ca avinaye . . .; dvinnaṃ puggalānaṃ āsavā
na vaḍḍhanti yo ca avinaye avinayasaññī yo ca vinaye vina-
yasaññī.
dukā niṭṭhitā. tass'; uddānaṃ:
saññā, laddhā ca, saddhammā, parikkhārā ca, puggalā,
saccaṃ, bhūmi, nikkhamanto, ādiyanto, samādiyaṃ, |
karonto, dento, gaṇhanto, paribhogena, ratti ca,
aruṇā, chindaṃ, chādento, dhārento ca, uposathā, |
pavāraṇā, kammāparā, vatthu, aparā, dosā ca,
aparā dve ca, sampatti, nānā, samānam eva ca, |
pārāji, saṃghā, thullaccayaṃ, pācitti, pāṭidesani,
dukkaṭā, dubbhāsitā c'; eva, satta āpattikkhandhā ca, |
bhijjati, upasampadā, tath'; eva apare duve,
na vatthabbaṃ, na dātabbaṃ, abhabbā, bhabbam eva ca, |
sañcicca, sātisārā ca, paṭikkosā, nissāraṇā,
osāraṇā, paṭiññā ca, paṭiggahā, paṭikkhipā, |
upaghāti, codanā ca, kaṭhinā ca duve tathā,
cīvarā, patta-maṇḍalā, adhiṭṭhānā tath'; eva dve, |
vikappanā ca, vinayā, venayikā ca, sallekhā,
āpajjati ca, vuṭṭhāti, parivāsā, apare dve, |
dve mānattā, apare ca, ratticchedo, anādari,
dve loṇā, tayo apare, paribhog', akkosena ca, |
pesuññaṃ ca, gaṇā, vassa-ṭhapanā, bhāra-kappiyaṃ,
anāpatti, adhamma-dhammā, vinaye, āsave tathā 'ti. ||2||
atth'; āpatti tiṭṭhante bhagavati āpajjati no parinibbute,
atth'; āpatti parinibbute bhagavati āpajjati no tiṭṭhante, atth'


[page 120]
120 PARIVĀRA. [VI. 3.
āpatti tiṭṭhante pi bhagavati āpajjati parinibbute pi. atth'
āpatti kāle āpajjati no vikāle, atth'; āpatti vikāle āpajjati no
kāle, atth'; āpatti kāle c'; eva āpajjati vikāle ca. atth'; āpatti
rattiṃ āpajjati no divā . . . divā āpajjati no rattiṃ . . .
rattiṃ c'; eva āpajjati divā ca. atth'; āpatti dasavasso āpajjati
no ūnadasavasso . . . ūnadasavasso āpajjati no dasavasso . . .
dasavasso c'; eva āpajjati ūnadasavasso ca. atth'; āpatti pañca-
vasso āpajjati no ūnapañcavasso . . . atth'; āpatti kusalacitto
āpajjati, atth'; āpatti akusalacitto āpajjati, atth'; āpatti abyā-
katacitto āpajjati. atth'; āpatti sukhavedanāsamaṅgī āpajjati,
a. ā. dukkhavedanāsamaṅgī āpajjati, a. ā. adukkhamasukha-
vedanāsamaṅgī āpajjati. tīṇi codanāvatthūni diṭṭhena sutena
parisaṅkāya. tayo salākagāhā gūḷhako vivaṭako sakaṇṇa-
jappako. tayo paṭikkhepā mahicchatā asantuṭṭhitā asalle-
khatā. tayo anuññātā appicchatā santuṭṭhitā sallekhatā.
apare pi tayo paṭikkhepā mahicchatā asantuṭṭhitā amatta-
ññutā. tayo anuññātā appicchatā santuṭṭhitā mattaññutā.
tisso paññattiyo paññatti anupaññatti anuppannapaññatti.
aparāpi tisso paññattiyo sabbatthapaññatti padesapaññatti sā-
dhāraṇapaññatti. aparāpi tisso paññattiyo asādhāraṇapaññatti
ekatopaññatti ubhatopaññatti. atth'; āpatti bālo āpajjati no
paṇḍito, a. ā. paṇḍito āpajjati no bālo, a. ā. bālo c'; eva āpajjati
paṇḍito ca. atth'; āpatti kāle āpajjati no juṇhe . . . juṇhe
āpajjati no kāle . . . kāle c'; eva āpajjati juṇhe ca. atthi
kāle kappati no juṇhe, atthi juṇhe kappati no kāle, atthi kāle
c'; eva kappati juṇhe ca. atth'; āpatti hemante āpajjati no
gimhe no vasse, a. ā. gimhe āpajjati no hemante no vasse,
a. ā. vasse āpajjati no hemante no gimhe. a. ā. saṃgho
āpajjati na gaṇo na puggalo . . . gaṇo āp. na saṃgho na
puggalo . . . puggalo āp. na saṃgho na gaṇo. atthi saṃ-
ghassa kappati na gaṇassa na puggalassa, atthi gaṇassa
kappati na saṃghassa na puggalassa, atthi puggalassa kappati
na saṃghassa na gaṇassa. tisso chādanā, vatthuṃ chādeti
no āpattiṃ, āpattiṃ chādeti no vatthuṃ, vatthuṃ c'; eva chā-
deti āpattiñ ca. tisso paṭicchādiyo jantāgharapaṭicchādi uda-
kapaṭicchādi vatthapaṭicchādi. tīṇi paṭicchannāni vahanti
no vivaṭāni, mātugāmo paṭicchanno vahati no vivaṭo, brāhma-
ṇānaṃ mantā paṭicchannā vahanti no vivaṭā, micchādiṭṭhi


[page 121]
VI. 3.] EKUTTARAKA. 121
paṭicchannā vahati no vivaṭā. tīṇi vivaṭāni virocanti no
paṭicchannāni, candamaṇḍalaṃ vivaṭaṃ virocati no paṭi-
cchannaṃ, suriyamaṇḍalaṃ vivaṭaṃ . . ., tathāgatappave-
dito dhammavinayo vivaṭo virocati no paṭicchanno. tayo
senāsanagāhā purimako pacchimako antarāmuttako. atth'
āpatti gilāno āpajjati no agilāno, a. ā. agilāno āpajjati no
gilāno, a. ā. gilāno c'; eva āpajjati agilāno ca. tīṇi adhammi-
kāni pātimokkhaṭhapanāni. tīṇi dhammikāni pātimokkha-
ṭhapanāni. tayo parivāsā paṭicchannaparivāso apaṭicchanna-
parivāso suddhantaparivāso. tayo mānattā paṭicchannamā-
nattaṃ apaṭicchannamānattaṃ pakkhamānattaṃ. tayo pā-
rivāsikassa bhikkhuno ratticchedā sahavāso vippavāso anā-
rocanā. atth'; āpatti anto āpajjati no bahi, a. ā. bahi
āpajjati no anto, a. ā. anto c'; eva āpajjati bahi ca. atth'
āpatti antosīmāya āpajjati no bahisīmāya, a. ā. bahisīmāya
āpajjati no antosīmāya, a. ā. antosīmāya c'; eva āpajjati bahi-
sīmāya ca. tīh'; ākārehi āpattiṃ āpajjati kāyena āpajjati
vācāya āpajjati kāyena vācāya āpajjati. aparehi pi tīh'
ākārehi āpattiṃ āpajjati saṃghamajjhe gaṇamajjhe pugga-
lassa santike. tīh'; ākārehi āpattiyā vuṭṭhāti kāyena vuṭṭhāti
vācāya vuṭṭhāti kāyena vācāya vuṭṭhāti. aparehi pi tīh'
ākārehi āpattiyā vuṭṭhāti saṃghamajjhe gaṇamajjhe pugga-
lassa santike. tīṇi adhammikāni amūḷhavinayassa dānāni.
tīṇi dhammikāni amūḷhavinayassa dānāni. tīh'; aṅgehi
samannāgatassa bhikkhuno ākaṅkhamāno saṃgho tajjaniya-
kammaṃ kareyya, bhaṇḍanakārako hoti kalahakārako vivā-
dakārako bhassakārako saṃghe adhikaraṇakārako, bālo hoti
abyatto āpattibahulo anapadāno, gihisaṃsaṭṭho viharati
ananulomikehi gihisaṃsaggehi. tīh'; aṅgehi samannāgatassa
bhikkhuno ākaṅkhamāno saṃgho nissayakammaṃ kareyya,
bhaṇḍanakārako . . . gihisaṃsaggehi. tīh'; aṅgehi samannā-
gatassa bhikkhuno ākaṅkhamāno saṃgho pabbājaniya-
kammaṃ kareyya, bhaṇḍanakārako hoti --la-- saṃghe
adhikaraṇakārako, bālo hoti abyatto āpattibahulo anapadāno,
kuladūsako hoti pāpasamācāro pāpasamācārā dissanti c'; eva
suyyanti ca.1 tīh'; aṅgehi . . . paṭisāraṇiyakammaṃ kareyya,
bhaṇḍanakārako . . . anapadāno, gihī akkosati paribhāsati.
tīh'; aṅgehi . . . āpattiyā adassane ukkhepaniyakammaṃ

--------------------------------------------------------------------------
1 The words 'pāpasamācarā dissanti c'; eva suyyanti ca'; are wanting in B.

[page 122]
122 PARIVĀRA. [VI. 3.
kareyya, bhaṇḍanakārako . . . anapadāno, āpattiṃ āpajjitvā
na icchati āpattiṃ passituṃ. tīh'; aṅgehi . . . āpattiyā
appaṭikamme ukkhepaniyakammaṃ kareyya, bhaṇḍanakā-
rako . . . anapadāno, āpattiṃ āpajjitvā na icchati āpattiṃ
paṭikātuṃ. tīh'; aṅgehi . . . pāpikāya diṭṭhiyā appaṭinissagge
ukkhepaniyakammaṃ kareyya, bhaṇḍanakārako . . . anapa-
dāno, na icchati pāpikaṃ diṭṭhiṃ paṭinissajjituṃ. tīh'
aṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṃgho
āgāḷhāya1 ceteyya, bhaṇḍanakārako . . . anapadāno, gihi-
saṃsaṭṭho viharati ananulomikehi gihisaṃsaggehi. tīh'
aṅgehi samannāgatassa bhikkhuno kammaṃ kātabbaṃ, alajjī
ca hoti bālo ca apakatatto ca. aparehi pi tīh'; aṅgehi sam-
annāgatassa bhikkhuno kammaṃ kātabbaṃ, adhisīle sīlavi-
panno hoti, ajjhācāre ācāravipanno hoti, atidiṭṭhiyā diṭṭhivi-
panno hoti. aparehi pi tīh'; aṅgehi . . . kāyikena davena
samannāgato hoti, vācasikena d. s. h., kāyikavācasikena
d. s. hoti. aparehi pi . . . kāyikena anācārena samannāgato
hoti, vācasikena . . . kāyikavācasikena anācārena s. hoti.
aparehi pi . . . kāyikena upaghātikena . . . aparehi pi . . .
kāyikena micchājīvena . . . aparehi pi tīh'; aṅgehi samannā-
gatassa bhikkhuno kammaṃ kātabbaṃ, āpattiṃ āpanno
kammakato upasampādeti nissayaṃ deti sāmaṇeraṃ upaṭṭhā-
peti. aparehi pi . . . yāya āpattiyā saṃghena kammaṃ
kataṃ hoti taṃ āpattiṃ āpajjati aññaṃ vā tādisikaṃ tato vā
pāpiṭṭhataraṃ. aparehi pi . . . buddhassa avaṇṇaṃ bhāsati,
dhammassa avaṇṇaṃ bhāsati, saṃghassa avaṇṇaṃ bhāsati.
tīh'; aṅgehi samannāgatassa bhikkhuno saṃghamajjhe upo-
sathaṃ ṭhapentassa alaṃ bhikkhu mā bhaṇḍanaṃ mā kala-
haṃ mā viggahaṃ mā vivādan ti omadditvā saṃghena
uposatho kātabbo, alajjī ca hoti bālo ca apakatatto ca.
tīh'; aṅgehi samannāgatassa bhikkhuno saṃghamajjhe pavā-
raṇaṃ ṭhapentassa alaṃ bhikkhu . . . saṃghena pavāre-
tabbaṃ, alajjī . . . apakatatto ca. tīh'; aṅgehi samannā-
gatassa bhikkhuno na kāci saṃghasammuti dātabbā, alajjī
. . . apakatatto ca. tīh'; aṅgehi samannāgatena bhikkhunā
saṃghe na voharitabbaṃ, alajjī . . . apakatatto ca. tīh'; aṅgehi
samannāgato bhikkhu na kismiñci paccekaṭhāne ṭhapetabbo,
alajjī . . . apakatatto ca. tīh'; aṅgehi samannāgatassa bhi-

--------------------------------------------------------------------------
1 āgāḷāya AC, āgāḷhāya B. BUDDHAGH.: āgaḷāya ceteyyā 'ti āgaḷāya daḷhabhāvāya ceteyya. tajjanikakammādikatassa vattaṃ na pūrayato
icchamāno saṃgho ukkhepaniyakammaṃ kareyyā 'ti attho.

[page 123]
VI. 3.] EKUTTARAKA. 123
kkhuno nissāya na vatthabbaṃ, alajjī . . . apakatatto ca.
tīh'; aṅgehi samannāgatassa bhikkhuno nissayo na dātabbo,
alajjī . . . apakatatto ca. tīh'; aṅgehi samannāgatassa bhi-
kkhuno okāsakammaṃ kārāpentassa nālaṃ okāsakammaṃ
kātuṃ, alajjī . . . apakatatto ca. tīh'; aṅgehi samannāga-
tassa bhikkhuno savacanīyaṃ na dātabbaṃ, alajjī . . . apa-
katatto ca. tīh'; aṅgehi samannāgatassa bhikkhuno vinayo
na pucchitabbo, alajjī . . . apakatatto ca. tīh'; aṅgehi
samannāgatena bhikkhunā vinayo na pucchitabbo, alajjī . . .
apakatatto ca. tīh'; aṅgehi samannāgatassa bhikkhuno vinayo
na vissajjetabbo, alajjī . . . apakatatto ca. tīh'; aṅgehi
samannāgatena bhikkhunā vinayo na vissajjetabbo, alajjī
. . . apakatatto ca. tīh'; aṅgehi samannāgatassa bhikkhuno
anuyogo na dātabbo, alajjī . . . apakatatto ca. tīh'; aṅgehi
samannāgatena bhikkhunā saddhiṃ vinayo na sākacchātabbo,
alajjī . . . apakatatto ca. tīh'; aṅgehi samannāgatena bhi-
kkhunā na upasampādetabbaṃ --la-- na nissayo dātabbo
--la-- na sāmaṇero upaṭṭhāpetabbo, alajjī . . . apakatatto
ca. tayo uposathā cātuddasiko pannarasiko sāmaggiuposatho.
apare pi tayo uposathā saṃghe uposatho gaṇe uposatho
puggale uposatho. apare pi tayo uposathā suttuddeso
uposatho pārisuddhiuposatho adhiṭṭhānuposatho. tisso pavā-
raṇā cātuddasikā pannarasikā sāmaggipavāraṇā. aparāpi tisso
pavāraṇā saṃghe pavāraṇā gaṇe pavāraṇā puggale pavāraṇā.
aparāpi tisso pavāraṇā tevācikā p. dvevācikā p. samānavassikā
pavāraṇā. tayo āpāyikā nerayikā idam appahāya yo ca
abrahmacārī brahmacāripaṭiñño yo ca asuddhabrahmacārī
parisuddhabrahmacariyaṃ carantaṃ amūlakena abrahma-
cariyena anuddhaṃseti, yo cāyaṃ evaṃvādī evaṃdiṭṭhi
n'; atthi kāmesu doso 'ti so kāmesu pātabyataṃ āpajjati.
tīṇi akusalamūlāni lobho akusalamūlaṃ doso akusalamūlaṃ
moho akusalamūlaṃ. tīṇi kusalamūlāni alobho kusalamūlaṃ
adoso kusalamūlaṃ amoho kusalamūlaṃ. tīṇi duccaritāni
kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ. tīṇi sucari-
tāni kāyasucaritaṃ vacīsucaritaṃ manosucaritaṃ. tayo attha-
vase paṭicca bhagavatā kulesu tikabhojanaṃ paññattaṃ
dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhū-
naṃ phāsuvihārāya mā pāpicchā pakkhaṃ nissāya saṃghaṃ


[page 124]
124 PARIVĀRA. [VI. 3-4.
bhindeyyuṃ kulānuddayatāya ca. tīhi asaddhammehi abhi-
bhūto pariyādinnacitto Devadatto āpāyiko nerayiko kappaṭṭho
atekiccho, pāpicchatā pāpamittatā oramattakena visesādhi-
gamena antarāvosānaṃ āpādi. tisso sammutiyo daṇḍa-
sammuti sikkāsammuti daṇḍasikkāsammuti. tisso pādukā
dhuvaṭṭhāniyā asaṃkamanīyā vaccapādukā passāvapādukā
ācamanapādukā. tisso pādaghaṃsaniyo sakkharā kaṭhalā
samuddapheṇako 'ti.
tikā niṭṭhitā. tass'; uddānaṃ:
tiṭṭhante, kāle, rattiṃ ca, dasa, pañca, kusalena,
vedanā, codanāvatthu, salākā, dve paṭikkhipā, |
paññatti, apare dve ca, bālo, kāle ca, kappati,
hemante, saṃgho, saṃghassa, chādanā ca, paṭicchādi, |
paṭicchannā, vivaṭā ca, senāsana-gilāyanā,
pātimokkhaṃ, parivāsaṃ, mānattā, pārivāsikā, |
anto, anto ca sīmāya, āpajjati, punāpare,
vuṭṭhāti, apare c'; eva, amūḷhavinayā duve, |
tajjaniyā, nissayā ca, pabbājaniya-paṭisāraṇi,
adassanāpaṭikamme, anissagge ca diṭṭhiyā, |
āgāḷha-kamm'2 -ādhisīle, dav'; -ānācāra-ghātikā,
ājīv'; -āpannā, tādisikā, avaṇṇ'; -uposathena ca, |
pavāraṇā, sammuti ca, vohāra-paccekena ca,
na vatthabbaṃ, na dātabbaṃ, okāsaṃ na kare tathā, |
na kare savacanīyaṃ, na pucchitabbakā duve,
na vissajje duve c'; eva, anuyogaṃ pi no dade, |
sākacchā, upasampadā, nissaya-sāmaṇerā ca,
uposathā tikā tīṇi, pavāraṇā tikā tayo, |
āpāyikā, akusalā, kusalā, caritā duve,
tikabhojan'; -asaddhamme, sammuti, pādukena ca,
pādaghaṃsanikā c'; eva: uddānan tikake idan ti. ||3||
atth'; āpatti sakavācāya āpajjati paravācāya vuṭṭhāti, atth'
āpatti paravācāya āpajjati sakavācāya vuṭṭhāti, a. ā. sak.
āpajjati sak. vuṭṭhāti, a. ā. par. āpajjati par. vuṭṭhāti. atth'
āpatti kāyena āpajjati vācāya vuṭṭhāti . . . vācāya, kāyena
. . . kāyena, kāyena . . . vācāya āpajjati vācāya vuṭṭhāti.
atth'; āpatti pasutto āpajjati paṭibuddho vuṭṭhāti . . . paṭi-

--------------------------------------------------------------------------
1 -phenakā AC.
2 agāḷha- AC, -āgāḷha- B.

[page 125]
VI. 4.] EKUTTARAKA. 125
buddho, pasutto . . . pasutto, pasutto . . . paṭibuddho
āpajjati paṭibuddho vuṭṭhāti. atth'; āpatti acittako āpajjati
sacittako vuṭṭhāti . . . sacittako, acittako . . . acittako,
acittako . . . sacittako āpajjati sacittako vuṭṭhāti. atth'
āpatti āpajjanto deseti desento āpajjati, a. ā. āpajjanto vuṭṭhāti
vuṭṭhahanto āpajjati. a. ā. kammena āpajjati akammena
vuṭṭhāti, a. ā. akammena āpajjati kammena vuṭṭhāti, atth'
āpatti kammena āpajjati kammena vuṭṭhāti, a. ā. akammena
āpajjati akammena vuṭṭhāti. cattāro anariyavohārā adiṭṭhe
diṭṭhavāditā asute sutavāditā amute mutavāditā aviññāte
viññātavāditā. cattāro ariyavohārā adiṭṭhe adiṭṭhavāditā
. . . aviññāte aviññātavāditā. apare pi cattāro anariyavo-
hārā diṭṭhe adiṭṭhavāditā sute asutavāditā mute amutavāditā
viññāte aviññātavāditā. cattāro ariyavohārā diṭṭhe diṭṭha-
vāditā . . . viññāte viññātavāditā. cattāro pārājikā bhi-
kkhūnaṃ bhikkhunīhi sādhāraṇā. cattāro pārājikā bhi-
kkhunīnaṃ bhikkhūhi asādhāraṇā. cattāro parikkhārā, atthi
parikkhāro rakkhitabbo gopetabbo mamāyitabbo paribhuñji-
tabbo, atthi p. rakkhitabbo gopetabbo na mamāyitabbo pari-
bhuñjitabbo, atthi p. rakkhitabbo gopetabbo na mamāyitabbo
na paribhuñjitabbo, atthi p. na rakkhitabbo na gopetabbo na
mamāyitabbo na paribhuñjitabbo. atth'; āpatti sammukhā
āpajjati parammukhā vuṭṭhāti, a. ā. parammukhā āpajjati
sammukhā vuṭṭhāti . . . sammukhā, sammukhā . . .
parammukhā āpajjati parammukhā vuṭṭhāti. atth'; āpatti
ajānanto āpajjati jānanto vuṭṭhāti . . . jānanto, ajānanto
. . . ajānanto, ajānanto . . . jānanto āpajjati jānanto vuṭṭhāti.
catūh'; ākārehi āpattiṃ āpajjati, kāyena āpajjati, vācāya āp.,
kāyena vācāya āp., kammavācāya āpajjati. aparehi pi catūh'
ākārehi āpattiṃ āpajjati saṃghamajjhe gaṇamajjhe pugga-
lassa santike liṅgapātubhāvena. catūh'; ākārehi āpattiyā
vuṭṭhāti, kāyena vuṭṭhāti, vācāya v., kāyena vācāya v.,
kammavācāya vuṭṭhāti. aparehi pi catūh'; ākārehi āpattiyā
vuṭṭhāti saṃghamajjhe . . . liṅgapātubhāvena. saha paṭi-
lābhena purimaṃ jahati pacchime patiṭṭhāti viññattiyo
paṭippassambhanti paṇṇattiyo nirujjhanti. saha paṭilābhena
pacchimaṃ jahati purime patiṭṭhāti viññattiyo paṭippassam-
bhanti paṇṇattiyo nirujjhanti. catasso codanā sīlavipattiyā


[page 126]
126 PARIVĀRA. [VI. 4.
codeti ācāravipattiyā c. diṭṭhivipattiyā c. ājīvavipattiyā codeti.
cattāro parivāsā paṭicchannaparivāso apaṭicchannaparivāso
suddhantaparivāso samodhānaparivāso. cattāro mānattā pa-
ṭicchannamānattaṃ apaṭicchannamānattaṃ pakkhamānattaṃ
samodhānamānattaṃ. cattāro mānattacārikassa bhikkhuno
ratticchedā sahavāso vippavāso anārocanā ūne gaṇe carati.
cattāro sāmukkaṃsā1. cattāro paṭiggahitaparibhogā yāvakā-
likaṃ yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ. cattāri
mahāvikaṭāni gūtho muttaṃ chārikā mattikā. cattāri
kammāni apalokanakammaṃ ñattikammaṃ ñattidutiya-
kammaṃ ñatticatutthakammaṃ. aparāni pi cattāri kammāni
adhammena vaggakammaṃ adhammena samaggakammaṃ
dhammena vaggakammaṃ dhammena samaggakammaṃ.
catasso vipattiyo sīlavipatti ācāravipatti diṭṭhivipatti ājīva-
vipatti. cattāri adhikaraṇāni vivādādhikaraṇaṃ anuvādā-
dhikaraṇaṃ āpattādhikaraṇaṃ kiccādhikaraṇaṃ. cattāro
parisadūsanā, bhikkhu dussīlo pāpadhammo parisadūsano,
bhikkhunī dussīlā pāpadhammā parisadūsanā, upāsako dussīlo
p. p., upāsikā dussīlā p. parisadūsanā. cattāro parisasobhaṇā,
bhikkhu sīlavā kalyāṇadhammo parisasobhaṇo, bhikkhunī
. . . upāsako . . . upāsikā sīlavatī kalyāṇadhammā parisaso-
bhaṇā. atth'; āpatti āgantuko āpajjati no āvāsiko, atth'; āpatti
āvāsiko āp. no āgantuko, atth'; āpatti āgantuko c'; eva āp.
āvāsiko ca, atth'; āpatti n'; eva āgantuko āp. no āvāsiko. atth'
āpatti gamiko āp. no āvāsiko . . . atth'; āpatti n'; eva gamiko
āp. no āvāsiko. atthi vatthunānattatā no āpattinānattatā,
atth'; āpattin. no vatthun., atthi vatthun. c'; eva āpattin. ca,
atthi n'; eva vatthun. no āpattinānattatā. atthi vatthusabhā-
gatā no āpattisabhāgatā . . . atthi n'; eva vatthusabhāgatā no
āpattisabhāgatā. atth'; āpatti upajjhāyo āpajjati no saddhi-
vihāriko . . . atth'; āpatti n'; eva upajjhāyo āp. no saddhivi-
hāriko. atth'; āpatti ācariyo āpajjati no antevāsiko . . .
atth'; āpatti n'; eva ācariyo āpajjati no antevāsiko. cattāro
paccayā anāpatti vassacchedassa, saṃgho vā bhinno hoti
saṃghaṃ vā bhinditukāmā honti jīvitantarāyo vā hoti
brahmacariyantarāyo vā hoti. cattāri vacīduccaritāni musā-
vādo pisuṇavācā pharusavācā samphappalāpo. cattāri vacī-
sucaritāni saccavācā apisuṇā vācā saṇhā vācā mantābhāsā.

--------------------------------------------------------------------------
1 sāmukkaṃsā AC, sāmmukajjhāhā B. BUDDH.: cattāro
samukkaṃsīti cattāro mahāpadesā, te hi bhagavatā anuppanne
vatthusmiṃ sayaṃ ukkasitvā ukkhipitvā ṭhapitattā sam-
ukkhaṃsā 'ti vuccanti.

[page 127]
VI. 4.] EKUTTARAKA. 127
atthi ādiyanto garukaṃ āpattiṃ āpajjati payojento lahukaṃ,
atthi ādiyanto lahukaṃ āp. āp. payojento garukaṃ, atthi
ādiyanto pi payojento pi garukaṃ āp. āp., atthi ād. pi pay.
pi lahukaṃ āp. āpajjati. atthi puggalo abhivādanāraho no
paccuṭṭhānāraho, atthi puggalo pacc. no abh., atthi puggalo
abh. c'; eva pacc. ca, atthi puggalo n'; eva abh. no paccuṭṭhā-
nāraho. atthi puggalo āsanāraho no abhivādanāraho . . .
atthi puggalo n'; eva āsanāraho no abhivādanāraho. atth'
āpatti kāle āpajjati no vikāle . . . a. ā. n'; eva kāle āpajjati
no vikāle. atthi paṭiggahitaṃ kāle kappati no vikāle . . .
atthi paṭiggahitaṃ n'; eva kāle kappati no vikāle. atth'
āpatti paccantimesu janapadesu āpajjati no majjhimesu,
a. ā. majjhimesu j. āp. no paccantimesu, a. ā. paccantimesu c'
eva j. āp. majjhimesu ca, a. ā. n'; eva paccantimesu j. āp. no
majjhimesu. atthi paccantimesu janapadesu kappati no
majjhimesu . . . atthi n'; eva pacc. j. kappati no majjhimesu.
atth'; āpatti anto āpajjati no bahi . . . a. ā. n'; eva anto
āpajjati no bahi. atth'; āpatti antosīmāya āpajjati no bahisī-
māya . . . a. ā. n'; eva antosīmāya āpajjati no bahisīmāya.
atth'; āpatti gāme āpajjati no araññe . . . a. ā. n'; eva gāme
āpajjati no araññe. catasso codanā vatthusandassanā āpatti-
sandassanā saṃvāsapaṭikkhepo sāmīcipaṭikkhepo. cattāro
pubbakiccā.1 cattāro pattakallā. cattāri anaññapācittiyāni.
catasso bhikkhusammutiyo. cattāri agatigamanāni chandā-
gatiṃ gacchati dosāgatiṃ g. mohāgatiṃ g. bhayāgatiṃ
gacchati. cattāri nāgatigamanāni na chandāgatiṃ gacchati
. . . na bhayāgatiṃ gacchati. catūh'; aṅgehi samannāgato
alajjī bhikkhu saṃghaṃ bhindati chandāgatiṃ gacchanto
. . . bhayāgatiṃ gacchanto. catūh'; aṅgehi samannāgato
pesalo bhikkhu bhinnaṃ saṃghaṃ samaggaṃ karoti na
chandāgatiṃ gacchanto . . . na bhayāgatiṃ gacchanto.
catūh'; aṅgehi samannāgatassa bhikkhuno vinayo na pucchi-
tabbo chandāgatiṃ gacchati . . . bhayāgatiṃ gacchati.
catūh'; aṅgehi samannāgatena bhikkhunā vinayo na pucchi-
tabbo . . . catūh'; aṅgehi samannāgatassa bhikkhuno vinayo
na vissajjetabbo . . . catūh'; aṅgehi samannāgatena bhi-
kkhunā vinayo na vissajjetabbo . . . catūh'; aṅgehi samannā-
gatassa bhikkhuno anuyogo na dātabbo . . . catūh'; aṅgehi

--------------------------------------------------------------------------
1 After cattāro pubbakiccā B inserts cattāro pubbakaraṇā.

[page 128]
128 PARIVĀRA. [VI. 4-5.
samannāgatena bhikkhunā saddhiṃ vinayo na sākacchātabbo
chandāgatiṃ gacchati . . . bhayāgatiṃ gacchati. atth'
āpatti gilāno āpajjati no agilāno . . . atth'; āpatti n'; eva
gilāno āpajjati no agilāno. cattāri adhammikāni pātimokkha-
ṭhapanāni. cattāri dhammikāni pātimokkhaṭhapanāni.
catukkaṃ niṭṭhitaṃ. tass'; uddānaṃ:
sakavācāya, kāyena, pasutto ca, acittako,
āpajjanto ca, kammena, vohārā caturo tathā, |
bhikkhūnaṃ bhikkhunīnañ ca, parikkhāro ca, sammukhā,
ajāna-kāye, majjhe ca, vuṭṭhāti duvidhā tathā, |
paṭilābhena, codanā, parivāsā ca vuccati,
mānattā, cārikā cāpi, sāmukkaṃsā, paṭiggahi, |
mahāvikaṭa-kammāni, puna kamma-vipattiyo,
adhikaraṇā, dussīlā ca, sobhaṇ'; -āgantukena ca, |
gamiko, vatthunānattā, sabhāg', upajjhāyena ca,
ācariyo, paccayā vā, duccaritaṃ, sucaritaṃ, |
ādiyanto, puggalo ca, arahā, āsanena ca,
kāle ca, kappati c'; eva, paccantime ca kappati, |
anto, anto ca sīmāya, gāme ca, codanāya ca,
pubbakiccaṃ, pattakallaṃ, anaññā, sammutiyā ca, |
agati nāgati c'; eva, alajjī, pesalena ca,
pucchitabbā duve c'; eva, vissajjeyya tathā duve,
anuyogo ca, sākacchā, gilāno, ṭhapanena cā 'ti. ||4||
pañca āpattiyo. pañca āpattikkhandhā. pañca vinītavat-
thūni. pañca kammāni ānantarikāni. pañca puggalā niyatā.
pañca chedanakā āpattiyo. pañcah'; ākārehi āpattiṃ āpajjati.
pañca āpattiyo musāvādapaccayā. pañcah'; ākārehi kammaṃ
na upeti, sayaṃ vā kammaṃ na karoti, paraṃ vā na ajjhesati,
chandaṃ vā pārisuddhiṃ vā na deti, kayiramāne kamme
paṭikkosati, kate vā pana kamme adhammadiṭṭhi hoti. pañcah'
ākārehi kammaṃ upeti, sayaṃ vā kammaṃ karoti, paraṃ
vā ajjhesati, chandaṃ vā pārisuddhiṃ vā deti, kayiramāne
kamme na paṭikkosati, kate vā pana kamme dhammadiṭṭhi
hoti. pañca piṇḍapātikassa bhikkhuno kappanti anāmanta-
cāro gaṇabhojanaṃ paraṃparabhojanaṃ anadhiṭṭhānaṃ
avikappanā. pañcah'; aṅgehi samannāgato bhikkhu ussaṅki-


[page 129]
VI. 5.] EKUTTARAKA. 129
taparisaṅkito hoti pāpabhikkhu pi akuppadhammo pi, vesi-
yāgocaro vā hoti vidhavāgocaro vā hoti thullakumārīgocaro
vā hoti paṇḍakagocaro vā hoti bhikkhunīgocaro vā hoti.
pañca telāni tilatelaṃ sāsapatelaṃ madhukatelaṃ eraṇḍaka-
telaṃ vasātelaṃ. pañca vasāni acchavasaṃ macchavasaṃ
susukāvasaṃ sūkaravasaṃ gadrabhavasaṃ. pañca byasanāni
ñātibyasanaṃ bhogaby. rogaby. sīlaby. diṭṭhibyasanaṃ.
pañca sampadā ñātisampadā bhogas. ārogyas. sīlas. diṭṭhi-
sampadā. pañca nissayapaṭippassaddhiyo upajjhāyamhā,
upajjhāyo pakkanto vā hoti vibbhanto vā kālaṃkato vā
pakkhasaṃkanto vā, āṇatti yeva pañcamī. pañca puggalā
na upasampādetabbā addhānahīno aṅgahīno vatthuvipanno
karaṇadukkaṭako aparipūro. pañca paṃsukūlāni sosānikaṃ
pāpaṇikaṃ undurakkhāyitaṃ upacikakkhāyitaṃ aggida-
ḍḍhaṃ. aparāni pi pañca paṃsukūlāni gokhāyitaṃ ajika-
kkhāyitaṃ thūpacīvaraṃ ābhisekikaṃ gatapaṭiyāgataṃ.
pañca avahārā theyyāvahāro pasayhāvahāro parikappāvahāro
paṭicchannāvahāro kusāvahāro. pañca mahācorā santo saṃ-
vijjamānā lokasmiṃ. pañca avissajjiyāni. pañca avebhaṅgi-
yāni. pañcāpattiyo kāyato samuṭṭhanti na vācato na cittato.
pañcāpattiyo kāyato ca vācato ca samuṭṭhanti na cittato.
pañcāpattiyo desanāgāminiyo. pañca saṃghā. pañca pāti-
mokkhuddesā. sabbapaccantimesu janapadesu vinayadhara-
pañcamena gaṇena upasampādetabbaṃ. pañcānisaṃsā kaṭhi-
natthāre. pañca kammāni. yāvatatiyake pañca āpattiyo.
pañcah'; ākārehi adinnaṃ ādiyantassa āpatti pārājikassa.
pañcah'; ākārehi adinnaṃ ādiyantassa āpatti thullaccayassa.
pañcah'; āk. ad. ād. āpatti dukkaṭassa. pañca akappiyāni na
paribhuñjitabbāni, adinnañ ca hoti, aviditañ ca hoti, akappiyañ
ca h., apaṭiggahitañ ca h., akatātirittañ ca hoti. pañca
kappiyāni paribhuñjitabbāni, dinnañ ca hoti . . . katātirittañ
ca hoti. pañca dānāni apuññāni puññasammatāni lokassa
majjadānaṃ samajjadānaṃ itthidānaṃ usabhadānaṃ citta-
kammadānaṃ. pañca uppannā duppaṭivinodiyā1, uppanno
rāgo duppaṭivinodiyo, uppanno doso d., upp. moho d.,
uppannaṃ paṭibhānaṃ duppaṭivinodiyaṃ, uppannaṃ gamiya-
cittaṃ duppaṭivinodiyaṃ. pañcānisaṃsā sammajjaniyā, saka-
cittaṃ pasīdati, paracittaṃ pasīdati, devatā attamanā honti,

--------------------------------------------------------------------------
1 duppaṭivinodayā, -dayo the MSS.

[page 130]
130 PARIVĀRA. [VI. 5.
pāsādikasaṃvattanikaṃ kammaṃ upacinati, kāyassa bhedā
paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. apare pi
pañcānisaṃsā sammajjaniyā, sakacittaṃ pasīdati . . . atta-
manā honti, satthu sāsanaṃ kataṃ hoti, pacchimā janatā
diṭṭhānugatiṃ āpajjati. pañcah'; aṅgehi samannāgato vina-
yadharo bālo tv eva saṃkhaṃ gacchati, attano bhāsapari-
yantaṃ na uggaṇhāti, parassa bhāsapariyantaṃ na uggaṇ-
hāti, attano bhāsapariyantaṃ anuggahetvā parassa bhāsa-
pariyantaṃ anuggahetvā adhammena kāreti apaṭiññāya.
pañcah'; aṅgehi samannāgato vinayadharo paṇḍito tv eva
saṃkhaṃ gacchati, attano bhāsapariyantaṃ uggaṇhāti, pa-
rassa bh. uggaṇhāti, attano bh. uggahetvā parassa bh. ugga-
hetvā dhammena kāreti paṭiññāya. aparehi pi pañcah'
aṅgehi samannāgato vinayadharo bālo tv eva saṃkhaṃ
gacchati, āpattiṃ na jānāti, āpattiyā mūlaṃ na j., āpatti-
samudayaṃ na j., āpattinirodhaṃ na j., āpattinirodhagā-
miniṃ paṭipadaṃ na jānāti. pañcah'; aṅgehi sam. vin.
paṇḍito tv eva saṃkhaṃ gacchati, āpattiṃ jānāti . . . āpatti-
nirodhagāminiṃ paṭipadaṃ jānāti. aparehi pi pañcah'
aṅgehi sam. vin. bālo tv eva s. g., adhikaraṇaṃ na jānāti
adhikaraṇassa mūlaṃ . . . adhikaraṇanirodhagāminiṃ paṭi-
padaṃ na jānāti. pañcah'; aṅgehi . . . adhikaraṇanirodha-
gāminiṃ paṭipadaṃ jānāti. aparehi pi pañcah'; aṅgehi sam.
vin. bālo tv eva s. g., vatthuṃ na jānāti, nidānaṃ na jānāti,
paññattiṃ na jānāti, anupaññattiṃ na jānāti, anusandhiva-
canapathaṃ na jānāti. pañcah'; aṅgehi . . . anusandhiva-
canapathaṃ jānāti. aparehi pi pañcah'; aṅgehi sam. vin. bālo
tv eva s. g., ñattiṃ na jānāti, ñattiyā karaṇaṃ na jānāti, na
pubbakusalo hoti, na aparakusalo hoti, akālaññū ca hoti.
pañcah'; aṅgehi . . . aparakusalo hoti, kālaññū ca hoti.
aparehi pi . . . āpattānāpattiṃ na jānāti, lahukagarukaṃ
āpattiṃ na jānāti, sāvasesānavasesaṃ āpattiṃ na jānāti,
duṭṭhullāduṭṭhullaṃ āpattiṃ na jānāti, ācariyaparaṃparā kho
pan'; assa na suggahitā hoti na sumanasikatā na sūpadhāritā.
pañcah'; aṅgehi . . . ācariyaparaṃparā kho pan'; assa sugga-
hitā hoti sumanasikatā sūpadhāritā. aparehi pi . . . āpattā-
nāpattiṃ na jānāti, lahukagarukaṃ āpattiṃ na jānāti, sāva-
sesānavasesaṃ āpattiṃ na jānāti, duṭṭhullāduṭṭhullaṃ āpattiṃ


[page 131]
VI. 5.] EKUTTARAKA. 131
na jānāti, ubhayāni kho pan'; assa pātimokkhāni na vitthārena
svāgatāni honti na suvibhattāni na suppavattīni na suvinicchi-
tāni suttaso anubyañjanaso. pañcah'; aṅgehi . . . ubhayāni
kho pan'; assa pātimokkhāni vitthārena svāgatāni honti suvi-
bhattāni suppavattīni suvinicchitāni suttaso anubyañjanaso.
aparehi pi . . . āpattānāpattiṃ na jānāti . . . duṭṭhullā-
duṭṭhullaṃ āpattiṃ na jānāti, adhikaraṇe ca na vinicchaya-
kusalo hoti. pañcah'; aṅgehi . . . adhikaraṇe ca vinicchaya-
kusalo hoti. pañca āraññakā, mandattā momuhattā āraññako
hoti, pāpiccho icchāpakato āraññako hoti, ummādā cittakkhepā
ār. h., vaṇṇitaṃ buddhehi buddhasāvakehīti ār. h., api
ca appicchañ ñeva nissāya santuṭṭhiñ ñeva nissāya
sallekhañ ñeva nissāya pavivekañ ñeva nissāya idam-
aṭṭhitañ ñeva nissāya āraññako hoti. pañca piṇḍapātikā
--la-- pañca paṃsukūlikā, pañca rukkhamūlikā, p. sosā-
nikā, p. abbhokāsikā, p. tecīvarikā, p. sapadānacārikā, p.
nesajjikā, p. yathāsanthatikā, p. ekāsanikā, p. khalupacchā-
bhattikā, p. pattapiṇḍikā, mandattā momuhattā pattapiṇḍiko
hoti . . . idamaṭṭhitañ ñeva nissāya pattapiṇḍiko hoti.
pañcah'; aṅgehi samannāgatena bhikkhunā nānissitena
vatthabbaṃ, uposathaṃ na jānāti, uposathakammaṃ na j.,
pātimokkhaṃ na j., pātimokkhuddesaṃ na j., ūnapañcavasso
hoti. pañcah'; aṅgehi samannāgatena bhikkhunā anissitena
vatthabbaṃ, uposathaṃ jānāti . . . pañcavasso vā hoti
atirekapañcavasso vā. aparehi pi p. a. sam. bh. nānissitena
vatthabbaṃ, pavāraṇaṃ na jānāti, pavāraṇakammaṃ na
jānāti, pātimokkhaṃ na jānāti, pātimokkhuddesaṃ na jānāti,
ūnapañcavasso hoti. pañcah'; aṅgehi sam. bh. anissitena
vatthabbaṃ . . . atirekapañcavasso vā. aparehi pi p. a.
sam. bh. nānissitena vatthabbaṃ, āpattānāpattiṃ na jānāti,
lahukagarukaṃ āpattiṃ na jānāti, sāvasesānavasesaṃ āpattiṃ
na jānāti, duṭṭhullāduṭṭhullaṃ āpattiṃ na jānāti, ūnapañca-
vasso hoti. pañcah'; aṅgehi sam. bh. anissitena vatthabbaṃ
. . . duṭṭhullāduṭṭhullaṃ āpattiṃ jānāti, pañcavasso vā hoti
atirekapañcavasso vā. pañcah'; aṅgehi samannāgatāya bhi-
kkhuniyā nānissitāya vatthabbaṃ, uposathaṃ na jānāti,
uposathakammaṃ na jānāti, pātimokkhaṃ na j., pāti-
mokkhuddesaṃ na jānāti, ūnapañcavassā hoti. pañcah'


[page 132]
132 PARIVĀRA. [VI. 5.
aṅgehi samannāgatāya bhikkhuniyā anissitāya vatthabbaṃ
. . . atirekapañcavassā vā. aparehi pi pañcah'; aṅgehi
samannāgatāya bhikkhuniyā . . . (the same paragraphs as
before, with reference to the Bhikkhunīs instead of the Bhikkhus)
. . . duṭṭhullāduṭṭhullaṃ āpattiṃ jānāti, pañcavassā vā hoti
atirekapañcavassā vā. pañca ādīnavā apāsādike, attāpi attā-
naṃ upavadati, anuvijja pi viññū garahanti, pāpako kitti-
saddo abbhuggacchati, sammūḷho kālaṃ karoti, kāyassa bhedā
paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upa-
pajjati. pañcānisaṃsā pāsādike, attāpi attānaṃ na upavadati,
anuvijja pi viññū pasaṃsanti, kalyāṇo kittisaddo abbhugga-
cchati, asammūḷho kālaṃ karoti, kāyassa bhedā paraṃ maraṇā
sugatiṃ saggaṃ lokaṃ upapajjati. apare pi pañca ādīnavā
apāsādike, apasannā na pasīdanti, pasannānaṃ ekaccānaṃ
aññathattaṃ hoti, satthu sāsanaṃ akataṃ hoti, pacchimā
janatā diṭṭhānugatiṃ nāpajjati, cittam assa na pasīdati.
pañcānisaṃsā pāsādike, apasannā pasīdanti, pasannānaṃ
bhiyyobhāvo hoti, satthu sāsanaṃ kataṃ hoti, pacchimā janatā
diṭṭhānugatiṃ āpajjati, cittam assa pasīdati. pañca ādīnavā
kulūpake, anāmantacāre āpajjati, raho nisajjāya āpajjati,
paṭicchanne āsane āpajjati, mātugāmassa uttarichappañcavā-
cāhi dhammaṃ desento āpajjati, kāmasaṃkappabahulo ca
viharati. pañca ādīnavā kulūpakassa bhikkhuno, ativelaṃ
kulesu saṃsaṭṭhassa viharato mātugāmassa abhiṇhadassanaṃ,
dassane sati saṃsaggo, saṃsagge sati vissāso, vissāse sati
otāro, otiṇṇacittass'; etaṃ bhikkhuno pātikaṅkhaṃ anabhirato
vā brahmacariyaṃ carissati aññataraṃ vā saṃkiliṭṭhaṃ
āpattiṃ āpajjissati sikkhaṃ vā paccakkhāya hīnāyāvattissati.
pañca bījajātāni mūlabījaṃ khandhabījaṃ phaḷubījaṃ agga-
bījaṃ bījabījañ ñeva pañcamaṃ. pañcahi samaṇakappehi
phalaṃ paribhuñjitabbaṃ aggiparijitaṃ1 satthaparijitaṃ
nakhaparijitaṃ abījaṃ nivattabījañ ñeva pañcamaṃ. pañca
visuddhiyo, nidānaṃ uddisitvā avasesaṃ sutena sāvetabbaṃ,
ayaṃ paṭhamā visuddhi; nidānaṃ uddisitvā cattāri pārāji-
kāni uddisitvā avasesaṃ sutena sāvetabbaṃ, ayaṃ dutiyā
visuddhi; nidānaṃ uddisitvā cattāri pārājikāni udd. terasa
saṃghādisese udd. avasesaṃ sutena sāvetabbaṃ, ayaṃ tatiyā
visuddhi; nid. udd. cattāri pār. udd. ter. saṃgh. udd. dve

--------------------------------------------------------------------------
1 aggiparicitaṃ, satthaparicitaṃ etc. the MSS. here as in Cullav.
V. 5. 2. Read, -parijitaṃ.
2 nippaṭabījañ AC, nibbaṭṭab-. Comp. vol. i. p. 383.

[page 133]
VI. 5-6.] EKUTTARAKA. 133
aniyate udd. avasesaṃ sutena sāvetabbaṃ, ayaṃ catutthā
visuddhi; vitthāren'; eva pañcamī. aparāpi pañca visuddhiyo,
suttuddeso pārisuddhiuposatho adhiṭṭhānuposatho1 pavāraṇā
sāmaggiuposatho yeva pañcamo. pañcānisaṃsā vinayadhare,
attano sīlakkhandho sugutto hoti surakkhito, kukkuccapa-
katānaṃ paṭisaraṇaṃ hoti, visārado saṃghamajjhe voharati,
paccatthike saha dhammena suniggahitaṃ niggaṇhāti,
saddhammaṭṭhitiyā paṭipanno hoti. pañca adhammikāni
pātimokkhaṭhapanāni. pañca dhammikāni pātimokkhaṭha-
panānīti.
pañcakaṃ niṭṭhitaṃ. tass'; uddānaṃ:
āpatti, āpattikkhandhā, vinīt'; -ānantarena ca,
puggalā, chedanā c'; eva, āpajjati ca, paccayā, |
na upeti, upeti ca, kappant', ussaṅki, telañ ca,
vasaṃ, byasanaṃ, saṃpadā, passaddhi, puggalena ca, |
sosāni, gokhāyitañ ca, theyyaṃ, coro ca vuccati,
avissajji, avebhaṅgi, kāyato, kāyavācato, |
desanā, saṃghaṃ, uddesaṃ, paccanti, kaṭhinena ca,
kammāni, yāvatatiyaṃ, pārājika-thulla-dukkaṭaṃ, |
akappiyaṃ, kappiyañ ca, apuññā, duvinodayā,
sammajjanī, apare ca, bhāsaṃ, āpattim eva ca, |
adhikaraṇaṃ, vatthuṃ, ñatti, āpatti, ubhayāni ca,
lahukathamakā ete: kaṇhasukkā vijānatha, |
araññaṃ, piṇḍapātañ ca, paṃsu-rukkha-sosānikā,
abbhokāse, cīvarañ ca, sapadāno, nesajjiko, |
santhati-khalupacchāpi, pattapiṇḍakam eva ca,
uposathaṃ, pavāraṇaṃ, āpattānāpattiṃ pi ca,
kaṇhasukkapadā ete bhikkhunīnaṃ pi te tathā, |
apāsādika-pāsādi, tath'; eva apare duve,
kulūpake, ativelaṃ, bījaṃ, samaṇakappi ca, |
visuddhi, apare c'; eva, vinay'; -ādhammikena ca,
dhammikā ca tathā vuttā: niṭṭhitā subhapañcakā2 'ti. ||5||
cha agāravā. cha gāravā. cha vinītavatthūni. cha sā-
mīciyo. cha āpattisamuṭṭhānā. cha chedanakā āpattiyo.
chah'; ākārehi āpattiṃ āpajjati. chānisaṃsā vinayadhare.
cha paramāni. chārattaṃ ticīvarena vippavasitabbaṃ. cha

--------------------------------------------------------------------------
1 After 'adhiṭṭhānuposatho'; B goes on, sāmaggiuposatho pavāraṇā ceva pañcamo.
2 suddhipañcakā B.

[page 134]
134 PARIVĀRA. [VI. 6-7.
cīvarāni. cha rajanāni. cha āpattiyo kāyato ca cittato ca
samuṭṭhanti na vācato. cha āpattiyo vācato ca cittato ca sam-
uṭṭhanti na kāyato. cha āpattiyo kāyato ca vācato ca cittato
ca samuṭṭhanti. cha kammāni. cha vivādamūlāni. cha
anuvādamūlāni1. dīghaso cha vidatthiyo sugatavidatthiyā.
tiriyaṃ cha vidatthiyo. cha nissayapaṭippassaddhiyo ācari-
yamhā. cha nhāne anupaññattiyo. vippakatacīvaraṃ ādāya
pakkamati. vippakatacīvaraṃ samādāya pakkamati. chah'
aṅgehi samannāgatena bhikkhunā upasampādetabbaṃ nissayo
dātabbo sāmaṇero upaṭṭhāpetabbo . . . (= Mahāvagga I.
37.2) . . . atirekadasavasso vā. aparehi pi chah'; aṅgehi
samannāgatena bhikkhunā upasampādetabbaṃ . . . (Mahāv.
I.37.4) . . . atirekadasavasso vā. aparehi pi chah'; aṅgehi
samannāgatena . . . (Mahāv. I.37.6) . . . atirekadasa-
vasso vā. aparehi pi chah'; aṅgehi samannāgatena . . .
(Mahāv. I.37.8) . . . atirekadasavasso vā. aparehi pi
chah'; aṅgehi samannāgatena . . . (Mahāv. I.37.10) . . .
atirekadasavasso vā. aparehi pi chah'; aṅgehi samannāgatena
. . . (Mahāv. I.37.12) . . . atirekadasavasso vā. aparehi
pi chah'; aṅgehi samannāgatena . . . (Mahāv. I.37.14)
. . . atirekadasavasso vā. cha adhammikāni pātimokkha-
ṭhapanāni. cha dhammikāni pātimokkhaṭhapanānīti.
chakkaṃ niṭṭhitaṃ. tass'; uddānaṃ:
agāravā, gāravā ca, vinītā, sāmīcī pi ca,
samuṭṭhānā, chedanā c'; eva, ākār', ānisaṃsena ca, |
paramāni ca, chārattaṃ, cīvaraṃ, rajanāni cha,
kāyato cittato chāpi, vācato cittato pi cha, |
kāyavācā cittato ca, kamma-vivādam eva ca,
anuvādā, dīghaso ca, tiriyaṃ, nissayena ca, |
anupaññatti, ādāya, samādāya tath'; eva ca,
asekhe, samādapetā, saddho, adhisīlena ca,
gilān'; -ābhisamācāri, āpatt'; -ādhamma-dhammikā 'ti. ||6||
sattāpattiyo. sattāpattikkhandhā. satta vinītavatthūni.
satta sāmīciyo. satta adhammikā paṭiññātakaraṇā. satta
dhammikā paṭiññātakaraṇā. sattannaṃ anāpatti sattāhaka-
raṇīyena gantuṃ. sattānisaṃsā vinayadhare. satta para-

--------------------------------------------------------------------------
1 After 'cha anuvādamūlāni'; B inserts, cha sārānīyā dhammā.

[page 135]
VI. 7.] EKUTTARAKA. 135
māni. sattame aruṇuggamane nissaggiyaṃ hoti. satta
samathā. satta kammāni. satta āmakadhaññāni1. tiriyaṃ
satt'; antarā. gaṇabhojane satta anupaññattiyo. bhesajjāni
paṭiggahetvā sattāhaparamaṃ sannidhikārakaṃ paribhuñji-
tabbāni. katacīvaraṃ ādāya pakkamati. katacīvaraṃ samā-
dāya pakkamati. bhikkhussa na hoti āpatti daṭṭhabbā2. bhi-
kkhussa hoti āpatti daṭṭhabbā. bhikkhussa hoti āpatti paṭi-
kātabbā. satta adhammikāni pātimokkhaṭhapanāni. satta
dhammikāni pātimokkhaṭhapanāni. sattah'; aṅgehi samannā-
gato bhikkhu vinayadharo hoti, āpattiṃ jānāti, anāpattiṃ
jānāti, lahukaṃ āp. j., garukaṃ āp. j., sīlavā hoti pāti-
mokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇu-
mattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu,
catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavi-
hārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī, āsavā-
nañ ca khayā anāsavañ cetovimuttiṃ paññāvimuttiṃ diṭṭheva
dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati.
aparehi pi sattah'; aṅgehi . . . garukaṃ āp. j., bahussuto
hoti sutadharo sutasannicayo ye te dhammā ādikalyāṇā
majjhe kalyāṇā pariyosānakalyāṇā sātthaṃ sabyañjanaṃ
kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti
tathārūp'; assa dhammā bahussutā honti dhātā vacasā paricitā
manasānupekkhitā diṭṭhiyā suppaṭividdhā, catunnaṃ jhānā-
naṃ ābhicetasikānaṃ . . . upasampajja viharati. aparehi
pi sattah'; aṅgehi . . . garukaṃ āp. j., ubhayāni kho pan'
assa pātimokkhāni vitthārena svāgatāni honti suvibhattāni
suppavattīni suvinicchitāni suttaso anubyañjanaso, catunnaṃ
jhānānaṃ ābhicetasikānaṃ . . . upasampajja viharati.
aparehi pi sattah'; aṅgehi . . . garukaṃ āp. j., anekavihitaṃ
pubbenivāsaṃ anussarati seyyath'; īdaṃ ekam pi jātiṃ dve pi
jātiyo . . . (Suttavibh. Pār. I.1.6) . . . iti sākāraṃ
sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati, dibbena
cakkhunā visuddhena atikkantamānusakena satte passati
cavamāne . . . (Suttav. Pār. I.1.7, reading pajānāti instead
of pajānāmi) . . . satte passati cavamāne uppajjamāne hīne
paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage
satte pajānāti, āsavānañ ca khayā . . . upasampajja viharati.
aparehi pi sattah'; aṅgehi . . . (here and in the following
--------------------------------------------------------------------------
1 āvākadhaññāni B.
2 omits 'bhikkhussa hoti āpatti daṭṭhabbā.'; BUDDHAGH.: bhikkhussa na hoti āpatti daṭṭhabbā hoti āpatti paṭikātabbā ti imāni tīni sattakāni dve adhammikāni ekaṃ dhammikaṃ. tāni tīṇi pi Campeyyakhandhake niddiṭṭhāni.

[page 136]
136 PARIVĀRA. [VI. 7-8.
paragraphs read vinayadharo sobhati instead of vinayadharo
hoti.) . . . garukaṃ āp. j., sīlavā hoti --la-- samādāya
sikkhati sikkhāpadesu, catunnaṃ jhānānaṃ ābhicetasikānaṃ
. . . upasampajja viharati. aparehi pi sattah'; aṅgehi . . .
garukaṃ āp. j., bahussuto hoti --la-- diṭṭhiyā suppaṭi-
viddhā, catunnaṃ jhānānaṃ ābhicetasikānaṃ . . . upasam-
pajja viharati. aparehi pi sattah'; aṅgehi . . . garukaṃ āp.
j., ubhayāni kho pan'; assa pātimokkhāni . . . anubyañjanaso,
catunnaṃ jhānānaṃ ābhicetasikānaṃ . . . upasampajja
viharati. aparehi pi sattah'; aṅgehi . . . garukaṃ āp. j.,
anekavihitaṃ pubbenivāsaṃ anussarati seyyath'; īdaṃ . . .
iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussa-
rati, dibbena cakkhunā visuddhena . . . yathākammūpage
satte pajānāti, āsavānañ ca khayā anāsavaṃ . . . upasampajja
viharati. satta asaddhammā, assaddho hoti, ahiriko hoti,
anottappī h., appassuto h., kusīto h., muṭṭhassati h., duppañño
hoti. satta saddhammā, saddho hoti, hirimā h., ottappī h.,
bahussuto h., āraddhaviriyo h., upaṭṭhitasati h., paññavā
hotīti.
sattakaṃ niṭṭhitaṃ. tass'; uddānaṃ:
āpatti, āpattikkhandhā, vinītā, sāmīcī pi ca,
adhammikā, dhammikā ca, anāpatti ca sattahaṃ, |
ānisaṃsā, paramāni, aruṇa-samathena ca,
kammā, āmakadhaññā ca, tiriyaṃ, gaṇabhojane, |
sattāhaparamaṃ, ādāya, samādāya tath'; eva ca,
na hoti, hoti, hoti ca, adhammā, dhammikāni ca, |
cattāro vinayadharā, catubhikkhū ca sobhaṇe,
satta c'; eva asaddhammā, satta saddhammā desitā 'ti. ||7||
aṭṭhānisaṃse sampassamānena na so bhikkhu āpattiyā
adassane ukkhipitabbo. aṭṭhānisaṃse sampassamānena pare-
sam pi saddhāya sā āpatti desetabbā. aṭṭha yāvatatiyakā.
aṭṭhah'; ākārehi kulāni dūseti. aṭṭha mātikā cīvarassa uppā-
dāya. aṭṭha mātikā kaṭhinassa ubbhārāya. aṭṭha pānāni.
aṭṭhahi asaddhammehi abhibhūto pariyādinnacitto Devadatto
āpāyiko nerayiko kappaṭṭho atekiccho. aṭṭha lokadhammā.
aṭṭha garudhammā. aṭṭha pāṭidesaniyā. aṭṭhaṅgiko musā-


[page 137]
VI. 8-9.] EKUTTARAKA. 137
vādo. aṭṭha uposathaṅgāni. aṭṭha dūteyyaṅgāni. aṭṭha
titthiyavattāni. aṭṭha acchariyā abbhutā dhammā mahā-
samudde. aṭṭha acchariyā abbhutā dhammā imasmiṃ
dhammavinaye. aṭṭha anatirittā. aṭṭha atirittā. aṭṭhame
aruṇuggamane nissaggiyaṃ hoti. aṭṭha pārājikā. aṭṭhamaṃ
vatthuṃ paripūrentī nāsetabbā. aṭṭhamaṃ vatthuṃ paripū-
rentiyā desitaṃ pi adesitaṃ hoti. aṭṭhavācikā upasampadā.
aṭṭhannaṃ paccuṭṭhātabbaṃ. aṭṭhannaṃ āsanaṃ dātabbaṃ.
upāsikā aṭṭha varāni yāci. aṭṭhah'; aṅgehi samannāgato bhi-
kkhu bhikkhunovādako sammannitabbo. aṭṭhānisaṃsā vina-
yadhare. aṭṭha paramāni. tassapāpiyyasikākammakatena
bhikkhunā aṭṭhasu dhammesu sammāvattitabbaṃ. aṭṭha
adhammikāni pātimokkhaṭhapanāni. aṭṭha dhammikāni
pātimokkhaṭhapanānīti.
aṭṭhakaṃ niṭṭhitaṃ. tass'; uddānaṃ:
na so bhikkhu, paresaṃ pi, yāvatatiyaṃ, dūsanā,
mātikā, kaṭhinubbhārā, pānā, abhibhūtena ca, |
lokadhammā, garudhammā, pāṭidesaniyā, musā,
uposathā ca, dūtaṅgā, titthikā, samudde pi ca, |
abbhutā, anatirittaṃ, atirittaṃ, nissaggiyaṃ,
pārājik', aṭṭhamaṃ vaṭṭhuṃ, adesit', upasampadā, |
paccuṭṭhān'; -āsanañ c'; eva, varaṃ, ovādakena ca,
ānisaṃsā, paramāni, aṭṭhadhammesu vattanā,
adhammikā, dhammikā ca: aṭṭhakā suppakāsitā 'ti. ||8||
nava āghātavatthūni. nava āghātapaṭivinayā. nava vinīta-
vatthūni. nava paṭhamāpattikā. navahi saṃgho bhijjati.
nava paṇītabhojanāni. navamaṃsehi dukkaṭaṃ. nava pāti-
mokkhuddesā. nava paramāni. nava taṇhāmūlakā dhammā.
nava vidhamānā. nava cīvarāni adhiṭṭhātabbāni. nava
cīvarāni na vikappetabbāni. dīghaso nava vidatthiyo sugata-
vidatthiyā. nava adhammikāni dānāni. nava adhammikā
paṭiggahā. nava adhammikā paribhogā. tīṇi dhammikāni
dānāni. tayo dhammikā paṭiggahā. tayo dhammikā pari-
bhogā. nava adhammikā saññattiyo. nava dhammikā
saññattiyo. adhammakamme dve navakāni. dhammakamme


[page 138]
138 PARIVĀRA. [VI. 9-10.
dve navakāni. nava adhammikāni pātimokkhaṭhapanāni.
nava dhammikāni pātimokkhaṭhapanānīti.
navakaṃ niṭṭhitaṃ. tass'; uddānaṃ:
āghātavatthūni, vinayā, vinītā, paṭhamena ca,
bhijjati ca, paṇītañ ca, maṃs', uddesa-paramāni ca. |
taṇhā, mānā, adhiṭṭhānā, vikappe ca, vidatthiyo,
dānā, paṭiggahā, bhogā, tividhā puna dhammikā, |
adhammaṃ, dhammasaññatti, duve dve navakāni ca,
pātimokkhaṭhapanāni ca adhammikā dhammikāni cā
'ti. ||9||
dasa āghātavatthūni. dasa āghātapaṭivinayā. dasa vinī-
tavatthūni. dasavatthukā micchādiṭṭhi. dasavatthukā sam-
mādiṭṭhi. dasa antaggāhikā diṭṭhi1. dasa micchattā. dasa
sammattā. dasa akusalakammapathā. dasa kusalakamma-
pathā. dasa adhammikā salākagāhā. dasa dhammikā salā-
kagāhā. sāmaṇerānaṃ dasa sikkhāpadāni. dasah'; aṅgehi
samannāgato sāmaṇero nāsetabbo. dasah'; aṅgehi samannā-
gato vinayadharo bālo tv eva saṃkhaṃ gacchati, attano bhā-
sapariyantaṃ na uggaṇhāti, parassa bhāsapariyantaṃ na
uggaṇhāti, attano bhāsapariyantaṃ anuggahetvā parassa
bhāsapariyantaṃ anuggahetvā adhammena kāreti apaṭiññāya,
āpattiṃ na jānāti, āpattiyā mūlaṃ na jānāti, āpattisamuda-
yaṃ na j., āpattinirodhaṃ na j., āpattinirodhagāminiṃ
paṭipadaṃ na jānāti. dasah'; aṅgehi samannāgato vinaya-
dharo paṇḍito tv eva saṃkhaṃ gacchati, attano bhāsapari-
yantaṃ uggaṇhāti, parassa bh. ugg., attano bh. uggahetvā
parassa bh. uggahetvā dhammena kāreti paṭiññāya, āpattiṃ
jānāti . . . āpattinirodhagāminiṃ paṭipadaṃ jānāti. aparehi
pi dasah'; aṅgehi samannāgato vinayadharo bālo tv eva
saṃkhaṃ gacchati, adhikaraṇaṃ na jānāti, adhikaraṇassa
mūlaṃ na j., adhikaraṇasamudayaṃ na j., adhikaraṇani-
rodhaṃ na j., adhikaraṇanirodhagāminiṃ paṭipadaṃ na j.,
vatthuṃ na j., nidānaṃ na j., paññattiṃ na j., anupaññattiṃ
na j., anusandhivacanapathaṃ na jānāti. dasah'; aṅgehi sam.
vin. paṇḍito tv eva saṃkhaṃ gacchati, adhikaraṇaṃ jānāti
. . . anusandhivacanapathaṃ jānāti. aparehi pi dasah'; aṅgehi

--------------------------------------------------------------------------
1 dasa ant- diṭṭhi the MSS., instead of dasavatthukā a- d-?

[page 139]
VI. 10.] EKUTTARAKA. 139
sam. vin. bālo tv eva saṃkhaṃ gacchati, ñattiṃ na jānāti,
ñattiyā karaṇaṃ na j., na pubbakusalo hoti, na aparakusalo
hoti, akālaññū ca hoti, āpattānāpattiṃ na jānāti, lahuka-
garukaṃ āpattiṃ na j., sāvasesānavasesaṃ āpattiṃ na j.,
duṭṭhullāduṭṭhullaṃ āpattiṃ na j., ācariyaparaṃparā kho
pan'; assa na suggahitā hoti na sumanasikatā na sūpadhāritā.
dasah'; aṅgehi sam. vin. paṇḍito tv eva saṃkhaṃ gacchati,
ñattiṃ jānāti . . . kālaññū ca hoti . . . ācariyapa-
raṃparā kho pan'; assa suggahitā hoti sumanasikatā
sūpadhāritā. aparehi pi dasah'; aṅgehi sam. vin. bālo tv eva
saṃkhaṃ gacchati, āpattānāpattiṃ na j., lahukagarukaṃ āp.
na j., sāvasesānavasesaṃ āp. na j., duṭṭhullāduṭṭhullaṃ āp.
na jānāti, ubhayāni kho pan'; assa pātimokkhāni vitthārena
na svāgatāni honti . . . anubyañjanaso, āpattānāpattiṃ na
j., lahukagarukaṃ āp. na j., sāvasesānavasesaṃ āp. na j.,
duṭṭhullāduṭṭhullaṃ āp. na j., adhikaraṇe na ca1 viniccha-
yakusalo hoti. dasah'; aṅgehi sam. vin. paṇḍito tv eva
saṃkhaṃ gacchati, āpattānāpattiṃ jānāti . . . adhikaraṇe ca
vinicchayakusalo hoti. dasah'; aṅgehi samannāgato bhikkhu
ubbāhikāya sammannitabbo. dasa atthavase paṭicca tathā-
gatena sāvakānaṃ sikkhāpadaṃ paññattaṃ. dasa ādīnavā
rājantepurappavesane. dasa dānavatthūni. dasa ratanāni.
dasavaggo bhikkhusaṃgho. dasavaggena gaṇena upasampā-
detabbaṃ. dasa paṃsukūlāni. dasa cīvaradhāraṇā. dasā-
haparamaṃ atirekacīvaraṃ dhāretabbaṃ. dasa sukkāni. dasa
itthiyo. dasa bhariyāyo. Vesāliyā dasa vatthūni dīpenti.
dasa puggalā avandiyā. dasa akkosavatthūni. dasah'; ākārehi
pesuññaṃ upasaṃharati. dasa senāsanāni. dasa varāni yā-
ciṃsu. dasa adhammikāni pātimokkhaṭhapanāni. dasa
dhammikāni pātimokkhaṭhapanāni. dasānisaṃsā yāguyā.
dasa maṃsā akappiyā. dasa paramāni. dasavassena bhi-
kkhunā byattena paṭibalena pabbājetabbaṃ upasampāde-
tabbaṃ nissayo dātabbo sāmaṇero upaṭṭhāpetabbo. dasa-
vassāya bhikkhuniyā byattāya paṭibalāya pabbājetabbaṃ2
. . . sāmaṇerī upaṭṭhāpetabbā. dasavassāya bhikkhuniyā
byattāya paṭibalāya vuṭṭhāpanasammuti sāditabbā. dasa-
vassāya4 gihigatāya sikkhā dātabbā 'ti.
dasakaṃ niṭṭhitaṃ. tass'; uddānaṃ:

--------------------------------------------------------------------------
1 adhikaraṇe na ca ABC (in the last paragraph of the
description of the Paṇḍita).
2 (In the first paragraph of the dasavassā bhikkhunī) pabbājetabbā upasampādetabbā B.
3 This paragraph and the next one stand in a strange contra-
diction to the 74th and 75th Bhikkhunī-Pācittiya rules.
4 Before gihigatāya B inserts, bhikkhuniyā.

[page 140]
140 PARIVĀRA. [VI. 10-11.
āghātaṃ, vinayaṃ, vatthu, micchā,sammā ca, antagā,
micchattā c'; eva, sammattā, akusalā, kusalāpi ca, |
salākā adhamma-dhammā ca, sāmaṇerā ca nāsanā,
bhās'; -ādhikaraṇañ c'; eva, ñatti lahukam eva ca, |
lahukā garukā ete: kaṇhasukkā vijānātha,
ubbāhikā ca, sikkhā ca, antepurā ca, vatthūni, |
ratana-dasavaggo ca, tath'; eva upasampadā,
paṃsukūla-dhāraṇā ca, dasāha-sukka-itthiyo, |
bhariyā, dasa vatthūni, avandiy', akkosena ca,
pesuññā c'; eva, senā ca, varāni ca, adhammikā, |
dhammikā, yāgu, maṃsā ca, paramā, bhikkhu-bhi-
kkhunī,
vuṭṭhāpanā, gihigatā: dasakā suppakāsitā 'ti. ||10||
ekādasa puggalā anupasampannā na upasampādetabbā
upasampannā nāsetabbā. ekādasa pādukā akappiyā. ekā-
dasa pattā akappiyā. ekādasa cīvarāni akappiyāni. ekādasa
yāvatatiyakā. bhikkhunīnaṃ ekādasa antarāyikā dhammā
pucchitabbā. ekādasa cīvarāni adhiṭṭhātabbāni. ekādasa
cīvarāni na vikappetabbāni. ekādase aruṇuggamane nissaggi-
yaṃ hoti. ekādasa gaṇṭhikā kappiyā. ekādasa vidhā kappiyā.
ekādasa pathaviyo akappiyā. ekādasa pathaviyo kappiyā. ekā-
dasa nissayapaṭippassaddhiyo. ekādasa puggalā avandiyā.
ekādasa paramāni. ekādasa varāni yāciṃsu. ekādasa sīmā-
dosā. akkosakaparibhāsake puggale ekādasādīnavā pāṭikaṅkhā.
mettāya cetovimuttiyā āsevitāya bhāvitāya bahulikatāya yāni-
katāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya
ekādasānisaṃsā pāṭikaṅkhā, sukhaṃ supati, sukhaṃ paṭi-
bujjhati, na pāpakaṃ supinaṃ passati, manussānaṃ piyo hoti,
amanussānaṃ piyo hoti, devatā rakkhanti, n'; assa aggi vā
visaṃ vā satthaṃ vā kamati, tuvaṭaṃ cittaṃ samādhiyati,
mukhavaṇṇo vippasīdati, asaṃmūḷho kālaṃ karoti uttariṃ
appaṭivijjhanto, brahmalokūpago hoti. mettāya cetovimuttiyā
āsevitāya bhāvitāya . . . susamāraddhāya ime ekādasāni-
saṃsā pāṭikaṅkhā 'ti.
ekādasakaṃ niṭṭhitaṃ. tass'; uddānaṃ:
nāsetabbā, pādukā ca, pattā ca, cīvarāni ca,
tatiyā, pucchitabbā ca, adhiṭṭhāna-vikappanā, |


[page 141]
VI. 11.] EKUTTARAKA. 141
aruṇā, gaṇṭhikā, vidhā, akappiyā ca, kappiyaṃ,
nissay'; -āvandiyā c'; eva, paramāni, varāni ca,
sīmādosā ca, akkosā, mettāy'; ekādasā katā 'ti. ||11||
Ekuttarakaṃ niṭṭhitaṃ. tass'; uddānaṃ:
ekakā ca, dukā c'; eva, tikā ca, catu-pañcakā,
cha, satt'; -aṭṭhā, navakā ca, dasa, ekādasāni ca, |
hitāya sabbasattānaṃ ñātadhammena tādinā
ekuttarikā vimalā mahāvīrena desitā 'ti. |


[page 142]
142
VĪ.
Uposathakammassa ko ādi kiṃ majjhe kiṃ pariyosānaṃ.
pavāraṇākammassa ko ādi kiṃ majjhe kiṃ pariyosānaṃ.
tajjaniyakammassa . . . nissayakammassa, pabbājaniya-
kammassa, paṭisāraṇiyakammassa, ukkhepaniyakammassa,
parivāsadānassa, mūlāya paṭikassanāya, mānattadānassa
abbhānassa, upasampadākammassa ko ādi kiṃ majjhe kiṃ
pariyosānaṃ, tajjaniyakammassa paṭippassaddhiyā ko ādi
. . . nissayakammassa paṭippassaddhiyā . . . pabbājaniya-
kammassa paṭippassaddhiyā . . . paṭisāraṇiyakammassa
paṭippassaddhiyā . . . ukkhepaniyakammassa paṭippassaddhi-
yā . . . sativinayassa . . . amūḷhavinayassa . . . tassapā-
piyyasikāya . . . tiṇavatthārakassa . . . bhikkhunovādaka-
sammutiyā . . . ticīvarena avippavāsasammutiyā . . .
santhatasammutiyā . . . rūpiyachaḍḍakasammutiyā . . .
sāṭiyagāhāpakasammutiyā . . . pattagāhāpakasammutiyā
. . . daṇḍasammutiyā . . . sikkāsammutiyā . . . daṇḍasikkā-
sammutiyā ko ādi kiṃ majjhe kiṃ pariyosānaṃ.
uposathakammassa ko ādi kiṃ majjhe kiṃ pariyosānan ti,
uposathakammassa sāmaggī ādi kiriyā majjhe niṭṭhānaṃ
pariyosānaṃ. pavāraṇākammassa ko ādi . . . pavāraṇā-
kammassa sāmaggī ādi kiriyā majjhe niṭṭhānaṃ pariyosānaṃ.
tajjaniyakammassa ko ādi . . . tajjaniyakammassa vatthu ca
puggalo ca ādi, ñatti majjhe, kammavācā pariyosānaṃ.
nissayakammassa --pa-- pabbājaniyakammassa, paṭisāraṇi-
yakammassa, ukkhepaniyakammassa, parivāsadānassa, mūlāya
paṭikassanāya, mānattadānassa, abbhānassa ko ādi . . .
abbhānassa vatthu ca puggalo ca ādi, ñatti majjhe,
kammavācā pariyosānaṃ. upasampadākammassa ko ādi . . .
upasampadākammassa puggalo ādi, ñatti majjhe, kammavācā
pariyosānaṃ. tajjaniyakammassa paṭippassaddhiyā ko ādi
. . . tajj. paṭ. sammāvattanā ādi, ñatti majjhe, kammavācā
pariyosānaṃ. nissayakammassa --pa-- pabbājaniyakam-
massa, paṭisāraṇiyakammassa, ukkhepaniyakammassa paṭi-
ppassaddhiyā ko ādi . . . ukkhep. paṭ. sammāvattanā ādi,
ñatti majjhe, kammavācā pariyosānaṃ. sativinayassa ko

[page 143]
VĪ. 1-2.] UPOSATHĀDIVISSAJJANĀ. 143
ādi . . . sativinayassa vatthu ca puggalo ca ādi, ñatti majjhe,
kammavācā pariyosānaṃ. amūḷhavinayassa, tassapāpiyya-
sikāya, tiṇavatthārakassa, bhikkhunovādakasammutiyā . . .,
. . . daṇḍasikkāsammutiyā ko ādi kiṃ majjhe kiṃ pariyosā-
nan ti, daṇḍasikkāsammutiyā vatthu ca puggalo ca ādi, ñatti
majjhe, kammavācā pariyosānaṃ. ||1||
dasa atthavase paṭicca tathāgatena sā vakānaṃ sikkhāpadaṃ
paññattaṃ, saṃghasuṭṭhutāya saṃghaphāsutāya dummaṅkū-
naṃ puggalānaṃ niggahāya pesalānaṃ bhikkhūnaṃ phāsu-
vihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparā-
yikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya
pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayā-
nuggahāya.
yaṃ saṃghasuṭṭhu taṃ saṃghaphāsu. yaṃ saṃghaphāsu
taṃ dummaṅkūnaṃ puggalānaṃ niggahāya. yaṃ dummaṅ-
kūnaṃ puggalānaṃ niggahāya taṃ pesalānaṃ bhikkhūnaṃ
phāsuvihārāya . . . yaṃ saddhammaṭṭhitiyā taṃ vinayā-
nuggahāya.
yaṃ saṃghasuṭṭhu taṃ saṃghaphāsu. yaṃ saṃghasuṭṭhu
taṃ dummaṅkūnaṃ puggalānaṃ niggahāya . . . yaṃ saṃgha-
suṭṭhu taṃ vinayānuggahāya.
yaṃ saṃghaphāsu taṃ dummaṅkūnaṃ puggalānaṃ nigga-
hāya . . . yaṃ saṃghaphāsu taṃ vinayānuggahāya. yaṃ
saṃghaphāsu taṃ saṃghasuṭṭhu.
yaṃ vinayānuggahāya taṃ saṃghasuṭṭhu . . . yaṃ vina-
yānuggahāya taṃ saddhammaṭṭhitiyā 'ti.
atthasataṃ dhammasataṃ dve ca niruttisatāni
cattāri ñāṇasatāni atthavasepakaraṇe 'ti.
atthavasepakaraṇaṃ niṭṭhitaṃ. ||2||
MAHĀVAGGAṂ NIṬṬHITAṂ.
tass'; uddānaṃ:
paṭhamaṃ aṭṭha pucchāya, paccayesu pun'; aṭṭha ca:
bhikkhūnaṃ soḷasā ete bhikkhunīnañ ca soḷasa. |
peyyāla-antarabhedā, ekuttarikam eva ca,
pavāraṇ'; -atthavasikā: Mahāvaggassa saṃgaho 'ti. |


[page 144]
144
VĪI.
Ekaṃsaṃ cīvaraṃ katvā paggaṇhitvāna añjaliṃ
āsiṃsamānarūpo va kissa tvaṃ idhaṃ āgato. |
dvīsu vinayesu paññattā uddesaṃ āgacchanti uposathesu
kati te sikkhāpadā honti katīsu nagaresu paññattā.
bhaddako te ummaṅgo, yoniso paripucchasi.
taggha te aham akkhissaṃ yathāpi kusalo tathā. |
dvīsu vinayesu paññattā uddesaṃ āgacchanti uposathesu
aḍḍhuḍḍhasatāni te honti sattasu nagaresu paññattā.
katamesu sattasu nagaresu paññattā, iṅgha me taṃ byāka-
raṇaṃ, taṃ vacanapathaṃ nisāmayitvā paṭipajjema, hitāya
no siyā1.
Vesāliyā Rājagahe Sāvatthiyā ca Āḷaviyā Kosambiyā ca
Sakkesu Bhaggesu c'; eva paññattā.
kati Vesāliyā paññattā, kati Rājagahe katā,
Sāvatthiyā kati honti, kati Āḷaviyā tathā, |
kati Kosambiyā paññattā, kati Sakkesu vuccanti,
kati Bhaggesu paññattā: taṃ me akkhāhi pucchito. |
dasa Vesāliyā paññattā, ekavīsaṃ Rājagahe katā,
10 chaūnatīṇi satāni sabbe Sāvatthiyā katā, |
cha Āḷaviyā paññattā, aṭṭha Kosambiyā katā,
aṭṭha Sakkesu vuccanti, tayo Bhaggesu paññattā. |
ye Vesāliyā paññattā te suṇohi yathātathaṃ2. |
methuna-viggaha-uttari atirekañ ca kāḷakaṃ |
bhūtaṃ paraṃparābhattaṃ dantapoṇena acelako
bhikkhunīsu ca akkoso: das'; ete Vesāliyā katā. |
ye Rājagahe paññattā te suṇohi yathātathaṃ.
15 adinnādānaṃ Rājagahe dve anuddhaṃsanāpi3 ca |
dve pi ca bhedā antaravāsakaṃ rūpiyaṃ suttaṃ ujjhā-
panena ca

--------------------------------------------------------------------------
1 taṃ byākaraṇaṃ taṃ vacanapathaṃ nisāmayitvā paṭipajjema hitā (hitāya C)

no siyā AC, tvaṃ byākaraṇa ta vacanapathaṃ nis- paṭipajjema hitāya tositāyā ti B.
2 yathākathaṃ B constantly here and in the following chapters.
3 15, 16 dve ca anuddhaṃsanā dve bhedā B.

[page 145]
VĪI. 1-2.] GĀTHĀSAṂGAṆIKA. 145
pācitapiṇḍaṃ gaṇabhojanaṃ vikāle ca1 cārittaṃ nahānaṃ
ūnavīsati |
cīvaraṃ datvā vosāsantī: ete Rājagahe katā.
giraggacariyā tath'; eva chandadānena ekavīsati. |
ye Sāvatthiyā paññattā te suṇohi yathātathaṃ:
pārājikāni cattāri, saṃghādisesā bhavanti soḷasa, |
aniyatā ca dve honti, nissaggiyā catuvīsati,
chapaññāsasatañ c'; eva khuddakāni pavuccanti,2 |
dasa gārayhā, dvesattati sekhiyā:
20 cha ūnatīṇi satāni sabbe Sāvatthiyā katā. |
ye Āḷaviyā paññattā te suṇohi yathātathaṃ.
kuṭi-kosiya-seyyā ca khaṇane gaccha devate
sappāṇakañ ca siñcanti: cha ete Āḷaviyā katā. |
ye Kosambiyā paññattā te suṇohi yathātathaṃ.
mahāvihāro dovacassaṃ aññaṃ dvāraṃ surāya ca
anādariyaṃ sahadhammo ca payopānena aṭṭhamaṃ, |
ye Sakkesu paññattā te suṇohi yathātathaṃ.
eḷakalomāni patto ca ovādo c'; eva bhesajjaṃ |
sūci āraññako c'; eva: cha ete Kāpilavatthave.
udake suddhiyā ovādo bhikkhunīsu pavuccanti. |
ye Bhaggesu paññattā te suṇohi yathātathaṃ.
25 samādahitvā visibbenti sāmisena sasitthakaṃ. |
pārājikāni cattāri saṃghādisesāni bhavanti satta
nissaggiyāni aṭṭha dvattiṃsa khuddakā |
dve gārayhā tayo sekhā chapaññāsa
chasu nagaresu paññattā buddhenādiccabandhunā. |
chaūnatīṇi satāni sabbe Sāvatthiyā katā Gotamena
yasassinā. ||1||
yan tvaṃ apucchimhā akittayī no, taṃ taṃ byākataṃ
anaññathā.
aññaṃ taṃ pucchāmi tam iṅgha brūhi: garukaṃ
lahukañ cāpi
sāvasesaṃ anavasesaṃ duṭṭhullañ ca aduṭṭhullaṃ ye ca
yāvatatiyakā |
sādhāraṇaṃ asādhāraṇaṃ vipattiyo ca yehi samathehi
sammanti ca:
sabbāni p'; etāni viyākarohi, handa vākyaṃ suṇoma te. |

--------------------------------------------------------------------------
1 ujjhāpanena pācittiyaṃ piṇḍapātaṃ gaṇ- B (omitting ca after vikāle).
2 khuddakāni ca vuccare B.

[page 146]
146 PARIVĀRA. [VĪI. 2.
ekatiṃsā ye garukā aṭṭh'; ettha anavasesā.
ye garukā te duṭṭhullā, ye duṭṭhullā sā sīlavipatti. |
pārājikaṃ saṃghādiseso sīlavipattīti vuccati. |
thullaccayaṃ pācittiyaṃ pāṭidesaniyaṃ dukkaṭaṃ
5 dubbhāsitaṃ yo cāyaṃ akkosati hassādhippāyo: ayaṃ sā
ācāravipatti sammatā. |
viparītadiṭṭhiṃ gaṇhanti asaddhammehi purakkhatā,
abbhācikkhanti sambuddhaṃ duppaññā mohapārutā:
ayaṃ sā diṭṭhivipatti sammatā. |
ājīvahetu ājīvakāraṇā pāpiccho icchāpakato asantaṃ abhū-
taṃ uttarimanussadhammaṃ ullapati, ājīvahetu ājīvakāraṇā
sañcarittaṃ samāpajjati, ājīvahetu ājīvakāraṇā yo te vihāre
vasati so bhikkhu arahā 'ti bhaṇati, ājīvahetu ājīvakāraṇā
bhikkhu paṇītabhojanāni attano atthāya viññāpetvā bhuñjati,
ājīvahetu ājīvakāraṇā bhikkhunī paṇītabhojanāni attano
atthāya viññāpetvā bhuñjati, ājīvahetu ājīvakāraṇā sūpaṃ1
vā odanaṃ vā agilāno attano atthāya viññāpetvā bhuñjati:
ayaṃ sā ājīvavipatti sammatā.
ekādasa yāvatatiyakā, te suṇohi yathātathaṃ:
ukkhittānuvattakā aṭṭha yāvatatiyakā,
Ariṭṭho Caṇḍakālī ca ime te yāvatatiyakā. |
kati chedanakāni. kati bhedanakāni. kati uddālanakāni.
kati anaññapācittiyāni. kati bhikkhusammutiyo. k. sāmīciyo.
k. paramāni. k. jānan ti paññattā buddhenādiccabandhunā.
cha chedanakāni. ekaṃ bhedanakaṃ. ekaṃ uddālanakaṃ.
cattāri anaññapācittiyāni. catasso bhikkhusammutiyo. satta
sāmīciyo. cuddasa paramāni. soḷasa2 jānan ti paññattā
10 buddhenādiccabandhunā.
vīsaṃ dve satāni bhikkhūnaṃ sikkhāpadāni uddesaṃ
āgacchanti uposathesu, tīṇi satāni cattāri bhikkhunīnaṃ
sikkhāpadāni uddesaṃ āgacchanti uposathesu.
chacattārīsa bhikkhūnaṃ bhikkhunīhi asādhāraṇā,
sataṃ tiṃsā ca bhikkhunīnaṃ bhikkhūhi asādhāraṇā. |
sataṃ sattati cha c'; eva ubhinnaṃ asādhāraṇā,
sataṃ sattati cattāri ubhinnaṃ samasikkhātā. |

--------------------------------------------------------------------------
1 Before sūpaṃ B inserts bhikkhu.
2 sodasā ti soḷasa D.

[page 147]
VĪI. 2.] GĀTHĀSAṂGAṆIKA. 147
vīsaṃ dve satāni bhikkhūnaṃ sikkhāpadāni uddesaṃ
āgacchanti uposathesu, te suṇohi yathātathaṃ.
pārājikāni cattāri, saṃghādisesāni bhavanti terasa, aniya-
tāni dve honti, nissaggiyāni tiṃs'; eva, dvenavuti ca khuddakā,
cattāro pāṭidesaniyā, pañcasattati sekhiyā:
vīsaṃ dve satāni c'; ime honti bhikkhūnaṃ sikkhāpadāni
uddesaṃ āgacchanti uposathesu.
tīṇi satāni cattāri bhikkhunīnaṃ sikkhāpadāni uddesaṃ
āgacchanti uposathesu, te suṇohi yathātathaṃ.
pārājikāni aṭṭha, saṃghādisesāni bhavanti sattarasa, nissag-
giyāni tiṃs'; eva, sataṃ saṭṭhi ca cha c'; eva khuddakāni
pavuccanti, aṭṭha pāṭidesaniyā, pañcasattati sekhiyā:
tīṇi satāni cattāri c'; ime honti bhikkhunīnaṃ sikkhāpa-
dāni uddesaṃ āgacchanti uposathesu.
chacattārīsa bhikkhūnaṃ bhikkhunīhi asādhāraṇā, te suṇo-
hi yathātathaṃ.
cha saṃghādisesā dve aniyatehi aṭṭha1, nissaggiyāni dvādasa:
tehi te honti vīsati. dvevīsati khuddakā, cattāro pāṭidesaniyā:
chacattārīsa c'; ime honti bhikkhūnaṃ bhikkhunīhi asā-
dhāraṇā.
sataṃ tiṃsā bhikkhunīnaṃ bhikkhūhi asādhāraṇā, te
suṇohi yathātathaṃ.
pārājikāni cattāri, saṃghamhā dasa nissare, nissaggiyāni
dvādasa, channavuti ca khuddakā, aṭṭha pāṭidesaniyā.
sataṃ tiṃsā c'; ime honti bhikkhunīnaṃ bhikkhūhi
asādhāraṇā.
sataṃ sattati cha c'; eva ubhinnaṃ asādhāraṇā, te suṇohi
yathātathaṃ.
pārājikāni cattāri, saṃghādisesāni bhavanti soḷasa, aniya-
tāni dve honti, nissaggiyā catuvīsati, sataṃ aṭṭhārasā c'; eva
khuddakāni pavuccanti, dvādasa pāṭidesaniyā:
sataṃ sattati cha c'; ev'; ime honti ubhinnaṃ asādhāraṇā.
sataṃ sattati cattāri ubhinnaṃ samasikkhātā, te suṇohi
yathātathaṃ.
pārājikāni cattāri, saṃghādisesāni bhavanti satta, nissag-
giyāni aṭṭhārasa, samasattati khuddakā, pañcasattati
sekhiyā:
sataṃ sattati cattāri c'; ime honti ubhinnaṃ samasikkhātā.

--------------------------------------------------------------------------
1 dve aniyatehi aṭṭha AC, dvīhi aniyatehi aṭṭhamaṃ B, dve aniya-
tehi aṭṭhaman ti D.

[page 148]
148 PARIVĀRA. [VĪI. 2.
aṭṭh'; eva pārājikā ye durāsadā tālavatthusamūpamā:
paṇḍupalāso puthusilā sīsacchinno va so naro
tālo va matthakacchinno, avirūḷhi bhavanti te. |
tevīsaṃ saṃghādisesā dve aniyatā dvecattārīsa nissaggiyā
aṭṭhāsītisataṃ pācittiyā dvādasa pāṭidesaniyā pañcasattati
sekhiyā tīhi samathehi sammanti
sammukhā 'va paṭiññāya tiṇavatthārakena ca. |
dve uposathā dve pavāraṇā cattāri kammāni jinena
desitā. |
pañc'; eva uddesā caturo bhavanti anaññathā, āpatti-
kkhandhā ca bhavanti satta.
adhikaraṇāni cattāri sattahi samathehi sammanti dvīhi
catūhi tīhi kiccaṃ ekena sammati. |
pārājikan ti yaṃ vuttaṃ taṃ suṇohi yathātathaṃ.
cuto 'paraddho bhaṭṭho ca saddhammehi niraṃkato,
saṃvāso ca tahiṃ n'; atthi: ten'; etaṃ iti vuccati. |
saṃghādiseso 'ti yaṃ vuttaṃ taṃ suṇohi yathātathaṃ.
saṃgho 'va deti parivāsaṃ mūlāya paṭikassati mānattaṃ
deti abbheti: ten'; etaṃ iti vuccati. |
aniyato ti yaṃ vuttaṃ taṃ suṇohi yathātathaṃ.
aniyato na niyato anekaṃsikataṃ padaṃ
tiṇṇam aññataraṃ ṭhānaṃ aniyato 'ti pavuccati. |
thullaccayan ti yaṃ vuttaṃ taṃ suṇohi yathātathaṃ.
ekassa mūle yo deseti yo ca taṃ paṭigaṇhati
accayo tena samo n'; atthi: ten'; etaṃ iti vuccati. |
nissaggiyan ti yaṃ vuttaṃ taṃ suṇohi yathātathaṃ.
saṃghamajjhe gaṇamajjhe ekakass'; eva ekato
nissajjitvāna deseti: ten'; etaṃ iti vuccati. |
pācittiyan ti yaṃ vuttaṃ taṃ suṇohi yathātathaṃ.
pāteti kusalaṃ dhammaṃ, ariyamaggaṃ aparajjhati,
cittasammohanaṃ ṭhānaṃ: ten'; etaṃ iti vuccati. |
pāṭidesaniyan ti yaṃ vuttaṃ taṃ suṇohi yathātathaṃ.
bhikkhu aññātako santo kicchā laddhaṃ yaṃ bhojanaṃ
sāmaṃ gahetvā bhuñjeyya: gārayhan ti pavuccati. |
nimantanāsu bhuñjantaṃ chandāya vosāsati tattha
bhikkhunī;
anivāretvā tahiṃ bhuñje: gārayhan ti pavuccati. |


[page 149]
VĪI. 2.] GĀTHĀSAṂGAṆIKA. 149
saddhācittaṃ kulaṃ gantvā appabhogaṃ anāḷhiyaṃ
agilāno tahiṃ bhuñje: gārayhan ti pavuccati. |
yo ce araññe viharanto sāsaṅke sabhayānake
aviditaṃ tahiṃ bhuñje: gārayhan ti pavuccati. |
bhikkhunī aññātikā santā yaṃ paresaṃ mamāyitaṃ
sappiṃ telaṃ madhuṃ phāṇitaṃ maccha-maṃsaṃ atho
khīraṃ dadhiṃ sayaṃ viññāpeyya bhikkhunī
gārayhappattā sugatassa sāsane. |
dukkaṭan ti yaṃ vuttaṃ taṃ suṇohi yathātathaṃ.
aparaddhaṃ viraddhañ ca khalitaṃ yañ ca dukkaṭaṃ, |
yaṃ manusso kare pāpaṃ āvi vā yadi vā raho,
dukkaṭan ti pavedenti: ten'; etaṃ iti vuccati. |
dubbhāsitan ti yaṃ vuttaṃ taṃ suṇohi yathātathaṃ.
dubbhāsitaṃ durābhaṭṭhaṃ saṃkiliṭṭhañ ca yaṃ1 padaṃ
yaṃ ca viññū garahanti, ten'; etaṃ iti vuccati. |
sekhiyan ti yaṃ vuttaṃ taṃ suṇohi yathātathaṃ.
sekhassa sikkhamānassa ujumaggānusārino |
ādi c'; etaṃ caraṇañ ca mukhaṃ saṃyamasaṃvaro2.
sikkhā etādisī n'; atthi: ten'; etaṃ iti vuccati. |
channam ativassati vivaṭaṃ nātivassati,
tasmā channaṃ vivaretha, evaṃ taṃ nātivassati. |
gati migānaṃ pavanaṃ, ākāso pakkhinaṃ gati,
vibhavo gati dhammānaṃ, nibbānaṃ arahato gatīti. ||2||
Gāthāsaṃgaṇikaṃ niṭṭhitaṃ. tass'; uddānaṃ:
sattanagaresu paññattaṃ, vipatti caturo pi ca,
bhikkhūnaṃ bhikkhunīnañ ca sādhāraṇā asādhāraṇā:
sāsanaṃ anuggahāya gāthāsaṃgaṇikaṃ idan ti.

--------------------------------------------------------------------------
1 ca yaṃ B, sayaṃ AC.
2 mukhaṃ sañcamasaṃvaro AC, mukhasaṃsayamasaṃvaro B.

[page 150]
150
IX.
Cattāri adhikaraṇāni vivādādhikaraṇaṃ anuvādādhikara-
ṇaṃ āpattādhikaraṇaṃ kiccādhikaraṇaṃ. imāni cattāri adhi-
karaṇāni. imesaṃ catunnaṃ adhikaraṇānaṃ kati ukkoṭā.
imesaṃ catunnaṃ adhikaraṇānaṃ dasa ukkoṭā. vivādādhi-
karaṇassa dve ukkoṭā, anuvādādhikaraṇassa cattāro ukk.,
āpattādhikaraṇassa tayo ukk., kiccādhikaraṇassa eko ukkoṭo.
imesaṃ catunnaṃ adhikaraṇānaṃ ime dasa ukkoṭā. vivādā-
dhikaraṇaṃ ukkoṭento kati samathe ukkoṭeti. anuvādādhi-
karaṇaṃ . . . āpattādhikaraṇaṃ . . . kiccādhikaraṇaṃ
ukkoṭento kati samathe ukkoṭeti. vivādādhikaraṇaṃ ukko-
ṭento dve samathe ukkoṭeti, anuvādādhikaraṇaṃ . . . cattāro
. . ., āpattādhikaraṇaṃ . . . tayo . . ., kiccādhikaraṇaṃ
ukkoṭento ekaṃ samathaṃ ukkoṭeti. ||1||
kati ukkoṭā. katīh'; ākārehi ukkoṭanaṃ pasavati. katīh'
aṅgehi samannāgato puggalo adhikaraṇaṃ ukkoṭeti. kati
puggalā adhikaraṇaṃ ukkoṭentā āpattiṃ āpajjanti.
dvādasa ukkoṭā. dasah'; ākārehi ukkoṭanaṃ pasavati.
catūh'; aṅgehi samannāgato puggalo adhikaraṇaṃ ukkoṭeti.
cattāro puggalā adhikaraṇaṃ ukkoṭentā āpattiṃ āpajjanti. ||2||
katame dvādasa ukkoṭā. akataṃ kammaṃ dukkaṭaṃ kam-
maṃ puna kātabbaṃ kammaṃ anihataṃ dunnihataṃ puna
nihanitabbaṃ avinicchitaṃ duvinicchitaṃ puna vinicchi-
tabbaṃ avūpasantaṃ duvūpasantaṃ puna vūpasametabban ti
ime dvādasa ukkoṭā.
katamehi dasah'; ākārehi ukkoṭanaṃ pasavati. tatthajā-
takaṃ adhikaraṇaṃ ukkoṭeti, tatthajātakaṃ vūpasantaṃ
adh. ukk., antarāmagge adh. ukk., antarāmagge vūpasantaṃ
adh. ukk., tatthagataṃ adh. ukk., tatthagataṃ vūpasantaṃ
adh. ukk., sativinayaṃ ukk., amūḷhavinayaṃ ukk., tassapā-


[page 151]
IX. 1.] ADHIKARAṆABHEDA. 151
piyyasikaṃ ukk., tiṇavatthārakaṃ ukkoṭeti. imehi dasah'
ākārehi ukkoṭanaṃ pasavati.
katamehi catūh'; aṅgehi samannāgato puggalo adhikaraṇaṃ
ukkoṭeti. chandāgatiṃ gacchanto adhikaraṇaṃ ukkoṭeti,
dosāgatiṃ . . . mohāgatiṃ . . . bhayāgatiṃ gacchanto
adhikaraṇaṃ ukkoṭeti. imehi catūh'; aṅgehi samannāgato
puggalo adhikaraṇaṃ ukkoṭeti.
katame cattāro puggalā adhikaraṇaṃ ukkoṭentā āpattiṃ
āpajjanti. tadahupasampanno ukkoṭeti, ukkoṭanakaṃ pācitti-
yaṃ. āgantuko . . . kārako . . . chandadāyako ukkoṭeti,
ukkoṭanakaṃ pācittiyaṃ. ime cattāro puggalā adhikaraṇaṃ
ukkoṭentā āpattiṃ āpajjanti. ||3||
vivādādhikaraṇaṃ kiṃnidānaṃ kiṃsamudayaṃ kiṃjātikaṃ
kiṃpabhavaṃ kiṃsambhāraṃ kiṃsamuṭṭhānaṃ. anuvādā-
dhikaraṇaṃ . . . āpattādhikaraṇaṃ . . . kiccādhikaraṇaṃ
kiṃnidānaṃ . . . kiṃsamuṭṭhānaṃ.
vivādādhikaraṇaṃ vivādanidānaṃ vivādasamudayaṃ . . .
vivādasamuṭṭhānaṃ; anuvādādhikaraṇaṃ anuvādanidānaṃ
. . .; āpattādhikaraṇaṃ āpattinidānaṃ . . .; kiccādhikara-
ṇaṃ kiccanidānaṃ . . . kiccasamuṭṭhānaṃ. ||4||
vivādādhikaraṇaṃ kiṃnidānaṃ . . . kiṃsamuṭṭhānaṃ.
anuvādādhikaraṇaṃ, āpattādhikaraṇaṃ, kiccādhikaraṇaṃ
kiṃnidānaṃ . . . kiṃsamuṭṭhānaṃ.
vivādādhikaraṇaṃ hetunidānaṃ . . .; anuvādādhikaraṇaṃ,
āpattādhikaraṇaṃ, kiccādhikaraṇaṃ hetunidānaṃ . . . hetu-
samuṭṭhānaṃ. ||5||
vivādādhikaraṇaṃ kiṃnidānaṃ . . . kiṃsamuṭṭhānaṃ.
anuvādādh., āpattādh., kiccādh. kiṃnidānaṃ . . . kiṃsam-
uṭṭhānaṃ.
vivādādhikaraṇaṃ paccayanidānaṃ . . .; anuvādādhika-
raṇaṃ, āpattādhikaraṇaṃ, kiccādhikaraṇaṃ paccayanidānaṃ
. . . paccayasamuṭṭhānaṃ. ||6||
catunnaṃ adhikaraṇānaṃ kati mūlāni kati samuṭṭhānā. ca-
tunnaṃ adhikaraṇānaṃ tettiṃsa mūlāni tettiṃsa samuṭṭhānā.
cat. adh. katamāni tettiṃsa mūlāni. vivādādhikaraṇassa
dvādasa mūlāni, anuvādādhikaraṇassa cuddasa mūlāni, āpattā-
dhikaraṇassa cha mūlāni, kiccādhikaraṇassa ekaṃ mūlaṃ
saṃgho. catunnaṃ adhikaraṇānaṃ imāni tettiṃsa mūlāni.


[page 152]
152 PARIVĀRA. [IX. 1.
catunnaṃ adh. katame tettiṃsa samuṭṭhānā. vivādādhi-
karaṇassa aṭṭhārasa bhedakaravatthūni samuṭṭhānā. anuvā-
dādhikaraṇassa catasso vipattiyo samuṭṭhānā. āpattādhikara-
ṇassa sattāpattikkhandhā samuṭṭhānā. kiccādhikaraṇassa
cattāri kammāni samuṭṭhānā. catunnaṃ adh. ime tettiṃsa
samuṭṭhānā. ||7||
vivādādhikaraṇaṃ āpattānāpattīti. vivādādhikaraṇaṃ na
āpatti, kiṃ pana vivādādhikaraṇapaccayā āpattiṃ āpajjeyyā
'ti. āma vivādādhikaraṇapaccayā āpattiṃ āpajjeyya. vivā-
dādhikaraṇapaccayā kati āpattiyo āpajjati. vivādādhikaraṇa-
paccayā dve āpattiyo āpajjati: upasampannaṃ omasati,
āpatti pācittiyassa; anupasampannaṃ omasati, āpatti dukka-
ṭassa. vivādādhikaraṇapaccayā imā dve āpattiyo āpajjati.
tā āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo bhajanti,
catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ, sattannaṃ
āpattikkhandhānaṃ katīhi āpattikkhandhehi saṃgahitā,
channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi sam-
uṭṭhanti, katīhi adhikaraṇehi katīsu ṭhānesu katīhi samathehi
sammanti.
tā āpattiyo catunnaṃ vipattīnaṃ ekaṃ vipattiṃ bhajanti
ācāravipattiṃ, catunnaṃ adhikaraṇānaṃ āpattādhikaraṇaṃ,
sattannaṃ āpattikkhandhānaṃ dvīhi āpattikkhandhehi saṃ-
gahitā siyā pācittiyāpattikkhandhena siyā dukkaṭāpatti-
kkhandhena, channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi
samuṭṭhanti, ekena adhikaraṇena kiccādhikaraṇena tīsu
ṭhānesu saṃghamajjhe gaṇamajjhe puggalassa santike tīhi
samathehi sammanti siyā sammukhāvinayena ca paṭiññātakara-
ṇena ca siyā sammukhāvinayena ca tiṇavatthārakena ca. ||8||
anuvādādhikaraṇaṃ āpattānāpattīti . . . (see 8) . . .
anuvādādhikaraṇapaccayā tisso āpattiyo āpajjati: bhikkhuṃ
amūlakena pārājikena dhammena anuddhaṃseti, āpatti saṃ-
ghādisesassa; amūlakena saṃghādisesena anuddhaṃseti, āp.
pācittiyassa; amūlikāya ācāravipattiyā anuddhaṃseti, āp.
dukkaṭassa. anuvādādhikaraṇapaccayā imā tisso āpattiyo
āpajjati. tā āpattiyo catunnaṃ vipattīnaṃ kati . . . katīhi
samathehi sammanti.
tā āpattiyo catunnaṃ vipattīnaṃ dve vipattiyo bhajanti
siyā sīlavipattiṃ siyā ācāravipattiṃ, catunnaṃ adhikaraṇā-


[page 153]
IX. 1.] ADHIKARAṆABHEDA. 153
naṃ āpattādhikaraṇaṃ1, sattannaṃ āpattikkhandhānaṃ tīhi
āpattikkhandhehi saṃgahitā siyā saṃghādisesāpattikkhan-
dhena siyā pācittiyāpattikkhandhena siyā dukkaṭāpattikkhan-
dhena, channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi
samuṭṭhanti. yā sā āpatti garukā sā āpatti ekena adhikara-
ṇena kiccādhikaraṇena ekamhi ṭhāne saṃghamajjhe dvīhi
samathehi sammati sammukhāvinayena ca paṭiññātakaraṇena
ca, yā tā āpattiyo lahukā tā āpattiyo ekena adhikaraṇena
kiccādhikaraṇena tīsu ṭhānesu saṃghamajjhe . . . ( 8) . . .
tiṇavatthārakena ca. ||9||
āpattādhikaraṇaṃ āpattānāpattīti. āpattādhikaraṇaṃ
āpatti. kiṃ pana . . . āpattādhikaraṇapaccayā catasso
āpattiyo āpajjati: bhikkhunī jānaṃ pārājikaṃ dhammaṃ
paṭicchādeti, āpatti pārājikassa; vematikā paṭicchādeti, āp.
thullaccayassa; bhikkhu saṃghādisesaṃ paṭicchādeti, āp.
pācittiyassa; ācāravipattiṃ paṭicchādeti, āp. dukkaṭassa.
āpattādhikaraṇapaccayā imā catasso āpattiyo āpajjati. tā
āpattiyo catunnaṃ vipattīnaṃ kati . . . katīhi samathehi
sammanti.
tā āpattiyo catunnaṃ . . . ( 9) . . . catūhi āpattikkhan-
dhehi saṃgahitā siyā pārājikāpattikkhandhena siyā thullacca-
yāpattikkhandhena siyā pācittiyāpattikkhandhena siyā dukka-
ṭāpattikkhandhena, channaṃ āpattisamuṭṭhānānaṃ ekena
samuṭṭhānena samuṭṭhanti kāyato ca vācato ca cittato ca
samuṭṭhanti. yā sā āpatti anavasesā sā āpatti na katamena
adhikaraṇena na katamamhi ṭhāne na katamena samathena
sammati. yā tā āpattiyo lahukā tā āpattiyo ekena . . . ( 9)
. . . tiṇavatthārakena ca. ||10||
kiccādhikaraṇaṃ āpattānāpattīti . . . ( 8) . . . kiccādhi-
karaṇapaccayā pañca āpattiyo āpajjati: ukkhittānuvattikā
bhikkhunī yāvatatiyaṃ samanubhāsanāya na paṭinissajjati,
ñattiyā dukkaṭaṃ, dvīhi kammavācāhi thullaccayā, kamma-
vācāpariyosāne āp. pārājikassa; bhedakānuvattakā2 yāvatati-
yaṃ samanubhāsanāya na paṭinissajjanti, āpatti saṃghādi-
sesassa; pāpikāya diṭṭhiyā yāvatatiyaṃ samanubhāsanāya
na paṭinissajjanti, āp. pācittiyassa. kiccādhikaraṇapaccayā
imā pañca āpattiyo āpajjati. tā āpattiyo catunnaṃ vipattī-
naṃ kati . . . katīhi samathehi sammanti.

--------------------------------------------------------------------------
1 āpattādh- āpatti AC, āp. na āpatti B. Comp. Cullav. IV. 14. 14.
2 bhedakānuvattakā bhikkhūni . . . na paṭinissajjanti AC, bhedakānuvattakā bhikkhūni . . . na paṭinissajani B.
The rule alluded to (Saṃgh. 11) refers to both Bhikkhus and Bhikkhunīs; probably, therefore, we ought to read, bhedakānuvattakā . . . na paṭinissajjanti.

[page 154]
154 PARIVĀRA. [IX. 1.
tā āpattiyo catunnaṃ . . . ( 9) . . . pañcahi āpatti-
kkhandhehi saṃgahitā siyā pārājikāpattikkhandhena siyā
saṃghādisesāp. siyā thullaccayāp. siyā pācittiyāp. siyā
dukkaṭāpattikkhandhena, channaṃ āpattisamuṭṭhānānaṃ
ekena s. s. kāyato ca vācato ca cittato ca samuṭṭhanti. yā sā
āpatti anavasesā . . . ( 10) . . . yā sā āpatti garukā sā
āpatti ekena adhikaraṇena kiccādhikaraṇena ekamhi ṭhāne
saṃghamajjhe dvīhi samathehi sammati sammukhāvinayena
ca paṭiññātakaraṇena ca. yā tā āpattiyo lahukā tā āpattiyo
ekena . . . ( 9) . . . tiṇavatthārakena ca. ||11||
vivādādhikaraṇaṃ hoti anuvādādhikaraṇaṃ, hoti āpattā-
dhikaraṇaṃ, hoti kiccādhikaraṇaṃ. vivādādhikaraṇaṃ na
hoti anuvādādhikaraṇaṃ, na hoti āpattādhikaraṇaṃ, na
hoti kiccādhikaraṇaṃ. api ca vivādādhikaraṇapaccayā hoti
anuvādādhikaraṇaṃ hoti āpattādhikaraṇaṃ hoti kiccādhikara-
ṇaṃ. yathā kathaṃ viya. idha bhikkhū . . . (see IV.21) . . .
kiccādhikaraṇaṃ. evaṃ vivādādhikaraṇapaccayā hoti anu-
vādādhikaraṇaṃ, hoti āpattādhikaraṇaṃ, hoti kiccādhi-
karaṇaṃ.
anuvādādhikaraṇaṃ hoti āpattādhikaraṇaṃ, hoti kiccādhi-
karaṇaṃ, hoti vivādādhikaraṇaṃ. anuvādādhikaraṇaṃ na
hoti . . . yathā kathaṃ viya. idha bhikkhū bhikkhuṃ . . .
(see IV.21) . . . kiccādhikaraṇaṃ. evaṃ anuvādādhi-
karaṇapaccayā hoti āpattādh., hoti kiccādh., hoti vivādādhi-
karaṇaṃ.
āpattādhikaraṇaṃ hoti kiccādhikaraṇaṃ, hoti vivādādhi-
karaṇaṃ, hoti anuvādādhikaraṇaṃ. āpattādhikaraṇaṃ na
hoti . . . yathā kathaṃ viya. pañca pi āpattikkhandhā
. . . (see IV.21) . . . kiccādhikaraṇaṃ. evaṃ āpattā-
dhikaraṇapaccayā hoti kiccādh., hoti vivādādh., hoti anuvā-
dādhikaraṇaṃ.
kiccādhikaraṇaṃ hoti vivādādhikaraṇaṃ, hoti anuvādādhi-
karaṇaṃ, hoti āpattādhikaraṇaṃ. kiccādhikaraṇaṃ na hoti
. . . yathā kathaṃ viya. yā saṃghassa kiccayatā . . .
(see IV.21) . . . kiccādhikaraṇaṃ. evaṃ kiccādhikaraṇa-
paccayā hoti vivādādhikaraṇaṃ, hoti anuvādādhikaraṇaṃ,
hoti āpattādhikaraṇaṃ. ||12||
yattha sativinayo tattha sammukhāvinayo, yattha sammu-


[page 155]
IX. 1.] ADHIKARAṆABHEDA. 155
khāvinayo tattha sativinayo. yattha amūḷhavinayo tattha
sammukhāvinayo, yattha sammukhāvinayo tattha amūḷha-
vinayo. yattha paṭiññātakaraṇaṃ . . . yattha yebhuyyasikā
. . . yattha tassapāpiyyasikā . . . yattha tiṇavatthārako
tattha sammukhāvinayo, yattha sammukhāvinayo tattha
tiṇavatthārako. ||13||
yasmiṃ samaye sammukhāvinayena ca sativinayena ca
adhikaraṇaṃ vūpasammati, yattha sativinayo tattha sammu-
khāvinayo, yattha sammukhāvinayo tattha sativinayo, na
tattha amūḷhavinayo na tattha paṭiññātakaraṇam na tattha
yebhuyyasikā na tattha tassapāpiyyasikā na tattha tiṇa-
vatthārako. yasmiṃ samaye sammukhāvinayena ca amū-
ḷhavinayena ca . . ., . . . sammukhāvinayena ca tiṇavatthā-
rakena ca adhikaraṇaṃ vūpasammati, yattha tiṇavatthārako
tattha sammukhāvinayo, yattha sammukhāvinayo tattha
tiṇavatthārako, na tattha sativinayo . . . na tattha tassa-
pāpiyyasikā. ||14||
sammukhāvinayo 'ti vā sativinayo 'ti vā ime dhammā
saṃsaṭṭhā udāhu visaṃsaṭṭhā labbhā ca pan'; imesaṃ dham-
mānaṃ vinibbhujitvā vinibbhujitvā nānākaraṇaṃ paññā-
petuṃ. sammukhāvinayo 'ti vā amūḷhavinayo 'ti vā . . .,
. . . sammukhavinayo 'ti vā tiṇavatthārako 'ti vā ime
dhammā saṃsaṭṭhā . . . paññāpetuṃ.
sammukhāvinayo 'ti vā sativinayo 'ti vā ime dhammā
saṃsaṭṭhā no visaṃsaṭṭhā na ca labbhā imesaṃ dhammānaṃ
vin. vin. nānākaraṇaṃ paññāpetuṃ. sammukhāvinayo
'ti vā amūḷhavinayo 'ti vā . . ., . . . sammukhāvinayo 'ti
vā tiṇavatthārako 'ti vā ime dhammā saṃsaṭṭhā no visaṃ-
saṭṭhā na ca labbhā imesaṃ dhammānaṃ vin. vin. nānā-
karaṇaṃ paññāpetuṃ. ||15||
sammukhāvinayo kiṃnidāno kiṃsamudayo kiṃjātiko kiṃpa-
bhavo kiṃsambhāro kiṃsamuṭṭhāno. sativinayo . . ., . . .
tiṇavatthārako kiṃnidāno kiṃsamudayo kiṃjātiko kiṃpa-
bhavo kiṃsambhāro kiṃsamuṭṭhāno.
sammukhāvinayo nidānanidāno nidānasamudayo nidānajā-
tiko nidānapabhavo nidānasambhāro nidānasamuṭṭhāno. sati-
vinayo . . ., . . . tiṇavatthārako nidānanidāno nidānasam-
udayo . . . nidānasamuṭṭhāno. ||16||

[page 156]
156 PARIVĀRA. [IX. 1.
sammukhāvinayo kiṃnidāno . . . kiṃsamuṭṭhāno. sati-
vinayo . . ., . . . tiṇavatthārako kiṃnidāno . . . kiṃsam-
uṭṭhāno.
sammukhāvinayo hetunidāno . . ., . . . tiṇavatthārako
hetunidāno . . . hetusamuṭṭhāno. ||17||
sammukhāvinayo kiṃnidāno . . . kiṃsamuṭṭhāno. sativinayo
. . ., . . . tiṇavatthārako kiṃnidāno . . . kiṃsamuṭṭhāno.
sammukhāvinayo paccayanidāno . . ., . . . tiṇavatthārako
paccayanidāno . . . paccayasamuṭṭhāno. ||18||
sattannaṃ samathānaṃ kati mūlāni kati samuṭṭhānā.
sattannaṃ samathānaṃ chabbīsa mūlāni chattiṃsa sam-
uṭṭhānā.
sattannaṃ samathānaṃ katamāni chabbīsa mūlāni. sam-
mukhāvinayassa cattāri mūlāni saṃghasammukhatā dhamma-
sammukhatā vinayasammukhatā puggalasammukhatā. sati-
vinayassa cattāri mūlāni. amūḷhavinayassa cattāri mūlāni.
paṭiññātakaraṇassa dve mūlāni yo ca deseti yassa ca deseti.
yebhuyyasikāya cattāri mūlāni. tassapāpiyyasikāya cattāri
mūlāni. tiṇavatthārakassa cattāri mūlāni saṃghasam-
mukhatā . . . puggalasammukhatā. sattannaṃ samathānaṃ
imāni chabbīsa mūlāni.
sattannaṃ samathānaṃ katame chattiṃsa samuṭṭhānā.
sativinayassa kammassa kiriyā karaṇaṃ upagamanaṃ ajjhu-
pagamanaṃ adhivāsanā appaṭikkosanā. amūḷhavinayassa
kammassa, paṭiññātakaraṇassa kammassa, yebhuyyasikāya
kammassa, tassapāpiyyasikāya kammassa, tiṇavatthārakassa
kammassa kiriyā karaṇaṃ . . . appaṭikkosanā. sattannaṃ
samathānaṃ ime chattiṃsa samuṭṭhānā. ||19||
sammukhāvinayo 'ti vā sativinayo 'ti vā ime dhammā
nānatthā nānābyañjanā udāhu ekatthā byañjanam eva nānaṃ.
sammukhāvinayo 'ti vā amūḷhavinayo 'ti vā, sammukhāvinayo
'ti vā paṭiññātakaraṇan ti vā . . . sammukhāvinayo 'ti vā
tiṇavatthārako 'ti vā ime dhammā nānatthā . . . eva nānaṃ.
sammukhāvinayo 'ti vā sativinayo 'ti vā ime dhammā
nānatthā c'; eva nānābyañjanā ca. sammukhāvinayo 'ti vā
amūḷhavinayo 'ti vā . . . sammukhāvinayo 'ti vā tiṇavatthā-
rako 'ti vā ime dhammā nānatthā c'; eva nānābyañjanā
ca. ||20||


[page 157]
IX. 1.] ADHIKARAṆABHEDA. 157
vivādo vivādādhikaraṇaṃ. vivādo no adhikaraṇaṃ. adhi-
karaṇaṃ no vivādo. adhikaraṇañ c'; eva vivādo ca. siyā
. . . (= Cullavagga IV.14.12-15) . . . kiccādhikaraṇaṃ
adhikaraṇañ c'; eva kiccañ cā 'ti. ||21||1||
Adhikaraṇabhedaṃ niṭṭhitaṃ. tass'; uddānaṃ:
adhikaraṇaṃ, ukkoṭā, ākārā, puggalena ca,
nidāna-hetu-paccayā, mūlaṃ, samuṭṭhānena ca, |
āpatti, hoti, yattha ca, saṃsaṭṭhā, nidānena ca,
hetu-paccaya-mūlāni, samuṭṭhānena, byañjanā,
vivādo adhikaraṇan ti: bhedādhikaraṇe idan ti.


[page 158]
158
X.
Codanā kimatthāya, sāraṇā kissa kāraṇā,
saṃgho kimatthāya, matikammaṃ pana kissa kāraṇā |
codanā sāraṇatthāya, niggahatthāya sāraṇā,
saṃgho pariggahatthāya, matikammaṃ pana pāṭi-
yekkaṃ. |
mā kho turito abhaṇi, mā kho caṇḍikato 'bhaṇi,
mā kho paṭighaṃ janayi, sace anuvijjako tuvaṃ. |
mā kho sahasā abhaṇi kathaṃ viggāhikaṃ anatthasaṃ-
hitaṃ
sutte vinaye anulome paññatte anulomike. |
anuyogavattaṃ nisāmaya kusalena buddhimatā kataṃ
suvuttaṃ sikkhāpadānulomikaṃ gatiṃ na nāsento sam-
5 parāyikaṃ. |
hitesi anuyuñjassu kālen'; atthupasaṃhitaṃ
cuditassa ca codakassa ca sahasā vohāraṃ mā padhāresi. |
codako āha āpanno 'ti, cuditako āha anāpanno 'ti;
ubho anukkhipanto paṭiññānusandhitena kāraye. |
paṭiññā lajjīsu katā1, alajjīsu evaṃ na vijjati;
bahuṃ pi alajjī bhāseyya: vuttānusandhitena2 kāraye. |
alajjī kīdiso hoti paṭiññā yassa na rūhati;
evañ ca tāhaṃ pucchāmi kīdiso vuccati alajjipuggalo. |
sañcicca āpattiṃ āpajjati, āpattiṃ parigūhati,
10 agatigamanañ ca gacchati: ediso vuccati alajjipuggalo. |
saccaṃ aham pi jānāmi ediso vuccati alajjipuggalo,
aññañ ca tāhaṃ pucchāmi: kīdiso vuccati lajjipuggalo. |
sañcicca āpattiṃ nāpajjati, āpattiṃ na parigūhati,
agatigamanaṃ na gacchati: ediso vuccati lajjipuggalo. |
saccaṃ aham pi jānāmi ediso vuccati lajjipuggalo,
aññañ ca tāhaṃ pucchāmi: kīdiso vuccati adhamma-
codako. |

--------------------------------------------------------------------------
1 lajjisu katā AC, lajjisū vuttā B.
2 vuttānusandhitena ABC. BUDDH.: vatthānusandhitena kāraye ti vattānu-
sandhinā kāraye, yā assa vattena saddhi paṭiññā sandhiyati
tāya paṭiññāya kāraye ti attho.

[page 159]
APARA GĀTHĀSAṂGAṆIKA. 159
akālena codeti abhūtena pharusena anatthasaṃhitena,
dosantaro codeti no mettacitto: ediso vuccati adhamma-
codako. |
saccaṃ aham pi jānāmi ediso vuccati adhammacodako,
aññañ ca tāhaṃ pucchāmi: kīdiso vuccati
15 dhammacodako. |
kālena codeti bhūtena saṇhena atthasaṃhitena,
mettacitto codeti no dosantaro: ediso vuccati
dhammacodako. |
saccaṃ aham pi jānāmi ediso vuccati dhammacodako,
aññañ ca tāhaṃ pucchāmi: kīdiso vuccati bālacodako. |
pubbāparaṃ na jānāti pubbāparassa akovido,
anusandhivacanapathaṃ na jānāti anusandhivacana-
pathassa akovido: ediso vuccati bālacodako. |
saccaṃ aham pi jānāmi ediso vuccati bālacodako,
aññañ ca tāhaṃ pucchāmi: kīdiso vuccati
paṇḍitacodako. |
pubbāparaṃ pi jānāti pubbāparassa kovido,
anusandhivacanapathaṃ jānāti anusandhivacanapathassa
20 kovido: ediso vuccati paṇḍitacodako. |
saccaṃ aham pi jānāmi ediso vuccati paṇḍitacodako,
aññañ ca tāhaṃ pucchāmi: codanā kinti vuccati. |
sīlavipattiyā codeti, atho ācāradiṭṭhiyā,
ājīvena pi codeti: codanā tena vuccati. |
aparaṃ Gāthāsaṃgaṇikaṃ niṭṭhitaṃ.


[page 160]
160
XI.
Anuvijjakena codako pucchitabbo: yaṃ kho tvaṃ āvuso
imaṃ bhikkhuṃ codesi kimhi naṃ codesi sīlavipattiyā codesi
ācāravipattiyā codesi diṭṭhivipattiyā codesīti. so ce evaṃ
vadeyya: sīlavipattiyā vā codemi, ācāravipattiyā vā codemi,
diṭṭhivipattiyā vā codemīti, so evam assa vacanīyo: jānāti
panāyasmā sīlavipattiṃ . . . (Mahāvagga IV.16.11-15.
Instead of imassa bhikkhuno pavāraṇaṃ ṭhapesi read imaṃ
bhikkhuṃ codesi; instead of ṭhapemi, ṭhapesi, or pavāraṇaṃ
ṭhapemi etc., read codemi, codesi.) . . . titthiyasāvakānaṃ
sutvā parisaṅkasīti. ||1||
diṭṭhaṃ diṭṭhena sameti1, diṭṭhena saṃsandate diṭṭhaṃ,
diṭṭhaṃ paṭicca na upeti asuddhaparisaṅkito:
so puggalo paṭiññāya kātabbo ten'; uposatho. |
sutaṃ sutena sameti, sutena saṃsandate sutaṃ,
sutaṃ paṭicca . . . uposatho. |
mutaṃ mutena sameti, mutena saṃsandate mutaṃ,
mutaṃ paṭicca . . . uposatho. ||2||
codanāya ko ādi kiṃ majjhe kiṃ pariyosānaṃ.
codanāya okāsakammaṃ ādi kiriyā majjhe samatho pariyo-
sānaṃ.
codanāya kati mūlāni kati vatthūni kati bhūmiyo katīh'
ākārehi codeti.
codanāya dve mūlāni tīṇi vatthūni pañca bhūmiyo dvīh'
ākārehi codeti.
codanāya katamāni dve mūlāni. samūlikā vā amūlikā vā.
codanāya imāni dve mūlāni.
codanāya katamāni tīṇi vatthūni. diṭṭhena sutena pari-
saṅkāya. codanāya imāni tīṇi vatthūni.

--------------------------------------------------------------------------
1 BUDDHAGHOSA: tattha diṭṭhaṃ diṭṭhenā 'ti
gāthāya ayam attho: eken'; eko mātugāmena saddhiṃ
ekaṭṭhānato nikkhamanto vā pavisanto vā diṭṭho, so taṃ
pārājikena codeti. itaro tassa dassanaṃ anujānāti, taṃ pana
dassanaṃ paṭicca pārājikaṃ na upeti na patijānāti. evam
ettha yan tena diṭṭhan taṃ tassa diṭṭho mayā 'ti iminā diṭṭha-
vacanena sameti. yasmā pana itaro taṃ dassanaṃ paṭicca
dosaṃ na paṭijānāti tasmā asuddhaparisaṅkito hoti, amūlaka-
parisaṅkito 'ti attho. tassa puggalassa suddho ahan ti
paṭiññāya tena saddhiṃ uposatho kātabbo (kāretabbo AC,
kātabbo B).

[page 161]
XI.] CODANĀKAṆḌA. 161
codanāya katamā pañca bhūmiyo. kālena vakkhāmi no
akālena, bhūtena vakkhāmi no abhūtena, saṇhena v. no
pharusena, atthasaṃhitena v. no anatthasaṃhitena, mettacitto
v. no dosantaro 'ti. codanāya imā pañca bhūmiyo.
katamehi dvīh'; ākārehi codeti. kāyena vā codeti vācāya
vā codeti. imehi dvīh'; ākārehi codeti. ||3||
codakena kathaṃ paṭipajjitabbaṃ. cuditakena . . . saṃ-
ghena . . . anuvijjakena kathaṃ paṭipajjitabbaṃ.
codakena kathaṃ paṭipajjitabban ti, codakena pañcasu
dhammesu patiṭṭhāya paro codetabbo: kālena vakkhāmi no
akālena . . . mettacitto vakkhāmi no dosantaro 'ti. codakena
evaṃ paṭipajjitabbaṃ.
cuditakena kathaṃ paṭipajjitabban ti, cuditakena dvīsu
dhammesu paṭipajjitabbaṃ sacce ca akuppe ca. cuditakena
evaṃ paṭipajjitabbaṃ.
saṃghena kathaṃ paṭipajjitabban ti, saṃghena otiṇṇāno-
tiṇṇaṃ jānitabbaṃ. saṃghena evaṃ paṭipajjitabban ti.
anuvijjakena kathaṃ paṭipajjitabban ti. anuvijjakena
yena dhammena yena vinayena yena satthu sāsanena taṃ adhi-
karaṇaṃ vūpasammati tathā taṃ adhikaraṇaṃ vūpasame-
tabbaṃ. anuvijjakena evaṃ paṭipajjitabbaṃ. ||4||
uposatho kimatthāya, pavāraṇā kissa kāraṇā,
parivāso kimatthāya, mūlāya paṭikassanā kissa kāraṇā,
mānattaṃ kimatthāya, abbhānaṃ kissa kāraṇā. |
uposatho sāmaggatthāya, visuddhatthāya pavāraṇā,
parivāso mānattatthāya, mūlāya paṭikassanā niggah-
atthāya,
mānattaṃ abbhānatthāya, visuddhatthāya abbhānaṃ. |
chandā dosā bhayā mohā there ca paribhāsati:
kāyassa bhedā duppañño khato upahatindriyo
nirayaṃ gacchati dummedho na ca sikkhāya gāravo. |
na ca āmisaṃ nissāya na ca nissāya puggalaṃ,
ubho ete vivajjetvā yathādhammo tathā kare. |
kodhano upanāhī ca caṇḍo ca paribhāsako
5 anāpattiyā āpattīti ropeti: tādiso codako jhāpeti attānaṃ. |
upakaṇṇakaṃ jappati jimhaṃ pekkhati vītiharati kum-
maggaṃ paṭisevati


[page 162]
162 PARIVĀRA. [XI.
anāpattiyā āpattīti ropeti: tādiso codako jhāpeti attānaṃ |
akālena codeti abhūtena pharusena anatthasaṃhitena,
dosantaro codeti no mettacitto,
anāpattiyā . . . jhāpeti attānaṃ. |
dhammādhammaṃ na jānāti dhammādhammassa akovido,
anāpattiyā . . . jhāpeti attānaṃ. |
vinayāvinayaṃ na jānāti vinayāvinayassa akovido,
anāpattiyā . . . jhāpeti attānaṃ. |
10 bhāsitābhāsitaṃ . . . |
āciṇṇānāciṇṇaṃ . . . |
paññattāpaññattaṃ . . . |
āpattānāpattiṃ na jānāti āpattānāpattiyā akovido . . . |
lahukagarukaṃ . . . |
15 sāvasesānavasesaṃ . . . |
duṭṭhullāduṭṭhullaṃ . . . |
pubbāparaṃ . . . |
anusandhivacanapathaṃ na jānāti anusandhivacanapa-
thassa akovido,
anāpattiyā āpattīti ropeti: tādiso codako jhāpeti
attānan ti. |5|
Codanākaṇḍaṃ niṭṭhitaṃ. tass'; uddānaṃ:
codanā, anuvijjā cā, ādi, mūlen', uposatho:
gati codanakaṇḍamhi sāsanaṃ patiṭṭhāpayan ti1.

--------------------------------------------------------------------------
1 UDDĀNA, gati codanakaṇḍamhi sāsanaṃ paṭhāpayan ti AC, tati co-
sāsanassa patiṭṭhāyan ti B.

[page 163]
163
XĪ.
Saṃgāmāvacarena bhikkhunā saṃghaṃ upasaṃkamantena
nīcacittena saṃgho upasaṃkamitabbo rajoharaṇasamena
cittena. āsanakusalena bhavitabbaṃ nisajjakusalena. there
bhikkhū anupakhajjantena nave bhikkhū āsanena apaṭi-
bāhantena yathāpaṭirūpe āsane nisīditabbaṃ. anānākathikena
bhavitabbaṃ atiracchānakathikena. sāmaṃ vā dhammo
bhāsitabbo paro vā ajjhesitabbo ariyo vā tuṇhibhāvo nāti-
maññitabbo. saṃghena anumatena puggalena anuvijjakena
anuvijjitukāmena na upajjhāyo pucchitabbo na ācariyo
pucchitabbo na saddhivihāriko pucchitabbo na antevāsiko p.
na samānupajjhāyako p. na samānācariyako p. na jāti pucchi-
tabbā na nāmaṃ pucchitabbaṃ na gottaṃ pucchitabbaṃ na
āgamo pucchitabbo na kulapadeso pucchitabbo na jātibhūmi
pucchitabbā. taṃ kiṃkāraṇā. atr'; assa pemaṃ vā doso vā.
peme vā sati dose vā chandāpi gaccheyya dosāpi g. mohāpi
g. bhayāpi gaccheyya. saṃghena anumatena puggalena
anuvijjakena anuvijjitukāmena saṃghagarukena bhavitabbaṃ
no puggalagarukena, saddhammagarukena bhavitabbaṃ no
āmisagarukena, atthavasikena bhavitabbaṃ no parisakappi-
yena, kālena anuvijjitabbaṃ no akālena, bhūtena anuvijji-
tabbaṃ no abhūtena, saṇhena an. no pharusena, atthasaṃ-
hitena an. no anatthasaṃhitena, mettacittena an. no dosan-
tarena. na upakaṇṇakajappinā bhavitabbaṃ, na jimhaṃ
pekkhitabbaṃ, na akkhiṃ nikhaṇitabbaṃ, na bhamukaṃ
ukkhipitabbaṃ, na sīsaṃ ukkhipitabbaṃ, na hatthavikāro
kātabbo, na hatthamuddā dassetabbā. āsanakusalena bhavi-
tabbaṃ, nisajjakusalena bhavitabbaṃ, yugamattaṃ pekkhan-
tena atthaṃ anuvidhīyantena sake āsane nisīditabbaṃ, na ca
āsanā vuṭṭhātabbaṃ, na vītihātabbaṃ, na kummaggo sevi-
tabbo, na bāhāvikkhepakaṃ bhaṇitabbaṃ, aturitena bhavi-
tabbaṃ, asāhasikena bhavitabbaṃ, acaṇḍikatena bhavitabbaṃ,


[page 164]
164 PARIVARA. [XĪ.
vacanakkhamena mettacittena bhavitabbaṃ, hitānukampinā
kāruṇikena bhavitabbaṃ, hitaparisakkinā asamphappalāpinā
bhavitabbaṃ, pariyantabhāṇinā averavasikena bhavitabbaṃ
anasuruttena. attā pariggahetabbo, paro pariggahetabbo,
codako pariggahetabbo, cuditako pariggahetabbo, adhamma-
codako . . . adhammacuditako . . . dhammacodako . . .
dhammacuditako pariggahetabbo. vuttaṃ ahāpentena avut-
taṃ appakāsentena otiṇṇāni padabyañjanāni sādhukaṃ
uggahetvā paro paṭipucchitvā yathāpaṭiññāya kāretabbo,1
mando hāsetabbo, bhīru assāsetabbo, caṇḍo nisedhetabbo,
asuci vibhāvetabbo, uju maddavena. na chandāgati gantabbā,
na dosāgati g., na mohāgati g., na bhayāgati gantabbā.
majjhattena bhavitabbaṃ dhammesu ca puggalesu ca. evañ
ca pana anuvijjako anuvijjamāno satthu c'; eva sāsanakaro
hoti viññūnañ ca sabrahmacārīnaṃ piyo ca hoti manāpo ca
garu ca bhāvaniyo ca. ||1||
suttaṃ saṃsandanatthāya, opammaṃ nidassanatthāya,
attho viññāpanatthāya, paṭipucchā ṭhapanatthāya, okāsa-
kammaṃ codanatthāya, codanā sāraṇatthāya, sāraṇā savaca-
niyatthāya, savacaniyaṃ palibodhatthāya, palibodho vinicchay-
atthāya, vinicchayo santīraṇatthāya, santīraṇaṃ ṭhānā-
ṭhānagamanatthāya, ṭhānāṭhānagamanaṃ dummaṅkūnaṃ
puggalānaṃ niggahatthāya pesalānaṃ bhikkhūnaṃ saṃ-
paggahatthāya, saṃgho sampariggahasampaṭicchanatthāya,
saṃghena anumatā puggalā paccekaṭhāyino avisaṃvādaka-
ṭhāyino, vinayo saṃvaratthāya, saṃvaro avippaṭisāratthāya,
avippaṭisāro pāmujjatthāya, pāmujjaṃ pītatthāya, pīti passa-
ddhatthāya, passaddhi sukhatthāya, sukhaṃ samādhatthāya,
samādhi yathābhūtañāṇadassanatthāya, yathābhūtaṃ ñāṇa-
dassanaṃ nibbidatthāya, nibbidā virāgatthāya, virāgo vimutta-
tthāya, vimutti vimuttiñāṇadassanatthāya, vimuttiñāṇadassa-
naṃ anupādāparinibbānatthāya. etadatthā kathā, etadatthā
mantaṇā, etadatthā upanisā, etadatthā sotāvadhānaṃ yad
idaṃ anupādā cittassa vimokkho 'ti. ||2||
anuyogavattaṃ nisāmaya kusalena buddhimatā kataṃ
suvuttaṃ sikkhāpadānulomikaṃ gatiṃ na nāsento
samparāyikaṃ. |

--------------------------------------------------------------------------
1 After yathāpaṭiññāya kāretabbo B inserts, na codako hāsetabbo.

[page 165]
XĪ.] CŪ.LASAṂGĀMA. 165
vatthuṃ vipattim āpattiṃ nidānaṃ ākārākovido,
pubbāparaṃ na jānāti katākataṃ samena ca, |
kammañ ca adhikaraṇañ ca samathe cāpi akovido,
ratto duṭṭho ca mūḷho ca bhayā sammohā gacchati, |
na ca paññattikusalo nijjhattiyā ca akovido,
laddhapakkho ahiriko kaṇhakammo anādaro:
sa ve tādisako bhikkhu appatikkho 'ti vuccati. |
vatthuṃ vipattim āpattiṃ nidānaṃ ākārakovido,
5 pubbāparaṃ pajānāti katākataṃ samena ca, |
kammañ ca adhikaraṇañ ca samathe cāpi kovido,
aratto aduṭṭho amūḷho ca bhayā mohā na gacchati, |
paññattiyā ca kusalo nijjhattiyā ca kovido,
laddhapakkho hirimano sukkakammo sagāravo:
sa ve1 tādisako bhikkhu sappatikkho 'ti vuccatīti. ||3||
Cūḷasaṃgāmaṃ niṭṭhitaṃ. tass'; uddānaṃ:
nīcacittena, puccheyya, garu, saṃghe na puggale,
suttaṃ saṃsandanatthāya, vinayānuggahena ca:
uddānaṃ cūḷasaṃgāme ekuddesaṃ idaṃ katan ti.

--------------------------------------------------------------------------
1 sace ACD, sa ve B.
2 vv. 3, 7 Instead of paññattikusalo paññattiyā ca kusalo we probably
have to read, saññattikusalo, saññattiyā ca kusalo.
3 sace AC, sa ve B.

[page 166]
166
XĪI.
Saṃgāmāvacarena bhikkhunā saṃghe voharantena vatthuṃ
jānitabbaṃ vipatti jānitabbā āpatti jānitabbā nidānaṃ jāni-
tabbaṃ ākāro jānitabbo pubbāparaṃ jānitabbaṃ katākataṃ
jānitabbaṃ kammaṃ jānitabbaṃ adhikaraṇaṃ jānitabbaṃ
samatho jānitabbo, na chandāgati gantabbā na dosāgati g.
na mohāgati g. na bhayāgati g., saññāpaniye ṭhāne saññā-
petabbaṃ nijjhāpaniye ṭhāne nijjhāpetabbaṃ pekkhaniye
ṭhāne pekkhitabbaṃ pasādaniye ṭhāne pasādetabbaṃ, laddha-
pakkho 'mhīti parapakkho nāvajānitabbo bahussuto 'mhīti
appassuto nāvajānitabbo therataro 'mhīti navakataro nāvajā-
nitabbo, asampattaṃ na byāharitabbaṃ sampattaṃ dhammato
vinayato na parihāpetabbaṃ, yena dhammena yena vinayena
yena satthu sāsanena taṃ adhikaraṇaṃ vūpasammati tathā
taṃ adhikaraṇaṃ vūpasametabbaṃ. ||1||
vatthuṃ jānitabban ti: aṭṭhannaṃ pārājikānaṃ vatthuṃ
jānitabbaṃ tevīsasaṃghādisesānaṃ vatthuṃ jānitabbaṃ
dveaniyatānaṃ . . . dvecattārīsanissaggiyānaṃ . . . aṭṭhā-
sītisatapācittiyānaṃ . . . dvādasapāṭidesaniyānaṃ . . .
dukkaṭānaṃ . . . dubbhāsitānaṃ vatthuṃ jānitabbaṃ.
vipatti jānitabbā 'ti: sīlavipatti j. ācāravipatti j. diṭṭhi-
vipatti j. ājīvavipatti jānitabbā.
āpatti jānitabbā 'ti: pārājikāpatti j. saṃghādisesāpatti j.
thullaccayāpatti j. pācittiyāpatti j. pāṭidesaniyāpatti j. dukkaṭ-
āpatti j. dubbhāsitāpatti jānitabbā.
nidānaṃ jānitabban ti: aṭṭhannaṃ pārājikānaṃ nidānaṃ
jānitabbaṃ tevīsasaṃghādisesānaṃ nidānaṃ jānitabbaṃ . . .
dubbhāsitānaṃ nidānaṃ jānitabbaṃ.
ākāro jānitabbo ti: saṃgho ākārato jānitabbo, gaṇo ākārato
jānitabbo, puggalo . . . codako . . . cuditako ākārato jāni-


[page 167]
XĪI.] MAHĀSAṂGĀMA. 167
tabbo. saṃgho ākārato jānitabbo 'ti: paṭibalo nu kho
ayaṃ saṃgho imaṃ adhikaraṇaṃ vūpasametuṃ dhammena
vinayena satthu sāsanena udāhu no 'ti, evaṃ saṃgho ākārato
jānitabbo. gaṇo . . . puggalo ākārato jānitabbo 'ti: paṭi-
balo nu kho ayaṃ puggalo . . . evaṃ puggalo ākārato jāni-
tabbo. codako ākārato jānitabbo 'ti: kacci nu kho ayam
āyasmā pañcasu dhammesu patiṭṭhāya paraṃ codeti udāhu no
'ti, evaṃ codako ākārato jānitabbo. cuditako ākārato jāni-
tabbo 'ti: kacci nu kho ayam āyasmā dvīsu dhammesu
patiṭṭhito sacce ca akuppe ca udāhu no 'ti, evaṃ cuditako
ākārato jānitabbo.
pubbāparaṃ jānitabban ti: kacci nu kho ayam āyasmā
vatthuto vā vatthuṃ saṃkamati vipattito vā vipattiṃ saṃka-
mati āpattito vā āpattiṃ saṃkamati avajānitvā vā paṭijānāti
paṭijānitvā vā avajānāti aññena vā aññaṃ paṭicarati udāhu
no 'ti, evaṃ pubbāparaṃ jānitabbaṃ.
katākataṃ jānitabban ti: methunadhammo jānitabbo me-
thunadhammassa anulomaṃ jānitabbaṃ methunadhammassa
pubbabhāgo jānitabbo. methunadhammo jānitabbo 'ti:
dvayaṃdvayasamāpatti jānitabbā. methunadhammassa anu-
lomaṃ jānitabban ti: bhikkhu attano mukhena parassa
aṅgajātaṃ gaṇhāti. methunadhammassa pubbabhāgo jāni-
tabbo 'ti: vaṇṇāvaṇṇo kāyasaṃsaggo duṭṭhullavācā attakā-
mapāricariyā dhanamanuppadānaṃ. ||2||
kammaṃ jānitabban ti: soḷasa kammāni jānitabbāni, cattāri
apalokanakammāni j., cattāri ñattikammāni j., cattāri ñatti-
dutiyakammāni j., cattāri ñatticatutthakammāni jānitabbāni.
adhikaraṇaṃ jānitabban ti: cattāri adhikaraṇāni jāni-
tabbāni, vivādādhikaraṇaṃ jānitabbaṃ . . . kiccādhikara-
ṇaṃ jānitabbaṃ.
samatho jānitabbo 'ti: satta samathā jānitabbā, sammu-
khāvinayo jānitabbo . . . tiṇavatthārako jānitabbo. ||3||
na chandāgati gantabbā 'ti: chandāgatiṃ gacchanto kathaṃ
chandāgatiṃ gacchati. idh'; ekacco ayaṃ me upajjhāyo vā
ācariyo vā saddhivihāriko vā antevāsiko vā samānupajjhā-
yako vā samānācariyako vā sandiṭṭho vā sambhatto vā ñātisā-
lohito vā 'ti tassānukampāya tassānurakkhāya adhammaṃ
dhammo 'ti dīpeti dhammaṃ adhammo 'ti dīpeti . . . (see

[page 168]
168 PARIVĀRA. [XĪI.
Mahāvagga X. 5. 4 etc.) . . . aduṭṭhullaṃ āpattiṃ duṭṭhullā
āpattīti dīpeti. imehi aṭṭhārasahi vatthūhi chandāgatiṃ
gacchanto bahujanāhitāya paṭipanno hoti bahujanāsukhāya
bahuno janassa anatthāya ahitāya dukkhāya devamanussā-
naṃ. imehi aṭṭhārasahi vatthūhi chandāgatiṃ gacchanto
khataṃ upahataṃ attānaṃ pariharati sāvajjo ca hoti sānu-
vajjo viññūnaṃ bahuñ ca apuññaṃ pasavati. chandāgatiṃ
gacchanto evaṃ chandāgatiṃ gacchati.
na dosāgati gantabbā 'ti: dosāgatiṃ gacchanto kathaṃ
dosāgatiṃ gacchati. idh'; ekacco anatthaṃ me acarīti
āghātaṃ bandhati anatthaṃ me caratīti āghātaṃ bandhati
anatthaṃ me carissatīti āghātaṃ bandhati piyassa me manā-
passa anatthaṃ acari anatthaṃ carati anatthaṃ carissatīti
āghātaṃ bandhati appiyassa me amanāpassa atthaṃ acari
atthaṃ carati atthaṃ carissatīti āghātaṃ bandhati. imehi
navahi āghātavatthūhi āghāto paṭighāto kuddho kodhābhi-
bhūto adhammaṃ dhammo 'ti dīpeti . . . aduṭṭhullam āpattiṃ
duṭṭhullā āpattīti dīpeti. imehi aṭṭhārasahi vatthūhi dosā-
gatiṃ gacchanto . . . evaṃ dosāgatiṃ gacchati.
na mohāgati gantabbā 'ti: mohāgatiṃ gacchanto kathaṃ
mohāgatiṃ gacchati. ratto rāgavasena gacchati duṭṭho dosa-
vasena gacchati mūḷho mohavasena gacchati parāmaṭṭho
diṭṭhivasena gacchati, mūḷho saṃmūḷho mohābhibhūto
adhammaṃ dhammo 'ti dīpeti . . . aduṭṭhullaṃ āpattiṃ
duṭṭhullā āpattīti dīpeti. imehi aṭṭhārasahi vatthūhi mohā-
gatiṃ gacchanto . . . evaṃ mohāgatiṃ gacchati.
na bhayāgati gantabbā 'ti: bhayāgatiṃ gacchanto kathaṃ
bhayāgatiṃ gacchati. idh'; ekacco ayaṃ visamanissito vā
gahananissito vā balanissito vā kakkhaḷo pharuso jīvitantar-
āyaṃ vā brahmacariyantarāyaṃ vā karissatīti tassa bhayā
bhīto adhammaṃ dhammo 'ti dīpeti . . . aduṭṭhullaṃ
āpattiṃ duṭṭhullā āpattīti dīpeti. imehi aṭṭhārasahi vatthūhi
bhayāgatiṃ gacchanto . . . evaṃ bhayāgatiṃ gacchati.
chandā dosā bhayā mohā yo dhammaṃ ativattati
nihīyati tassa yaso kālapakkhe va candimā 'ti.
kathaṃ na chandāgatiṃ gacchati. adhammaṃ adhammo 'ti
dīpento na chandāgatiṃ gacchati, dhammaṃ dhammo 'ti


[page 169]
XĪI.] MAHĀSAṂGĀMA. 169
dīpento na chandāgatiṃ gacchati . . . aduṭṭhullaṃ āpattiṃ
aduṭṭhullā āpattīti dīpento na chandāgatiṃ gacchati. evaṃ
na chandāgatiṃ gacchati.
kathaṃ na dosāgatiṃ . . . na mohāgatiṃ . . . na bhayā-
gatiṃ gacchati. adhammaṃ adhammo 'ti dīpento na bhayā-
gatiṃ gacchati . . . aduṭṭhullaṃ āpattiṃ aduṭṭhullā āpattīti
dīpento na bhayāgatiṃ gacchati. evaṃ na bhayāgatiṃ
gacchati.
chandā dosā bhayā mohā yo dhammaṃ nātivattati
āpūrati tassa yaso sukkapakkhe va candimā 'ti. ||4||
kathaṃ saññāpaniye ṭhāne saññāpeti. adhammaṃ adhammo
'ti dīpento saññāpaniye ṭhāne saññāpeti . . . aduṭṭhullaṃ
āpattiṃ aduṭṭhullā āpattīti dīpento saññāpaniye ṭhāne saññā-
peti. evaṃ saññāpaniye ṭhāne saññāpeti.
kathaṃ nijjhāpaniye ṭhāne nijjhāpeti. adhammaṃ adham-
mo 'ti dīpento nijjhāpaniye ṭhāne nijjhāpeti . . . evaṃ
nijjhāpaniye ṭhāne nijjhāpeti.
kathaṃ pekkhaniye ṭhāne pekkhati . . . kathaṃ pasā-
daniye ṭhāne pasādeti. adhammaṃ adhammo 'ti dīpento
pasādaniye ṭhāne pasādeti . . . evaṃ pasādaniye ṭhāne
pasādeti. ||5||
kathaṃ laddhapakkho 'mhīti parapakkhaṃ avajānāti. idh'
ekacco laddhapakkho hoti laddhaparivāro pakkhavā ñātivā.
ayaṃ aladdhapakkho aladdhaparivāro na pakkhavā ñātivā
'ti tassa avajānanto adhammaṃ dhammo 'ti dīpeti . . .
aduṭṭhullaṃ āpattiṃ duṭṭhullā āpattīti dīpeti. evaṃ laddha-
pakkho 'mhīti parapakkhaṃ avajānāti.
kathaṃ bahussuto 'mhīti appassutaṃ avajānāti. idh'
ekacco bahussuto hoti sutadharo sutasannicayo. ayaṃ
appassuto appāgamo appadharo 'ti tassa avajānanto adhammaṃ
dhammo 'ti dīpeti . . . aduṭṭhullaṃ āpattiṃ duṭṭhullā
āpattīti dīpeti. evaṃ bahussuto 'mhīti appassutaṃ avajānāti.
kathaṃ therataro 'mhīti navakataraṃ avajānāti. idh'
ekacco thero hoti rattaññū cirapabbajito. ayaṃ navako
appaññāto appakataññū1, imassa vacanaṃ akataṃ bhavissatīti
tassa avajānanto adhammaṃ dhammo 'ti dīpeti . . . aduṭ-

--------------------------------------------------------------------------
1 appataññū A, appakataññū C, appassuto appakataññū B.

[page 170]
170 PARIVARA. [XĪI.
ṭhullaṃ āpattiṃ duṭṭhullā āpattīti dīpeti. evaṃ therataro
'mhīti navakataraṃ avajānāti. ||6||
asaṃpattaṃ na byāharitabban ti: anotiṇṇaṃ bhāraṃ na
otāretabbaṃ. sampattaṃ dhammato vinayato na parihā-
petabban ti: yamatthāya saṃgho sannipatito hoti taṃ
atthaṃ dhammato vinayato na parihāpetabbaṃ.
yena dhammenā 'ti: bhūtena vatthunā. yena vinayenā 'ti:
codetvā sāretvā. yena satthu sāsanenā 'ti: ñattisampadāya
anussāvanasampadāya. yena dhammena yena vinayena yena
satthu sāsanena taṃ adhikaraṇaṃ vūpasammati tathā taṃ
adhikaraṇaṃ vūpasametabban ti: anuvijjakena codako
pucchitabbo: yaṃ kho tvaṃ āvuso imassa bhikkhuno
pavāraṇaṃ ṭhapesi . . . (Mahāvagga IV.16.10-15) . . .
titthiyasāvakānaṃ sutvā parisaṅkasīti.
diṭṭhaṃ diṭṭhena sameti, diṭṭhena saṃsandate diṭṭhaṃ,
diṭṭhaṃ paṭicca na upeti asuddhaparisaṅkito:
so puggalo paṭiññāya kātabbā tena pavāraṇā1. |
sutaṃ sutena sameti . . . (see XI. 2) |
mutaṃ mutena . . . tena pavāraṇā 'ti. ||7||
kin te diṭṭhan ti katamā pucchā, kinti te diṭṭhan ti k. p.,
kadā te diṭṭhan ti k. p., kattha te diṭṭhan ti katamā pucchā.
kin te diṭṭhan ti vatthupucchā vipattipucchā āpattipucchā
ajjhācārapucchā. vatthupucchā 'ti aṭṭhannaṃ pārājikānaṃ
vatthupucchā tevīsasaṃghādisesānaṃ v. dveaniyatānaṃ v.
dvecattārīsanissaggiyānaṃ v. aṭṭhāsītisatapācittiyānaṃ v.
dvādasapāṭidesaniyānaṃ v. dukkaṭānaṃ v. dubbhāsitānaṃ
vatthupucchā. vipattipucchā 'ti sīlavipattipucchā ācāravi-
pattipucchā diṭṭhivipattipucchā ājīvavipattipucchā. āpatti-
pucchā 'ti pārājikāpattipucchā saṃghādisesāpattipucchā
thullaccayāpattipucchā . . . dubbhāsitāpattipucchā. ajjhā-
cārapucchā 'ti dvayaṃdvayasamāpattipucchā.
kinti te diṭṭhan ti liṅgapucchā iriyāpathapucchā ākāra-
pucchā vippakārapucchā. liṅgapucchā 'ti dīghaṃ vā rassaṃ
vā kaṇhaṃ vā odātaṃ vā. iriyāpathapucchā 'ti gacchantaṃ
vā ṭhitaṃ vā nisinnaṃ vā nipannaṃ vā. ākārapucchā 'ti
gihiliṅge vā titthiyaliṅge vā pabbajitaliṅge vā. vippakāra-
pucchā 'ti gacchantaṃ vā ṭhitaṃ vā nisinnaṃ vā nipannaṃ vā.

--------------------------------------------------------------------------
1 kāretabbo tena pavāraṇā AC, kātabbo t- p- B constantly. I have written kāretabbā. Comp. Buddhaghosa's note at XI.2.

[page 171]
XĪI.] MAHĀSAṂGĀMA. 171
kadā te diṭṭhan ti kālapucchā samayapucchā divasapucchā
utupucchā. kālapucchā 'ti pubbaṇhakāle vā majjhantikakāle
vā sāyaṇhakāle vā. samayapucchā 'ti pubbaṇhasamaye vā
majjhantikasamaye vā sāyaṇhasamaye vā. divasapucchā 'ti
purebhattaṃ vā pacchābhattaṃ vā rattiṃ vā divā vā kāle vā
juṇhe vā. utupucchā 'ti hemante vā gimhe vā vasse vā.
kattha te diṭṭhan ti ṭhānapucchā bhūmipucchā okāsapucchā
padesapucchā. ṭhānapucchā 'ti bhūmiyā vā pathaviyā vā
dharaṇiyā vā jagatiyā vā. bhūmipucchā 'ti bhūmiyā vā
pabbate vā pāsāṇe vā pāsāde vā. okāsapucchā 'ti puratthime
vā okāse pacchime vā okāse uttare vā okāse dakkhiṇe vā
okāse. padesapucchā 'ti puratthime vā padese . . . dakkhiṇe
vā padese 'ti. ||8||
Mahāsaṃgāmaṃ niṭṭhitaṃ. tass'; uddānaṃ:
vatthu, nidānaṃ, ākāro, pubbāparaṃ, katākataṃ,
kamm'; -ādhikaraṇañ c'; eva, samatho, chandāgāmi ca, |
dosā, mohā, bhayā c'; eva, saññā, nijjhāpanena ca,
pekkhā, pasāde, pakkho 'mhi, suta-theratarena ca, |
asampattañ ca, sampattaṃ, dhammena, vinayena ca,
satthussa sāsanenāpi: mahāsaṃgāmañāpanā 'ti.


[page 172]
172
XIV.
Kassa kaṭhinaṃ anatthataṃ, kassa kaṭhinaṃ atthataṃ,
kinti kaṭhinaṃ anatthataṃ1, kinti kaṭhinaṃ atthataṃ.
kassa k. anatthatan ti: dvinnaṃ puggalānaṃ anatthataṃ
hoti kaṭhinaṃ anatthārakassa ca ananumodakassa ca. imesaṃ
dvinnaṃ puggalānaṃ anatthataṃ hoti kaṭhinaṃ.
kassa k. atthatan ti: dvinnaṃ puggalānaṃ atthataṃ hoti
kaṭhinaṃ atthārakassa ca anumodakassa ca. imesaṃ dvinnaṃ
puggalānaṃ atthataṃ hoti kaṭhinaṃ.
kinti kaṭhinaṃ anatthatan ti: catuvīsatiyā ākārehi anattha-
taṃ hoti kaṭhinaṃ. na ullikhitamattena atthataṃ hoti
kaṭhinaṃ . . . (Mahāvagga VĪ.1.5) . . . evam pi
anatthataṃ hoti kaṭhinaṃ.
nimittakammaṃ nāma: nimittaṃ karoti iminā dussena
kaṭhinaṃ attharissāmīti. parikathā nāma: parikathaṃ
karoti imāya parikathāya kaṭhinadussaṃ nibbattessāmīti.
kukkukataṃ nāma anādiyadānaṃ vuccati. sannidhi nāma:
dve sannidhiyo karaṇasannidhi ca nicayasannidhi ca. nissa-
ggiyaṃ nāma: kariyamāne aruṇaṃ udriyati2. imehi catuvī-
satiyā ākārehi anatthataṃ hoti kaṭhinaṃ.
kinti kaṭhinaṃ atthatan ti: sattarasahi ākārehi atthataṃ
hoti kaṭhinaṃ. ahatena atthataṃ hoti kaṭhinaṃ . . .
(Mahāvagga VĪ.1.6) . . . evam pi atthataṃ hoti kaṭhi-
naṃ. imehi sattarasahi ākārehi atthataṃ hoti kaṭhi-
naṃ. ||1||
saha kaṭhinassa atthārā kati dhammā jāyanti. saha k. a.
pannarasa dhammā jāyanti, aṭṭha mātikā dve palibodhā
pañcānisaṃsā. saha k. a. ime pannarasa dhammā jā-
yanti. ||1||

--------------------------------------------------------------------------
1 The third of the four questions which open this chapter (kinti k- anatthataṃ), is left out in AB.
2 undriyati AC, uṭṭhahati B, udriyati D (in the note on Mahāvagga
VĪ. 1. 5).

[page 173]
XIV. 2.] KAṬHINABHEDA. 173
payogassa katame dhammā anantarapaccayena paccayo
samanantarapaccayena paccayo nissayapaccayena p. upanissa-
yapaccayena p. purejātapaccayena p. pacchājātapaccayena p.
sahajātapaccayena paccayo.
pubbakaraṇassa katame dhammā anantarapaccayena pacca-
yo --pa--.
paccuddhārassa katame dhammā, adhiṭṭhānassa katame
dhammā, atthārassa katame dhammā, mātikānañ ca palibo-
dhānañ ca katame dhammā, vatthussa katame dhammā ananta-
rapaccayena paccayo . . . sahajātapaccayena paccayo. ||2||
pubbakaraṇaṃ payogassa anantarapaccayena paccayo sam-
anantarapaccayena paccayo nissayapaccayena paccayo upani-
ssayapaccayena paccayo. payogo pubbakaraṇassa purejāta-
paccayena paccayo. pubbakaraṇaṃ payogassa pacchājāta-
paccayena paccayo. pannarasa dhammā sahajātapaccayena
paccayo. ||3||
paccuddhāro pubbakaraṇassa anantarapaccayena paccayo
samanantarapaccayena paccayo nissayapaccayena paccayo
upanissayapaccayena paccayo. pubbakaraṇaṃ paccuddhā-
rassa purejātapaccayena paccayo. paccuddhāro pubbakara-
ṇassa pacchājātapaccayena paccayo. pannarasa dhammā
sahajātapaccayena paccayo. ||4||
adhiṭṭhānaṃ paccuddhārassa anantarapaccayena paccayo
samanantarapaccayena p. nissayapaccayena p. upanissaya-
paccayena paccayo. paccuddhāro adhiṭṭhānassa purejāta-
paccayena paccayo. adhiṭṭhānaṃ paccuddhārassa pacchājā-
tapaccayena paccayo. pannarasa dhammā sahajātapaccayena
paccayo. ||5||
atthāro adhiṭṭhānassa anantarapaccayena p. samanantarap.
p. nissayap. p. upanissayap. paccayo. adhiṭṭhānaṃ atthā-
rassa purejātapaccayena paccayo. atthāro adhiṭṭhānassa
pacchājātapaccayena paccayo. pannarasa dhammā sahajāta-
paccayena paccayo. ||6||
mātikā ca palibodhā ca atthārassa anantarap. p. samananta-
rap. p. nissayap. p. upanissayap. paccayo. atthāro mātikānañ
ca palibodhānañ ca purejātapaccayena paccayo. mātikā ca
palibodhā ca atthārassa pacchājātapaccayena paccayo.
pannarasa dhammā sahajātapaccayena paccayo. ||7||


[page 174]
174 PARIVĀRA. [XIV. 2-3.
āsā ca anāsā ca vatthussa anantarapaccayena p. samananta-
rap. p. nissayap. p. upanissayap. paccayo. vatthu āsānañ ca
anāsānañ ca purejātapaccayena paccayo. āsā ca anāsā ca
vatthussa pacchājātapaccayena paccayo. pannarasa dhammā
sahajātapaccayena paccayo. ||8||2||
pubbakaraṇaṃ kiṃnidānaṃ kiṃsamudayaṃ kiṃjātikaṃ
kiṃpabhavaṃ kiṃsambhāraṃ kiṃsamuṭṭhānaṃ. paccuddhāro
kiṃnidāno . . . kiṃsamuṭṭhāno. adhiṭṭhānaṃ . . . atthāro
. . . mātikā ca palibodhā ca . . . āsā ca anāsā ca kiṃnidānā
. . . kiṃsamuṭṭhānā.
pubbakaraṇaṃ payoganidānaṃ payogasamudayaṃ . . .
payogasamuṭṭhānaṃ. paccuddhāro pubbakaraṇanidāno . . .
adhiṭṭhānaṃ paccuddhāranidānaṃ . . . atthāro adhiṭṭhānani-
dāno . . . mātikā ca palibodhā ca atthāranidānā . . . āsā ca
anāsā ca vatthunidānā . . . vatthusamuṭṭhānā. ||1||
payogo kiṃnidāno kiṃsamudayo . . . kiṃsamuṭṭhāno.
pubbakaraṇaṃ --la-- paccuddhāro, adhiṭṭhānaṃ, atthāro, mā-
tikā ca palibodhā ca, vatthu, āsā ca anāsā ca kiṃnidānā . . .
kiṃsamuṭṭhānā.
payogo hetunidāno hetusamudayo . . ., . . . āsā ca anāsā
ca hetunidānā . . . hetusamuṭṭhānā. ||2||
payogo kiṃnidāno . . ., . . . āsā ca anāsā ca kiṃnidānā
. . . kiṃsamuṭṭhānā.
payogo paccayanidāno paccayasamudayo . . ., . . . āsā ca
anāsā ca paccayanidānā . . . paccayasamuṭṭhānā. ||3||
pubbakaraṇaṃ katīhi dhammehi saṃgahitaṃ. pubbaka-
raṇaṃ sattahi dhammehi saṃgahitaṃ dhovanena vicāraṇena
chedanena bandhanena sibbanena rajanena kappakaraṇena.
pubbakaraṇaṃ imehi sattahi dhammehi saṃgahitaṃ.
paccuddhāro katīhi dhammehi saṃgahito. paccuddhāro
tīhi dhammehi saṃgahito saṃghāṭiyā uttarāsaṅgena antara-
vāsakena.
adhiṭṭhānaṃ katīhi . . . tīhi dhammehi saṃgahitaṃ
saṃghāṭiyā uttarāsaṅgena antaravāsakena.
atthāro katīhi . . . ekena dhammena saṃgahito vacībhe-
dena. ||4||
kaṭhinassa kati mūlāni kati vatthūni kati bhūmiyo. kaṭhi-


[page 175]
XIV. 3-4.] KAṬHINABHEDA. 175
nassa ekaṃ mūlaṃ saṃgho, tīṇi vatthūni saṃghāṭi uttarā-
saṅgo antaravāsako, cha bhūmiyo khomaṃ kappāsikaṃ
koseyyaṃ kambalaṃ sāṇaṃ bhaṅgaṃ. ||5||
kaṭhinassa ko ādi kiṃ majjhe kiṃ pariyosānaṃ. kaṭhi-
nassa pubbakaraṇaṃ ādi, kiriyā majjhe, atthāro pariyosā-
naṃ. ||6||
katīh'; aṅgehi samannāgato puggalo abhabbo kaṭhinaṃ
attharituṃ. katīh'; aṅgehi samannāgato puggalo bhabbo
kaṭhinaṃ attharituṃ. aṭṭhah'; aṅgehi s. p. abhabbo kaṭhi-
naṃ attharituṃ, aṭṭhah'; aṅgehi s. p. bhabbo kaṭhinaṃ
attharituṃ. katamehi aṭṭhah'; aṅgehi s. p. abhabbo kaṭhi-
naṃ attharituṃ. pubbakaraṇaṃ na jānāti, paccuddhāraṃ
. . . adhiṭṭhānaṃ . . . atthāraṃ . . . mātikaṃ . . . pali-
bodhaṃ . . . ubbhāraṃ . . . ānisaṃsaṃ na jānāti. imehi
aṭṭhah'; aṅgehi s. p. abhabbo kaṭhinaṃ attharituṃ. katamehi
aṭṭhah'; aṅgehi s. p. bhabbo kaṭhinaṃ attharituṃ. pubbaka-
raṇaṃ jānāti . . . ānisaṃsaṃ jānāti. imehi aṭṭhah'; aṅgehi
s. p. bhabbo kaṭhinaṃ attharituṃ. ||7||
katīnaṃ puggalānaṃ kaṭhinatthārā na rūhanti. katīnam
puggalānaṃ kaṭhinatthārā rūhanti. tiṇṇaṃ p. k. na rūhanti,
tiṇṇaṃ p. k. rūhanti. katamesaṃ tiṇṇaṃ p. k. na rūhanti.
nissīmaṭṭho anumodati, anumodanto na vācaṃ bhindati,
vācaṃ bhindanto na paraṃ viññāpeti. imesaṃ tiṇṇaṃ p. k.
na rūhanti. katamesaṃ tiṇṇaṃ p. k. rūhanti. sīmaṭṭho
anumodati, anumodanto vācaṃ bhindati, vācaṃ bhindanto
paraṃ viññāpeti. imesaṃ tiṇṇaṃ p. k. rūhanti. ||8||
kati kaṭhinatthārā na rūhanti. kati kaṭhinatthārā rūhanti.
tayo kaṭhinatthārā na rūhanti, tayo k. rūhanti. katame
tayo k. na rūhanti. vatthuvipannañ c'; eva hoti kālavipannañ
ca karaṇavipannañ ca. ime tayo k. na rūhanti. katame
tayo k. rūhanti. vatthusampannañ c'; eva hoti kālasampannañ
ca karaṇasampannañ ca. ime tayo k. rūhanti. ||9||3||
kaṭhinaṃ jānitabbaṃ, kaṭhinatthāro jānitabbo, kaṭhinassa
atthāramāso jānitabbo, kaṭhinassa atthāravipatti jānitabbā,
kaṭhinassa atthārasampatti jānitabbā, nimittakammaṃ jāni-
tabbaṃ, parikathā jānitabbā, kukkukataṃ jānitabbaṃ, sanni-
dhi jānitabbā, nissaggiyaṃ jānitabbaṃ.


[page 176]
176 PARIVĀRA. [XIV. 4.
kaṭhinaṃ jānitabban ti: tesañ ñeva dhammānaṃ saṃgaho
samavāyo nāmaṃ nāmakammaṃ nāmadheyyaṃ nirutti byañ-
janaṃ abhilāpo yad idaṃ kaṭhinan ti.
kaṭhinassa atthāramāso jānitabbo 'ti: vassānassa pacchimo
māso jānitabbo.
kaṭhinassa atthāravipatti jānitabbā 'ti: catuvīsatiyā ākārehi
kaṭhinassa atthāravipatti jānitabbā. kaṭhinassa atthārasam-
patti jānitabbā 'ti: sattarasahi ākārehi kaṭhinassa atthāra-
sampatti jānitabbā.
nimittakammaṃ jānitabban ti: nimittaṃ karoti iminā
dussena kaṭhinaṃ attharissāmīti.
parikathā jānitabbā 'ti: parikathaṃ karoti imāya parika-
thāya kaṭhinadussaṃ nibbattessāmīti.
kukkukataṃ jānitabban ti: anādiyadānaṃ1 jānitabbaṃ.
sannidhi jānitabbā 'ti: dve sannidhiyo jānitabbā karaṇa-
sannidhi ca nicayasannidhi ca.
nissaggiyaṃ jānitabban ti: kariyamāne aruṇaṃ udriyati.2
kaṭhinatthāro jānitabbo 'ti: sace saṃghassa kaṭhinadussaṃ
uppannaṃ hoti saṃghena kathaṃ paṭipajjitabbaṃ, atthāra-
kena kathaṃ paṭipajjitabbaṃ, anumodakena kathaṃ paṭi-
pajjitabbaṃ. saṃghena ñattidutiyena kammena kaṭhinatthā-
rakassa bhikkhuno dātabbaṃ. tena kaṭhinatthārakena bhi-
kkhunā tadah'; eva dhovitvā vimajjitvā vicāretvā chinditvā
sibbetvā rajitvā kappaṃ katvā kaṭhinaṃ attharitabbaṃ. sace
saṃghāṭiyā kaṭhinaṃ attharitukāmo hoti porāṇikā saṃghāṭi
paccuddharitabbā, navā saṃghāṭi adhiṭṭhātabbā, imāya
saṃghāṭiyā kaṭhinaṃ attharāmīti vācā bhinditabbā. sace
uttarāsaṅgena kaṭhinaṃ attharitukāmo hoti porāṇako uttarā-
saṅgo paccuddharitabbo, navo uttarāsaṅgo adhiṭṭhātabbo,
iminā uttarāsaṅgena kaṭhinaṃ attharāmīti vācā bhinditabbā.
sace antaravāsakena kaṭhinaṃ attharitukāmo hoti porāṇako
antaravāsako paccuddharitabbo, navo antaravāsako adhiṭṭhā-
tabbo, iminā antaravāsakena kaṭhinaṃ attharāmīti vācā
bhinditabbā. tena kaṭhinatthārakena bhikkhunā saṃghaṃ
upasaṃkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā añjaliṃ
paggahetvā evam assa vacanīyo: atthataṃ bhante saṃghassa
kaṭhinaṃ, dhammiko kaṭhinatthāro, anumodathā 'ti. tehi
anumodakehi bhikkhūhi ekaṃsaṃ uttarāsaṅgaṃ karitvā

--------------------------------------------------------------------------
1 anādiyaṃ d- A, anādariyaṃ d- C, ānādiyad- B.
2 undriyyati AC, udriṭṭhāyati B.

[page 177]
XIV. 4-6.] KAṬHINABHEDA. 177
añjaliṃ paggahetvā evam assa vacanīyo: atthataṃ āvuso
saṃghassa kaṭhinaṃ, dhammiko kaṭhinatthāro, anumodāmā
'ti. tena kaṭhinatthārakena bhikkhunā sambahule bhikkhū
upasaṃkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā añjaliṃ
paggahetvā evam assu vacanīyā: atthataṃ bhante . . .
anumodathā 'ti. tehi anumodakehi . . . anumodāmā 'ti.
tena kaṭhinatthārakena bhikkhunā ekaṃ bhikkhuṃ upasaṃ-
kamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā añjaliṃ paggahetvā
evam assa vacanīyo: atthataṃ āvuso saṃghassa kaṭhinaṃ,
dhammiko kaṭhinatthāro, anumodāhīti. tena anumodakena
bhikkhunā ekaṃsaṃ uttarāsaṅgaṃ karitvā añjaliṃ pagga-
hetvā evam assa vacanīyo: atthataṃ āvuso saṃghassa
kaṭhinaṃ, dhammiko kaṭhinatthāro, anumodāmīti. ||4||
saṃgho kaṭhinaṃ attharati, gaṇo k. a., puggalo k. attha-
ratīti. na saṃgho kaṭhinaṃ attharati, na gaṇo k. a., puggalo
kaṭhinaṃ attharatīti. hañci na saṃgho k. a., na gaṇo k. a.,
puggalo k. attharati: saṃghassa anatthataṃ hoti kaṭhinaṃ,
gaṇassa anatthataṃ hoti kaṭhinaṃ, puggalassa atthataṃ hoti
kaṭhinaṃ.
saṃgho pātimokkhaṃ uddisati, gaṇo pātimokkhaṃ uddisati,
puggalo pātimokkhaṃ uddisatīti. na saṃgho pātimokkhaṃ
uddisati, na gaṇo p. u., puggalo p. uddisatīti. hañci na
saṃgho p. u., na gaṇo p. u., puggalo p. u.: saṃghassa
anuddiṭṭhaṃ hoti pātimokkhaṃ, gaṇassa anuddiṭṭhaṃ hoti
pātimokkhaṃ, puggalassa uddiṭṭhaṃ hoti pātimokkhaṃ.
saṃghassa sāmaggiyā gaṇassa sāmaggiyā puggalassa
uddesā saṃghassa uddiṭṭhaṃ hoti pātimokkhaṃ, gaṇassa
uddiṭṭhaṃ hoti pātimokkhaṃ, puggalassa uddiṭṭhaṃ hoti
pātimokkhaṃ. evam eva na saṃgho kaṭhinaṃ attharati, na
gaṇo k. a., puggalo k.a.: saṃghassa anumodanāya gaṇassa
anumodanāya puggalassa atthārā saṃghassa atthataṃ hoti
kaṭhinaṃ, gaṇassa atthataṃ hoti kaṭhinaṃ, puggalassa
atthataṃ hoti kaṭhinan ti. ||5||
pakkamanantiko kaṭhinuddhāro vutto ādiccabandhunā,
etañ ca tāhaṃ pucchāmi: katamo palibodho paṭhamaṃ
chijjati. |


[page 178]
178 PARIVĀRA. [XIV. 6-7.
pakkamanantiko kaṭhinuddhāro vutto ādiccabandhunā,
etañ ca tāhaṃ vissajjissaṃ: cīvarapalibodho paṭhamaṃ
chijjati,
tassa saha bahisīmagamanā āvāsapalibodho chijjati. |
niṭṭhānantiko kaṭhinuddhāro vutto ādiccabandhunā,
etañ ca tāhaṃ pucchāmi . . . vissajjissaṃ: āvāsapali-
bodho paṭhamaṃ chijjati,
cīvare niṭṭhite cīvarapalibodho chijjati. |
sanniṭṭhānantiko kaṭhinuddhāro . . .
. . . pucchāmi . . . vissajjissaṃ: dve palibodhā apubbaṃ
acarimaṃ chijjanti. |
nāsanantiko kaṭhinuddhāro . . .
. . . pucchāmi . . . vissajjissaṃ: āvāsapalibodho paṭha-
maṃ chijjati,
cīvare naṭṭhe cīvarapalibodho chijjati. |
savanantiko kaṭhinuddhāro . . .
. . . pucchāmi . . . vissajjissaṃ: cīvarapalibodho paṭha-
maṃ chijjati,
tassa saha savanena āvāsapalibodho chijjati. |
āsāvacchediko kaṭhinuddhāro . . .
. . . pucchāmi . . . vissajjissaṃ: āvāsapalibodho paṭha-
maṃ chijjati,
cīvarāsāya upacchinnāya cīvarapalibodho chijjati. |
sīmātikkantiko kaṭhinuddhāro . . .
. . . pucchāmi . . . vissajjissaṃ: cīvarapalibodho
paṭhamaṃ chijjati,
tassa bahisīmagatassa āvāsapalibodho chijjati. |
sahubbhāro kaṭhinuddhāro . . .
. . . pucchāmi . . . vissajjissaṃ: dve palibodhā apubbaṃ
acarimaṃ chijjantīti. ||6||
kati kaṭhinuddhārā saṃghādhīnā, kati kaṭhinuddhārā
puggalādhīnā, kati kaṭhinuddhārā n'; eva saṃghādhīnā na
puggalādhīnā. eko kaṭhinuddhāro saṃghādhīno antar-
ubbhāro, cattāro kaṭhinuddhārā puggalādhīnā pakkaman-
antiko niṭṭhānantiko sanniṭṭhānantiko sīmātikkantiko,
cattāro kaṭhinuddhārā n'; eva saṃghādhīnā na puggalādhīnā1
nāsanantiko savanantiko āsāvacchediko sahubbhāro. ||1||

--------------------------------------------------------------------------
1 saṃghā vinā, puggalā (or puggalo) vinā B constantly, saṃghādhinā, puggalādhinā AC.

[page 179]
XIV. 7.] KAṬHINABHEDA. 179
kati kaṭhinuddhārā antosīmāya uddhariyyanti, kati kaṭhin-
uddhārā bahisīmāya uddhariyyanti, kati kaṭhinuddhārā siyā
antosīmāya uddhariyyanti siyā bahisīmāya uddhariyyanti.
dve kaṭhinuddhārā antosīmāya uddhariyyanti antarubbhāro
sahubbhāro. tayo kaṭhinuddhārā bahisīmāya uddhariyyanti
pakkamanantiko savanantiko sīmātikkantiko. cattāro kaṭhin-
uddhārā siyā antosīmāya uddhariyyanti siyā bahisīmāya
uddhariyyanti niṭṭhānantiko sanniṭṭhānantiko nāsanantiko
āsāvacchediko. ||2||
kati kaṭhinuddhārā ekuppādā ekanirodhā, kati kaṭhin-
uddhārā ekuppādā nānānirodhā. dve kaṭhinuddhārā
ekuppādā ekanirodhā antarubbhāro sahubbhāro, avasesā
kaṭhinuddhārā ekuppādā nānānirodhā 'ti. ||3||7||
Kaṭhinabhedo niṭṭhito. tass'; uddānaṃ:
kassa, kinti, pannarasa, dhammā, nidāna-hetu ca,
paccaya-saṃgaha-mūlā, ādi ca, aṭṭha puggalā, |
bhedā tiṇṇaṃ, tayo, jānitabbaṃ, atthāraṃ uddesena ca,
palibodh'; -ādhīnā1, sīmāya, uppādanirodhena cā 'ti. |
Parivāraṃ niṭṭhitaṃ2.

--------------------------------------------------------------------------
1 palibodhā vinā simāya A, balibodhā vinā (corrected into dhinā) simāya C, palibodhā ca vini simā ca B.
2 parivāraṃ niṭṭhitaṃ AC, parivāsaṃ n- B. (The commentary has here: Samantapāsādikāya saṃvaṇṇanāya paññattivaggavaṇṇanā niṭṭhitā).

[page 180]
180
XV.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. atha kho āyasmā
Upāli yena bhagavā ten'; upasaṃkami, upasaṃkamitvā bha-
gavantaṃ abhivādetvā ekamantaṃ nisīdi. ekamantaṃ nisinno
kho āyasmā Upāli bhagavantaṃ etad avoca: katīhi nu kho
bhante aṅgehi samannāgatena bhikkhunā yāvajīvaṃ nānissi-
tena vatthabban ti. pañcah'; Upāli aṅgehi samannāgatena
bhikkhunā yāvajīvaṃ nānissitena vatthabbaṃ. katamehi
pañcahi. uposathaṃ na jānāti, uposathakammaṃ na j., pāti-
mokkhaṃ na j., pātimokkhuddesaṃ na j., ūnapañcavasso
hoti. imehi kho Upāli pañcah'; aṅgehi samannāgatena bhi-
kkhunā yāvajīvaṃ nānissitena vatthabbaṃ.
pañcah'; Upāli aṅgehi samannāgatena bhikkhunā yāvajīvaṃ
anissitena vatthabbaṃ. katamehi pañcahi. uposathaṃ jā-
nāti, uposathakammaṃ . . . pañcavasso vā hoti atireka-
pañcavasso vā. imehi kho . . . ||1||
aparehi pi Upāli pañcah'; aṅgehi s. bh. yāvajīvaṃ nānissi-
tena vatthabbaṃ. katamehi pañcahi. pavāraṇaṃ na jānāti,
pavāraṇakammaṃ na j., pātimokkhaṃ na j., pātimokkhudde-
saṃ na j., ūnapañcavasso hoti. imehi kho . . .
pañcah'; Upāli aṅgehi s. bh. yāvajīvaṃ anissitena vattha-
bbaṃ. katamehi pañcahi. pavāraṇaṃ jānāti . . . imehi
kho . . . ||2||
aparehi pi Upāli . . . nānissitena vatthabbaṃ. katamehi
pañcahi. āpattānāpattiṃ na jānāti, lahukagarukaṃ āpattiṃ
na j., sāvasesānavasesaṃ āpattiṃ na j., duṭṭhullāduṭṭhullaṃ
āpattiṃ na j., ūnapañcavasso hoti. imehi kho . . .
pañcah'; Upāli aṅgehi . . . anissitena vatthabbaṃ. kata-
mehi pañcahi. āpattānāpattiṃ jānāti . . . imehi kho Upāli
pañcah'; aṅgehi s. bh. yāvajīvaṃ anissitena vatthabban ti. ||3||


[page 181]
XV. 1.] UPĀLIPAÑCAKA. 181
katīhi nu kho bhante aṅgehi samannāgatena bhikkhunā na
upasampādetabbaṃ na nissayo dātabbo na sāmaṇero upaṭṭhā-
petabbo 'ti. pañcah'; Upāli aṅgehi s. bh. na upasampāde-
tabbaṃ na nissayo dātabbo na sāmaṇero upaṭṭhāpetabbo.
katamehi pañcahi. na paṭibalo hoti antevāsiṃ vā saddhivi-
hāriṃ vā gilānaṃ upaṭṭhātuṃ vā upaṭṭhāpetuṃ vā, uppannaṃ
anabhiratiṃ vūpakāsetuṃ vā vūpakāsāpetuṃ vā, uppannaṃ
kukkuccaṃ dhammato vinodetuṃ vā vinodāpetuṃ vā, abhi-
dhamme vinetuṃ, abhivinaye vinetuṃ. imehi kho Upāli
pañcah'; aṅgehi s. bh. na upasampādetabbaṃ na nissayo
dātabbo na sāmaṇero upaṭṭhāpetabbo.
pañcah'; Upāli aṅgehi s. bh. upasampādetabbaṃ nissayo
dātabbo sāmaṇero upaṭṭhāpetabbo. katamehi pañcahi. paṭi-
balo hoti antevāsiṃ vā . . . abhivinaye vinetuṃ. imehi
kho . . . ||4||
aparehi pi Upāli pañcah'; aṅgehi s. bh. na upasampāde-
tabbaṃ na nissayo dātabbo na sāmaṇero upaṭṭhāpetabbo.
katamehi pañcahi. na paṭibalo hoti antevāsiṃ vā saddhivi-
hāriṃ vā abhisamācārikāya sikkhāya sikkhāpetuṃ, ādibrah-
macariyikāya sikkhāya vinetuṃ, adhisīle vinetuṃ, adhicitte
vinetuṃ, adhipaññāya vinetuṃ. imehi kho . . .
pañcah'; Upāli aṅgehi s. bh. upasampādetabbaṃ nissayo
dātabbo sāmaṇero upaṭṭhāpetabbo. katamehi pañcahi. paṭi-
balo hoti . . . adhicitte vinetuṃ. imehi kho Upāli pañcah'
aṅgehi s. bh. upasampādetabbaṃ nissayo dātabbo sāmaṇero
upaṭṭhāpetabbo 'ti. ||5||
katīhi nu kho bhante aṅgehi samannāgatassa bhikkhuno
kammaṃ kātabban ti. pañcah'; Upāli aṅgehi s. bh. kammaṃ
kātabbaṃ. katamehi pañcahi. alajjī ca hoti, bālo ca, apaka-
tatto ca, micchādiṭṭhiko ca hoti, ājīvavipanno ca. imehi kho
Upāli pañcah'; aṅgehi samannāgatassa bhikkhuno kammaṃ
kātabbaṃ. ||6||
aparehi pi Upāli pañcah'; aṅgehi s. bh. kammaṃ kātabbaṃ.
katamehi pañcahi. adhisīle sīlavipanno hoti, ajjhācāre ācāra-
vipanno hoti, atidiṭṭhiyā diṭṭhivipanno hoti, micchādiṭṭhiko
ca hoti, ājīvavipanno ca. imehi kho . . . ||7||
aparehi pi Upāli . . . kāyikena davena samannāgato hoti,
vācasikena davena s. h., kāyikavācasikena davena s. h.,


[page 182]
182 PARIVĀRA. [XV. 1-2.
micchādiṭṭhiko ca hoti, ājīvavipanno ca. imehi kho
. . . ||8||
aparehi pi Upāli . . . kāyikena anācārena samannāgato
hoti, vācasikena anācārena s. h., kāyikavācasikena anācārena
s. h., micchādiṭṭhiko ca hoti, ājīvavipanno ca. imehi kho
. . . ||9||
aparehi pi Upāli . . . kāyikena upaghātikena samannā-
gato hoti, vācasikena upaghātikena s. h., kāyikavācasikena
upaghātikena s. h., micchādiṭṭhiko ca hoti, ājīvavipanno ca.
imehi kho . . . ||10||
aparehi pi Upāli . . . kāyikena micchājīvena samannāgato
hoti, vācasikena micchājīvena s. h., kāyikavācasikena micchā-
jīvena s. h., micchādiṭṭhiko ca hoti, ājīvavipanno ca. imehi
kho . . . ||11||
aparehi pi Upāli . . . āpattiṃ āpanno kammakato upa-
sampādeti nissayaṃ deti sāmaṇeraṃ upaṭṭhāpeti bhikkhuno-
vādakasammutiṃ sādiyati sammato pi bhikkhuniyo ovadati.
imehi kho . . . ||12||
aparehi pi Upāli . . . yāya āpattiyā saṃghena kammaṃ
kataṃ hoti taṃ āpattiṃ āpajjati, aññaṃ vā tādisikaṃ, tato
vā pāpiṭṭhataraṃ, kammaṃ garahati, kammike garahati.
imehi kho . . . ||13||
aparehi pi Upāli . . . buddhassa avaṇṇaṃ bhāsati,
dhammassa avaṇṇaṃ bhāsati, saṃghassa avaṇṇaṃ bhāsati,
micchādiṭṭhiko ca hoti, ājīvavipanno ca. imehi kho Upāli
pañcah'; aṅgehi samannāgatassa bhikkhuno kammaṃ kā-
tabban ti. ||14||
anissitavaggo paṭhamo. tass'; uddānaṃ:
uposathaṃ, pavāraṇaṃ, āpatti ca, gilānakaṃ,
abhisamācār'; -alajjī ca, adhisīla-davena ca, |
anācāraṃ, upaghāti-micchā, āpattim eva ca,
yāya āpattiyā, buddhassa: paṭhamo vaggasaṃgaho
'ti. ||1||
katīhi nu kho bhante aṅgehi samannāgatassa bhikkhuno
kammaṃ na paṭippassambhetabban ti. pañcah'; Upāli aṅgehi
s. bh. kammaṃ na paṭippassambhetabbaṃ. katamehi pañ-


[page 183]
XV. 2.] UPĀLIPAÑCAKA. 183
cahi. āpattiṃ āpanno kammakato . . . (see chap. 1. 12-14,
reading na paṭippassambhetabbaṃ instead of kātabbaṃ) . . .
ājīvavipanno ca. imehi kho Upāli pañcah'; aṅgehi samannā-
gatassa bhikkhuno kammaṃ na paṭippassambhetabbaṃ. ||1-3||
aparehi pi Upāli pañcah'; aṅgehi samannāgatassa bhikkhuno
kammaṃ na paṭippassambhetabbaṃ. katamehi pañcahi.
alajjī ca hoti, bālo ca, apakatatto ca, omaddakārako1 ca hoti
vattesu, sikkhāya ca na paripūrakārī. imehi kho Upāli pañcah'
aṅgehi samannāgatassa bhikkhuno kammaṃ na paṭippassam-
bhetabban ti. ||4||
saṃgāmāvacarena bhante bhikkhunā saṃghaṃ upasaṃ-
kamantena kati dhamme ajjhattaṃ upaṭṭhāpetvā saṃgho
upasaṃkamitabbo. saṃgāmāvacarena Upāli bhikkhunā
saṃghaṃ upasaṃkamantena pañca dhamme ajjh. up. s.
upasaṃkamitabbo. katame pañca. saṃgāmāvacarena Upāli
bhikkhunā saṃghaṃ upasaṃkamantena nīcacittena saṃgho
upasaṃkamitabbo rajoharaṇasamena cittena, āsanakusalena
bhavitabbaṃ nisajjakusalena, there bhikkhū anupakhajjantena
nave bhikkhū āsanena apaṭibāhantena yathāpaṭirūpe āsane
nisīditabbaṃ, anānākathikena bhavitabbaṃ atiracchānakathi-
kena sāmaṃ vā dhammo bhāsitabbo paro vā ajjhesitabbo ariyo
vā tuṇhibhāvo nātimaññitabbo, sace Upāli saṃgho samagga-
karaṇīyāni kammāni karoti tatra ca Upāli bhikkhuno na
2kkhamati api diṭṭhāvikammaṃ katvā upetabbā3 sāmaggī.
taṃ kissa hetu. māhaṃ saṃghena nānatto assan ti. saṃgām-
āvacaren'; Upāli bhikkhunā saṃghaṃ upasaṃkamantena ime
pañca dhamme ajjhattaṃ upaṭṭhāpetvā saṃgho upasaṃ-
kamitabbo 'ti. ||5||
katīhi nu kho bhante aṅgehi samannāgato bhikkhu saṃghe
voharanto bahujanākanto ca hoti bahujanāmanāpo ca bahu-
janārucito cā 'ti. pañcah'; Upāli aṅgehi samannāgato . . .
bahujanārucito ca. katamehi pañcahi. ussitamantī ca hoti,
nissitajappī ca, na ca bhāsānusandhikusalo hoti, na yathā-
dhamme yathāvinaye yathāpattiyā codetā hoti, na yathā-
dhamme yathāvinaye yathāpattiyā kāretā hoti. imehi kho
Upāli pañcah'; aṅgehi samannāgato . . . bahujanārucito ca.
pañcah'; Upāli aṅgehi samannāgato bhikkhu saṃghe voha-
ranto bahujanakanto ca hoti bahujanamanāpo ca bahujana-

--------------------------------------------------------------------------
1 omaddakārako AC, omakārako B.
2 Before na kkhamati B inserts, saṃghaṃ paṭimānaṃ.
3 uṭthāpetabbā A, upaṭhāpetabbo C, upaṭṭhāpetabbā B, upetabbā D.

[page 184]
184 PARIVĀRA. [XV. 2.
rucito ca. katamehi pañcahi. na ussitamantī ca hoti, na
nissitajappī ca, bhāsānusandhikusalo ca hoti, yathādhamme
yathāvinaye yathāpattiyā codetā hoti, yathādhamme yathā-
vinaye yathāpattiyā kāretā hoti. imehi kho Upāli . . . ||6||
aparehi pi Upāli pañcah'; aṅgehi samannāgato bhikkhu
saṃghe voharanto bahujanākanto ca . . . ussādetā hoti,
apasādetā hoti, adhammaṃ gaṇhāti, dhammaṃ paṭibāhati,
samphañ ca1 bahuṃ bhāsati. imehi kho Upāli . . .
pañcah'; Upāli aṅgehi samannāgato bhikkhu saṃghe voha-
ranto bahujanakanto ca . . . na ussādetā hoti, na apasādetā
hoti, dhammaṃ gaṇhāti, adhammaṃ paṭibāhati, samphañ ca
na bahuṃ bhāsati. imehi kho Upāli . . . ||7||
aparehi pi Upāli pañcah'; aṅgehi samannāgato bhikkhu
saṃghe voharanto bahujanākanto ca . . . pasayha pavattā
hoti, anokāsakammaṃ kārāpetvā pavattā hoti, na yathā-
dhamme yathāvinaye yathāpattiyā codetā hoti, na yathā-
dhamme yathāvinaye yathāpattiyā kāretā hoti, na yathā-
diṭṭhiyā byākatā hoti. imehi kho Upāli . . .
pañcah'; Upāli aṅgehi samannāgato bhikkhu saṃghe voha-
ranto bahujanakanto ca . . . na pasayha pavattā hoti,
okāsakammaṃ kārāpetvā pavattā hoti, yathādhamme y. y.
codetā hoti, yathādhamme y. y. kāretā hoti, yathādiṭṭhiyā
byākatā hoti. imehi kho Upāli . . . bahujanarucito cā
'ti. ||8||
kati nu kho bhante ānisaṃsā vinayapariyattiyā 'ti. pañc'
ime Upāli ānisaṃsā vinayapariyattiyā. katame pañca.
attano sīlakkhandho sugutto hoti surakkhito, kukkuccapaka-
tānaṃ paṭisaraṇaṃ hoti, visārado saṃghamajjhe voharati,
paccatthike saha dhammena suniggahitaṃ niggaṇhāti,
saddhammaṭṭhitiyā paṭipanno hoti. ime kho Upāli pañcāni-
saṃsā vinayapariyattiyā 'ti. ||9||
napaṭippassambhanavaggo dutiyo. tass'; uddānaṃ:
āpanno, yāya, vaṇṇañ ca, alajjī, saṃgāmena ca,
ussitā, ussādetā ca, pasayha, pariyattiyā 'ti.
paṭhamayamakapaññatti. ||2||

--------------------------------------------------------------------------
1 sampañ ca AC, sampañ ca or samphañ ca B, sambhañ ca (‘‘nirattha-
kakathaṃ'') D.

[page 185]
XV. 3.] UPĀLIPAÑCAKA. 185
katīhi nu kho bhante aṅgehi samannāgatena bhikkhunā
saṃghe na voharitabban ti. pañcah'; Upāli aṅgehi s. bh.
saṃghe na voharitabbaṃ. katamehi pañcahi. āpattiṃ na
jānāti, āpattisamuṭṭhānaṃ na j., āpattiyā payogaṃ na j.,
āpattiyā vūpasamaṃ na j., āpattiyā na vinicchayakusalo
hoti. imehi kho Upāli pañcah'; aṅgehi s. bh. saṃghe na
voharitabbaṃ.
pañcah'; Upāli aṅgehi s. bh. saṃghe voharitabbaṃ. katamehi
pañcahi. āpattiṃ jānāti . . . āpattiyā vinicchayakusalo
hoti. imehi kho Upāli pañcah'; aṅgehi s. bh. saṃghe
voharitabbaṃ. ||1||
aparehi pi . . . saṃghe na voharitabbaṃ. katamehi
pañcahi. adhikaraṇaṃ na jānāti, adhikaraṇasamuṭṭhānaṃ na
j., adhikaraṇassa payogaṃ na j., adhikaraṇassa vūpasamaṃ
na j., adhikaraṇassa na vinicchayakusalo hoti. imehi kho . . .
pañcah'; Upāli . . . saṃghe voharitabbaṃ. katamehi
pañcahi. adhikaraṇaṃ jānāti . . . adhikaraṇassa vinicchaya-
kusalo hoti. imehi kho . . . ||2||
aparehi pi . . . na voharitabbaṃ. katamehi pañcahi.
pasayha pavattā hoti, anokāsakammaṃ kārāpetvā pavattā
hoti, na yathādhamme yathāvinaye yathāpattiyā codetā hoti,
na yathādhamme y. y. kāretā hoti, na yathādiṭṭhiyā byākatā
hoti. imehi kho . . .
pañcah'; Upāli . . . saṃghe voharitabbaṃ. katamehi
pañcahi. na pasayha pavattā hoti, okāsakammaṃ kārāpetvā
pavattā hoti . . . yathādiṭṭhiyā byākatā hoti. imehi
kho . . . ||3||
aparehi pi . . . na voharitabbaṃ. katamehi pañcahi.
āpattānāpattiṃ na jānāti, lahukagarukaṃ āpattiṃ na j.,
sāvasesānavasesaṃ āpattiṃ na j., duṭṭhullāduṭṭhullaṃ āpattiṃ
na j., sappaṭikammaṃ appaṭikammaṃ āpattiṃ na jānāti.
imehi kho . . .
pañcah'; Upāli . . . saṃghe voharitabbaṃ. katamehi
pañcahi. āpattānāpattiṃ jānāti . . . imehi kho . . . ||4||
aparehi pi . . . na voharitabbaṃ. katamehi pañcahi.
kammaṃ na jānāti, kammassa karaṇaṃ na j., kammassa
vatthuṃ na j., kammassa vattaṃ na j., kammassa vūpasamaṃ
na jānāti. imehi kho . . .


[page 186]
186 PARIVARA. [XV. 3.
pañcah'; Upāli . . . saṃghe voharitabbaṃ. katamehi
pañcahi. kammaṃ jānāti . . . imehi kho . . . ||5||
aparehi pi . . . na voharitabbaṃ. katamehi pañcahi.
vatthuṃ na jānāti, nidānaṃ na j., paññattiṃ na j., pada-
pacchābhaṭṭhaṃ na j., anusandhivacanapathaṃ na jānāti.
imehi kho . . .
pañcah'; Upāli . . . saṃghe voharitabbaṃ. katamehi
pañcahi. vatthuṃ jānāti . . . imehi kho . . . ||6||
aparehi pi . . . na voharitabbaṃ. katamehi pañcahi.
chandāgatiṃ gacchati, dosāgatiṃ gacchati, mohāgatiṃ
gacchati, bhayāgatiṃ gacchati, alajjī ca hoti. imehi kho . . .
pañcah'; Upāli . . . saṃghe voharitabbaṃ. katamehi
pañcahi. na chandāgatiṃ gacchati . . . lajjī ca hoti.
imehi kho . . . ||7||
aparehi pi . . . na voharitabbaṃ. katamehi pañcahi.
chandāgatiṃ gacchati, dosāgatiṃ g., mohāgatiṃ g., bhayā-
gatiṃ g., akusalo ca hoti vinaye. imehi kho . . .
pañcah'; Upāli . . . saṃghe voharitabbaṃ. katamehi
pañcahi. na chandāgatiṃ gacchati . . . kusalo ca hoti
vinaye. imehi kho . . . ||8||
aparehi pi . . . na voharitabbaṃ. katamehi pañcahi.
ñattiṃ na jānāti, ñattiyā karaṇaṃ na j., ñattiyā anussāvanaṃ
na j., ñattiyā samathaṃ na j., ñattiyā vūpasamaṃ na jānāti.
imehi kho . . .
pañcah'; Upāli . . . saṃghe voharitabbaṃ. katamehi
pañcahi. ñattiṃ jānāti . . . imehi kho . . . ||9||
aparehi pi . . . na voharitabbaṃ. katamehi pañcahi.
suttaṃ na jānāti, suttānulomaṃ na j., vinayaṃ na j., vinayā-
nulomaṃ na j., na ca ṭhānāṭhānakusalo hoti. imehi kho . . .
pañcah'; Upāli . . . saṃghe voharitabbaṃ. katamehi
pañcahi. suttaṃ jānāti . . . ṭhānāṭhānakusalo ca hoti.
imehi kho . . . ||10||
aparehi pi . . . na voharitabbaṃ. katamehi pañcahi.
dhammaṃ na jānāti, dhammānulomaṃ na j., vinayaṃ na j.,
vinayānulomaṃ na j., na ca pubbāparakusalo hoti. imehi
kho . . .
pañcah'; Upāli . . . saṃghe voharitabbaṃ. katamehi
pañcahi. dhammaṃ jānāti . . . pubbāparakusalo ca hoti.


[page 187]
XV. 3-4 ] UPĀLIPAÑCAKA. 187
imehi kho Upāli pañcah'; aṅgehi samannāgatena bhikkhunā
saṃghe voharitabban ti. ||11||
vohāravaggo tatiyo. tass'; uddānaṃ:
āpatti, adhikaraṇaṃ, pasayh', āpattijānanā,
kammaṃ, vatthuṃ, alajjī ca, akusalo ca, ñattiyā,
suttaṃ na jānāti, dhammaṃ: tatiyo vaggasaṃgaho 'ti. ||3||
kati nu kho bhante adhammikā diṭṭhāvikammā 'ti. pañc'; ime
Upāli adhammikā diṭṭhāvikammā. katame pañca. anāpattiyā
diṭṭhiṃ āvikaroti, adesanāgāminiyā āpattiyā d. ā., desitāya
āpattiyā d. ā., catūhi pañcahi d. ā., manomānasena diṭṭhiṃ
āvikaroti. ime kho Upāli pañca adhammikā diṭṭhāvikammā.
pañc'; ime Upāli dhammikā diṭṭhāvikammā. katame pañca.
āpattiyā diṭṭhiṃ āvikaroti, desanāgāminiyā āpattiyā d. ā.,
adesitāya āpattiyā d. ā., na catūhi pañcahi d. ā., na manomā-
nasena d. ā., ime kho . . . ||1||
apare pi Upāli pañca adhammikā diṭṭhāvikammā. katame
pañca. nānāsaṃvāsakassa santike diṭṭhiṃ āvikaroti, nānāsī-
māya ṭhitassa santike d. ā., apakatattassa santike d. ā., catūhi
pañcahi d. ā., manomānasena d. ā., ime kho . . .
pañc'; ime Upāli dhammikā diṭṭhāvikammā. katame pañca.
samānasaṃvāsakassa santike d. ā., samānasīmāya ṭhitassa
santike d. ā., pakatattassa santike d. ā., na catūhi pañcahi d.
ā., na manomānasena d. ā., ime kho Upāli pañca dhammikā
diṭṭhāvikammā 'ti. ||2||
kati nu kho bhante adhammikā paṭiggahā 'ti. pañc'; ime
Upāli adhammikā paṭiggahā. katame pañca. kāyena diyya-
mānaṃ kāyena appaṭiggahitaṃ, kāyena diyyamānaṃ kāyapa-
ṭibaddhena appaṭiggahitaṃ, kāyapaṭibaddhena diyyamānaṃ
kāyena appaṭiggahitaṃ, kāyapaṭibaddhena diyyamānaṃ kāya-
paṭibaddhena appaṭiggahitaṃ, nissaggiyena diyyamānaṃ kā-
yena vā kāyapaṭibaddhena vā appaṭiggahitaṃ. ime kho
Upāli pañca adhammikā paṭiggahā.
pañc'; ime Upāli dhammikā paṭiggahā. katame pañca.
kāyena diyyamānaṃ kāyena paṭiggahitaṃ . . . nissaggiyena
diyyamānaṃ kāyena vā kāyapaṭibaddhena vā paṭiggahitaṃ.
ime kho Upāli pañca dhammikā paṭiggahā 'ti. ||3||


[page 188]
188 PARIVĀRA. [XV. 4.
kati nu kho bhante anatirittā 'ti. pañc'; ime Upāli anati-
rittā. katame pañca. akappiyakataṃ hoti, appaṭiggahitakataṃ
hoti, anuccāritakataṃ hoti, ahatthapāse kataṃ hoti, alam etaṃ
sabban ti avuttaṃ hoti. ime kho Upāli pañca anatirittā.
pañc'; ime Upāli atirittā. katame pañca. kappiyakataṃ
hoti, paṭiggahitakataṃ hoti, uccāritakataṃ hoti, hatthapāse
kataṃ hoti, alam etaṃ sabban ti vuttaṃ hoti. ime kho
Upāli pañca atirittā 'ti. ||4||
katīhi nu kho bhante ākārehi pavāraṇā paññāyatīti.
pañcah'; Upāli ākārehi pavāraṇā paññāyati. katamehi
pañcahi. asanaṃ paññāyati, bhojanaṃ paññāyati, hattha-
pāse ṭhito, abhiharati, paṭikkhepo paññāyati. imehi kho
Upāli pañcah'; ākārehi pavāraṇā paññāyatīti. ||5||
kati nu kho bhante adhammikā paṭiññātakaraṇā 'ti. pañc'
ime Upāli adhammikā paṭiññātakaraṇā. katame pañca.
bhikkhu pārājikaṃ ajjhāpanno hoti, pārājikena codiyamāno
saṃghādisesaṃ ajjhāpanno paṭijānāti, taṃ saṃgho saṃghā-
disesena kāreti: adhammikaṃ paṭiññātakaraṇaṃ. bhikkhu
pārājikaṃ ajjhāpanno hoti, pārājikena codiyamāno pācittiyaṃ
pāṭidesaniyaṃ dukkaṭaṃ ajjhāpanno paṭijānāti, taṃ saṃgho
dukkaṭena kāreti: adhammikaṃ paṭiññātakaraṇaṃ. bhikkhu
saṃghādisesaṃ pācittiyaṃ pāṭidesaniyaṃ dukkaṭaṃ ajjhā-
panno hoti, dukkaṭena codiyamāno pārājikaṃ ajjhāpanno
paṭijānāti, taṃ saṃgho pārājikena kāreti: adhammikaṃ
paṭiññātakaraṇaṃ. bhikkhu dukkaṭaṃ ajjhāpanno hoti,
dukkaṭena codiyamāno saṃghādisesaṃ pācittiyaṃ pāṭidesa-
niyaṃ ajjhāpanno paṭijānāti, taṃ saṃgho pāṭidesaniyena
kāreti: adhammikaṃ paṭiññātakaraṇaṃ. ime kho Upāli
pañca adhammikā paṭiññātakaraṇā.
pañc'; ime Upāli dhammikā paṭiññātakaraṇā. katame
pañca. bhikkhu pārājikaṃ ajjhāpanno hoti, pārājikena
codiyamāno pārājikaṃ ajjhāpanno paṭijānāti, taṃ saṃgho
pārājikena kāreti: dhammikaṃ paṭiññātakaraṇaṃ. bhikkhu
saṃghādisesaṃ pācittiyaṃ pāṭidesaniyaṃ dukkaṭaṃ ajjhā-
panno hoti, dukkaṭena codiyamāno dukkaṭaṃ ajjhāpanno
paṭijānāti, taṃ saṃgho dukkaṭena kāreti: dhammikaṃ paṭi-
ññātakaraṇaṃ. ime kho Upāli pañca dhammikā paṭiññā-
takaraṇā 'ti. ||6||


[page 189]
XV. 4.] UPĀLIPAÑCAKA. 189
katīhi nu kho bhante aṅgehi samannāgatassa bhikkhuno
okāsakammaṃ kārāpentassa nālaṃ okāsakammaṃ kātun ti.
pañcah'; Upāli aṅgehi s. bh. ok. k. nālaṃ okāsakammaṃ
kātuṃ. katamehi pañcahi. alajjī ca hoti, bālo ca, apaka-
tatto ca, cāvanādhippāyo vattā hoti, no vuṭṭhānādhippāyo.
imehi kho . . .
pañcah'; Upāli aṅgehi s. bh. ok. k. alaṃ okāsakammaṃ
kātuṃ. katamehi pañcahi. lajjī ca hoti, paṇḍito ca, paka-
tatto ca, vuṭṭhānādhippāyo vattā hoti, no cāvanādhippāyo.
imehi kho Upāli pañcah'; aṅgehi s. bh. ok. k. alaṃ okāsa-
kammaṃ kātun ti. ||7||
katīhi nu kho bhante aṅgehi samannāgatena bhikkhunā
saddhiṃ vinayo na sākacchātabbo 'ti. pañcah'; Upāli aṅgehi
s. bh. s. vinayo na sākacchātabbo. katamehi pañcahi.
vatthuṃ na jānāti, nidānaṃ na j., paññattiṃ na j., pada-
pacchābhaṭṭhaṃ na j., anusandhivacanapathaṃ na jānāti.
imehi kho . . .
pañcah'; Upāli aṅgehi s. bh. s. vinayo sākacchātabbo.
katamehi pañcahi. vatthuṃ jānāti . . . imehi kho Upāli
pañcah'; aṅgehi s. bh. s. vinayo sākacchātabbo 'ti. ||8||
kati nu kho bhante pañhapucchā1 'ti. pañc'; imā Upāli
pañhapucchā1. katamā pañca. mandattā momuhattā pañhaṃ
pucchati, pāpiccho icchāpakato pañhaṃ pucchati, paribhavā
p. p., aññātukāmo p. p., sace me pañhaṃ puṭṭho sammad
eva byākarissati icc etaṃ kusalaṃ, no ce me pañhaṃ puṭṭho
sammad eva byākarissati aham assa sammad eva byākarissā-
mīti pañhaṃ pucchati. imā kho Upāli pañca pañhapucchā1
'ti. ||9||
kati nu kho bhante aññabyākaraṇā2 'ti. pañc'; ime Upāli
aññabyākaraṇā. katame pañca. mandattā momuhattā aññaṃ
byākaroti, pāpiccho icchāpakato a. by., ummādā cittakkhepā
a. by., adhimānena a. by., bhūtaṃ aññaṃ byākaroti. ime
kho Upāli pañca aññabyākaraṇā2 'ti. ||10||
kati nu kho bhante visuddhiyo 'ti. pañc'; imā Upāli
visuddhiyo. katamā pañca. nidānaṃ uddisitvā avasesaṃ
sutena sāvetabbaṃ, ayaṃ paṭhamā visuddhi . . . (see VI.5)
. . . vitthāren'; eva pañcamī. imā kho Upāli pañca visu-
ddhiyo 'ti. ||11||

--------------------------------------------------------------------------
1 pañhāpucchā the MSS. almost constantly.
2 aññaṃbyākaraṇā the MSS. almost constantly.

[page 190]
190 PARIVĀRA. [XV. 4-5.
kati nu kho bhante bhojanā 'ti. pañc'; ime Upāli bhojanā.
katame pañca. odano kummāso. sattu maccho maṃsaṃ. ime
kho Upāli pañca bhojanā 'ti. ||12||
diṭṭhāvikammavaggo catuttho. tass'; uddānaṃ:
diṭṭhāvikammā, apare, paṭiggahā,anatirittā,
pavāraṇā, paṭiññātaṃ, okāsaṃ, sākacchena ca,
pañhaṃ, aññabyākaraṇā, visuddhi cāpi, bhojanā 'ti. ||4||
codakena bhante bhikkhunā paraṃ codetukāmena kati
dhamme ajjhattaṃ paccavekkhitvā paro codetabbo 'ti.
codaken'; Upāli bhikkhunā paraṃ codetukāmena pañca
dhamme ajjhattaṃ paccavekkhitvā paro codetabbo. katame
pañca. codaken'; Upāli bhikkhunā paraṃ codetukāmena
evaṃ paccavekkhitabbaṃ: parisuddhakāyasamācāro . . .
(= Cullavagga IX.5.1) . . . codaken'; Upāli bhikkhunā
paraṃ codetukāmena ime pañca dhamme ajjhattaṃ pacca-
vekkhitvā paro codetabbo 'ti. ||1||
codakena bhante bhikkhunā paraṃ codetukāmena kati
dhamme ajjhattaṃ upaṭṭhāpetvā paro codetabbo 'ti. codaken'
Upāli bhikkhunā paraṃ codetukāmena pañca dhamme ajjha-
ttaṃ upaṭṭhāpetvā paro codetabbo. katame pañca. kālena
vakkhāmi . . . (Cullav. IX.5.2) . . . codaken'; Upāli
bhikkhunā paraṃ codetukāmena ime pañca dhamme ajjhattaṃ
upaṭṭhāpetvā paro codetabbo 'ti. ||2||
codakena bhante bhikkhunā paraṃ codetukāmena kati
dhamme ajjhattaṃ manasikaritvā paro codetabbo 'ti. co-
daken'; Upāli bh. p. c. pañca dhamme ajjhattaṃ manasi-
karitvā paro codetabbo. katame pañca. kāruññatā hitesitā
anukampatā āpattivuṭṭhānatā vinayapurekkhāratā. codaken'
Upāli bh. p. c. ime pañca dhamme ajjhattaṃ manasikaritvā
paro codetabbo 'ti. ||3||
katīhi nu kho bhante aṅgehi samannāgatassa bhikkhuno
okāsakammaṃ kārāpentassa nālaṃ okāsakammaṃ kātun ti.
pañcah'; Upāli aṅgehi . . . nālaṃ okāsakammaṃ kātuṃ.
katamehi pañcahi. aparisuddhakāyasamācāro hoti, apari-
suddhavacīsamācāro hoti, aparisuddhājīvo hoti, bālo hoti
abyatto, na paṭibalo anuyuñjiyamāno anuyogaṃ dātuṃ.


[page 191]
XV. 5.] UPĀLIPAÑCAKA. 191
imehi kho Upāli pañcah'; aṅgehi . . . nālaṃ okāsakammaṃ
kātuṃ.
pañcah'; Upāli aṅgehi . . . alaṃ okāsakammaṃ kātuṃ.
katamehi pañcahi. parisuddhakāyasamācāro hoti, parisuddha-
vacīsamācāro hoti, parisuddhājīvo hoti, paṇḍito hoti byatto,
paṭibalo anuyuñjiyamāno anuyogaṃ dātuṃ. imehi kho
Upāli pañcah'; aṅgehi . . . alaṃ okāsakammaṃ kātun ti. ||4||
attādānaṃ ādātukāmena bhante bhikkhunā katīh'; aṅgehi
samannāgataṃ attādānaṃ ādātabban ti. attādānaṃ ādātu-
kāmen'; Upāli bhikkhunā pañcaṅgasamannāgataṃ attādānaṃ
ādātabbaṃ. katame pañca. attādānaṃ ādātukāmena Upāli
bhikkhunā evaṃ paccavekkhitabbaṃ . . . (Cullavagga
IX.4) . . . evaṃ pañcaṅgasamannāgataṃ kho Upāli attā-
dānaṃ ādinnaṃ pacchāpi avippaṭisārakaraṃ bhavissa-
tīti. ||5||
katīhi nu kho bhante aṅgehi samannāgato bhikkhu adhi-
karaṇajātānaṃ bhikkhūnaṃ bahūpakāro hotīti. pañcah'
Upāli aṅgehi . . . bahūpakāro hoti. katamehi pañcahi.
sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocara-
sampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati
sikkhāpadesu, bahussuto hoti sutadharo sutasannicayo ye te
dhammā ādikalyāṇā majjhe kalyāṇā pariyosānakalyāṇā
satthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brah-
macariyaṃ abhivadanti tathārūp'; assa dhammā bahussutā
honti dhātā vacasā paricitā manasānupekkhitā diṭṭhiyā
suppaṭividdhā, ubhayāni kho pan'; assa pātimokkhāni vitthā-
rena svāgatāni honti suvibhattāni suppavattīni suvinicchitāni
suttaso anubyañjanaso, vinaye kho pana ṭhito hoti asañhīro,
paṭibalo hoti ubho attapaccatthike assāsetuṃ2 saññāpetuṃ
nijjhāpetuṃ pekkhetuṃ3 pasādetuṃ. imehi kho Upāli pañcah'
aṅgehi . . . bahūpakāro hoti. ||6||
aparehi pi Upāli pañcah'; aṅgehi . . . bahūpakāro hoti.
katamehi pañcahi. parisuddhakāyasamācāro hoti, parisuddha-
vacīsamācāro hoti, parisuddhājīvo hoti, paṇḍito hoti byatto,
paṭibalo anuyuñjiyamāno anuyogaṃ dātuṃ. imehi kho
. . . ||7||
aparehi pi Upāli pañcah'; aṅgehi . . . bahūpakāro hoti.
katamehi pañcahi. vatthuṃ jānāti, nidānaṃ jānāti, paññattiṃ

--------------------------------------------------------------------------
1 katamehi pañcahi B.
2 asāsetuṃ AC, aṃñāpetuṃ B.
3 After pekkhetuṃ B inserts pasīdituṃ.

[page 192]
192 PARIVĀRA. [XV. 5.
j., padapacchābhaṭṭhaṃ j., anusandhivacanapathaṃ jānāti.
imehi kho . . . bahūpakāro hotīti. ||8||
katīhi nu kho bhante aṅgehi samannāgatena bhikkhunā
nānuyuñjitabban ti. pañcah'; Upāli aṅgehi s. bh. nānuyuñji-
tabbaṃ. katamehi pañcahi. suttaṃ na jānāti, suttānulomaṃ
na j., vinayaṃ na j., vinayānulomaṃ na j., na ca ṭhānāṭhāna-
kusalo hoti. imehi kho . . . (see chap.3.10-11; instead of
saṃghe voharitabbaṃ, so na voharitabbaṃ read anuyuñji-
tabbaṃ, nānuyuñjitabbaṃ.) . . . pubbāparakusalo ca
hoti. imehi kho Upāli pañcah'; aṅgehi s. bh. anuyuñji-
tabbaṃ. ||9,10||
aparehi pi Upāli pañcah'; aṅgehi s. bh. nānuyuñjitabbaṃ.
katamehi pañcahi. vatthuṃ na jānāti, nidānaṃ na j.,
paññattiṃ na j., padapacchābhaṭṭhaṃ na j., anusandhivaca-
napathaṃ na jānāti. imehi kho . . .
pañcah'; Upāli aṅgehi s. bh. anuyuñjitabbaṃ. katamehi
pañcahi. vatthuṃ jānāti . . . imehi kho . . . ||11||
aparehi pi . . . nānuyuñjitabbaṃ. katamehi pañcahi.
āpattiṃ na jānāti, āpattisamuṭṭhānaṃ na j., āpattiyā payogaṃ
na j., āpattiyā vūpasamaṃ na j., āpattiyā na vinicchayakusalo
hoti. imehi kho . . .
pañcah'; Upāli aṅgehi s. bh. anuyuñjitabbaṃ. katamehi
pañcahi. āpattiṃ jānāti . . . āpattiyā vinicchayakusalo hoti.
imehi kho . . . ||12||
aparehi pi . . . nānuyuñjitabbaṃ. katamehi pañcahi.
adhikaraṇaṃ na jānāti, adhikaraṇasamuṭṭhānaṃ na j., adhi-
karaṇassa payogaṃ na j., adhikaraṇassa vūpasamaṃ na j.,
adhikaraṇassa na vinicchayakusalo hoti. imehi kho . . .
pañcah'; Upāli aṅgehi s. bh. anuyuñjitabbaṃ. katamehi
pañcahi. adhikaraṇaṃ jānāti . . . adhikaraṇassa viniccha-
yakusalo hoti. imehi kho . . . anuyuñjitabban ti. ||13||
attādānavaggo pañcamo. tass'; uddānaṃ:
parisuddhañ ca, kālena, kāruññe, okāsena ca,
attādānaṃ, adhikaraṇaṃ, aparehi pi, vatthuñ ca,
suttaṃ, dhammaṃ, puna vatthuñ ca, āpatti, adhikara-
ṇena cā 'ti. ||5||


[page 193]
XV. 6-7.] UPĀLIPAÑCAKA. 193
kati nu kho bhante āraññakā 'ti. pañc'; ime Upāli
āraññakā. katame pañca. mandattā momuhattā āraññako
hoti, pāpiccho icchāpakato ār. h., ummādā cittakkhepā ār. h.,
vaṇṇitaṃ buddhehi buddhasāvakehīti ār. h., api ca appicchañ
ñeva nissāya santuṭṭhiñ ñeva nissāya sallekhañ ñeva nissāya
pavivekañ ñeva nissāya idamaṭṭhitañ ñeva nissāya āraññako
hoti. ime kho Upāli pañca āraññakā 'ti. ||1||
kati nu kho bhante piṇḍapātikā 'ti --pa-- kati nu kho
bhante paṃsukūlikā 'ti . . . rukkhamūlikā 'ti . . . sosānikā
'ti . . . abbhokāsikā 'ti . . . tecīvarikā 'ti . . . sapadāna-
cārikā 'ti . . . nesajjikā 'ti . . . yathāsanthatikā 'ti . . .
ekāsanikā 'ti . . . khalupacchābhattikā 'ti . . . pattapiṇḍikā
'ti. pañc'; ime Upāli pattapiṇḍikā. katame pañca. mandattā
. . . idamaṭṭhitañ ñeva nissāya pattapiṇḍiko hoti. ime kho
Upāli pañca pattapiṇḍikā 'ti. ||2-13||
dhūtaṅgavaggo chaṭṭho. tass'; uddānaṃ:
āraññako, piṇḍi-paṃsu ca, rukkha-susānapañcamaṃ,
abbho-tecīvarañ c'; eva, sapadāna-nesajjikā,
santhat', ekāsanañ c'; eva, khalupacchā, pattapiṇḍikā
'ti. ||6||
kati nu kho bhante musāvādā 'ti. pañc'; ime Upāli musā-
vādā. katame pañca. atthi musāvādo pārājikagāmī, atthi
musāvādo saṃghādisesagāmī, a. m. thullaccayagāmī, a. m.
pācittiyagāmī, a. m. dukkaṭagāmī. ime kho Upāli pañca
musāvādā 'ti. ||1||
katīhi nu kho bhante aṅgehi samannāgatassa bhikkhuno
saṃghamajjhe uposathaṃ vā pavāraṇaṃ vā ṭhapentassa
alaṃ bhikkhu mā bhaṇḍanaṃ mā kalahaṃ mā viggahaṃ mā
vivādan ti omadditvā saṃghena uposatho vā pavāraṇā vā
kātabbā 'ti. pañcah'; Upāli aṅgehi samannāgatassa . . .
kātabbā. katamehi pañcahi. alajjī ca hoti, bālo ca, apa-
katatto ca, cāvanādhippāyo vattā hoti, no vuṭṭhānādhippāyo.
imehi kho Upāli pañcah'; aṅgehi samannāgatassa . . .
kātabbā. ||2||
aparehi pi Upāli pañcah'; aṅgehi samannāgatassa . . .
kātabbā. katamehi pañcahi. aparisuddhakāyasamācāro hoti,


[page 194]
194 PARIVĀRA. [XV. 7.
aparisuddhavacīsamācāro hoti, aparisuddhājīvo hoti, bālo
hoti abyatto, bhaṇḍanakārako hoti kalahakārako. imehi
kho Upāli pañcah'; aṅgehi samannāgatassa . . . kātabbā
'ti. ||3||
katīhi nu kho bhante aṅgehi samannāgatassa bhikkhuno
anuyogo na dātabbo 'ti. pañcah'; Upāli . . . na dātabbo.
katamehi pañcahi. āpattānāpattiṃ na jānāti, lahukagarukaṃ
āpattiṃ na j., sāvasesānavasesaṃ āpattiṃ na j., duṭṭhullā-
duṭṭhullaṃ āpattiṃ na j., sappaṭikammaṃ appaṭikammaṃ
āpattiṃ na jānāti. imehi kho Upāli . . . na dātabbo.
pañcah'; Upāli aṅgehi samannāgatassa bhikkhuno anuyogo
dātabbo. katamehi pañcahi. āpattānāpattiṃ jānāti . . .
imehi kho Upāli . . . dātabbo 'ti. ||4||
katīhi nu kho bhante ākārehi bhikkhu āpattiṃ āpajjatīti.
pañcah'; Upāli ākārehi bhikkhu āpattiṃ āpajjati. katamehi
pañcahi. alajjitā aññāṇatā kukkuccapakatatā akappiye
kappiyasaññitā kappiye akappiyasaññitā. imehi kho Upāli
. . . āpajjati. ||5||
aparehi pi Upāli pañcah'; ākārehi bhikkhu āpattiṃ āpajjati.
katamehi pañcahi. adassanena assavanena pasuttakatā tathā-
saññī satisammosā. imehi kho Upāli . . . āpajjatīti. ||6||
kati nu kho bhante verā 'ti. pañc'; ime Upāli verā.
katame pañca. pāṇātipāto adinnādānaṃ kāmesu micchācāro
musāvādo surāmerayamajjapamādaṭṭhānaṃ. ime kho Upāli
pañca verā 'ti. ||7||
kati nu kho bhante veramaṇiyo 'ti. pañc'; imā Upāli
veramaṇiyo. katamā pañca. pāṇātipātā veramanī adinnā-
dānā v. kāmesu micchācārā v. musāvādā v. surāmeraya-
majjapamādaṭṭhānā veramaṇī. imā kho Upāli pañca vera-
maṇiyo 'ti. ||8||
kati nu kho bhante byasanānīti. pañc'; imāni Upāli byasa-
nāni. katamāni pañca. ñātibyasanaṃ bhogaby. rogaby. sīlaby.
diṭṭhibyasanaṃ. imāni kho Upāli pañca byasanānīti. ||9||
kati nu kho bhante sampadā 'ti. pañc'; imā Upāli sampadā.
katamā pañca. ñātisampadā bhogas. ārogyas. sīlas. diṭṭhi-
sampadā. imā kho Upāli pañca sampadā 'ti. ||10||
musāvādavaggo sattamo. tass'; uddānaṃ:


[page 195]
XV. 7-8.] UPĀLIPAÑCAKA. 195
musāvādo ca, omaddi, aparehi, anuyogo ca,
āpattiñ ca, aparehi, verā, veramaṇī pi ca,
byasanaṃ, sampadā c'; eva: sattamo vaggasaṃgaho
'ti. ||7||
katīhi nu kho bhante aṅgehi samannāgatassa bhikkhuno
bhikkhunīsaṃghen'; eva kammaṃ kātabban ti. pañcah'
Upāli aṅgehi . . . kātabbaṃ avandiyo so bhikkhu bhi-
kkhunīsaṃghena. katamehi pañcahi. vivaritvā kāyaṃ
bhikkhunīnaṃ dasseti, ūruṃ dasseti, aṅgajātaṃ dasseti,
ubho aṃsakūṭe dasseti, obhāsati gihī sampayojeti. imehi kho
Upāli . . . kātabbaṃ avandiyo so bhikkhu bhikkhunī-
saṃghena. ||1||
aparehi pi Upāli pañcah'; aṅgehi . . . kātabbaṃ avandiyo
so bhikkhu bhikkhunīsaṃghena. katamehi pañcahi. bhi-
kkhunīnaṃ alābhāya parisakkati, bhikkhunīnaṃ anatthāya
parisakkati, bhikkhunīnaṃ avāsāya parisakkati, bhikkhuniyo
akkosati paribhāsati, bhikkhū bhikkhunīhi bhedeti. imehi
kho . . . ||2||
aparehi pi Upāli pañcah'; aṅgehi . . . kātabbaṃ avandiyo
so bhikkhu bhikkhunīsaṃghena. katamehi pañcahi. bhi-
kkhunīnaṃ alābhāya parisakkati, bh. anatthāya p., bh.
avāsāya p., bhikkhuniyo akkosati paribhāsati, bhikkhū bhi-
kkhunīhi sampayojeti. imehi kho . . . kātabbaṃ avandiyo
so bhikkhu bhikkhunīsaṃghenā 'ti. ||3||
katīhi nu kho bhante aṅgehi samannāgatāya bhikkhuniyā
kammaṃ kātabban ti. pañcah'; Upāli aṅgehi s. bh. kammaṃ
kātabbaṃ. katamehi pañcahi. vivaritvā kāyaṃ bhikkhū-
naṃ dasseti, ūruṃ dasseti, aṅgajātaṃ dasseti, ubho aṃsakūṭe
dasseti, obhāsati gihī sampayojeti. imehi kho . . . ||4||
aparehi pi Upāli pañcah'; aṅgehi s. bh. kammaṃ kātabbaṃ.
katamehi pañcahi. bhikkhūnaṃ alābhāya parisakkati, bh.
anatthāya p., bh. avāsāya p., bhikkhū akkosati paribhāsati,
bhikkhuniyo bhikkhūhi bhedeti. imehi kho . . . ||5||
aparehi pi Upāli pañcah'; aṅgehi s. bh. kammaṃ kātabbaṃ.
katamehi pañcahi. bhikkhūnaṃ alābhāya parisakkati, bh.
anatthāya p., bh. avāsāya p., bhikkhū akkosati paribhāsati,
bhikkhuniyo bhikkhūhi sampayojeti. imehi kho Upāli


[page 196]
196 PARIVĀRA. [XV. 8.
pañcah'; aṅgehi samannāgatāya bhikkhuniyā kammaṃ kā-
tabban ti. ||6||
katīhi nu kho bhante aṅgehi samannāgatena bhikkhunā
bhikkhunīnaṃ ovādo na ṭhapetabbo 'ti. pañcah'; Upāli
aṅgehi . . . na ṭhapetabbo. katamehi pañcahi. alajjī ca
hoti, bālo ca, apakatatto cā, cāvanādhippāyo vattā hoti, no
vuṭṭhānādhippāyo. imehi kho . . . ||7||
aparehi pi Upāli pañcah'; aṅgehi . . . na ṭhapetabbo.
katamehi pañcahi. aparisuddhakāyasamācāro hoti, apari-
suddhavacīsamācāro hoti, aparisuddhājīvo hoti, bālo hoti
abyatto, na paṭibalo anuyuñjiyamāno anuyogaṃ dātuṃ.
imehi kho . . . ||8||
aparehi pi Upāli pañcah'; aṅgehi . . . na ṭhapetabbo. kata-
mehi pañcahi. kāyikena anācārena samannāgato hoti, vā-
casikena anācārena s. h., kāyikavācasikena anācārena
s. h., bhikkhunīnaṃ akkosakaparibhāsako hoti, bhikkhunīhi
saddhiṃ saṃsaṭṭho viharati ananulomikena saṃsaggena.
imehi kho . . . ||9||
aparehi pi Upāli pañcah'; aṅgehi . . . na ṭhapetabbo.
katamehi pañcahi. alajjī ca hoti, bālo ca, apakatatto ca,
bhaṇḍanakārako ca hoti kalahakārako, sikkhāya ca na pari-
pūrakārī. imehi kho . . . na ṭhapetabbo 'ti. ||10||
katīhi nu kho bhante aṅgehi samannāgatena bhikkhunā
bhikkhunīnaṃ ovādo na gahetabbo 'ti. pañcah'; Upāli aṅgehi
. . . na gahetabbo. katamehi pañcahi. kāyikena anācārena
samannāgato hoti, vācasikena anācārena s. h., kāyikavācasi-
kena anācārena s. h., bhikkhunīnaṃ akkosakaparibhāsako
hoti, bhikkhunīhi saddhiṃ saṃsaṭṭho viharati ananulomikena
saṃsaggena. imehi kho . . . ||11||
aparehi pi Upāli pañcah'; aṅgehi . . . na gahetabbo.
katamehi pañcahi. alajjī ca hoti, bālo ca, apakatatto ca,
gamiko vā hoti, gilāno vā. imehi kho . . . na gahetabbo
'ti. ||12||
katīhi nu kho bhante aṅgehi samannāgatena bhikkhunā
saddhiṃ na sākacchātabbo 'ti. pañcah'; Upāli aṅgehi s. bh. s.
na sākacchātabbo. katamehi pañcahi. na asekhena sīla-
kkhandhena samannāgato hoti, na asekhena samādhi-
kkhandhena . . . paññakkhandhena . . . vimuttikkhandhena


[page 197]
XV. 8-9.] UPĀLIPAÑCAKA. 197
. . . vimuttiñāṇadassanakkhandhena samannāgato hoti.
imehi kho . . .
pañcah'; Upāli aṅgehi s. bh. s. sākacchātabbo. katamehi
pañcahi. asekhena sīlakkhandhena samannāgato hoti . . .
imehi kho . . . ||13||
aparehi pi Upāli pañcah'; aṅgehi s. bh. s. na sākacchātabbo.
katamehi pañcahi. na atthapaṭisambhidāppatto hoti, na
dhammapaṭisambhidāppatto hoti, na niruttipaṭisambhidā-
ppatto hoti, na paṭibhānapaṭisambhidāppatto hoti, na yathā-
vimuttaṃ cittaṃ paccavekkhati. imehi kho . . .
pañcah'; Upāli aṅgehi s. bh. s. sākacchātabbo. katamehi
pañcahi. atthapaṭisambhidāppatto hoti . . . yathāvimuttaṃ
cittaṃ paccavekkhati. imehi kho Upāli pañcah'; aṅgehi s.
bh. s. sākacchātabbo 'ti. ||14||
bhikkhunīovādavaggo aṭṭhamo. tass'; uddānaṃ:
bhikkhunīh'; eva kātabbaṃ, aparehi tathā duve,
bhikkhunīnaṃ tayo kammā, na ṭhapetabbo dve dukā,
na gahetabbo dve vuttā, sākacchāsu ca dve dukā 'ti. ||8||
katīhi nu kho bhante aṅgehi samannāgato bhikkhu ubbā-
hikāya na sammannitabbo 'ti. pañcah'; Upāli aṅgehi s. bh.
ubb. na sammannitabbo. katamehi pañcahi. na atthakusalo
hoti, na dhammakusalo hoti, na niruttikusalo hoti, na
byañjanakusalo hoti, na pubbāparakusalo hoti. imehi kho
Upāli pañcah'; aṅgehi s. bh. ubb. na sammannitabbo.
pañcah'; Upāli aṅgehi s. bh. ubbāhikāya sammannitabbo.
katamehi pañcahi. atthakusalo hoti . . . imehi kho Upāli
pañcah'; aṅgehi s. bh. ubb. sammannitabbo. ||1||
aparehi pi Upāli . . . na sammannitabbo. katamehi
pañcahi. kodhano hoti kodhābhibhūto, makkhī hoti makkhā-
bhibhūto, paḷāsī hoti paḷāsābhibhūto, issukī hoti issābhibhūto,
sandiṭṭhiparāmāsī hoti ādhānaggāhī duppaṭinissaggī. imehi
kho . . .
pañcah'; Upāli . . . sammannitabbo. katamehi pañcahi.
na kodhano hoti na kodhābhibhūto . . . na issukī hoti na
issābhibhūto, asandiṭṭhiparāmāsī hoti anādhānaggāhī suppaṭi-
nissaggī. imehi kho . . . ||2||


[page 198]
198 PARIVĀRA. [XV. 9.
aparehi pi Upāli . . . na sammannitabbo. katamehi
pañcahi. kuppati, byāpajjati, patitthīyati1, kopaṃ janeti,
akkhamo hoti apadakkhiṇaggāhī ananusāsanī. imehi kho . . .
pañcah'; Upāli . . . sammannitabbo. katamehi pañcahi.
na kuppati, na byāpajjati, na patitthīyati1, na kopaṃ janeti,
khamo hoti padakkhiṇaggāhī anusāsanī. imehi kho . . . ||3||
aparehi pi Upāli . . . na sammannitabbo. katamehi
pañcahi. pasāretā hoti no sāretā, anokāsakammaṃ kārāpetvā
pavattā hoti, na yathādhamme yathāvinaye yathāpattiyā
codetā hoti, na yathādhamme yathāvinaye yathāpattiyā
kāretā hoti, na yathādiṭṭhiyā byākatā hoti. imehi
kho . . .
pañcah'; Upāli . . . sammannitabbo. katamehi pañcahi.
sāretā hoti no pasāretā, okāsakammaṃ kārāpetvā pavattā
hoti, yathādhamme . . . yathādiṭṭhiyā byākatā hoti. imehi
kho . . . ||4||
aparehi pi Upāli . . . na sammannitabbo. katamehi
pañcahi. chandāgatiṃ gacchati, dosāgatiṃ g., mohāgatiṃ
g., bhayāgatiṃ g., alajjī ca hoti. imehi kho . . .
pañcah'; Upāli . . . sammannitabbo. katamehi pañcahi.
na chandāgatiṃ gacchati . . . lajjī ca hoti. imehi
kho . . . ||5||
aparehi pi Upāli . . . na sammannitabbo. katamehi
pañcahi. chandāgatiṃ gacchati, dosāgatiṃ g., mohāgatiṃ
g., bhayāgatiṃ g., akusalo ca hoti vinaye. imehi kho . . .
pañcah'; Upāli . . . sammannitabbo. katamehi pañcahi.
na chandāgatiṃ gacchati . . . kusalo ca hoti vinaye. imehi
kho . . . sammannitabbo 'ti. ||6||
katīhi nu kho bhante aṅgehi samannāgato bhikkhu bālo
tv eva saṃkhaṃ gacchatīti. pañcah'; Upāli aṅgehi s. bh.
bālo tv eva saṃkhaṃ gacchati. katamehi pañcahi. suttaṃ
na jānāti, suttānulomaṃ na j., vinayaṃ na j., vinayānulomaṃ
na j., na ca ṭhānāṭhānakusalo hoti. imehi kho . . .
pañcah'; Upāli aṅgehi s. bh. paṇḍito tv eva saṃkhaṃ
gacchati. katamehi pañcahi. suttaṃ jānāti . . . ṭhānā-
ṭhānakusalo ca hoti. imehi kho . . . ||7||
aparehi pi Upāli . . . bālo tv eva saṃkhaṃ gacchati.
katamehi pañcahi. dhammaṃ na jānāti, dhammānulomaṃ

--------------------------------------------------------------------------
1 patiṭhiyati AC, patitthiyati B.

[page 199]
XV. 9-10.] UPĀLIPAÑCAKA. 199
na j., vinayaṃ na j., vinayānulomaṃ na j., na ca pubbā-
parakusalo hoti. imehi kho . . .
pañcah'; Upāli . . . paṇḍito tv eva saṃkhaṃ gacchati.
katamehi pañcahi. dhammaṃ jānāti . . . pubbāparakusalo
ca hoti. imehi kho . . . ||8||
aparehi pi Upāli . . . bālo tv eva saṃkhaṃ gacchati.
katamehi pañcahi. vatthuṃ na jānāti, nidānaṃ na j.,
paññattiṃ na j., padapacchābhaṭṭhaṃ na j., anusandhivacana-
pathaṃ na jānāti. imehi kho . . .
pañcah'; Upāli . . . paṇḍito tv eva saṃkhaṃ gacchati.
katamehi pañcahi. vatthuṃ jānāti . . . imehi kho . . . ||9||
aparehi pi Upāli . . . bālo tv eva saṃkhaṃ gacchati.
katamehi pañcahi. āpattiṃ na jānāti, āpattisamuṭṭhānaṃ
na j., āpattiyā payogaṃ na j., āpattiyā vūpasamaṃ na j.,
āpattiyā na vinicchayakusalo hoti. imehi kho . . .
pañcah'; Upāli . . . paṇḍito tv eva saṃkhaṃ gacchati.
katamehi pañcahi. āpattiṃ jānāti . . . āpattiyā viniccha-
yakusalo hoti. imehi kho . . . ||10||
aparehi pi Upāli . . . bālo tv eva saṃkhaṃ gacchati.
katamehi pañcahi. adhikaraṇaṃ na jānāti, adhikaraṇasam-
uṭṭhānaṃ na j., adhikaraṇassa payogaṃ na j., adhikaraṇassa
vūpasamaṃ na j., adhikaraṇassa na vinicchayakusalo hoti.
imehi kho . . .
pañcah'; Upāli . . . paṇḍito tv eva saṃkhaṃ gacchati.
katamehi pañcahi. adhikaraṇaṃ jānāti . . . adhikaraṇassa
vinicchayakusalo hoti. imehi kho . . . paṇḍito tv eva
saṃkhaṃ gacchatīti. ||11||
ubbāhikavaggo niṭṭhito navamo. tass'; uddānaṃ:
anatthakusalo c'; eva, kodhano, kuppati ca yo,
pasāretā, chandāgati, na kusalo tath'; eva ca, |
suttaṃ, dhammañ ca, vatthuñ ca, āpatti, adhikaraṇaṃ:
dve dve pakāsitā sabbe; kaṇhasukkaṃ vijānathā 'ti. ||9||
katīhi nu kho bhante aṅgehi samannāgato bhikkhu nālaṃ
adhikaraṇaṃ vūpasametun ti. pañcah'; Upāli aṅgehi s. bh.
nālaṃ adhikaraṇaṃ vūpasametuṃ. katamehi pañcahi.


[page 200]
200 PARIVĀRA. [XV. 10.
āpattiṃ na jānāti . . . (see chap. 9. 10) . . . imehi
kho . . .
pañcah'; Upāli . . . alaṃ adhikaraṇaṃ vūpasametuṃ.
katamehi pañcahi. āpattiṃ jānāti . . . imehi kho
. . . ||1||
aparehi pi Upāli . . . nālaṃ adhikaraṇaṃ vūpasametuṃ.
katamehi pañcahi. adhikaraṇaṃ na jānāti . . . (see chap.
9.11) . . . imehi kho . . .
pañcah'; Upāli . . . alaṃ adhikaraṇaṃ vūpasametuṃ.
katamehi pañcahi. adhikaraṇaṃ jānāti . . . imehi
kho . . . ||2||
aparehi pi Upāli . . . nālaṃ adhikaraṇaṃ vūpasametuṃ.
katamehi pañcahi. chandāgatiṃ gacchati . . . alajjī ca
hoti. imehi kho . . .
pañcah'; Upāli . . . alaṃ adhikaraṇaṃ vūpasametuṃ.
katamehi pañcahi. na chandāgatiṃ gacchati . . . lajjī ca
hoti. imehi kho . . . ||3||
aparehi pi Upāli . . . nālaṃ adhikaraṇaṃ vūpasametuṃ.
katamehi pañcahi. chandāgatiṃ gacchati . . . appassuto ca
hoti. imehi kho . . .
pañcah'; Upāli . . . alaṃ adhikaraṇaṃ vūpasametuṃ.
katamehi pañcahi. na chandāgatiṃ gacchati . . . bahussuto
ca hoti. imehi kho . . . ||4||
aparehi pi Upāli . . . nālaṃ adhikaraṇaṃ vūpasametuṃ.
katamehi pañcahi. vatthuṃ na jānāti, nidānaṃ na j., pañ-
ñattiṃ na j., padapacchābhaṭṭhaṃ na j., anusandhivacana-
pathaṃ na jānāti. imehi kho . . .
pañcah'; Upāli . . . alaṃ adhikaraṇaṃ vūpasametuṃ.
katamehi pañcahi. vatthuṃ jānāti . . . imehi kho . . . ||5||
aparehi pi Upāli . . . nālaṃ adhikaraṇaṃ vūpasametuṃ.
katamehi pañcahi. chandāgatiṃ gacchati . . . akusalo ca
hoti vinaye. imehi kho . . .
pañcah'; Upāli . . . alaṃ adhikaraṇaṃ vūpasametuṃ.
katamehi pañcahi. na chandāgatiṃ gacchati . . . kusalo
ca hoti vinaye. imehi kho . . . ||6||
aparehi pi Upāli . . . nālaṃ adhikaraṇaṃ vūpasametuṃ.
katamehi pañcahi. chandāgatiṃ gacchati . . . puggalagaru
hoti no saṃghagaru. imehi kho . . .


[page 201]
XV. 10.] UPĀLIPAÑCAKA. 201
pañcah'; Upāli . . . alaṃ adhikaraṇaṃ vūpasametuṃ.
katamehi pañcahi. na chandāgatiṃ gacchati . . . saṃgha-
garu hoti no puggalagaru. imehi kho . . . ||7||
aparehi pi Upāli . . . nālaṃ adhikaraṇaṃ vūpasametuṃ.
katamehi pañcahi. chandāgatiṃ gacchati . . . āmisagaru
hoti no saddhammagaru. imehi kho . . .
pañcah'; Upāli . . . alaṃ adhikaraṇaṃ vūpasametuṃ.
katamehi pañcahi. na chandāgatiṃ gacchati . . .
saddhammagaru hoti no āmisagaru. imehi kho . . . alaṃ
adhikaraṇaṃ vūpasametun ti. ||8||
katīhi nu kho bhante ākārehi saṃgho bhijjatīti. pañcah'
Upāli ākārehi saṃgho bhijjati. katamehi pañcahi. kam-
mena, uddesena, voharanto, anussāvanena, salākagāhena.
imehi kho Upāli pañcah'; ākārehi saṃgho bhijjatīti. ||9||
saṃgharāji saṃgharājīti bhante vuccati. kittāvatā nu kho
bhante saṃgharāji hoti no ca saṃghabhedo, kittāvatā ca
pana saṃgharāji c'; eva hoti saṃghabhedo cā 'ti. paññatt'
etaṃ Upāli mayā āgantukānaṃ bhikkhūnaṃ āgantukavattaṃ.
evaṃ supaññatte kho Upāli mayā sikkhāpade āgantukā
bhikkhū āgantukavatte na vattanti: evaṃ pi kho Upāli
saṃgharāji hoti no ca saṃghabhedo. paññatt'; etaṃ Upāli
mayā āvāsikānaṃ bhikkhūnaṃ āvāsikavattaṃ. evaṃ
supaññatte kho Upāli mayā sikkhāpade āvāsikā bhikkhū
āvāsikavatte na vattanti: evaṃ pi kho . . . paññatt'; etaṃ
Upāli mayā bhikkhūnaṃ bhattagge bhattaggavattaṃ yathā-
vuḍḍhaṃ yathārattaṃ yathāpaṭirūpaṃ aggāsanaṃ aggodakaṃ
aggapiṇḍaṃ. evaṃ supaññatte kho Upāli mayā sikkhāpade
navā bhikkhū bhattagge therānaṃ bhikkhūnaṃ āsanaṃ
paṭibāhanti: evaṃ pi kho . . . paññatt'; etaṃ Upāli mayā
bhikkhūnaṃ senāsane senāsanavattaṃ yathāvuḍḍhaṃ yathā-
rattaṃ yathāpaṭirūpaṃ. evaṃ supaññatte kho Upāli mayā
sikkhāpade navā bhikkhū therānaṃ bhikkhūnaṃ senāsanaṃ
paṭibāhanti: evaṃ pi kho Upāli saṃgharāji hoti no ca
saṃghabhedo. paññatt'; etaṃ Upāli mayā bhikkhūnaṃ
antosīmāya ekaṃ uposathaṃ ekaṃ pavāraṇaṃ ekaṃ saṃgha-
kammaṃ ekaṃ kammākammaṃ. evaṃ supaññatte kho
Upāli mayā sikkhāpade tatth'; eva antosīmāya āveṇibhāvaṃ
karitvā gaṇaṃ bandhitvā āveṇiuposathaṃ karonti āveṇipavā-


[page 202]
202 PARIVĀRA. [XV. 10-11.
raṇaṃ karonti āveṇisaṃghakammaṃ karonti āveṇikammā-
kammāni karonti: evaṃ pi kho Upāli saṃgharāji c'; eva hoti
saṃghabhedo cā 'ti. ||10||
adhikaraṇavūpasamavaggo niṭṭhito dasamo. tass'; uddānaṃ:
āpatti, adhikaraṇaṃ, chandā, appassutena ca,
vatthuṃ ca, akusalo ca, puggalo, āmisena ca,
bhijjati, saṃgharāji ca saṃghabhedo tath'; eva cā 'ti. ||10||
katīhi nu kho bhante aṅgehi samannāgato saṃghabhedako
āpāyiko nerayiko kappaṭṭho atekiccho 'ti. pañcah'; Upāli
aṅgehi . . . atekiccho. katamehi pañcahi. idh'; Upāli bhi-
kkhu adhammaṃ dhammo 'ti dīpeti, dhammaṃ adhammo 'ti
dīpeti, avinayaṃ vinayo 'ti dīpeti, vinayaṃ avinayo 'ti dīpeti,
vinidhāya diṭṭhiṃ kammena. imehi kho Upāli pañcah'; aṅgehi
. . . atekiccho. ||1||
aparehi pi Upāli . . . atekiccho. katamehi pañcahi. idh'
Upāli bhikkhu adhammaṃ dhammo . . . vinidhāya diṭṭhiṃ
uddesena. imehi kho . . . ||2||
aparehi pi Upāli . . . atekiccho. katamehi pañcahi. idh'
Upāli bhikkhu adhammaṃ dhammo . . . vinidhāya diṭṭhiṃ
voharanto. imehi kho . . . ||3||
aparehi pi Upāli . . . atekiccho. katamehi pañcahi. idh'
Upāli bhikkhu adhammaṃ dhammo . . . vinidhāya diṭṭhiṃ
anussāvanena. imehi kho . . . ||4||
aparehi pi Upāli . . . atekiccho. katamehi pañcahi. idh'
Upāli bhikkhu adhammaṃ dhammo . . . vinidhāya diṭṭhiṃ
salākagāhena. imehi kho . . . ||5||
aparehi pi Upāli . . . atekiccho. katamehi pañcahi. idh'
Upāli bhikkhu adhammaṃ dhammo . . . vinidhāya khantiṃ
kammena --pa-- vinidhāya khantiṃ uddesena, v. kh.
voharanto, v. kh. anussāvanena, v. kh. salākagāhena. imehi
kho . . . ||6||
aparehi pi Upāli . . . atekiccho. katamehi pañcahi. idh'
Upāli bhikkhu adhammaṃ dhammo . . . vinidhāya ruciṃ
kammena --pa-- vinidhāya ruciṃ uddesena, v. r. voharanto,
v. r. anussāvanena, v. r. salākagāhena. imehi kho . . . ||7||
aparehi pi Upāli . . . atekiccho. katamehi pañcahi. idh'


[page 203]
XV. 11-13.] UPĀLIPAÑCAKA. 203
Upāli bhikkhu adhammaṃ dhammo . . . vinidhāya saññaṃ
kammena --pa-- vinidhāya saññaṃ uddesena, v. s. voha-
ranto, v. s. anussāvanena, v. s. salākagāhena. imehi kho
Upāli pañcah'; aṅgehi samannāgato saṃghabhedako āpāyiko
nerayiko kappaṭṭho atekiccho 'ti. ||8||
saṃghabhedakavaggo niṭṭhito ekādasamo. tass'; uddānaṃ:
vinidhāya diṭṭhiṃ kammena, uddesena, voharena ca,
anussāvane, salākena: pañc'; ete diṭṭhinissitā,
khanti, ruci ca, saññā ca: tayo te pañcadhā nayā 'ti. ||11||
katīhi nu kho bhante aṅgehi samannāgato saṃghabhedako
na āpāyiko na nerayiko na kappaṭṭho na atekiccho 'ti.
pañcah'; Upāli . . . na atekiccho. katamehi pañcahi. idh'
Upāli bhikkhu adhammaṃ dhammo 'ti dīpeti, dhammaṃ
adhammo 'ti dīpeti, avinayaṃ vinayo 'ti dīpeti, vinayaṃ
avinayo 'ti dīpeti, avinidhāya diṭṭhiṃ kammena. imehi kho
. . . ||1||
aparehi pi Upāli . . . na atekiccho. katamehi pañcahi.
idh'; Upāli bhikkhu adhammaṃ dhammo . . . avinidhāya
diṭṭhiṃ uddesena . . ., . . . avinidhāya saññaṃ salākagā-
hena. imehi kho Upāli pañcah'; aṅgehi samannāgato saṃ-
ghabhedako na āpāyiko na nerayiko na kappaṭṭho na
atekiccho 'ti. ||2-8||
dutiyasaṃghabhedakavaggo niṭṭhito dvādasamo. tass'
uddānaṃ:
avinidhāya diṭṭhiṃ kammena, uddesena, voharena ca,
anussāvane, salākena: pañc'; ete diṭṭhinissitā.
khanti, ruci ca, saññā ca: tayo te pañcadhā nayā 'ti. |
heṭṭhime kaṇhapakkhamhi samavīsati vidhī yathā
tath'; eva sukkapakkhamhi samavīsati jānathā 'ti. ||12||
katīhi nu kho bhante aṅgehi samannāgato āvāsiko bhikkhu
yathābhataṃ nikkhitto evaṃ niraye 'ti. pañcah'; Upāli
aṅgehi samannāgato āvāsiko bhikkhu yathābhataṃ nikkhitto
evaṃ niraye: katamehi pañcahi. chandāgatiṃ gacchati,


[page 204]
204 PARIVĀRA. [XV. 13.
dosāgatiṃ gacchati, mohāgatiṃ gacchati, bhayāgatiṃ gacchati,
saṃghikaṃ puggalikaparibhogena paribhuñjati. imehi kho
Upāli . . .
pañcah'; Upāli aṅgehi samannāgato āvāsiko bhikkhu yathā-
bhataṃ nikkhitto evaṃ sagge. katamehi pañcahi. na
chandāgatiṃ gacchati . . . saṃghikaṃ na puggalikapari-
bhogena paribhuñjati. imehi kho . . . evaṃ sagge 'ti. ||1||
kati nu kho bhante adhammikā vinayabyākaraṇā 'ti.
pañc'; ime Upāli adhammikā vinayabyākaraṇā. katame
pañca. idh'; Upāli bhikkhu adhammaṃ dhammo 'ti pariṇā-
meti, dhammaṃ adhammo 'ti pariṇāmeti, avinayaṃ vinayo
'ti p., vinayaṃ avinayo 'ti p., appaññattaṃ paññāpeti
paññattaṃ samucchindati. ime kho Upāli pañca adhammikā
vinayabyākaraṇā.
pañc'; ime Upāli dhammikā vinayabyākaraṇā. katame
pañca. idh'; Upāli bhikkhu adhammaṃ adhammo 'ti pari-
ṇāmeti . . . vinayaṃ vinayo 'ti pariṇāmeti, appaññattaṃ na
paññāpeti paññattaṃ na samucchindati. ime kho Upāli
pañca dhammikā vinayabyākaraṇā 'ti. ||2||
katīhi nu kho bhante aṅgehi samannāgato bhattuddesako
yathābhataṃ nikkhitto evaṃ niraye 'ti. pañcah'; Upāli
aṅgehi samannāgato bhattuddesako yathābhataṃ nikkhitto
evaṃ niraye. katamehi pañcahi. chandāgatiṃ gacchati . . .
uddiṭṭhānuddiṭṭhaṃ na jānāti. imehi kho Upāli . . .
pañcah'; Upāli aṅgehi samannāgato bhattuddesako yathā-
bhataṃ nikkhitto evaṃ sagge. katamehi pañcahi. na
chandāgatiṃ gacchati . . . uddiṭṭhānuddiṭṭhaṃ jānāti.
imehi kho Upāli . . . evaṃ sagge 'ti. ||3||
katīhi nu kho bhante aṅgehi samannāgato senāsanapaññā-
pako --pa-- bhaṇḍāgāriko, cīvarapaṭiggāhako, cīvara-
bhājako, yāgubhājako, phalabhājako, khajjabhājako, appa-
mattakavissajjako, sāṭiyagāhāpako, pattagāhāpako, ārāmika-
pesako, sāmaṇerapesako yathābhataṃ nikkhitto evaṃ niraye
'ti. pañcah'; Upāli aṅgehi samannāgato sāmaṇerapesako . . .
(see 3; instead of uddiṭṭhānuddiṭṭhaṃ read pesitāpesitaṃ)
. . . evaṃ niraye . . . evaṃ sagge 'ti. ||4-15||
āvāsikavaggo niṭṭhito terasamo. tass'; uddānaṃ:


[page 205]
XV. 13-14.] UPĀLIPAÑCAKA. 205
āvāsika-byākaraṇā, bhattuddesa-senāsanāni ca,
bhaṇḍa-cīvaragāho ca, cīvarassa ca bhājako, |
yāgu-phalaṃ, khajjakañ ca, appa-sāṭiyagāhako,
patta-ārāmikā c'; eva, sāmaṇerena pesako 'ti. ||13||
kati nu kho bhante ānisaṃsā kaṭhinatthāre 'ti. pañc'; ime
Upāli ānisaṃsā kaṭhinatthāre. katame pañca. anāman-
tacāro asamādānacāro gaṇabhojanaṃ yāvadatthacīvaraṃ yo
ca tattha cīvaruppādo so nesaṃ bhavissati. ime kho Upāli
pañca ānisaṃsā kaṭhinatthāre 'ti. ||1||
kati nu kho bhante ādīnavā muṭṭhassatissa asampajānassa
niddaṃ okkamayato 'ti. pañc'; ime Upāli ādīnavā . . .
okkamayato. katame pañca. dukkhaṃ supati, dukkhaṃ
paṭibujjhati, pāpakaṃ supinaṃ passati, devatā na rakkhanti,
asuci muccati. ime kho Upāli pañcādīnavā . . . okkamayato.
pañc'; ime Upāli ānisaṃsā upaṭṭhitasatissa sampajānassa
niddaṃ okkamayato. katame pañca. sukhaṃ supati, sukhaṃ
paṭibujjhati, na pāpakaṃ supinaṃ passati, devatā rakkhanti,
asuci na muccati. ime kho Upāli pañcānisaṃsā . . . okka-
mayato 'ti. ||2||
kati nu kho bhante avandiyā 'ti. pañc'; ime Upāli avan-
diyā. katame pañca. antaragharaṃ paviṭṭho avandiyo,
racchagato avandiyo, otamasiko avandiyo, asamannāharanto
avandiyo, sutto avandiyo. ime kho Upāli pañca avandiyā. ||3||
apare pi Upāli pañca avandiyā. katame pañca. yāgupāne
avandiyo, bhattagge av., ekāvatto av., aññāvihito av., naggo
avandiyo. ime kho . . . ||4||
apare pi Upāli pañca avandiyā. katame pañca. khādanto
av., bhuñjanto av., uccāraṃ karonto av., passāvaṃ karonto
av., ukkhittako avandiyo. ime kho . . . ||5||
apare pi Upāli pañca avandiyā. katame pañca. pure
upasampannena pacchā upasampanno avandiyo, anupasam-
panno av., nānāsaṃvāsako vuḍḍhataro adhammavādī av.,
mātugāmo av., paṇḍako avandiyo. ime kho . . . ||6||
apare pi Upāli pañca avandiyā. katame pañca. pāri-
vāsiko av., mūlāya paṭikassanāraho av., mānattāraho av.,
mānattacāriko av., abbhānāraho avandiyo. ime kho Upāli
pañca avandiyā 'ti. ||7||


[page 206]
206 PARIVĀRA. [XV. 14.
kati nu kho bhante vandiyā 'ti. pañc'; ime Upāli vandiyā.
katame pañca. pacchā upasampannena pure upasampanno
vandiyo, nānāsaṃvāsako vuḍḍhataro dhammavādī v., ācariyo
v., upajjhāyo v., sadevake loke samārake sabrahmake
sassamaṇabrāhmaṇiyā pajāya sadevamanussāya tathāgato
arahaṃ sammāsambuddho vandiyo. ime kho Upāli pañca
vandiyā 'ti. ||8||
navakatarena bhante bhikkhunā vuḍḍhatarassa bhikkhuno
pāde vandantena kati dhamme ajjhattaṃ upaṭṭhāpetvā pādā
vanditabbā 'ti. navakataren'; Upāli bhikkhunā . . . van-
dantena pañca dhamme . . . vanditabbā. katame pañca.
navakataren'; Upāli bhikkhunā . . . vandantena ekaṃsaṃ
uttarāsaṅgaṃ karitvā, añjaliṃ paggahetvā, ubhohi pāṇitalehi
pādāni parisambāhantena, pemañ ca gāravañ ca upaṭṭhāpetvā
pādā vanditabbā. navakataren'; Upāli bhikkhunā . . .
vandantena ime pañca dhamme ajjhattaṃ upaṭṭhāpetvā pādā
vanditabbā 'ti. ||9||
kaṭhinatthāravaggo niṭṭhito cuddasamo. tass'; uddānaṃ:
kaṭhinatthāra-niddā ca, antara-yāgu-khādane,
pure ca, pārivāsi ca, vandiyo, vanditabbakan ti. ||14||
Upālipañcakaṃ niṭṭhitaṃ. tesaṃ vaggānaṃ uddānaṃ:
anissitena, kammañ ca, vohār', āvikammena ca,
codanā ca, dhūtaṅgā ca, musā, bhikkhunim eva ca, |
ubbāhik', ādhikaraṇaṃ, bhedakā pañcamā pure,
āvāsikā, kaṭhinañ ca: cuddasā suppakāsitā 'ti. |


[page 207]
207
XVI.
Atth'; āpatti acittako āpajjati sacittako vuṭṭhāti; atth'
āpatti sacittako āpajjati acittako vuṭṭhāti; atth'; āpatti
acittako āpajjati acittako vuṭṭhāti; atth'; āpatti sacittako
āpajjati sacittako vuṭṭhāti. atth'; āpatti kusalacitto āp.
kusalacitto v.; atth'; āpatti kusalacitto āp. akusalacitto v.;
atth'; āpatti kusalacitto āp. abyākatacitto v.; atth'; āpatti
akusalacitto āp. kusalacitto v.; atth'; āpatti akusalacitto āp.
akusalacitto v.; atth'; āpatti akusalacitto āp. abyākatacitto v.;
atth'; āpatti abyākatacitto āp. kusalacitto v.; atth'; āpatti
abyākatacitto āp. akusalacitto v.; atth'; āpatti abyākatacitto
āp. abyākatacitto vuṭṭhāti. ||1||
paṭhamaṃ pārājikaṃ katīhi samuṭṭhānehi samuṭṭhāti.
paṭhamaṃ p. ekena samuṭṭhānena samuṭṭhāti, kāyato ca
cittato ca samuṭṭhāti na vācato. dutiyaṃ pārājikaṃ katīhi
. . . tīhi s. s., siyā kāyato ca cittato ca s. na vācato, siyā
vācato ca cittato ca s. na kāyato, siyā kāyato ca vācato ca
cittato ca samuṭṭhāti. tatiyaṃ pārājikaṃ katīhi . . . tīhi
s. s., siyā kāyato ca cittato ca s. na vācato, siyā vācato ca
cittato ca s. na kāyato, siyā kāyato ca vācato ca cittato ca
samuṭṭhāti. catutthaṃ pārājikaṃ katīhi . . . tīhi s. s., siyā
kāyato ca cittato ca s. na vācato, siyā vācato ca cittato ca s.
na kāyato, siyā kāyato ca vācato ca cittato ca samuṭṭhāti.
cattāro pārājikā niṭṭhitā. ||1||
upakkamitvā asuciṃ mocentassa saṃghādiseso katīhi . . .
ekena s. s., kāyato ca cittato ca s. na vācato. mātugāmena
saddhiṃ kāyasaṃsaggaṃ samāpajjantassa saṃghādiseso
katīhi . . . ekena s. s., kāyato ca cittato ca s. na vācato.
mātugāmaṃ duṭṭhullāhi vācāhi obhāsentassa saṃghādiseso
katīhi . . . tīhi s. s., siyā kāyato ca cittato ca s. na vācato, siyā


[page 208]
208 PARIVĀRA. [XVI. 2.
vācato ca cittato ca s. na kāyato, siyā kāyato ca vācato ca
cittato ca samuṭṭhāti. mātugāmassa santike attakāmapāri-
cariyāya vaṇṇaṃ bhāsantassa saṃghādiseso katīhi . . . tīhi
s. s. --pa--. sañcarittaṃ samāpajjantassa saṃghādiseso
katīhi . . . chahi s. s., siyā kāyato s. na vācato na cittato,
siyā vācato s. na kāyato na cittato, siyā kāyato ca vācato ca s.
na cittato, siyā kāyato ca cittato ca s. na vācato, siyā vācato
ca cittato ca s. na kāyato, siyā kāyato ca vācato ca cittato ca
samuṭṭhāti. saññācikāya kuṭiṃ kārāpentassa saṃghādiseso
katīhi . . . chahi s. s. --pa--. mahallakaṃ vihāraṃ
kārāpentassa saṃghādiseso katīhi . . . chahi s. s. --pa--.
bhikkhuṃ amūlakena pārājikena dhammena anuddhaṃ-
sentassa saṃghādiseso katīhi . . . tīhi s. s. --pa--. bhi-
kkhuṃ aññabhāgiyassa adhikaraṇassa kiñci desaṃ lesamattaṃ
upādāya pārājikena dhammena anuddhaṃsentassa saṃghā-
diseso katīhi . . . tīhi s. s. --pa--. saṃghabhedakassa
bhikkhuno yāvatatiyaṃ samanubhāsanāya na ppaṭinissajjan-
tassa saṃghādiseso katīhi . . . ekena s. s., kāyato ca vācato
ca cittato ca samuṭṭhāti. bhedakānuvattakānaṃ bhikkhū-
naṃ yāvatatiyaṃ samanubhāsanāya na ppaṭinissajjantānaṃ
saṃghādiseso katīhi . . . ekena s. s., kāyato ca vācato ca
cittato ca samuṭṭhāti. dubbacassa bhikkhuno yāvatatiyaṃ
samanubhāsanāya na ppaṭinissajjantassa saṃghādiseso . . .
ekena s. s., kāyato ca vācato ca cittato ca samuṭṭhāti. kula-
dūsakassa bhikkhuno yāvatatiyaṃ samanubhāsanāya na
ppaṭinissajjantassa saṃghādiseso katīhi . . . ekena s. s.,
kāyato ca vācato ca cittato ca samuṭṭhāti.
terasa saṃghādisesā niṭṭhitā. ||2||
--la--. anādariyaṃ paṭicca udake uccāraṃ vā passāvaṃ
vā kheḷaṃ vā karontassa dukkaṭaṃ katīhi samuṭṭhānehi
samuṭṭhāti. anādariyaṃ paṭicca . . . karontassa dukkaṭaṃ
ekena samuṭṭhānena samuṭṭhāti, kāyato ca cittato ca sam-
uṭṭhāti na vācato.
sekhiyā niṭṭhitā. ||3||
cattāro pārājikā katīhi samuṭṭhānehi samuṭṭhanti. cattāro
pārājikā tīhi s. s., siyā kāyato ca cittato ca samuṭṭhanti na
vācato, siyā vācato ca cittato ca samuṭṭhanti na kāyato, siyā
kāyato ca vācato ca cittato ca samuṭṭhanti. ||4||


[page 209]
XVI. 2.] SAMUṬṬHĀNA. 209
terasa saṃghādisesā katīhi . . . chahi samuṭṭhānehi sam-
uṭṭhanti, siyā kāyato samuṭṭhanti na vācato na cittato . . .
(see 2) . . . siyā kāyato ca vācato ca cittato ca sam-
uṭṭhanti. ||5||
dve aniyatā katīhi . . . tīhi s. s., siyā kāyato ca cittato ca
samuṭṭhanti na vācato, siyā vācato ca cittato ca samuṭṭhanti
na kāyato, siyā kāyato ca vācato ca cittato ca samuṭṭhanti. ||6||
tiṃsa nissaggiyā pācittiyā katīhi . . . chahi samuṭṭhānehi
samuṭṭhanti, siyā kāyato s. na vācato na cittato . . . siyā
kāyato ca vācato ca cittato ca samuṭṭhanti. ||7||
dvenavuti pācittiyā katīhi . . . chahi s. s., siyā kāyato s.
na vācato na cittato . . . siyā kāyato ca vācato ca cittato ca
samuṭṭhanti. ||8||
cattāro pāṭidesaniyā katīhi . . . catūhi s. s., siyā kāyato
s. na vācato na cittato, siyā kāyato ca vācato ca s. na cittato,
siyā kāyato ca cittato ca s. na vācato, siyā kāyato ca vācato
ca cittato ca samuṭṭhanti. ||9||
pañcasattati sekhiyā katīhi . . . tīhi s. s., siyā kāyato ca
cittato ca s. na vācato, siyā vācato ca cittato ca s. na kāyato,
siyā kāyato ca vācato ca cittato ca samuṭṭhantīti. ||10||2||
Samuṭṭhānaṃ niṭṭhitaṃ. tass'; uddānaṃ:
acitta-kusalo c'; eva, samuṭṭhānañ ca sabbathā:
yathādhammena ñāyena samuṭṭhānaṃ vijānathā 'ti.


[page 210]
210
XVĪ.
Kati āpattiyo kāyikā, kati vācasikā katā,
chādentassa kati āpattiyo, kati saṃsaggapaccayā. |
cha āpattiyo kāyikā, cha vācasikā katā,
chādentassa tisso āpattiyo, pañca saṃsaggapaccayā. |
aruṇugge kati āpattiyo, kati yāvatatiyakā,
kat'; ettha aṭṭhavatthukā, katīhi sabbasaṃgaho. |
aruṇugge tisso āpattiyo, dve yāvatatiyakā,
ek'; ettha aṭṭhavatthukā, ekena sabbasaṃgaho. |
vinayassa kati mūlāni yāni buddhena paññattā,
5 vinayagarukā kati vuttā, duṭṭhullacchādanā kati. |
vinayassa dve mūlāni yāni buddhena paññattā,
vinayagarukā dve vuttā, dve duṭṭhullacchādanā. |
gāmantare kati āpattiyo, kati nadīpārapaccayā,
katimaṃsesu thullaccayaṃ, katimaṃsesu dukkaṭaṃ. |
gāmantare catasso āpattiyo, catasso nadīpārapaccayā,
ekamaṃse thullaccayaṃ, navamaṃsesu dukkaṭaṃ. |
kati vācasikā rattiṃ, kati vācasikā divā,
dadamānassa kati āpattiyo, paṭigaṇhantassa kittakā. |
dve vācasikā rattiṃ, dve vācasikā divā,
10 dadamānassa tisso āpattiyo, cattāro ca paṭiggahe. |
kati desanāgāminiyo, kati sappaṭikammā katā,
kat'; ettha appaṭikammā vuttā buddhenādiccabandhunā. |
pañca desanāgāminiyo, cha sappaṭikammā katā,
ek'; ettha appaṭikammā vuttā buddhenādiccabandhunā. |
vinayagarukā kati vuttā, kāyavācasikāni ca,
kati vikāle dhaññarasā1, kati ñatticatutthena sammutī. |
vinayagarukā dve vuttā, kāyavācasikāni ca,
eko vikāle dhaññaraso1, ekā ñatticatutthena sammuti. |
pārājikā kāyikā kati, kati saṃvāsabhūmiyo,

--------------------------------------------------------------------------
1 dhaññaraso the MSS.

[page 211]
XVĪ.] GĀTHĀSAṂGAṆIKA. 211
15 katīnaṃ ca ratticchedo, paññattā dvaṅgulā kati. |
pārājikā kāyikā dve, dve saṃvāsabhūmiyo,
dvinnaṃ ca ratticchedo, paññattā dvaṅgulā duve. |
kat'; attānaṃ vadhitvāna, katīhi saṃgho bhijjati,
kat'; ettha paṭhamāpattikā, ñattiyā karaṇā kati. |
dve attānaṃ vadhitvāna, dvīhi saṃgho bhijjati,
dvettha paṭhamāpattikā, ñattiyā karaṇā duve. |
pāṇātipāte kati āpattiyo, vācā pārājikā kati,
obhāsanā kati vuttā, sañcarittena vā kati. |
pāṇātipāte tisso āpattiyo, vācā pārājikā tayo,
20 obhāsanā tayo vuttā, sañcarittena vā tayo. |
kati puggalā na upasampādetabbā, kati kammānaṃ
saṃgahā1,
nāsitakā kati vuttā, katīnaṃ ekavācikā. |
tayo puggalā na upasampādetabbā, tayo kammānaṃ
saṃgahā1,
nāsitakā tayo vuttā, tiṇṇannaṃ ekavācikā. |
adinnādāne kati āpattiyo, kati methunapaccayā,
chindantassa kati āpattiyo, kati chaḍḍitapaccayā. |
adinnādāne tisso āpattiyo, catasso methunapaccayā,
chindantassa tisso āpattiyo, pañca chaḍḍitapaccayā. |
bhikkhunovādakavaggasmiṃ pācittiyena dukkaṭā,
25 kat'; ettha navakā vuttā, katīnaṃ cīvarena ca. |
bhikkhunovādakavaggasmiṃ pācittiyena dukkaṭā katā,
catur'; ettha navakā vuttā, dvinnaṃ cīvarena ca. |
bhikkhunīnañ ca akkhātā pāṭidesaniyā kati,
bhuñjant'; āmakadhaññena pācittiyena dukkaṭā kati2. |
bhikkhunīnañ ca akkhātā aṭṭha pāṭidesaniyā katā,
bhuñjant'; āmakadhaññena pācittiyena dukkaṭā katā. |
gacchantassa kati āpattiyo, ṭhitassa vāpi kittikā,
nisinnassa kati āpattiyo, nipannassāpi kittikā. |
gacchantassa catasso āpattiyo, ṭhitassa vāpi tattikā,
30 nisinnassa catasso āpattiyo, nipannassāpi tattikā. |
kati pācittiyāni sabbāni nānāvatthukāni apubbaṃ acari-
maṃ āpajjeyya ekato.
pañca pācittiyāni sabbāni . . . ekato. |
kati pācittiyāni sabbāni nānāvatthukāni apubbaṃ acari-
maṃ āpajjeyya ekato.

--------------------------------------------------------------------------
1 saṃgaho (-ho corrected into -hā C) the MSS.
2 Probably we should read, pācittiyena dukkaṭā (leaving out kati). Comp. v. 25

[page 212]
212 PARIVĀRA. [XVĪ.
nava pācittiyāni sabbāni . . . ekato. |
kati pācittiyāni sabbāni nānāvatthukāni
kativācāya deseyya vuttā ādiccabandhunā. |
pañca pācittiyāni sabbāni nānāvatthukāni
ekavācāya deseyya vuttā ādiccabandhunā. |
kati pācittiyāni sabbāni nānāvatthukāni
35 kativācāya deseyya vuttā ādiccabandhunā. |
nava pācittiyāni s. n.
ekavācāya deseyya v. ā. |
kati pācittiyāni s. n.
kiñci kittetvā deseyya v. ā. |
pañca pācittiyāni s. n.
vatthuṃ kittetvā deseyya v. ā. |
kati pācittiyāni s. n.
kiñci kittetvā deseyya v. ā. |
nava pācittiyāni s. n.
40 vatthuṃ kittetvā deseyya v. ā. |
yāvatatiyake kati āpattiyo, kati vohārapaccayā,
khādantassa kati āpattiyo, kati bhojanapaccayā. |
yāvatatiyake tisso āpattiyo, cha vohārapaccayā,
khādantassa tisso āpattiyo, pañca bhojanapaccayā. |
sabbā yāvatatiyakā kati ṭhānāni gacchanti,
katīnañ c'; eva āpattiyo katīnaṃ adhikaraṇena ca. |
sabbā yāvatatiyakā pañca ṭhānāni gacchanti,
pañcannañ c'; eva āpatti pañcannaṃ adhikaraṇena ca. |
katīnaṃ vinicchayo hoti katīnaṃ vūpasamena ca,
45 katīnañ c'; eva anāpatti katīhi ṭhānehi sobhati. |
pañcannaṃ vinicchayo hoti pañcannaṃ vūpasamena ca,
pañcannañ c'; eva anāpatti tīhi ṭhānehi sobhati. |
kati kāyikā rattiṃ, kati kāyikā divā,
nijjhantassa kati āpattī, kati piṇḍapātapaccayā. |
dve kāyikā rattiṃ, dve kāyikā divā,
nijjhantassa ekā āpatti, ekā piṇḍapātapaccayā. |
kat'; ānisaṃse sampassaṃ paresaṃ saddhāya deseyya,
ukkhittakā kati vuttā, kati sammāvattanā. |
aṭṭhānisaṃse sampassaṃ paresaṃ saddhāya deseyya,
50 ukkhittakā tayo vuttā, tecattārīsa sammāvattanā. |
katiṭhāne musāvādo, kati paraman ti vuccati,


[page 213]
XVĪ.] GĀTHĀSAṂGAṆIKA. 213
kati pāṭidesaniyā, katīnaṃ desanāya ca. |
pañcaṭhāne musāvādo, cuddasa paraman ti vuccati,
dvādasa pāṭidesaniyā, catunnaṃ desanāya ca. |
kataṅgiko musāvādo, kati uposathaṅgāni,
kati dūteyyaṅgāni, kati titthiyavattanā. |
aṭṭhaṅgiko musāvādo, aṭṭha uposathaṅgāni,
aṭṭha dūteyyaṅgāni, aṭṭha titthiyavattanā. |
kativācikā upasampadā, katīnaṃ paccuṭṭhātabbaṃ,
55 katīnaṃ āsanaṃ dātabbaṃ, bhikkhunovādako katīhi. |
aṭṭhavācikā upasampadā, aṭṭhannaṃ paccuṭṭhātabbaṃ,
aṭṭhannaṃ āsanaṃ dātabbaṃ, bhikkhunovādako aṭṭhahi. |
katīnaṃ chejjaṃ hoti, katīnaṃ thullaccayaṃ,
katīnañ c'; eva anāpatti, sabbesaṃ ekavatthukā. |
ekassa chejjaṃ hoti, catunnaṃ thullaccayaṃ,
catunnañ c'; eva anāpatti, sabbesaṃ ekavatthukā. |
kati āghātavatthūni, katīhi saṃgho bhijjati,
kat'; ettha paṭhamāpattikā, ñattiyā karaṇā kati. |
nava āghātavatthūni, navahi saṃgho bhijjati,
60 nav'; ettha paṭhamāpattikā, ñattiyā karaṇā nava. |
kati puggalā nābhivādetabbā añjalisāmīcena ca,
katīnaṃ dukkaṭaṃ hoti, kati cīvaradhāraṇā. |
dasa puggalā nābhivādetabbā añjalisāmīcena ca,
dasannaṃ dukkaṭaṃ hoti, dasa cīvaradhāraṇā. |
katīnaṃ vassaṃ vutthānaṃ dātabbaṃ idha cīvaraṃ,
katīnaṃ sante dātabbaṃ, katīnañ c'; eva na dātabbaṃ. |
pañcannaṃ vassaṃ vutthānaṃ dātabbaṃ idha cīvaraṃ,
sattannaṃ sante dātabbaṃ, soḷasannaṃ na dātabbaṃ. |
katisataṃ rattisataṃ āpattiyo chādayitvāna
65 kati rattiyo vasitvāna mucceyya pārivāsiko. |
dasasataṃ rattisataṃ āpattiyo chādayitvāna
dasa rattiyo vasitvāna mucceyya pārivāsiko. |
kati kammadosā vuttā buddhenādiccabandhunā
Campāyaṃ vinayavatthusmiṃ, sabbeva adhammikā kati. |
dvādasa kammadosā v. b.
Campāyaṃ vinayavatthusmiṃ, sabbeva adhammikā katā. |
kati kammasampattiyo vuttā buddhenādiccabandhunā
Campāyaṃ vinayavatthusmiṃ, sabbeva dhammikā kati. |
catasso kammasampattiyo v. b.


[page 214]
214 PARIVĀRA. [XVĪ.
70 Campāyaṃ vinayavatthusmiṃ, sabbeva dhammikā katā. |
kati kammāni vuttāni buddhenādiccabandhunā
Campāyaṃ vinayavatthusmiṃ, dhammikā adhammikā
kati. |
cha kammāni v. b.
Campāyaṃ vinayavatthusmiṃ, ek'; ettha dhammikā katā,
pañca adhammikā vuttā buddhenādiccabandhunā. |
kati kammāni vuttāni buddhenādiccabandhunā
Campāyaṃ vinayavatthusmiṃ, dhammikā adhammikā
kati. |
cattāri kammāni v. b.
Campāyaṃ vinayavatthusmiṃ, ek'; ettha dhammikā katā,
tayo adhammikā vuttā buddhenādiccabandhunā. |
yaṃ desitā anantajinena tādinā āpattikkhandhāni vive-
kadassinā
kat'; ettha sammanti vinā samathehi: pucchāmi taṃ
75 brūhi vibhaṅgakovida. |
yaṃ desitā . . . vivekadassinā
ek'; ettha sammati vinā samathehi: etan te akkhāmi
vibhaṅgakovida. |
kati āpāyikā vuttā buddhenādiccabandhunā,
vinayaṃ paṭijānantassa visayāni suṇoma te. |
chaūnadiyaḍḍhasatā vuttā buddhenādiccabandhunā
āpāyikā nerayikā kappaṭṭhā saṃghabhedakā,
vinayaṃ paṭijānantassa visayāni suṇohi me. |
kati nāpāyikā vuttā buddhenādiccabandhunā,
vinayaṃ paṭijānantassa visayāni suṇoma te. |
aṭṭhārasa nāpāyikā vuttā buddhenādiccabandhunā,
80 vinayaṃ paṭijānantassa visayāni suṇohi me. |
kati aṭṭhakā vuttā buddhenādiccabandhunā,
vinayaṃ1 p. v. suṇoma te. |
aṭṭhārasa aṭṭhakā v. b.,
vinayaṃ p. v. suṇohi me. |
kati kammāni vuttāni buddhenādiccabandhunā,
vinayaṃ p. v. suṇoma te. |
soḷasa kammāni v. b.,
vinayaṃ p. v. suṇohi me. |
kati kammadosā vuttā buddhenādiccabandhunā,

--------------------------------------------------------------------------
1 vinayāni AC, visayāni B constantly.

[page 215]
XVĪ.] GĀTHĀSAṂGAṆIKA. 215
85 vinayaṃ p. v. suṇoma te. |
dvādasa kammadosā v. b.,
vinayaṃ p. v. suṇohi me. |
kati kammasampattiyo vuttā buddhenādiccabandhunā,
vinayaṃ p. v. suṇoma te. |
catasso kammasampattiyo v. b.,
vinayaṃ p. v. suṇohi me. |
kati kammāni vuttāni buddhenādiccabandhunā,
vinayaṃ p. v. suṇoma te. |
cha kammāni v. b.,
90 vinayaṃ p. v. suṇohi me. |
kati kammāni vuttāni buddhenādiccabandhunā,
vinayaṃ p. v. suṇoma te. |
cattāri kammāni v. b.,
vinayaṃ p. v. suṇohi me. |
kati pārājikā vuttā buddhenādiccabandhunā,
vinayaṃ p. v. suṇoma te. |
aṭṭha pārājikā v. b.,
vinayaṃ p. v. suṇohi me. |
95 kati saṃghādisesā . . . |
tevīsa saṃghādisesā . . . |
kati aniyatā . . . |
dve aniyatā . . . |
kati nissaggiyā . . . |
100 dvecattārīsa nissaggiyā . . . |
kati pācittiyā . . . |
aṭṭhāsītisataṃ pācittiyā . . . |
kati pāṭidesaniyā . . . |
dvādasa pāṭidesaniyā . . . |
kati sekhiyā vuttā buddhenādiccabandhunā,
105 vinayaṃ paṭijānantassa visayāni suṇoma te. |
pañcasattati sekhiyā vuttā buddhenādiccabandhunā,
vinayaṃ paṭijānantassa visayāni suṇohi me. |
yāva supucchitaṃ tayā, yāva suvissajjitaṃ mayā,
pucchāvissajjanāya vā n'; atthi kiñci asuttakan ti. |
dutiyagāthāsaṃgaṇikaṃ niṭṭhitaṃ.


[page 216]
216
XVĪI.
Asaṃvāso bhikkhūhi ca bhikkhunīhi ca, sambhogo ekacco
tahiṃ na labbhati,
avippavāsena anāpatti: pañhā mesā kusalehi cintitā. |
avissajjiyaṃ avebhaṅgiyaṃ pañca vuttā mahesinā,
vissajjantassa paribhuñjantassa anāpatti: pañhā mesā
kusalehi cintitā. |
dasa puggale na vadāmi, ekādasa vivajjiya,
vuḍḍhaṃ vandantassa āpatti: pañhā . . . |
na ukkhittako, na ca pana pārivāsiko,
na saṃghabhinno, na ca pana pakkhasaṃkanto,
samānasaṃvāsakabhūmiyā ṭhito kathaṃ nu sikkhāya
asādhāraṇo siyā: pañhā . . . |
upeti dhammaṃ1 paripucchāmāno2 kusalaṃ atthupasañhi-
taṃ2,
na jīvati na mato na nibbuto, taṃ puggalaṃ katamaṃ
5 vadanti buddhā: pañhā . . . |
ubbhakkhake na vadāmi, adhonābhi vivajjiya,
methunadhammapaccayā kathaṃ pārājiko siyā: pañ-
hā . . . |
bhikkhu saññācikāya kuṭiṃ karoti adesitavatthukaṃ
pamāṇātikkantaṃ sārambhaṃ aparikkamanaṃ, anāpatti:
pañhā . . . |
bhikkhu saññācikāya kuṭiṃ karoti desitavatthukaṃ
pamāṇikaṃ anārambhaṃ saparikkamanaṃ, āpatti: pañ-
hā . . . |
na kāyikaṃ kiñci payogam ācare, na cāpi vācāya pare
bhaṇeyya,
āpajjeyya garukaṃ chejjavatthuṃ: pañhā . . . |
na kāyikaṃ vācasikañ ca kiñci manasāpi santo na kareyya
pāpaṃ,
10 so nāsito kinti sunāsito bhave: pañhā . . . |
anālapanto manujena kenaci vācā giraṃ no ca pare
bhaṇeyya,

--------------------------------------------------------------------------
1 kammaṃ AC, dhammaṃ AC, dhammaṃ B.
2 paripucchāmāno A, paripucchamāno C, paripucchimāno B.
3 atthasaṃhitaṃ B.

[page 217]
XVĪI.] SEDAMOCAKAGĀTHĀ. 217
āpajjeyya vācasikaṃ na kāyikaṃ: pañhā . . . |
sikkhāpadā buddhavarena vaṇṇitā saṃghādisesā caturo
bhaveyyuṃ,
āpajjeyya ekappayogena sabbe: pañhā . . . |
ubho ekato upasampannā, ubhinnaṃ hatthato cīvaraṃ
paṭigaṇheyya,
siyā āpattiyo nānā: pañhā . . . |
caturo janā saṃvidhāya garubhaṇḍaṃ avāharuṃ,
tayo pārājikā eko1 na pārājiko: pañhā . . . |
itthi ca abbhantare siyā, bhikkhu ca bahiddhā siyā,
chiddaṃ tasmiṃ ghare n'; atthi, methunadhamma-
paccayā
15 kathaṃ pārājiko siyā: pañhā . . . |
telaṃ madhuṃ phāṇitañ cāpi sappiṃ sāmaṃ gahetvāna
nikkhipeyya,
avītivatte sattāhe sati paccaye paribhuñjantassa āpatti:
pañhā . . . |
nissaggiyena2 āpatti suddhakena pācittiyaṃ
āpajjantassa ekato: pañhā . . . |
bhikkhū siyā vīsatiyā samāgatā, kammaṃ kareyyuṃ
samaggasaññino,
bhikkhu siyā dvādasayojane ṭhito, kammañ ca taṃ
kuppeyya vaggapaccayā: pañhā . . . |
padavītihāramattena vācāya bhaṇitena ca
sabbāni garukāni sappaṭikammāni catusaṭṭhiāpattiyo
āpajjeyya2 ekato: pañhā . . . |
nivattho antaravāsakena, diguṇaṃ saṃghāṭiṃ pāruto,
20 sabbāni tāni nissaggiyāni honti: pañhā . . . |
na cāpi ñatti na ca pana kammavācā, na c'; ehi bhikkhū
'ti jino avoca,
saraṇagamanam pi na tassa atthi, upasampadā c'; assa
akuppā: pañhā . . . |
itthiṃ hane na mātaraṃ, purisañ ca na pitaraṃ hane,
haneyya anariyaṃ mando, tena cānantaraṃ phuse: pañ-
hā . . . |
itthiṃ hane ca mātaraṃ, purisañ ca pitaraṃ hane,
mātaraṃ pitaraṃ hantvā na tenānantaraṃ phuse: pañ-
hā . . . |

--------------------------------------------------------------------------
1 tayo pārājikā honti B.
2 nissaggiye B.
3 āpajjeyya B.
4 visatiyo B.
5 kareyya B.

[page 218]
218 PARIVARA. [XVĪI.
acodayitvā asārayitvā asammukhībhūtassa kareyya kam-
maṃ,
katañ ca kammaṃ sukataṃ bhaveyya, kārako ca saṃgho
anāpattiko siyā: pañhā . . . |
codayitvā sārayitvā sammukhībhūtassa kareyya kammaṃ,
katañ ca kammaṃ akataṃ bhaveyya, kārako ca saṃgho
25 sāpattiko siyā: pañhā . . . |
chindantassa āpatti, chindantassa anāpatti,
chādentassa āpatti, chādentassa anāpatti: pañhā . . . |
saccaṃ bhaṇanto garukaṃ, musā ca lahu bhāsato,
musā bhaṇanto garukaṃ, saccañ ca lahu bhāsato: pañ-
hā . . . |
adhiṭṭhitaṃ rajanāya rattaṃ kappakatam pi santaṃ1
paribhuñjantassa āpatti: pañhā . . . |
atthaṃgate suriye bhikkhu maṃsāni khādati,
na ummattako na ca pana khittacitto na cāpi so vedanaṭṭo
bhaveyya,
na c'; assa hoti āpatti, so ca dhammo sugatena desito:
pañhā . . . |
na rattacitto na ca pana theyyacitto na cāpi so paramma-
raṇāya cetayi,
salākaṃ dentassa hoti chejjaṃ, paṭigaṇhantassa thullacca-
30 yaṃ: pañhā . . . |
na cāpi āraññakaṃ sāsaṅkasammataṃ na cāpi saṃghena
sammuti dinnā,
na c'; assa kaṭhinaṃ atthataṃ, tatth'; eva cīvaraṃ nikkhi-
pitvā gaccheyya aḍḍhayojanaṃ,
tass'; eva aruṇaṃ uggacchantassa anāpatti: pañhā . . . |
kāyikāni na vācasikāni sabbāni nānāvatthukāni
apubbaṃ acarimaṃ āpajjeyya ekato: pañhā . . . |
vācasikāni na kāyikāni sabbāni nānāvatthukāni
apubbaṃ acarimaṃ āpajjeyya ekato: pañhā . . . |
tiss'; itthiyo methunaṃ taṃ na seve tayo purise tayo ca
anariyapaṇḍake,
na cācare methunaṃ byañjanasmiṃ, chejjaṃ siyā
methunadhammapaccayā: pañhā . . . |
mātaraṃ cīvaraṃ yāce no saṃghassa2 pariṇataṃ,
35 ken'; assa hoti āpatti anāpatti ca ñātake: pañhā . . . |

--------------------------------------------------------------------------
1 santataṃ B.
2 yācato ca saṃghassa B.

[page 219]
XVĪI.] SEDAMOCAKAGĀTHĀ. 219
kuddho ārādhako hoti, kuddho hoti garahiyo,
atha ko nāma so dhammo yena kuddho pasaṃsiyo:
pañhā . . . |
tuṭṭho ārādhako hoti, tuṭṭho hoti garahiyo,
atha ko nāma so dhammo yena tuṭṭho garahiyo:
pañhā . . . |
saṃghādisesaṃ thullaccayaṃ pācittiyaṃ pāṭidesaniyaṃ
dukkaṭaṃ āpajjeyya ekato: pañhā . . . |
ubho paripuṇṇavīsativassā, ubhinnam ekupajjhāyo ekā-
cariyo ekakammavācā:
eko upasampanno eko anupasampanno: pañhā . . . |
akappakataṃ nāpi rajanāya rattaṃ tena nivattho yena-
kāmaṃ vajeyya1,
na c'; assa hoti āpatti, so ca dhammo sugatena desito:
40 pañhā . . . |
na deti, na paṭigaṇhāti, paṭiggaho tena na vijjati2,
āpajjati garukaṃ na lahukaṃ tañ ca paribhogapaccayā:
pañhā . . . |
na deti, na paṭigaṇhāti, paṭiggaho tena na vijjati,
āpajjati lahukaṃ na garukaṃ tañ ca paribhogapaccayā:
pañhā . . . |
āpajjati garukaṃ sāvasesaṃ, chādeti anādariyaṃ paṭicca,
na bhikkhunī, no ca phuseyya vajjaṃ: pañhā mesā
kusalehi cintitā. |
Sedamocakagāthā niṭṭhitā. tass'; uddānaṃ:
asaṃvāso, avissajji, dasa ca, anukkhittako,
upeti dhammaṃ, ubbhakkhakaṃ, tato saññācikā ca dve, |
na kāyikañ ca garukaṃ, na kāyikaṃ na vācasikaṃ,
anālapanto, sikkhā ca, ubho ca, caturo janā, |
itthi, telañ ca, nissaggi, bhikkhū ca, padavītiyo,
nivattho ca, na ca ñatti, na mātaraṃ pitaraṃ hane, |
acodayitvā, codayitvā, chindantaṃ, saccam eva ca,
adhiṭṭhitañ c', atthaṃgate, na rattaṃ, na cāraññakaṃ, |
kāyikavācasikā, tiss'; itthi cāpi, mātaraṃ,
kuddho ārādhako, tuṭṭho, saṃghādisesā ca, ubho, |
akappakataṃ, na deti, na det', āpajjati garuṃ:
sedamocanikā gāthā pañhā viññūvibhāvitā 'ti. |

--------------------------------------------------------------------------
1 pajjheyya A, pajjeyya C, vajjeyya B.
2 tena vijjati B.

[page 220]
220
XIX.
Cattāri kammāni apalokanakammaṃ ñattikammaṃ ñatti-
dutiyakammaṃ ñatticatutthakammaṃ. imāni cattāri kam-
māni katīh'; ākārehi vipajjanti. imāni cattāri kammāni
pañcah'; ākārehi vipajjanti vatthuto vā ñattito vā anussā-
vanato vā sīmato vā parisato vā. ||1||
kathaṃ vatthuto kammāni vipajjanti. sammukhākaraṇī-
yaṃ kammaṃ asammukhā karoti: vatthuvipannaṃ adhamma-
kammaṃ. paṭipucchākaraṇīyaṃ kammaṃ appaṭipucchā
karoti: vatthuvipannaṃ adhammakammaṃ. paṭiññāya-
karaṇīyaṃ kammaṃ appaṭiññāya karoti . . . sativinayāra-
hassa amūḷhavinayaṃ deti . . . amūḷhavinayārahassa tassa-
pāpiyyasikākammaṃ karoti . . . tassapāpiyyasikākammā-
rahassa tajjaniyakammaṃ karoti . . . tajjaniyakammā-
rahassa nissayakammaṃ karoti . . . nissayakammārahassa
pabbājaniyakammaṃ karoti . . . pabbājaniyakammārahassa
paṭisāraṇiyakammaṃ karoti . . . paṭisāraṇiyakammārahassa
ukkhepaniyakammaṃ karoti . . . ukkhepaniyakammārahassa
parivāsaṃ deti . . . parivāsārahaṃ mūlāya paṭikassati . . .
mūlāya paṭikassanārahassa mānattaṃ deti . . . mānattārahaṃ
abbheti . . . abbhānārahaṃ upasampādeti . . . anuposathe
uposathaṃ karoti . . . apavāraṇāya pavāreti: vatthuvi-
pannaṃ adhammakammaṃ. evaṃ vatthuto kammāni vi-
pajjanti. ||2||
kathaṃ ñattito kammāni vipajjanti. pañcah'; ākārehi
ñattito kammāni vipajjanti: vatthuṃ na parāmasati, saṃ-
ghaṃ na p., puggalaṃ na p., ñattiṃ na parāmasati, pacchā
vā ñattiṃ ṭhapeti. imehi pañcah'; ākārehi ñattito kammāni
vipajjanti. ||3||
kathaṃ anussāvanato kammāni vipajjanti. pañcah'


[page 221]
XIX. 1.] THE FIVE VAGGAS. 221
ākārehi anussāvanato kammāni vipajjanti: vatthuṃ na
parāmasati, saṃghaṃ na p., puggalaṃ na p., sāvanaṃ hāpeti,
akāle vā sāveti. imehi pañcah'; ākārehi anussāvanato kam-
māni vipajjanti. ||4||
kathaṃ sīmato kammāni vipajjanti. ekādasahi ākārehi
sīmato kammāni vipajjanti: atikhuddakaṃ sīmaṃ sam-
mannati, atimahatiṃ sīmaṃ sammannati, khaṇḍanimittaṃ
s. s., chāyānimittaṃ s. s., animittaṃ s. s., bahisīme ṭhito s. s.,
nadiyā s. s., samudde s. s., jātassare s. s., sīmāya sīmaṃ
sambhindati, sīmāya sīmaṃ ajjhottharati. imehi ekādasahi
ākārehi sīmato kammāni vipajjanti. ||5||
kathaṃ parisato kammāni vipajjanti. dvādasahi ākārehi
parisato kammāni vipajjanti. catuvaggakaraṇe kamme
yāvatikā bhikkhū kammappattā te anāgatā honti, chandā-
rahānaṃ chando anāhaṭo hoti, sammukhībhūtā paṭikkosanti.
catuvaggakaraṇe kamme yāvatikā bhikkhū kammappattā te
āgatā honti, chandārahānaṃ chando anāhaṭo hoti, sammukhī-
bhūtā paṭikkosanti. catuvaggakaraṇe kamme yāvatikā
bhikkhū kammappattā te āgatā honti, chandārahānaṃ chando
āhaṭo hoti, sammukhībhūtā paṭikkosanti. pañcavaggakaraṇe
kamme --pa-- dasavaggakaraṇe kamme --pa-- vīsati-
vaggakaraṇe kamme yāvatikā bhikkhū kammappattā te
anāgatā honti, chandārahānaṃ chando anāhaṭo hoti, sam-
mukhībhūtā paṭikkosanti. vīsativaggakaraṇe kamme yāva-
tikā bhikkhū kammappattā te āgatā honti, chandārahānaṃ
chando anāhaṭo hoti, sammukhībhūtā paṭikkosanti. vīsati-
vaggakaraṇe kamme yāvatikā bhikkhū kammappattā te
āgatā honti, chandārahānaṃ chando āhaṭo hoti, sammukhī-
bhūtā paṭikkosanti. imehi dvādasahi ākārehi parisato kam-
māni vipajjanti. ||6||
catuvaggakaraṇe kamme cattāro bhikkhū pakatattā kam-
mappattā, avasesā pakatattā chandārahā. yassa saṃgho
kammaṃ karoti so n'; eva kammappatto nāpi chandāraho,
api ca kammāraho.
pañcavaggakaraṇe kamme pañca bhikkhū . . .
dasavaggakaraṇe kamme dasa bhikkhū . . .
vīsativaggakaraṇe kamme vīsati bhikkhū . . . api ca
kammāraho. ||7||


[page 222]
222 PARIVĀRA. [XIX. 1.
cattāri kammāni apalokanakammaṃ ñattikammaṃ ñatti-
dutiyakammaṃ ñatticatutthakammaṃ. imāni cattāri kam-
māni katīh'; ākārehi vipajjanti. imāni cattāri kammāni
pañcah'; ākārehi vipajjanti vatthuto vā ñattito vā anussā-
vanato vā sīmato vā parisato vā. ||8||
kathaṃ vatthuto kammāni vipajjanti. paṇḍakaṃ upa-
sampādeti: vatthuvipannaṃ adhammakammaṃ. theyya-
saṃvāsakaṃ upasampādeti: vatthuvipannaṃ adhammakam-
maṃ. titthiyapakkantakaṃ . . . tiracchānagataṃ . . .
mātughātakaṃ . . . pitughātakaṃ . . . arahantaghātakaṃ
. . . bhikkhunīdūsakaṃ . . . saṃghabhedakaṃ . . . lohit-
uppādakaṃ . . . ubhatobyañjanakaṃ . . . ūnavīsativassaṃ
puggalaṃ upasampādeti: vatthuvipannaṃ adhammakammaṃ.
evaṃ vatthuto kammāni vipajjanti. ||9||
kathaṃ ñattito . . . (= 3-6) . . . imehi dvādasahi
ākārehi parisato kammāni vipajjanti. ||10||
apalokanakammaṃ kati ṭhānāni gacchati, ñattikammaṃ
. . . ñattidutiyakammaṃ . . . ñatticatutthakammaṃ kati
ṭhānāni gacchati. apalokanakammaṃ pañca ṭhānāni gacchati,
ñattikammaṃ nava ṭh. g., ñattidutiyakammaṃ satta ṭh. g.,
ñatticatutthakammaṃ satta ṭhānāni gacchati. ||11||
apalokanakammaṃ katamāni pañca ṭhānāni gacchati. osā-
raṇaṃ nissāraṇaṃ bhaṇḍukammaṃ brahmadaṇḍaṃ kamma-
lakkhaṇañ ñeva pañcamaṃ. apalokanakammaṃ imāni pañca
ṭhānāni gacchati.
ñattikammaṃ katamāni nava ṭhānāni gacchati. osāranaṃ
nissāraṇaṃ uposathaṃ pavāraṇaṃ sammutiṃ dānaṃ paṭigga-
haṃ paccukkaḍḍhanaṃ kammalakkhaṇañ ñeva navamaṃ.
ñattikammaṃ imāni nava ṭhānāni gacchati.
ñattidutiyakammaṃ katamāni satta ṭhānāni gacchati.
osāraṇaṃ nissāraṇaṃ sammutiṃ dānaṃ uddharaṇaṃ desa-
naṃ kammalakkhaṇañ ñeva sattamaṃ. ñattidutiyakammaṃ
imāni satta ṭhānāni gacchati.
ñatticatutthakammaṃ katamāni satta ṭhānāni gacchati.
osāraṇaṃ nissāraṇaṃ sammutiṃ dānaṃ niggahaṃ samanu-
bhāsanaṃ kammalakkhaṇañ ñeva sattamaṃ. ñatticatuttha-
kammaṃ imāni satta ṭhānāni gacchati. ||12||
catuvaggakaraṇe kamme cattāro bhikkhū . . . (= 7)


[page 223]
XIX. 1-4.] THE FIVE VAGGAS. 223
. . . pañcavaggakaraṇe kamme . . . dasavaggakaraṇe kamme
. . . vīsativaggakaraṇe kamme . . . api ca kammāraho. ||13||
kammavaggo niṭṭhito paṭhamo. ||1||
dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ
paññattaṃ saṃghasuṭṭhutāya saṃghaphāsutāya. ime dve
atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ pañ-
ñattaṃ. dve atthavase paṭicca . . . dummaṅkūnaṃ pugga-
lānaṃ niggahāya pesalānaṃ bhikkhūnaṃ phāsuvihārāya.
ime dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhā-
padaṃ paññattaṃ. dve atthavase paṭicca . . . diṭṭhadhammi-
kānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭi-
ghātāya . . . diṭṭhadhammikānaṃ verānaṃ saṃvarāya
samparāyikānaṃ verānaṃ paṭighātāya . . . diṭṭhadhammi-
kānaṃ vajjānaṃ saṃvarāya samparāyikānaṃ vajjānaṃ
paṭighātāya . . . diṭṭhadhammikānaṃ bhayānaṃ saṃvarāya
samparāyikānaṃ bhayānaṃ paṭighātāya . . . diṭṭhadhammi-
kānaṃ akusalānaṃ dhammānaṃ saṃvarāya samparāyikānaṃ
akusalānaṃ dhammānaṃ paṭighātāya . . . gihīnaṃ anu-
kampāya pāpicchānaṃ pakkhupacchedāya . . . appasannā-
naṃ pasādāya pasannānaṃ bhiyyobhāvāya . . . saddham-
maṭṭhitiyā vinayānuggahāya. ime dve atthavase paṭicca
tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ.
atthavasavaggo niṭṭhito dutiyo. ||2||
dve atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhaṃ
paññattaṃ --la-- pātimokkhuddeso paññatto, pātimokkha-
ṭhapanaṃ paññattaṃ, pavāraṇā paññattā, pavāraṇāṭhapanaṃ
paññattaṃ, tajjaniyakammaṃ paññattaṃ, nissayakammaṃ
p., pabbājaniyakammaṃ p., paṭisāraṇiyakammaṃ p., ukkhe-
paniyakammaṃ p., parivāsadānaṃ p., mūlāya paṭikassanā
paññattā, mānattadānaṃ paññattaṃ, abbhānaṃ p., osāraṇiyaṃ
p., nissāraṇiyaṃ p., upasampadā p., apalokanakammaṃ p.,
ñattikammaṃ p., ñattidutiyakammaṃ p., ñatticatutthakam-
maṃ paññattaṃ.
paññattivaggo niṭṭhito tatiyo. ||3||
appaññatte paññattaṃ, paññatte anupaññattaṃ, sammukhā-
vinayo paññatto, sativinayo paññatto, amūḷhavinayo paññatto,


[page 224]
224 PARIVĀRA. [XIX. 4-5.
paṭiññātakaraṇaṃ paññattaṃ, yebhuyyasikā paññattā, tassa-
pāpiyyasikā paññattā, tiṇavatthārako paññatto saṃgha-
suṭṭhutāya saṃghaphāsutāya. ime dve atthavase paṭicca
tathāgatena sāvakānaṃ tiṇavatthārako paññatto. dve attha-
vase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto
dummaṅkūnaṃ . . . (see chap.2) . . . saddhammaṭṭhitiyā
vinayānuggahāya. ime dve atthavase paṭicca tathāgatena
sāvakānaṃ tiṇavatthārako paññatto.
paññattavaggo niṭṭhito catuttho. ||4||
nava saṃgahā vatthusaṃgaho vipattisaṃgaho āpattisaṃ-
gaho nidānasaṃgaho puggalasaṃgaho khandhasaṃgaho sam-
uṭṭhānasaṃgaho adhikaraṇasaṃgaho samathasaṃgaho 'ti. ||1||
adhikaraṇe samuppanne sace ubho attapaccatthikā āga-
cchanti ubhinnam pi vatthu ārocāpetabbaṃ, ubhinnam pi
vatthuṃ ārocāpetvā ubhinnam pi paṭiññā sotabbā, ubhinnam
pi paṭiññaṃ sutvā ubho pi vattabbā: amhākaṃ imasmiṃ
adhikaraṇe vūpasamite ubho pi tuṭṭhā bhavissathā 'ti. sace
āhaṃsu: ubho pi tuṭṭhā bhavissāmā 'ti, saṃghena taṃ
adhikaraṇaṃ paṭicchitabbaṃ. sace alajjussannā hoti parisā,
ubbāhikāya vūpasametabbaṃ. sace bālussannā hoti parisā,
vinayadharo pariyesitabbo. yena dhammena yena vinayena
yena satthu sāsanena taṃ adhikaraṇaṃ vūpasammati tathā
taṃ adhikaraṇaṃ vūpasametabbaṃ. ||2||
vatthu jānitabbaṃ, gottaṃ jānitabbaṃ, nāmaṃ jānitabbaṃ,
āpatti jānitabbā. methunadhammo 'ti vatthu c'; eva gottañ
ca, pārājikan ti nāmañ c'; eva āpatti ca. adinnādānan ti
vatthu c'; eva gottañ ca, pārājikan ti nāmañ c'; eva āpatti ca.
manussaviggaho 'ti . . . uttarimanussadhammo 'ti vatthu
c'; eva gottañ ca, pārājikan ti nāmañ c'; eva āpatti ca. sukka-
visaṭṭhīti vatthu c'; eva gottañ ca, saṃghādiseso 'ti nāmañ
c'; eva āpatti ca. kāyasaṃsaggo 'ti vatthu c'; eva gottañ ca,
saṃghādiseso 'ti nāmañ c'; eva āpatti ca. duṭṭhullavācā 'ti
. . . attakāman ti . . . sañcarittan ti . . . saññācikāya
kuṭikārāpanan ti . . . mahallakaṃ vihāraṃ kārāpanan ti
. . . bhikkhuṃ amūlakena pārājikena dhammena anuddhaṃ-
sanan ti . . . bhikkhuṃ aññabhāgiyassa adhikaraṇassa kiñci
desaṃ lesamattaṃ upādāya pārājikena dhammena anu-

--------------------------------------------------------------------------
1 vūpasame pi (pi corrected into na C) AC, vūpasamate B.

[page 225]
XIX. 5.] THE FIVE VAGGAS. 225
ddhaṃsanan ti . . . saṃghabhedakassa bhikkhuno yāva-
tatiyaṃ samanubhāsanāya na ppaṭinissajjanan ti . . . bhe-
dakānuvattakānaṃ bhikkhūnaṃ yāvatatiyaṃ samanubhā-
sanāya na ppaṭinissajjanan ti . . . dubbacassa bhikkhuno
yāvatatiyaṃ samanubhāsanāya na ppaṭinissajjanan ti . . .
kuladūsakassa bhikkhuno yāvatatiyaṃ samanubhāsanāya na
ppaṭinissajjanan ti vatthu c'; eva gottañ ca, saṃghādiseso 'ti
nāmañ c'; eva āpatti ca. --pa--. anādariyaṃ paṭicca
udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karaṇan ti vatthu
c'; eva gottañ ca, dukkaṭan ti nāmañ c'; eva āpatti cā 'ti. ||3||
navasaṃgahavaggo niṭṭhito pañcamo. ||5||
tass'; uddānaṃ:
apalokana-ñatti ca, dutiyaṃ, catutthena ca,
vatthu-ñatti-anussāvanaṃ, sīmā-parisam eva ca, |
sammukhā, paṭipucchā ca, paṭiññā, vinayāraho,
vatthu-saṃgha-puggalañ ca, ñattīnaṃ, pacchā ñatti ca, |
vatthu-saṃgha-puggalañ ca, sāvanaṃ, akālena ca,
atikhuddakā, mahantā ca, khaṇḍa-cchāyā-'; nimittakā, |
bahi-nadī-samudde ca, jātassare ca, bhindati,
ajjhottharati sīmāya, catu-pañcavaggikā, |
dasa-vīsativaggā ca, anāhaṭā ca, āhaṭā,
kammappattā, chandārahā, kammārahā ca puggalā, |
apalokanaṃ pañcaṭṭhānaṃ, ñatti ca navaṭṭhānikā,
ñattidutiyaṃ sattaṭṭhānaṃ, catutthā sattaṭṭhānikā, |
suṭṭhu phāsu ca, dummaṅkūnaṃ pesalā cāpi, āsavā,
vera-vajja-bhayañ c'; eva, akusalaṃ, gihīnañ ca
pāpicchā, appasannānaṃ pasannā, dhammaṭṭhapanā
vinayānuggahā c'; eva, pātimokkh,'; uddesena ca, |
pātimokkhañ ca ṭhapanā, pavāraṇañ ca, ṭhapanaṃ,
tajjaniyā, nissayañ ca, pabbājaniya-paṭisāraṇī, |
ukkhepana-parivāsaṃ, mūla-mānatta-abbhānaṃ,
osāraṇaṃ, nissāraṇaṃ, tath'; eva upasampadā, |
apalokana-ñatti ca, dutiyañ ca, catutthakaṃ,
appaññatte,'; nupaññattaṃ, sammukhāvinayo, sati, |
amūḷha-paṭi-yebhuyya-pāpiyya-tiṇavatthārakaṃ,
vatthu, vipatti, āpatti, nidānaṃ, puggalena ca, |


[page 226]
226 PARIVĀRA. [XIX.1
khandhā c'; eva, samuṭṭhānā, adhikaraṇam eva ca,
samathā, saṃgahā c'; eva, nāma-āpattikā tathā 'ti. |
Parivāro niṭṭhito.
Pubbācariyamaggañ ca1 pucchitvā 'va tahiṃ tahiṃ
Dīpanāmo mahāpañño sutadharo vicakkhaṇo |
imaṃ vitthārasaṃkhepaṃ sajjhāmaggena majjhime
cintayitvā likhāpesi sissakānaṃ2 sukhāvahaṃ. |
Parivāran ti yaṃ vuttaṃ sabbaṃ vatthuṃ3 salakkhaṇaṃ
atthaṃ atthena saddhamme dhammaṃ dhammena paññatte |
sāsanaṃ parivāresi Jambudīpaṃ va sāgaro.
Parivāraṃ ajānanto kuto dhammavinicchayaṃ. |
vipatti vatthu paññatti anupaññatti puggalo
ekato ubhato c'; eva lokapaṇṇattivajjato4. |
yassa jāyati vimati Parivārena chijjati.
cakkavatti mahāsene, migamajjhe va kesarī, |
ravi raṃsiparikiṇṇo, cando tāragaṇe yathā,
Brahmā Brahmaparisāya, gaṇamajjhe va nāyako:
evaṃ saddhammavinayo Parivārena sobhatīti. |
--------------------------------------------------------------------------
1 maggaññu AC, maggañ ca B.
2 sikkhakānaṃ AC, sissakānaṃ B.
3 sabhāvattaṃ (-vatthaṃ C) AC, sabbaṃ vatthuṃ B.
4 -vajjato AC, -vajjake B.