Vinaya-Pitaka, Suttavibhanga 2: (Suddha-)Pacittiya, Patidesaniya, Sekkhiya, Bhikkhunivibhanga.
Based on the edition by Hermann Oldenberg: The Vinaya Piṭakam, Vol. IV:
The Suttavibhaṅga, Second Part (End of the Mahâvibhaṅga; Bhikkhunîvibhaṅga).
London : Pali Text Society 1882 (reprinted 1964, 1984, 1993).


Input by the Dhammakaya Foundation, Thailand, 1989-1996
[GRETIL-Version vom 30.1.2015]


NOTICE
This file is (C) Copyright the Pali Text Society and the Dhammakaya Foundation, 2015.
This work is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License.

These files are provided by courtesy of the Pali Text Society for
scholarly purposes only.
In principle they represent a digital edition (without revision or
correction) of the printed editions of the complete set of Pali
canonical texts published by the PTS. While they have been subject to a
process of checking, it should not be assumed that there is no
divergence from the printed editions and it is strongly recommended that
they are checked against the printed editions before quoting.



ANNOTATED VERSION IN PTS LAYOUT
NOTE: Oldenberg's "Various Readings and Extracts from the Commentary of Buddhaghosa" (pp. 353-370) are not included in this electronic text.




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









Vinayapiṭaka Vol. IV Suttavibhaṅga Part II

[page 001]
1
VINAYAPIṬAKAṂ.
SUTTAVIBHAṄGA (PĀCITTIYAṂ)
Namo tassa bhagavato arahato sammāsambuddhassa.
Ime kho panāyasmanto dvenavuti pācittiyā dhammā
uddesaṃ āgacchanti.
PĀCITTIYA, I.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena Hatthako1 Sakyaputto vādakkhitto2 hoti. so
titthiyehi saddhiṃ sallapento avajānitvā paṭijānāti paṭijānitvā
avajānāti aññen'; aññaṃ paṭicarati sampajānamusā bhāsati3
saṃketaṃ katvā visaṃvādeti. titthiyā ujjhāyanti khīyanti
vipācenti: kathaṃ hi nāma Hatthako Sakyaputto amhehi
saddhiṃ sallapento avajānitvā paṭijānissati paṭijānitvā avajā-
nissati aññen'; aññaṃ paṭicarissati sampajānamusā bhāsissati3
saṃketaṃ katvā visaṃvādessatīti. assosuṃ kho bhikkhū
tesaṃ titthiyānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentā-
naṃ. atha kho te bhikkhū yena Hatthako Sakyaputto ten'
upasaṃkamiṃsu, upasaṃkamitvā Hatthakaṃ Sakyaputtaṃ
etad avocuṃ: saccaṃ kira tvaṃ āvuso Hatthaka titthiyehi
saddhiṃ sallapento avajānitvā paṭijānāsi . . . visaṃvādesīti.
ete kho āvuso titthiyā nāma yena kenaci jetabbā n'; eva tesaṃ
jayo dātabbo 'ti. ye te bhikkhū appicchā te ujjhāyanti khī-
yanti vipācenti: kathaṃ hi nāma Hatthako Sakyaputto
titthiyehi saddhiṃ sallapento avajānitvā paṭijānissati paṭijā-

--------------------------------------------------------------------------
1 Hatthako AD, Hatthako and Hattako BC.
2 vādakkhitto AB, vādakkhito C. Buddhaghosa: vādakkhito 'ti
vādaṃ karissāmīti evaṃ parivitakkitena vādena
paravādisantikaṃ khitto parikkhitto (corrected into pa-
kkhitto) pahito pesito atto vādam pi vā sakena cittena khitto,
yatra yatra vādo tatra tatr'; eva saṃdissatīti pi vādakkhitto.
3 bhāsati, bhāsissati and afterwards, bhaṇissati, bhaṇasi,
bhaṇissasi AB; bhāsissati, bhāsasi, bhāsissasi C throughout
the whole chapter.

[page 002]
2 SUTTAVIBHAṄGA. [I. 1-2. 2.
nitvā avajānissati aññen'; aññaṃ paṭicarissati sampajānamusā
bhāsissati saṃketaṃ katvā visaṃvādessatīti. atha kho te
bhikkhū bhagavato etam atthaṃ ārocesuṃ. atha kho bha-
gavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṃghaṃ
sannipātāpetvā Hatthakaṃ Sakyaputtaṃ paṭipucchi: saccaṃ
kira tvaṃ Hatthaka titthiyehi saddhiṃ sallapento avajānitvā
paṭijānāsi . . . bhāsasi saṃketaṃ katvā visaṃvādesīti.
saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi
nāma tvaṃ moghapurisa titthiyehi saddhiṃ sallapento
avajānitvā paṭijānissasi . . . bhāsissasi saṃketaṃ katvā
visaṃvādessasi. n'; etaṃ moghapurisa appasannānaṃ vā
pasādāya --pa-- evañ ca pana bhikkhave imaṃ sikkhā-
padaṃ uddiseyyātha:
sampajānamusāvāde pācittiyan ti. ||1||
sampajānamusāvādo nāma visaṃvādanapurekkhārassa vācā
girā byappattho1 vacībhedo vācasikā viññatti anariyavohārā:
adiṭṭhaṃ diṭṭhaṃ me 'ti, asutaṃ sutaṃ me 'ti, amutaṃ
mutaṃ me 'ti, aviññātaṃ viññātaṃ me 'ti, diṭṭhaṃ adiṭṭhaṃ
me 'ti, sutaṃ asutaṃ me 'ti, mutaṃ amutaṃ me 'ti, viññā-
taṃ aviññātaṃ me 'ti.
adiṭṭhaṃ nāma na cakkhunā diṭṭhaṃ. asutaṃ nāma na
sotena sutaṃ. amutaṃ nāma na ghānena ghāyitaṃ na
jivhāya sāyitaṃ na kāyena phuṭṭhaṃ. aviññātaṃ nāma na
manasā viññātaṃ. diṭṭhaṃ nāma cakkhunā diṭṭhaṃ. sutaṃ
nāma sotena sutaṃ. mutaṃ nāma ghānena ghāyitaṃ jivhāya
sāyitaṃ kāyena phuṭṭhaṃ. viññātaṃ nāma manasā viññā-
taṃ. ||1||
tīh'; ākārehi adiṭṭhaṃ diṭṭhaṃ me 'ti sampajānamusā
bhaṇantassa āpatti pācittiyassa: pubbev'; assa hotimusā
bhaṇissan ti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa
hoti musā mayā bhaṇitan ti.
catūh'; ākārehi adiṭṭhaṃ diṭṭhaṃ me 'ti sampajānamusā
bhaṇantassa āpatti pācittiyassa: pubbev'; assa hoti musā
bhaṇissan ti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa
hoti musā mayā bhaṇitan ti, vinidhāya diṭṭhiṃ.
pañcah'; ākārehi adiṭṭhaṃ . . . musā mayā bhaṇitan ti,
vinidhāya diṭṭhiṃ, vinidhāya khantiṃ.

--------------------------------------------------------------------------
1 byappato A, byappatho B, byapato C. Buddhagh.: byappatho 'ti
vacanapatho, vācā yeva hi aññesaṃ diṭṭhānugatiṃ āppajjantānaṃ (sic)
pathabhūtato (sic) byapatho 'ti vuccati.

[page 003]
I. 2. 2-5.] PĀCITTIYA, I. 3
chah'; ākārehi adiṭṭhaṃ . . . bhaṇitan ti, vinidhāya diṭṭhiṃ,
vinidhāya khantiṃ, vinidhāya ruciṃ.
sattah'; ākārehi adiṭṭhaṃ . . . bhaṇitan ti, vinidhāya
diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya
bhāvaṃ.
tīh'; ākārehi asutaṃ sutaṃ me 'ti --pa-- amutaṃ mutaṃ
me 'ti --pa-- aviññātaṃ viññātaṃ me 'ti sampajānamusā
bhaṇantassa āpatti pācittiyassa: pubbev'; assa hoti musā
bhaṇissan ti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa
hoti musā mayā bhaṇitan ti. catūh'; ākārehi --la-- pañcah'
ākārehi --la-- chah'; ākārehi --la-- sattah'; ākārehi . . .
vinidhāya bhāvaṃ. ||2||
tīh'; ākārehi adiṭṭhaṃ diṭṭhañ ca me sutañ cā 'ti sampajā-
namusā bhaṇantassa āpatti pācittiyassa. tīh'; ākārehi adiṭṭhaṃ
diṭṭhañ ca me mutañ cā 'ti . . . adiṭṭhaṃ diṭṭhañ ca me
viññātañ cā 'ti . . . adiṭṭhaṃ diṭṭhañ ca me sutañ ca mutañ
cā 'ti . . . adiṭṭhaṃ diṭṭhañ ca me sutañ ca viññātañ cā 'ti
. . . adiṭṭhaṃ diṭṭhañ ca me sutañ ca mutañ ca viññātañ cā
'ti sampajānamusā bhaṇantassa āpatti pācittiyassa.
tīhi ākārehi asutaṃ sutañ ca me mutañ cā 'ti . . . asutaṃ
sutañ ca me viññātañ cā 'ti . . . asutaṃ sutañ ca me diṭṭhañ
cā 'ti . . ., . . . asutaṃ sutañ ca me mutañ ca viññātañ ca
diṭṭhañ cā 'ti sampajānamusā bhaṇantassa āpatti pācittiyassa.
tīhi ākārehi amutaṃ mutañ ca me viññātañ cā 'ti . . .,
. . . amutaṃ mutañ ca me viññātañ ca diṭṭhañ ca sutañ cā
'ti sampajānamusā bhaṇantassa āpatti pācittiyassa.
tīhi ākārehi aviññātaṃ viññātañ ca me diṭṭhañ cā 'ti . . .,
. . . aviññātaṃ viññātañ ca me diṭṭhañ ca sutañ ca mutañ cā
'ti sampajānamusā bhaṇantassa āpatti pācittiyassa. ||3||
tīhi ākārehi diṭṭhaṃ adiṭṭhaṃ me 'ti --la-- sutaṃ asutaṃ
me 'ti --la-- mutaṃ amutaṃ me 'ti --la-- viññātaṃ
aviññātaṃ me 'ti sampajānamusā bhaṇantassa āpatti pācitti-
yassa. ||4||
tīhi ākārehi diṭṭhaṃ sutaṃ me 'ti . . . diṭṭhaṃ mutaṃ me
'ti . . . diṭṭhaṃ viññātaṃ me 'ti sampajānamusā bhaṇantassa
āpatti pācittiyassa.
tīhi ākārehi diṭṭhaṃ sutañ ca me mutañ cā 'ti . . . diṭṭhaṃ
sutañ ca me viññātañ cā 'ti . . . diṭṭhaṃ sutañ ca me mutañ

--------------------------------------------------------------------------

[page 004]
4 SUTTAVIBHAṄGA. [I. 2. 5-II. 1. 1.
ca viññātañ cā 'ti . . ., . . . viññātaṃ diṭṭhañ ca me sutañ
ca mutañ cā 'ti sampajānamusā bhaṇantassa āpatti pācitti-
yassa. ||5||
tīhi ākārehi diṭṭhe vematiko diṭṭhaṃ n'; okappeti diṭṭhaṃ
na ssarati diṭṭhaṃ sammuṭṭho1 hoti. sute vematiko sutaṃ n'
okappeti sutaṃ na ssarati sutaṃ sammuṭṭho hoti. mute
vematiko . . ., viññāte vematiko . . . viññātaṃ sammuṭṭho
hoti viññātañ ca me diṭṭhañ cā 'ti, viññātaṃ sammuṭṭho hoti
viññātañ ca me sutañ cā 'ti, viññātaṃ sammuṭṭho hoti
viññātañ ca me mutañ cā 'ti, viññātaṃ sammuṭṭho hoti
viññātañ ca me diṭṭhañ ca sutañ cā 'ti, viññātaṃ sammuṭṭho
hoti viññātañ ca me diṭṭhañ ca mutañ cā 'ti, viññātaṃ
sammuṭṭho hoti viññātañ ca me diṭṭhañ ca sutañ ca mutañ cā
'ti sampajānamusā bhaṇantassa āpatti pācittiyassa. catūh'
ākārehi, pañcah'; ākārehi, chah'; ākārehi, sattah'; ākārehi viññā-
taṃ sammuṭṭho hoti viññātañ ca me diṭṭhañ ca sutañ ca
mutañ cā 'ti sampajānamusā bhaṇantassa āpatti pācittiyassa:
pubbev'; assa hoti musā bhaṇissan ti, bhaṇantassa hoti musā
bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitan ti, vinidhāya
diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya
bhāvaṃ. ||6||
anāpatti davā bhaṇati, ravā bhaṇati; davā bhaṇati nāma
sahasā bhaṇati, ravā bhaṇati nāma aññaṃ bhaṇissāmīti
aññaṃ bhaṇati; ummattakassa, ādikammikassā 'ti. ||7||2||
paṭhamaṃ.
PĀCITTIYA, II.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena chabbaggiyā bhikkhū pesalehi bhikkhūhi
saddhiṃ bhaṇḍentā pesale bhikkhū omasanti jātiyāpi nā-
mena pi gottena pi kammena pi sippena pi ābādhena pi
liṅgena pi kilesena pi āpattiyāpi hīnena pi akkosena
khuṃsenti vambhenti. ye te bhikkhū appicchā te ujjhā-
yanti khīyanti vipācenti: kathaṃ hi nāma chabbaggiyā
bhikkhū pesalehi bhikkhūhi saddhiṃ bhaṇḍentā pesale bhi-

--------------------------------------------------------------------------
1 pamuṭṭho C constantly. Comp. vol. iii. p. 165, and the
Various Readings, p. 275.

[page 005]
II. 1. 1-2.] PĀCITTIYA, II. 5
kkhū omasissanti jātiyāpi . . . khuṃsessanti vambhessantīti.
atha kho te bhikkhū bhagavato etam atthaṃ ārocesuṃ
--la--. saccaṃ kira tumhe bhikkhave pesalehi bhikkhūhi
saddhiṃ bhaṇḍentā pesale bhikkhū omasatha jātiyāpi . . .
khuṃsetha vambhethā 'ti. saccaṃ bhagavā. vigarahi buddho
bhagavā: kathaṃ hi nāma tumhe moghapurisā pesalehi bhi-
kkhūhi saddhiṃ bhaṇḍentā pesale bhikkhū omasissatha jāti-
yāpi . . . khuṃsessatha vambhessatha. n'; etaṃ mogha-
purisā appasannānaṃ vā pasādāya --pa-- vigarahitvā
dhammiṃ kathaṃ katvā bhikkhū āmantesi: ||1||
bhūtapubbaṃ bhikkhave Takkasilāyaṃ aññatarassa
brāhmaṇassa Nandivisālo1 nāma balibaddo ahosi. atha kho
bhikkhave Nandivisālo balibaddo taṃ brāhmaṇaṃ etad avoca:
gaccha tvaṃ brāhmaṇa seṭṭhinā saddhiṃ sahassena abbhutaṃ
karohi mayhaṃ balibaddo sakaṭasataṃ atibaddhaṃ pavaṭṭessa-
tīti. atha kho bhikkhave so brāhmaṇo seṭṭhinā saddhiṃ sa-
hassena abbhutaṃ akāsi mayhaṃ balibaddo sakaṭasataṃ ati-
baddhaṃ pavaṭṭessatīti. atha kho bhikkhave so brāhmaṇo sa-
kaṭasataṃ atibandhitvā Nandivisālaṃ balibaddaṃ yuñjitvā
etad avoca: gaccha kūṭa vahassu kūṭā 'ti. atha kho bhi-
kkhave Nandivisālo balibaddo tatth'; eva aṭṭhāsi. atha kho
bhikkhave so brāhmaṇo sahassena parājito pajjhāyi. atha kho
bhikkhave Nandivisālo balibaddo taṃ brāhmaṇaṃ etad avoca:
kissa tvaṃ brāhmaṇa pajjhāyasīti. tathā hi panāhaṃ bho
tayā sahassena parājito 'ti. kissa pana maṃ tvaṃ brāhmaṇa2
akūṭaṃ kūṭavādena pāpesi. gaccha tvaṃ brāhmaṇa seṭṭhinā
saddhiṃ dvīhi sahassehi abbhutaṃ karohi mayhaṃ balibaddo
sakaṭasataṃ atibaddhaṃ pavaṭṭessatīti, mā ca maṃ akūṭaṃ
kūṭavādena pāpesīti. atha kho bhikkhave so brāhmaṇo
seṭṭhinā saddhiṃ dvīhi sahassehi abbhutaṃ akāsi mayhaṃ
balibaddo sakaṭasataṃ atibaddhaṃ pavaṭṭessatīti. atha kho
bhikkhave so brāhmaṇo sakaṭasataṃ atibandhitvā Nandi-
visālaṃ balibaddaṃ yuñjitvā etad avoca: gaccha bhadra
vahassu bhadrā 'ti. atha kho bhikkhave Nandivisālo bali-
baddo sakaṭasataṃ atibaddhaṃ pavaṭṭesi.
manāpam eva bhāseyya nāmanāpaṃ kudācanaṃ,
manāpaṃ bhāsamānassa garuṃ bhāraṃ3 udabbahi4
dhanañ ca naṃ alabbhesi,5 tena c'; attamano6 ahū 'ti.

--------------------------------------------------------------------------
1 Buddhagh.: Nandivisālo...bodhisatto tena samayena hoti. Comp.
Jātaka vol. i.p. 191 seq. ed. Fausbo***ll.
2 maṃ tvaṃ brahmaṇa AB, tvaṃ brahmaṇa maṃ C.
3 gurubhāraṃ C.
4 udabbati AB, Udabbahi C.
5 alabhesi AB, alabbhesi C.
6 c(a) (after tena) deest in C.

[page 006]
6 SUTTAVIBHAṄGA. [II. 1. 2-2. 1.
tadāpi me1 bhikkhave amanāpā khuṃsanā vambhanā, kim
aṅga pana etarahi manāpā bhavissati khuṃsanā vambhanā.
n'; etaṃ bhikkhave appasannānaṃ vā pasādāya --pa--
evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
omasavāde pācittiyan ti. ||2||1||
omasavādo nāma, dasahi ākārehi omasati: jātiyāpi nāmena
pi gottena pi kammena pi sippena pi ābādhena pi liṅgena pi
kilesena pi āpattiyāpi akkosena pi.
jāti nāma, dve jātiyo, hīnā ca jāti ukkaṭṭhā ca jāti. hīnā
nāma jāti caṇḍālajāti veṇajāti2 nesādajāti rathakārajāti pukku-
sajāti, esā hīnā nāma jāti. ukkaṭṭhā nāma jāti khattiyajāti
brāhmaṇajāti, esā ukkaṭṭhā nāma jāti.
nāmaṃ nāma, dve nāmāni, hīnañ ca nāmaṃ ukkaṭṭhañ ca
nāmaṃ. hīnaṃ nāma nāmaṃ Avakaṇṇakaṃ Javakaṇṇakaṃ
Dhaniṭṭhakaṃ Saviṭṭhakaṃ Kulavaḍḍhakaṃ tesu tesu vā
pana janapadesu3 oññātaṃ4 avaññātaṃ hīḷitaṃ paribhūtaṃ
acittikataṃ, etaṃ hīnaṃ nāma nāmaṃ. ukkaṭṭhaṃ nā-
ma nāmaṃ buddhapaṭisaṃyuttaṃ dhammapaṭisaṃyuttaṃ
saṃghapaṭisaṃyuttaṃ tesu tesu vā pana janapadesu anoññā-
taṃ anavaññātaṃ ahīḷitaṃ aparibhūtaṃ cittikataṃ, etaṃ
ukkaṭṭhaṃ nāma nāmaṃ.
gottaṃ nāma, dve gottāni, hīnañ ca gottaṃ ukkaṭṭhañ ca
gottaṃ. hīnaṃ nāma gottaṃ Kosiyagottaṃ Bhāradvā-
jagottaṃ tesu tesu vā pana janapadesu oññātaṃ avaññātaṃ
hīḷitaṃ paribhūtaṃ acittikataṃ, etaṃ hīnaṃ nāma gottaṃ.
ukkaṭṭhaṃ nāma gottaṃ Gotamagottaṃ Moggallāna-
gottaṃ Kaccāyanagottaṃ Vāsiṭṭhagottaṃ tesu tesu
vā pana janapadesu anoññātaṃ . . . cittikataṃ, etaṃ
ukkaṭṭhaṃ nāma gottaṃ.
kammaṃ nāma, dve kammāni, hīnañ ca kammaṃ ukka-
ṭṭhañ ca kammaṃ. hīnaṃ nāma kammaṃ koṭṭhakakammaṃ
pupphachaḍḍakakammaṃ tesu tesu vā pana janapadesu oññā-
taṃ . . . acittikataṃ, etaṃ hīnaṃ nāma kammaṃ. ukka-
ṭṭhaṃ nāma kammaṃ kasi vāṇijjā gorakkhā tesu tesu vā
pana janapadesu anoññātaṃ . . . cittikataṃ, etaṃ ukkaṭṭhaṃ
nāma kammaṃ.
sippaṃ nāma, dve sippāni, hīnañ ca sippaṃ ukkaṭṭhañ

--------------------------------------------------------------------------
1 me (after tadāpi) deest in C. Comp. Sekhiya, 69. If me
is, as I believe, the genuine reading, this passage receives
some importance as showing that this story, which does not
contain in itself any direct allusion to Nandivisāla's being the
Bodhisatta in a former existence, was considered nevertheless,
not only by the commentators, but previously by the redactors
of the Piṭakas themselves, as a Jātaka referring to a former
birth of the Buddha. The same would hold good, most
probably, of other similar stories. The opinion pronounced
by me recently, "Buddha, sein Leben, etc.," p. 197, note 1,
would have to be modified accordingly.
2 Buddh.: venajātīti tacchakajāti, veḷukārajātīti pi vadanti...,
avakaṇṇakādi dāsānaṃ nāmaṃ hoti.
3 vā pana (before janapadesu) is constantly omitted in C.
4 Buddh.: oññātan ti avamataṃ, uññātan ti pi paṭhanti.

[page 007]
II. 2. 1-2.] PĀCITTIYA, II. 7
ca sippaṃ. hīnaṃ nāma sippaṃ naḷakārasippaṃ kumbha-
kārasippaṃ pesakārasippaṃ cammakārasippaṃ nahāpita-
sippaṃ tesu tesu vā pana janapadesu oññātaṃ . . . acittika-
taṃ, etaṃ hīnaṃ nāma sippaṃ. ukkaṭṭhaṃ nāma sippaṃ
muddā gaṇanā lekhā tesu tesu vā pana janapadesu anoññātaṃ
. . . cittikataṃ, etaṃ ukkaṭṭhaṃ nāma sippaṃ.
sabbe pi ābādhā hīnā, api ca madhumeho ābādho ukkaṭṭho.
liṅgaṃ nāma, dve liṅgāni, hīnañ ca liṅgaṃ ukkaṭṭhañ ca
liṅgaṃ. hīnaṃ nāma liṅgaṃ atidīghaṃ atirassaṃ atikaṇhaṃ
accodātaṃ, etaṃ hīnaṃ nāma liṅgaṃ. ukkaṭṭhaṃ nāma
liṅgaṃ nātidīghaṃ nātirassaṃ nātikaṇhaṃ n'; accodātaṃ,
etaṃ ukkaṭṭhaṃ nāma liṅgaṃ.
sabbe pi kilesā hīnā.
sabbāpi āpattiyo hīnā, api ca sotāpatti samāpatti ukkaṭṭhā.
akkoso nāma, dve akkosā, hīno ca akkoso ukkaṭṭho ca
akkoso. hīno nāma akkoso oṭṭho 'si, meṇḍo 'si, goṇo 'si,
gadrabho 'si, tiracchānagato 'si, nerayiko 'si, n'; atthi tuyhaṃ
sugati, duggati yeva tuyhaṃ pāṭikaṅkhā 'ti, yakārena vā,
bhakārena vā, kāṭakoṭacikāya vā,1 eso hīno nāma akkoso.
ukkaṭṭho nāma akkoso paṇḍito 'si, byatto 'si, medhāvī 'si,
bahussuto 'si, dhammakathiko 'si, n'; atthi tuyhaṃ duggati,
sugati yeva tuyhaṃ pāṭikaṅkhā 'ti, eso ukkaṭṭho nāma
akkoso. ||1||
upasampanno upasampannaṃ khuṃsetukāmo vambhetu-
kāmo maṅkuṃ kattukāmo hīnena hīnaṃ vadeti caṇḍālaṃ
veṇaṃ nesādaṃ rathakāraṃ pukkusaṃ, caṇḍālo 'si veṇo 'si
nesādo 'si rathakāro 'si pukkuso 'sīti bhaṇati, āpatti vācāya
vācāya pācittiyassa.
upasampanno upasampannaṃ . . . maṅkuṃ kattukāmo
hīnena ukkaṭṭhaṃ vadeti khattiyaṃ brāhmaṇaṃ, caṇḍālo
'si . . . pukkuso 'sīti bhaṇati, āpatti vācāya vācāya
pācittiyassa.
upasampanno upasampannaṃ . . . maṅkuṃ kattukāmo
ukkaṭṭhena hīnaṃ vadeti caṇḍālaṃ . . . pukkusaṃ, khatti-
yo 'si brāhmaṇo 'sīti bhaṇati, āpatti vācāya vācāya pā-
cittiyassa.
upasampanno upasampannaṃ . . . maṅkuṃ kattukāmo
ukkaṭṭhena ukkaṭṭhaṃ vadeti khattiyaṃ brāhmaṇaṃ,

--------------------------------------------------------------------------
1 Buddh.: kāṭakoṭacikāya vā 'ti kāṭan ti purisanimittaṃ, koṭacikā 'ti
itthinimittaṃ, etehi vā yo akkoso eso hīno nāma akkoso 'ti.

[page 008]
8 SUTTAVIBHAṄGA. [II. 2. 2.
khattiyo 'si brāhmaṇo 'sīti bhaṇati, āpatti vācāya vācāya
pācittiyassa.
upasampanno upasampannaṃ . . . maṅkuṃ kattukāmo
hīnena hīnaṃ vadeti Avakaṇṇakaṃ Javakaṇṇakaṃ
Dhaniṭṭhakaṃ Saviṭṭhakaṃ Kulavaḍḍhakaṃ, Ava-
kaṇṇako 'si . . . Kulavaḍḍhako 'sīti bhaṇati, āpatti vācāya
vācāya pācittiyassa.
upasampanno upasampannaṃ . . . maṅkuṃ kattukāmo
hīnena ukkaṭṭhaṃ vadeti Buddharakkhitaṃ Dhamma-
rakkhitaṃ Saṃgharakkhitaṃ, Avakaṇṇako 'si . . .
Kulavaḍḍhako 'sīti bhaṇati, āpatti vācāya vācāya pācitti-
yassa.
upasampanno upasampannaṃ . . . maṅkuṃ kattukāmo
ukkaṭṭhena hīnaṃ . . . ukkaṭṭhena ukkaṭṭhaṃ . . . pācitti-
yassa.
upasampanno upasampannaṃ . . . maṅkuṃ kattukāmo
hīnena hīnaṃ vadeti Kosiyaṃ Bhāradvājaṃ . . .
hīnena ukkaṭṭhaṃ vadeti Gotamaṃ Moggallānaṃ
Kaccāyanaṃ Vāsiṭṭhaṃ . . . ukkaṭṭhena hīnaṃ . . .
ukkaṭṭhena ukkaṭṭhaṃ . . . pācittiyassa.
upasampanno upasampannaṃ . . . maṅkuṃ kattukāmo
hīnena hīnaṃ vadeti koṭṭhakaṃ pupphachaḍḍakaṃ . . .
hīnena ukkaṭṭhaṃ vadeti kassakaṃ vāṇijaṃ gorakkhaṃ . . .
ukkaṭṭhena hīnaṃ . . . ukkaṭṭhena ukkaṭṭhaṃ . . . pācitti-
yassa.
upasampanno upasampannaṃ . . . maṅkuṃ kattukāmo
hīnena hīnaṃ vadeti naḷakāraṃ kumbhakāraṃ pesakāraṃ
cammakāraṃ nahāpitaṃ . . . hīnena ukkaṭṭhaṃ vadeti
muddikaṃ gaṇakaṃ lekhakaṃ . . . ukkaṭṭhena hīnaṃ . . .
ukkaṭṭhena ukkaṭṭhaṃ . . . pācittiyassa.
upasampanno upasampannaṃ . . . maṅkuṃ kattukāmo
hīnena hīnaṃ vadeti kuṭṭhikaṃ gaṇḍikaṃ kilāsikaṃ sosikaṃ
apamārikaṃ . . . hīnena ukkaṭṭhaṃ vadeti madhumehikaṃ
. . . ukkaṭṭhena hīnaṃ . . . ukkaṭṭhena ukkaṭṭhaṃ . . .
pācittiyassa.
upasampanno upasampannaṃ . . . maṅkuṃ kattukāmo
hīnena hīnaṃ vadeti atidīghaṃ atirassaṃ atikaṇhaṃ accodā-
taṃ . . . hīnena ukkaṭṭhaṃ vadeti nātidīghaṃ nātirassaṃ

--------------------------------------------------------------------------

[page 009]
II. 2. 2-3.] PĀCITTIYA, II. 9
nātikaṇhaṃ nāccodātaṃ . . . ukkaṭṭhena hīnaṃ . . .
ukkaṭṭhena ukkaṭṭhaṃ . . . pācittiyassa.
upasampanno upasampannaṃ . . . maṅkuṃ kattukāmo
hīnena hīnaṃ vadeti rāgapariyuṭṭhitaṃ dosapariyuṭṭhitaṃ
mohapariyuṭṭhitaṃ . . . hīnena ukkaṭṭhaṃ vadeti vītarāgaṃ
vītadosaṃ vītamohaṃ . . .ukkaṭṭhena hīnaṃ . . . ukkaṭṭhena
ukkaṭṭhaṃ . . . pācittiyassa.
upasampanno upasampannaṃ . . . maṅkuṃ kattukāmo
hīnena hīnaṃ vadeti pārājikaṃ ajjhāpannaṃ saṃghādisesaṃ
ajjhāpannaṃ thullaccayaṃ ajjhāpannaṃ pācittiyaṃ ajjhā-
pannaṃ pāṭidesaniyaṃ ajjhāpannaṃ dukkaṭaṃ ajjhāpannaṃ
dubbhāsitaṃ ajjhāpannaṃ . . . hīnena ukkaṭṭhaṃ vadeti
sotāpannaṃ . . . ukkaṭṭhena hīnaṃ . . . ukkaṭṭhena ukka-
ṭṭhaṃ . . . pācittiyassa.
upasampanno upasampannaṃ . . . maṅkuṃ kattukāmo
hīnena hīnaṃ vadeti oṭṭhaṃ meṇḍaṃ goṇaṃ gadrabhaṃ
tiracchānagataṃ nerayikaṃ, oṭṭho 'si . . . nerayiko 'si,
n'; atthi tuyhaṃ sugati, duggati yeva tuyhaṃ pāṭikaṅkhā 'ti
bhaṇati, āpatti vācāya vācāya pācittiyassa. upasampanno
upasampannaṃ . . . maṅkuṃ kattukāmo hīnena ukkaṭṭhaṃ
vadeti paṇḍitaṃ byattaṃ medhāviṃ bahussutaṃ dhamma-
kathikaṃ, oṭṭho 'si . . . duggati yeva tuyhaṃ pāṭikaṅkhā 'ti
bhaṇati, āpatti vācāya vācāya pācittiyassa. upasampanno
upasampannaṃ . . . maṅkuṃ kattukāmo ukkaṭṭhena hīnaṃ
vadeti oṭṭhaṃ . . . nerayikaṃ, paṇḍito 'si byatto 'si medhāvī
'si bahussuto 'si dhammakathiko 'si, n'; atthi tuyhaṃ duggati,
sugati yeva tuyhaṃ pāṭikaṅkhā 'ti bhaṇati, āpatti vācāya
vācāya pācittiyassa. upasampanno upasampannaṃ . . .
maṅkuṃ kattukāmo ukkaṭṭhena ukkaṭṭhaṃ vadeti paṇḍitaṃ
. . . pāṭikaṅkhā 'ti bhaṇati, āpatti vācāya vācāya pācitti-
yassa. ||2||
upasampanno upasampannaṃ . . . maṅkuṃ kattukāmo
evaṃ vadeti: santi idh'; ekacce caṇḍālā veṇā nesādā rathakārā
pukkusā 'ti bhaṇati, āpatti vācāya vācāya dukkaṭassa. upa-
sampanno upasampannaṃ . . . maṅkuṃ kattukāmo evaṃ
vadeti: santi idh'; ekacce khattiyā brāhmaṇā 'ti bhaṇati,
āpatti vācāya vācāya dukkaṭassa.
upasampanno upasampannaṃ . . . maṅkuṃ kattukāmo

--------------------------------------------------------------------------

[page 010]
10 SUTTAVIBHAṄGA. [II. 2. 3-6.
evaṃ vadeti: santi idh'; ekacce Avakaṇṇakā Javakaṇṇakā
Dhaniṭṭhakā Saviṭṭhakā Kulavaḍḍhakā . . . Buddharakkhitā
Dhammarakkhitā Saṃgharakkhitā . . . Kosiyā Bhāradvājā . . .
Gotamā Moggallānā Kaccānā Vāsiṭṭhā . . . koṭṭhakā puppha-
chaḍḍakā . . . kassakā vāṇijā gorakkhā . . . naḷakārā
kumbhakārā pesakārā cammakārā nahāpitā . . . muddikā
gaṇakā lekhakā . . . kuṭṭhikā gaṇḍikā kilāsikā sosikā
apamārikā . . . madhumehikā . . . atidīghā atirassā
atikaṇhā accodātā . . . nātidīghā nātirassā nātikaṇhā n'
accodātā . . . rāgapariyuṭṭhitā dosapariyuṭṭhitā mohapari-
yuṭṭhitā . . . vītarāgā vītadosā vītamohā . . . pārājikaṃ
ajjhāpannā --pa-- dubbhāsitaṃ ajjhāpannā . . . sotāpannā
. . . oṭṭhā meṇḍā goṇā gadrabhā tiracchānagatā nerayikā
n'; atthi tesaṃ sugati duggati yeva tesaṃ pāṭikaṅkhā . . .
paṇḍitā byattā medhāvī bahussutā dhammakathikā n'; atthi
tesaṃ duggati sugati yeva tesaṃ pāṭikaṅkhā 'ti bhaṇati,
āpatti vācāya vācāya dukkaṭassa. ||3||
upasampanno upasampannaṃ . . . maṅkuṃ kattukāmo
evaṃ vadeti: ye nūna caṇḍālā veṇā nesādā rathakārā pukkusā
'ti bhaṇati --pa-- ye nūna paṇḍitā byattā medhāvī ba-
hussutā dhammakathikā 'ti bhaṇati, āpatti vācāya vācāya
dukkaṭassa. ||4||
upasampanno upasampannaṃ . . . maṅkuṃ kattukāmo
evaṃ vadeti: na mayaṃ caṇḍālā veṇā nesādā rathakārā
pukkusā 'ti bhaṇati --la-- na mayaṃ paṇḍitā byattā medhā-
vī bahussutā dhammakathikā n'; atth'; amhākaṃ duggati
sugati yeva amhākaṃ pāṭikaṅkhā 'ti bhaṇati, āpatti vācāya
vācāya dukkaṭassa. ||5||
upasampanno anupasampannaṃ . . . maṅkuṃ kattukāmo
hīnena hīnaṃ vadeti, hīnena ukkaṭṭhaṃ vadeti, ukkaṭṭhena
hīnaṃ vadeti, ukkaṭṭhena ukkaṭṭhaṃ vadeti paṇḍitaṃ
byattaṃ medhāviṃ bahussutaṃ dhammakathikaṃ, paṇḍito
'si byatto 'si medhāvī 'si bahussuto 'si dhammakathiko 'si
n'; atthi tuyhaṃ duggati sugati yeva tuyhaṃ pāṭikaṅkhā 'ti
bhaṇati, āpatti vācāya vācāya dukkaṭassa.
upasampanno anupasampannaṃ . . . maṅkuṃ kattukāmo
evaṃ vadeti: santi idh'; ekacce caṇḍālā . . ., . . . na mayaṃ
paṇḍitā byattā medhāvī bahussutā dhammakathikā n'; atth'

--------------------------------------------------------------------------

[page 011]
II. 2. 6-9.] PĀCITTIYA, II. 11
amhākaṃ duggati sugati yeva amhākaṃ pāṭikaṅkhā 'ti1
bhaṇati, āpatti vācāya vācāya dukkaṭassa. ||6||
upasampanno upasampannaṃ na khuṃsetukāmo na
vambhetukāmo na maṅkuṃ kattukāmo davakamyatā2 hīnena
hīnaṃ vadeti caṇḍālaṃ veṇaṃ nesādaṃ rathakāraṃ pukku-
saṃ, caṇḍālo 'si . . . pukkuso 'sīti bhaṇati, āpatti vācāya
vācāya dubbhāsitassa. upasampanno upasampannaṃ na
khuṃsetukāmo . . . davakamyatā hīnena ukkaṭṭhaṃ vadeti
khattiyaṃ brāhmaṇaṃ, caṇḍālo 'si . . . pukkuso 'sīti bhaṇati
. . . ukkaṭṭhena hīnaṃ . . . ukkaṭṭhena ukkaṭṭhaṃ vadeti
khattiyaṃ brāhmaṇaṃ, khattiyo 'si brāhmaṇo 'sīti bhaṇati,
āpatti vācāya vācāya dubbhāsitassa.
upasampanno upasampannaṃ na khuṃsetukāmo . . .
davakamyatā hīnena hīnaṃ vadeti --la-- hīnena ukka-
ṭṭhaṃ vadeti, ukkaṭṭhena hīnaṃ vadeti, ukkaṭṭhena ukka-
ṭṭhaṃ vadeti paṇḍitaṃ . . . sugati yeva tuyhaṃ pāṭikaṅkhā
'ti bhaṇati, āpatti vācāya vācāya dubbhāsitassa.
upasampanno upasampannaṃ na khuṃsetukāmo . . .
davakamyatā evaṃ vadeti: santi idh'; ekacce caṇḍālā . . .,
. . . na mayaṃ paṇḍitā byattā medhāvī bahussutā dhamma-
kathikā n'; atth'; amhākaṃ duggati sugati yeva amhākaṃ
pāṭikaṅkhā 'ti bhaṇati, āpatti vācāya vācāya dubbhāsi-
tassa. ||7||
upasampanno anupasampannaṃ na khuṃsetukāmo . . .
davakamyatā hīnena hīnaṃ vadeti --pa-- hīnena ukka-
ṭṭhaṃ vadeti, ukkaṭṭhena hīnaṃ vadeti, ukkaṭṭhena ukka-
ṭṭhaṃ vadeti paṇḍitaṃ . . . sugati yeva tuyhaṃ pāṭikaṅkhā
'ti bhaṇati, āpatti vācāya vācāya dubbhāsitassa.
upasampanno anupasampannaṃ na khuṃsetukāmo . . .
davakamyatā evaṃ vadeti: santi idh'; ekacce caṇḍālā . . .,
. . . na mayaṃ paṇḍitā byattā medhāvī bahussutā dhamma-
kathikā n'; atth'; amhākaṃ duggati sugati yeva amhākaṃ
pāṭikaṅkhā 'ti bhaṇati, āpatti vācāya vācāya dubbhāsi-
tassa. ||8||
anāpatti atthapurekkhārassa, dhammapurekkhārassa, anu-
sāsanipurekkhārassa, ummattakassa,3 ādikammikassā 'ti. ||9||2||
dutiyaṃ.

--------------------------------------------------------------------------
1 (end of the paragraph), here and several times in the corresponding
passages in this chapter and Pāc.3 C reads, n'atthi amhākaṃ sugati,
duggati yeva amh- p-. I believe the reading of AB to be the corect one;
"na mayaṃ paṇḍitā byattā... n'; atth'; amhākaṃ duggati" means,
"We are not learned, clever... or such persons as are free from being reborn in
state of punishment." The misunderstanding which gave
origin to the reading of C, is very natural.
2 davakamyatā AB, davyakamyatāya C constantly. Buddh.: davakamya-
tāya pana upasampanne pi anupasampanne pi sabbavāresu
dubbhāsitaṃ. davakamyatā nāma kheḷihasādhippāyatā.
3 After ummattakassa C inserts, khittacittissa vedanattassa.

[page 012]
12 SUTTAVIBHAṄGA. [III. 1-2. 1.
PĀCITTIYA, III.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena chabbaggiyā bhikkhū bhikkhūnaṃ bhaṇḍa-
najātānaṃ kalahajātānaṃ vivādāpannānaṃ pesuññaṃ upa-
saṃharanti, imassa sutvā amussa1 akkhāyanti imassa bhedāya,
amussa sutvā imassa akkhāyanti amussa bhedāya, tena
anuppannāni c'; eva bhaṇḍanāni uppajjanti uppannāni ca
bhaṇḍanāni bhiyyobhāvāya vepullāya saṃvattanti. ye te
bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: kathaṃ
hi nāma chabbaggiyā bhikkhū bhikkhūnaṃ bhaṇḍanajātā-
naṃ . . . upasaṃharissanti . . . akkhāyissanti . . .
uppajjanti . . . saṃvattantīti. atha kho te bhikkhū bha-
gavato etam atthaṃ ārocesuṃ --la--. saccaṃ kira tumhe
bhikkhave bhikkhūnaṃ bhaṇḍanajātānaṃ . . . upasaṃha-
ratha . . . akkhāyatha . . . uppajjanti . . . saṃvattantīti.
saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi
nāma tumhe moghapurisā bhikkhūnaṃ bhaṇḍanajātānaṃ
. . . upasaṃharissatha . . . saṃvattanti. n'; etaṃ mogha-
purisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyo-
bhāvāya --pa-- evañ ca pana bhikkhave imaṃ sikkhāpa-
daṃ uddiseyyātha:
bhikkhupesuññe pācittiyan ti. ||1||
pesuññaṃ nāma, dvīh'; ākārehi pesuññaṃ hoti: piya-
kamyassa vā bhedādhippāyassa vā.
dasah'; ākārehi pesuññaṃ upasaṃharati: jātito pi nāmato
pi gottato pi kammato pi sippato pi ābādhato pi liṅgato pi
kilesato pi āpattito pi akkosato pi.
jāti nāma, dve jātiyo, hīnā ca jāti ukkaṭṭhā ca jāti. hīnā
nāma jāti caṇḍālajāti veṇajāti nesādajāti rathakārajāti pukku-
sajāti, esā hīnā nāma jāti. ukkaṭṭhā nāma jāti khattiyajāti
brāhmaṇajāti, esā ukkaṭṭhā nāma jāti --pa-- akkoso nāma,
dve akkosā, hīno ca akkoso ukkaṭṭho ca akkoso. hīno
nāma akkoso oṭṭho 'si . . . kāṭakoṭacikāya vā, eso hīno

--------------------------------------------------------------------------
1 imassa, amussa AB, imesaṃ, amusaṃ C constantly.

[page 013]
III. 2. 1-2.] PĀCITTIYA, III. 13
nāma akkoso. ukkaṭṭho nāma akkoso paṇḍito 'si . . .
sugati yeva tuyhaṃ pāṭikaṅkhā 'ti, eso ukkaṭṭho nāma
akkoso. ||1||
upasampanno upasampannassa sutvā upasampannassa pe-
suññaṃ upasaṃharati, itthannāmo taṃ caṇḍālo veṇo nesādo
rathakāro pukkuso 'ti bhaṇatīti bhaṇati, āpatti vācāya vācāya
pācittiyassa. upasampanno upasampannassa sutvā upasam-
pannassa pesuññaṃ upasaṃharati, itthannāmo taṃ khattiyo
brāhmaṇo 'ti bhaṇatīti bhaṇati . . . itthannāmo taṃ
Avakaṇṇako Javakaṇṇako Dhaniṭṭhako Saviṭṭhako Kula-
vaḍḍhako 'ti bhaṇatīti bhaṇati . . ., . . . itthannāmo taṃ
oṭṭho meṇḍo goṇo gadrabho tiracchānagato nerayiko n'; atthi
tassa sugati duggati yeva tassa pāṭikaṅkhā 'ti bhaṇatīti
bhaṇati . . . itthannāmo taṃ paṇḍito byatto medhāvī
bahussuto dhammakathiko n'; atthi tassa duggati sugati yeva
tassa pāṭikaṅkhā 'ti bhaṇatīti bhaṇati, āpatti vācāya vācāya
pācittiyassa.
upasampanno upasampannassa sutvā upasampannassa pe-
suññaṃ upasaṃharati: itthannāmo santi idh'; ekacce caṇḍālā
veṇā nesādā rathakārā pukkusā 'ti bhaṇati, na so aññaṃ
bhaṇati, tañ ñeva bhaṇatīti bhaṇati, āpatti vācāya vācāya
dukkaṭassa. upasampanno upasampannassa . . . upasaṃha-
rati: itthannāmo santi idh'; ekacce khattiyā brāhmaṇā 'ti
bhaṇati, na so aññaṃ bhaṇati, tañ ñeva bhaṇatīti bhaṇati
. . . itthannāmo santi idh'; ekacce paṇḍitā byattā medhāvī
bhussutā dhammakathikā n'; atthi tesaṃ duggati sugati yeva
tesaṃ pāṭikaṅkhā 'ti bhaṇati, na so aññaṃ bhaṇati, tañ ñeva
bhaṇatīti bhaṇati, āpatti vācāya vācāya dukkaṭassa.
upasampanno upasampannassa . . . upasaṃharati: itthannā-
mo ye nūna caṇḍālā veṇā nesādā rathakārā pukkusā 'ti bhaṇa-
ti, na so aññaṃ bhaṇati, tañ ñeva bhaṇatīti bhaṇati . . .
itthannāmo ye nūna paṇḍitā byattā medhāvī bahussutā
dhammakathikā 'ti bhaṇati, na so aññaṃ bhaṇati, tañ ñeva
bhaṇatīti bhaṇati, āpatti vācāya vācāya dukkaṭassa.
upasampanno upasampannassa . . . upasaṃharati: itthan-
nāmo na mayaṃ caṇḍālā . . . itthannāmo na mayaṃ paṇḍitā
byattā medhāvī bahussutā dhammakathikā n'; atth'; amhākaṃ
duggati sugati yeva amhākaṃ pāṭikaṅkhā 'ti1 bhaṇati, na so

--------------------------------------------------------------------------
1 As to the end of this paragraph, comp. Pāc.2.2.6.

[page 014]
14 SUTTAVIBHAṄGA. [III. 2. 2-IV. 2. 1.
aññaṃ bhaṇati, tañ ñeva bhaṇatīti bhaṇati, āpatti vācāya
vācāya dukkaṭassa. ||2||
upasampanno upasampannassa sutvā upasampannassa pe-
suññaṃ upasaṃharati, āpatti vācāya vācāya pācittiyassa.
upasampanno upasampannassa sutvā anupasampannassa
pesuññaṃ upasaṃharati, āpatti dukkaṭassa. upasampanno
anupasampannassa sutvā upasampannassa pesuññaṃ upa-
saṃharati, āpatti dukkaṭassa. upasampanno anupasampan-
nassa sutvā anupasampannassa pesuññaṃ upasaṃharati, āpatti
dukkaṭassa. ||3||
anāpatti na piyakamyassa, na bhedādhippāyassa, ummatta-
kassa, ādikammikassā 'ti. ||4||2||
tatiyaṃ.
PĀCITTIYA, IV.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana sam-
ayena chabbaggiyā bhikkhū upāsake padaso dhammaṃ
vācenti, upāsakā bhikkhūsu agāravā appatissā asabhāga-
vuttikā viharanti. ye te bhikkhū appicchā te ujjhāyanti
khīyanti vipācenti: kathaṃ hi nāma chabbaggiyā bhikkhū
upāsake padaso dhammaṃ vācessanti, upāsakā . . . viha-
rantīti. atha kho te bhikkhū bhagavato etam atthaṃ
ārocesuṃ --la--. saccaṃ kira tumhe bhikkhave upāsake
padaso dhammaṃ vācetha, upāsakā . . . viharantīti. saccaṃ
bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma tumhe
moghapurisā upāsake padaso dhammaṃ vācessatha, upāsakā
. . . viharanti. n'; etaṃ moghapurisā appasannānaṃ vā
pasādāya pasannānaṃ vā bhiyyobhāvāya --pa-- evañ ca
pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
yo pana bhikkhu anupasampannaṃ padaso dham-
maṃ vāceyya, pācittiyan ti. ||1||
yo panā 'ti yo yādiso --pa--. bhikkhū 'ti --pa-- ayaṃ
imasmiṃ atthe adhippeto bhikkhū 'ti.
anupasampanno nāma bhikkhuñ ca bhikkhuniñ ca ṭhapetvā
avaseso anupasampanno nāma.

--------------------------------------------------------------------------

[page 015]
IV. 2. 1-V. 1.] PĀCITTIYA, IV.; V. 15
padaṃ anupadaṃ1 anvakkharaṃ anubyañjanaṃ. padaṃ2
nāma ekato paṭṭhapetvā ekato osāpenti. anupadaṃ nāma
pāṭekkaṃ paṭṭhapetvā ekato osāpenti. anvakkharaṃ nāma
rūpaṃ aniccan ti vuccamāno run ti opāteti. anubyañjanaṃ
nāma rūpaṃ aniccan ti vuccamāno vedanā aniccā 'ti saddaṃ
nicchāreti. yañ ca padaṃ yañ ca anupadaṃ yañ ca anvakkha-
raṃ yañ ca anubyañjanaṃ sabbam etaṃ padaso dhammo
nāma.
dhammo nāma buddhabhāsito sāvakabhāsito isibhāsito
devatābhāsito atthupasañhito dhammupasañhito.
vāceyyā 'ti, padena vāceti, pade pade āpatti pācittiyassa;
akkharāya vāceti, akkharākkharāya3 āpatti pācittiyassa. ||1||
anupasampanne anupasampannasaññī padaso dhammaṃ
vāceti, āpatti pācittiyassa. anupasampanne vematiko padaso
dhammaṃ vāceti, āpatti pācittiyassa. anupasampanne upa-
sampannasaññī padaso dhammaṃ vāceti, āpatti pācittiyassa.
upasampanne anupasampannasaññī, āpatti dukkaṭassa. upa-
sampanne vematiko, āpatti dukkaṭassa. upasampanne upa-
sampannasaññī, anāpatti. ||2||
anāpatti ekato uddisāpento, ekato sajjhāyaṃ karonto,
yebhuyyena paguṇaṃ gandhaṃ bhaṇantaṃ opāteti, osārentaṃ
opāteti, ummattakassa, ādikammikassā 'ti. ||3||2||
catutthaṃ.
PĀCITTIYA, V.
Tena samayena buddho bhagavā Āḷaviyaṃ viharati
Aggāḷave cetiye. tena kho pana samayena upāsakā ārā-
maṃ āgacchanti dhammasavanāya. dhamme bhāsite therā
bhikkhū yathāvihāraṃ gacchanti, navakā bhikkhū tatth'
eva upaṭṭhānasālāyaṃ upāsakehi saddhiṃ muṭṭhassatī
asampajānā naggā vikūjamānā kākacchamānā4 seyyaṃ
kappenti. upāsakā ujjhāyanti khīyanti vipācenti: kathaṃ
hi nāma bhaddantā muṭṭhassatī asampajānā naggā vikūja-
mānā kākacchamānā seyyaṃ kappessantīti. assosuṃ kho
bhikkhū tesaṃ upāsakānaṃ ujjhāyantānaṃ khīyantānaṃ
vipācentānaṃ. ye te bhikkhū appicchā te ujjhāyanti khī-

--------------------------------------------------------------------------
1 Before padaṃ anupadaṃ, C inserts, padaso dhammaṃ nāma.
2 Buddh.: tattha padan ti eko gāthāpādo adhippeto. anupadan ti
dutiyapādo. anvakkharan ti ekekam akkharaṃ. anubyañjanan ti
purimabyañjanena sadisaṃ pacchābyañjanaṃ. yaṃ kiñci ekam akkharaṃ
anvakkharaṃ, akkharasamūho anubyañjanaṃ, anubyañjana-
samūho padaṃ. paṭhamapadaṃ padam eva, dutiyaṃ anupa-
dan ti evam ettha nānākaraṇaṃ veditabbaṃ. idāni padaṃ
nāma ekato pathitvā (corrected into pathapetvā) ekato osā-
pentīti gāthābandhaṃ dhammaṃ vācento manopubbaṅgamā
dhammā 'ti evaṃ ekekaṃ padaṃ sāmaṇerena saddhiṃ ekato
ārabhitvā ekato 'va niṭṭhāpeti, evaṃ vācentassa padagaṇanāya
pācittiyo veditabbaṃ. anupadaṃ nāma pāṭekkaṃ pathāpetvā
ekato osāpenti, therena manopubbaṅgamā dhammā 'ti vutte
sāmanero taṃ padaṃ apāpuṇitvā manoseṭṭhā manomayā 'ti
dutiyapadaṃ ekato bhaṇati. ime pāṭekkaṃ paṭhapetvā ekato
osāpenti nāma. evaṃ vācentassāpi anupadagaṇanāya pācitti-
yo. anvakkharaṃ nāma rūpaṃ aniccan ti vuccamāno run ti
(run ti A, ruppan ti B, rūpan ti C) opātetīti rūpaṃ aniccan ti
bhaṇa sāmaṇerā 'ti vuccamāno rūkāramattam eva ekato vatvā
tiṭṭhati. evaṃ vācentassāpi anvakkharagaṇanāya pācittiyo.
gāthābandhe pi ca esa nayo labbhati yeva. anubyañjanaṃ
nāma rūpaṃ aniccan ti vuccamāno vedanā aniccā 'ti saddaṃ
nicchāretīti rūpaṃ bhikkhave aniccaṃ vedanā aniccā 'ti idaṃ
suttaṃ vāciyamāno therena rūpaṃ aniccan ti vuccamāne
sāmaṇero sīghapaññatāya vedanā aniccā 'ti imaṃ aniccapa-
daṃ therassa rūpaṃ aniccan ti etena aniccapadena saddhiṃ
ekato bhaṇanto vācaṃ nicchāreti. evaṃ vācentassāpi anu-
byañjanagaṇanāya pācittiyo.
3 akkharākkh- A, akkharā-akkh- B, akkharāya akkh- C.
4 Buddh.: kākacchamānā 'ti nāsāya kākasaddaṃ viya
niratthakasaddaṃ muñcamānā.

[page 016]
16 SUTTAVIBHAṄGA. [V. 1-3.
yanti vipācenti: kathaṃ hi nāma bhikkhū anupasampannena
sahaseyyaṃ kappessantīti. atha kho te bhikkhū bhagavato
etam atthaṃ ārocesuṃ --la--. saccaṃ kira bhikkhave bhi-
kkhū anupasampannena sahaseyyaṃ kappentīti. saccaṃ
bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma te
bhikkhave moghapurisā anupasampannena sahaseyyaṃ
kappessanti. n'; etaṃ bhikkhave appasannānaṃ vā pasādāya
--pa-- evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddi-
seyyātha:
yo pana bhikkhu anupasampannena sahaseyyaṃ
kappeyya, pācittiyan ti.
evañ c'; idaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ pañ-
ñattaṃ hoti. ||1||
atha kho bhagavā Ālaviyaṃ yathābhirantaṃ viharitvā
yena Kosambī tena cārikaṃ pakkāmi. anupubbena cāri-
kaṃ caramāno yena Kosambī tad avasari. tatra sudaṃ
bhagavā Kosambiyaṃ viharati Badarikārāme. bhikkhū
āyasmantaṃ Rāhulaṃ etad avocuṃ: bhagavatā āvuso
Rāhula sikkhāpadaṃ paññattaṃ: na anupasampannena
sahaseyyā kappetabbā 'ti. seyyaṃ āvuso Rāhula jānāhīti.
atha kho āyasmā Rāhulo seyyaṃ alabhamāno vaccakuṭiyā1
seyyaṃ kappesi. atha kho bhagavā rattiyā paccūsasamayaṃ
paccuṭṭhāya yena vaccakuṭī ten'; upasaṃkami, upasaṃkamitvā
ukkāsi, āyasmāpi Rāhulo ukkāsi. ko etthā 'ti. ahaṃ bha-
gavā Rāhulo 'ti. kissa tvaṃ Rāhula idha nisinno 'sīti. atha
kho āyasmā Rāhulo bhagavato etam atthaṃ ārocesi. atha
kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ
kathaṃ katvā bhikkhū āmantesi: anujānāmi bhikkhave
anupasampannena dvirattatirattaṃ sahaseyyaṃ kappetuṃ.
evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
yo pana bhikkhu anupasampannena uttaridvirattatirattaṃ
sahaseyyaṃ kappeyya, pācittiyan ti. ||2||
yo panā 'ti . . . adhippeto bhikkhū 'ti.
anupasampanno nāma bhikkhuṃ ṭhapetvā avaseso anupa-
sampanno nāma.
uttaridvirattatirattan ti atirekadvirattatirattaṃ.

--------------------------------------------------------------------------
1 Before vaccakuṭiyā C inserts, satthu.

[page 017]
V. 3. 1-VI. 1.] PĀCITTIYA, VI. 17
sahā 'ti saddhiṃ ekato. seyyā nāma sabbacchannā sabba-
paricchannā yebhuyyena cchannā yebhuyyena paricchannā.
seyyaṃ kappeyyā 'ti catutthe divase atthaṃgate suriye
anupasampanne nipanne bhikkhu nipajjati, āpatti pācitti-
yassa. bhikkhu nipanne1 anupasampanno nipajjati, āpatti
pācittiyassa. ubho vā nipajjanti, āpatti pācittiyassa. uṭṭha-
hitvā punappunaṃ nipajjanti, āpatti pācittiyassa. ||1||
anupasampanne anupasampannasaññī uttaridvirattatirattaṃ
sahaseyyaṃ kappeti, āpatti pācittiyassa. anupasampanne ve-
matiko utt. s. k., āpatti pācittiyassa. anupasampanne upa-
sampannasaññī utt. s. k., āpatti pācittiyassa. upaḍḍha-
cchanne upaḍḍhaparicchanne, āpatti dukkaṭassa. upa-
sampanne anupasampannasaññī, āpatti dukkaṭassa. upa-
sampanne vematiko, āpatti dukkaṭassa. upasampanne
upasampannasaññī, anāpatti. ||2||
anāpatti dve tisso rattiyo vasati, ūnakadvetisso rattiyo
vasati, dve rattiyo vasitvā tatiyāya rattiyā purāruṇā nikkha-
mitvā puna vasati, sabbacchanne sabbāparicchanne, sabba-
paricchanne sabbācchanne, yebhuyyena acchanne yebhuyye-
na aparicchanne, anupasampanne nipanne bhikkhu nisīdati,
bhikkhu nipanne2 anupasampanno nisīdati, ubho vā nisīdanti,
ummattakassa, ādikammikassā 'ti. ||3||3||
pañcamaṃ.
PĀCITTIYA, VI.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena āyasmā Anuruddho Kosalesu janapadesu Sā-
vatthiṃ gacchanto3 sāyaṃ aññataraṃ gāmaṃ upagacchi.
tena kho pana samayena tasmiṃ gāme aññatarissā itthiyā
āvasathāgāraṃ paññattaṃ hoti. atha kho āyasmā Anuruddho
yena sā itthi ten'; upasaṃkami, upasaṃkamitvā taṃ itthiṃ
etad avoca: sace te bhagini agaru, vaseyyāma ekarattaṃ
āvasathāgāre 'ti. vaseyyātha bhante 'ti. aññe pi addhikā
yena sā itthi ten'; upasaṃkamiṃsu, upasaṃkamitvā taṃ
itthiṃ etad avocuṃ: sace te ayye agaru vaseyyāma ekarattaṃ

--------------------------------------------------------------------------
1 bhikkhu nippanne AB, bhikkhumhi n- C.
2 bhikkhumhi n- C.
3 Sāv- āgacchanto C.

[page 018]
18 SUTTAVIBHAṄGA. [VI. 1.
āvasathāgāre 'ti. eso kho ayyo samaṇo paṭhamaṃ upagato,
sace so anujānāti, vaseyyāthā 'ti. atha kho te addhikā
yenāyasmā Anuruddho ten'; upasaṃkamiṃsu, upasaṃkamitvā
āyasmantaṃ Anuruddhaṃ etad avocuṃ: sace te bhante
agaru, vaseyyāma ekarattaṃ āvasathāgāre 'ti. vaseyyātha
āvuso 'ti. atha kho sā itthi āyasmante Anuruddhe saha
dassanena paṭibaddhacittā ahosi. atha kho sā itthi yenā-
yasmā Anuruddho ten'; upasaṃkami, upasaṃkamitvā āyas-
mantaṃ Anuruddhaṃ etad avoca: ayyo bhante imehi
manussehi ākiṇṇo na phāsu viharissati. sādh'; āhaṃ bhante
ayyassa mañcakaṃ abbhantaraṃ paññāpeyyan ti. adhivā-
sesi kho āyasmā Anuruddho tuṇhibhāvena. atha kho sā
itthi āyasmato Anuruddhassa mañcakaṃ1 abbhantaraṃ paññā-
petvā alaṃkatapaṭiyattā gandhagandhinī yenāyasmā Anu-
ruddho ten'; upasaṃkami, upasaṃkamitvā āyasmantaṃ Anu-
ruddhaṃ etad avoca: ayyo bhante abhirūpo dassanīyo
pāsādiko ahañ ca 'mhi abhirūpā dassanīyā pāsādikā. sādh'
āhaṃ bhante ayyassa pajāpati bhaveyyan ti. evaṃ vutte
āyasmā Anuruddho tuṇhi ahosi. dutiyam pi kho --pa--
tatiyam pi kho sā itthi āyasmantaṃ Anuruddhaṃ etad
avoca: ayyo bhante abhirūpo dassanīyo pāsādiko ahañ ca
'mhi abhirūpā dassanīyā pāsādikā. sādhu bhante ayyo mañ
c'; eva paṭicchatu2 sabbañ ca sāpateyyan ti. tatiyam pi kho
āyasmā Anuruddho tuṇhi ahosi. atha kho sā itthi sāṭakaṃ
nikkhipitvā āyasmato Anuruddhassa purato caṅkamati pi
tiṭṭhati pi nisīdati pi seyyaṃ pi kappeti. atha kho āyasmā
Anuruddho indriyāni okkhipitvā3 taṃ itthiṃ n'; eva olokesi
na pi ālapi. atha kho sā itthi acchariyaṃ vata bho abbhutaṃ
vata bho, bahū me manussā satena pi sahassena pi pahiṇanti,
ayaṃ pana samaṇo mayā sāmaṃ yāciyamāno na icchati mañ
c'; eva paṭicchituṃ4 sabbañ ca sāpateyyan ti sāṭakaṃ nivāsetvā
āyasmato Anuruddhassa pādesu sirasā nipatitvā āyasmantaṃ
Anuruddhaṃ etad avoca: accayo maṃ bhante accagamā
yathā bālaṃ yathā mūḷhaṃ yathā akusalaṃ yāhaṃ evam
akāsiṃ. tassā me bhante ayyo accayaṃ accayato paṭigaṇhatu
āyatiṃ saṃvarāyā 'ti. taggha taṃ bhagini accayo accagamā
yathā bālaṃ yathā mūḷhaṃ yathā akusalaṃ, yā tvaṃ evam
akāsi. yato ca kho tvaṃ bhagini accayaṃ accayato disvā

--------------------------------------------------------------------------
1 āy- Anur- sayaṃ mañc- C.
2 paṭicchatu AB, sampaṭicchatu C.
3 okkhipitvā AD, ukkhipitvā BC.
4 paṭicchatu AB, sampaṭicchituṃ C.

[page 019]
VI. 1-2. 1.] PĀCITTIYA, IV 19
yathādhammaṃ paṭikarosi, taṃ te mayaṃ paṭigaṇhāma,
vuddhi h'; esā bhagini ariyassa vinaye yo accayaṃ accayato
disvā yathādhammaṃ paṭikaroti āyatiṃ ca saṃvaraṃ āpajja-
tīti. atha kho sā itthi tassā rattiyā accayena āyasmantaṃ
Anuruddhaṃ paṇītena khādaniyena bhojaniyena sahatthā
santappetvā sampavāretvā āyasmantaṃ Anuruddhaṃ bhuttā-
viṃ onītapattapāṇiṃ abhivādetvā ekamantaṃ nisīdi. ekam-
antaṃ nisinnaṃ kho taṃ itthiṃ āyasmā Anuruddho
dhammiyā kathāya sandassesi samādapesi samuttejesi
sampahaṃsesi. atha kho sā itthi āyasmatā Anuruddhena
dhammiyā kathāya sandassitā samādapitā samuttejitā sampa-
haṃsitā āyasmantaṃ Anuruddhaṃ etad avoca: abhikkantaṃ
bhante abhikkantaṃ bhante, seyyathāpi bhante nikkujjitaṃ
vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā
maggaṃ ācikkheyya andhakāre vā telapajjotaṃ dhāreyya
cakkhumanto rūpāni dakkhintīti, evam eva ayyena Anu-
ruddhena anekapariyāyena dhammo pakāsito. esāhaṃ
bhante taṃ bhagavantaṃ saraṇaṃ gacchāmi dhammañ ca
bhikkhusaṃghañ ca, upāsikaṃ maṃ ayyo dhāretu ajjatagge
pāṇupetaṃ saraṇaṃ gatan ti. atha kho āyasmā Anuruddho
Sāvatthiṃ gantvā bhikkhūnaṃ etam atthaṃ ārocesi. ye te
bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: kathaṃ
hi nāma āyasmā Anuruddho mātugāmena sahaseyyaṃ
kappessatīti. atha kho te bhikkhū bhagavato etam atthaṃ
ārocesuṃ --la--. saccaṃ kira tvaṃ Anuruddha mātugāmena
sahaseyyaṃ kappesīti. saccaṃ bhagavā. vigarahi buddho
bhagavā: kathaṃ hi nāma tvaṃ Anuruddha mātugāmena
sahaseyyaṃ kappessasi. n'; etaṃ Anuruddha appasannānaṃ
vā pasādāya --pa-- evañ ca pana bhikkhave imaṃ sikkhā-
padaṃ uddiseyyātha:
yo pana bhikkhu mātugāmena sahaseyyaṃ kappeyya,
pācittiyan ti. ||1||
yo pana 'ti . . . adhippeto bhikkhū 'ti.
mātugāmo nāma manussitthi na yakkhī na petī na tiracchā-
nagatā antamaso tadahujātāpi dārikā pag eva mahattarī.
sahā 'ti ekato. seyyā nāma sabbacchannā sabbaparicchannā
yebhuyyena cchannā yebhuyyena paricchannā.

--------------------------------------------------------------------------

[page 020]
20 SUTTAVIBHAṄGA. [VI. 2. 1-VII. 1.
seyyaṃ kappeyyā 'ti atthaṃgate suriye mātugāme nipanne
bhikkhu nipajjati,1 āpatti pācittiyassa. bhikkhu nipanne
mātugāmo nipajjati, āpatti pācittiyassa. ubho vā nipajjanti,
āpatti pācittiyassa. uṭṭhahitvā punappunaṃ nipajjanti, āpatti
pācittiyassa. ||1||
mātugāme mātugāmasaññī sahaseyyaṃ kappeti, āpatti
pācittiyassa. mātugāme vematiko s. k., āpatti pācittiyassa.
mātugāme amātugāmasaññī s. k., āpatti pācittiyassa. upaḍḍha-
cchanne upaḍḍhaparicchanne, āpatti dukkaṭassa. yakkhi-
yā vā petiyā vā paṇḍakena vā tiracchānagatitthiyā vā s. k.,
āpatti dukkaṭassa. amātugāme mātugāmasaññī, āpatti dukka-
ṭassa, amātugāme vematiko, āpatti dukkaṭassa. amātugāme
amātugāmasaññī, anāpatti. ||2||
anāpatti sabbacchanne sabbāparicchanne, sabbaparicchan-
ne sabbācchanne, yebhuyyena acchanne yebhuyyena apari-
cchanne, mātugāme nipanne bhikkhu nisīdati, bhikkhu
nipanne2 mātugāmo nisīdati, ubho vā nisīdanti, ummatta-
kassa, ādikammikassā 'ti. ||3||2||
chaṭṭhaṃ.
PĀCITTIYA, VII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena āyasmā Udāyi Sāvatthiyaṃ kulūpako hoti ba-
hukāni kulāni upasaṃkamati. atha kho āyasmā Udāyi
pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya yena añña-
taraṃ kulaṃ ten'; upasaṃkami. tena kho pana samayena
gharaṇī nivesanadvāre nisinnā hoti, gharasuṇhā āvasa-
thadvāre nisinnā hoti. atha kho āyasmā Udāyi yena gha-
raṇī ten'; upasaṃkami, upasaṃkamitvā gharaniyā upakaṇṇake
dhammaṃ desesi. atha kho gharasuṇhāya etad ahosi: kiṃ
nu kho so samaṇo sassuyā jāro udāhu obhāsatīti. atha kho
āyasmā Udāyi gharaṇiyā upakaṇṇake dhammaṃ desetvā
yena gharasuṇhā ten'; upasaṃkami, upasaṃkamitvā ghara-
suṇhāya upakaṇṇake dhammaṃ desesi. atha kho gharaṇiyā
etad ahosi: kiṃ nu kho so samaṇo gharasuṇhāya jāro udāhu

--------------------------------------------------------------------------
1 bhikkhusmiṃ n- C.
2 bhikkhusmiṃ n- C.

[page 021]
VII. 1-2.] PĀCITTIYA, VII. 21
obhāsatīti. atha kho āyasmā Udāyi gharasuṇhāya upa-
kaṇṇake dhammaṃ desetvā pakkāmi. atha kho gharaṇī
gharasuṇhaṃ etad avoca: he je kin te eso samaṇo avocā 'ti.
dhammaṃ me ayye desesi, ayyāya pana kiṃ avocā 'ti.
mayham pi dhammaṃ desesīti. tā ujjhāyanti khīyanti vipā-
centi: kathaṃ hi nāma ayyo Udāyi upakaṇṇake dhammaṃ
desessati. nanu nāma vissatthena vivaṭena dhammo dese-
tabbo 'ti. assosuṃ kho bhikkhū tāsaṃ itthīnaṃ ujjhā-
yantīnaṃ khīyantīnaṃ vipācentīnaṃ. ye te bhikkhū
appicchā te ujjhāyanti khīyanti vipācenti: kathaṃ hi nāma
āyasmā Udāyi mātugāmassa dhammaṃ desessatīti. atha kho
te bhikkhū bhagavato etam atthaṃ ārocesuṃ --la--. saccaṃ
kira tvaṃ Udāyi mātugāmassa dhammaṃ desesīti. saccaṃ
bhagavā. vigarahi buddho bhagavā. kathañ hi nāma tvaṃ
moghapurisa mātugāmassa dhammaṃ desessasi. n'; etaṃ
moghapurisa appasannānaṃ vā pasādāya --pa-- evañ ca
pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
yo pana bhikkhu mātugāmassa dhammaṃ deseyya,
pācittiyan ti.
evañ c'; idaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ pañña-
ttaṃ hoti. ||1||
tena kho pana samayena upāsikā bhikkhū passitvā etad
avocuṃ: iṅgh'; ayyā dhammaṃ desethā 'ti. na bhagini
kappati mātugāmassa dhammaṃ desetun ti. iṅgh'; ayyā
chappañcavācāhi dhammaṃ desetha, sakkā ettakena pi
dhammo aññātun ti. na bhagini kappati mātugāmassa
dhammaṃ desetun ti kukkuccāyantā na desesuṃ. upāsikā
ujjhāyanti khīyanti vipācenti: kathañ hi nāma ayyā amhehi
yāciyamānā dhammaṃ na desessantīti. assosuṃ kho bhi-
kkhū tāsaṃ upāsikānaṃ ujjhāyantīnaṃ khīyantīnaṃ vipā-
centīnaṃ. atha kho te bhikkhū bhagavato etam atthaṃ
ārocesuṃ. atha kho bhagavā etasmiṃ nidāne etasmiṃ pa-
karaṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: anujā-
nāmi bhikkhave mātugāmassa chappañcavācāhi dhammaṃ
desetuṃ. evañ ca pana bhikkhave imaṃ sikkhāpadaṃ
uddiseyyātha:
yo pana bhikkhu mātugāmassa uttarichappañcavācāhi
dhammaṃ deseyya, pācittiyan ti.

--------------------------------------------------------------------------

[page 022]
22 SUTTAVIBHAṄGA. [VII. 2-4. 2.
evañ c'; idaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ pañña-
ttaṃ hoti. ||2||
tena kho pana samayena chabbaggiyā bhikkhū bhaga-
vatā anuññātaṃ mātugāmassa chappañcavācāhi dhammaṃ
desetun ti te aviññuṃ purisaviggahaṃ upanisīdāpetvā mātu-
gāmassa uttarichappañcavācāhi dhammaṃ desenti. ye te
bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: kathañ
hi nāma chabbaggiyā bhikkhū aviññuṃ purisaviggahaṃ upa-
nisīdāpetvā mātugāmassa uttarichappañcavācāhi dhammaṃ
desessantīti. atha kho te bhikkhū bhagavato etam atthaṃ
ārocesuṃ --la--. saccaṃ kira tumhe bhikkhave aviññuṃ
. . . desethā 'ti. saccaṃ bhagavā. vigarahi buddho bha-
gavā: kathañ hi nāma tumhe moghapurisā aviññuṃ . . .
desessatha. n'; etaṃ moghapurisā appasannānaṃ vā pasādāya
--pa-- evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddi-
seyyātha:
yo pana bhikkhu mātugāmassa uttarichappañcavācāhi
dhammaṃ deseyya aññatra viññunā purisaviggahena,
pācittiyan ti. ||3||
yo panā 'ti . . . adhippeto bhikkhū 'ti.
mātugāmo nāma manussitthi na yakkhī na petī na ti-
racchānagatā, viññū paṭibalā subhāsitadubbhāsitaṃ duṭṭhullā-
duṭṭhullaṃ ājānituṃ.
uttarichappañcavācāhīti atirekachappañcavācāhi.
dhammo nāma buddhabhāsito sāvakabhāsito isibhāsito deva-
tābhāsito atthupasaṃhito dhammupasaṃhito.
deseyyā 'ti, padena deseti, pade pade āpatti pācittiyassa;
akkharāya deseti, akkharākkharāya1 āpatti pācittiyassa.
aññatra viññunā purisaviggahenā 'ti ṭhapetvā viññuṃ
purisaviggahaṃ. viññū nāma purisaviggaho paṭibalo hoti
subhāsitadubbhāsitaṃ duṭṭhullāduṭṭhullaṃ ājānituṃ. ||1||
mātugāme mātugāmasaññī uttarichappañcavācāhi dham-
maṃ deseti aññatra viññunā purisaviggahena, āpatti pācitti-
yassa. mātugāme vematiko . . . purisaviggahena, āpatti
pācittiyassa. mātugāme amātugāmasaññī . . . purisavigga-
hena, āpatti pācittiyassa. yakkhiyā vā petiyā vā paṇḍakassa

--------------------------------------------------------------------------
1 akkharākkharāya AB, akkharāya akkharāya C.

[page 023]
VII. 4. 2-VIII. 1. 1.] PĀCITTIYA, VIII. 23
vā tiracchānagatamanussaviggahitthiyā vā uttarichappañca-
vācāhi dh. d. a. v. purisaviggahena, āpatti dukkaṭassa. amā-
tugāme mātugāmasaññī, āpatti dukkaṭassa. amātugāme ve-
matiko, āpatti dukkaṭassa. amātugāme amātugāmasaññī,
anāpatti. ||2||
anāpatti viññunā purisaviggahena, chappañcavācāhi dha-
mmaṃ deseti, ūnakachappañcavācāhi dhammaṃ deseti, uṭṭha-
hitvā puna nisīditvā deseti,1 mātugāmo uṭṭhahitvā puna
nisīdati tasmiṃ deseti, aññassa mātugāmassa deseti, pañhaṃ
pucchati, pañhaṃ puṭṭho katheti, aññass'; atthāya bhaṇantaṃ
mātugāmo suṇāti, ummattakassa, ādikammikassā 'ti. ||3||4||
sattamaṃ.
PĀCITTIYA, VIII.
Tena samayena buddho bhagavā Vesāliyaṃ viharati
Mahāvane kūṭāgārasālāyaṃ. tena kho pana samayena
sambahulā sandiṭṭhā sambhattā bhikkhū Vaggumudāya
nadiyā tīre vassaṃ upagacchiṃsu. tena kho pana samayena
Vajjī dubbhikkhā hoti dvīhitikā setaṭṭhikā salākāvuttā na
sukarā uñchena paggahena yāpetuṃ. atha kho tesaṃ bhi-
kkhūnaṃ etad ahosi: etarahi kho Vajjī dubbhikkhā dvīhitikā
. . . yāpetuṃ. kena nu kho mayaṃ upāyena samaggā
sammodamānā avivadamānā phāsukaṃ vassaṃ vaseyyāma na
ca piṇḍakena kilameyyāmā 'ti. ekacce evam āhaṃsu: handa
mayaṃ āvuso gihīnaṃ kammantaṃ adhiṭṭhema, evan te
amhākaṃ dātuṃ maññissanti, evaṃ mayaṃ samaggā sammo-
damānā avivadamānā phāsukaṃ vassaṃ vasissāma na ca
piṇḍakena kilamissāmā 'ti. ekacce evam āhaṃsu: alaṃ
āvuso kiṃ gihīnaṃ kammantaṃ adhiṭṭhitena,2 handa mayaṃ
āvuso gihīnaṃ dūteyyaṃ harāma, evan te amhākaṃ dātuṃ
maññissanti, evaṃ mayaṃ samaggā sammodamānā avivada-
mānā phāsukaṃ vassaṃ vasissāma na ca piṇḍakena kila-
missāmā 'ti. ekacce evam āhaṃsu: alaṃ āvuso kiṃ gihīnaṃ
kammantaṃ adhiṭṭhitena, kiṃ gihīnaṃ dūteyyaṃ haṭena,3
handa mayaṃ āvuso gihīnaṃ aññamaññassa uttarimanussa-
dhammassa vaṇṇaṃ bhāsissāma asuko bhikkhu paṭhamassa

--------------------------------------------------------------------------
1 Buddh.: tasmiṃ desetīti tasmiṃ khaṇe deseti.
sāmiatthe vā etaṃ bhummavacanaṃ, tassā desetīti attho.
2 kamm- adhiṭṭhitena (always) C, kamm- adhiṭṭhena AC.
3 duteyyaṃ harena AB, duteyyā-herena C. I have written,
dūteyyaṃ haṭena, as in vol. iii. p. 87.

[page 024]
24 SUTTAVIBHAṄGA. [VIII. 1. 1-2.
jhānassa lābhī, asuko bhikkhu dutiyassa jhānassa lābhī, asuko
bhikkhu tatiyassa jhānassa lābhī, asuko bhikkhu catutthassa
jhānassa lābhī, asuko bhikkhu sotāpanno, asuko bhikkhu
sakadāgāmī, asuko bhikkhu anāgāmī, asuko bhikkhu arahā,
asuko bhikkhu tevijjo, asuko bhikkhu chaḷabhiñño 'ti. evan
te amhākaṃ dātuṃ maññissanti, evaṃ mayaṃ samaggā
sammodamānā avivadamānā phāsukaṃ vassaṃ vasissāma na
ca piṇḍakena kilamissāmā 'ti. eso yeva kho āvuso seyyo yo
amhākaṃ gihīnaṃ aññamaññassa uttarimanussadhammassa
vaṇṇo bhāsito 'ti. atha kho te bhikkhū gihīnaṃ aññam-
aññassa uttarimanussadhammassa vaṇṇaṃ bhāsiṃsu: asuko
bhikkhu paṭhamassa jhānassa lābhī --pa-- asuko bhikkhu
chaḷabhiñño 'ti. atha kho te manussā lābhā vata no su-
laddhaṃ vata no yesaṃ no evarūpā bhikkhū vassaṃ upagatā,
na vata no ito pubbe evarūpā bhikkhū vassaṃ upagatā
yatha yime bhikkhū sīlavanto kalyāṇadhammā 'ti, te na
tādisāni bhojanāni attanā bhuñjanti mātāpitūnaṃ denti putta-
dārassa denti dāsakammakaraporisassa denti mittāmaccānaṃ
denti ñātisālohitānaṃ denti yādisāni bhikkhūnaṃ denti,
na tādisāni khādaniyāni sāyaniyāni pānāni attanā pivanti
mātāpitūnaṃ denti puttadārassa denti dāsakammakarapori-
sassa denti mittāmaccānaṃ denti ñātisālohitānaṃ denti
yādisāni bhikkhūnaṃ denti. atha kho te bhikkhū vaṇṇa-
vanto ahesuṃ pīnindriyā pasannamukhavaṇṇā vippasanna-
chavivaṇṇā. ||1||
āciṇṇam kho pan'; etaṃ vassaṃ vutthānaṃ bhikkhūnaṃ
bhagavantaṃ dassanāya upasaṃkamituṃ. atha kho te bhi-
kkhū vassaṃ vutthā temāsaccayena senāsanaṃ saṃsāmetvā
pattacīvaraṃ ādāya yena Vesālī ten'; upasaṃkamiṃsu. anu-
pubbena yena Vesālī Mahāvanaṃ kūṭāgārasālā yena bhagavā
ten'; upasaṃkamiṃsu, upasaṃkamitvā bhagavantaṃ abhivā-
detvā ekamantaṃ nisīdiṃsu. tena kho pana samayena disāsu
vassaṃ vutthā bhikkhū kisā honti lūkhā dubbaṇṇā uppaṇḍu-
ppaṇḍukajātā dhamanisanthatagattā, Vaggumudātīriyā pana
bhikkhū vaṇṇavanto honti pīnindriyā pasannamukhavaṇṇā
vippasannachavivaṇṇā. āciṇṇaṃ kho pan'; etaṃ buddhānaṃ
bhagavantānaṃ āgantukehi bhikkhūhi saddhiṃ paṭisammo-
dituṃ. atha kho bhagavā Vaggumudātīriye bhikkhū etad

--------------------------------------------------------------------------

[page 025]
VIII. 1. 2-2. 1.] PĀCITTIYA, VIII. 25
avoca: kacci bhikkhave khamanīyaṃ, kacci yāpanīyaṃ, kacci
samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ
vasittha na ca piṇḍakena kilamitthā 'ti. khamanīyaṃ bha-
gavā, yāpanīyaṃ bhagavā, samaggā ca mayaṃ bhante
sammodamānā avivadamānā phāsukaṃ vassaṃ vasimhā na
ca piṇḍakena kilamimhā 'ti. jānantāpi tathāgatā pucchanti,
jānantāpi na pucchanti, kālaṃ viditvā pucchanti, kālaṃ
viditvā na pucchanti, atthasañhitaṃ tathāgatā pucchanti no
anatthasañhitaṃ, anatthasañhite setughāto tathāgatānaṃ.
dvīh'; ākārehi buddhā bhagavanto bhikkhū paṭipucchanti
dhammaṃ vā desessāma sāvakānaṃ vā sikkhāpadaṃ paññā-
pessāmā 'ti. atha kho bhagavā Vaggumudātīriye bhikkhū
etad avoca: yathākathaṃ pana tumhe bhikkhave samaggā
sammodamānā avivadamānā phāsukaṃ vassaṃ vasittha na ca
piṇḍakena kilamitthā 'ti. atha kho te bhikkhū bhagavato
etam atthaṃ ārocesuṃ. kacci pana vo bhikkhave bhūtan ti.
bhūtaṃ bhagavā 'ti. vigarahi buddho bhagavā: kathañ hi
nāma tumhe bhikkhave udarassa kāraṇā gihīnaṃ aññam-
aññassa uttarimanussadhammassa vaṇṇaṃ bhāsissatha. n'
etaṃ bhikkhave appasannānaṃ vā pasādāya --pa-- evañ
ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
yo pana bhikkhu anupasampannassa uttarimanussa-
dhammaṃ āroceyya, bhūtasmiṃ pācittiyan ti. ||2||1||
yo panā 'ti . . . adhippeto bhikkhū 'ti.
anupasampanno nāma bhikkhuñ ca bhikkhuniñ ca ṭhapetvā
avaseso anupasampanno nāma.
uttarimanussadhammo nāma jhānaṃ vimokkho samādhi
samāpatti ñāṇadassanaṃ maggabhāvanā phalasacchikiriyā
kilesapahānaṃ vinīvaraṇatā cittassa suññāgāre abhirati.
jhānan ti paṭhamaṃ jhānaṃ dutiyaṃ jhānaṃ tatiyaṃ
jhānaṃ catutthaṃ jhānaṃ.
vimokkho 'ti suññato vimokkho animitto vimokkho appaṇi-
hito vimokkho.
samādhīti suññato samādhi animitto samādhi appaṇihito
samādhi.
samāpattīti suññatā samāpatti animittā samāpatti appaṇi-
hitā samāpatti.

--------------------------------------------------------------------------

[page 026]
26 SUTTAVIBHAṄGA. [VIII. 2. 1-2.
ñāṇadassanan ti tisso vijjā.
maggabhāvanā 'ti cattāro satipaṭṭhānā cattāro sammappa-
dhānā cattāro iddhipādā pañc'; indriyāni pañca balāni satta
bojjhaṅgā ariyo aṭṭhaṅgiko maggo.
phalasacchikiriyā 'ti sotāpattiphalassa sacchikiriyā sakad-
āgāmiphalassa sacchikiriyā anāgāmiphalassa sacchikiriyā ara-
hattaphalassa sacchikiriyā.
kilesapahānan ti rāgassa pahānaṃ dosassa pahānaṃ mo-
hassa pahānaṃ.
vinīvaraṇatā cittassā 'ti rāgā cittaṃ vinīvaraṇatā dosā
cittaṃ vinīvaraṇatā mohā cittaṃ vinīvaraṇatā.
suññāgāre abhiratīti paṭhamena jhānena suññāgāre abhirati
dutiyena jhānena suññāgāre abhirati tatiyena jhānena suññā-
gāre abhirati catutthena jhānena suññāgāre abhirati. ||1||
āroceyyā 'ti anupasampannassa paṭhamaṃ jhānaṃ samā-
pajjin ti bhaṇantassa āpatti pācittiyassa. āroceyyā 'ti anupa-
sampannassa paṭhamaṃ jhānaṃ samāpajjāmīti bhaṇantassa
āpatti pācittiyassa. āroceyyā 'ti anupasampannassa paṭha-
maṃ jhānaṃ samāpanno 'ti . . . paṭhamassa jhānassa lābhi
'mhīti . . . paṭhamassa jhānassa vasi 'mhīti . . . paṭhamaṃ
jhānaṃ sacchikataṃ mayā 'ti bhaṇantassa āpatti pācittiyassa.
āroceyyā 'ti anupasampannassa dutiyaṃ jhānaṃ, tatiyaṃ
jhānaṃ, catutthaṃ jhānaṃ samāpajjiṃ, samāpajjāmi, samā-
panno, catutthassa jhānassa lābhi 'mhi, vasi 'mhi, catutthaṃ
jhānaṃ sacchikataṃ mayā 'ti bhaṇantassa āpatti pācittiyassa.
āroceyyā 'ti anupasampannassa suññataṃ vimokkhaṃ, ani-
mittaṃ vimokkhaṃ, appaṇihitaṃ vimokkhaṃ, suññataṃ
samādhiṃ, animittaṃ samādhiṃ, appaṇihitaṃ samādhiṃ
samāpajjiṃ, samāpajjāmi, samāpanno, appaṇihitassa samā-
dhissa lābhi 'mhi, vasi 'mhi, appaṇihito samādhi sacchikato
mayā 'ti bhaṇantassa āpatti pācittiyassa. āroceyyā 'ti anupa-
sampannassa suññataṃ samāpattiṃ, animittaṃ samāpattiṃ,
appaṇihitaṃ samāpattiṃ samāpajjiṃ, samāpajjāmi, samā-
panno, appaṇihitāya samāpattiyā lābhi 'mhi, vasi 'mhi,
appaṇihitā samāpatti sacchikatā mayā 'ti bhaṇantassa āpatti
pācittiyassa. āroceyyā 'ti anupasampannassa tisso vijjā sam-
āpajjiṃ . . . tissannaṃ vijjānaṃ lābhi 'mhi . . . āpatti
pācittiyassa --la--. āroceyyā 'ti anupasampannassa cattā-

--------------------------------------------------------------------------

[page 027]
VIII. 2. 2-3.] PACITTIYA, VIII. 27
ro satipaṭṭhāne, cattāro sammappadhāne, cattāro iddhipāde
samāpajjiṃ . . . catunnaṃ iddhipādānaṃ lābhi 'mhi . . .
āpatti pācittiyassa. āroceyyā 'ti anupasampannassa pañc'
indriyāni, pañca balāni samāpajjiṃ . . . pañcannaṃ balānaṃ
lābhi 'mhi, vasi 'mhi, pañca balāni sacchikatā mayā 'ti
bhaṇantassa āpatti pācittiyassa. āroceyyā 'ti anupa-
sampannassa satta bojjhaṅge samāpajjiṃ . . . sattannaṃ
bojjhaṅgānaṃ lābhi 'mhi . . . āpatti pācittiyassa. āroceyyā
'ti anupasampannassa ariyaṃ aṭṭhaṅgikaṃ maggaṃ samā-
pajjiṃ . . . ariyassa aṭṭhaṅgikassa maggassalābhi 'mhi . . .
āpatti pācittiyassa. āroceyyā 'ti anupasampannassa sotā-
pattiphalaṃ, sakadāgāmiphalaṃ, anāgāmiphalaṃ, arahattaṃ
samāpajjiṃ . . . arahattassa lābhi 'mhi . . . āpatti pācitti-
yassa. āroceyyā 'ti anupasampannassa rāgo me catto, doso
me catto, moho me catto vanto mutto pahīno paṭinissaṭṭho
ukkheṭito samukkheṭito 'ti bhaṇantassa āpatti pācittiyassa.
āroceyyā 'ti anupasampannassa rāgā me cittaṃ vinīvaraṇaṃ,
dosā . . . mohā me cittaṃ vinīvaraṇan ti bhaṇantassa āpatti
pācittiyassa. āroceyyā 'ti anupasampannassa suññāgāre
paṭhamaṃ jhānaṃ, dutiyaṃ jhānaṃ, tatiyaṃ jhānaṃ, ca-
tutthaṃ jhānaṃ samāpajjiṃ . . . suññāgāre catutthassa
jhānassa lābhi 'mhi . . . āpatti pācittiyassa. ||2||
āroceyyā 'ti anupasampannassa paṭhamañ ca jhānaṃ duti-
yañ ca jhānaṃ samāpajjiṃ . . . sacchikataṃ mayā 'ti bha-
ṇantassa āpatti pācittiyassa. āroceyyā 'ti anupasampannassa
paṭhamañ ca jhānaṃ tatiyañ ca jhānaṃ . . . paṭhamañ ca
jhānaṃ catutthañ ca jhānaṃ . . . āpatti pācittiyassa.
āroceyyā 'ti anupasampannassa paṭhamañ ca jhānaṃ suñña-
tañ ca vimokkhaṃ, animittañ ca vimokkhaṃ, appaṇihitañ ca
vimokkhaṃ, suññatañ ca samādhiṃ, animittañ ca samādhiṃ,
appaṇihitañ ca samādhiṃ samāpajjiṃ . . . sacchikato mayā
'ti bhaṇantassa āpatti pācittiyassa. āroceyyā 'ti anupa-
sampannassa paṭhamañ ca jhānaṃ suññatañ ca samāpattiṃ,
animittañ ca samāpattiṃ, appaṇihitañ ca samāpattiṃ samā-
pajjiṃ . . . sacchikatā mayā 'ti bhaṇantassa āpatti pācitti-
yassa. āroceyyā 'ti anupasampannassa paṭhamañ ca jhānaṃ
tisso ca vijjā samāpajjiṃ . . . sacchikatā mayā 'ti bhaṇantassa
āpatti pācittiyassa. āroceyyā 'ti anupasampannassa paṭha-

--------------------------------------------------------------------------

[page 028]
28 SUTTAVIBHAṄGA. [VIII. 2. 3.
mañ ca jhānaṃ cattāro ca satipaṭṭhāne, cattāro ca sammappa-
dhāne, cattāro ca iddhipāde samāpajjiṃ . . . sacchikatā
mayā 'ti bhaṇantassa āpatti pācittiyassa. āroceyyā 'ti anu-
pasampannassa paṭhamañ ca jhānaṃ pañca ca indriyāni,
pañca ca balāni samāpajjiṃ . . . sacchikatā mayā 'ti bha-
ṇantassa āpatti pācittiyassa. āroceyyā 'ti anupasampannassa
paṭhamañ ca jhānaṃ satta ca bojjhaṅge, ariyañ ca aṭṭhaṅgi-
kaṃ maggaṃ, sotāpattiphalañ ca, sakadāgāmiphalañ ca,
anāgāmiphalañ ca, arahattañ ca samāpajjiṃ . . . sacchika-
taṃ mayā 'ti bhaṇantassa āpatti pācittiyassa. āroceyyā 'ti
anupasampannassa paṭhamañ ca jhānaṃ samāpajjiṃ samā-
pajjāmi samāpanno --pa-- rāgo ca me catto, doso ca me
catto, moho ca me catto . . . samukkheṭito 'ti bhaṇantassa
āpatti pācittiyassa. āroceyyā 'ti anupasampannassa paṭha-
mañ ca jhānaṃ samāpajjiṃ samāpajjāmi --pa-- sacchika-
taṃ mayā rāgā ca me . . . dosā ca me . . . mohā ca me
cittaṃ vinīvaraṇan ti bhaṇantassa āpatti pācittiyassa.
āroceyyā 'ti anupasampannassa dutiyañ ca jhānaṃ tatiyañ
ca jhānaṃ, dutiyañ ca jhānaṃ catutthañ ca jhānaṃ samā-
pajjiṃ . . . mohā ca me cittaṃ vinīvaraṇan ti bhaṇantassa
āpatti pācittiyassa. āroceyyā 'ti anupasampannassa dutiyañ
ca jhānaṃ paṭhamañ ca jhānaṃ samāpajjiṃ . . . sacchikataṃ
mayā 'ti bhaṇantassa āpatti pācittiyassa . . .
āroceyyā 'ti anupasampannassa mohā ca me cittaṃ vinīva-
raṇaṃ paṭhamañ ca jhānaṃ, dutiyañ ca jhānaṃ, tatiyañ ca
jhānaṃ, catutthañ ca jhānaṃ samāpajjiṃ . . . sacchikataṃ
mayā 'ti bhaṇantassa āpatti pācittiyassa --gha--. āroceyyā
'ti anupasampannassa mohā ca me cittaṃ vinīvaraṇaṃ dosā
ca me cittaṃ vinīvaraṇan ti bhaṇantassa āpatti pācittiyassa.
āroceyyā 'ti anupasampannassa paṭhamañ ca jhānaṃ
dutiyañ ca jhānaṃ tatiyañ ca jhānaṃ catutthañ ca jhānaṃ
suññatañ ca vimokkhaṃ animittañ ca vimokkhaṃ appaṇi-
hitañ ca vimokkhaṃ suññatañ ca samādhiṃ animittañ ca
samādhiṃ appaṇihitañ ca samādhiṃ suññatañ ca samā-
pattiṃ animittañ ca samāpattiṃ appaṇihitañ ca samāpattiṃ
tisso ca vijjā cattāro ca satipaṭṭhāne cattāro ca sammappa-
dhāne cattāro ca iddhipāde pañca ca indriyāni pañca ca
balāni satta ca bojjhaṅge ariyañ ca aṭṭhaṅgikaṃ maggaṃ

--------------------------------------------------------------------------

[page 029]
VIII. 2. 3-5.] PĀCITTIYA, VIII. 29
sotāpattiphalañ ca sakadāgāmiphalañ ca anāgāmiphalañ ca
arahattañ ca samāpajjiṃ samāpajjāmi samāpanno rāgo ca me
catto doso ca me catto moho ca me catto vanto mutto pahīno
paṭinissaṭṭho ukkheṭito samukkheṭito rāgā ca . . . dosā ca
. . . mohā ca me cittaṃ vinīvaraṇan ti bhaṇantassa āpatti
pācittiyassa. ||3||
āroceyyā 'ti anupasampannassa paṭhamaṃ jhānaṃ samā-
pajjin ti vattukāmo dutiyaṃ jhānaṃ samāpajjin ti bhaṇantassa
paṭivijānantassa āpatti pācittiyassa, na paṭivijānantassa āpatti
dukkaṭassa. anupasampannassa paṭhamaṃ jhānaṃ samā-
pajjin ti vattukāmo tatiyaṃ jhānaṃ . . . catutthaṃ jhānaṃ
. . . suññataṃ vimokkhaṃ . . . mohā me cittaṃ vinīvara-
ṇan ti bhaṇantassa paṭivijānantassa āpatti pācittiyassa, na
paṭivijānantassa āpatti dukkaṭassa.
anupasampannassa dutiyaṃ jhānaṃ samāpajjin ti vattukā-
mo --gha-- mohā me cittaṃ vinīvaraṇan ti bhaṇantassa
. . . paṭhamaṃ jhānaṃ samāpajjin ti bhaṇantassa paṭivijā-
nantassa . . . dukkaṭassa.
anupasampannassa mohā me cittaṃ vinīvaraṇan ti vattu-
kāmo paṭhamaṃ jhānaṃ samāpajjin ti bhaṇantassa . . .
dosā me cittaṃ vinīvaraṇan ti bhaṇantassa paṭivijānantassa
. . . dukkaṭassa.
anupasampannassa paṭhamañ ca jhānaṃ dutiyañ ca jhānaṃ
tatiyañ ca jhānaṃ catutthañ ca jhānaṃ --gha-- dosā ca
me cittaṃ vinīvaraṇan ti vattukāmo mohā me cittaṃ vinīva-
raṇan ti bhaṇantassa paṭivijānantassa . . . dukkaṭassa.
--gha--. anupasampannassa dutiyañ ca jhānaṃ tatiyañ
ca jhānaṃ . . . mohā ca me cittaṃ vinīvaraṇan ti vattukāmo
paṭhamaṃ jhānaṃ samāpajjin ti bhaṇantassa . . . dukka-
ṭassa. ||4||
anupasampannassa yo te vihāre vasi so bhikkhu paṭhamaṃ
jhānaṃ samāpajji, samāpajjati, samāpanno, so bhikkhu paṭha-
massa jhānassa lābhī, vasī, tena bhikkhunā paṭhamaṃ jhā-
naṃ sacchikatan ti bhaṇantassa āpatti dukkaṭassa. anupa-
sampannassa yo te vihāre vasi so bhikkhu dutiyaṃ jhānaṃ,
tatiyaṃ jhānaṃ, catutthaṃ jhānaṃ, suññataṃ vimokkhaṃ
. . . arahattaṃ samāpajji, samāpajjati, samāpanno --la--
tassa bhikkhuno rāgo catto --pa-- doso catto --pa--

--------------------------------------------------------------------------

[page 030]
30 SUTTAVIBHAṄGA. [VIII. 2. 5-IX. 1.
moho catto vanto . . . samukkheṭito, tassa bhikkhuno rāgā
. . . dosā . . . mohā cittaṃ vinīvaraṇan ti bhaṇantassa
āpatti dukkaṭassa. anupasampannassa yo te vihāre vasi so
bhikkhu suññāgāre paṭhamaṃ jhānaṃ, dutiyaṃ jhānaṃ,
tatiyaṃ jhānaṃ, catutthaṃ jhānaṃ samāpajji, samāpajjati,
samāpanno, so bhikkhu suññāgāre catutthassa jhānassa lābhī,
vasī, tena bhikkhunā suññāgāre catutthaṃ jhānaṃ sacchika-
tan ti bhaṇantassa āpatti dukkaṭassa.
anupasampannassa yo te vihāraṃ paribhuñji, yo te cīvaraṃ
paribhuñji, yo te piṇḍapātaṃ paribhuñji, yo te senāsanaṃ
paribhuñji, yo te gilānapaccayabhesajjaparikkhāraṃ pari-
bhuñji . . . yena te vihāro paribhutto, yena te cīvaraṃ pari-
bhuttaṃ, yena te piṇḍapāto paribhutto, yena te senāsanaṃ
paribhuttaṃ, yena te gilānapaccayabhesajjaparikkhāro pari-
bhutto1 . . . yaṃ tvaṃ āgamma vihāraṃ adāsi, cīvaraṃ
adāsi, piṇḍapātaṃ adāsi, senāsanaṃ adāsi, gilānapaccayabhe-
sajjaparikkhāraṃ adāsi, so bhikkhu suññāgāre catutthaṃ
jhānaṃ samāpajji . . . tena bhikkhunā suññāgāre catutthaṃ
jhānaṃ sacchikatan ti bhaṇantassa āpatti dukkaṭassa. ||5||
anāpatti upasampannassa bhūtaṃ āroceti, ādikammikassā
'ti. ||6||2||
aṭṭhamaṃ.
PĀCITTIYA, IX.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena āyasmā Upanando Sakyaputto chabbaggi-
yehi bhikkhūhi saddhiṃ bhaṇḍanakato2 hoti. so sañceta-
nikaṃ sukkavisaṭṭhiāpattiṃ āpajjitvā saṃghaṃ tassā āpattiyā
parivāsaṃ yāci. tassa saṃgho tassā āpattiyā parivāsaṃ adāsi.
tena kho pana samayena Sāvatthiyaṃ aññatarassa pūgassa
saṃghabhattaṃ hoti. so parivasanto3 bhattagge āsanapari-
yante nisīdi. chabbaggiyā bhikkhū te upāsake etad avocuṃ:
eso āvuso āyasmā Upanando Sakyaputto tumhākaṃ sambhā-
vito kulūpako yen'; eva hatthena saddhādeyyaṃ bhuñjati ten'
eva hatthena upakkamitvā asuciṃ mocesi,4 so sañcetanikaṃ

--------------------------------------------------------------------------
1 yena te vihāro paribhutto yena te cīvaraṃ
paribhuttaṃ yena te piṇḍapāto paribhutto yena te senāsanaṃ
paribhuttaṃ yena te gil- paribhutto C.
2 bhaṇḍanaṃ karonto C.
3 parivasanto AB, parivāsaṃ vasanto C.
4 mocesi AC, moceceti (sic) B.

[page 031]
IX. 1-2. 1.] PĀCITTIYA, IX. 31
sukkavisaṭṭhiāpattiṃ āpajjitvā saṃghaṃ tassā āpattiyā pari-
vāsaṃ yāci, tassa saṃgho tassā āpattiyā parivāsaṃ adāsi, so
parivasanto1 āsanapariyante nisinno 'ti.2 ye te bhikkhū
appicchā te ujjhāyanti khīyanti vipācenti: kathañ hi nāma
chabbaggiyā bhikkhū bhikkhussa duṭṭhullaṃ āpattiṃ anupa-
sampannassa ārocessantīti --pa--. saccaṃ kira tumhe bhi-
kkhave bhikkhussa duṭṭhullaṃ āpattiṃ anupasampannassa
ārocethā 'ti. saccaṃ bhagavā. vigarahi buddho bhagavā: ka-
thañ hi nāma tumhe moghapurisā bhikkhussa . . . ārocessatha.
n'; etaṃ moghapurisā appasannānaṃ vā pasādāya --pa--
evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
yo pana bhikkhu bhikkhussa duṭṭhullaṃ āpattiṃ
anupasampannassa āroceyya aññatra bhikkhusammu-
tiyā, pācittiyan ti. ||1||
yo panā 'ti . . . adhippeto bhikkhū 'ti.
bhikkhussā 'ti aññassa bhikkhussa.
duṭṭhullā nāma āpatti cattāri ca pārājikāni terasa ca
saṃghādisesā.
anupasampanno nāma bhikkhuñ ca bhikkhuniñ ca ṭhapetvā
avaseso anupasampanno nāma.
āroceyyā 'ti āroceyya itthiyā vā purisassa vā gahaṭṭhassa
vā pabbajitassa vā.
aññatra bhikkhusammutiyā 'ti ṭhapetvā bhikkhusammutiṃ.
atthi bhikkhusammuti āpattipariyantā na kulapariyantā,
atthi bhikkhusammuti kulapariyantā na āpattipariyantā,
atthi bhikkhusammuti āpattipariyantā ca kulapariyantā ca,
atthi bhikkhusammuti n'; eva āpattipariyantā na kulapari-
yantā. āpattipariyantā nāma āpattiyo pariggahitāyo honti
ettakāhi āpattīhi ārocetabbo 'ti. kulapariyantā nāma kulāni
pariggahitāni honti ettakesu kulesu ārocetabbo 'ti. āpatti-
pariyantā ca kulapariyantā ca nāma āpattiyo ca pariggahitāyo
honti kulāni ca pariggahitāni honti ettakāhi āpattīhi ettakesu
kulesu ārocetabbo 'ti. n'; eva āpattipariyantā na kulapari-
yantā nāma āpattiyo ca apariggahitāyo honti kulāni ca
apariggahitāni honti. āpattipariyante yā āpattiyo parigga-
hitāyo honti tā āpattiyo ṭhapetvā aññāhi āpattīhi āroceti,
āpatti pācittiyassa. kulapariyante yāni kulāni pariggahitāni

--------------------------------------------------------------------------
1 so parivāsa vasanto C.
2 nisinno ti C, nisinno hotīti AB.

[page 032]
32 SUTTAVIBHAṄGA. [IX. 2. 1-X. 1.
honti tāni kulāni ṭhapetvā aññesu kulesu āroceti, āpatti pā-
cittiyassa. āpattipariyante ca kulapariyante ca yā āpattiyo
pariggahitāyo honti tā āpattiyo ṭhapetvā yāni kulāni parigga-
hitāni honti tāni kulāni ṭhapetvā aññāhi āpattīhi aññesu
kulesu āroceti, āpatti pācittiyassa. n'; eva āpattipariyante na
kulapariyante anāpatti. ||1||
duṭṭhullāya āpattiyā duṭṭhullāpattisaññī anupasampannassa
āroceti aññatra bhikkhusammutiyā, āpatti pācittiyassa. du-
ṭṭhullāya āpattiyā vematiko an. ār. aññ. bh., āpatti pācitti-
yassa. duṭṭhullāya āpattiyā aduṭṭhullāpattisaññī an. ār. aññ.
bh., āpatti pācittiyassa. aduṭṭhullaṃ āpattiṃ āroceti, āpatti
dukkaṭassa. anupasampannassa duṭṭhullaṃ vā aduṭṭhullaṃ
vā ajjhācāraṃ āroceti, āpatti dukkaṭassa. aduṭṭhullāya
āpattiyā duṭṭhullāpattisaññī, āpatti dukkaṭassa. aduṭṭhullāya
āpattiyā vematiko, āpatti dukkaṭassa. aduṭṭhullāya āpattiyā
aduṭṭhullāpattisaññī, āpatti dukkaṭassa. ||2||
anāpatti vatthuṃ āroceti no āpattiṃ, āpattiṃ āroceti no
vatthuṃ, bhikkhusammutiyā, ummattakassa, ādikammikassā
'ti. ||3||2||
navamaṃ.
PĀCITTIYA, X.
Tena samayena buddho bhagavā Āḷaviyaṃ viharati
Aggāḷave cetiye. tena kho pana samayena Āḷavikā
bhikkhū navakammaṃ karontā pathaviṃ khaṇanti pi khaṇā-
penti pi. manussā ujjhāyanti khīyanti vipācenti: kathañ
hi nāma samaṇā Sakyaputtiyā pathaviṃ khaṇissanti pi
khaṇāpessanti pi. ekindriyaṃ samaṇā Sakyaputtiyā jīvaṃ
viheṭhentīti. assosuṃ kho bhikkhū tesaṃ manussānaṃ
ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ. ye te bhikkhū
appicchā te ujjhāyanti khīyanti vipācenti: kathañ hi nāma
Āḷavikā bhikkhū pathaviṃ khaṇissanti pi khaṇāpessanti pīti
--pa--. saccaṃ kira tumhe bhikkhave pathaviṃ khaṇatha
pi khaṇāpetha pīti. saccaṃ bhagavā. vigarahi buddho
bhagavā: kathañ hi nāma tumhe moghapurisā pathaviṃ
khaṇissatha pi khaṇāpessatha pi. jīvasaññino hi mogha-

--------------------------------------------------------------------------

[page 033]
X. 1-2. 3.] PĀCITTIYA, X. 33
purisā manussā pathaviyā. n'; etaṃ moghapurisā appa-
sannānaṃ vā pasādāya --pa-- evañ ca pana bhikkhave
imaṃ sikkhāpadaṃ uddiseyyātha:
yo pana bhikkhu pathaviṃ khaṇeyya vā khaṇāpeyya
vā, pācittiyan ti. ||1||
yo panā 'ti . . . adhippeto bhikkhū 'ti.
pathavī nāma, dve pathaviyo, jātā ca pathavī ajātā ca
pathavī. jātā nāma pathavī suddhapaṃsu suddhamattikā
appapāsāṇā appasakkharā appakaṭhalā appamarumbā1 appa-
vālikā yebhuyyena paṃsu yebhuyyena mattikā; adaḍḍhāpi
vuccati jātā pathavī; yo pi paṃsupuñjo vā mattikāpuñjo vā
atirekacātumāsaṃ ovaṭṭho ayam pi vuccati jātā pathavī.
ajātā nāma pathavī suddhapāsāṇā suddhasakkharā suddha-
kaṭhalā suddhamarumbā suddhavālikā appapaṃsu appamatti-
kā yebhuyyena pāsāṇā yebhuyyena sakkharā yebhuyyena
kaṭhalā yebhuyyena marumbā yebhuyyena vālikā; daḍḍhāpi
vuccati ajātā pathavī, yo pi paṃsupuñjo vā mattikāpuñjo vā
omakacātumāsaṃ2 ovaṭṭho ayam pi vuccati ajātā pathavī.
khaṇeyyā 'ti sayaṃ khaṇati, āpatti pācittiyassa. khaṇā-
peyyā 'ti aññaṃ āṇāpeti, āpatti pācittiyassa. sakiṃ āṇatto
bahukaṃ pi khaṇati, āpatti pācittiyassa. ||1||
pathaviyā pathavīsaññi khaṇati vā khaṇāpeti vā bhindati
vā bhedāpeti vā dahati vā dahāpeti vā, āpatti pācittiyassa.
pathaviyā vematiko3 khaṇati vā . . . dahāpeti vā, āpatti
dukkaṭassa. pathaviyā apathavīsaññī3 khaṇati vā . . . dahā-
peti vā, anāpatti. apathaviyā pathavīsaññī, āpatti dukka-
ṭassa. apathaviyā vematiko, āpatti dukkaṭassa. apathaviyā
apathavīsaññī, anāpatti. ||2||
anāpatti imaṃ jāna imaṃ dehi imaṃ āhara iminā attho
imaṃ kappiyaṃ karohīti bhaṇati, asañcicca, asatiyā, ajā-
nantassa, ummattakassa, ādikammikassā 'ti. ||3||2||
dasamaṃ.
tass'; uddānaṃ:
musā, omasa-pesuññaṃ, pada-seyyāya4 ve duve,5
aññatra viññunā, bhūtā, duṭṭhullāpatti, khaṇanā 'ti.
paṭhamo vaggo.

--------------------------------------------------------------------------
1 appamarumpā, suddhamarumpā, yebh- marumpā, all the MSS. Comp.
Dīpavaṃsa 19.2.
2 omakac- ABD, uṇakac- C.
3 in the cases of "pathaviyā vematiko" and "p- apathavīsaññī,"
C has, respectively, "āpattiyassa" (sic), and, "āpatti pācittiyassa."
4 padaseyyāya AB, padaso seyya C.
5 Correct, te duve? Comp. the second Table of Contents
after Pāc. 20.

[page 034]
34 SUTTAVIBHAṄGA. [XI. 1-2. 1.
PĀCITTIYA, XI.
Tena samayena buddho bhagavā Āḷaviyaṃ viharati
Aggāḷave cetiye. tena kho pana samayena Āḷavikā
bhikkhū navakammaṃ karontā rukkhaṃ chindanti pi chedā-
penti pi, aññataro pi Āḷaviko bhikkhu rukkhaṃ chindati,
tasmiṃ rukkhe adhivatthā1 devatā taṃ bhikkhuṃ etad avoca:
mā bhante attano bhavanaṃ kattukāmo mayhaṃ bha-
vanaṃ chindīti. so bhikkhu anādiyanto chindi yeva
tassā ca devatāya dārakassa bāhuṃ ākoṭesi. atha kho
tassā devatāya etad ahosi: yaṃ nūnāhaṃ imaṃ bhi-
kkhuṃ idh'; eva jīvitā voropeyyan ti. atha kho tassā deva-
tāya etad ahosi: na kho me taṃ patirūpaṃ yāhaṃ imaṃ
bhikkhuṃ idh 'eva jīvitā voropeyyaṃ. yaṃ nūnāhaṃ bha-
gavato etam atthaṃ āroceyyan ti. atha kho sā devatā yena
bhagavā ten'; upasaṃkami, upasaṃkamitvā bhagavato etam
atthaṃ ārocesi. sādhu sādhu devate, sādhu kho tvaṃ devate
taṃ bhikkhuṃ jīvitā na voropesi. sac'; ajja tvaṃ devate
taṃ bhikkhuṃ jīvitā voropeyyāsi, bahuñ ca tvaṃ devate
apuññaṃ pasaveyyāsi. gaccha tvaṃ devate, amukasmiṃ
okāse rukkho vivitto, tasmiṃ upagacchā 'ti. manussā ujjhā-
yanti khīyanti vipācenti: kathañ hi nāma samaṇā Sakya-
puttiyā rukkhaṃ chindissanti pi chedāpessanti pi. ekindri-
yaṃ samaṇā Sakyaputtiyā jīvaṃ viheṭhentīti. assosuṃ kho
bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ
vipācentānaṃ. ye te bhikkhū appicchā te ujjhāyanti khī-
yanti vipācenti: kathañ hi nāma Āḷavikā bhikkhū rukkhaṃ
chindissanti pi chedāpessanti pīti --pa--. saccaṃ kira tumhe
bhikkhave rukkhaṃ chindatha pi chedāpetha pīti. saccaṃ
bhagavā. vigarahi buddho bhagavā: kathañ hi nāma tumhe
moghapurisā rukkhaṃ chindissathāpi chedāpessathāpi. jīva-
saññino hi moghapurisā manussā rukkhasmiṃ. n'; etaṃ
moghapurisā appasannānaṃ vā pasādāya --pa-- evañ ca
pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
bhūtagāmapātabyatāya pācittiyan ti. ||1||
bhūtagāmo nāma, pañca bījajātāni, mūlabījaṃ khandha-
bījaṃ phaḷubījaṃ aggabījaṃ bījabījañ c'; eva pañcamaṃ.

--------------------------------------------------------------------------
1 adhivattā ABC; comp. Mahāvagga I. 20.5, etc.

[page 035]
XI. 2. 1-XII. 1.] PĀCITTIYA, XII. 35
mūlabījaṃ nāma haliddi1 siṅgiveraṃ vacaṃ2 vacatthaṃ ativisaṃ
kaṭukarohiṇī usīraṃ bhaddamuttakaṃ yāni vā pan'; aññāni
pi atthi mūle jāyanti mūle sañjāyanti, etaṃ mūlabījaṃ nāma.
khandhabījaṃ nāma assattho nigrodho pilakkho3 udumbaro
kacchako kapiṭhano yāni vā pana aññāni pi atthi khandhe
jāyanti khandhe sañjāyanti, etaṃ khandhabījaṃ nāma. pha-
ḷubījaṃ nāma ucchu veḷu naḷo yānivā pan'; aññāni pi atthi
pabbe jāyanti pabbe sañjāyanti, etaṃ phaḷubījaṃ nāma.
aggabījaṃ nāma ajjukaṃ phaṇijjakaṃ hiriveraṃ yāni vā
pan'; aññāni pi atthi agge jāyanti agge sañjāyanti, etaṃ
aggabījaṃ nāma. bījabījaṃ nāma pubbaṇṇaṃ aparaṇṇaṃ
yāni vā pan'; aññāni pi atthi bīje jāyanti bīje sañjāyanti, etaṃ
bījabījaṃ nāma. ||1||
bīje bījasaññī chindati vā chedāpeti vā bhindati vā bhedā-
peti vā pacati vā pacāpeti vā, āpatti pācittiyassa. bīje vema-
tiko4 chindati vā . . . pacāpeti vā, āpatti dukkaṭassa. bīje
abījasaññī4 chindati vā . . . pacāpeti vā, anāpatti. abīje
bījasaññī, āpatti dukkaṭassa. abīje vematiko, āpatti dukka-
ṭassa. abīje abījasaññī, anāpatti. ||2||
anāpatti imaṃ jāna imaṃ dehi imaṃ āhara iminā attho
imaṃ kappiyaṃ karohīti bhaṇati, asañcicca, asatiyā, ajā-
nantassa, ummattakassa, ādikammikassā 'ti. ||3||2||
paṭhamaṃ.
PĀCITTIYA, XII.
Tena samayena buddho bhagavā Kosambiyaṃ viharati
Ghositārāme. tena kho pana samayena āyasmā Channo
anācāraṃ ācaritvā saṃghamajjhe āpattiyā anuyuñjiyamāno
aññen'; aññaṃ paṭicarati: ko āpanno kiṃ āpanno kismiṃ
āpanno kathaṃ āpanno kaṃ bhaṇatha kiṃ bhaṇathā 'ti. ye
te bhikkhū appicchā te . . . vipācenti: kathañ hi nāma
āyasmā Channo saṃghamajjhe āpattiyā anuyuñjiyamāno
aññen'; aññaṃ paṭicarissati: ko . . . bhaṇathā 'ti --pa--.
saccaṃ kira tvaṃ Channa saṃghamajjhe āpattiyā anuyuñji-
yamāno aññen'; aññaṃ paṭicarasi: ko . . . bhaṇathā 'ti.
saccaṃ bhagavā. vigarahi buddho bhagavā: kathañ hi
nāma tvaṃ moghapurisa saṃghamajjhe . . . bhaṇathā 'ti.

--------------------------------------------------------------------------
1 haliddhi AB, haliddi C.
2 pacaṃ BC; in A the reading is doubtful, either pacaṃ or vacaṃ.
Comp. Mahāvagga, VI.3.1 with the various readings.
3 milakkhu AB, milakkho C. Read, pilakkho.
4 In the cases of "bīje vematiko" and "bīje ab-," C has, respectively,
"āpatti pācittiyassa," and, "anāpatti pācittiyassa."

[page 036]
36 SUTTAVIBHAṄGA. [XII. 1-2.
n'; etaṃ moghapurisa appasannānaṃ vā pasādāya --pa--
vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi:
tena hi bhikkhave saṃgho Channassa bhikkhuno aññavā-
dakaṃ ropetu. evañ ca pana bhikkhave ropetabbaṃ.
byattena bhikkhunā paṭibalena saṃgho ñāpetabbo: suṇātu
me bhante saṃgho. ayaṃ Channo bhikkhu saṃghamajjhe
āpattiyā anuyuñjiyamāno aññen'; aññaṃ paṭicarati. yadi
saṃghassa pattakallaṃ, saṃgho Channassa bhikkhuno añña-
vādakaṃ ropeyya. esā ñatti. suṇātu me bhante saṃgho.
ayaṃ Channo . . . paṭicarati. saṃgho Channassa bhikkhu-
no aññavādakaṃ ropeti. yassāyasmato khamati Channassa
bhikkhuno aññavādakassa ropanā so tuṇh'; assa, yassa na
kkhamati so bhāseyya. ropitaṃ saṃghena Channassa bhi-
kkhuno aññavādakaṃ. khamati . . . dhārayāmīti.
atha kho bhagavā āyasmantaṃ Channaṃ anekapariyāyena
vigarahitvā dubbharatāya --pa-- evañ ca pana bhikkhave
imaṃ sikkhāpadaṃ uddiseyyātha:
aññavādake pācittiyan ti.
evañ c'; idaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ
paññattaṃ hoti. ||1||
tena kho pana samayena āyasmā Channo saṃghamajjhe
āpattiyā anuyuñjiyamāno aññen'; aññaṃ paṭicaranto āpattiṃ
āpajjissāmīti tuṇhibhūto saṃghaṃ viheseti.1 ye te bhikkhū
appicchā te . . . vipācenti: kathañ hi nāma āyasmā Channo
saṃghamajjhe āpattiyā anuyuñjiyamāno tuṇhibhūto saṃghaṃ
vihesessatīti --pa--. saccaṃ kira tvaṃ Channa saṃgha-
majjhe āpattiyā anuyuñjiyamāno tuṇhibhūto saṃghaṃ vi-
hesesīti. saccaṃ bhagavā. vigarahi buddho bhagavā:
kathañ hi nāma tvaṃ moghapurisa saṃghamajjhe . . .
vihesessasi. n'; etaṃ moghapurisa appasannānaṃ vā pasādāya
--pa-- vigarahitvā dhammiṃ kathaṃ katvā bhikkhū
āmantesi: tena hi bhikkhave saṃgho Channassa bhikkhuno
vihesakaṃ ropetu. evañ ca pana . . . (as above, ch.1;
instead of aññavādakaṃ read vihesakaṃ; instead of aññen'
aññaṃ paṭicarati read tuṇhibhūto saṃghaṃ viheseti) . . .
imaṃ sikkhāpadaṃ uddiseyyātha:
aññavādake vihesake pācittiyan ti. ||2||

--------------------------------------------------------------------------
1 viheṭheti, viheḍheti, vihedheti C.

[page 037]
XII. 3. 1-XIII. 1.] PĀCITTIYA, XIII. 37
aññavādako nāma saṃghamajjhe vatthusmiṃ vā āpattiyā
vā anuyuñjiyamāno taṃ na kathetukāmo taṃ na ugghāṭetu-
kāmo aññen'; aññaṃ paṭicarati: ko āpanno kiṃ āpanno
kismiṃ āpanno kathaṃ āpanno kaṃ bhaṇatha kiṃ bhaṇathā
'ti, eso aññavādako nāma.
vihesako nāma saṃghamajjhe vatthusmiṃ vā āpattiyā vā
anuyuñjiyamāno taṃ na kathetukāmo taṃ na ugghāṭetukāmo
tuṇhibhūto saṃghaṃ viheseti,1 eso vihesako nāma.
aropite aññavādake saṃghamajjhe vatthusmiṃ vā āpattiyā
vā anuyuñjiyamāno taṃ na kathetukāmo taṃ na ugghāṭetu-
kāmo aññen'; aññaṃ paṭicarati: ko . . . bhaṇathā 'ti, āpatti
dukkaṭassa. aropite vihesake saṃghamajjhe vatthusmiṃ
. . . na ugghāṭetukāmo tuṇhibhūto saṃghaṃ viheseti, āpatti
dukkaṭassa. ropite aññavādake . . . bhaṇathā 'ti, āpatti pācitti-
yassa. ropite vihesake . . . viheseti, āpatti pācittiyassa. ||1||
dhammakamme dhammakammasaññī aññavādake vihesake
āpatti pācittiyassa. dhammakamme vematiko aññ. vih.
āpatti pācittiyassa. dhammakamme adhammakammasaññī
aññ. vih. āpatti pācittiyassa. adhammakamme dhamma-
kammasaññī, āpatti dukkaṭassa. adhammakamme vematiko,
āpatti dukkaṭassa. adhammakamme adhammakammasaññī,
anāpatti. ||2||
anāpatti ajānanto pucchati, gilāno2 na katheti, saṃghassa
bhaṇḍanaṃ vā kalaho vā viggaho vā vivādo vā bhavissatīti
na katheti, saṃghabhedo vā saṃgharāji vā bhavissatīti na
katheti, adhammena vā vaggena vā na kammārahassa vā
kammaṃ karissatīti na katheti, ummattakassa, ādikammi-
kassā 'ti. ||3||3||
dutiyaṃ.
PĀCITTIYA, XIII.
Tena samayena buddho bhagavā Rājagahe viharati
Veḷuvane Kalandakanivāpe. tena kho pana samayena
āyasmā Dabbo Mallaputto saṃghassa senāsanañ ca paññā-
peti bhattāni ca uddisati. tena kho pana samayena Metti-
yabhummajakā bhikkhū navakā c'; eva honti appapuññā

--------------------------------------------------------------------------
1 viheṭheti, viheḍheti, vihedheti C.
2 gilāno vā AB, gilāno CD.

[page 038]
38 SUTTAVIBHAṄGA. [XIII. 1-3. 2.
ca, yāni saṃghassa lāmakāni senāsanāni tāni tesaṃ pāpuṇanti
lāmakāni ca bhattāni. te āyasmantaṃ Dabbaṃ Mallaputtaṃ
bhikkhū ujjhāpenti:1 chandāya Dabbo Mallaputto senāsanaṃ
paññāpeti chandāya ca bhattāni uddisatīti. ye te bhikkhū
appicchā te . . . vipācenti: kathañ hi nāma Mettiya-
bhummajakā bhikkhū āyasmantaṃ Dabbaṃ Mallaputtaṃ
bhikkhū ujjhāpessantīti --pa--. saccaṃ kira tumhe bhi-
kkhave Dabbaṃ Mallaputtaṃ bhikkhū ujjhāpethā 'ti.1 saccaṃ
bhagavā. vigarahi buddho bhagavā: kathañ hi nāma tumhe
moghapurisā Dabbaṃ Mallaputtaṃ bhikkhū ujjhāpessatha.1
n'; etaṃ moghapurisā appasannānaṃ vā pasādāya --pa--
evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
ujjhāpanake pācittiyan ti.
evañ c'; idaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ pañ-
ñattaṃ hoti. ||1||
tena kho pana samayena Mettiyabhummajakā bhikkhū
bhagavatā ujjhāpanakaṃ paṭikkhittan ti ettāvatā bhikkhū
sossantīti2 bhikkhūnaṃ sāmantā āyasmantaṃ Dabbaṃ Malla-
puttaṃ khīyanti: chandāya Dabbo Mallaputto senāsanaṃ
paññāpeti chandāya ca bhattāni uddisatīti. ye te . . . (as
ch.1; instead of bhikkhū ujjhāpessatha etc. read khīyissatha)
. . . imaṃ sikkhāpadaṃ uddiseyyātha:
ujjhāpanake khīyanake pācittiyan ti. ||2||
ujjhāpanakaṃ nāma, upasampannaṃ saṃghena sammataṃ
senāsanapaññāpakaṃ vā bhattuddesakaṃ vā yāgubhājakaṃ
vā phalabhājakaṃ vā khajjabhājakaṃ vā appamattakavissajja-
kaṃ vā avaṇṇaṃ kattukāmo ayasaṃ kattukāmo maṅkuṃ
kattukāmo upasampannaṃ ujjhāpeti vā khīyati vā, āpatti
pācittiyassa. ||1||
dhammakamme dhammakammasaññī ujjhāpanake khīya-
nake āpatti pācittiyassa. dhammakamme vematiko ujjh. kh.
āpatti pācittiyassa. dhammakamme adhammakammasaññī
ujjh. kh. āpatti pācittiyassa. anupasampannaṃ ujjhāpeti vā
khīyati vā, āpatti dukkaṭassa. upasampannaṃ saṃghena
asammataṃ senāsanapaññāpakaṃ vā . . . maṅkuṃ kattukā-
mo upasampannaṃ vā anupasampannaṃ vā ujjhāpeti vā

--------------------------------------------------------------------------
1 bhikkhu ujjhāpenti, bhikkhu ujjhāpetha, bhikkhuṃ ujjhāpessatha A,
bhikkhū ujjh- B, bhikkhuṃ ujjh- C. Buddh.: Dabbaṃ Mallaputtaṃ
bhikkhū ujjhāpentīti chandāya Dabbo Mallaputto 'tiādīni vadantā taṃ
āyasmantaṃ tehi bhikkhūhi avajānāpenti avaññāya olokāpenti lāmakato
vā cintāpentīti attho,... ojjhāpentīti pi pāṭho ayam ev'attho.
2 bhikkhū vihesantīti (-titi A) AB, bh- sossantīti C.

[page 039]
XIII. 3. 2-XIV. 1. 2.] PĀCITTIYA, XIV. 39
khīyati vā, āpatti dukkaṭassa. anupasampannaṃ saṃghena
sammataṃ vā asammataṃ vā senāsanapaññāpakaṃ vā . . .
maṅkuṃ kattukāmo upasampannaṃ vā anupasampannaṃ vā
ujjhāpeti vā khīyati vā, āpatti dukkaṭassa. adhammakamme
dhammakammasaññī, āpatti dukkaṭassa. adhammakamme
vematiko, āpatti dukkaṭassa. adhammakamme adhamma-
kammasaññī, anāpatti. ||2||
anāpatti pakatiyā chandā dosā mohā bhayā karontaṃ
ujjhāpeti vā khīyati vā, ummattakassa, ādikammikassā
'ti. ||3||3||
tatiyaṃ.
PĀCITTIYA, XIV.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena bhikkhū hemantike kāle ajjhokāse senāsanaṃ
paññāpetvā kāyaṃ otāpento1 kāle ārocite taṃ pakkamantā n'
eva uddhariṃsu na uddharāpesuṃ anāpucchā pakkamiṃsu.
senāsanaṃ ovaṭṭhaṃ hoti. ye te bhikkhū appicchā . . .
vipācenti: kathaṃ hi nāma bhikkhū ajjhokāse senāsanaṃ
paññāpetvā taṃ pakkamantā n'; eva uddharissanti na uddha-
rāpessanti anāpucchā pakkamissanti, senāsanaṃ ovaṭṭhan ti.
atha kho te bhikkhū . . . ārocesuṃ. saccaṃ kira bhikkhave
bhikkhū ajjhokāse --la-- evañ ca pana bhikkhave imaṃ
sikkhāpadaṃ uddiseyyātha:
yo pana bhikkhu saṃghikaṃ mañcaṃ vā pīṭhaṃ vā
bhisiṃ vā kocchaṃ vā ajjhokāse santharitvā vā santharā-
petvā vā taṃ pakkamanto n'; eva uddhareyya na
uddharāpeyya anāpucchaṃ vā gaccheyya, pācittiyan ti.
evañ c'; idaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ pañ-
ñattaṃ hoti. ||1||
tena kho pana samayena bhikkhū ajjhokāse vasitvā kālass'
eva senāsanaṃ atiharanti. addasa kho bhagavā te bhikkhū
kālass'; eva senāsanaṃ atiharante, disvāna etasmiṃ nidāne
etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū
āmantesi: anujānāmi bhikkhave aṭṭha māse2 avassikasaṃkete

--------------------------------------------------------------------------
1 akāpento A, otāpento B, otāpentā C. Buddh.: kāyaṃ otāpento 'ti
mañcapithādīsu nisinnā bālātapena kāyaṃ otāpentā.
2 After aṭṭha māse AB insert vasituṃ.

[page 040]
40 SUTTAVIBHAṄGA. [XIV. 1. 2-2. 3.
maṇḍape vā rukkhamūle vā yattha kākā vā kulalā vā na
ūhananti tattha1 senāsanaṃ nikkhipitun ti. ||2||1||
yo panā 'ti . . . adhippeto bhikkhū 'ti.
saṃghikaṃ nāma saṃghassa dinnaṃ hoti pariccattaṃ.
mañco nāma, cattāro mañcā, masārako2 bundikābaddho
kuḷirapādako āhaccapādako.
pīṭhaṃ nāma, cattāri pīṭhāni, masārakaṃ bundikābaddhaṃ
kuḷirapādakaṃ āhaccapādakaṃ.
bhisi nāma pañca bhisiyo uṇṇabhisi colabhisi vākabhisi
tiṇabhisi paṇṇabhisi.
kocchaṃ nāma vākamayaṃ vā usīramayaṃ vā muñjama-
yaṃ vā babbajamayaṃ vā anto saṃveṭhetvā3 baddhaṃ hoti.
santharitvā 'ti sayaṃ santharitvā. santharāpetvā 'ti
aññaṃ santharāpetvā. anupasampannaṃ santharāpeti, tassa
palibodho.4 upasampannaṃ santharāpeti, santhārakassa5
palibodho.
taṃ pakkamanto n'; eva uddhareyyā 'ti na sayaṃ uddha-
reyya. na uddharāpeyyā 'ti na aññaṃ uddharāpeyya.
anāpucchaṃ vā gaccheyyā 'ti bhikkhuṃ vā sāmaṇeraṃ
vā ārāmikaṃ vā anāpucchā majjhimassa purisassa leḍḍupātaṃ
atikkamantassa āpatti pācittiyassa. ||1||
saṃghike saṃghikasaññī ajjhokāse santharitvā vā santha-
rāpetvā vā taṃ pakkamanto n'; eva uddhareyya na uddha-
rāpeyya anāpucchaṃ vā gaccheyya, āpatti pācittiyassa.
saṃghike vematiko --la-- saṃghike puggalikasaññī ajjho-
kāse . . . gaccheyya, āpatti pācittiyassa. cimilikaṃ6
uttarattharaṇaṃ vā bhummattharaṇaṃ vā taṭṭikaṃ vā
cammakhaṇḍaṃ vā pādapuñchaniṃ vā phalakapīṭhaṃ vā
ajjhokāse . . . gaccheyya, āpatti dukkaṭassa. puggalike
saṃghikasaññī, āpatti dukkaṭassa. puggalike vematiko,
āpatti dukkaṭassa. puggalike puggalikasaññī, aññassa
puggalike āpatti dukkaṭassa, attano puggalike anāpatti. ||2||
anāpatti uddharitvā gacchati, uddharāpetvā gacchati,
āpucchaṃ7 gacchati, otāpento gacchati, kenaci palibuddhaṃ
hoti, āpadāsu, ummattakassa, ādikammikassā 'ti. ||3||2||
catutthaṃ.

--------------------------------------------------------------------------
1 tattha A, tatteva C. B omits this word.
2 Buddh. (comp. Minayeff, Prātimoksha, p. 86): masārako 'ti
mañcapāde vijjhitvā tattha aṭṭaniyo pavesetvā kato. bundi-
kābaddho 'ti aṭṭanīhi mañcapāde ḍasāpetvā pallaṅkasaṃkhe-
pena kato. kuḷirapādako 'ti assameṇḍakādīnaṃ pādasadisehi
pādehi kato yo vā pana koci vaṅkapādako ayaṃ vuccati
kuḷiyapādako. āhaccapādako 'ti, ayaṃ pana āhaccapādako
nāma majjho (read, mañco) aṅge vijjhitvā kato hotīti evaṃ
payato (read, parato) pāḷiyaṃ yeva vutto (see Pācittiya,18).
tasmā aṭaniyo vijjhitvā tattha pādasīkhaṃ (read, pādasikhaṃ )
pavesetvā upari āṇiṃ datvā katamañco āhaccapādako 'ti
veditabbo. pīthe pi es'; eva nayo.
3 Instead of saṃvedhetvā (pavedhetvā D), which is the reading of
the MSS., we ought to read saṃveṭhetvā. Comp. Minayeff's edition
of the Pātimokkha, p. 86.
4 The MSS. read constantly balibodho.
5 santhatassa AB, saṇṭhārakassa C.
6 Buddh.: cimilikā nāma sudhādiparikammakatāya bhūmiyā
vaṇṇānurakkhanattaṃ katā hoti, taṃ heṭṭhā pattharitvā upari
kaṭasārakaṃ pattharanti. uttarattharaṇaṃ nāma mañcapīṭhānaṃ
upari attaharitabbakapaccattharaṇaṃ. bhummattharaṇaṃ nāma
bhūmiyaṃ attharitabbā kaṭasārakādivikati. teṭṭikaṃ (sic) nāma
tālapaṇṇehi vā vākehi vā katataṭṭikā. cammakhaṇḍo nāma
sīhabyagghadīpitaracchacammādīsu pi yaṃ kiñci cammaṃ;...
phalakapithaṃ nāma phalakamayaṃ pithaṃ, athavā phalakañ c'eva
dārumayapithañ ca.
7 āpucchaṃ AB, pucchā C, āpucchitvā D.

[page 041]
XV. 1-2. 1.] PĀCITTIYA, XV. 41
PĀCITTIYA, XV.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena sattarasavaggiyā bhikkhū sahāyakā honti. te
vasantāpi ekato 'va vasanti pakkamantāpi ekato 'va pakka-
manti. te aññatarasmiṃ saṃghike vihāre seyyaṃ santha-
ritvā taṃ pakkamantā n'; eva uddhariṃsu na uddharāpesuṃ
anāpucchā pakkamiṃsu. senāsanaṃ upacikāhi khāyitaṃ
hoti. ye te bhikkhū appicchā . . . vipācenti: kathaṃ hi
nāma sattarasavaggiyā bhikkhū saṃghike vihāre seyyaṃ
santharitvā taṃ pakkamantā n'; eva uddharissanti na uddha-
rāpessanti anāpucchā pakkamissanti, senāsanaṃ upacikāhi
khāyitan ti. atha kho te bhikkhū . . . ārocesuṃ --la--.
saccaṃ kira bhikkhave sattarasavaggiyā bhikkhū saṃghike
vihāre . . . n'; eva uddhariṃsu na uddharāpesuṃ anāpucchā
pakkamiṃsu . . . khāyitan ti. saccaṃ bhagavā. vigarahi
buddho bhagavā: kathañ hi nāma te bhikkhave moghapu-
risā saṃghike vihāre . . . khāyitaṃ. n'; etaṃ bhikkhave
appasannānaṃ vā pasādāya --pa-- evañ ca pana bhikkhave
imaṃ sikkhāpadaṃ uddiseyyātha:
yo pana bhikkhu saṃghike vihāre seyyaṃ santharitvā
vā santharāpetvā vā taṃ pakkamanto n'; eva uddhareyya
na uddharāpeyya anāpucchaṃ vā gaccheyya, pācitti-
yan ti. ||1||
yo panā 'ti . . . adhippeto bhikkhū 'ti.
saṃghiko nāma vihāro saṃghassa dinno hoti pariccatto.
seyyaṃ nāma bhisi cimilikā uttarattharaṇaṃ bhummattha-
raṇaṃ taṭṭikā cammakhaṇḍo nisīdanaṃ paccattharaṇaṃ tiṇa-
santhāro paṇṇasanthāro.
santharitvā 'ti sayaṃ santharitvā. santharāpetvā 'ti aññaṃ
santharāpetvā.
taṃ pakkamanto n'; eva uddhareyyā 'ti na sayaṃ uddha-
reyya. na uddharāpeyyā 'ti na aññaṃ uddharāpeyya. anā-
pucchaṃ vā gaccheyyā 'ti bhikkhuṃ vā sāmaṇeraṃ vā ārā-

--------------------------------------------------------------------------

[page 042]
42 SUTTAVIBHAṄGA. [XV. 2. 1-XVI. 1.
mikaṃ vā anāpucchā parikkhittassa ārāmassa parikkhepaṃ
atikkamantassa āpatti pācittiyassa, aparikkhittassa ārāmassa
upacāraṃ atikkamantassa āpatti pācittiyassa. ||1||
saṃghike saṃghikasaññī seyyaṃ santharitvā vā santharā-
petvā vā taṃ pakkamanto n'; eva uddhareyya na uddha-
rāpeyya anāpucchaṃ vā gaccheyya, āpatti pācittiyassa.
saṃghike vematiko seyyaṃ . . . gaccheyya, āpatti pācitti-
yassa. saṃghike puggalikasaññī seyyaṃ . . . gaccheyya,
āpatti pācittiyassa. vihārassa upacāre vā upaṭṭhānasālāyaṃ
vā maṇḍape vā rukkhamūle vā seyyaṃ . . . gaccheyya,
āpatti dukkaṭassa. mañcaṃ vā pīṭhaṃ vā vihāre vā1 vihārass'
upacāre vā upaṭṭhānasālāyaṃ vā maṇḍape vā rukkhamūle vā
santharitvā vā santharāpetvā vā . . . gaccheyya, āpatti
dukkaṭassa. puggalike saṃghikasaññī, āpatti dukkaṭassa.
puggalike vematiko, āpatti dukkaṭassa. puggalike puggali-
kasaññī, aññassa puggalike āpatti dukkaṭassa, attano pugga-
like anāpatti. ||2||
anāpatti uddharitvā gacchati, uddharāpetvā gacchati,
āpucchaṃ gacchati,2 kenaci palibuddhaṃ hoti, sāpekkho
gantvā tattha ṭhito āpucchati, kenaci palibuddho hoti, āpa-
dāsu, ummattakassa, ādikammikassā 'ti. ||3||2||
pañcamaṃ.
PĀCITTIYA, XVI.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena chabbaggiyā bhikkhū varaseyyāyo pali-
buddhanti. therā bhikkhū vuṭṭhāpenti. atha kho chabba-
ggiyānaṃ bhikkhūnaṃ etad ahosi: kena nu kho ma-
yaṃ upāyena idh'; eva vassaṃ vaseyyāmā 'ti. atha kho
chabbaggiyā bhikkhū there bhikkhū anupakhajja seyyaṃ
kappenti yassa sambādho bhavissati so pakkamissatīti.
ye te bhikkhū appicchā . . . vipācenti: kathañ hi
nāma chabbaggiyā bhikkhū there bhikkhū anupakhajja
seyyaṃ kappessantīti. atha kho te bhikkhū . . .

--------------------------------------------------------------------------
1 C omits vihāre vā.
2 āpucchā (omitting gacchati) C.

[page 043]
XVI. 1-2. 3.] PĀCITTIYA, XVI. 43
ārocesuṃ --la--. saccaṃ kira tumhe bhikkhave there
. . . kappethā 'ti. saccaṃ bhagavā. vigarahi buddho bha-
gavā: kathaṃ hi nāma tumhe moghapurisā there . . .
kappessatha. n'; etaṃ moghapurisā appasannānaṃ vā pasā-
dāya --pa-- evañ ca pana bhikkhave imaṃ sikkhāpadaṃ
uddiseyyātha:
yo pana bhikkhu saṃghike vihāre jānaṃ pubbupagataṃ
bhikkhuṃ anupakhajja seyyaṃ kappeyya yassa sambā-
dho bhavissati so pakkamissatīti etad eva paccayaṃ karitvā
anaññaṃ, pācittiyan ti. ||1||
yo panā 'ti --la--.
saṃghiko nāma vihāro saṃghassa dinno hoti pariccatto.
jānāti nāma,1 vuḍḍho 'ti jānāti, gilāno 'ti jānāti, saṃghassa
dinno 'ti jānāti.
anupakhajjā 'ti anupavisitvā.
seyyaṃ kappeyyā 'ti mañcassa vā pīṭhassa vā pavisantassa
vā nikkhamantassa vā upacāre seyyaṃ santharati vā santha-
rāpeti vā, āpatti dukkaṭassa. abhinisīdati vā abhinipajjati
vā, āpatti pācittiyassa.
etad eva paccayaṃ karitvā anaññan ti na añño koci paccayo
hoti anupakhajja seyyaṃ kappetuṃ. ||1||
saṃghike saṃghikasaññī anupakhajja seyyaṃ kappeti,
āpatti pācittiyassa. saṃghike vematiko an. s. k., āpatti
pācittiyassa. saṃghike puggalikasaññī an. s. k., āpatti pā-
cittiyassa. mañcassa vā pīṭhassa vā pavisantassa vā nikkha-
mantassa vā upacāraṃ ṭhapetvā seyyaṃ santharati vā santha-
rāpeti vā, āpatti dukkaṭassa. abhinisīdati vā abhinipajjati
vā, āpatti dukkaṭassa. vihārassa upacāre vā upaṭṭhānasālā-
yaṃ vā maṇḍape vā rukkhamūle vā ajjhokāse vā seyyaṃ
santharati vā santharāpeti vā, āpatti dukkaṭassa. abhinisī-
dati vā abhinipajjati vā, āpatti dukkaṭassa. puggalike
saṃghikasaññī, āpatti dukkaṭassa. puggalike vematiko,
āpatti dukkaṭassa. puggalike puggalikasaññī, aññassa
puggalike āpatti dukkaṭassa, attano puggalike anāpatti. ||2||
anāpatti gilāno pavisati, sītena vā uṇhena vā pīḷito pavi-
sati, āpadāsu, ummattakassa, ādikammikassā 'ti. ||3||2||
chaṭṭhaṃ.

--------------------------------------------------------------------------
1 jānti nāma C.

[page 044]
44 SUTTAVIBHAṄGA. [XVII. 1-2. 1.
PĀCITTIYA, XVII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena sattarasavaggiyā bhikkhū aññataraṃ paccanti-
maṃ mahāvihāraṃ1 paṭisaṃkharonti idha mayaṃ vassaṃ
vasissāmā 'ti. addasaṃsu kho chabbaggiyā bhikkhū
sattarasavaggiye bhikkhū vihāraṃ paṭisaṃkharonte, disvāna
evam āhaṃsu: ime āvuso sattarasavaggiyā bhikkhū vihāraṃ
paṭisaṃkharonti. handa ne vuṭṭhāpessāmā 'ti. ekacce evam
āhaṃsu: āgamethāvuso yāva paṭisaṃkharonti, paṭisaṃkhate
vuṭṭhāpessāmā 'ti. atha kho chabbaggiyā bhikkhū sattara-
savaggiye bhikkhū etad avocuṃ: uṭṭhetāvuso, amhākaṃ
vihāro pāpuṇātīti. nanu āvuso paṭigacc'; eva2 ācikkhitabbaṃ,
mayañ c'; aññaṃ paṭisaṃkhareyyāmā 'ti. nanu āvuso3
saṃghiko vihāro 'ti. āmāvuso saṃghiko vihāro 'ti. uṭṭhe-
tāvuso, amhākaṃ vihāro pāpuṇātīti. mahallako āvuso4 vi-
hāro, tumhe pi vasatha mayaṃ pi vasissāmā 'ti. uṭṭhetāvuso,
amhākaṃ vihāro pāpuṇātīti kupitā anattamanā gīvāyaṃ
gahetvā nikkaḍḍhanti. te nikkaḍḍhiyamānā rodanti. bhi-
kkhū evam āhaṃsu: kissa tumhe āvuso rodathā 'ti. ime
āvuso chabbaggiyā bhikkhū kupitā anattamanā amhe saṃghi-
kā vihārā nikkaḍḍhantīti. ye te bhikkhū appicchā . . .
vipācenti: kathañ hi nāma chabbaggiyā bhikkhū kupitā
anattamanā bhikkhū saṃghikā vihārā nikkaḍḍhissantīti.
atha kho te bhikkhū . . . ārocesuṃ --la--. saccaṃ kira
tumhe bhikkhave kupitā . . . nikkaḍḍhathā 'ti. saccaṃ
bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma tumhe
moghapurisā kupitā . . . nikkaḍḍhissatha. n'; etaṃ mogha-
purisā appasannānaṃ vā pasādāya --pa-- evañ ca pana
bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
yo pana bhikkhu bhikkhuṃ kupito anattamano saṃghikā
vihārā nikkaḍḍheyya vā nikkaḍḍhāpeyya vā, pācittiyan
ti. ||1||
yo panā 'ti . . . adhippeto bhikkhū 'ti.

--------------------------------------------------------------------------
1 (beginning of the chapter), mahāvihāraṃ AB, vihāraṃ C.
2 paṭikacceva the MSS.
3 nanu āvuso AB, handānānuvuso C.
4 āvuso AB, āmāvuso C

[page 045]
XVII. 2. 1-XVIII. 1.] PĀCITTIYA, XVIII. 45
bhikkhun ti aññaṃ bhikkhuṃ.
kupito anattamano 'ti anabhiraddho āhatacitto khilajāto.
saṃghiko nāma vihāro saṃghassa dinno hoti pariccatto.
nikkaḍḍheyyā 'ti gabbhe gahetvā pamukhaṃ nikkaḍḍhati,1
āpatti pācittiyassa. pamukhe gahetvā bahi nikkaḍḍhati,
āpatti pācittiyassa. ekena payogena bahuke pi dvāre atikkā-
meti, āpatti pācittiyassa. nikkaḍḍhāpeyyā 'ti, aññaṃ ānā-
peti, āpatti dukkaṭassa. sakiṃ āṇatto bahuke pi dvāre atikkā-
meti, āpatti pācittiyassa. ||1||
saṃghike saṃghikasaññī kupito anattamano nikkaḍḍhati
vā nikkaḍḍhāpeti vā, āpatti pācittiyassa. saṃghike vema-
tiko kupito . . . nikkaḍḍhāpeti vā, āpatti pācittiyassa.
saṃghike puggalikasaññī kupito . . . nikkaḍḍhāpeti vā,
āpatti pācittiyassa. tassa parikkhāraṃ nikkaḍḍhati vā
nikkaḍḍhāpeti vā, āpatti dukkaṭassa. vihārassa upacārā
vā upaṭṭhānasālāya vā maṇḍapā vā rukkhamūlā vā ajjhokāsā
vā nikkaḍḍhati vā nikkaḍḍhāpeti vā, āpatti dukkaṭassa.
tassa parikkhāraṃ n. vā n. vā, āpatti dukkaṭassa. anupa-
sampannaṃ vihārā vā vihārassa upacārā vā . . . ajjhokāsā
vā n. vā n. vā, āpatti dukkaṭassa. tassa parikkhāraṃ n. vā
n. vā, āpatti dukkaṭassa. puggalike saṃghikasaññī, āpatti
dukkaṭassa. puggalike vematiko, āpatti dukkaṭassa. pugga-
like puggalikasaññī, aññassa puggalike āpatti dukkaṭassa,
attano puggalike anāpatti. ||2||
anāpatti alajjiṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā, tassa
parikkhāraṃ n. vā n. vā, ummattakaṃ n. vā n. vā, tassa
parikkhāraṃ n. vā n. vā, bhaṇḍanakārakaṃ kalahakārakaṃ
vivādakārakaṃ bhassakārakaṃ saṃghe adhikaraṇakārakaṃ n.
vā n. vā, tassa parikkhāraṃ n. vā n. vā, antevāsikaṃ vā saddhi-
vihārikaṃ vā na sammāvattantaṃ n. vā n. vā, tassa parikkhā-
raṃ n. vā n. vā, ummattakassa, ādikammikassā 'ti. ||3||2||
sattamaṃ.
PĀCITTIYA, XVIII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana

--------------------------------------------------------------------------
1 (in the case of "gabbhe gahetvā pamukhaṃ nikkaḍḍhati") āpatti
pācittiyassa AB, āp- dukkaṭassa C.

[page 046]
46 SUTTAVIBHAṄGA. [XVIII. 1-2. 3.
samayena dve bhikkhū saṃghike vihāre uparivehāsakuṭiyā
eko heṭṭhā viharati eko upari. uparimo bhikkhu āhaccapā-
dakaṃ mañcaṃ sahasā abhinisīdi. mañcapādo nippaṭitvā1
heṭṭhimassa bhikkhuno matthake avatthāsi, so bhikkhu
vissaram akāsi. bhikkhū upadhāvitvā taṃ bhikkhuṃ etad
avocuṃ: kissa tvaṃ āvuso vissaram akāsīti. atha kho so
bhikkhu bhikkhūnaṃ etam atthaṃ ārocesi. ye te bhikkhū
appicchā . . . vipācenti: kathañ hi nāma bhikkhu saṃghike
vihāre uparivehāsakuṭiyā āhaccapādakaṃ mañcaṃ sahasā
abhinisīdissatīti. atha kho te bhikkhū . . . ārocesuṃ
--la--. saccaṃ kira tvaṃ bhikkhu saṃghike . . . abhinisīda-
sīti. saccaṃ bhagavā. vigarahi buddho bhagavā: kathañ
hi nāma tvaṃ moghapurisa saṃghike . . . abhinisīdissasi.
n'; etaṃ moghapurisa appasannānaṃ vā pasādāya --pa--
evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
yo pana bhikkhu saṃghike vihāre uparivehāsakuṭiyā
āhaccapādakaṃ mañcaṃ vā pīṭhaṃ vā abhinisīdeyya vā
abhinipajjeyya vā, pācittiyan ti. ||1||
yo panā 'ti . . . adhippeto bhikkhū 'ti.
saṃghiko nāma vihāro saṃghassa dinno hoti pariccatto.
vehāsakuṭī nāma majjhimassa purisassa asīsaghaṭṭā.
āhaccapādako nāma mañco aṅge vijjhitvā ṭhito hoti.
āhaccapādakaṃ nāma pīṭhaṃ aṅge vijjhitvā ṭhitaṃ hoti.
abhinisīdeyyā 'ti, tasmiṃ abhinisīdati, āpatti pācittiyassa.
abhinipajjeyyā 'ti tasmiṃ abhinipajjati, āpatti pācitti-
yassa. ||1||
saṃghike saṃghikasaññī uparivehāsakuṭiyā āhaccapāda-
kaṃ mañcaṃ vā pīṭhaṃ vā abhinisīdati vā abhinipajjati vā,
āpatti pācittiyassa. saṃghike vematiko --la-- saṃghike
puggalikasaññī . . . abhinipajjati vā, āpatti pācittiyassa.
puggalike saṃghikasaññī, āpatti dukkaṭassa. puggalike vema-
tiko, āpatti dukkaṭassa puggalike puggalikasaññī, aññassa
puggalike āpatti dukkaṭassa, attano puggalike anāpatti. ||2||
anāpatti avehāsakuṭiyā, sīsaghaṭṭāya,2 heṭṭhā aparibhogaṃ
hoti, padarasañcitaṃ hoti, paṭāṇi3 dinnā hoti, tasmiṃ ṭhito
gaṇhati vā laggeti vā, ummattakassa, ādikammikassā 'ti. ||3||2||
aṭṭhamaṃ.

--------------------------------------------------------------------------
1 nippaṭitvā AB, paripatitvā C. nippatitvā D. Comp. the various
readings at Cull. Vi.2.7.
2 sīsasaṃghaṭṭāya AB, sisaghattāya C, sīseghaṭṭāya D.
3 paṭāni dinnā hoti AB, paṭāni dinnāni honti C. Buddh.:
paṭāṇi dinnaṃ hotīti mañcapidhānaṃ (sic) pādasikhāsu āṇi
dinno hoti.

[page 047]
XIX. 1-2. 1.] PĀCITTIYA, XIX. 47
PĀCITTIYA, XIX.
Tena samayena buddho bhagavā Kosambiyaṃ viharati
Ghositārāme. tena kho pana samayena āyasmato
Channassa upaṭṭhāko mahāmatto āyasmato Channassa
vihāraṃ kārāpeti. atha kho āyasmā Channo katapariyosi-
taṃ vihāraṃ punappunaṃ chādāpeti punappunaṃ limpāpeti.1
atibhārito vihāro paripati. atha kho āyasmā Channo tiṇañ
ca kaṭṭhañ ca saṃkaḍḍhanto aññatarassa brāhmaṇassa yava-
khettaṃ dūsesi. atha kho so brāhmaṇo ujjhāyati khīyati
vipāceti: kathañ hi nāma bhaddantā amhākaṃ yavakhettaṃ
dūsessantīti. assosuṃ kho bhikkhū tassa brāhmaṇassa ujjhā-
yantassa khīyantassa vipācentassa. ye te bhikkhū appicchā
te . . . vipācenti: kathañ hi nāma āyasmā Channo kata-
pariyositaṃ vihāraṃ punappunaṃ chādāpessati punappunaṃ
limpāpessati,1 atibhārito vihāro paripatīti. atha kho te
bhikkhū . . . ārocesuṃ --la--. saccaṃ kira tvaṃ Channa
katapariyositaṃ . . . paripatīti. saccaṃ bhagavā. viga-
rahi buddho bhagavā: kathañ hi nāma tvaṃ moghapurisa
katapariyositaṃ . . . paripati. n'; etaṃ moghapurisa appa-
sannānaṃ vā pasādāya --pa-- evañ ca pana bhikkhave
imaṃ sikkhāpadaṃ uddiseyyātha:
mahallakaṃ pana bhikkhunā vihāraṃ kārayamānena
yāva dvārakosā aggaḷaṭṭhapanāya ālokasandhiparikammāya
dvitticchadanassa2 pariyāyaṃ appaharite ṭhitena adhi-
ṭṭhātabbaṃ. tato ce uttari appaharite pi ṭhito adhiṭṭha-
heyya, pācittiyan ti. ||1||
mahallako nāma vihāro sassāmiko vuccati.
vihāro nāma ullitto vā hoti avalitto vā ullittāvalitto vā.
kārayamānenā 'ti karonto vā kārāpento vā.
yāva dvārakosā 'ti piṭṭhasaṃghāṭassa samantā3 hatthapāsā.
aggaḷaṭṭhapanāyā 'ti dvāraṭṭhapanāya.
ālokasandhiparikammāyā 'ti vātapānaparikammāya seta-
vaṇṇaṃ kāḷavaṇṇaṃ gerukaparikammaṃ mālākammaṃ latā-
kammaṃ makaradantakaṃ pañcapaṭṭhikaṃ.4

--------------------------------------------------------------------------
1 lippāpesi, lippāpessati C, lepāpeti, lepāpessati AB. D has limpāpetabbo.
2 dvitticch- AB, dvatt- CD.
3 samantā ABD, sāmantā C.
4 pañcapaṭikaṃ A, -phaṭikaṃ B, -patikaṃ C. Comp. Cull. V. 11.6,
Var. Readings.

[page 048]
48 SUTTAVIBHAṄGA. [XIX. 2. 1-XX. 1.
dvitticchadanassa1 pariyāyaṃ appaharite ṭhitena adhiṭṭhā-
tabban ti, haritaṃ nāma pubbaṇṇaṃ aparaṇṇaṃ. sace
harite ṭhito adhiṭṭhāti, āpatti dukkaṭassa. maggena chā-
dentassa dve magge adhiṭṭhahitvā tatiyaṃ maggaṃ āṇā-
petvā pakkamitabbaṃ. pariyāyena chādentassa dve pari-
yāye adhiṭṭhahitvā tatiyaṃ pariyāyaṃ āṇāpetvā pakkami-
tabbaṃ.
tato ce uttari appaharite pi ṭhito adhiṭṭhaheyyā 'ti,
iṭṭhakāya chādentassa iṭṭhakiṭṭhakāya āpatti pācittiyassa.
silāya chādentassa silāya silāya āpatti pācittiyassa. sudhāya
chādentassa piṇḍe piṇḍe āpatti pācittiyassa. tiṇena chā-
dentassa karaḷe karaḷe āpatti pācittiyassa. paṇṇena chā-
dentassa paṇṇe paṇṇe āpatti pācittiyassa. ||1||
atirekadvittipariyāye atirekasaññī adhiṭṭhāti, āpatti pācitti-
yassa. atirekadvittipariyāye vematiko adh., āpatti pācitti-
yassa. atir. ūnakasaññī adh., āpatti pācittiyassa. ūna-
kadvittipariyāye atirekasaññī, āpatti dukkaṭassa. ūnakadv.
vematiko, āpatti dukkaṭassa. ūnakadv. ūnakasaññī, anā-
patti. ||2||
anāpatti dvittipariyāye, ūnakadvittipariyāye, leṇe, gu-
hāya, tiṇakuṭikāya, aññass'; atthāya, attano dhanena, vāsā-
gāraṃ ṭhapetvā sabbattha anāpatti, ummattakassa, ādikammi-
kassā 'ti. ||3||2||
navamaṃ.
PĀCITTIYA, XX.
Tena samayena buddho bhagavā Āḷaviyaṃ viharati
Aggālave cetiye. tena kho pana samayena Āḷavikā bhi-
kkhū navakammaṃ karontā jānaṃ sappāṇakaṃ udakaṃ
tiṇam pi mattikam pi siñcanti pi siñcāpenti pi. ye te
bhikkhū appicchā . . . vipācenti: kathañ hi nāma Āḷavikā
bhikkhū jānaṃ sappāṇakaṃ . . . siñcāpessanti pīti. atha
kho te bhikkhū . . . ārocesuṃ --la--. saccaṃ kira tumhe
bhikkhave jānaṃ sappāṇakaṃ . . . siñcāpetha pīti. saccaṃ
bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma tumhe
moghapurisā jānaṃ sappāṇakaṃ . . . siñcāpessatha pi.

--------------------------------------------------------------------------
1 dvitticch- AB, dvatt- CD.

[page 049]
XX. 1-XXI. 1.] PĀCITTIYA, XXI. 49
n'; etaṃ moghapurisā appasannānaṃ vā pasādāya --pa--
evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
yo pana bhikkhu jānaṃ sappāṇakaṃ udakaṃ tiṇaṃ vā
mattikaṃ vā siñceyya vā siñcāpeyya vā, pācittiyan ti. ||1||
yo panā 'ti . . . adhippeto bhikkhū 'ti.
jānāti1 nāma sāmaṃ vā jānāti aññe vā tassa ārocenti.2
siñceyyā 'ti sayaṃ siñcati, āpatti pācittiyassa. siñcāpeyyā
'ti aññaṃ āṇāpeti, āpatti pācittiyassa. sakiṃ āṇatto bahu-
kaṃ pi siñcati, āpatti pācittiyassa. ||1||
sappāṇake sappāṇakasaññī tiṇaṃ vā mattikaṃ vā siñcati
vā siñcāpeti vā, āpatti pācittiyassa. sappāṇake vematiko3
. . . siñcāpeti vā, āpatti dukkaṭassa. sappāṇake appāṇa-
kasaññī . . . siñcāpeti vā, anāpatti. appāṇake sappāṇaka-
saññī, āpatti dukkaṭassa. appāṇake vematiko, āpatti dukka-
ṭassa. appāṇake appāṇakasaññī, anāpatti. ||2||
anāpatti asañcicca, asatiyā, ajānantassa, ummattakassa,
ādikammikassā 'ti. ||3||2||
dasamaṃ.
tass'; uddānaṃ:
bhūtaṃ, aññāya, ujjhāyaṃ, pakkamantena te duve,
pubbe, nikkaḍḍhan'; -āhacca dvāra-sappāṇakena cā 'ti.
bhūtagāmavaggo dutiyo.
PĀCITTIYA, XXI.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena therā bhikkhū bhikkhuniyo ovadantā lābhino
honti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhā-
rānaṃ. atha kho chabbaggiyānaṃ bhikkhūnaṃ etad
ahosi: etarahi kho āvuso therā bhikkhū bhikkhuniyo ova-
dantā lābhino honti {cīvara- parikkhārānaṃ}. handāvuso
mayam pi bhikkhuniyo ovadāmā 'ti. atha kho chabbaggiyā
bhikkhū bhikkhuniyo upasaṃkamitvā etad avocuṃ: amhe

--------------------------------------------------------------------------
1 jānan ti C.
2 añño v. t. āroceti C.
3 In the case of "sapp- vematiko," C has āp- pācittiyassa.
In the same MS. the following case ("sappāṇake app-," etc.)
is left out.

[page 050]
50 SUTTAVIBHAṄGA. [XXI. 1.
pi bhaginiyo upasaṃkamatha, mayam pi ovadissāmā 'ti.
atha kho tā bhikkhuniyo yena chabbaggiyā bhikkhū ten'
upasaṃkamiṃsu, upasaṃkamitvā chabbaggiye bhikkhū
abhivādetvā ekamantaṃ nisīdiṃsu. atha kho chabbaggiyā
bhikkhū bhikkhunīnaṃ parittañ ñeva dhammiṃ kathaṃ
katvā divasaṃ tiracchānakathāya vītināmetvā uyyojesuṃ
gacchatha bhaginiyo 'ti. atha kho tā bhikkhuniyo yena
bhagavā ten'; upasaṃkamiṃsu, upasaṃkamitvā bhagavantaṃ
abhivādetvā ekamantaṃ aṭṭhaṃsu. ekamantaṃ ṭhitā kho
tā bhikkhuniyo bhagavā etad avoca: kacci bhikkhuniyo
ovādo iddho ahosīti. kuto bhante ovādo iddho bhavissati,
ayyā chabbaggiyā parittañ ñeva . . . uyyojesun ti. atha
kho bhagavā tā bhikkhuniyo dhammiyā kathāya sandassesi
samādapesi samuttejesi sampahaṃsesi. atha kho tā bhi-
kkhuniyo bhagavatā dhammiyā kathāya sandassitā . . .
sampahaṃsitā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā
pakkamiṃsu. atha kho bhagavā etasmiṃ nidāne etasmiṃ
pakaraṇe bhikkhusaṃghaṃ sannipātāpetvā chabbaggiye bhi-
kkhū paṭipucchi: saccaṃ kira tumhe bhikkhave bhikkhunī-
naṃ parittañ ñeva . . . uyyojethā 'ti. saccaṃ bhagavā.
vigarahi buddho bhagavā: kathañ hi nāma tumhe mogha-
purisā bhikkhunīnaṃ parittañ ñeva . . . uyyojessatha.
n'; etaṃ moghapurisā appasannānaṃ vā pasādāya --pa--
vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi:
anujānāmi bhikkhave bhikkhunovādakaṃ sammannituṃ.
evañ ca pana bhikkhave sammannitabbo. paṭhamaṃ bhi-
kkhu yācitabbo, yācitvā byattena bhikkhunā paṭibalena
saṃgho ñāpetabbo: suṇātu me bhante saṃgho. yadi
saṃghassa pattakallaṃ saṃgho itthannāmaṃ bhikkhuṃ
bhikkhunovādakaṃ sammanneyya. esā ñatti. suṇātu me
bhante saṃgho. saṃgho itthannāmaṃ bhikkhuṃ bhikkhu-
novādakaṃ sammannati. yassāyasmato khamati itthannā-
massa bhikkhuno bhikkhunovādakassa sammuti . . . bhā-
seyya. dutiyam pi etam atthaṃ vadāmi --la-- tatiyam
pi etam atthaṃ vadāmi: suṇātu me . . . bhāseyya. sam-
mato saṃghena itthannāmo bhikkhu bhikkhunovādako.
khamati . . . dhārayāmīti.
atha kho bhagavā chabbaggiye bhikkhū anekapariyāyena

--------------------------------------------------------------------------

[page 051]
XXI. 1-2.] PĀCITTIYA, XXI. 51
vigarahitvā dubbharatāya --pa-- evañ ca pana bhikkhave
imaṃ sikkhāpadaṃ uddiseyyātha:
yo pana bhikkhu asammato bhikkhuniyo ovadeyya,
pācittiyan ti.
evañ c'; idaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ pañ-
ñattaṃ hoti. ||1||
tena kho pana samayena therā bhikkhū sammatā bhikkhu-
niyo ovadantā tath'; eva lābhino honti cīvarapiṇḍapātasenā-
sanagilānapaccayabhesajjaparikkhārānaṃ. atha kho chabba-
ggiyānaṃ bhikkhūnaṃ etad ahosi: etarahi kho āvuso therā
bhikkhū sammatā bhikkhuniyo ovadantā tath'; eva lābhino
honti cīvara- parikkhārānaṃ. handāvuso mayam pi nissī-
maṃ gantvā aññamaññaṃ bhikkhunovādakaṃ sammannitvā
bhikkhuniyo ovadāmā 'ti. atha kho chabbaggiyā bhikkhū
nissīmaṃ gantvā aññ. bh. samm. bhikkhuniyo upasaṃkamitvā
etad avocuṃ: mayam pi bhaginiyo sammatā, amhe pi upa-
saṃkamatha, mayam pi ovadissāmā 'ti. atha kho tā bhi-
kkhuniyo . . . (etc. as above, ch.1) . . . vigarahitvā
dhammiṃ kathaṃ katvā bhikkhū āmantesi: anujānāmi bhi-
kkhave aṭṭhah'; aṅgehi samannāgataṃ bhikkhuṃ bhikkhu-
novādakaṃ sammannituṃ: sīlavā hoti pātimokkhasaṃva-
rasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu
bhayadassāvī samādāya sikkhati sikkhāpadesu, bahussuto
hoti sutadharo sutasannicayo ye te dhammā ādikalyāṇā majjhe
kalyāṇā pariyosānakalyāṇā sātthaṃ sabyañjanaṃ kevalapari-
puṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti tathārūp'
assa dhammā bahussutā honti dhātā1 vacasā paricitā ma-
nasānupekkhitā diṭṭhiyā suppaṭividdhā, ubhayāni kho pan'
assa pātimokkhāni vitthārena svāgatāni honti suvibhattāni
suppavattīni suvinicchitāni suttaso anubyañjanaso, kalyāṇa-
vāco hoti kalyāṇavākkaraṇo, yebhuyyena bhikkhunīnaṃ
piyo hoti manāpo, paṭibalo hoti bhikkhuniyo ovadituṃ, na
kho pan'; etaṃ bhagavantaṃ uddissa pabbajitāya kāsāya-
vatthavasanāya garudhammaṃ ajjhāpannapubbo hoti, vīsati-
vasso vā hoti atirekavīsativasso vā. anujānāmi bhikkhave
imehi aṭṭhah'; aṅgehi samannāgataṃ bhikkhuṃ bhikkhuno-
vādakaṃ sammannitun ti. ||2||

--------------------------------------------------------------------------
1 dhātā AC, tathā B. Buddh.: bahusutā honti tasmā bahusuto,
dhātā tasmā sutadharo. Comp. Cullavagga, IV.14. 19; IX. 5.1.

[page 052]
52 SUTTAVIBHAṄGA. [XXI. 3. 1-2.
yo panā 'ti . . . adhippeto bhikkhū 'ti.
asammato nāma ñatticatutthena kammena asammato.
bhikkhuniyo nāma ubhatosaṃghe upasampannā.
ovadeyyā 'ti aṭṭhahi garudhammehi ovadati, āpatti pācitti-
yassa. aññena dhammena ovadati, āpatti dukkaṭassa. ekato
upasampannaṃ ovadati, āpatti dukkaṭassa.
tena sammatena bhikkhunā pariveṇaṃ sammajjitvā pāni-
yaṃ paribhojaniyaṃ upaṭṭhāpetvā āsanaṃ paññāpetvā duti-
yaṃ gahetvā nisīditabbaṃ. bhikkhunīhi tattha gantvā taṃ
bhikkhuṃ abhivādetvā ekamantaṃ nisīditabbaṃ. tena bhi-
kkhunā pucchitabbā: samagga 'ttha bhaginiyo 'ti. sace
samagga 'mhāyyā 'ti bhaṇanti, vattanti bhaginiyo aṭṭha
garudhammā 'ti. sace vattant'; ayyā 'ti bhaṇanti eso bhagi-
niyo ovādo 'ti niyyādetabbo. sace na vattant'; ayyā 'ti
bhaṇanti, osāretabbā: vassasatupasampannāya bhikkhuniyā
tadahupasampannassa bhikkhuno abhivādanaṃ paccuṭṭhānaṃ
añjalikammaṃ sāmīcikammaṃ kātabbaṃ; ayam pi dhammo
sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ anatikka-
manīyo. na bhikkhuniyā abhikkhuke āvāse vassaṃ vasi-
tabbaṃ; ayam pi dhammo . . . anatikkamanīyo. anvaddha-
māsaṃ bhikkhuniyā bhikkhusaṃghato dve dhammā paccā-
siṃsitabbā uposathapucchakañ ca ovādupasaṃkamanañ ca;
ayam pi dhammo . . . anatikkamanīyo. vassaṃ vutthāya
bhikkhuniyā ubhatosaṃghe tīhi ṭhānehi pavāretabbaṃ
diṭṭhena vā sutena vā parisaṅkāya vā; ayam pi dhammo
. . . anatikkamanīyo. garudhammaṃ ajjhāpannāya bhi-
kkhuniyā ubhatosaṃghe pakkhamānattaṃ caritabbaṃ; ayam
pi . . . anatikkamanīyo. dve vassāni chasu dhammesu
sikkhitasikkhāya sikkhamānāya ubhatosaṃghe upasampadā
pariyesitabbā; ayam pi . . . anatikkamanīyo. na bhi-
kkhuniyā kenaci pariyāyena bhikkhu akkositabbo paribhā-
sitabbo; ayam pi . . . anatikkamanīyo. ajjatagge ovaṭo
bhikkhunīnaṃ bhikkhūsu vacanapatho, anovaṭo bhikkhū-
naṃ bhikkhunīsu vacanapatho; ayam pi . . . anatikkamanīyo
'ti. sace samagga 'mhāyyā 'ti bhaṇantaṃ1 aññaṃ dhammaṃ
bhaṇati, āpatti dukkaṭassa. sace vagga 'mhāyyā 'ti bha-
ṇantaṃ aṭṭha garudhamme bhaṇati, āpatti dukkaṭassa. ovādaṃ
aniyyādetvā aññaṃ dhammaṃ bhaṇati, āpatti dukkaṭassa. ||1||

--------------------------------------------------------------------------
1 Buddh.: bhaṇantan ti ... bhaṇantaṃ bhikkhunisaṃghaṃ.

[page 053]
XXI. 3.] PĀCITTIYA, XXI. 53
adhammakamme adhammakammasaññī vaggaṃ bhikkhu-
nīsaṃghaṃ vaggasaññī ovadati, āpatti pācittiyassa. adham-
makamme adhammakammasaññī vaggaṃ bhikkhunīsaṃghaṃ
vematiko ovadati, āpatti pācittiyassa. adh. adh. v. bh.
samaggasaññī ovadati, āpatti pācittiyassa.
adhammakamme vematiko vaggaṃ bhikkhunīsaṃghaṃ
vaggasaññī ovadati . . . vematiko ovadati . . . samagga-
saññī ovadati, āpatti pācittiyassa.
adhammakamme dhammakammasaññī vaggaṃ bhikkhunī-
saṃghaṃ vaggasaññī ovadati . . . vematiko ovadati . . .
samaggasaññī ovadati, āpatti pācittiyassa.
adhammakamme adhammakammasaññī samaggaṃ bhi-
kkhunīsaṃghaṃ vaggasaññī ovadati . . . vematiko ovadati
. . . samaggasaññī ovadati, āpatti pācittiyassa.
adhammakamme vematiko samaggaṃ bhikkhunīsaṃghaṃ
vaggasaññī ovadati . . . vematiko ovadati . . . samagga-
saññī ovadati, āpatti pācittiyassa.
adhammakamme dhammakammasaññī samaggaṃ bhikkhu-
nīsaṃghaṃ vaggasaññī ovadati . . . vematiko ovadati . . .
{samaggasaññī} ovadati, āpatti pācittiyassa.
dhammakamme adhammakammasaññī vaggaṃ bhikkhunī-
saṃghaṃ vaggasaññī ovadati . . . vematiko ovadati . . .
samaggasaññī ovadati, āpatti dukkaṭassa.
dhammakamme vematiko vaggaṃ . . . āpatti dukkaṭassa.
dhammakamme dhammakammasaññī vaggaṃ . . . āpatti
dukkaṭassa.
dhammakamme adhammakammasaññī samaggaṃ . . .
āpatti dukkaṭassa.
dhammakamme vematiko samaggaṃ . . . āpatti dukkaṭassa.
dhammakamme dhammakammasaññī samaggaṃ bhikkhu-
nīsaṃghaṃ vaggasaññī ovadati, āpatti dukkaṭassa, . . .
vematiko ovadati, āpatti dukkaṭassa, . . . samaggasaññī
ovadati, anāpatti. ||2||
anāpatti uddesaṃ dento, paripucchaṃ dento, osārehi ayyā
'ti vuccamāno osāreti, pañhaṃ pucchati, pañhaṃ puṭṭho ka-
theti, aññass'; atthāya bhaṇantaṃ bhikkhuniyo suṇanti, sikkha-
mānāya, sāmaṇeriyā, ummattakassa, ādikammikassā 'ti. ||3||3||
paṭhamaṃ.

--------------------------------------------------------------------------

[page 054]
54 SUTTAVIBHAṄGA. [XXII. 1.
PĀCITTIYA, XXII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana sam-
ayena therā bhikkhū bhikkhuniyo ovadanti pariyāyena. tena
kho pana samayena āyasmato Cūḷapanthakassa pariyāyo
hoti bhikkhuniyo ovadituṃ. bhikkhuniyo evam āhaṃsu: na
dāni ajja ovādo iddho bhavissati, tañ ñeva dāni udānaṃ ayyo
Cūḷapanthako1 punappunaṃ bhaṇissatīti. atha kho tā bhi-
kkhuniyo yenāyasmā Cūḷapanthako ten'; upasaṃkamiṃsu,
upasaṃkamitvā āyasmantaṃ Cūḷapanthakaṃ abhivādetvā
ekamantaṃ nisīdiṃsu, ekamantaṃ nisinnā kho tā bhikkhu-
niyo āyasmā Cūḷapanthako etad avoca: samagga 'ttha bhagi-
niyo 'ti. samagga 'mhāyyā 'ti. vattanti bhaginiyo aṭṭha
garudhammā 'ti. vattant'; ayyā 'ti. eso bhaginiyo ovādo 'ti
niyyādetvā imaṃ udānaṃ punappunaṃ abhāsi:
adhicetaso appamajjato munino monapathesu sikkhato
sokā na bhavanti tādino upasantassa sadā satīmato 'ti.
bhikkhuniyo evam āhaṃsu: nanu avocumhā na dāni ajja
ovādo iddho bhavissati, tañ ñeva dāni udānaṃ ayyo Cūḷa-
panthako punappunaṃ bhaṇissatīti. assosi kho āyasmā
Cūḷapanthako tāsaṃ bhikkhunīnaṃ imaṃ kathāsallāpaṃ.
atha kho āyasmā Cūḷapanthako vehāsaṃ abbhuggantvā ākāse
antalikkhe caṅkamati pi tiṭṭhati pi nisīdati pi seyyam pi
kappeti dhūmāyati2 pi pajjalati pi antarāpi dhāyati3 tañ ñeva
udānaṃ bhaṇati aññañ ca bahuṃ buddhavacanaṃ. bhikkhu-
niyo evam āhaṃsu: acchariyaṃ vata bho abbhutaṃ vata bho
na vata no ito pubbe ovādo evaṃ iddho bhūtapubbo yathā
ayyassa Cūḷapanthakassā 'ti. atha kho āyasmā Cūḷapanthako
tā bhikkhuniyo yāva samandhakārā ovaditvā uyyojesi gaccha-
tha bhaginiyo 'ti. atha kho tā bhikkhuniyo nagaradvāre
thakkite bahinagare vasitvā kālass'; eva nagaraṃ pavisanti.
manussā ujjhāyanti khīyanti vipācenti: abrahmacāriniyo
imā bhikkhuniyo, ārāme bhikkhūhi saddhiṃ vasitvā idāni
nagaraṃ pavisantīti. assosuṃ kho bhikkhū tesaṃ manussā-

--------------------------------------------------------------------------
1 Cūḷapantako, Cūḷapantakassa, etc., AB, Culapaṇṭh- and once, Culapann- C.
2 dhumāyati AC, dhumāhati B.
3 antarāpi dhāyati ABD, antaradhāyati pi C.

[page 055]
XXII. 1-XXIII. 1.] PĀCITTIYA, XXII.; XXIII. 55
naṃ . . . vipācentānaṃ. ye te bhikkhū appicchā . . .
vipācenti: kathaṃ hi nāma āyasmā Cūḷapanthako atthaṃgate
suriye bhikkhuniyo ovadissatīti --la--. saccaṃ kira tvaṃ
Cūḷapanthaka atthaṃgate suriye bhikkhuniyo ovadasīti.
saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi
nāma tvaṃ Cūḷapanthaka . . . ovadissasi. n'; etaṃ Cūḷa-
panthaka appasannānaṃ vā pasādāya --pa-- evañ ca pana
bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
sammato ce pi bhikkhu atthaṃgate suriye bhikkhuniyo
ovadeyya, pācittiyan ti. ||1||
sammato nāma ñatticatutthena kammena sammato.
atthaṃgate suriye 'ti oggate suriye.
bhikkhuniyo nāma ubhatosaṃghe upasampannā.
ovadeyyā 'ti aṭṭhahi vā garudhammehi aññena vā dhamme-
na ovadati, āpatti pācittiyassa. ||1||
atthaṃgate atthaṃgatasaññī ovadati, āpatti pācittiyassa.
atthaṃgate vematiko ovadati, āpatti pācittiyassa. atthaṃ-
gate anatthaṃgatasaññī ovadati, āpatti pācittiyassa. ekato-
upasampannaṃ ovadati, āpatti dukkaṭassa. anatthaṃgate
atthaṃgatasaññī, āpatti dukkaṭassa. anatthaṃgate vema-
tiko, āpatti dukkaṭassa. anatthaṃgate anatthaṃgatasaññī,
anāpatti. ||2||
anāpatti uddesaṃ dento, paripucchaṃ dento, osārehi ayyā
'ti vuccamāno osāreti, pañhaṃ pucchati, pañhaṃ puṭṭho
katheti, aññass'; atthāya bhaṇantaṃ bhikkhuniyo suṇanti,
sikkhamānāya, sāmaṇeriyā, ummattakassa, ādikammikassā
'ti. ||3||2||
dutiyaṃ.
PĀCITTIYA, XXIII.
Tena samayena buddho bhagavā Sakkesu viharati Ka-
pilavatthusmiṃ Nigrodhārāme. tena kho pana sama-
yena chabbaggiyā bhikkhū bhikkhunūpassayaṃ upa-
saṃkamitvā chabbaggiyā bhikkhuniyo ovadanti. bhikkhu-
niyo chabbaggiyā bhikkhuniyo etad avocuṃ: eth'; ayye

--------------------------------------------------------------------------

[page 056]
56 SUTTAVIBHAṄGA. [XXIII. 1-2.
ovādaṃ gamissāmā 'ti. yaṃ hi mayaṃ ayye gaccheyyāma
ovādassa kāraṇā, ayyā chabbaggiyā idh'; eva amhe ovadantīti.
bhikkhuniyo . . . vipācenti: kathañ hi nāma chabbaggiyā
bhikkhū bhikkhunūpassayaṃ upasaṃkamitvā bhikkhuniyo
ovadissantīti. atha kho tā bhikkhuniyo bhikkhūnaṃ etam
atthaṃ ārocesuṃ. ye te bhikkhū appicchā . . . vipācenti:
kathañ hi nāma chabbaggiyā bhikkhū bhikkhunūpassayaṃ
. . . ovadissantīti --pa--. saccaṃ kira tumhe bhikkhave
. . . ovadathā 'ti. saccaṃ bhagavā. vigarahi buddho bha-
gavā: kathañ hi nāma tumhe moghapurisā . . . ovadissatha,
n'; etaṃ moghapurisā appasannānaṃ vā pasādāya --pa--
evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
yo pana bhikkhu bhikkhunūpassayaṃ upasaṃkamitvā
bhikkhuniyo ovadeyya, pācittiyan ti.
evañ c'; idaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ
paññattaṃ hoti. ||1||
tena kho pana samayena Mahāpajāpati Gotamī gilānā
hoti. therā bhikkhū yena Mahāpajāpati Gotamī ten'; upa-
saṃkamiṃsu, upasaṃkamitvā Mahāpajāpatiṃ Gotamiṃ etad
avocuṃ: kacci te Gotami khamanīyaṃ, kacci yāpanīyan ti. na
me ayyā khamanīyaṃ na yāpanīyaṃ. iṅgh'; ayyā dhammaṃ
desethā 'ti. na bhagini kappati bhikkhunūpassayaṃ upa-
saṃkamitvā bhikkhuniyā dhammaṃ desetun1 ti kukkuccā-
yantā na desesuṃ. atha kho bhagavā pubbaṇhasamayaṃ
nivāsetvā pattacīvaraṃ ādāya yena Mahāpajāpati Gotamī ten'
upasaṃkami, upasaṃkamitvā paññatte āsane nisīdi. nisajja
kho bhagavā Mahāpajāpatiṃ Gotamiṃ etad avoca: kacci te
Gotami khamanīyaṃ kacci yāpanīyan ti. pubbe me bhante
therā bhikkhū āgantvā dhammaṃ desenti, tena me phāsu2
hoti.3 idāni pana bhagavatā paṭikkhittan ti kukkuccāyantā
na desenti, tena me na phāsu hotīti. atha kho bhagavā
Mahāpajāpatiṃ Gotamiṃ dhammiyā kathāya . . . sampa-
haṃsetvā uṭṭhāyāsanā pakkāmi. atha kho bhagavā etasmiṃ
nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū
āmantesi: anujānāmi bhikkhave bhikkhunūpassayaṃ upa-
saṃkamitvā gilānaṃ bhikkhuniṃ ovadituṃ. evañ ca pana
bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

--------------------------------------------------------------------------
1 yaṃ hi AB, ampi C.
2 bhikkhuniyo dhammaṃ des- AB, dh- bhikkhuṇiyo d- C. Read,
bhikkhuniyā dh- d-.
3 tena me bhante ph- hoti C.

[page 057]
XXIII. 2-XXIV. 1.] PĀCITTIYA, XXIV. 57
yo pana bhikkhu bhikkhunūpassayaṃ upasaṃkamitvā
bhikkhuniyo ovadeyya aññatra samayā, pācittiyaṃ.
tatthāyaṃ samayo: gilānā hoti bhikkhunī, ayaṃ tattha
samayo 'ti. ||2||
yo panā 'ti . . . adhippeto bhikkhū 'ti.
bhikkhunūpassayo nāma yattha bhikkhuniyo ekarattaṃ pi
vasanti.
upasaṃkamitvā 'ti tattha gantvā.
bhikkhuniyo nāma ubhatosaṃghe upasampannā.
ovadeyyā 'ti aṭṭhahi garudhammehi ovadati, āpatti pācitti-
yassa.
aññatra samayā 'ti ṭhapetvā samayaṃ.
gilānā nāma bhikkhunī na sakkoti ovādāya vā saṃvāsāya
vā gantuṃ. ||1||
upasampannāya upasampannasaññī bhikkhunūpassayaṃ
upasaṃkamitvā aññatra samayā ovadati, āpatti pācittiyassa.
upasampannāya vematiko . . . ovadati, āpatti pācittiyassa.
upasampannāya anupasampannasaññī . . . ovadati, āpatti
pācittiyassa. aññena dhammena ovadati, āpatti dukkaṭassa.
ekatoupasampannāya ovadati,1 āpatti dukkaṭassa. anupa-
sampannāya upasampannasaññī, āpatti dukkaṭassa. anupa-
sampannāya vematiko, āpatti dukkaṭassa. anupasampannāya
anupasampannasaññī, anāpatti. ||2||
anāpatti samaye, uddesaṃ dento, paripucchaṃ dento . . .
(as Pāc. XXII.2.3) . . . ādikammikassā 'ti. ||3||3||
tatiyaṃ.
PĀCITTIYA, XXIV.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena therā bhikkhū bhikkhuniyo ovadantā lābhino honti
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ.
chabbaggiyā bhikkhū evaṃ vadanti: na bahukatā therā
bhikkhū bhikkhuniyo ovadituṃ, āmisahetu therā bhikkhū

--------------------------------------------------------------------------
1 ekatoupasampannāya ovadati ABC, ekatoupasannāya D.

[page 058]
58 SUTTAVIBHAṄGA. [XXIV. 1-2.
bhikkhuniyo ovadantīti. ye te bhikkhū appicchā . . . vipā-
centi: kathañ hi nāma chabbaggiyā bhikkhū evaṃ vakkh-
anti: na bahukatā . . . ovadantīti --pa--. saccaṃ kira
tumhe bhikkhave evaṃ vadetha: na bahukatā . . . ova-
dantīti. saccaṃ bhagavā. vigarahi buddho bhagavā: ka-
thaṃ hi nāma tumhe moghapurisā evaṃ vakkhatha: na
bahukatā . . . ovadantīti. n'; etaṃ moghapurisā appasannā-
naṃ vā pasādāya --pa-- evañ ca pana bhikkhave imaṃ
sikkhāpadaṃ uddiseyyātha:
yo pana bhikkhu evaṃ vadeyya: āmisahetu therā
bhikkhū bhikkhuniyo ovadantīti, pācittiyan ti. ||1||
yo panā 'ti . . . adhippeto bhikkhū 'ti.
āmisahetū 'ti cīvarahetu piṇḍapātahetu senāsanahetu gilā-
napaccayabhesajjaparikkhārahetu sakkārahetu garukārahetu
mānanahetu vandanahetu pūjanahetu.
evaṃ vadeyyā 'ti upasampannaṃ saṃghena sammataṃ
bhikkhunovādakaṃ avaṇṇaṃ kattukāmo ayasaṃ kattukāmo
maṅkuṃ kattukāmo evaṃ vadeti: cīvarahetu . . . pūjana-
hetu ovadatīti bhaṇati, āpatti pācittiyassa. ||1||
dhammakamme dhammakammasaññī evaṃ vadeti, āpatti
pācittiyassa. dhammakamme vematiko evaṃ vadeti, āpatti
pācittiyassa. dhammakamme adhammakammasaññī evaṃ va-
deti, āpatti pācittiyassa. upasampannaṃ saṃghena asamma-
taṃ bhikkhunovādakaṃ avaṇṇaṃ k. ayasaṃ k. maṅkuṃ k.
evaṃ vadeti: cīvarahetu . . . pūjanahetu ovadatīti bhaṇati,
āpatti dukkaṭassa. anupasampannaṃ saṃghena sammataṃ
vā asammataṃ vā bhikkhunovādakaṃ avaṇṇaṃ kattukāmo
. . . bhaṇati, āpatti dukkaṭassa. adhammakamme dhamma-
kammasaññī, āpatti dukkaṭassa. adhammakamme vematiko,
āpatti dukkaṭassa. adhammakamme adhammakammasaññī,
anāpatti. ||2||
anāpatti pakatiyā cīvarahetu . . . pūjanahetu ovadantaṃ
bhaṇati, ummattakassa, ādikammikassā 'ti. ||3||2||
catutthaṃ.

--------------------------------------------------------------------------

[page 059]
XXV. 1-2.] PĀCITTIYA, XXV. 59
PĀCITTIYA, XXV.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena aññataro bhikkhu Sāvatthiyaṃ aññatarissā visi-
khāya piṇḍāya carati. aññatarāpi bhikkhunī tassā visikhāya
piṇḍāya carati. atha kho so bhikkhu taṃ bhikkhuniṃ
etad avoca: gaccha bhagini amukasmiṃ okāse bhikkhā
diyyatīti. sāpi kho evam āha: gacch'; ayya asukasmiṃ
okāse bhikkhā diyyatīti. te abhiṇhadassanena sandiṭṭhā
ahesuṃ. tena kho pana samayena saṃghassa cīvaraṃ bhā-
jiyyati. atha kho sā bhikkhunī ovādaṃ gantvā yena so
bhikkhu ten'; upasaṃkami, upasaṃkamitvā taṃ bhikkhuṃ
abhivādetvā ekamantaṃ aṭṭhāsi. ekamantaṃ ṭhitaṃ kho
taṃ bhikkhuniṃ so bhikkhu etad avoca: ayaṃ me bhagini
cīvarapaṭiviso, sādiyissasīti. ām'; ayya dubbalacīvara 'mhīti.
atha kho so bhikkhu tassā bhikkhuniyā cīvaraṃ adāsi. so pi
kho bhikkhu dubbalacīvaro hoti. bhikkhū taṃ bhikkhuṃ
etad avocuṃ: karohi dāni te āvuso cīvaran ti. atha kho so
bhikkhu bhikkhūnaṃ etam atthaṃ ārocesi. ye te bhikkhū
appicchā . . . vipācenti: kathaṃ hi nāma bhikkhu bhikkhu-
niyā cīvaraṃ dassatīti --pa--. saccaṃ kira tvaṃ bhikkhu
bhikkhuniyā cīvaraṃ adāsīti. saccaṃ bhagavā. ñātikā te
bhikkhu aññātikā 'ti. aññātikā bhagavā 'ti. aññātako
moghapurisa aññātikāya bhikkhuniyā na jānāti patirūpaṃ
vā apatirūpaṃ vā santaṃ vā asantaṃ vā. kathaṃ hi nāma
tvaṃ moghapurisa aññātikāya bhikkhuniyā cīvaraṃ dassasi.
n'; etaṃ moghapurisa appasannānaṃ vā pasādāya --pa--
evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
yo pana bhikkhu aññātikāya bhikkhuniyā cīvaraṃ
dadeyya, pācittiyan ti.
evañ c'; idaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ pañ-
ñattaṃ hoti. ||1||
tena kho pana samayena bhikkhū kukkuccāyantā bhikkhu-
nīnaṃ pārivattakaṃ cīvaraṃ na denti. bhikkhuniyo . . .
vipācenti: kathaṃ hi nāma ayyā amhākaṃ pārivattakaṃ

--------------------------------------------------------------------------

[page 060]
60 SUTTAVIBHAṄGA. [XXV. 2-XXVI. 1.
cīvaraṃ na dassantīti. assosuṃ kho bhikkhū tāsaṃ bhikkhu-
nīnaṃ . . . vipācentīnaṃ. atha kho te bhikkhū . . . āro-
cesuṃ. atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe
dhammiṃ kathaṃ katvā bhikkhū āmantesi: anujānāmi bhi-
kkhave pañcannaṃ pārivattakaṃ dātuṃ: bhikkhussa,
bhikkhuniyā, sikkhamānāya, sāmaṇerassa, sāmaṇeriyā. anu-
jānāmi bhikkhave imesaṃ pañcannaṃ pārivattakaṃ dātuṃ.
evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
yo pana bhikkhu aññātikāya bhikkhuniyā cīvaraṃ
dadeyya aññatra pārivattakā, pācittiyan ti. ||2||
yo panā 'ti . . . adhippeto bhikkhū 'ti.
aññātikā nāma mātito vā pitito vā yāva sattamā pitāma-
hayugā asambaddhā.
bhikkhunī nāma ubhatosaṃghe upasampannā.
cīvaraṃ nāma channaṃ cīvarānaṃ aññataraṃ cīvaraṃ
vikappanupagapacchimaṃ.
aññatra pārivattakā 'ti ṭhapetvā pārivattakaṃ deti, āpatti
pācittiyassa. ||1||
aññātikāya aññātikasaññī cīvaraṃ deti aññatra pārivatta-
kā, āpatti pācittiyassa. aññātikāya vematiko . . . aññāti-
kāya ñātikasaññī . . . āpatti pācittiyassa. ekatoupa-
sampannāya cīvaraṃ deti aññatra pārivattakā, āpatti
dukkaṭassa. ñātikāya aññātikasaññī, āpatti dukkaṭassa.
ñātikāya vematiko, āpatti dukkaṭassa. ñātikāya ñātikasaññī,
anāpatti. ||2||
anāpatti ñātikāya, pārivattakaṃ, parittena vā vipulaṃ
vipulena vā parittaṃ, bhikkhunī vissāsaṃ gaṇhāti, tāvakā-
likaṃ gaṇhāti, cīvaraṃ ṭhapetvā aññaṃ parikkhāraṃ deti,
sikkhamānāya, sāmaṇeriyā, ummattakassa, ādikammikassā
'ti. ||3||3||
pañcamaṃ.
PĀCITTIYA, XXVI.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena āyasmā Udāyi paṭṭho1 hoti cīvarakammaṃ kātuṃ.

--------------------------------------------------------------------------
1 paṭho AB, paṭṭho CD. Comp. Suttavibh. Nissagg VI.1.

[page 061]
XXVI. 1-2. 1.] PĀCITTIYA, XXVI. 61
aññatarā bhikkhunī yenāyasmā Udāyi ten'; upasaṃkami, upa-
saṃkamitvā āyasmantaṃ Udāyiṃ etad avoca: sādhu me
bhante ayyo cīvaraṃ sibbetū 'ti. atha kho āyasmā Udāyi
tassā bhikkhuniyā cīvaraṃ sibbetvā surattaṃ suparikamma-
kataṃ katvā majjhe paṭibhānacittaṃ1 vuṭṭhāpetvā2 saṃharitvā
nikkhipi. atha kho sā bhikkhunī yenāyasmā Udāyi ten'
upasaṃkami, upasaṃkamitvā āyasmantaṃ Udāyiṃ etad
avoca: kahan taṃ bhante3 cīvaran ti. handa bhagini imaṃ
cīvaraṃ, yathāsaṃhaṭaṃ haritvā nikkhipitvā yadā bhikkhu-
nīsaṃgho ovādaṃ āgacchati tadā imaṃ cīvaraṃ pārupitvā
bhikkhunīsaṃghassa piṭṭhito piṭṭhito āgacchā 'ti. atha
kho sā bhikkhunī taṃ cīvaraṃ yathāsaṃhaṭaṃ haritvā4
yadā bhikkhunīsaṃgho ovādaṃ āgacchati tadā taṃ cīva-
raṃ pārupitvā bhikkhunīsaṃghassa piṭṭhito piṭṭhito
āgacchati. manussā . . . vipācenti: yāva chinnikā imā
bhikkhuniyo dhuttikā5 ahirikāyo, yatra hi nāma cīvare paṭi-
bhānacittaṃ vuṭṭhāpessantīti. bhikkhuniyo evam āhaṃsu:
kass'; idaṃ kamman ti. ayyassa Udāyissā 'ti. ye pi te
chinnakā dhuttakā ahirikā tesaṃ pi evarūpaṃ na sobheyya,
kim pan'; ayyassa Udāyissā 'ti. atha kho tā bhikkhuniyo
bhikkhūnaṃ etam atthaṃ ārocesuṃ. ye te bhikkhū appicchā
. . . vipācenti: kathañ hi nāma āyasmā Udāyi bhikkhuniyā
cīvaraṃ sibbessatīti --pa--. saccaṃ kira tvaṃ Udāyi bhi-
kkhuniyā cīvaraṃ sibbesīti. saccaṃ bhagavā. ñātikā te
Udāyi aññātikā 'ti. aññātikā bhagavā 'ti. aññātako mogha-
purisa aññātikāya na jānāti patirūpaṃ vā apatirūpaṃ vā
pāsādikaṃ vā apāsādikaṃ vā. kathaṃ hi nāma tvaṃ mogha-
purisa aññātikāya bhikkhuniyā cīvaraṃ sibbessasi. n'; etaṃ
moghapurisa appasannānaṃ vā pasādāya --pa--. evañ
ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
yo pana bhikkhu aññātikāya bhikkhuniyā cīvaraṃ
sibbeyya vā sibbāpeyya vā, pācittiyan ti. ||1||
yo panā 'ti . . . adhippeto bhikkhū 'ti.
aññātikā nāma mātito vā pitito vā yāva sattamā pitāma-
hayugā asambaddhā.
bhikkhunī nāma ubhatosaṃghe upasampannā.
cīvaraṃ nāma channaṃ cīvarānaṃ aññataraṃ cīvaraṃ.

--------------------------------------------------------------------------
1 Buddh.: paṭibhāṇacittan ti attano paṭibhāṇena katacittaṃ.
so kira cīvaraṃ rajitvā tassa majjhe nānāvaṇṇehi vippagatamedhunaṃ
(sic) itthipurisarūpam akāsi.
2 vuṭṭhapetvā C, samuṭṭhāpetvā D.
3 katan taṃ me bhante C.
4 After yathās- haritvā (in the repetition of these words)
A reads nikkhipitvā; BC omit this word.
5 dhuttikā the MSS.; correct dhuttakā (in the repetition of these words).

[page 062]
62 SUTTAVIBHAṄGA. [XXVI. 2. 1-XXVII. 2.
sibbeyyā 'ti sayaṃ sibbeti, ārāpathe ārāpathe āpatti pācitti-
yassa. sibbāpeyyā1 'ti aññaṃ āṇāpeti, āpatti pācittiyassa.
sakiṃ āṇatto bahukaṃ pi sibbeti, āpatti pācittiyassa. ||1||
aññātikāya aññātikasaññī cīvaraṃ sibbeti vā sibbāpeti vā,
āpatti pācittiyassa. aññātikāya vematiko . . . aññātikāya
ñātikasaññī . . . āpatti pācittiyassa. ekatoupasampannāya
cīvaraṃ sibbeti vā sibbāpeti vā, āpatti dukkaṭassa. ñātikāya
aññātikasaññī, āpatti dukkaṭassa. ñātikāya vematiko, āpatti
dukkaṭassa. ñātikāya ñātikasaññī, anāpatti. ||2||
anāpatti ñātikāya, cīvaraṃ ṭhapetvā aññaṃ parikkhāraṃ
sibbeti vā sibbāpeti vā, sikkhamānāya, sāmaṇeriyā, ummatta-
kassa, ādikammikassā 'ti. ||3||2||
chaṭṭhaṃ.
PĀCITTIYA, XXVII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena chabbaggiyā bhikkhū bhikkhunīhi saddhiṃ
saṃvidhāya ekaddhānamaggaṃ paṭipajjanti. manussā . . .
vipācenti: yath'; eva mayaṃ sapajāpatikā āhiṇḍāma, evam
ev'; ime samaṇā Sakyaputtiyā bhikkhunīhi saddhiṃ āhiṇḍantī-
ti. assosuṃ kho bhikkhū tesaṃ manussānaṃ . . . vipā-
centānaṃ. ye te bhikkhū appicchā . . . vipācenti: kathaṃ
hi nāma chabbaggiyā bhikkhū bhikkhunīhi saddhiṃ saṃvi-
dhāya ekaddhānamaggaṃ paṭipajjissantīti --pa--. saccaṃ
kira tumhe bhikkhave bhikkhunīhi . . . paṭipajjathā 'ti.
saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi
nāma tumhe moghapurisā bhikkhunīhi . . . paṭipajjissatha.
n'; etaṃ moghapurisā . . . uddiseyyātha:
yo pana bhikkhu bhikkhuniyā saddhiṃ saṃvidhāya
ekaddhānamaggaṃ paṭipajjeyya antamaso gāmanta-
ram pi, pācittiyan ti.
evañ c'; idaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ pañ-
ñattaṃ hoti. ||1||
tena kho pana samayena sambahulā bhikkhū ca bhikkhu-

--------------------------------------------------------------------------
1 In the case of "sibbāpeyya," AB have "āpatti pācittiyassa;" C,
"āpatti dukkaṭassa."

[page 063]
XXVII. 2-3. 1.] PĀCITTIYA, XXVII. 63
niyo ca Sāketā Sāvatthiṃ addhānamaggaṃ paṭipannā
honti. atha kho tā bhikkhuniyo te bhikkhū etad avocuṃ:
mayam pi ayyehi saddhiṃ gamissāmā 'ti. na bhagini
kappati bhikkhuniyā saddhiṃ saṃvidhāya ekaddhānamaggaṃ
paṭipajjituṃ. tumhe vā paṭhamaṃ gacchatha mayaṃ vā
gamissāmā 'ti. ayyā bhante aggapurisā, ayyā 'va paṭha-
maṃ gacchantū 'ti. atha kho tāsaṃ bhikkhunīnaṃ pacchā
gacchantīnaṃ antarā magge corā acchindiṃsu ca dūsesuṃ ca.
atha kho tā bhikkhuniyo Sāvatthiṃ gantvā bhikkhunīnaṃ
etam atthaṃ ārocesuṃ. bhikkhuniyo bhikkhūnaṃ . . .
ārocesuṃ. bhikkhū bhagavato . . . ārocesuṃ. atha kho
bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ ka-
thaṃ katvā bhikkhū āmantesi: anujānāmi bhikkhave sattha-
gamanīye magge sāsaṅkasammate sappaṭibhaye bhikkhuniyā
saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjituṃ. evañ
ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
yo pana bhikkhu bhikkhuniyā saddhiṃ saṃvidhāya
ekaddhānamaggaṃ paṭipajjeyya antamaso gāmanta-
raṃ pi aññatra samayā, pācittiyaṃ. tatthāyaṃ samayo:
satthagamanīyo hoti maggo sāsaṅkasammato sappaṭibhayo,
ayaṃ tattha samayo 'ti. ||2||
yo panā 'ti . . . adhippeto bhikkhū 'ti.
bhikkhunī nāma ubhatosaṃghe upasampannā.
saddhin ti ekato.
saṃvidhāyā 'ti gacchāma bhagini gacchām'; ayya, gacchām'
ayya gacchāma bhagini, ajja vā hiyyo vā pare vā gacchāmā
'ti saṃvidahati, āpatti dukkaṭassa.
antamaso gāmantaraṃ pīti, kukkuṭasampāte1 gāme gā-
mantare gāmantare āpatti pācittiyassa. agāmake araññe
aḍḍhayojane aḍḍhayojane āpatti pācittiyassa.
aññatra samayā 'ti ṭhapetvā samayaṃ.
satthagamanīyo nāma maggo na sakkā hoti vinā satthena
gantuṃ. sāsaṅkaṃ nāma tasmiṃ magge corānaṃ niviṭṭho-
kāso dissati bhuttokāso dissati ṭhitokāso dissati nisinnokāso
dissati nipannokāso dissati. sappaṭibhayaṃ nāma tasmiṃ
magge corehi manussā hatā dissanti viluttā dissanti ākoṭitā
dissanti.

--------------------------------------------------------------------------
1 kukkuṭasampāde corr. into -pāte A, kukkuṭasappāde B,
kukkaṭasaṃpāte C. Buddh.: kukkuṭasaṃpāto 'ti (read, -saṃpādo 'ti?)
ettha pana yasmā gāmā nikkhamitvā kukkuṭo padasā 'va aññaṃ
gāmaṃ gacchati ayaṃ kukkuṭasaṃpāto 'ti vuccati. tatrāyaṃ vacanattho.
sampadanti etthā 'ti sampāto. te saṃpadanti kukkuṭā. kukkuṭānaṃ saṃpāto
kukkuṭasampāto. athavā sampādo 'ti gamanaṃ. kukkuṭānaṃ saṃpāto
ettha atthīti pi kukkuṭasaṃpāto. kukkuṭasaṃpāte iti pi pāṭho.
tattha yassa gāmassa gehacchadanapiṭṭhito kukkuṭo uppatitvā aññassa
gāmassa gehacchadanapiṭṭhiyaṃ patati ayaṃ kukkuṭasaṃpāto 'ti vuccati.
vacanattho pan'ettha vuttanayen'eva veditabbo.

[page 064]
64 SUTTAVIBHAṄGA. [XXVII. 3. 1-XXVIII. 1.
sappaṭibhayaṃ gantvā appaṭibhayaṃ dassitvā1 uyyojetabbā
gacchatha bhaginiyo 'ti. ||1||
saṃvidahite saṃvidahitasaññī ekaddhānamaggaṃ paṭi-
pajjati antamaso gāmantaram pi aññatra samayā, āpatti
pācittiyassa. saṃvidahite vematiko . . . saṃvidahite
asaṃvidahitasaññī . . . āpatti pācittiyassa. bhikkhu saṃvi-
dahati, bhikkhunī na saṃvidahati, āpatti dukkaṭassa. asaṃvi-
dahite saṃvidahitasaññī, āpatti dukkaṭassa. asaṃvidahite
vematiko, āpatti dukkaṭassa. asaṃvidahite asaṃvidahita-
saññī, anāpatti. ||2||
anāpatti samaye, asaṃvidahitvā gacchati, bhikkhunī saṃvi-
dahati bhikkhu na saṃvidahati, visaṃketena gacchanti, āpa-
dāsu, ummattakassa, ādikammikassā 'ti. ||3||3||
sattamaṃ.
PĀCITTIYA, XXVIII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena chabbaggiyā bhikkhū bhikkhunīhi saddhiṃ
saṃvidhāya ekaṃ nāvaṃ2 abhirūhanti. manussā . . . vipā-
centi: yath'; eva mayaṃ sapajāpatikā nāvāya kīḷāma, evam
ev'; ime samaṇā Sakyaputtiyā bhikkhunīhi saddhiṃ saṃvi-
dhāya nāvāya kīḷantīti. assosuṃ kho bhikkhū tesaṃ
manussānaṃ . . . vipācentānaṃ. ye te bhikkhū appicchā
. . . vipācenti: kathaṃ hi nāma chabbaggiyā bhikkhū bhi-
kkhunīhi saddhiṃ saṃvidhāya ekaṃ nāvaṃ abhirūhissantīti
--pa--. saccaṃ kira tumhe bhikkhave bhikkhunīhi saddhiṃ
saṃvidhāya ekaṃ nāvaṃ abhirūhathā 'ti. saccaṃ bhagavā.
vigarahi buddho bhagavā: kathaṃ hi nāma tumhe mogha-
purisā bhikkhunīhi . . . abhirūhissatha. n'; etaṃ mogha-
purisā . . . sikkhāpadaṃ uddiseyyātha:
yo pana bhikkhu bhikkhuniyā saddhiṃ saṃvidhāya
ekaṃ nāvaṃ abhirūheyya uddhaṃgāminiṃ vā adhogā-
miniṃ vā, pācittiyan ti.
evañ c'; idaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ pañ-
ñattaṃ hoti. ||1||

--------------------------------------------------------------------------
1 dassitvā AB, dissitvā C.- Correct, passitvā?
2 et seq., ekanāvaṃ C constantly.

[page 065]
XXVIII. 2-3. 2.] PĀCITTIYA, XXVIII. 65
tena kho pana samayena sambahulā bhikkhū ca bhikkhu-
niyo ca Sāketā Sāvatthiṃ addhānamaggaṃ paṭipannā
honti. antarā magge nadī taritabbā hoti. atha kho tā bhi-
kkhuniyo te bhikkhū etad avocuṃ: mayam pi ayyehi saddhiṃ
uttarissāmā 'ti. na bhagini kappati bhikkhuniyā saddhiṃ
saṃvidhāya ekaṃ nāvaṃ abhirūhituṃ, tumhe vā paṭhamaṃ
uttaratha mayaṃ vā uttarissāmā 'ti. ayyā bhante aggapu-
risā, ayyā 'va paṭhamaṃ uttarantū 'ti. atha kho tāsaṃ bhi-
kkhunīnaṃ pacchā uttarantīnaṃ corā acchindiṃsu ca dūsesuṃ
ca. atha kho tā bhikkhuniyo Sāvatthiṃ gantvā bhikkhunī-
naṃ etam atthaṃ ārocesuṃ. bhikkhuniyo bhikkhūnaṃ . . .
ārocesuṃ. bhikkhū bhagavato . . . ārocesuṃ. atha kho
bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ
katvā bhikkhū āmantesi: anujānāmi bhikkhave tiriyaṃta-
raṇāya bhikkhuniyā saddhiṃ saṃvidhāya ekaṃ nāvaṃ abhi-
rūhituṃ. evañ ca pana bhikkhave imaṃ sikkhāpadaṃ
uddiseyyātha:
yo pana bhikkhu bhikkhuniyā saddhiṃ saṃvi-
dhāya ekaṃ nāvaṃ abhirūheyya uddhaṃgāminiṃ vā
adhogāminiṃ vā aññatra tiriyaṃtaraṇāya, pācittiyan
ti. ||2||
yo panā 'ti . . . adhippeto bhikkhū 'ti.
bhikkhunī nāma ubhatosaṃghe upasampannā.
saddhin ti ekato.
saṃvidhāyā 'ti abhirūhāma bhagini abhirūhām'; ayya,
abhirūhām'; ayya abhirūhāma bhagini, ajja vā hiyyo vā pare
vā abhirūhāmā 'ti saṃvidahati, āpatti dukkaṭassa. bhikkhu-
niyā abhirūḷhe bhikkhu abhirūhati, āpatti pācittiyassa. bhi-
kkhu abhirūḷhe1 bhikkhunī abhirūhati, āpatti pācittiyassa.
ubho vā abhirūhanti, āpatti pācittiyassa.
uddhaṃgāminin ti ujjavanikāya. adhogāminin ti ojavani-
kāya. aññatra tiriyaṃtaraṇāyā 'ti ṭhapetvā tiriyaṃtaraṇāya.2
kukkuṭasaṃpāte gāme gāmantare gāmantare āpatti pācitti-
yassa. agāmake araññe aḍḍhayojane aḍḍhayojane āpatti
pācittiyassa. ||1||
saṃvidahite saṃvidahitasaññī ekaṃ nāvaṃ abhirūhati
uddhaṃgāminiṃ vā adhogāminiṃ vā aññatra tiriyaṃtara-

--------------------------------------------------------------------------
1 bhikkhusmiṃ abhirūḷhe AC, bhikkhū abh- B.
2 ṭhapetvā tiriyaṃtaraṇāya AB, ṭh- -taraṇaṃ C.

[page 066]
66 SUTTAVIBHAṄGA. [XXVIII. 3. 2-XXIX. 1.
ṇāya, āpatti pācittiyassa. saṃvidahite vematiko . . . (see
Pāc. XXVII.3.2) . . . anāpatti. ||2||
anāpatti tiriyaṃtaraṇāya, asaṃvidahitvā abhirūhanti, bhi-
kkhunī saṃvidahati bhikkhu na saṃvidahati, visaṃketena
abhirūhanti, āpadāsu, ummattakassa, ādikammikassā 'ti. ||3||3||
aṭṭhamaṃ.
PĀCITTIYA, XXIX.
Tena samayena buddho bhagavā Rājagahe viharati
Veḷuvane Kalandakanivāpe. tena kho pana samayena
Thullanandā bhikkhunī aññatarassa kulassa kulūpikā hoti
niccabhattikā. tena ca gahapatinā therā bhikkhū nimantitā
honti. atha kho Thullanandā bhikkhunī pubbaṇhasamayaṃ
nivāsetvā pattacīvaraṃ ādāya yena taṃ kulaṃ ten'; upasaṃka-
mi, upasaṃkamitvā taṃ gahapatiṃ etad avoca: kim idaṃ
gahapati pahūtaṃ khādaniyaṃ bhojaniyaṃ paṭiyattan ti.
therā mayā ayye nimantitā 'ti. ke pana te gahapati therā
'ti. ayyo Sāriputto, ayyo Mahāmoggallāno, ayyo
Mahākaccāno, ayyo Mahākoṭṭhito,1 ayyo Mahākappi-
no, ayyo Mahācundo, ayyo Anuruddho, ayyo Revato,
ayyo Upāli, ayyo Ānando, ayyo Rāhulo 'ti. kiṃ pana
tvaṃ gahapati mahānāge tiṭṭhamāne cetake nimantesīti. ke
pana te ayye mahānāgā 'ti. ayyo Devadatto, ayyo Ko-
kāliko, ayyo Kaṭamorakatissako, ayyo Khaṇḍade-
viyā putto, ayyo Samuddadatto 'ti. ayaṃ carahi
Thullanandāya bhikkhuniyā antarākathā vippakatā atha te
therā2 bhikkhū pavisiṃsu. saccaṃ mahānāgā kho tayā gaha-
pati nimantitā 'ti. idān'; eva kho tvaṃ ayye cetake akāsi,
idāni mahānāge 'ti gharato ca nikkaḍḍhi niccabhattañ ca
pacchindi.3 ye te bhikkhū appicchā . . . vipācenti: kathañ
hi nāma Devadatto jānaṃ bhikkhunīparipācitaṃ piṇḍapātaṃ
bhuñjissatīti --pa--. saccaṃ kira tvaṃ Devadatta jānaṃ
bhikkhunīparipācitaṃ piṇḍapātaṃ bhuñjasīti. saccaṃ bha-
gavā. vigarahi buddho bhagavā. kathaṃ hi nāma tvaṃ
moghapurisa jānaṃ . . . bhuñjissasi. n'; etaṃ moghapurisa
. . . sikkhāpadaṃ uddiseyyātha:

--------------------------------------------------------------------------
1 Mahākoṭṭhiko AB, -ṭhito C.
2 atha te therā A, atha th- B, atho kho th- C.
3 pacchindi AB, upacchinti C.

[page 067]
XXIX. 1-3. 1.] PĀCITTIYA, XXIX. 67
yo pana bhikkhu jānaṃ bhikkhunīparipācitaṃ piṇḍa-
pātaṃ bhuñjeyya, pācittiyan ti.
evañ c'; idaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ pañ-
ñattaṃ hoti. ||1||
tena kho pana samayena aññataro bhikkhu Rājagahā
pabbajito ñātikulaṃ agamāsi. manussā cirassāpi bhaddanto
āgato 'ti sakkaccaṃ bhattaṃ akaṃsu. tassa kulassa kulūpikā
bhikkhunī te manusse etad avoca: deth'; ayyassa āvuso
bhattan ti. atha kho so bhikkhu bhagavatā paṭikkhittaṃ
jānaṃ bhikkhunīparipācitaṃ piṇḍapātaṃ bhuñjitun ti ku-
kkuccāyanto na paṭiggahesi, nāsakkhi piṇḍāya carituṃ,
chinnabhatto ahosi. atha kho so bhikkhu ārāmaṃ gantvā
bhikkhūnaṃ etam atthaṃ ārocesi. bhikkhū . . . ārocesuṃ.
atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dham-
miṃ kathaṃ katvā bhikkhū āmantesi: anujānāmi bhikkhave
pubbe gihisamārambhe jānaṃ bhikkhunīparipācitaṃ piṇḍa-
pātaṃ bhuñjituṃ. evañ ca pana bhikkhave imaṃ sikkhā-
padaṃ uddiseyyātha:
yo pana bhikkhu jānaṃ bhikkhunīparipācitaṃ piṇḍa-
pātaṃ bhuñjeyya aññatra pubbe gihisamārambhā, pācitti-
yan ti. ||2||
yo panā 'ti . . . adhippeto bhikkhū 'ti.
jānāti nāma sāmaṃ vā jānāti aññe vā tassa ārocenti sāmaṃ
vā āroceti.
bhikkhunī nāma ubhatosaṃghe upasampannā.
paripāceti nāma pubbe adātukāmānaṃ akattukāmānaṃ
ayyo bhāṇako, ayyo bahussuto, ayyo suttantiko, ayyo vina-
yadharo, ayyo dhammakathiko, detha ayyassa, karotha
ayyassā 'ti: esā paripāceti nāma.
piṇḍapāto nāma pañcannaṃ bhojanānaṃ aññataraṃ bho-
janaṃ.
aññatra pubbe gihisamārambhā 'ti ṭhapetvā gihisamā-
rambhaṃ. gihisamārambho nāma ñātakā vā honti pavāritā
vā pakatipaṭiyattā vā.
aññatra pubbe gihisamārambhā bhuñjissāmīti paṭigaṇhāti,
āpatti dukkaṭassa. ajjhohāre ajjhohāre āpatti pācittiyassa. ||1||

--------------------------------------------------------------------------

[page 068]
68 SUTTAVIBHAṄGA. [XXIX. 3. 2-XXX. 2. 1.
paripācite paripācitasaññī bhuñjati aññatra pubbe gihi-
samārambhā, āpatti pācittiyassa. paripācite vematiko1 bh.
a. p. g., āpatti dukkaṭassa. paripācite aparipācitasaññī1 bh.
a. p. g., anāpatti. ekato upasampannāya paripācitaṃ bh.
a. p. g., āpatti dukkaṭassa. aparipācite paripācitasaññī,
āpatti dukkaṭassa. aparipācite vematiko, āpatti dukkaṭassa.
aparipācite aparipācitasaññī, anāpatti. ||2||
anāpatti pubbe gihisamārambhe, sikkhamānā paripāceti,
sāmaṇerī paripāceti, pañca bhojanāni ṭhapetvā sabbattha
anāpatti, ummattakassa, ādikammikassā 'ti. ||3||3||
navamaṃ.
PĀCITTIYA, XXX.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena āyasmato Udāyissa purāṇadutiyikā bhikkhunīsu
pabbajitā hoti, sā āyasmato Udāyissa santike abhikkhaṇaṃ
āgacchati, āyasmāpi Udāyi tassā bhikkhuniyā santike abhi-
kkhaṇaṃ gacchati. tena kho pana samayena āyasmā Udāyi
tassā bhikkhuniyā saddhiṃ eko ekāya raho nisajjaṃ kappesi.
ye te bhikkhū appicchā . . . vipācenti: kathañ hi nāma
āyasmā Udāyi bhikkhuniyā saddhiṃ eko ekāya raho nisajjaṃ
kappessatīti --pa--. saccaṃ kira tvaṃ Udāyi bhikkhuniyā
saddhiṃ eko ekāya raho nisajjaṃ kappesīti. saccaṃ bhagavā.
vigarahi buddho bhagavā: kathañ hi nāma tvaṃ mogha-
purisa bhikkhuniyā saddhiṃ eko ekāya raho nisajjaṃ
kappessasi. n'; etaṃ moghapurisa appasannānaṃ . . .
uddiseyyātha:
yo pana bhikkhu bhikkhuniyā saddhiṃ eko ekāya raho
nisajjaṃ kappeyya, pācittiyan ti. ||1||
yo panā 'ti . . . adhippeto bhikkhū 'ti.
bhikkhunī nāma ubhatosaṃghe upasampannā.
saddhin ti ekato.
eko ekāyā 'ti bhikkhu c'; eva hoti bhikkhunī ca.

--------------------------------------------------------------------------
1 In the two cases of "paripācite vematiko" and "paripācite aparipācitasaññī" C has,
"āpatti pācittiyassa."

[page 069]
XXX. 2. 1-XXXI. 1.] PĀCITTIYA, XXX; XXXI. 69
raho nāma cakkhussa raho sotassa raho. cakkhussa raho
nāma, na sakkā hoti akkhiṃ vā nikhaṇiyamāne bhamukaṃ
vā ukkhipiyamāne sīsaṃ vā ukkhipiyamāne passituṃ. so-
tassa raho nāma, na sakkā hoti pakatikathā sotuṃ.
nisajjaṃ kappeyyā 'ti: bhikkhuniyā nisinnāya bhikkhu
upanisinno vā hoti upanipanno vā, āpatti pācittiyassa. bhi-
kkhu nisinne bhikkhunī upanisinnā vā hoti upanipannā vā,
āpatti pācittiyassa. ubho vā nisinnā honti ubho vā nipannā,
āpatti pācittiyassa. ||1||
raho rahosaññī eko ekāya nisajjaṃ kappeti, āpatti pācitti-
yassa. raho vematiko . . . raho arahosaññī . . . āpatti
pācittiyassa. araho rahosaññī, āpatti dukkaṭassa. araho
vematiko, āpatti dukkaṭassa. araho arahosaññī, anāpatti. ||2||
anāpatti yo koci viññū dutiyo hoti, tiṭṭhati na nisīdati,
arahopekkho, aññāvihito nisīdati, ummattakassa, ādikammi-
kassā 'ti. ||3||2||
dasamaṃ.
tass'; uddānaṃ:
asammata-atthaṃgatā, upassaya-āmisa-dānena, sibbati,
addhānaṃ, nāvaṃ, bhuñjeyya, eko ekāya te dasā 'ti.
ovādavaggo tatiyo.
PĀCITTIYA, XXXI.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena Sāvatthiyā avidūre aññatarassa pūgassa āvasatha-
piṇḍo paññatto hoti. chabbaggiyā bhikkhū pubbaṇhasama-
yaṃ nivāsetvā pattacīvaraṃ ādāya Sāvatthiṃ piṇḍāya pavi-
sitvā piṇḍaṃ alabhamānā āvasathaṃ agamaṃsu. manussā
cirassāpi bhaddantā āgatā 'ti sakkaccaṃ parivisiṃsu. atha
kho chabbaggiyā bhikkhū dutiyam pi divasaṃ --pa-- tati-
yam pi divasaṃ pubbaṇhasamayaṃ nivāsetvā . . . āvasathaṃ
gantvā bhuñjiṃsu. atha kho chabbaggiyānaṃ bhikkhūnaṃ
etad ahosi: kiṃ mayaṃ karissāma, ārāmaṃ gantvā hiyyo pi
idh'; eva āgantabbaṃ bhavissatīti, tatth'; eva anuvasitvā

--------------------------------------------------------------------------

[page 070]
70 SUTTAVIBHAṄGA. [XXXI. 1-3.
anuvasitvā āvasathapiṇḍaṃ bhuñjanti. titthiyā apasakkanti.
manussā . . . vipācenti: kathaṃ hi nāma samaṇā Sakya-
puttiyā anuvasitvā anuvasitvā āvasathapiṇḍaṃ bhuñjissanti.
na yimesañ ñeva āvasathapiṇḍo paññatto, sabbesañ ñeva āva-
sathapiṇḍo paññatto 'ti. assosuṃ kho bhikkhū tesaṃ ma-
nussānaṃ . . . vipācentānaṃ. ye te bhikkhū appicchā . . .
vipācenti: kathaṃ hi nāma chabbaggiyā bhikkhū anuvasitvā
anuvasitvā āvasathapiṇḍaṃ bhuñjissantīti --pa--. saccaṃ
kira tumhe bhikkhave . . . bhuñjathā 'ti. saccaṃ bhagavā.
vigarahi buddho bhagavā: kathañ hi nāma tumhe mogha-
purisā . . . bhuñjissatha. n'; etaṃ moghapurisā . . . sikkhā-
padaṃ uddiseyyātha:
eko āvasathapiṇḍo bhuñjitabbo. tato ce uttari bhuñ-
jeyya, pācittiyan ti.
evañ c'; idaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ pañ-
ñattaṃ hoti. ||1||
tena kho pana samayena āyasmā Sāriputto Kosalesu
janapadesu Sāvatthiṃ gacchanto yena aññataro āvasatho ten'
upasaṃkami. manussā cirassāpi thero āgato 'ti sakkaccaṃ
parivisiṃsu. atha kho āyasmato Sāriputtassa bhuttāvissa
kharo ābādho uppajji, nāsakkhi tamhā āvasathā pakkamituṃ.
atha kho te manussā dutiyam pi divasaṃ āyasmantaṃ Sāri-
puttaṃ etad avocuṃ: bhuñjatha bhante 'ti. atha kho
āyasmā Sāriputto bhagavatā paṭikkhittaṃ anuvasitvā anu-
vasitvā āvasathapiṇḍaṃ bhuñjitun ti kukkuccāyanto na
paṭiggahesi, chinnabhatto ahosi. atha kho āyasmā Sāri-
putto Sāvatthiṃ gantvā bhikkhūnaṃ etam atthaṃ ārocesi.
bhikkhū . . . ārocesuṃ. atha kho bhagavā etasmiṃ nidāne
etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi:
anujānāmi bhikkhave gilānena bhikkhunā anuvasitvā anu-
vasitvā āvasathapiṇḍaṃ bhuñjituṃ. evañ ca pana bhi-
kkhave imaṃ sikkhāpadaṃ uddiseyyātha:
agilānena bhikkhunā eko āvasathapiṇḍo bhuñjitabbo.
tato ce uttari bhuñjeyya, pācittiyan ti. ||2||
agilāno nāma, sakkoti tamhā āvasathā pakkamituṃ. gilāno
nāma, na sakkoti tamhā āvasathā pakkamituṃ.

--------------------------------------------------------------------------

[page 071]
XXXI. 3. 1-XXXII. 1.] PĀCITTIYA, XXXII. 71
āvasathapiṇḍo nāma pañcannaṃ bhojanānaṃ aññataraṃ
bhojanaṃ sālāyaṃ vā maṇḍape vā rukkhamūle vā ajjhokāse
vā anodissa yāvadattho paññatto hoti.
agilānena bhikkhunā sakiṃ bhuñjitabbo. tato ce uttari
bhuñjissāmīti paṭigaṇhāti, āpatti dukkaṭassa, ajjhohāre ajjho-
hāre āpatti pācittiyassa. ||1||
agilāno agilānasaññī tat'; uttari āvasathapiṇḍaṃ bhuñjati,
āpatti pācittiyassa. agilāno vematiko . . . agilāno gilāna-
saññī . . . āpatti pācittiyassa. gilāno agilānasaññī, āpatti
dukkaṭassa. gilāno vematiko, āpatti dukkaṭassa. gilāno
gilānasaññī, anāpatti. ||2||
anāpatti gilānassa, agilāno sakiṃ bhuñjati, gacchanto vā
āgacchanto vā bhuñjati, sāmikā nimantetvā bhojenti, odissa
paññatto hoti, na yāvadattho paññatto hoti, pañca bhoja-
nāni ṭhapetvā sabbattha anāpatti, ummattakassa, ādikammi-
kassā 'ti. ||3||3||
paṭhamaṃ.
PĀCITTIYA, XXXII.
Tena samayena buddho bhagavā Rājagahe viharati
Veḷuvane Kalandakanivāpe. tena kho pana samayena
Devadatto pahīnalābhasakkāro sapariso kulesu viññāpetvā
viññāpetvā bhuñjati. manussā . . . vipācenti: kathaṃ hi
nāma samaṇā Sakyaputtiyā kulesu v. v. bhuñjissanti.
kassa sampannaṃ na manāpaṃ, kassa sāduṃ na ruccatīti.
assosuṃ kho bhikkhū tesaṃ manussānaṃ . . . vipācentānaṃ.
ye te bhikkhū appicchā . . . vipācenti: kathaṃ hi nāma
Devadatto sapariso kulesu v. v. bhuñjissatīti --pa--. saccaṃ
kira tvaṃ Devadatta sapariso kulesu v. v. bhuñjasīti. saccaṃ
bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma tvaṃ
moghapurisa sapariso kulesu v. v. bhuñjissasi. n'; etaṃ
moghapurisa appasannānaṃ vā pasādāya --pa-- evañ ca
pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
gaṇabhojane pācittiyan ti.
evañ c'; idaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ pañ-
ñattaṃ hoti. ||1||

--------------------------------------------------------------------------

[page 072]
72 SUTTAVIBHAṄGA. [XXXII. 2-5.
tena kho pana samayena manussā gilāne bhikkhū bhattena
nimantenti. bhikkhū kukkuccāyantā nādhivāsenti paṭikkhi-
ttaṃ bhagavatā gaṇabhojanan ti. bhagavato etam atthaṃ
ārocesuṃ. atha kho bhagavā etasmiṃ nidāne etasmiṃ paka-
raṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: anujānāmi
bhikkhave gilānena bhikkhunā gaṇabhojanaṃ bhuñjituṃ.
evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
gaṇabhojane aññatra samayā pācittiyaṃ. tatthāyaṃ
samayo, gilānasamayo, ayaṃ tattha samayo 'ti.
evañ c'; idaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ pañ-
ñattaṃ hoti. ||2||
tena kho pana samayena manussā cīvaradānasamaye sacīva-
rabhattaṃ paṭiyādetvā bhikkhū nimantenti bhojetvā cīvarena
acchādessāmā 'ti. bhikkhū kukkuccāyantā nādhivāsenti {pa-
ṭikkhittaṃ} bhagavatā gaṇabhojanan ti. cīvaraṃ parittaṃ
uppajjati. bhagavato etam atthaṃ ārocesuṃ. anujānāmi
bhikkhave cīvaradānasamaye gaṇabhojanaṃ bhuñjituṃ. evañ
ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
gaṇabhojane aññatra samayā pācittiyaṃ. tatthāyaṃ
samayo, gilānasamayo cīvaradānasamayo, ayaṃ tattha sa-
mayo 'ti.
evañ c'; idaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ pañ-
ñattaṃ hoti. ||3||
tena kho pana samayena manussā cīvarakārake bhikkhū
bhattena nimantenti. bhikkhū kukkuccāyantā nādhivāsenti
paṭikkhittaṃ bhagavatā gaṇabhojanan ti. bhagavato etam
atthaṃ ārocesuṃ. anujānāmi bhikkhave cīvarakārasamaye
gaṇabhojanaṃ bhuñjituṃ. evañ ca pana bhikkhave imaṃ
sikkhāpadaṃ uddiseyyātha:
gaṇabhojane aññatra samayā pācittiyaṃ. tatthāyaṃ
samayo, gilānasamayo cīvaradānasamayo cīvarakārasamayo,
ayaṃ tattha samayo 'ti.
evañ c'; idaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ pañ-
ñattaṃ hoti. ||4||
tena kho pana samayena bhikkhū manussehi saddhiṃ

--------------------------------------------------------------------------

[page 073]
XXXII. 5-7.] PĀCITTIYA, XXXII. 73
addhānaṃ gacchanti. atha kho te bhikkhū te manusse etad
avocuṃ: muhuttaṃ āvuso āgametha piṇḍāya carissāmā 'ti.
te evam āhaṃsu: idh'; eva bhante bhuñjathā 'ti. bhikkhū
kukkuccāyantā na paṭigaṇhanti paṭikkhittaṃ bhagavatā
gaṇabhojanan ti. bhagavato . . . ārocesuṃ. anujānāmi
bhikkhave addhānagamanasamaye gaṇabhojanaṃ bhuñjituṃ.
evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
gaṇabhojane aññatra samayā pācittiyaṃ. tatthāyaṃ
samayo, gilānasamayo cīvaradānasamayo cīvarakārasamayo
addhānagamanasamayo, ayaṃ tattha samayo 'ti.
evañ c'; idaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ pañ-
ñattaṃ hoti. ||5||
tena kho pana samayena bhikkhū manussehi saddhiṃ
nāvāya gacchanti. atha kho te bhikkhū te manusse etad
avocuṃ: muhuttaṃ āvuso tīraṃ upanetha, piṇḍāya carissāmā
'ti. te evam āhaṃsu: idh'; eva bhante bhuñjathā 'ti. bhi-
kkhū kukkuccāyantā na paṭigaṇhanti . . . anujānāmi bhi-
kkhave nāvābhirūhanasamaye gaṇabhojanaṃ bhuñjituṃ.
evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
gaṇabhojane aññatra samayā pācittiyaṃ. tatthāyaṃ
samayo, gilānasamayo cīvaradānasamayo cīvarakārasamayo
addhānagamanasamayo nāvābhirūhanasamayo, ayaṃ tattha
samayo 'ti.
evañ c'; idaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ pañ-
ñattaṃ hoti. ||6||
tena kho pana samayena disāsu vassaṃ vutthā bhikkhū
Rājagahaṃ āgacchanti bhagavantaṃ dassanāya. manussā
nānāverajjake1 bhikkhū passitvā bhattena nimantenti. bhi-
kkhū kukkuccāyantā nādhivāsenti . . . anujānāmi bhi-
kkhave mahāsamaye gaṇabhojanaṃ bhuñjituṃ. evañ ca
pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
gaṇabhojane aññatra samayā pācittiyaṃ. tatthāyaṃ
samayo, gilānasamayo . . . nāvābhirūhanasamayo mahāsam-
ayo, ayaṃ tattha samayo 'ti.
evañ c'; idaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ pañ-
ñattaṃ hoti. ||7||

--------------------------------------------------------------------------
1 Buddh.: nānāverajjake 'ti nānāvidhehi aññarajjehi āgate.
nānāverajjake (corrected into nānāverañjake) iti pi pāṭho, ayam ev'attho.

[page 074]
74 SUTTAVIBHAṄGA. [XXXII. 8-9. 1.
tena kho pana samayena rañño Māgadhassa Seniyassa
Bimbisārassa ñāti sālohito ājīvakesu pabbajito hoti. atha
kho so ājīvako yena rājā Māgadho Seniyo Bimbisāro ten'; upa-
saṃkami, upasaṃkamitvā rājānaṃ Māgadhaṃ Seniyaṃ Bimbi-
sāraṃ etad avoca: icchām'; ahaṃ mahārāja sabbapāsaṇḍikabha-
ttaṃ kātun ti. sace tvaṃ bhante buddhapamukhaṃ bhikkhu-
saṃghaṃ paṭhamaṃ bhojeyyāsi evaṃ kareyyāsīti.1 atha kho
so ājīvako bhikkhūnaṃ santike dūtaṃ pāhesi: adhivāsentu
me bhikkhū svātanāya bhattan ti. bhikkhū kukkuccāyantā
nādhivāsenti paṭikkhittaṃ bhagavatā gaṇabhojanan ti. atha
kho so ājīvako yena bhagavā ten'; upasaṃkami, upasaṃka-
mitvā bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ
sāraṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsi. ekamantaṃ ṭhito
kho so ājīvako bhagavantaṃ etad avoca: bhavaṃ pi Gotamo
pabbajito ahaṃ pi pabbajito, arahati pabbajito pabbajitassa
piṇḍaṃ paṭiggahetuṃ. adhivāsetu me bhavaṃ Gotamo
svātanāya bhattaṃ saddhiṃ bhikkhusaṃghenā 'ti. adhivā-
sesi bhagavā tuṇhibhāvena. atha kho so ājīvako bhagavato
adhivāsanaṃ viditvā pakkāmi. atha kho bhagavā etasmiṃ
nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū
āmantesi: anujānāmi bhikkhave samaṇabhattasamaye gaṇa-
bhojanaṃ bhuñjituṃ. evañ ca pana bhikkhave imaṃ sikkhā-
padaṃ uddiseyyātha:
gaṇabhojane aññatra samayā pācittiyaṃ. tatthāyaṃ
samayo, gilānasamayo cīvaradānasamayo cīvarakārasamayo
addhānagamanasamayo nāvābhirūhanasamayo mahāsamayo
samaṇabhattasamayo, ayaṃ tattha samayo 'ti. ||8||
gaṇabhojanaṃ nāma yattha cattāro bhikkhū pañcannaṃ
bhojanānaṃ aññatarena bhojanena nimantitā bhuñjanti, etaṃ
gaṇabhojanaṃ nāma.
aññatra samayā 'ti ṭhapetvā samayaṃ.
gilānasamayo nāma antamaso pādāpi phālitā honti, gilāna-
samayo 'ti bhuñjitabbaṃ.
cīvaradānasamayo nāma anatthate kaṭhine vassānassa
pacchimo māso, atthate kaṭhine pañca māsā, cīvaradānasam-
ayo 'ti bhuñjitabbaṃ.
cīvarakārasamayo nāma cīvare kariyamāne cīvarakārasam-
ayo 'ti bhuñjitabbaṃ.

--------------------------------------------------------------------------
1 kareyyāmiti AB, kāreyyāsi C.

[page 075]
XXXII. 9. 1-XXXIII. 1.] PĀCITTIYA, XXXIII. 75
addhānagamanasamayo nāma aḍḍhayojanaṃ gacchissāmīti
bhuñjitabbaṃ, gacchantena bhuñjitabbaṃ, āgatena bhuñji-
tabbaṃ.
nāvābhirūhanasamayo nāma nāvaṃ abhirūhissāmīti bhuñji-
tabbaṃ, ārūḷhena bhuñjitabbaṃ, orūḷhena bhuñjitabbaṃ.
mahāsamayo nāma yattha dve tayo bhikkhū piṇḍāya
caritvā yāpenti, catutthe āgate na yāpenti, mahāsamayo 'ti
bhuñjitabbaṃ.
samaṇabhattasamayo nāma yo koci paribbājakasamāpanno
bhattaṃ karoti, samaṇabhattasamayo 'ti bhuñjitabbaṃ.
aññatra samayā bhuñjissāmīti paṭigaṇhāti, āpatti dukka-
ṭassa. ajjhohāre ajjhohāre āpatti pācittiyassa. ||1||
gaṇabhojane gaṇabhojanasaññī aññatra samayā bhuñjati,
āpatti pācittiyassa. gaṇabhojane vematiko . . . gaṇabhojane
na gaṇabhojanasaññī . . . āpatti pācittiyassa. na gaṇabho-
jane gaṇabhojanasaññī, āpatti dukkaṭassa. na gaṇabhojane
vematiko, āpatti dukkaṭassa. na gaṇabhojane na gaṇabhoja-
nasaññī, anāpatti. ||2||
anāpatti samaye, dve tayo ekato bhuñjanti, piṇḍāya caritvā
ekato sannipatitvā bhuñjanti, niccabhattaṃ, salākabhattaṃ,
pakkhikaṃ, uposathikaṃ, pāṭipadikaṃ, pañca bhojanāni ṭha-
petvā sabbattha anāpatti, ummattakassa, ādikammikassā
'ti. ||3||9||
dutiyaṃ.
PĀCITTIYA, XXXIII.
Tena samayena buddho bhagavā Vesāliyaṃ viharati
Mahāvane kūṭāgārasālāyaṃ. tena kho pana samayena
Vesāliyaṃ paṇītānaṃ bhattānaṃ bhattapaṭipāṭi adhiṭṭhitā
hoti. atha kho aññatarassa daliddassa kammakārassa etad
ahosi: na kho idaṃ orakaṃ bhavissati yatha yime manussā
sakkaccaṃ bhattaṃ karonti. yaṃ nūnāhaṃ pi bhattaṃ
kareyyan ti. atha kho so daliddo kammakāro yena
Kirapatiko1 ten'; upasaṃkami, upasaṃkamitvā taṃ
Kirapatikaṃ etad avoca: icchām'; ahaṃ ayyaputta buddha-

--------------------------------------------------------------------------
1 Buddh.: Kirapatiko 'ti ettha Kiro 'ti tassa kulaputtassa nāmaṃ
adhipaccaṭṭhena pana kirapatiko 'ti vuccati.

[page 076]
76 SUTTAVIBHAṄGA. [XXXIII. 1.
pamukhassa bhikkhusaṃghassa bhattaṃ kātuṃ, dehi me
vetanan ti. so pi kho Kirapatiko saddho hoti pasanno.
atha kho so Kirapatiko tassa daliddassa kammakārassa
abbhatirekaṃ1 vetanaṃ adāsi. atha kho so daliddo
kammakāro yena bhagavā ten'; upasaṃkami, upasaṃka-
mitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. eka-
mantaṃ nisinno kho so daliddo kammakāro bhagavantaṃ
etad avoca: adhivāsetu me bhante bhagavā svātanāya bhattaṃ
saddhiṃ bhikkhusaṃghenā 'ti. mahā kho āvuso bhikkhu-
saṃgho, jānāhīti. hotu bhante mahā bhikkhusaṃgho. bahū
me badarā paṭiyattā, badaramissena peyyā paripūrissantīti.2
adhivāsesi bhagavā tuṇhibhāvena. atha kho so daliddo
kammakāro bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bha-
gavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. asso-
suṃ kho bhikkhū: daliddena kira kammakārena svātanāya
buddhapamukho bhikkhusaṃgho nimantito badaramissena
peyyā paripūrissantīti.3 te kālass'; eva piṇḍāya caritvā
bhuñjiṃsu. assosuṃ kho manussā daliddena kira kamma-
kārena buddhapamukho bhikkhusaṃgho nimantito 'ti. te
daliddassa kammakārassa bahukaṃ4 khādaniyaṃ bhojaniyaṃ
abhihariṃsu. atha kho so daliddo kammakāro tassā rattiyā
accayena5 paṇītaṃ khādaniyaṃ bhojaniyaṃ paṭiyādāpetvā
bhagavato kālaṃ ārocāpesi: kālo bhante niṭṭhitaṃ bhattan
ti. atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacī-
varaṃ ādāya yena tassa daliddassa kammakārassa nivesanaṃ
ten'; upasaṃkami, upasaṃkamitvā paññatte āsane nisīdi
saddhiṃ bhikkhusaṃghena. atha kho so daliddo kamma-
kāro bhattagge bhikkhū parivisati. bhikkhū evam āhaṃsu:
thokaṃ āvuso dehi thokaṃ āvuso dehīti. mā kho tumhe
bhante ayaṃ daliddo kammakāro 'ti thokaṃ thokaṃ paṭi-
gaṇhittha, bahukaṃ me khādaniyaṃ bhojaniyaṃ paṭiyattaṃ.
paṭigaṇhatha bhante yāvadatthan ti. na kho mayaṃ āvuso
{etaṃkāraṇā} thokaṃ thokaṃ paṭigaṇhāma, api ca mayaṃ
kālass'; eva piṇḍāya caritvā bhuñjimhā, tena mayaṃ thokaṃ
thokaṃ paṭigaṇhāmā 'ti. atha kho so daliddo kammakāro
ujjhāyati khīyati vipāceti: kathaṃ hi nāma bhaddantā mayā
nimantitā aññatra bhuñjissanti, na cāhaṃ paṭibalo6 yāvad-
atthaṃ dātun ti. assosuṃ kho bhikkhū tassa daliddassa

--------------------------------------------------------------------------
1 abbhātirekaṃ AB, -aṭir- C.
2 peyyā (perā B) paripūressantīti AB, supayyā paripurissantīti C.
3 peyyā paripurissantīti AB, supayyā paripurissantīti C.
4 bahukaṃ B, bahutaṃ A, mbahuttaṃ C.
5 Only C has tassā rattiyā accayena; in the other MSS. these words
are left out.
6 na paṭibalo C, paṭibalo AB. The "na" appears not to be
correct, see xxxv. 1.

[page 077]
XXXIII. 1-4.] PĀCITTIYA, XXXIII. 77
kammakārassa . . . vipācentassa. ye te bhikkhū appicchā
. . . vipācenti: kathaṃ hi nāma bhikkhū aññatra nimantitā
aññatra bhuñjissantīti --pa--. saccaṃ kira bhikkhave bhi-
kkhū aññatra nimantitā aññatra bhuñjantīti. saccaṃ bha-
gavā. vigarahi buddho bhagavā: kathaṃ hi nāma te bhi-
kkhave moghapurisā . . . bhuñjissanti. n'; etaṃ bhikkhave
. . . sikkhāpadaṃ uddiseyyātha:
paraṃparabhojane pācittiyan ti.
evañ c'; idaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ pañ-
ñattaṃ hoti. ||1||
tena kho pana samayena aññataro bhikkhu gilāno hoti.
aññataro bhikkhu piṇḍapātaṃ ādāya yena so bhikkhu ten'
upasaṃkami, upasaṃkamitvā taṃ bhikkhuṃ etad avoca:
bhuñjāhi āvuso 'ti. alaṃ āvuso, atthi me bhattapaccāsā 'ti.
tassa bhikkhuno piṇḍapāto ussūre āhariyittha. so bhikkhu
na cittarūpaṃ bhuñji. bhagavato etam atthaṃ ārocesuṃ.
atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe
dhammiṃ kathaṃ katvā bhikkhū āmantesi: anujānāmi bhi-
kkhave gilānena bhikkhunā paraṃparabhojanaṃ bhuñjituṃ.
evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
paraṃparabhojane aññatra samayā pācittiyaṃ.
tatthāyaṃ samayo, gilānasamayo, ayaṃ tattha samayo 'ti.
evañ c'; idaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ pañ-
ñattaṃ hoti. ||2||
tena kho pana samayena manussā cīvaradānasamaye sacīva-
rabhattaṃ paṭiyādāpetvā bhikkhū nimantenti bhojetvā cīva-
rena acchādessāmā 'ti. bhikkhū kukkuccāyantā nādhivāsenti
paṭikkhittaṃ bhagavatā paraṃparabhojanan ti . . . (see
Pāc. XXXII.3;4) . . . uddiseyyātha:
paraṃparabhojane aññatra samayā pācittiyaṃ.
tatthāyaṃ samayo, gilānasamayo cīvaradānasamayo cīvara-
kārasamayo, ayaṃ tattha samayo 'ti.
evañ c'; idaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ pañ-
ñattaṃ hoti. ||3||
atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacī-

--------------------------------------------------------------------------

[page 078]
78 SUTTAVIBHAṄGA. [XXXIII. 4-XXXIV. 1. 1.
varaṃ ādāya āyasmatā Ānandena pacchāsamaṇena yena
aññataraṃ kulaṃ ten'; upasaṃkami, upasaṃkamitvā paññatte
āsane nisīdi. atha kho te manussā bhagavato ca āyasmato
ca Ānandassa bhojanaṃ adaṃsu. āyasmā Ānando kukkuccā-
yanto na paṭigaṇhāti. gaṇhāhi Ānandā 'ti. alaṃ bhagavā,
atthi me bhattapaccāsā 'ti. tena h'; Ānanda vikappetvā
gaṇhāhīti. atha kho bhagavā etasmiṃ nidāne etasmiṃ
pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: anujā-
nāmi bhikkhave vikappetvā paraṃparabhojanaṃ bhuñjituṃ.
evañ ca pana bhikkhave vikappetabbaṃ: mayhaṃ bhatta-
paccāsaṃ1 itthannāmassa dammīti. ||4||
paraṃparabhojanaṃ nāma pañcannaṃ bhojanānaṃ añña-
tarena bhojanena nimantito, taṃ ṭhapetvā aññaṃ pañcannaṃ
bhojanānaṃ aññataraṃ bhojanaṃ bhuñjati, etaṃ paraṃpa-
rabhojanaṃ nāma.
aññatra samayā 'ti ṭhapetvā samayaṃ.
gilānasamayo nāma na sakkoti ekāsane nisinno yāvad-
atthaṃ bhuñjituṃ, gilānasamayo 'ti bhuñjitabbaṃ.
cīvaradānasamayo nāma . . . cīvarakārasamayo nāma . . .
(see Pāc. XXXII).
aññatra samayā bhuñjissāmīti . . . (see Pāc. XXXII) . . .
na paraṃparabhojanasaññī, anāpatti. ||1||
anāpatti samaye, vikappetvā bhuñjati, dvetayonimantane
ekato bhuñjati, nimantanapaṭipāṭiyā bhuñjati, sakalena gā-
mena nimantito tasmiṃ gāme yattha katthaci bhuñjati,
sakalena pūgena nimantito tasmiṃ pūge yattha katthaci
bhuñjati, nimantiyamāno bhikkhaṃ gahessāmiti bhaṇati,
niccabhattake, salākabhatte, pakkhike, uposathike, pāṭipa-
dike, pañca bhojanāni ṭhapetvā sabbattha anāpatti, ummatta-
kassa, ādikammikassā 'ti. ||2||5||
tatiyaṃ.
PĀCITTIYA, XXXIV.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana

--------------------------------------------------------------------------
1 bhattapacchāsaṃ vikappetvā C, vikappetvā AB.

[page 079]
XXXIV. 1. 1-2.] PĀCITTIYA, XXXIV. 79
samayena Kāṇamātā upāsikā saddhā hoti pasannā. Kāṇā
gāmake aññatarassa purisassa dinnā hoti. atha kho Kāṇā
mātu gharaṃ agamāsi kenacid eva karaṇīyena. atha kho
Kāṇāya sāmiko Kāṇāya santike dūtaṃ pāhesi: āgacchatu
Kāṇā, icchāmi Kāṇāya āgatan ti. atha kho Kāṇamātā upā-
sikā kismiṃ viya rittahatthaṃ gantun ti pūvaṃ paci. pakke
pūve aññataro piṇḍacāriko bhikkhu Kāṇamātāya upāsikāya
nivesanaṃ pāvisi. atha kho Kāṇamātā upāsikā tassa bhi-
kkhuno pūvaṃ dāpesi. so nikkhamitvā aññassa ācikkhi,
tassa pi pūvaṃ dāpesi. so nikkhamitvā aññassa ācikkhi,
tassa pi pūvaṃ dāpesi. yathāpaṭiyattaṃ pūvaṃ parikkha-
yaṃ agamāsi. dutiyam pi kho Kāṇāya sāmiko Kāṇāya
santike dūtaṃ pāhesi: āgacchatu Kāṇā, icchāmi Kāṇāya
āgatan ti. dutiyam pi kho Kāṇamātā upāsikā kismiṃ viya1
. . . parikkhayaṃ agamāsi. tatiyam pi kho Kāṇāya sāmiko
Kāṇāya santike dūtaṃ pāhesi: āgacchatu Kāṇā, icchāmi
Kāṇāya āgataṃ. sace Kāṇā nāgacchissati ahaṃ aññaṃ
pajāpatiṃ ānessāmīti. tatiyam pi kho Kāṇamātā upāsikā
kismiṃ viya . . . parikkhayaṃ agamāsi. atha kho Kāṇāya
sāmiko aññaṃ pajāpatiṃ ānesi. assosi kho Kāṇā: tena kira
purisena aññā pajāpati ānītā 'ti. sā rodantī aṭṭhāsi. atha
kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ
ādāya yena Kāṇamātāya upāsikāya nivesanaṃ ten'; upa-
saṃkami, upasaṃkamitvā paññatte āsane nisīdi. atha kho
Kāṇamātā upāsikā yena bhagavā ten'; upasaṃkami, upasaṃka-
mitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. ekam-
antaṃ nisinnaṃ kho Kāṇamātaraṃ upāsikaṃ bhagavā etad
avoca: kissāyaṃ Kāṇā rodatīti. atha kho Kāṇamātā upāsikā
bhagavato etam atthaṃ ārocesi. atha kho bhagavā Kāṇamā-
taraṃ upāsikaṃ dhammiyā kathāya sandassetvā . . . sampa-
haṃsetvā uṭṭhāyāsanā pakkāmi. ||1||
tena kho pana samayena aññataro sattho Rājagahā
Paṭiyālokaṃ gantukāmo hoti. aññataro piṇḍacāriko bhi-
kkhu taṃ satthaṃ piṇḍāya pāvisi. aññataro upāsako tassa
bhikkhuno sattuṃ dāpesi. so nikkhamitvā aññassa ācikkhi.
tassa pi sattuṃ dāpesi. so nikkhamitvā aññassa ācikkhi. tassa
pi sattuṃ dāpesi. so nikkhamitvā aññassa ācikkhi. tassa
pi sattuṃ dāpesi. yathāpaṭiyattaṃ pātheyyaṃ parikkhayaṃ

--------------------------------------------------------------------------
1 Buddhagh.: kismi viyā 'ti kidisaṃ viya lajjanakaṃ viya hotīti adhibbāyo.

[page 080]
80 SUTTAVIBHAṄGA. [XXXIV. 1-2. 1.
agamāsi. atha kho so upāsako te manusse etad avoca:
ajjuṇho ayyā āgametha, yathāpaṭiyattaṃ pātheyyaṃ ayyānaṃ
dinnaṃ, pātheyyaṃ paṭiyādessāmīti. nāyyo sakkā āgame-
tuṃ, payāto sattho 'ti agamaṃsu. atha kho tassa upāsakassa
pātheyyaṃ paṭiyādetvā pacchā gacchantassa corā acchindiṃsu.
manussā . . . vipācenti: kathaṃ hi nāma samaṇā Sakya-
puttiyā na mattaṃ jānitvā paṭiggahessanti. ayaṃ imesaṃ
datvā pacchā gacchanto corehi acchinno 'ti. assosuṃ kho
bhikkhū tesaṃ manussānaṃ . . . vipācentānaṃ. atha kho
te bhikkhū bhagavato etam atthaṃ ārocesuṃ. atha kho
bhagavā etasmiṃ nidāne dhammiṃ kathaṃ katvā bhikkhū
āmantesi: tena hi bhikkhave bhikkhūnaṃ sikkhāpadaṃ
paññāpessāmi dasa atthavase paṭicca, saṃghasuṭṭhutāya
saṃghaphāsutāya --pa-- vinayānuggahāya. evañ ca pana
bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
bhikkhuṃ pan'; eva kulaṃ upagataṃ pūvehi vā
manthehi vā abhihaṭṭhuṃ1 pavāreyya: ākaṅkhamānena
bhikkhunā dvittipattapūrā paṭiggahetabbā. tato ce uttari
paṭigaṇheyya, pācittiyaṃ. dvittipattapūre paṭiggahetvā
tato nīharitvā bhikkhūhi saddhiṃ saṃvibhajitabbaṃ, ayaṃ
tattha sāmīcīti. ||2||1||
bhikkhuṃ pan'; eva kulaṃ upagatan ti, kulaṃ nāma cattāri
kulāni khattiyakulaṃ brāhmaṇakulaṃ vessakulaṃ sudda-
kulaṃ. upagatan ti tattha gataṃ.
pūvaṃ nāma yaṃ kiñci pahiṇakatthāya paṭiyattaṃ. man-
thaṃ nāma yaṃ kiñci pātheyyatthāya paṭiyattaṃ.
abhihaṭṭhuṃ pavāreyyā 'ti yāvatakaṃ icchasi tāvatakaṃ
gaṇhāhīti.
ākaṅkhamānenā 'ti icchamānena.
dvittipattapūrā paṭiggahetabbā 'ti dve tayo pattapūrā pa-
ṭiggahetabbā.
tato ce uttari paṭigaṇheyyā 'ti tat'; uttari paṭigaṇhāti,
āpatti pācittiyassa. dvittipattapūre paṭiggahetvā tato nikkha-
mantena bhikkhuṃ passitvā ācikkhitabbaṃ: amutra mayā
dvittipattapūrā paṭiggahitā, mā kho tattha paṭigaṇhīti. sace
passitvā na ācikkhati, āpatti dukkaṭassa. sace ācikkhite
paṭigaṇhāti, āpatti dukkaṭassa.

--------------------------------------------------------------------------
1 abhihaṭuṃ, the MSS. almost constantly.

[page 081]
XXXIV. 2. 1-XXXV. 1.] PĀCITTIYA, XXXV. 81
tato nīharitvā bhikkhūhi saddhiṃ saṃvibhajitabban ti,
paṭikkamanaṃ nīharitvā saṃvibhajitabbaṃ.
ayaṃ tattha sāmīcīti ayaṃ tattha anudhammatā. ||1||
atirekadvittipattapūre atirekasaññī paṭigaṇhāti, āpatti pā-
cittiyassa. atir. vematiko . . . atir. ūnakasaññī paṭigaṇhāti,
āpatti pācittiyassa. ūnakadvittipattapūre atirekasaññī, āpatti
dukkaṭassa. ūn. vematiko, āpatti dukkaṭassa. ūn. ūnaka-
saññī, anāpatti. ||2||
anāpatti dvittipattapūre paṭigaṇhāti, ūnakadvittipattapūre
paṭigaṇhāti, na pahiṇakatthāya na pātheyyatthāya paṭi-
yattaṃ denti, pahiṇakatthāya vā pātheyyatthāya vā paṭiyatta-
sesakaṃ denti, gamane paṭippassaddhe denti, ñātakānaṃ,
pavāritānaṃ, aññass'; atthāya, attano dhanena, ummattakassa,
ādikammikassā 'ti. ||3||2||
catutthaṃ.
PĀCITTIYA, XXXV.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena aññataro brāhmaṇo bhikkhū nimantetvā bhojesi.
bhikkhū bhuttāvī pavāritā ñātikulāni gantvā ekacce bhuñ-
jiṃsu ekacce piṇḍapātaṃ ādāya agamaṃsu. atha kho so
brāhmaṇo paṭivissake etad avoca: bhikkhū mayā ayyā
santappitā, etha tumhe pi santappessāmīti. te evam āhaṃsu:
kiṃ tvaṃ ayyo amhe santappessasi, ye pi tayā nimantitā te
pi amhākaṃ gharāni āgantvā ekacce bhuñjiṃsu, ekacce
piṇḍapātaṃ ādāya agamaṃsū 'ti. atha kho so brāhmaṇo
ujjhāyati khīyati vipāceti: kathaṃ hi nāma bhaddantā amhā-
kaṃ ghare bhuñjitvā aññatra bhuñjissanti. na c'; āhaṃ
paṭibalo1 yāvadatthaṃ dātun ti. assosuṃ kho bhikkhū tassa
brāhmaṇassa . . . vipācentassa. ye te bhikkhū appicchā
. . . vipācenti: kathaṃ hi nāma bhikkhū bhuttāvī pavāritā
aññatra bhuñjissantīti --pa--. saccaṃ kira bhikkhave bhi-
kkhū . . . bhuñjantīti. saccaṃ bhagavā. vigarahi buddho
bhagavā: kathaṃ hi nāma te bhikkhave moghapurisā

--------------------------------------------------------------------------
1 na cāhaṃ paṭibalo AB, na cāyaṃ paṭibālo C.

[page 082]
82 SUTTAVIBHAṄGA. [XXXV. 1-3. 1.
bhuttāvī pavāritā aññatra bhuñjissanti. n'; etaṃ bhikkhave
appasannānaṃ vā pasādāya --pa-- evañ ca pana bhikkhave
imaṃ sikkhāpadaṃ uddiseyyātha:
yo pana bhikkhu bhuttāvī pavārito khādaniyaṃ vā
bhojaniyaṃ vā khādeyya vā bhuñjeyya vā, pācittiyan ti.
evañ c'; idaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ pañ-
ñattam hoti. ||1||
tena kho pana samayena bhikkhū gilānānaṃ bhikkhū-
naṃ paṇīte piṇḍapāte nīharanti. gilānā na cittarūpaṃ
bhuñjanti, tāni bhikkhū chaḍḍenti. assosi kho bhagavā
uccāsaddaṃ mahāsaddaṃ kākoravasaddaṃ, sutvāna āyasman-
taṃ Ānandaṃ āmantesi: kiṃ nu kho so Ānanda uccāsaddo
mahāsaddo kākoravasaddo 'ti. atha kho āyasmā Ānando
bhagavato etam atthaṃ ārocesi. bhuñjeyyuṃ panānanda
bhikkhū gilānātirittan ti. na bhuñjeyyuṃ bhagavā 'ti.
atha kho bhagavā etasmiṃ nidāne dhammiṃ kathaṃ katvā
bhikkhū āmantesi: anujānāmi bhikkhave gilānassa ca agilā-
nassa ca atirittaṃ bhuñjituṃ. evañ ca pana bhikkhave
atirittaṃ kātabbaṃ: alam etaṃ sabban ti. evañ ca pana
bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
yo pana bhikkhu bhuttāvī pavārito anatirittaṃ
khādaniyaṃ vā bhojaniyaṃ vā khādeyya vā bhuñjeyya vā,
pācittiyan ti. ||2||
yo panā 'ti . . . adhippeto bhikkhū 'ti.
bhuttāvī nāma pañcannaṃ bhojanānaṃ aññataraṃ bhoja-
naṃ antamaso kusaggena pi bhuttaṃ hoti.
pavārito nāma asanaṃ paññāyati bhojanaṃ paññāyati,
hatthapāse ṭhito abhiharati, paṭikkhepo paññāyati. anati-
rittaṃ nāma akappiyakataṃ hoti, appaṭiggahitakataṃ hoti,
anuccāritakataṃ hoti, ahatthapāse kataṃ hoti, abhuttāvinā
kataṃ hoti, bhuttāvinā pavāritena āsanā vuṭṭhitena kataṃ
hoti, alam etaṃ sabban ti avuttaṃ hoti, na gilānātirittaṃ
hoti: etaṃ anatirittaṃ nāma. atirittaṃ nāma kappiyaka-
taṃ hoti, paṭiggahitakataṃ hoti, uccāritakataṃ hoti, hattha-
pāse kataṃ hoti, bhuttāvinā kataṃ hoti, bhuttāvinā pavā-
ritena āsanā avuṭṭhitena kataṃ hoti, alam etaṃ sabban ti
vuttaṃ hoti, gilānātirittaṃ hoti: etaṃ atirittaṃ nāma.

--------------------------------------------------------------------------

[page 083]
XXXV. 3. 1-XXXVI. 1.] PĀCITTIYA, XXXVI. 83
khādaniyaṃ nāma pañca bhojanāni yāmakālikaṃ sattāha-
kālikaṃ yāvajīvikaṃ ṭhapetvā avasesaṃ khādaniyaṃ nāma.
bhojaniyaṃ nāma pañca bhojanāni odano kummāso sattu
maccho maṃsaṃ. khādissāmi bhuñjissāmīti paṭigaṇhāti,
āpatti dukkaṭassa. ajjhohāre ajjhohāre āpatti pācitti-
yassa. ||1||
anatiritte anatirittasaññī khādaniyaṃ vā bhojaniyaṃ vā
khādati vā bhuñjati vā, āpatti pācittiyassa. anatiritte vema-
tiko . . . anatiritte atirittasaññī . . . āpatti pācittiyassa.
yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ āhāratthāya pa-
ṭigaṇhāti, āpatti dukkaṭassa; ajjhohāre ajjhohāre āpatti
dukkaṭassa. atiritte anatirittasaññī, āpatti dukkaṭassa. ati-
ritte vematiko, āpatti dukkaṭassa. atiritte atirittasaññī,
anāpatti. ||2||
anāpatti atirittaṃ kārāpetvā bhuñjati, atirittaṃ kārāpetvā
bhuñjissāmīti paṭigaṇhāti, aññass'; atthāya haranto gacchati,
gilānassa sesakaṃ bhuñjati, yāmakālikaṃ sattāhakālikaṃ
yāvajīvikaṃ sati paccaye paribhuñjati, ummattakassa, ādi-
kammikassā 'ti. ||3||3||
pañcamaṃ.
PĀCITTIYA, XXXVI.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena dve bhikkhū Kosalesu janapadesu Sāvatthiṃ
addhānamaggapaṭipannā honti. eko bhikkhu anācāraṃ āca-
rati, dutiyo bhikkhu taṃ bhikkhuṃ etad avoca: māvuso evarū-
pam akāsi, n'; etaṃ kappatīti. so tasmiṃ upanandhi.1 atha kho
te bhikkhū Sāvatthiṃ agamaṃsu. tena kho pana samayena
Sāvatthiyaṃ aññatarassa pūgassa saṃghabhattaṃ hoti. du-
tiyo bhikkhu bhuttāvī pavārito hoti. upanandho2 bhikkhu
ñātikulaṃ gantvā piṇḍapātaṃ ādāya yena so bhikkhu ten'
upasaṃkami, upasaṃkamitvā taṃ bhikkhuṃ etad avoca:
bhuñjāhi āvuso 'ti. alaṃ āvuso paripuṇṇo 'mhīti. sundaro
āvuso piṇḍapāto bhuñjāhīti. atha kho so bhikkhu tena bhi-
kkhunā nippīḷiyamāno taṃ piṇḍapātaṃ bhuñjati. upanandho

--------------------------------------------------------------------------
1 upanandi A, -ndhi BC.
2 upanandho ABD (A reads afterwards, upanando), -nando C.
Buddhaghosa explains the word by janitaupanāho. We ought to
correct, probably, upanaddho. Comp. Cull. V. 13.2.

[page 084]
84 SUTTAVIBHAṄGA. [XXXVI. 1-2. 2.
bhikkhu taṃ bhikkhuṃ etad avoca: tvaṃ hi nāma āvuso
maṃ vattabbaṃ maññasi yaṃ tvaṃ bhuttāvī pavārito anati-
rittaṃ bhojaniyaṃ bhuñjasīti. nanu āvuso ācikkhitabban ti.
nanu āvuso pucchitabban ti. atha kho so bhikkhu bhikkhū-
naṃ etam atthaṃ ārocesi. ye te bhikkhū appicchā . . .
vipācenti: kathaṃ hi nāma bhikkhu bhikkhuṃ bhuttāviṃ
pavāritaṃ anatirittena bhojanena abhihaṭṭhuṃ pavāressatīti
--pa--. saccaṃ kira tvaṃ bhikkhu bhikkhuṃ . . . pavā-
resīti. saccaṃ bhagavā. vigarahi buddho bhagavā: ka-
thaṃ hi nāma tvaṃ moghapurisa bhikkhuṃ . . . pavā-
ressasi. n'; etaṃ moghapurisa appasannānaṃ vā pasādāya
--pa-- evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddi-
seyyātha:
yo pana bhikkhu bhikkhuṃ bhuttāviṃ pavāritaṃ anati-
rittena khādaniyena vā bhojaniyena vā abhihaṭṭhuṃ pavā-
reyya handa bhikkhu khāda vā bhuñja vā 'ti jānaṃ āsāda-
nāpekkho, bhuttasmiṃ pācittiyan ti. ||1||
yo panā 'ti . . . adhippeto bhikkhū 'ti.
bhikkhun ti aññaṃ bhikkhuṃ.
bhuttāvī nāma . . . (see XXXV.3) . . . etaṃ anatirittaṃ
nāma. khādaniyaṃ nāma . . . (see XXXV.3) . . . maṃsaṃ.
abhihaṭṭhuṃ pavāreyyā 'ti yāvatakaṃ icchasi tāvatakaṃ
gaṇhāhīti.
jānāti nāma sāmaṃ vā jānāti aññe vā tassa ārocenti so vā
āroceti.
āsādanāpekkho 'ti iminā imaṃ codessāmi sāressāmi paṭi-
codessāmi paṭisāressāmi maṅkuṃ karissāmīti abhiharati,
āpatti dukkaṭassa. tassa vacanena khādissāmi bhuñjissāmīti
paṭigaṇhāti, āpatti dukkaṭassa. ajjhohāre ajjhohāre āpatti
dukkaṭassa. bhojanapariyosāne āpatti pācittiyassa. ||1||
pavārite pavāritasaññī anatirittena khādaniyena vā bhoja-
niyena vā abhihaṭṭhuṃ pavāreti, āpatti pācittiyassa. pavā-
rite vematiko . . . āpatti dukkaṭassa. pavārite apavāri-
tasaññī1 . . . anāpatti. yāmakālikaṃ sattāhakālikaṃ yāva-
jīvikaṃ āhāratthāya abhiharati, āpatti dukkaṭassa. tassa
vacanena khādissāmi bhuñjissāmīti paṭigaṇhāti, āpatti dukka-
ṭassa. ajjhohāre ajjhohāre āpatti dukkaṭassa. apavārite

--------------------------------------------------------------------------
1 In the case of "pavārite apavāritasaññī," C has
āpatti dukkaṭassa.

[page 085]
XXXVI. 2. 2. -XXXVII. 1.] PĀCITTIYA, XXXVII. 85
pavāritasaññī, āpatti dukkaṭassa. apavārite vematiko, āpatti
dukkaṭassa. apavārite apavāritasaññī, anāpatti. ||2||
anāpatti atirittaṃ kārāpetvā deti, atirittaṃ kārāpetvā
bhuñjāhīti deti, aññass'; atthāya haranto gacchāhīti deti,
gilānassa sesakaṃ deti, yāmakālikaṃ sattāhakālikaṃ yāvajī-
vikaṃ sati paccaye paribhuñjā 'ti deti, ummattakassa, ādi-
kammikassā 'ti. ||3||2||
chaṭṭhaṃ.
PĀCITTIYA, XXXVII.
Tena samayena buddho bhagavā Rājagahe viharati
Veḷuvane Kalandakanivāpe. tena kho pana samayena
Rājagahe giraggasamajjo1 hoti. sattarasavaggiyā bhi-
kkhū giraggasamajjaṃ dassanāya agamaṃsu. manussā satta-
rasavaggiye bhikkhū passitvā nhāpetvā vilimpetvā bhojetvā
khādaniyaṃ adaṃsu. sattarasavaggiyā bhikkhū khādaniyaṃ
ādāya ārāmaṃ gantvā chabbaggiye bhikkhū etad avocuṃ:
gaṇhathāvuso khādaniyaṃ khādathā 'ti. kuto tumhehi āvuso
khādaniyaṃ laddhan ti. sattarasavaggiyā bhikkhū chabba-
ggiyānaṃ bhikkhūnaṃ etam atthaṃ ārocesuṃ. kiṃ pana
tumhe āvuso vikāle bhojanaṃ bhuñjathā 'ti. evam āvuso 'ti.
chabbaggiyā bhikkhū ujjhāyanti khīyanti vipācenti: kathaṃ
hi nāma sattarasavaggiyā bhikkhū vikāle bhojanaṃ bhuñji-
ssantīti. atha kho chabbaggiyā bhikkhū bhikkhūnaṃ etam
atthaṃ ārocesuṃ. ye te bhikkhū appicchā te ujjhāyanti
khīyanti vipācenti: kathaṃ hi nāma sattarasavaggiyā bhi-
kkhū vikāle bhojanaṃ bhuñjissantīti. te bhikkhū bhagavato
etam atthaṃ ārocesuṃ. saccaṃ kira tumhe bhikkhave vi-
kāle bhojanaṃ bhuñjathā 'ti. saccaṃ bhagavā. vigarahi
buddho bhagavā. kathaṃ hi nāma tumhe moghapurisā
vikāle bhojanaṃ bhuñjissatha. n'; etaṃ moghapurisā appa-
sannānaṃ vā pasādāya --pa-- evañ ca pana bhikkhave
imaṃ sikkhāpadaṃ uddiseyyātha:
yo pana bhikkhu vikāle khādaniyaṃ vā bhojaniyaṃ vā
khādeyya vā bhuñjeyya vā, pācittiyan ti. ||1||

--------------------------------------------------------------------------
1 Buddh.: giraggasamajjo 'ti girimhi
aggasamajjo girissa vā aggadese samajjo. so kira sattame
divase bhavissatīti nagare ghosanā kayirati, nagarassa ba-
hiddhā same bhūmigāme (sic) pabbatacchāyāya mahājanakāyo
sannipati anekappakārāni ṭanākāni (sic, read nāṭakāni) tesaṃ
dassanatthaṃ pavattanti, tesaṃ dassanatthaṃ mañcātimañce
bandhandhi (sic).

[page 086]
86 SUTTAVIBHAṄGA. [XXXVII. 2. 1-XXXVIII. 1.
yo panā 'ti . . . adhippeto bhikkhū 'ti.
vikālo nāma majjhantike vītivatte yāva aruṇuggamanā.
khādaniyaṃ nāma . . . bhojaniyaṃ nāma . . . maṃsaṃ.
khādissāmi bhuñjissāmīti paṭigaṇhāti, āpatti dukkaṭassa.
ajjhohāre ajjhohāre āpatti pācittiyassa. ||1||
vikāle vikālasaññī khādaniyaṃ vā bhojaniyaṃ vā khādati
vā bhuñjati vā, āpatti pācittiyassa. vikāle vematiko . . .
vikāle kālasaññī . . . āpatti pācittiyassa. yāmakālikaṃ
sattāhakālikaṃ yāvajīvikaṃ āhāratthāya paṭigaṇhāti, āpatti
dukkaṭassa. ajjhohāre ajjhohāre āpatti dukkaṭassa. kāle
vikālasaññī, āpatti dukkaṭassa. kāle vematiko, āpatti dukka-
ṭassa. kāle kālasaññī, anāpatti. ||2||
anāpatti yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ sati pa-
ccaye paribhuñjati, ummattakassa, ādikammikassā ti. ||3||2||
sattamaṃ.
PĀCITTIYA, XXXVIII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana sama-
yena āyasmato Ānandassa upajjhāyo āyasmā Belaṭṭha-
sīso araññe viharati. so piṇḍāya caritvā sukkhakūraṃ ārā-
maṃ haritvā sukkhāpetvā nikkhipati, yadā āhārena attho
hoti tadā udakena temetvā bhuñjati, cirena gāmaṃ piṇḍāya
pavisati. bhikkhū āyasmantaṃ Belaṭṭhasīsaṃ etad avocuṃ:
kissa tvaṃ āvuso cirena gāmaṃ piṇḍāya pavisasīti. atha kho
āyasmā Belaṭṭhasīso bhikkhūnaṃ etam atthaṃ ārocesi. kiṃ
pana tvaṃ āvuso sannidhikārakaṃ bhojanaṃ bhuñjasīti.
evam āvuso 'ti. ye te bhikkhū appicchā . . . vipācenti:
kathaṃ hi nāma āyasmā Belaṭṭhasīso sannidhikārakaṃ bho-
janaṃ bhuñjissatīti --pa--. saccaṃ kira tvaṃ Belaṭṭha-
sīsa . . . bhuñjasīti. saccaṃ bhagavā. vigarahi buddho
bhagavā: kathaṃ hi nāma tvaṃ Belaṭṭhasīsa sannidhikā-
rakaṃ bhojanaṃ bhuñjissasi. n'; etaṃ Belaṭṭhasīsa appa-
sannānaṃ vā pasādāya --pa-- evañ ca pana bhikkhave
imaṃ sikkhāpadaṃ uddiseyyātha:

--------------------------------------------------------------------------

[page 087]
XXXVIII. 1-XXXIX. 1.] PĀCITTIYA, XXXVIII; XXXIX. 87
yo pana bhikkhu sannidhikārakaṃ khādaniyaṃ vā
bhojaniyaṃ vā khādeyya vā bhuñjeyya vā, pācittiyan
ti. ||1||
yo panā 'ti . . . adhippeto bhikkhū 'ti.
sannidhikārakaṃ nāma ajja paṭiggahitaṃ aparajju khā-
ditaṃ hoti.
khādaniyaṃ nāma . . . bhojaniyaṃ nāma . . . maṃsaṃ.
khādissāmi bhuñjissāmīti paṭigaṇhāti, āpatti dukkaṭassa.
ajjhohāre ajjhohāre āpatti pācittiyassa. ||1||
sannidhikārake sannidhikārakasaññī khādaniyaṃ vā bho-
janiyaṃ vā khādati vā bhuñjati vā, āpatti pācittiyassa. sanni-
dhikārake vematiko . . . sannidhikārake asannidhikāraka-
saññī . . . āpatti pācittiyassa. yāmakālikaṃ sattāhakāli-
kaṃ yāvajīvikaṃ āhāratthāya paṭigaṇhāti, āpatti dukkaṭassa.
ajjhohāre ajjhohāre āpatti dukkaṭassa. asannidhikārake sanni-
dhikārakasaññī, āpatti dukkaṭassa. asannidhikārake vema-
tiko, āpatti dukkaṭassa. asannidhikārake asannidhikāraka-
saññī, anāpatti. ||2||
anāpatti yāvakālikaṃ yāvakāle nidahitvā bhuñjati, yāma-
kālikaṃ yāme nidahitvā bhuñjati, sattāhakālikaṃ sattāhaṃ
nidahitvā bhuñjati, yāvajīvikaṃ sati paccaye paribhuñjati,
ummattakassa, ādikammikassā 'ti. ||3||2||
aṭṭhamaṃ.
PĀCITTIYA, XXXIX.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena chabbaggiyā bhikkhū paṇītabhojanāni attano
atthāya viññāpetvā bhuñjanti. manussā . . . vipācenti:
kathaṃ hi nāma samaṇā Sakyaputtiyā paṇītabhojanāni . . .
bhuñjissanti. kassa sampannaṃ na manāpaṃ, kassa sāduṃ
na ruccatīti. assosuṃ kho bhikkhū tesaṃ manussānaṃ . . .
vipācentānaṃ. ye te bhikkhū appicchā . . . vipācenti:
kathaṃ hi nāma chabbaggiyā bhikkhū . . . bhuñjissantīti

--------------------------------------------------------------------------

[page 088]
88 SUTTAVIBHAṄGA. [XXXIX. 1-3. 1.
--pa--. saccaṃ kira tumhe bhikkhave . . . bhuñjathā 'ti.
saccaṃ bhagavā. vigarahi buddho bhagavā. kathaṃ hi
nāma tumhe moghapurisā . . . bhuñjissatha. n'; etaṃ
moghapurisā appasannānaṃ vā pasādāya --pa-- evañ ca
pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
yāni kho pana tāni paṇītabhojanāni seyyath'; īdaṃ
sappi navanītaṃ telaṃ madhu phāṇitaṃ maccho maṃsaṃ
khīraṃ dadhi, yo pana bhikkhu evarūpāni paṇītabhojanāni
attano atthāya viññāpetvā bhuñjeyya, pācittiyan ti.
evañ c'; idaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ pañ-
ñattaṃ hoti. ||1||
tena kho pana samayena bhikkhū gilānā honti. gilāna-
pucchakā bhikkhū gilāne bhikkhū etad avocuṃ: kacc'; āvuso
khamanīyaṃ kacci yāpanīyan ti. pubbe mayaṃ āvuso paṇī-
tabhojanāni attano atthāya viññāpetvā bhuñjāma, tena no
phāsu hoti, idāni pana bhagavatā paṭikkhittan ti kukkuccā-
yantā na viññāpema, tena no na phāsu hotīti. bhagavato
. . . ārocesuṃ. atha kho bhagavā etasmiṃ nidāne dhammiṃ
kathaṃ katvā bhikkhū āmantesi: anujānāmi bhikkhave gilā-
nena bhikkhunā paṇītabhojanāni attano atthāya viññāpetvā
bhuñjituṃ. evañ ca pana bhikkhave imaṃ sikkhāpadaṃ
uddiseyyātha:
yāni kho pana tāni paṇītabhojanāni seyyath'; īdaṃ
sappi navanītaṃ telaṃ madhu phāṇitaṃ maccho maṃsaṃ khī-
raṃ dadhi, yo pana bhikkhu evarūpāni paṇītabhojanāni agilā-
no attano atthāya viññāpetvā bhuñjeyya, pācittiyan ti. ||2||
yāni kho pana tāni paṇītabhojanānīti: sappi nāma gosappi
vā ajikāsappi vā māhisaṃ vā sappi,1 yesaṃ maṃsaṃ kappati
tesaṃ sappi. navanītaṃ nāma tesañ ñeva navanītaṃ.
telaṃ nāma tilatelaṃ sāsapatelaṃ madhukatelaṃ eraṇḍa-
telaṃ vasātelaṃ. madhu nāma makkhikāmadhu. phāṇitaṃ
nāma ucchumhā nibbattaṃ. maccho nāma udakacaro vuccati.
maṃsaṃ nāma yesaṃ maṃsaṃ kappati tesaṃ maṃsaṃ.
khīraṃ nāma gokhīraṃ vā ajikākhīraṃ vā māhisakhīraṃ vā,
yesaṃ maṃsaṃ kappati tesaṃ khīraṃ. dadhi nāma tesañ
ñeva dadhi.

--------------------------------------------------------------------------
1 mahiṃsā vā sappi AB, mahisā vā s- C. Afterwards: mahiṃsākhīraṃ AB,
mahisakhiraṃ C. Comp. Nissagg. XXIII.2.1.

[page 089]
XXXXIX. 3. 1-XL. 1.] PĀCITTIYA, XL. 89
yo panā 'ti . . . adhippeto bhikkhū 'ti.
evarūpāni paṇītabhojanānīti tathārūpāni paṇītabhojanāni.
agilāno nāma yassa vinā paṇītabhojanāni phāsu hoti.
gilāno nāma yassa vinā paṇītabhojanāni na phāsu hoti.
agilāno attano atthāya viññāpeti, payoge payoge dukka-
ṭaṃ; paṭilābhena bhuñjissāmīti paṭigaṇhāti, āpatti dukka-
ṭassa; ajjhohāre ajjhohāre āpatti pācittiyassa. ||1||
agilāno agilānasaññī paṇītabhojanāni attano atthāya viññā-
petvā bhuñjati, āpatti pācittiyassa. agilāno vematiko . . .
agilāno gilānasaññī . . . āpatti pācittiyassa. gilāno agilā-
nasaññī, āpatti dukkaṭassa. gilāno vematiko, āpatti dukka-
ṭassa. gilāno gilānasaññī, anāpatti. ||2||
anāpatti gilānassa, gilāno hutvā viññāpetvā agilāno bhuñja-
ti, gilānassa sesakaṃ bhuñjati, ñātakānaṃ, pavāritānaṃ,
aññass'; atthāya, attano dhanena, ummattakassa, ādikammi-
kassā 'ti. ||3||3||
navamaṃ.
PĀCITTIYA, XL.
Tena samayena buddho bhagavā Vesāliyaṃ viharati
Mahāvane kūṭāgārasālāyaṃ. tena kho pana samayena
aññataro bhikkhu sabbapaṃsukūliko1 susāne viharati. so
manussehi diyyamānaṃ na icchati paṭiggahetuṃ. susāne pi
rukkhamūle pi ummāre pi ayyavosāṭitakāni2 sāmaṃ gahetvā
bhuñjati. manussā . . . vipācenti: kathaṃ hi nāma ayaṃ
bhikkhu amhākaṃ ayyavosāṭitakāni sāmaṃ gahetvā bhuñji-
ssati. thero3 'yaṃ bhikkhu vadharo manussamaṃsaṃ maññe
khādatīti. assosuṃ kho bhikkhū tesaṃ manussānaṃ . . .
vipācentānaṃ. ye te bhikkhū appicchā . . . vipācenti:
kathaṃ hi nāma bhikkhu adinnaṃ mukhadvāraṃ āhāraṃ
āharissatīti --pa--. saccaṃ kira tvaṃ bhikkhu adinnaṃ
mukhadvāraṃ āhāraṃ āharasīti. saccaṃ bhagavā. vigarahi
buddho bhagavā: kathaṃ hi nāma tvaṃ moghapurisa
adinnaṃ mukhadvāraṃ āhāraṃ āharissasi. n'; etaṃ mogha-
purisa appasannānaṃ vā pasādāya --pa-- evañ ca pana
bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

--------------------------------------------------------------------------
1 Buddh.: catūsu paccayesu antamaso dantakaṭṭhaṃ pi sabbaṃ paṃsukūlam
eva assā 'ti sabbapaṃsukūliko.
2 Buddh.: ayyavosāṭitakānīti ettha ayyā vuccanti kālaṃkatā pitipitāmahā (sic).
vosāṭitakāni vuccanti tesaṃ atthāya susānādīsu chaḍḍitakāni khādaniyabhojaniyāni.
3 therā AB, thero CD.

[page 090]
90 SUTTAVIBHAṄGA. [XL. 1-3. 3.
yo pana bhikkhu adinnaṃ mukhadvāraṃ āhāraṃ
āhareyya, pācittiyan ti.
evañ c'; idaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ pañ-
ñattaṃ hoti. ||1||
tena kho pana samayena bhikkhū udakadantapoṇe kukku-
ccāyanti. bhagavato . . . ārocesuṃ. anujānāmi bhikkhave
udakadantapoṇaṃ sāmaṃ gahetvā bhuñjituṃ. evañ ca pana
bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
yo pana bhikkhu adinnaṃ mukhadvāraṃ āhāraṃ
āhareyya aññatra udakadantapoṇā, pācittiyan ti. ||2||
yo panā 'ti . . . adhippeto bhikkhū 'ti.
adinnaṃ nāma apaṭiggahitakaṃ vuccati. dinnaṃ nāma
kāyena vā kāyapaṭibaddhena vā nissaggiyena vā dente hattha-
pāse ṭhito kāyena vā kāyapaṭibaddhena vā paṭigaṇhāti, etaṃ
dinnaṃ nāma.
āhāro nāma udakadantapoṇaṃ ṭhapetvā yaṃ kiñci ajjhoha-
raṇīyaṃ, eso āhāro nāma.
aññatra udakadantapoṇā 'ti ṭhapetvā udakadantapoṇaṃ.
khādissāmi bhuñjissāmīti gaṇhāti, āpatti dukkaṭassa. ajjho-
hāre ajjhohāre āpatti pācittiyassa. ||1||
apaṭiggahitake apaṭiggahitakasaññī adinnaṃ mukhadvāraṃ
āhāraṃ āharati aññatra udakadantapoṇā, āpatti pācittiyassa.
apaṭiggahitake vematiko . . . apaṭiggahitake paṭiggahita-
kasaññī . . . āpatti pācittiyassa. paṭiggahitake apaṭiggahi-
takasaññī, āpatti dukkaṭassa. paṭiggahitake vematiko, āpatti
dukkaṭassa. paṭiggahitake paṭiggahitakasaññī, anāpatti. ||2||
anāpatti udakadantapoṇe, cattāri mahāvikatāni sati paccaye
asati kappiyakārake sāmaṃ gahetvā paribhuñjati, ummatta-
kassa, ādikammikassā 'ti. ||3||3||
dasamaṃ.
tass'; uddānaṃ:
piṇḍo, gaṇaṃ, paraṃ, pūvaṃ, dve ca bhuttāpavāraṇā,
vikāle, sannidhi, khīraṃ, dantapoṇena te dasā 'ti.
bhojanavaggo catuttho.

--------------------------------------------------------------------------

[page 091]
XLI. 1. 1-2.] PĀCITTIYA, XLI. 91
Tena samayena buddho bhagavā Vesāliyaṃ viharati
Mahāvane kūṭāgārasālāyaṃ. tena kho pana samayena
saṃghassa khādaniyaṃ ussannaṃ hoti. atha kho āyasmā
Ānando bhagavato etam atthaṃ ārocesi. tena h'; Ānanda
vighāsādānaṃ pūvaṃ dehīti. evaṃ bhante 'ti kho āyasmā
Ānando bhagavato paṭisuṇitvā vighāsāde paṭipāṭiyā nisīdā-
petvā ekekaṃ pūvaṃ dento aññatarissā paribbājikāya ekaṃ
maññamāno dve pūve adāsi. sāmantā paribbājikāyo taṃ
paribbājikaṃ etad avocuṃ: jāro te eso samaṇo 'ti. na meso
samaṇo jāro, ekaṃ maññamāno dve pūve adāsīti. dutiyam
pi kho --pa-- tatiyam pi kho āyasmā Ānando ekekaṃ
pūvaṃ dento tassā yeva paribbājikāya ekaṃ maññamāno dve
pūve adāsi. sāmantā paribbājikāyo taṃ paribbājikaṃ etad
avocuṃ: jāro . . . adāsīti. jāro na jāro 'ti bhaṇḍiṃsu. ||1||
aññataro pi ājīvako parivesanaṃ agamāsi. aññataro bhikkhu
pahūtena sappinā odanaṃ madditvā tassa ājīvakassa mahantaṃ
piṇḍaṃ adāsi. atha kho so ājīvako taṃ piṇḍaṃ ādāya aga-
māsi. aññataro ājīvako taṃ ājīvakaṃ etad avoca: kuto tayā
āvuso piṇḍo laddho 'ti. tassāvuso samaṇassa Gotamassa
muṇḍagahapatikassa parivesanāya laddho 'ti. assosuṃ kho
upāsakā tesaṃ ājīvakānaṃ imaṃ kathāsallāpaṃ. atha kho
te upāsakā yena bhagavā ten'; upasaṃkamiṃsu, upasaṃka-
mitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu.
ekamantaṃ nisinnā kho te upāsakā bhagavantaṃ etad
avocuṃ: ime bhante titthiyā avaṇṇakāmā buddhassa
avaṇṇakāmā dhammassa avaṇṇakāmā saṃghassa. sādhu
bhante ayyā titthiyānaṃ sahatthā na dadeyyun ti. atha
kho bhagavā te upāsake dhammiyā kathāya sandassesi . . .
sampahaṃsesi. atha kho te upāsakā bhagavatā dhammiyā
kathāya . . . sampahaṃsitā uṭṭhāyāsanā bhagavantaṃ abhi-
vādetvā padakkhiṇaṃ katvā pakkamiṃsu. atha kho bha-
gavā etasmiṃ nidāne dhammiṃ kathaṃ katvā bhikkhū
āmantesi: tena hi bhikkhave bhikkhūnaṃ sikkhāpadaṃ
paññāpessāmi dasa atthavase paṭicca, saṃghasuṭṭhutāya

--------------------------------------------------------------------------

[page 092]
92 SUTTAVIBHAṄGA. [XLI. 1. 2-XLII. 1.
saṃghaphāsutāya --la-- saddhammaṭṭhitiyā vinayānugga-
hāya. evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddi-
seyyātha:
yo pana bhikkhu acelakassa vā paribbājakassa vā
paribbājikāya vā sahatthā khādaniyaṃ vā bhojaniyaṃ vā
dadeyya, pācittiyan ti. ||2||1||
yo panā 'ti . . . adhippeto bhikkhū 'ti.
acelako nāma yo koci paribbājakasamāpanno naggo. pa-
ribbājako nāma bhikkhuṃ ca sāmaṇerañ ca ṭhapetvā yo koci
paribbājakasamāpanno. paribbājikā nāma bhikkhuniñ ca
sikkhamānañ ca sāmaṇeriñ ca ṭhapetvā yā kāci paribbāji-
kasamāpannā.
khādaniyaṃ nāma pañca bhojanāni udakadantapoṇaṃ
ṭhapetvā avasesaṃ khādaniyaṃ nāma. bhojaniyaṃ nāma
pañca bhojanāni odano kummāso sattu maccho maṃsaṃ.
dadeyyā 'ti kāyena vā kāyapaṭibaddhena vā nissaggiyena
vā deti, āpatti pācittiyassa. ||1||
titthiye titthiyasaññī sahatthā khādaniyaṃ vā bhojaniyaṃ
vā deti, āpatti pācittiyassa. titthiye vematiko . . . titthiye
atitthiyasaññī . . . āpatti pācittiyassa. udakadantapoṇaṃ
deti, āpatti dukkaṭassa. atitthiye titthiyasaññī, āpatti dukka-
ṭassa. atitthiye vematiko, āpatti dukkaṭassa. atitthiye
atitthiyasaññī, anāpatti. ||2||
anāpatti dāpeti na deti, upanikkhipitvā deti, bāhirālepaṃ
deti, ummattakassa, ādikammikassā 'ti. ||3||2||
paṭhamaṃ.
PĀCITTIYA, XLII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena āyasmā Upanando Sakyaputto bhātuno saddhi-
vihārikaṃ bhikkhuṃ etad avoca: eh'; āvuso gāmaṃ piṇḍāya
pavisissāmā 'ti. tassa adāpetvā uyyojesi gacchāvuso na me
tayā saddhiṃ kathā vā nisajjā vā phāsu hoti, ekakassa me

--------------------------------------------------------------------------

[page 093]
XLII. 1-2. 2.] PĀCITTIYA, XLII. 93
kathā vā nisajjā vā phāsu hotīti. atha kho so bhikkhu
upakaṭṭhe kāle nāsakkhi piṇḍāya carituṃ, paṭikkamane pi
bhattavissaggaṃ na saṃbhāvesi chinnabhatto ahosi. atha
kho so bhikkhu ārāmaṃ gantvā bhikkhūnaṃ etaṃ atthaṃ
ārocesi. ye te bhikkhū appicchā . . . vipācenti: kathaṃ hi
nāma āyasmā Upanando Sakyaputto bhikkhuṃ eh'; āvuso
gāmaṃ piṇḍāya pavisissāmā 'ti tassa adāpetvā uyyojessatīti
--pa--. saccaṃ kira tvaṃ Upananda bhikkhuṃ . . .
uyyojesīti. saccaṃ bhagavā. vigarahi buddho bhagavā:
kathaṃ hi nāma tvaṃ moghapurisa bhikkhuṃ . . . uyyo-
jessasi. n'; etaṃ moghapurisa appasannānaṃ vā pasādāya
--pa-- evañ ca pana bhikkhave imaṃ sikkhāpadaṃ
uddiseyyātha:
yo pana bhikkhu bhikkhuṃ eh'; āvuso gāmaṃ vā nigamaṃ
vā piṇḍāya pavisissāmā 'ti tassa dāpetvā vā adāpetvā vā
uyyojeyya gacchāvuso na me tayā saddhiṃ kathā vā
nisajjā vā phāsu hoti ekakassa me kathā vā nisajjā vā phāsu
hotīti etad eva paccayaṃ karitvā anaññaṃ, pācittiyan
ti. ||1||
yo panā 'ti . . . adhippeto bhikkhū 'ti.
bhikkhun ti aññaṃ bhikkhuṃ.
eh'; āvuso gāmaṃ vā nigamaṃ vā 'ti: gāmo pi nigamo
pi nagaraṃ pi gāmo c'; eva nigamo ca.
tassa dāpetvā 'ti yāguṃ vā khādaniyaṃ vā bhojaniyaṃ vā
dāpetvā. adāpetvā 'ti na kiñci dāpetvā.
uyyojeyyā 'ti mātugāmena saddhiṃ hasitukāmo kīḷitukāmo
raho nisīditukāmo anācāraṃ ācaritukāmo evaṃ vadeti: gacchā-
vuso . . . ekakassa . . . phāsu hotīti uyyojeti, āpatti dukka-
ṭassa. dassanūpacāraṃ vā savanūpacāraṃ vā vijahantassa
āpatti dukkaṭassa. vijahite āpatti pācittiyassa.
etad eva paccayaṃ karitvā anaññan ti na añño koci
paccayo hoti uyyojetuṃ. ||1||
upasampanne upasampannasaññī uyyojeti, āpatti pācitti-
yassa. upasampanne vematiko . . . upasampanne anupa-
sampannasaññī uyyojeti, āpatti pācittiyassa. kalisāsanaṃ
āropeti, āpatti dukkaṭassa. anupasampannaṃ uyyojeti, āpatti
dukkaṭassa. kalisāsanaṃ āropeti,1 āpatti dukkaṭassa. anupa-

--------------------------------------------------------------------------
1 Buddh.: kalisāsanaṃ āropetīti kalīti kodho, tassa sāsanaṃ āropeti,
kodhassa āṇaṃ āropeti, kodhavasena ṭhānanisajjādīsu dosaṃ dassetvā
passatha bho imassa ṭhānaṃ nisajjaṃ ālokitaṃ vilokitaṃ khāṇu viya
tiṭṭhati, sunakho viya nisīdati, makkaṭo viya ito c'; ito ca
viloketīti evaṃ amanāpavacanaṃ vadati app eva nāma iminā-
pi uppāḷho (sic) pakkameyyā 'ti.

[page 094]
94 SUTTAVIBHAṄGA. [XLII. 2. 3-XLIII. 1.
sampanne upasampannasaññī, āpatti dukkaṭassa. anupa-
sampanne vematiko, āpatti dukkaṭassa. anupasampanne
anupasampannasaññī, āpatti dukkaṭassa. ||2||
anāpatti ubho ekato na yāpessāmā 'ti uyyojeti, mahagghaṃ
bhaṇḍaṃ passitvā lobhadhammaṃ uppādessatīti uyyojeti,
mātugāmaṃ passitvā anabhiratiṃ uppādessatīti uyyojeti,
gilānassa vā ohiyyakassa vā vihārapālassa vā yāguṃ vā khā-
daniyaṃ vā bhojaniyaṃ vā nīharā 'ti uyyojeti, na anācāraṃ
ācaritukāmo sati karaṇīye uyyojeti, ummattakassa, ādikammi-
kassā 'ti. ||3||2||
dutiyaṃ.
PĀCITTIYA, XLIII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena āyasmā Upanando Sakyaputto sahāyakassa
gharaṃ gantvā tassa pajāpatiyā saddhiṃ sayanighare ni-
sajjaṃ kappesi. atha kho so puriso yenāyasmā Upanando
Sakyaputto ten'; upasaṃkami, upasaṃkamitvā āyasmantaṃ
Upanandaṃ Sakyaputtaṃ abhivādetvā ekamantaṃ nisīdi.
ekamantaṃ nisinno kho so puriso pajāpatiṃ etad avoca:
dadeh'; {ayyassa}1 bhikkhan ti. atha kho sā itthi āyasmato
Upanandassa Sakyaputtassa bhikkhaṃ adāsi. atha kho so
puriso āyasmantaṃ Upanandaṃ Sakyaputtaṃ etad avoca:
gacchatha bhante yato ayyassa bhikkhā dinnā 'ti. atha kho
sā itthi sallakkhetvā pariyuṭṭhito ayaṃ puriso 'ti āyasmantaṃ
Upanandaṃ Sakyaputtaṃ etad avoca: nisīdatha bhante mā
agamitthā 'ti. dutiyam pi kho so puriso --pa-- tatiyam
pi kho so puriso āyasmantaṃ Upanandaṃ Sakyaputtaṃ . . .
dinnā 'ti. tatiyam pi kho sā itthi āyasmantaṃ Upanandaṃ
. . . mā agamitthā 'ti. atha kho so puriso nikkhamitvā
bhikkhū ujjhāpeti ayaṃ bhante ayyo Upanando mayhaṃ
pajāpatiyā saddhiṃ sayanighare nisinno, so mayā uyyojiya-
māno na icchati gantuṃ. bahukiccā mayaṃ bahukaraṇīyā
'ti. ye te bhikkhū appicchā . . . vipācenti: kathaṃ hi
nāma āyasmā Upanando Sakyaputto sabhojane kule anu-

--------------------------------------------------------------------------
1 dadehayyassa A, dadeheyyassa B, dapoyyassa C.

[page 095]
XLIII. 1-XLIV. 1.] PĀCITTIYA, XLIII; XLIV. 95
pakhajja nisajjaṃ kappessatīti --pa--. saccaṃ kira tvaṃ
Upananda sabhojane . . . kappesīti. saccaṃ bhagavā.
vigarahi buddho bhagavā: kathaṃ hi nāma tvaṃ mogha-
purisa sabhojane . . . kappessasi. n'; etaṃ moghapurisa
appasannānaṃ vā pasādāya --pa-- evañ ca pana bhikkhave
imaṃ sikkhāpadaṃ uddiseyyātha:
yo pana bhikkhu sabhojane kule anupakhajja nisajjaṃ
kappeyya, pācittiyan ti. ||1||
yo panā 'ti . . . adhippeto bhikkhū 'ti.
sabhojanaṃ nāma kulaṃ itthi c'; eva hoti puriso ca itthi ca
puriso ca ubho anikkhantā honti, ubho avītarāgā.
anupakhajjā 'ti anupavisitvā.
nisajjaṃ kappeyyā 'ti mahallake ghare piṭṭhasaṃghātassa
hatthapāsaṃ vijahitvā nisīdati, āpatti pācittiyassa. khuddake
ghare piṭṭhivaṃsaṃ atikkamitvā nisīdati, āpatti pācitti-
yassa. ||1||
sayanighare sayanigharasaññī sabhojane kule anupakhajja
nisajjaṃ kappeti, āpatti pācittiyassa. sayanighare vematiko
. . . sayanighare na sayanigharasaññī . . . āpatti pācitti-
yassa. na sayanighare sayanigharasaññī, āpatti dukkaṭassa.
na sayanighare vematiko, āpatti dukkaṭassa. na sayanighare
na sayanigharasaññī, anāpatti. ||2||
anāpatti mahallake ghare piṭṭhasaṃghātassa hatthapāsaṃ
avijahitvā nisīdati, khuddake ghare piṭṭhivaṃsaṃ anatikka-
mitvā nisīdati, bhikkhu dutiyo hoti, ubho nikkhantā honti,
ubho vītarāgā, na sayanighare, ummattakassa, ādikammikassā
'ti. ||3||2||
tatiyaṃ.
PĀCITTIYA, XLIV.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena āyasmā Upanando Sakyaputto sahāyakassa
gharaṃ gantvā tassa pajāpatiyā saddhiṃ raho paṭicchanne

--------------------------------------------------------------------------

[page 096]
96 SUTTAVIBHAṄGA. [XLIV. 1-2. 2.
āsane nisajjaṃ kappesi. atha kho so puriso ujjhāyati khīyati
vipāceti: kathaṃ hi nāma ayyo Upanando mayhaṃ pajā-
patiyā saddhiṃ raho paṭicchanne āsane nisajjaṃ kappessatīti.
assosuṃ kho bhikkhū tassa purisassa . . . vipācentassa. ye
te bhikkhū appicchā . . . vipācenti: kathaṃ hi nāma
āyasmā Upanando Sakyaputto mātugāmena saddhiṃ raho
paṭicchanne āsane nisajjaṃ kappessatīti --la--. saccaṃ
kira tvaṃ Upananda mātugāmena saddhiṃ . . . kappesīti.
saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi
nāma tvaṃ moghapurisa mātugāmena saddhiṃ . . .
kappessasi. n'; etaṃ moghapurisa appasannānaṃ vā pasā-
dāya --pa-- evañ ca pana bhikkhave imaṃ sikkhāpadaṃ
uddiseyyātha:
yo pana bhikkhu mātugāmena saddhiṃ raho paṭi-
cchanne āsane nisajjaṃ kappeyya, pācittiyan ti. ||1||
yo panā 'ti . . . adhippeto bhikkhū 'ti.
mātugāmo nāma manussitthi, na yakkhī na petī na tiracchā-
nagatā, antamaso tadahujātāpi dārikā, pag eva mahattarī.
saddhin ti ekato.
raho nāma cakkhussa raho sotassa raho. cakkhussa raho
nāma, na sakkā hoti akkhiṃ vā nikhaṇiyamāne bhamukaṃ
vā ukkhipiyamāne sīsaṃ vā ukkhipiyamāne passituṃ.
sotassa raho nāma, na sakkā hoti pakatikathā sotuṃ.
paṭicchannaṃ nāma āsanaṃ kuḍḍena vā kavāṭena vā
kilañjena vā sāṇipākārena vā rukkhena vā {thambhena} vā
kotthaḷiyā vā yena kenaci paṭicchannaṃ hoti.
nisajjaṃ kappeyyā 'ti, mātugāme nisinne bhikkhu upani-
sinno vā hoti upanipanno vā, āpatti pācittiyassa. bhikkhu
nisinne mātugāmo upanisinno vā hoti upanipanno vā, āpatti
pācittiyassa. ubho vā nisinnā honti ubho vā nipannā, āpatti
pācittiyassa. ||1||
mātugāme mātugāmasaññī raho paṭicchanne āsane nisajjaṃ
kappeti, āpatti pācittiyassa. mātugāme vematiko . . . mātu-
gāme amātugāmasaññī . . . āpatti pācittiyassa. yakkhiyā
vā petiyā vā paṇḍakena vā tiracchānagatamanussaviggah-
itthiyā vā saddhiṃ raho paṭicchanne āsane nisajjaṃ
kappeti, āpatti dukkaṭassa. amātugāme mātugāmasaññī,

--------------------------------------------------------------------------

[page 097]
XLIV. 2. 2-XLV. 2.] PĀCITTIYA, XLV. 97
āpatti dukkaṭassa. amātugāme vematiko, āpatti dukkaṭassa.
amātugāme amātugāmasaññī, anāpatti. ||2||
anāpatti yo koci viññū puriso dutiyo hoti, tiṭṭhati na
nisīdati, arahopekkho, aññāvihito nisīdati, ummattakassa,
ādikammikassā 'ti. ||3||2||
catutthaṃ.
PĀCITTIYA, XLV.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena āyasmā Upanando Sakyaputto sahāyakassa
gharaṃ gantvā tassa pajāpatiyā saddhiṃ eko ekāya raho
nisajjaṃ kappesi. atha kho so puriso . . . vipāceti: kathaṃ
hi nāma ayyo Upanando mātugāmena saddhiṃ eko ekāya
raho nisajjaṃ kappessatīti. assosuṃ kho bhikkhū tassa
purisassa . . . vipācentassa. ye te bhikkhū appicchā . . .
vipācenti: kathaṃ hi nāma āyasmā Upanando Sakyaputto
mātugāmena saddhiṃ eko ekāya raho nisajjaṃ kappessatīti
--la--. saccaṃ kira tvaṃ Upananda mātugāmena . . .
kappesīti. saccaṃ bhagavā. vigarahi buddho bhagavā:
kathaṃ hi nāma tvaṃ moghapurisa . . . kappessasi. n'; etaṃ
moghapurisa appasannānaṃ vā pasādāya --pa-- evañ ca
pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
yo pana bhikkhu mātugāmena saddhiṃ eko ekāya
raho nisajjaṃ kappeyya, pācittiyan ti. ||1||
yo panā 'ti . . . adhippeto bhikkhū 'ti.
mātugāmo nāma manussitthi, na yakkhī na petī na tiracchā-
nagatā, viññū paṭibalā subhāsitadubbhāsitaṃ duṭṭhullāduṭṭhu-
llaṃ ājānituṃ.
saddhin ti ekato.
eko ekāyā 'ti bhikkhu c'; eva hoti mātugāmo ca.
raho nāma . . . sotuṃ.
nisajjaṃ kappeyyā 'ti . . . (see XLIV.2. Instead of raho
paṭicchanne āsane read eko ekāya raho) . . . ādikammikassā
'ti. ||2||
pañcamaṃ.

--------------------------------------------------------------------------

[page 098]
98 SUTTAVIBHAṄGA. [XLVI. 1-2.
PĀCITTIYA, XLVI.
Tena samayena buddho bhagavā Rājagahe viharati
Veḷuvane Kalandakanivāpe. tena kho pana samayena
āyasmato Upanandassa Sakyaputtassa upaṭṭhākakulaṃ
āyasmantaṃ Upanandaṃ Sakyaputtaṃ bhattena nimantesi,
aññe pi bhikkhū bhattena nimantesi. tena kho pana sama-
yena āyasmā Upanando Sakyaputto purebhattaṃ kulāni payir-
upāsati. atha kho te bhikkhū te manusse etad avocuṃ:
dethāvuso bhattan ti. āgametha bhante yāv'; ayyo Upanando
āgacchatīti. dutiyam pi kho te bhikkhū --pa-- tatiyam
pi kho te bhikkhū te manusse etad avocuṃ: dethāvuso
bhattaṃ pure kālo atikkamatīti. tatiyam pi kho mayaṃ
bhante bhattaṃ karimhā ayyassa Upanandassa kāraṇā.
āgametha bhante yāv'; ayyo Upanando āgacchatīti. atha kho
āyasmā Upanando Sakyaputto purebhattaṃ kulāni payirupā-
sitvā divā āgacchati. bhikkhū na cittarūpaṃ bhuñjiṃsu.
ye te bhikkhū appicchā . . . vipācenti: kathaṃ hi nāma
āyasmā Upanando Sakyaputto nimantito sabhatto samāno
purebhattaṃ kulesu cārittaṃ āpajjissatīti --pa--. saccaṃ
kira tvaṃ Upananda nimantito . . . āpajjasīti. saccaṃ
bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma tvaṃ
moghapurisa nimantito . . . āpajjissasi. n'; etaṃ mogha-
purisa appasannānaṃ vā pasādāya --pa-- evañ ca pana
bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
yo pana bhikkhu nimantito sabhatto samāno purebhattaṃ
kulesu cārittaṃ āpajjeyya, pācittiyan ti.
evañ c'; idaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ pañ-
ñattaṃ hoti. ||1||
tena kho pana samayena āyasmato Upanandassa Sakya-
puttassa upaṭṭhākakulaṃ saṃghass'; atthāya khādaniyaṃ
pāhesi ayyassa Upanandassa dassetvā saṃghassa dātabban
ti. tena kho pana samayena āyasmā Upanando Sakyaputto
gāmaṃ piṇḍāya paviṭṭho hoti. atha kho te manussā ārāmaṃ
gantvā bhikkhū pucchiṃsu: kahaṃ bhante ayyo Upanando

--------------------------------------------------------------------------

[page 099]
XLVI. 2-4.] PĀCITTIYA, XLVI. 99
'ti. es'; āvuso āyasmā Upanando Sakyaputto gāmaṃ piṇḍāya
paviṭṭho 'ti. idaṃ bhante khādaniyaṃ ayyassa Upanandassa
dassetvā saṃghassa dātabban ti. bhagavato etam atthaṃ
ārocesuṃ. atha kho bhagavā etasmiṃ nidāne dhammiṃ
kathaṃ katvā bhikkhū āmantesi: tena hi bhikkhave paṭigga-
hetvā nikkhipatha yāva Upanando āgacchatīti. atha kho
āyasmā Upanando Sakyaputto bhagavatā paṭikkhittaṃ pure-
bhattaṃ kulesu cārittaṃ āpajjitun ti pacchābhattaṃ kulāni
payirupāsitvā divā paṭikkami. khādaniyaṃ ussādiyittha.1
ye te bhikkhū appicchā . . . vipācenti: kathaṃ hi nāma
āyasmā Upanando Sakyaputto pacchābhattaṃ kulesu cārittaṃ
āpajjissatīti --pa--. saccaṃ kira tvaṃ Upananda pacchā-
bhattaṃ . . . āpajjasīti. saccaṃ bhagavā. vigarahi buddho
bhagavā: kathaṃ hi nāma tvaṃ moghapurisa pacchābhattaṃ
. . . āpajjissasi. n'; etaṃ moghapurisa appasannānaṃ vā
pasādāya --pa-- evañ ca pana bhikkhave imaṃ sikkhāpa-
daṃ uddiseyyātha:
yo pana bhikkhu nimantito sabhatto samāno purebhattaṃ
vā pacchābhattaṃ vā kulesu cārittaṃ āpajjeyya, pācitti-
yan ti.
evañ c'; idaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ pañ-
ñattaṃ hoti. ||2||
tena kho pana samayena bhikkhū cīvaradānasamaye
kukkuccāyantā kulāni na payirupāsanti, cīvaraṃ parittaṃ
uppajjati. bhagavato . . . ārocesuṃ. anujānāmi bhikkhave
cīvaradānasamaye kulāni payirupāsituṃ. evañ ca . . .
uddiseyyātha:
yo pana bhikkhu . . . āpajjeyya aññatra samayā, pācitti-
yaṃ. tatthāyaṃ samayo, cīvaradānasamayo, ayaṃ tattha
samayo 'ti.
evañ c'; idaṃ . . . paññattaṃ hoti. ||3||
tena kho pana samayena bhikkhū cīvarakammaṃ karonti
attho ca hoti sūciyāpi suttena pi satthakena pi. bhikkhū
kukkuccāyantā kulāni na payirupāsanti. bhagavato . . .
ārocesuṃ. anujānāmi bhikkhave cīvarakārasamaye kulāni
payirupāsituṃ. evañ ca . . . uddiseyyātha:

--------------------------------------------------------------------------
1 ussāriyittha AB, ussād- CḌ: ussarayitthā 'ti pariharīyittha gharaṃ
yeva na gahetvā agamaṃsū 'ti vuttaṃ hoti. Comp. Cullav. VI.11.3.

[page 100]
100 SUTTAVIBHAṄGA. [XLVI. 4-6. 2.
yo pana bhikkhu . . . āpajjeyya aññatra samayā, pācitti-
yaṃ. tatthāyaṃ samayo: cīvaradānasamayo cīvarakārasam-
ayo. ayaṃ tattha samayo 'ti.
evañ c'; idaṃ . . . paññattaṃ hoti. ||4||
tena kho pana samayena bhikkhū gilānā honti attho ca
hoti bhesajjehi. bhikkhū kukkuccāyantā . . . anujānāmi
bhikkhave santaṃ bhikkhuṃ āpucchā kulāni payirupāsituṃ.
evañ ca . . . uddiseyyātha:
yo pana bhikkhu nimantito sabhatto samāno santaṃ bhi-
kkhuṃ anāpucchā purebhattaṃ vā pacchābhattaṃ vā kulesu
cārittaṃ āpajjeyya aññatra samayā, pācittiyaṃ. tatthā-
yaṃ samayo: cīvaradānasamayo cīvarakārasamayo,1 ayaṃ
tattha samayo 'ti. ||5||
yo panā 'ti . . . adhippeto bhikkhū 'ti.
nimantito nāma pañcannaṃ bhojanānaṃ aññatarena bhoja-
nena nimantito.
sabhatto nāma yena nimantito tena sabhatto.
santaṃ nāma bhikkhuṃ sakkā hoti āpucchā pavisituṃ.
asantaṃ nāma bhikkhuṃ na sakkā hoti āpucchā pavisituṃ.
purebhattaṃ nāma yena nimantito taṃ abhuttāvī. pa-
cchābhattaṃ nāma yena nimantito antamaso kusaggena pi
bhuttaṃ hoti.
kulaṃ nāma cattāri kulāni khattiyakulaṃ brāhmaṇakulaṃ
vessakulaṃ suddakulaṃ. kulesu cārittaṃ āpajjeyyā 'ti
aññassa gharūpacāraṃ okkamantassa āpatti dukkaṭassa.
paṭhamaṃ pādaṃ ummāraṃ atikkāmeti, āpatti dukkaṭassa.
dutiyaṃ pādaṃ atikkāmeti, āpatti pācittiyassa.
aññatra samayā 'ti ṭhapetvā samayaṃ. cīvaradānasamayo
nāma anatthate kaṭhine vassānassa pacchimo māso, atthate
kaṭhine pañca māsā. cīvarakārasamayo nāma cīvare kariya-
māne. ||1||
nimantite nimantitasaññī santaṃ bhikkhuṃ anāpucchā
purebhattaṃ pacchābhattaṃ kulesu cārittaṃ āpajjati aññatra
samayā, āpatti pācittiyassa. nimantite vematiko . . .
nimantite animantitasaññī . . . āpatti pācittiyassa. ani-
mantite nimantitasaññī, āpatti dukkaṭassa. animantite

--------------------------------------------------------------------------
1 After cīvarakārasamayo C inserts gilānasamayo.

[page 101]
XLVI.6.2-XLVII.1.3.] PĀCITTIYA, XLVII. 101
vematiko, āpatti dukkaṭassa. animantite animantitasaññī,
anāpatti. ||2||
anāpatti samaye, santaṃ bhikkhuṃ āpucchā pavisati,
asantaṃ bhikkhuṃ anāpucchā pavisati, aññassa gharena
maggo hoti, gharūpacārena maggo hoti, antaragāmaṃ1
gacchati, bhikkhunīupassayaṃ gacchati, titthiyaseyyaṃ
gacchati, paṭikkamanaṃ gacchati, bhattiyagharaṃ gacchati,
āpadāsu, ummattakassa, ādikammikassā 'ti. ||3||6||
chaṭṭhaṃ.
PĀCITTIYA, XLVII.
Tena samayena buddho bhagavā Sakkesu viharati Kapi-
lavatthusmiṃ Nigrodhārāme. tena kho pana samayena
Mahānāmassa Sakkassa bhesajjaṃ ussannaṃ hoti. atha
kho Mahānāmo Sakko yena bhagavā ten'; upasaṃkami,
{upasaṃkamitvā} bhagavantaṃ abhivādetvā ekamantaṃ
nisīdi. ekamantaṃ nisinno kho Mahānāmo Sakko bhaga-
vantaṃ etad avoca: icchām'; ahaṃ bhante saṃghaṃ cātu-
māsaṃ bhesajjena pavāretun ti. sādhu sādhu Mahānāma,
tena hi tvaṃ Mahānāma saṃghaṃ cātumāsaṃ bhesajjena
pavārehīti. bhikkhū kukkuccāyantā nādhivāsenti. bhaga-
vato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave cātumā-
sapaccayapavāraṇaṃ2 sāditun ti. ||1||tena kho pana sama-
yena bhikkhū Mahānāmaṃ Sakkaṃ parittaṃ bhesajjaṃ
viññāpenti, tath'; eva Mahānāmassa Sakkassa bhesajjaṃ
ussannaṃ hoti. dutiyam pi kho Mahānāmo Sakko yena
bhagavā ten'; upasaṃkami . . . avoca: icchām'; ahaṃ bhante
saṃghaṃ aparaṃ pi cātumāsaṃ bhesajjena pavāretun ti.
sādhu sādhu Mahānāma, tena hi tvaṃ Mahānāma saṃghaṃ
aparaṃ pi cātumāsaṃ bhesajjena pavārehīti. bhikkhū
kukkuccāyantā nādhivāsenti. bhagavato . . . ārocesuṃ.
anujānāmi bhikkhave punapavāraṇaṃ pi sāditun ti. ||2||
tena kho pana samayena bhikkhū Mahānāmaṃ Sakkaṃ
parittaṃ yeva bhesajjaṃ viññāpenti, tath'; eva Mahānāmassa
Sakkassa bhesajjaṃ ussannaṃ hoti. tatiyam pi kho Mahā-

--------------------------------------------------------------------------
1 antarāgāmaṃ AB, antarag- C.
2 cātumāsaṃ bhesajjapaccayap- AB. C omits bhesajja.

[page 102]
102 SUTTAVIBHAṄGA. [XLVII. 1. 3-4.
nāmo Sakko yena bhagavā ten'; upasaṃkami . . . avoca:
icchām'; ahaṃ bhante saṃghaṃ yāvajīvaṃ bhesajjena pavā-
retun ti. sādhu sādhu Mahānāma, tena hi tvaṃ Mahā-
nāma saṃghaṃ yāvajīvaṃ bhesajjena pavārehīti. bhikkhū
kukkuccāyantā nādhivāsenti. bhagavato . . . ārocesuṃ.
anujānāmi bhikkhave niccapavāraṇaṃ pi sāditun ti ||3||
tena kho pana samayena chabbaggiyā bhikkhū dunni-
vatthā honti duppārutā anākappasampannā. Mahānāmo
Sakko vattā hoti: kissa tumhe bhante dunnivatthā duppārutā
anākappasampannā. nanu nāma pabbajitena sunivatthena
bhavitabbaṃ supārutena ākappasampannenā 'ti. chabbaggi-
yā bhikkhū Mahānāme Sakke upanandhiṃsu.1 atha kho
chabbaggiyānaṃ bhikkhūnaṃ etad ahosi: kena nu kho
mayaṃ upāyena Mahānāmaṃ Sakkaṃ maṅkuṃ kareyyāmā
'ti. atha kho chabbaggiyānaṃ bhikkhūnaṃ etad ahosi:
Mahānāmena kho āvuso Sakkena saṃgho bhesajjena pavārito.
handa mayaṃ āvuso Mahānāmaṃ Sakkaṃ sappiṃ viññāpemā
'ti. atha kho chabbaggiyā bhikkhū yena Mahānāmo Sakko
ten'; upasaṃkamiṃsu, upasaṃkamitvā Mahānāmaṃ Sakkaṃ
etad avocuṃ: doṇena āvuso sappinā attho 'ti. ajjuṇho
bhante āgametha, manussā vajaṃ gatā sappiṃ āharituṃ,
kālaṃ harissathā 'ti.2 dutiyam pi kho --pa-- tatiyam pi
kho chabbaggiyā bhikkhū Mahānāmaṃ Sakkaṃ . . . ha-
rissathā 'ti.2 kiṃ pana tayā āvuso adātukāmena pavāritena
yaṃ tvaṃ pavāretvā na desīti. atha kho Mahānāmo Sakko
ujjhāyati khīyati vipāceti: kathaṃ hi nāma bhaddantā
ajjuṇho bhante āgamethā 'ti vuccamānā nāgamessantīti.
assosuṃ kho bhikkhū Mahānāmassa Sakkassa . . . vipā-
centassa. ye te bhikkhū appicchā . . . vipācenti: kathaṃ
hi nāma chabbaggiyā bhikkhū Mahānāmena Sakkena ajjuṇho
bhante āgamethā 'ti vuccamānā nāgamessantīti --pa--.
saccaṃ kira tumhe bhikkhave Mahānāmena Sakkena . . .
nāgamethā 'ti. saccaṃ bhagavā. vigarahi buddho bhagavā:
kathaṃ hi nāma tumhe moghapurisā Mahānāmena Sakkena
. . . nāgamessatha. n'; etaṃ moghapurisā appasannānaṃ vā
pasādāya --pa-- evañ ca pana bhikkhave imaṃ sikkhāpa-
daṃ uddiseyyātha:
agilānena bhikkhunā cātumāsapaccayapavāraṇā sādi-

--------------------------------------------------------------------------
1 upanandiṃsu B.
2 āharissathā ti AB, har- ti C twice.

[page 103]
XLVII. 1. 4-2. 3.] PĀCITTIYA, XLVII. 103
tabbā aññatra punapavāraṇāya aññatra niccapavāraṇāya. tato
ce uttari sādiyeyya, pācittiyan ti. ||4||1||
agilānena bhikkhunā cātumāsapaccayapavāraṇā sāditabbā
'ti gilānapaccayapavāraṇā sāditabbā. punapavāraṇāpi sādi-
tabbā 'ti, yadā gilāno bhavissāmi tadā viññāpessāmīti. nicca-
pavāraṇāpi sāditabbā 'ti, yadā gilāno bhavissāmi tadā viññā-
pessāmīti.
tato ce uttari sādiyeyyā 'ti: atthi pavāraṇā bhesajjapari-
yantā na rattipariyantā, atthi pavāraṇā rattipariyantā na
bhesajjapariyantā, atthi pavāraṇā bhesajjapariyantā ca ratti-
pariyantā ca, atthi pavāraṇā n'; eva bhesajjapariyantā na
rattipariyantā. bhesajjapariyantā nāma, bhesajjāni parigga-
hitāni honti ettakehi bhesajjehi pavāremīti. rattipariyantā
nāma, rattiyo pariggahitāyo honti ettakāsu rattīsu pavāremīti.
bhesajjapariyantā ca rattipariyantā ca nāma, bhesajjāni ca
pariggahitāni honti rattiyo ca pariggahitāyo honti ettakehi
bhesajjehi ettakāsu rattīsu pavāremīti. n'; eva bhesajjapari-
yantā na rattipariyantā nāma, bhesajjāni ca apariggahitāni
honti rattiyo ca apariggahitāyo honti. bhesajjapariyante
yehi bhesajjehi pavārito hoti tāni bhesajjāni ṭhapetvā aññāni
bhesajjāni viññāpeti, āpatti pācittiyassa. rattipariyante yāsu
rattīsu pavārito hoti tā rattiyo ṭhapetvā aññāsu rattīsu viññā-
peti, āpatti pācittiyassa. bhesajjapariyante ca rattipariyante
ca yehi bhesajjehi pavārito hoti tāni bhesajjāni ṭhapetvā yāsu
rattīsu pavārito hoti tā rattiyo ṭhapetvā aññāni bhesajjāni
aññāsu rattīsu viññāpeti, āpatti pācittiyassa. n'; eva bhesajja-
pariyante na rattipariyante anāpatti. ||1||
na bhesajjakaraṇīyena bhesajjaṃ viññāpeti, āpatti pācitti-
yassa. aññena bhesajjena karaṇīyena aññaṃ bhesajjaṃ
viññāpeti, āpatti pācittiyassa. tat'; uttari tat'; uttarisaññī
bhesajjaṃ viññāpeti, āpatti pācittiyassa. tat'; uttari vematiko
. . . tat'; uttari na tat'; uttarisaññī, . . . āpatti pācittiyassa.
na tat'; uttari tat'; uttarisaññī, āpatti dukkaṭassa. na tat'
uttari vematiko, āpatti dukkaṭassa. na tat'; uttari na
tat'; uttarisaññī, anāpatti. ||2||
anāpatti yehi bhesajjehi pavārito hoti tāni bhesajjāni viññā-
peti, yāsu rattīsu pavārito hoti tāsu rattīsu viññāpeti, imehi

--------------------------------------------------------------------------

[page 104]
104 SUTTAVIBHAṄGA. [XLVII. 2. 3-XLVIII. 2.
tayā bhesajjehi pavārita 'mhā amhākaṃ ca iminā ca iminā ca
bhesajjena attho 'ti ācikkhitvā viññāpeti, yāsu tayā rattisu
pavārita 'mhā tāyo ca rattiyo vītivattā amhākaṃ ca bhe-
sajjena attho 'ti ācikkhitvā viññāpeti, ñātakānaṃ, pavāritā-
naṃ, aññass'; atthāya, attano dhanena, ummattakassa, ādi-
kammikassā 'ti. ||3||2||
sattamaṃ.
PĀCITTIYA, XLVIII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena rājā Pasenadi Kosalo senāya abbhuyyāto hoti.
chabbaggiyā bhikkhū uyyuttaṃ senaṃ dassanāya agam-
aṃsu. addasa kho rājā Pasenadi Kosalo chabbaggiye bhi-
kkhū dūrato 'va āgacchante, disvāna pakkosāpetvā etad
avoca: kissa tumhe bhante āgata 'tthā 'ti. mahārāja mahā-
rājānaṃ mayaṃ daṭṭhukāmā 'ti. kiṃ bhante maṃ diṭṭhena
yuddhābhinandinā. nanu bhagavā passitabbo 'ti. manussā
. . . vipācenti: kathaṃ hi nāma samaṇā Sakyaputtiyā
uyyuttaṃ senaṃ dassanāya āgacchissanti. amhākaṃ pi
alābhā amhākaṃ pi dulladdhaṃ ye mayaṃ ājīvassa hetu
puttadārassa kāraṇā senāya āgacchāmā 'ti. assosuṃ kho
bhikkhū tesaṃ manussānaṃ . . . vipācentānaṃ. ye te
bhikkhū appicchā . . . vipācenti: kathaṃ hi nāma chabba-
ggiyā bhikkhū uyyuttaṃ senaṃ dassanāya gacchissantīti.
bhikkhū bhagavato etam atthaṃ ārocesuṃ. saccaṃ kira
tumhe bhikkhave uyyuttaṃ senaṃ dassanāya gacchathā 'ti.
saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi
nāma tumhe moghapurisā uyyuttaṃ senaṃ dassanāya
gacchissatha. n'; etaṃ moghapurisā appasannānaṃ vā pa-
sādāya --pa-- evañ ca pana bhikkhave imaṃ sikkhāpadaṃ
uddiseyyātha:
yo pana bhikkhu uyyuttaṃ senaṃ dassanāya gaccheyya,
pācittiyan ti.
evañ c'; idaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ pañ-
ñattaṃ hoti. ||1||

--------------------------------------------------------------------------

[page 105]
XLVIII. 2-3. 3.] PĀCITTIYA, XLVIII. 105
tena kho pana samayena aññatarassa bhikkhuno mātulo
senāya gilāno hoti. so tassa bhikkhuno santike dūtaṃ
pāhesi: ahaṃ hi senāya gilāno, āgacchatu bhaddanto,
icchāmi bhaddantassa āgatan ti. atha kho tassa bhikkhuno
etad ahosi: bhagavatā sikkhāpadaṃ paññattaṃ na uyyuttaṃ
senaṃ dassanāya gantabban ti, ayañ ca me mātulo senāya
gilāno. kathaṃ nu kho mayā paṭipajjitabban ti. bhagavato
etam atthaṃ ārocesi. atha kho bhagavā etasmiṃ nidāne
dhammiṃ kathaṃ katvā bhikkhū āmantesi: anujānāmi
bhikkhave tathārūpapaccayā senāya gantuṃ. evañ ca pana
bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
yo pana bhikkhu uyyuttaṃ senaṃ dassanāya gaccheyya
aññatra tathārūpapaccayā, pācittiyan ti. ||2||
yo panā 'ti . . . adhippeto bhikkhū 'ti.
uyyuttā nāma senā gāmato nikkhamitvā niviṭṭhā vā hoti
payātā vā. senā nāma hatthī assā rathā pattī. dvādasa-
puriso hatthī, tipuriso asso, catupuriso ratho, cattāro purisā
sarahatthā1 patti.
dassanāya gacchati, āpatti dukkaṭassa. yattha ṭhito passati,
āpatti pācittiyassa. dassanūpacāraṃ vijahitvā punappunaṃ
passati, āpatti pācittiyassa.
aññatra tathārūpapaccayā 'ti ṭhapetvā tathārūpapacca-
yaṃ. ||1||
uyyutte uyyuttasaññī dassanāya gacchati aññatra tathārū-
papaccayā, āpatti pācittiyassa. uyyutte vematiko . . . uyyutte
anuyyuttasaññī . . . āpatti pācittiyassa. ekamekaṃ dassa-
nāya gacchati, āpatti dukkaṭassa. yattha ṭhito passati, āpatti
dukkaṭassa. dassanūpacāraṃ vijahitvā punappunaṃ passati,
āpatti dukkaṭassa. anuyyutte uyyuttasaññī, āpatti dukka-
ṭassa. anuyyutte vematiko, āpatti dukkaṭassa. anuyyutte
anuyyuttasaññī, anāpatti. ||2||
anāpatti ārāme ṭhito passati, bhikkhussa ṭhitokāsaṃ vā
nisinnokāsaṃ vā nipannokāsaṃ vā āgacchati, paṭipathaṃ
gacchanto passati, tathārūpapaccayā, āpadāsu, ummattakassa,
ādikammikassā 'ti. ||3||3||
aṭṭhamaṃ.

--------------------------------------------------------------------------
1 sarahatthā AB, padahatthā C. D: parahatthā 'ti āvudhahatthā.

[page 106]
106 SUTTAVIBHAṄGA. [XLIX. 1-2. 3.
PĀCITTIYA, XLIX.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena chabbaggiyā bhikkhū sati karaṇīye senaṃ
gantvā atirekatirattaṃ senāya vasanti. manussā . . . vipā-
centi: kathaṃ hi nāma samaṇā Sakyaputtiyā senāya va-
sissanti. amhākaṃ pi alābhā amhākaṃ pi dulladdhaṃ ye
mayaṃ ājīvassa hetu puttadārassa kāraṇā senāya paṭivasāmā
'ti. assosuṃ kho bhikkhū tesaṃ manussānaṃ . . . vipā-
centānaṃ. yete bhikkhū appicchā . . . vipācenti: kathaṃ
hi nāma chabbaggiyā bhikkhū atirekatirattaṃ senāya va-
sissantīti --pa--. saccaṃ kira tumhe bhikkhave atireka-
tirattaṃ senāya vasathā 'ti. saccaṃ bhagavā. vigarahi
buddho bhagavā: kathaṃ hi nāma tumhe moghapurisā
atirekatirattaṃ senāya vasissatha. n'; etaṃ moghapurisā
appasannānaṃ vā pasādāya --pa-- evañ ca pana bhikkhave
imaṃ sikkhāpadaṃ uddiseyyātha:
siyā ca tassa bhikkhuno kocid eva paccayo senaṃ gama-
nāya, dvirattatirattaṃ tena bhikkhunā senāya vasitabbaṃ.
tato ce uttari vaseyya, pācittiyan ti. ||1||
siyā ca tassa bhikkhuno kocid eva paccayo senaṃ gamanā-
yā 'ti, siyā paccayo siyā karaṇīyaṃ.
dvirattatirattaṃ tena bhikkhunā senāya vasitabban ti dve
tisso rattiyo vasitabbaṃ. tato ce uttari vaseyyā 'ti, catutthe
divase atthaṃgate suriye senāya vasati, āpatti pācitti-
yassa. ||1||
atirekatiratte atirekasaññī senāya vasati, āpatti pācittiyassa.
atirekatiratte vematiko . . . atirekatiratte ūnakasaññī . . .
āpatti pācittiyassa. ūnakatiratte atirekasaññī, āpatti dukka-
ṭassa. ūnakatiratte vematiko, āpatti dukkaṭassa. ūnaka-
tiratte ūnakasaññī, anāpatti. ||2||
anāpatti dve tisso rattiyo vasati, ūnakadvetisso rattiyo
vasati, dve rattiyo vasitvā tatiyāya rattiyā purāruṇā nikkha-
mitvā puna vasati, gilāno vasati, gilānassa karaṇīyena vasati,

--------------------------------------------------------------------------

[page 107]
XLIX. 2. 3-L. 2. 1.] PĀCITTIYA, XLIX; L. 107
senā vā paṭisenāya ruddhā hoti, kenaci palibuddho hoti,
āpadāsu, ummattakassa, ādikammikassā 'ti. ||3||2||
navamaṃ.
PĀCITTIYA, L.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena chabbaggiyā bhikkhū dvirattatirattaṃ senāya
vasamānā uyyodhikaṃ pi balaggaṃ pi senābyūhaṃ pi anīka-
dassanaṃ pi gacchanti. aññataro pi chabbaggiyo bhikkhu
uyyodhikaṃ gantvā kaṇḍena paṭividdho hoti. manussā taṃ
bhikkhuṃ uppaṇḍesuṃ: kacci bhante suyuddhaṃ ahosi,
kati te lakkhāni laddhānīti. so bhikkhu tehi manussehi
uppaṇḍiyamāno maṅku ahosi. manussā . . . vipācenti:
kathaṃ hi nāma samaṇā Sakyaputtiyā uyyodhikaṃ dassanāya
āgacchissanti. amhākaṃ pi alābhā, amhākaṃ pi dulladdhaṃ
ye mayaṃ ājīvassa hetu puttadārassa kāraṇā uyyodhikaṃ
āgacchāmā 'ti. assosuṃ kho bhikkhū tesaṃ manuss ānaṃ
. . . vipācentānaṃ. ye te bhikkhū appicchā . . . vipācenti:
kathaṃ hi nāma chabbaggiyā bhikkhū uyyodhikaṃ dassa-
nāya gacchissantīti --pa--. saccaṃ kira tumhe bhikkhave
uyyodhikaṃ dassanāya gacchathā 'ti. saccaṃ bhagavā.
vigarahi buddho bhagavā: kathaṃ hi nāma tumhe mogha-
purisā . . . gacchissatha. n'; etaṃ moghapurisā appasannā-
naṃ vā pasādāya --pa-- evañ ca pana bhikkhave imaṃ
sikkhāpadaṃ uddiseyyātha:
dvirattatirattaṃ ce bhikkhu senāya vasamāno uyyodhikaṃ
vā balaggaṃ vā senābyūhaṃ vā anīkadassanaṃ vā gaccheyya,
pācittiyan ti. ||1||
dvirattatirattaṃ ce bhikkhu senāya vasamāno 'ti dve tisso
rattiyo vasamāno.
uyyodhikaṃ nāma yattha sampahāro dissati. balaggaṃ
nāma ettakā hatthī ettakā assā ettakā rathā ettakā pattī.
senābyūhaṃ nāma ito hatthī hontu ito assā hontu ito rathā
hontu ito pattikā hontu. anīkaṃ nāma hatthānīkaṃ assānī-

--------------------------------------------------------------------------

[page 108]
108 SUTTAVIBHAṄGA [L. 2. 1-LI. 1.
kaṃ rathānīkaṃ pattānīkaṃ. tayo hatthī pacchimaṃ hatthā-
nīkaṃ, tayo assā pacchimaṃ assānīkaṃ, tayo rathā pacchi-
maṃ rathānīkaṃ, cattāro purisā sarahatthā1 pattī pacchimaṃ
pattānīkaṃ.
dassanāya gacchati, āpatti dukkaṭassa. yattha ṭhito passati,
āpatti pācittiyassa. dassanūpacāraṃ vijahitvā punappunaṃ
passati, āpatti pācittiyassa. ekamekaṃ dassanāya gacchati,
āpatti dukkaṭassa. yattha ṭhito passati, āpatti dukkaṭassa.
dassanūpacāraṃ vijahitvā punappunaṃ passati, āpatti dukka-
ṭassa. ||1||
anāpatti ārāme ṭhito passati, bhikkhussa ṭhitokāsaṃ vā
nisinnokāsaṃ vā nipannokāsaṃ vā āgantvā sampahāro dissati,
paṭipathaṃ gacchanto passati, sati karaṇīye gantvā passati,
āpadāsu, ummattakassa, ādikammikassā 'ti. ||2||2||
dasamaṃ.
tass'; uddānaṃ:
pūvaṃ, kathā, 'panandassa tayaṃ, 'paṭṭhākam eva ca,
Mahānāmo, Pasenadi, senā, viddho ime dasā 'ti.
acelakavaggo pañcamo.
PĀCITTIYA, LI.
Tena samayena buddho bhagavā Cetiyesu cārikaṃ cara-
māno yena Bhaddavatikā tena pāyāsi. addasaṃsu kho
gopālakā pasupālakā kassakā pathāvino2 bhagavantaṃ dūrato
'va āgacchantaṃ, disvāna bhagavantaṃ etad avocuṃ: mā
kho bhante bhagavā Ambatitthaṃ agamāsi, Ambatitthe
bhante jaṭilassa assame nāgo paṭivasati iddhimā āsiviso
ghoraviso, so bhagavantaṃ mā viheṭhesīti. evaṃ vutte
bhagavā tuṇhī ahosi. dutiyam pi kho --pa-- tatiyam
pi kho gopālakā pasupālakā kassakā pathāvino bhagavantaṃ
etad avocuṃ: mā kho bhante bhagavā Ambatitthaṃ . . .
mā viheṭhesīti. tatiyam pi kho bhagavā tuṇhī ahosi. atha
kho bhagavā anupubbena cārikaṃ caramāno yena Bhaddava-
tikā tad avasari. tatra sudaṃ bhagavā Bhaddavatikāyaṃ

--------------------------------------------------------------------------
1 sarahatthā AB, padahattā C.
2 padhāvino AB, padhāvīno C, pathāvino 'ti addhikā D.

[page 109]
LI. 1.] PĀCITTIYA, LI. 109
viharati. atha kho āyasmā Sāgato yena Ambatitthakassa
jaṭilassa assamo ten'; upasaṃkami, upasaṃkamitvā agyāgāraṃ
pavisitvā tiṇasanthārakaṃ paññāpetvā nisīdi pallaṅkaṃ ābhu-
jitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭha-
petvā. atha kho so nāgo āyasmantaṃ Sāgataṃ paviṭṭhaṃ
disvāna dummano padhūpāsi. āyasmāpi Sāgato padhūpāsi.
atha kho so nāgo makkhaṃ asahamāno pajjali, āyasmāpi
Sāgato tejodhātuṃ samāpajjitvā pajjali. atha kho āyasmā
Sāgato tassa nāgassa tejasā tejaṃ pariyādiyitvā yena Bhadda-
vatikā ten'; upasaṃkami. atha kho bhagavā Bhaddavatikā-
yaṃ yathābhirantaṃ viharitvā yena Kosambī tena cārikaṃ
pakkāmi. assosuṃ kho Kosambikā upāsakā: ayyo kira Sāga-
to Ambatitthikena nāgena saddhiṃ saṃgāmesīti. atha kho
bhagavā anupubbena cārikaṃ caramāno yena Kosambī tad
avasari. atha kho Kosambikā upāsakā bhagavato paccugga-
manaṃ karitvā yenāyasmā Sāgato ten'; upasaṃkamiṃsu, upa-
saṃkamitvā āyasmantaṃ Sāgataṃ abhivādetvā ekamantaṃ
aṭṭhaṃsu, ekamantaṃ ṭhitā kho Kosambikā upāsakā āyas-
mantaṃ Sāgataṃ etad avocuṃ: kiṃ bhante ayyānaṃ dulla-
bhañ ca manāpañ ca, kiṃ paṭiyādemā 'ti. evaṃ vutte
chabbaggiyā bhikkhū Kosambike upāsake etad avocuṃ:
atth'; āvuso kāpotikā nāma pasannā bhikkhūnaṃ dullabhā
ca manāpā ca, taṃ paṭiyādethā 'ti. atha kho Kosambikā
upāsakā ghare ghare kāpotikaṃ pasannaṃ paṭiyādetvā
āyasmantaṃ Sāgataṃ piṇḍāya paviṭṭhaṃ disvāna āyasman-
taṃ Sāgataṃ etad avocuṃ: pivatu bhante ayyo Sāgato
kāpotikaṃ pasannaṃ, pivatu bhante ayyo Sāgato kāpotikaṃ
pasannan ti. atha kho āyasmā Sāgato ghare ghare kāpo-
tikaṃ pasannaṃ pivitvā nagaramhā nikkhamanto nagaradvāre
paripati. atha kho bhagavā sambahulehi bhikkhūhi saddhiṃ
nagaramhā nikkhamanto addasa āyasmantaṃ Sāgataṃ naga-
radvāre paripatitaṃ, disvāna bhikkhū āmantesi: gaṇhatha
bhikkhave Sāgatan ti. evaṃ bhante 'ti kho te bhikkhū
bhagavato paṭisuṇitvā āyasmantaṃ Sāgataṃ ārāmaṃ netvā
yena bhagavā tena sīsaṃ katvā nipātesuṃ. atha kho
āyasmā Sāgato parivattitvā yena bhagavā tena pāde karitvā
seyyaṃ kappesi. atha kho bhagavā bhikkhū āmantesi:
nanu bhikkhave pubbe Sāgato tathāgate sagāravo ahosi

--------------------------------------------------------------------------

[page 110]
110 SUTTAVIBHAṄGA. [LI. 1-LII. 1.
sappatisso 'ti. evaṃ bhante. api nu kho bhikkhave Sāgato
etarahi tathāgate sagāravo sappatisso 'ti. no h'; etaṃ bhante.
nanu bhikkhave Sāgato Ambatitthikena nāgena saddhiṃ
saṃgāmesīti. evaṃ bhante. api nu kho bhikkhave Sāgato
etarahi pahoti nāgena saddhiṃ saṃgāmetun ti. no h'; etaṃ
bhante. api nu kho bhikkhave taṃ pātabbaṃ yaṃ {pivitvā}
visaññī assā 'ti. no h'; etaṃ bhante. ananucchaviyaṃ bhi-
kkhave Sāgatassa ananulomikaṃ appaṭirūpaṃ assāmaṇakaṃ
akappiyaṃ akaraṇīyaṃ. kathaṃ hi nāma bhikkhave Sāgato
majjaṃ pivissati. n'; etaṃ bhikkhave appasannānaṃ vā
pasādāya --pa-- evañ ca pana bhikkhave imaṃ sikkhā-
padaṃ uddiseyyātha:
surāmerayapāne pācittiyan ti. ||1||
surā nāma piṭṭhasurā pūvasurā odanasurā kiṇṇapakkhittā
sambhārasaṃyuttā. merayo nāma pupphāsavo phalāsavo
madhvāsavo guḷāsavo sambhārasaṃyutto.
piveyyā 'ti antamaso kusaggena pi pivati, āpatti pācitti-
yassa. ||1||
majje majjasaññī pivati, āpatti pācittiyassa. majje vema-
tiko . . . majje amajjasaññī pivati, āpatti pācittiyassa.
amajje majjasaññī, āpatti dukkaṭassa. amajje vematiko,
āpatti dukkaṭassa. amajje amajjasaññī, anāpatti. ||2||
anāpatti amajjaṃ ca hoti majjavaṇṇaṃ majjagandhaṃ
majjarasaṃ taṃ pivati, sūpasampāke maṃsasaṃpāke tela-
saṃpāke āmalakaphāṇite, amajjaṃ ariṭṭhaṃ pivati, ummatta-
kassa, ādikammikassā 'ti. ||3||2||
paṭhamaṃ.
PĀCITTIYA, LII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena chabbaggiyā bhikkhū sattarasavaggiyaṃ
bhikkhuṃ aṅgulipatodakena hāsesuṃ. so bhikkhu uttanto
anassāsako kālam akāsi. ye te bhikkhū appicchā . . . vipā-
centi: kathaṃ hi nāma chabbaggiyā bhikkhū bhikkhuṃ

--------------------------------------------------------------------------

[page 111]
LII. 1-LIII. 1.] PĀCITTIYA, LII; LIII. 111
aṅgulipatodakena hāsessantīti --pa--. saccaṃ kira tumhe
bhikkhave . . . hāsethā 'ti. saccaṃ bhagavā. vigarahi
buddho bhagavā: kathaṃ hi nāma tumhe moghapurisā . . .
hāsessatha. n'; etaṃ moghapurisā appasannānaṃ vā pasādāya
--pa-- evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddi-
seyyātha:
aṅgulipatodake pācittiyan ti. ||1||
aṅgulipatodako nāma, upasampanno upasampannaṃ hāsā-
dhippāyo kāyena kāyaṃ āmasati, āpatti pācittiyassa. ||1||
upasampanne upasampannasaññī aṅgulipatodakena hāseti,
āpatti pācittiyassa. upasampanne vematiko . . . upa-
sampanne anupasampannasaññī . . . āpatti pācittiyassa.
kāyena kāyapaṭibaddhaṃ āmasati, āpatti dukkaṭassa. kāya-
paṭibaddhena kāyaṃ āmasati, āpatti dukkaṭassa. kāyapaṭi-
baddhena kāyapaṭibaddhaṃ āmasati, āpatti dukkaṭassa.
nissaggiyena kāyaṃ āmasati, āpatti dukkaṭassa. nissaggi-
yena kāyapaṭibaddhaṃ āmasati, āpatti dukkaṭassa. nissaggi-
yena nissaggiyaṃ āmasati, āpatti dukkaṭassa. anupasam-
pannaṃ kāyena kāyaṃ āmasati, āpatti dukkaṭassa. kāyena
kāyapaṭibaddhaṃ . . . kāyapaṭibaddhena kāyaṃ . . . kāya-
paṭibaddhena kāyapaṭibaddhaṃ . . . nissaggiyena kāyaṃ
. . . nissaggiyena kāyapaṭibaddhaṃ . . . nissaggiyena nissa-
ggiyaṃ āmasati, āpatti dukkaṭassa. anupasampanne upa-
sampannasaññī, āpatti dukkaṭassa. anupasampanne vematiko,
āpatti dukkaṭassa. anupasampanne anupasampannasaññī,
āpatti dukkaṭassa. ||2||
anāpatti na hāsādhippāyo1 sati karaṇīye āmasati, ummatta-
kassa, ādikammikassā 'ti. ||3||2||
dutiyaṃ.
PĀCITTIYA, LIII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena sattarasavaggiyā bhikkhū Aciravatiyā na-

--------------------------------------------------------------------------
1 hasādh- AB, hāsādh- C constantly.

[page 112]
112 SUTTAVIBHAṄGA. [LIII. 1-2. 3.
diyā udake kīḷanti. tena kho pana samayena rājā Pasenadi
Kosalo Mallikāya deviyā saddhiṃ uparipāsādavaragato
hoti. addasa kho rājā Pasenadi Kosalo sattarasavaggiye
bhikkhū Aciravatiyā nadiyā udake kīḷante, disvāna Mallikaṃ
deviṃ etad avoca: ete te Mallike arahanto udake kīḷantīti.
nissaṃsayaṃ kho mahārāja bhagavatā sikkhāpadaṃ apañña-
ttaṃ te vā bhikkhū appakataññuno 'ti. atha kho rañño
Pasenadikosalassa etad ahosi: kena nu kho ahaṃ upāyena
bhagavato ca na āroceyyaṃ bhagavā ca jāneyya ime bhikkhū
udake kīḷitā 'ti. atha kho rājā Pasenadi Kosalo sattarasa-
vaggiye bhikkhū pakkosāpetvā mahantaṃ guḷapiṇḍaṃ adāsi
imaṃ bhante guḷapiṇḍaṃ bhagavato dethā 'ti. sattarasa-
vaggiyā bhikkhū taṃ guḷapiṇḍaṃ ādāya yena bhagavā ten'
upasaṃkamiṃsu, upasaṃkamitvā bhagavantaṃ etad avocuṃ:
imaṃ bhante guḷapiṇḍaṃ rājā Pasenadi Kosalo bhagavato
detīti. kahaṃ pana tumhe bhikkhave rājā addasā 'ti.
Aciravatiyā nadiyā bhagavā udake kīḷante 'ti. vigarahi
buddho bhagavā: kathaṃ hi nāma tumhe moghapurisā udake
kīḷissatha. n'; etaṃ moghapurisā appasannānaṃ vā pasādāya
--pa-- evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddi-
seyyātha:
udake hāsadhamme1 pācittiyan ti. ||1||
udake hāsadhammo nāma uparigopphake2 udake hāsā-
dhippāyo nimujjati vā ummujjati vā palavati vā, āpatti
pācittiyassa. ||1||
udake hāsadhamme hāsadhammasaññī, āpatti pācittiyassa.
udake hāsadhamme vematiko . . . udake hāsadhamme ahā-
sadhammasaññī, āpatti pācittiyassa. heṭṭhāgopphake2 udake
kīḷati, āpatti dukkaṭassa. nāvāya3 kīḷati, āpatti dukkaṭassa.
hatthena vā pādena vā kaṭṭhena vā kaṭhalāya vā udakaṃ
paharati, āpatti dukkaṭassa. bhājanagataṃ udakaṃ vā
kañcikaṃ vā khīraṃ vā takkaṃ vā rajanaṃ vā passāvaṃ
vā cikkhallaṃ vā kīḷati, āpatti dukkaṭassa. udake ahāsa-
dhamme hāsadhammasaññī, āpatti dukkaṭassa. udake ahāsa-
dhamme vematiko, āpatti dukkaṭassa. udake ahāsadhamme
ahāsadhammasaññī, anāpatti. ||2||
anāpatti na hāsādhippāyo sati karaṇīye udakaṃ otaritvā

--------------------------------------------------------------------------
1 hasadhamme AB, hāsadh- C, hass- D.
2 -goppake the MSS. constantly.
3 nāvāya CD, udake nāvāya AB.

[page 113]
LIII. 2. 3-LIV. 2. 2.] PĀCITTIYA, LIV. 113
nimujjati vā ummujjati vā palavati vā, pāraṃ gacchanto
nimujjati vā ummujjati vā palavati vā, āpadāsu, ummatta-
kassa, ādikammikassā 'ti. ||3||2||
tatiyaṃ.
PĀCITTIYA, LIV.
Tena samayena buddho bhagavā Kosambiyaṃ viharati
Ghositārāme. tena kho pana samayena āyasmā Channo
anācāraṃ ācarati. bhikkhū evaṃ āhaṃsu: āvuso Channa
evarūpaṃ mā akāsi, n'; etaṃ kappatīti. so anādariyaṃ
paṭicca karoti yeva. ye te bhikkhū appicchā . . . vipā-
centi: kathaṃ hi nāma āyasmā Channo anādariyaṃ karissa-
tīti --pa--. saccaṃ kira tvaṃ Channa anādariyaṃ karo-
sīti. saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ
hi nāma tvaṃ moghapurisa anādariyaṃ karissasi. n'; etaṃ
moghapurisa appasannānaṃ vā pasādāya --pa-- evañ ca
pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
anādariye pācittiyan ti ||1||
anādariyaṃ nāma dve anādariyāni puggalānādariyañ ca
dhammānādariyañ ca. puggalānādariyaṃ nāma upasampan-
nena paññattena vuccamāno ayaṃ ukkhittako vā vambhito
vā garahito vā, imassa vacanaṃ akataṃ bhavissatīti anādari-
yaṃ karoti, āpatti pācittiyassa. dhammānādariyaṃ nāma
upasampannena paññattena vuccamāno kath'; āyaṃ nasseyya
vā vinasseyya vā antaradhāyeyya vā taṃ vā na sikkhitukāmo
anādariyaṃ karoti, āpatti pācittiyassa. ||1||
upasampanne upasampannasaññī anādariyaṃ karoti, āpatti
pācittiyassa. upasampanne vematiko . . . upasampanne
anupasampannasaññī . . . āpatti pācittiyassa. upasampanne-
na apaññattena vuccamāno idaṃ na sallekhāya na dhūtattāya
na pāsādikatāya na apacayāya na viriyārambhāya saṃvatta-
tīti anādariyaṃ karoti, āpatti dukkaṭassa. anupasampannena
paññattena vā apaññattena vā vuccamāno idaṃ na sallekhāya
. . . na viriyārambhāya saṃvattatīti anādariyaṃ karoti,

--------------------------------------------------------------------------

[page 114]
114 SUTTAVIBHAṄGA. [LIV. 2. 2-LV. 2. 2.
āpatti dukkaṭassa. anupasampanne upasampannasaññī, āpatti
dukkaṭassa. anupasampanne vematiko, āpatti dukkaṭassa.
anupasampanne anupasampannasaññī, āpatti dukkaṭassa. ||2||
anāpatti evaṃ amhākaṃ ācariyānaṃ uggaho paripucchā 'ti
bhaṇati, ummattakassa, ādikammikassā 'ti. ||3||2||
catutthaṃ.
PĀCITTIYA, LV.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena chabbaggiyā bhikkhū sattarasavaggiye
bhikkhū bhiṃsāpenti. te bhiṃsāpiyamānā rodanti. bhi-
kkhū evam āhaṃsu: kissa tumhe āvuso rodathā 'ti. ime
āvuso chabbaggiyā bhikkhū amhe bhiṃsāpentīti. ye te bhi-
kkhū appicchā . . . vipācenti: kathaṃ hi nāma chabbaggiyā
bhikkhū bhikkhuṃ bhiṃsāpessantīti . . . (see LII.1) . . .
uddiseyyātha:
yo pana bhikkhu bhikkhuṃ bhiṃsāpeyya, pācittiyan
ti. ||1||
yo pana 'ti . . . adhippeto bhikkhū 'ti.
bhikkhun ti aññaṃ bhikkhuṃ.
bhiṃsāpeyyā 'ti, upasampanno upasampannaṃ bhiṃsāpetu-
kāmo rūpaṃ vā saddaṃ vā gandhaṃ vā rasaṃ vā phoṭṭhabbaṃ
vā upasaṃharati, bhāyeyya vā so na vā bhāyeyya, āpatti
pācittiyassa. corakantāraṃ vā vāḷakantāraṃ vā pisācakantā-
raṃ vā ācikkhati, bhāyeyya vā so na vā bhāyeyya, āpatti
pācittiyassa. ||1||
upasampanne upasampannasaññī bhiṃsāpeti, āpatti pā-
cittiyassa. upasampanne vematiko . . . upasampanne an-
upasampannasaññī bhiṃsāpeti, āpatti pācittiyassa. anupa-
sampannaṃ bhiṃsāpetukāmo {rūpaṃ} vā . . . upasaṃharati,
bhāyeyya vā so na vā bhāyeyya, āpatti dukkaṭassa. cora-
kantāraṃ vā . . . na vā bhāyeyya, āpatti dukkaṭassa. an-
upasampanne upasampannasaññī, āpatti dukkaṭassa. anupa-

--------------------------------------------------------------------------

[page 115]
LV. 2. 2-LVI. 1. 2.] PĀCITTIYA, LV; LVI. 115
sampanne vematiko, āpatti dukkaṭassa. anupasampanne
anupasampannasaññī, āpatti dukkaṭassa. ||2||
anāpatti na bhiṃsāpetukāmo rūpaṃ vā saddaṃ vā gandhaṃ
vā rasaṃ vā phoṭṭhabbaṃ vā upasaṃharati, corakantāraṃ vā
vāḷakantāraṃ vā pisācakantāraṃ vā ācikkhati, ummattakassa,
ādikammikassā 'ti. ||3||2||
pañcamaṃ.
PĀCITTIYA, LVI.
Tena samayena buddho bhagavā Bhaggesu viharati
Suṃsumāragire Bhesakaḷāvane migadāye. tena kho
pana samayena bhikkhū hemantike kāle aññataraṃ mahan-
taṃ susirakaṭṭhaṃ jotiṃ samādahitvā visibbesuṃ. tasmiṃ ca
susire kaṇhasappo agginā santatto nikkhamitvā bhikkhū
paripātesi. bhikkhū tahaṃ tahaṃ padhāviṃsu.1 ye te bhi-
kkhū appicchā . . . vipācenti: kathaṃ hi nāma bhikkhū
jotiṃ samādahitvā visibbessantīti --pa--. saccaṃ kira bhi-
kkhave bhikkhū jotiṃ samādahitvā visibbentīti. saccaṃ
bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma te
bhikkhave moghapurisā jotiṃ samādahitvā visibbessanti.
n'; etaṃ bhikkhave appasannānaṃ vā pasādāya --pa--
evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
yo pana bhikkhu visibbanāpekkho jotiṃ samādaheyya vā
samādahāpeyya vā, pācittiyan ti.
evañ c'; idaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ pañ-
ñattaṃ hoti. ||1||
tena kho pana samayena bhikkhū gilānā honti. gilāna-
pucchakā bhikkhū gilāne bhikkhū etad avocuṃ: kacc'
āvuso khamanīyaṃ kacci yāpanīyan ti. pubbe mayaṃ āvuso
jotiṃ samādahitvā visibbema, tena no phāsuhoti, idāni pana
bhagavatā paṭikkhittan ti kukkuccāyantā na visibbema, tena
no na phāsu hotīti. bhagavato etam atthaṃ ārocesuṃ. anu-
jānāmi bhikkhave gilānena bhikkhunā jotiṃ samādahitvā vā
samādahāpetvā vā visibbetuṃ. evañ ca pana . . . uddi-
seyyātha:
yo pana bhikkhu agilāno visibbanāpekkho jotiṃ samāda-

--------------------------------------------------------------------------
1 upadhāviṃsu AB, padh- C.

[page 116]
116 SUTTAVIBHAṄGA. [LVI. 1. 2-LVII. 1.
heyya vā samādahāpeyya vā, pācittiyan ti.
evañ c'; idaṃ . . . paññattaṃ hoti. ||2||1||
tena kho pana samayena bhikkhū na padīpesuṃ jotike pi
jantāghare pi kukkuccāyantā. bhagavato etam atthaṃ āro-
cesuṃ. anujānāmi bhikkhave tathārūpapaccayā jotiṃ samā-
dahituṃ samādahāpetuṃ. evañ ca pana . . . uddiseyyātha:
yo pana bhikkhu agilāno visibbanāpekkho jotiṃ samā-
daheyya vā samādahāpeyya vā aññatra tathārūpapaccayā,
pācittiyan ti. ||2||
yo panā 'ti . . . adhippeto bhikkhū 'ti.
agilāno nāma yassa vinā agginā phāsu hoti. gilāno nāma
yassa vinā agginā na phāsu hoti.
visibbanāpekkho 'ti tappitukāmo.
joti nāma aggi vuccati.
samādaheyyā 'ti sayaṃ samādahati, āpatti pācittiyassa.
samādahāpeyyā1 'ti aññaṃ āṇāpeti, āpatti pācittiyassa. sakiṃ
āṇatto bahukaṃ pi samādahati, āpatti pācittiyassa. aññatra
tathārūpapaccayā 'ti ṭhapetvā tathārūpapaccayaṃ. ||1||
agilāno agilānasaññī visibbanāpekkho jotiṃ samādahati vā
samādahāpeti vā aññatra tathārūpapaccayā, āpatti pācitti-
yassa. agilāno vematiko . . . agilāno gilānasaññī . . .
āpatti pācittiyassa. paṭilātaṃ ukkhipati, āpatti dukkaṭassa.
gilāno agilānasaññī, āpatti dukkaṭassa. gilāno vematiko,
āpatti dukkaṭassa. gilāno gilānasaññī, anāpatti. ||2||
anāpatti gilānassa, aññena kataṃ visibbeti, vitacchitaṅgā-
raṃ visibbeti, padīpe, jotike, jantāghare, tathārūpapaccayā,
āpadāsu, ummattakassa, ādikammikassā 'ti. ||3||3||
chaṭṭhaṃ.
PĀCITTIYA, LVII.
Tena samayena buddho bhagavā Rājagahe viharati
Veḷuvane Kalandakanivāpe. tena kho pana samayena
bhikkhū Tapode nhāyanti. tena kho pana samayena rājā
Māgadho Seniyo Bimbisāro sīsaṃ nhāyissāmīti Tapo-

--------------------------------------------------------------------------
1 āpatti dukkaṭassa C in the case of "samādahāpeyya."

[page 117]
LVII. 1-2.] PĀCITTIYA, LVII. 117
daṃ gantvā yāv'; ayyā nhāyantīti ekamantaṃ paṭimānesi.
bhikkhū yāva samandhakārā nhāyiṃsu. atha kho rājā
Māgadho Seniyo Bimbisāro vikāle sīsaṃ nhāyitvā naga-
radvāre thakkite bahinagare vasitvā kālass'; eva asambhinne-
na vilepanena yena bhagavā ten'; upasaṃkami, upasaṃka-
mitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. ekam-
antaṃ nisinnaṃ kho rājānaṃ Māgadhaṃ Seniyaṃ Bimbisā-
raṃ bhagavā etad avoca: kissa tvaṃ mahārāja kālass'; eva
āgato asambhinnena vilepanenā 'ti. atha kho rājā Māgadho
Seniyo Bimbisāro bhagavato etam atthaṃ ārocesi. atha kho
bhagavā rājānaṃ Māgadhaṃ Seniyaṃ Bimbisāraṃ dhammiyā
kathāya . . . sampahaṃsesi. atha kho rājā Māgadho Seniyo
Bimbisāro bhagavatā dhammiyā kathāya . . . sampahaṃsito
uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā
pakkāmi. atha kho bhagavā etasmiṃ nidāne etasmiṃ paka-
raṇe bhikkhusaṃghaṃ sannipātāpetvā bhikkhū paṭipucchi:
saccaṃ kira bhikkhave bhikkhū rājānaṃ pi passitvā na
mattaṃ jānitvā nhāyantīti. saccaṃ bhagavā. vigarahi
buddho bhagavā. kathaṃ hi nāma te bhikkhave mogha-
purisā rājānaṃ pi passitvā na mattaṃ jānitvā nhāyissanti.
n'; etaṃ bhikkhave appasannānaṃ vā pasādāya --pa-- evañ
ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
yo pana bhikkhu oren'; addhamāsaṃ nhāyeyya, pācitti-
yan ti.
evañ c'; idaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ pañ-
ñattaṃ hoti. ||1||
tena kho pana samayena bhikkhū uṇhasamaye pariḷāhasam-
aye kukkuccāyantā na nhāyanti sedagatena gattena sayanti,
cīvaraṃ pi senāsanaṃ pi dussati. bhagavato etam atthaṃ
ārocesuṃ. anujānāmi bhikkhave uṇhasamaye pariḷāhasamaye
oren'; addhamāsaṃ nhāyituṃ. evañ ca pana . . . uddi-
seyyātha:
yo pana bhikkhu oren'; addhamāsaṃ nhāyeyya aññatra
samayā, pācittiyaṃ. tatthāyaṃ samayo, diyaḍḍho māso
seso gimhānan ti vassānassa paṭhamo māso icc ete aḍḍha-
teyyamāsā uṇhasamayo pariḷāhasamayo. ayaṃ tattha sam-
ayo 'ti.

--------------------------------------------------------------------------

[page 118]
118 SUTTAVIBHAṄGA. [LVII. 2-6.
evañ c'; idaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ pañ-
ñattaṃ hoti. ||2||
tena kho pana samayena bhikkhū gilānā honti. gilāna-
pucchakā bhikkhū gilāne bhikkhū etad avocuṃ: kacc'; āvuso
khamanīyaṃ kacci yāpanīyan ti. pubbe mayaṃ āvuso oren'
addhamāsaṃ nhāyāma, tena no phāsu hoti, idāni pana bhaga-
vatā paṭikkhittan ti kukkuccāyantā na nhāyāma, tena no na
phāsu hotīti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi
bhikkhave gilānena bhikkhunā oren'; addhamāsaṃ nhāyituṃ.
evañ ca pana . . . uddiseyyātha:
yo pana bhikkhu oren'; addhamāsaṃ . . . pariḷāhasamayo
gilānasamayo ayaṃ tattha samayo 'ti.
evañ c'; idaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ pañ-
ñattaṃ hoti. ||3||
tena kho pana samayena bhikkhū navakammaṃ katvā
kukkuccāyantā na nhāyanti. te sedagatena gattena sayanti.
cīvaraṃ pi senāsanaṃ pi dussati. bhagavato . . . ārocesuṃ.
anujānāmi bhikkhave kammasamaye oren'; addhamāsaṃ nhā-
yituṃ. evañ ca pana . . . uddiseyyātha:
yo pana bhikkhu oren'; addhamāsaṃ nhāyeyya aññatra
samayā, pācittiyaṃ --pa--.
evañ c'; idaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ pañ-
ñattaṃ hoti. ||4||
tena kho pana samayena bhikkhū addhānaṃ gantvā
kukkuccāyantā na nhāyanti. te sedagatena . . . ārocesuṃ.
anujānāmi bhikkhave addhānagamanasamaye oren'; addhamā-
saṃ nhāyituṃ. evañ ca pana . . . uddiseyyātha:
yo pana bhikkhu oren'; addhamāsaṃ nhāyeyya aññatra
samayā, pācittiyaṃ. tatthāyaṃ samayo --pa--.
evañ c'; idaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ pañ-
ñattaṃ hoti. ||5||
tena kho pana samayena sambahulā bhikkhū ajjhokāse
cīvarakammaṃ karontā1 sarajena vātena okiṇṇā honti, devo
ca thokaṃ thokaṃ phusāyati. bhikkhū kukkuccāyantā na
nhāyanti, kilinnena gattena sayanti, cīvaraṃ pi senāsanaṃ

--------------------------------------------------------------------------
1 karonto AB, karontā C.

[page 119]
LVII. 6-7.] PĀCITTIYA, LVII. 119
pi dussati. bhagavato . . . ārocesuṃ. anujānāmi bhi-
kkhave vātavuṭṭhisamaye oren'; addhamāsaṃ nhāyituṃ. evañ
ca pana . . . uddiseyyātha:
yo pana bhikkhu oren'; addhamāsaṃ nhāyeyya aññatra
samayā, pācittiyaṃ. tatthāyaṃ samayo: diyaḍḍho māso
seso gimhānan ti vassānassa paṭhamo māso icc ete aḍḍhateyya-
māsā uṇhasamayo pariḷāhasamayo, gilānasamayo, kammasam-
ayo, addhānagamanasamayo, vātavuṭṭhisamayo, ayaṃ tattha
samayo 'ti. ||6||
yo panā 'ti . . . adhippeto bhikkhū 'ti.
oren'; addhamāsan ti ūnakaddhamāsaṃ.
nhāyeyyā 'ti cuṇṇena vā mattikāya vā nhāyati, payoge
payoge dukkaṭaṃ, nhānapariyosāne āpatti pācittiyassa.
aññatra samayā 'ti ṭhapetvā samayaṃ. uṇhasamayo nāma
diyaḍḍho māso seso gimhānaṃ, pariḷāhasamayo nāma vassā-
nassa paṭhamo māso, icc ete aḍḍhateyyamāsā uṇhasamayo
pariḷāhasamayo 'ti nhāyitabbaṃ. gilānasamayo nāma yassa
vinā nhānena na phāsu hoti, gilānasamayo 'ti nhāyitabbaṃ.
kammasamayo nāma antamaso pariveṇaṃ pi sammaṭṭhaṃ
hoti, kammasamayo 'ti nhāyitabbaṃ. addhānagamanasamayo
nāma addhayojanaṃ gacchissāmā 'ti nhāyitabbaṃ, gacchan-
tena nhāyitabbaṃ, gatena nhāyitabbaṃ. vātavuṭṭhisamayo
nāma bhikkhū sarajena vātena okiṇṇā honti, dve vā tīṇi vā
udakaphusitāni kāye patitāni honti, vātavuṭṭhisamayo 'ti
nhāyitabbaṃ. ||1||
ūnakaddhamāse ūnakasaññī aññatra samayā nhāyati, āpatti
pācittiyassa. ūnakaddhamāse vematiko . . . ūnakaddha-
māse atirekasaññī . . . āpatti pācittiyassa. atirekaddhamāse
ūnakasaññī, āpatti dukkaṭassa. atirekaddhamāse vematiko,
āpatti dukkaṭassa. atirekaddhamāse atirekasaññī, anā-
patti. ||2||
anāpatti samaye, addhamāsaṃ nhāyati, atirekaddhamāsaṃ
nhāyati,1 pāraṃ gacchanto nhāyati, sabbapaccantimesu jana-
padesu, āpadāsu, ummattakassa, ādikammikassā ti. ||3||7||
sattamaṃ.

--------------------------------------------------------------------------
1 After atirekaddh- nh- C adds: sati karaṇiye udakaṃ uddharetvā
ṇhāya (sic).

[page 120]
120 SUTTAVIBHAṄGA. [LVIII. 1-2. 1.
PĀCITTIYA, LVIII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena sambahulā bhikkhū ca paribbājakā ca Sāketā
Sāvatthiṃ addhānamaggapaṭipannā honti. antarā magge
corā nikkhamitvā te acchindiṃsu. Sāvatthiyā rājabhaṭā
nikkhamitvā te core sabhaṇḍe1 gahetvā bhikkhūnaṃ santike
dūtaṃ pāhesuṃ: āgacchantu bhaddantā sakaṃ sakaṃ cīva-
raṃ saṃjānitvā gaṇhantū 'ti. bhikkhū na saṃjānanti. te
ujjhāyanti khīyanti vipācenti: kathaṃ hi nāma bhaddantā
attano attano cīvaraṃ na saṃjānissantīti. assosuṃ kho bhi-
kkhū tesaṃ manussānaṃ . . . vipācentānaṃ. atha kho te
bhikkhū bhagavato etam atthaṃ ārocesuṃ. atha kho bha-
gavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṃghaṃ
sannipātāpetvā bhikkhūnaṃ tadanucchavikaṃ tadanulomi-
kaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi: tena hi bhi-
kkhave bhikkhūnaṃ sikkhāpadaṃ paññāpessāmi dasa attha-
vase paṭicca: saṃghasuṭṭhutāya saṃghaphāsutāya --pa--
saddhammaṭṭhitiyā vinayānuggahāya. evañ ca pana bhi-
kkhave imaṃ sikkhāpadaṃ uddiseyyātha:
navaṃ pana bhikkhunā cīvaralābhena tiṇṇaṃ dubbaṇṇa-
karaṇānaṃ aññataraṃ dubbaṇṇakaraṇaṃ ādātabbaṃ
nīlaṃ vā kaddamaṃ vā kāḷasāmaṃ vā. anādā ce bhikkhu
tiṇṇaṃ dubbaṇṇakaraṇānaṃ aññataraṃ dubbaṇṇakaraṇaṃ
navaṃ cīvaraṃ paribhuñjeyya, pācittiyan ti. ||1||
navaṃ nāma akatakappaṃ vuccati.
cīvaraṃ nāma channaṃ cīvarānaṃ aññataraṃ cīvaraṃ.
tiṇṇaṃ dubbaṇṇakaraṇānaṃ aññataraṃ dubbaṇṇakaraṇaṃ
ādātabban ti antamaso kusaggena pi ādātabbaṃ.
nīlaṃ nāma dve nīlāni kaṃsanīlaṃ palāsanīlaṃ. kaddamo
nāma odako vuccati. kāḷasāmaṃ nāma yaṃ kiñci kāḷasā-
makaṃ.
anādā ce bhikkhu tiṇṇaṃ dubbaṇṇakaraṇānaṃ aññataraṃ
dubbaṇṇakaraṇan ti antamaso kusaggena pi anādiyitvā

--------------------------------------------------------------------------
1 sahabhaṇḍe C.

[page 121]
LVIII. 2. 1-LIX. 2. 1.] PĀCITTIYA, LVIII; LIX. 121
tiṇṇaṃ dubbaṇṇakaraṇānaṃ aññataraṃ dubbaṇṇakaraṇaṃ
navaṃ cīvaraṃ paribhuñjati, āpatti pācittiyassa. ||1||
anādinne anādinnasaññī paribhuñjati, āpatti pācittiyassa.
anādinne vematiko . . . anādinne ādinnasaññī paribhuñjati,
āpatti pācittiyassa. ādinne anādinnasaññī, āpatti dukkaṭassa.
ādinne vematiko, āpatti dukkaṭassa. ādinne ādinnasaññī,
anāpatti. ||2||
anāpatti ādiyitvā paribhuñjati, kappo naṭṭho hoti, kappa-
katokāso jiṇṇo hoti, kappakatena akappakataṃ saṃsibbitaṃ
hoti, aggaḷe, anuvāte, paribhaṇḍe, ummattakassa, ādikammi-
kassā 'ti. ||3||2||
aṭṭhamaṃ.
PĀCITTIYA, LIX.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena āyasmā Upanando Sakyaputto bhātuno saddhi-
vihārikassa bhikkhuno sāmaṃ cīvaraṃ vikappetvā apaccud-
dhārakaṃ paribhuñjati. atha kho so bhikkhu bhikkhūnaṃ
etam atthaṃ ārocesi: ayaṃ āvuso āyasmā Upanando Sakya-
putto mayhaṃ cīvaraṃ sāmaṃ vikappetvā apaccuddhārakaṃ
paribhuñjatīti. ye te bhikkhū appicchā . . . vipācenti:
kathaṃ hi nāma āyasmā Upanando Sakyaputto bhikkhussa
sāmaṃ cīvaraṃ vikappetvā apaccuddhārakaṃ paribhuñjissa-
tīti --pa--. saccaṃ kira tvaṃ Upananda bhikkhussa . . .
paribhuñjasīti. saccaṃ bhagavā. vigarahi buddho bhagavā:
kathaṃ hi nāma tvaṃ moghapurisa bhikkhussa . . . pari-
bhuñjissasi. n'; etaṃ moghapurisa appasannānaṃ vā pasā-
dāya --pa-- evañ ca pana bhikkhave imaṃ sikkhāpadaṃ
uddiseyyātha:
yo pana bhikkhu bhikkhussa vā bhikkhuniyā vā sikkha-
mānāya vā sāmaṇerassa vā sāmaṇeriyā vā sāmaṃ cīvaraṃ
vikappetvā apaccuddhārakaṃ paribhuñjeyya, pācitti-
yan ti. ||1||
yo panā 'ti . . . adhippeto bhikkhū 'ti.

--------------------------------------------------------------------------

[page 122]
122 SUTTAVIBHAṄGA. [LIX. 2. 1-LX. 1.
bhikkhussā 'ti aññassa bhikkhussa.
bhikkhunī nāma ubhatosaṃghe upasampannā. sikkha-
mānā nāma dve vassāni chasu dhammesu sikkhitasikkhā.
sāmaṇero nāma dasasikkhāpadiko. sāmaṇerī nāma dasa-
sikkhāpadikā.
sāman ti sayaṃ vikappetvā.
cīvaraṃ nāma channaṃ cīvarānaṃ aññataraṃ cīvaraṃ
vikappanupagapacchimaṃ.
vikappanaṃ nāma dve vikappanā sammukhāvikappanā ca
parammukhāvikappanā ca. sammukhāvikappanā nāma imaṃ
cīvaraṃ tuyhaṃ vikappemi itthannāmassa vā 'ti. parammu-
khāvikappanā nāma imaṃ cīvaraṃ vikappanatthāya tuyhaṃ
dammīti. tena vattabbo: ko te mitto vā sandiṭṭho vā 'ti.
itthannāmo ca itthannāmo cā 'ti. tena vattabbo: ahaṃ
tesaṃ dammi, tesaṃ santakaṃ paribhuñja vā vissajjehi vā
yathāpaccayaṃ vā karohīti.
apaccuddhārakaṃ nāma tassa vā adinnaṃ tassa vā avissā-
sento paribhuñjati, āpatti pācittiyassa. ||1||
apaccuddhārake apaccuddhārakasaññī paribhuñjati, āpatti
pācittiyassa. apaccuddhārake vematiko . . . apaccuddhā-
rake paccuddhārakasaññī paribhuñjati, āpatti pācittiyassa.
adhiṭṭheti vā vissajjeti vā, āpatti dukkaṭassa. paccuddhārake
apaccuddhārakasaññī, āpatti dukkaṭassa. paccuddhārake
vematiko, āpatti dukkaṭassa. paccuddhārake paccuddhāra-
kasaññī, anāpatti. ||2||
anāpatti so vā deti tassa vā vissāsento paribhuñjati,
ummattakassa, ādikammikassā 'ti. ||3||2||
navamaṃ.
PĀCITTIYA, LX.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena sattarasavaggiyā bhikkhū asannihitaparikkhā-
rā honti. chabbaggiyā bhikkhū sattarasavaggiyānaṃ bhi-
kkhūnaṃ pattaṃ pi cīvaraṃ pi apanidhenti. sattarasavaggi-
yā bhikkhū chabbaggiye bhikkhū etad avocuṃ: dethāvuso

--------------------------------------------------------------------------

[page 123]
LX. 1-2. 2.] PĀCITTIYA, LX. 123
amhākaṃ pattaṃ pi cīvaraṃ pīti. chabbaggiyā bhikkhū
hasanti, te rodanti. bhikkhū evaṃ āhaṃsu: kissa tumhe
āvuso rodathā 'ti. ime āvuso chabbaggiyā bhikkhū amhākaṃ
pattaṃ pi cīvaraṃ pi apanidhentīti. ye te bhikkhū appicchā
. . . vipācenti: kathaṃ hi nāma chabbaggiyā bhikkhū bhi-
kkhūnaṃ pattaṃ pi cīvaraṃ pi apanidhessantīti --pa--.
saccaṃ kira tumhe bhikkhave bhikkhūnaṃ . . . apanidhethā
'ti. saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi
nāma tumhe moghapurisā bhikkhūnaṃ . . . apanidhessatha.
n'; etaṃ moghapurisā appasannānaṃ vā pasādāya --pa--
evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
yo pana bhikkhu bhikkhussa pattaṃ vā cīvaraṃ vā nisīda-
naṃ vā sūcigharaṃ vā kāyabandhanaṃ vā apanidheyya
vā apanidhāpeyya vā antamaso hāsāpekkho1 pi, pācittiyan
ti. ||1||
yo panā 'ti . . . adhippeto bhikkhū 'ti.
bhikkhussā 'ti aññassa bhikkhussa.
patto nāma dve pattā ayopatto mattikāpatto.
cīvaraṃ nāma channaṃ cīvarānaṃ aññataraṃ cīvaraṃ
vikappanupagapacchimaṃ.
nisīdanaṃ nāma sadasaṃ vuccati.
sūcigharaṃ nāma sasūcikaṃ vā asūcikaṃ vā.
kāyabandhanaṃ nāma dve kāyabandhanāni paṭṭikaṃ2 sūka-
rantakaṃ.
apanidheyya vā 'ti sayaṃ apanidheti, āpatti pācittiyassa.
apanidhāpeyya3 vā 'ti aññaṃ āṇāpeti, āpatti pācittiyassa.
sakiṃ āṇatto bahukaṃ pi apanidheti, āpatti pācittiyassa.
antamaso hāsāpekkho pīti kīḷādhippāyo. ||1||
upasampanne upasampannasaññī pattaṃ vā . . . kāya-
bandhanaṃ vā apanidheti vā apanidhāpeti vā antamaso
hāsāpekkho pi, āpatti pācittiyassa. upasampanne vematiko
. . . upasampanne anupasampannasaññī . . . āpatti pācitti-
yassa. aññaṃ parikkhāraṃ apanidheti vā apanidhāpeti vā
antamaso hāsāpekkho pi, āpatti dukkaṭassa. anupasampan-
nassa pattaṃ vā cīvaraṃ vā aññaṃ vā parikkhāraṃ apani-
dheti vā apanidhāpeti vā antamaso hāsāpekkho pi, āpatti
dukkaṭassa. anupasampanne upasampannasaññī, āpatti

--------------------------------------------------------------------------
1 hasāp- AB, hāsāp- C, hassāp- D.
2 paṭikaṃ the MSS. Comp. Cullav. V. 29.2.
3 āpatti dukkaṭassa C in the case of "apanidhāpeyya."

[page 124]
124 SUTTAVIBHAṄGA. [LX. 2. 2-LXI. 2. 1.
dukkaṭassa. anupasampanne vematiko, āpatti dukkaṭassa.
anupasampanne anupasampannasaññī, āpatti dukkaṭassa. ||2||
anāpatti na hāsādhippāyo, dunnikkhittaṃ paṭisāmeti,
dhammiṃ kathaṃ katvā dassāmīti paṭisāmeti, ummatta-
kassa, ādikammikassā 'ti. ||3||2||
dasamaṃ.
tass'; uddānaṃ:
surā, aṅguli, toyañ ca,1 anādariyañ ca, bhiṃsanaṃ,
joti, nahāna-dubbaṇṇaṃ, apaccuddhārakaṃ2 sāmaṃ, apa-
nidhena cā 'ti.
surāpānavaggo chaṭṭho.
PĀCITTIYA, LXI.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena āyasmā Udāyi issāso hoti, kākā c'; assa amanāpā
honti. so kāke vijjhitvā sīsaṃ chinditvā sūle paṭipāṭiyā
ṭhapesi. bhikkhū evaṃ āhaṃsu: ken'; ime āvuso kākā jīvitā
voropitā 'ti. mayā āvuso, amanāpā me kākā 'ti. ye te bhi-
kkhū appicchā . . . vipācenti: kathaṃ hi nāma āyasmā
Udāyi sañcicca pāṇaṃ jīvitā voropessatīti --pa--. saccaṃ
kira tvaṃ Udāyi sañcicca . . . voropesīti. saccaṃ bhagavā.
vigarahi buddho bhagavā: kathaṃ hi nāma tvaṃ mogha-
purisa sañcicca . . . voropessasi. n'; etaṃ moghapurisa
appasannānaṃ vā pasādāya --pa-- evañ ca pana bhi-
kkhave imaṃ sikkhāpadaṃ uddiseyyātha:
yo pana bhikkhu sañcicca pāṇaṃ jīvitā voropeyya,
pācittiyan ti. ||1||
yo panā 'ti . . . adhippeto bhikkhū 'ti.
sañciccā 'ti jānanto saṃjānanto cecca abhivitaritvā vī-
tikkamo.
pāṇo nāma tiracchānagatapāṇo vuccati.
jīvitā voropeyyā 'ti jīvitindriyaṃ upacchindati uparodheti
santatiṃ vikopeti, āpatti pācittiyassa. ||1||

--------------------------------------------------------------------------
1 toyañ ca AB, udakaṃ C.
2 apaccuddhārakaṃ (-raṇaṃ B) sāmaṃ apanidhena cā 'ti AB,
apaccuddhāracīvaraṃ cīvarapanidhānasikkhāpadaṃ dasamaṃ C.

[page 125]
LXI. 2. 2-LXII. 2.] PĀCITTIYA, LXI; LXII 125
pāṇe pāṇasaññī jīvitā voropeti, āpatti pācittiyassa. pāṇe
vematiko1 jīvitā voropeti, āpatti dukkaṭassa. pāṇe apāṇa-
saññī,1 anāpatti. apāṇe pāṇasaññī, āpatti dukkaṭassa. apāṇe
vematiko, āpatti dukkaṭassa. apāṇe apāṇasaññī, anāpatti. ||2||
anāpatti asañcicca, asatiyā, ajānantassa, na maraṇādhippā-
yassa, ummattakassa, ādikammikassā 'ti. ||3||2||
paṭhamaṃ.
PĀCITTIYA, LXII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena chabbaggiyā bhikkhū jānaṃ sappāṇakaṃ uda-
kaṃ paribhuñjanti. ye te bhikkhū appicchā . . . vipācenti:
kathaṃ hi nāma chabbaggiyā bhikkhū jānaṃ sappāṇakaṃ
udakaṃ paribhuñjissantīti --pa--. saccaṃ kira tumhe bhi-
kkhave . . . paribhuñjathā 'ti. saccaṃ bhagavā. vigarahi
buddho bhagavā: kathaṃ hi nāma tumhe moghapurisā . . .
paribhuñjissatha. n'; etaṃ moghapurisā appasannānaṃ vā
pasādāya --pa-- evañ ca pana bhikkhave imaṃ sikkhāpa-
daṃ uddiseyyātha:
yo pana bhikkhu jānaṃ sappāṇakaṃ udakaṃ pari-
bhuñjeyya, pācittiyan ti. ||1||
yo panā 'ti . . . adhippeto bhikkhū 'ti.
jānāti nāma sāmaṃ vā jānāti aññe vā tassa ārocenti.
sappāṇakan ti jānanto paribhogena marissantīti jānanto
paribhuñjati, āpatti pācittiyassa. ||1||
sappāṇake sappāṇakasaññī paribhuñjati, āpatti pācittiyassa.
sappāṇake vematiko2 paribhuñjati, āpatti dukkaṭassa. sappā-
ṇake asappāṇakasaññī2 paribhuñjati, anāpatti. apāṇake sappā-
ṇakasaññī, āpatti dukkaṭassa. apāṇake vematiko, āpatti
dukkaṭassa. apāṇake apāṇakasaññī, anāpatti. ||2||
anāpatti sappāṇakan ti ajānanto, apāṇakan ti jānanto,
paribhogena na marissantīti jānanto paribhuñjati; ummatta-
kassa, ādikammikassā 'ti. ||3||2||
dutiyaṃ.

--------------------------------------------------------------------------
1 āpatti pācittiyassa C in the cases of "pāṇe vematiko" and
"pāṇe apāṇasaññī."
2 āpatti pācittiyassa C in the cases of "sapp- vematiko" and
"sapp- asappāṇakasaññī."

[page 126]
126 SUTTAVIBHAṄGA. [LXIII. 1-2. 1.
PĀCITTIYA, LXIII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena chabbaggiyā bhikkhū jānaṃ yathādhammaṃ
nihatādhikaraṇaṃ punakammāya ukkoṭenti akataṃ kammaṃ
dukkaṭaṃ kammaṃ puna kātabbaṃ kammaṃ anihataṃ
dunnihataṃ puna nihanitabban ti. ye te bhikkhū appicchā
. . . vipācenti: kathaṃ hi nāma chabbaggiyā bhikkhū
jānaṃ . . . ukkoṭessantīti --pa--. saccaṃ kira tumhe
bhikkhave jānaṃ . . . ukkoṭethā 'ti. saccaṃ bhagavā.
vigarahi buddho bhagavā: kathaṃ hi nāma tumhe mogha-
purisā jānaṃ . . . ukkoṭessatha. n'; etaṃ moghapurisā
appasannānaṃ vā pasādāya --pa-- evañ ca pana bhikkhave
imaṃ sikkhāpadaṃ uddiseyyātha:
yo pana bhikkhu jānaṃ yathādhammaṃ nihatādhikaraṇaṃ
punakammāya ukkoṭeyya, pācittiyan ti. ||1||
yo panā 'ti . . . adhippeto bhikkhū 'ti.
jānāti nāma sāmaṃ vā jānāti aññe vā tassa ārocenti so vā
āroceti.
yathādhammaṃ nāma dhammena vinayena satthu sāsanena
kataṃ, etaṃ yathādhammaṃ nāma.
adhikaraṇaṃ nāma cattāri adhikaraṇāni, vivādādhikara-
ṇaṃ anuvādādhikaraṇaṃ āpattādhikaraṇaṃ kiccādhikaraṇaṃ.
punakammāya ukkoṭeyyā 'ti akataṃ kammaṃ dukkaṭaṃ
kammaṃ puna kātabbaṃ kammaṃ anihataṃ dunnihataṃ
puna nihanitabban ti ukkoṭeti, āpatti pācittiyassa. ||1||
dhammakamme dhammakammasaññī ukkoṭeti, āpatti pā-
cittiyassa. dhammakamme vematiko ukkoṭeti, āpatti dukka-
ṭassa. dhammakamme adhammakammasaññī1 ukkoṭeti, anā-
patti. adhammakamme dhammakammasaññī, āpatti dukka-
ṭassa. adhammakamme vematiko, āpatti dukkaṭassa. adham-
makamme adhammakammasaññī, anāpatti. ||2||
anāpatti adhammena vā vaggena vā na kammārahassa vā
kammaṃ katan ti jānanto ukkoṭeti, ummattakassa, ādikammi-
kassā 'ti. ||3||2||
tatiyaṃ.

--------------------------------------------------------------------------
1 āpatti pācittiyassa C in the cases of "dhammakamme adhammakammasaññī."

[page 127]
LXIV. 1-2. 1.] PĀCITTIYA, LXIV. 127
PĀCITTIYA, LXIV.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena āyasmā Upanando Sakyaputto sañcetanikaṃ
sukkavisaṭṭhiāpattiṃ āpajjitvā bhātuno saddhivihārikassa
bhikkhuno ārocesi: ahaṃ āvuso sañcetanikaṃ sukkavi-
saṭṭhiāpattiṃ āpanno, mā aññassa kassaci ārocesīti.1 tena
kho pana samayena aññataro bhikkhu sañcetanikaṃ sukkavi-
saṭṭhiāpattiṃ āpajjitvā saṃghaṃ tassā āpattiyā parivāsaṃ
yāci, tassa saṃgho tassā āpattiyā parivāsaṃ adāsi. so pari-
vasanto taṃ bhikkhuṃ passitvā etad avoca: ahaṃ āvuso
sañcetanikaṃ sukkavisaṭṭhiāpattiṃ āpajjitvā saṃghaṃ tassā
āpattiyā parivāsaṃ yāciṃ, tassa me saṃgho tassā āpattiyā
parivāsaṃ adāsi, so 'haṃ parivasāmi. vediyām'; ahaṃ āvuso,
vediyatīti maṃ āyasmā dhāretū 'ti. kiṃ nu kho āvuso yo
añño pi imaṃ āpattiṃ āpajjati so pi evaṃ karotīti. evam
āvuso 'ti. ayaṃ āvuso āyasmā Upanando Sakyaputto sañce-
tanikaṃ sukkavisaṭṭhiāpattiṃ āpajjitvā so me āroceti: mā
kassaci ārocesīti.1 kiṃ pana tvaṃ āvuso paṭicchādesīti. evam
āvuso 'ti. atha kho so bhikkhu bhikkhūnaṃ etam atthaṃ
ārocesi. ye te bhikkhū appicchā . . . vipācenti: kathaṃ hi
nāma bhikkhu bhikkhussa jānaṃ duṭṭhullaṃ āpattiṃ pa-
ṭicchādessatīti --pa--. saccaṃ kira tvaṃ bhikkhu bhi-
kkhussa . . . paṭicchādesīti. saccaṃ bhagavā. vigarahi
buddho bhagavā: kathaṃ hi nāma tvaṃ moghapurisa bhi-
kkhussa jānaṃ duṭṭhullaṃ āpattiṃ paṭicchādessasi. n'; etaṃ
moghapurisa appasannānaṃ vā pasādāya --pa-- evañ ca
pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
yo pana bhikkhu bhikkhussa jānaṃ duṭṭhullaṃ āpattiṃ
paṭicchādeyya, pācittiyan ti. ||1||
yo panā 'ti . . . adhippeto bhikkhū 'ti.
bhikkhussā 'ti aññassa bhikkhussa.
jānāti nāma sāmaṃ vā jānāti aññe vā tassa ārocenti so
vā āroceti.

--------------------------------------------------------------------------
1 ārocehīti AB, ārocesiti C twice.

[page 128]
128 SUTTAVIBHAṄGA. [LXIV. 2. 1-LXV. 1.
duṭṭhullā nāma āpatti cattāri ca pārājikāni terasa ca
saṃghādisesā.
paṭicchādeyyā 'ti imaṃ jānitvā codessanti sāressanti
khuṃsessanti vambhessanti maṅkuṃ karissanti nārocessāmīti
dhuraṃ nikkhittamatte āpatti pācittiyassa. ||1||
duṭṭhullāya āpattiyā duṭṭhullāpattisaññī paṭicchādeti,
āpatti pācittiyassa. duṭṭhullāya āpattiyā vematiko paṭicchā-
deti, āpatti dukkaṭassa. duṭṭhullāya āpattiyā aduṭṭhullā-
pattisaññī paṭicchādeti, āpatti dukkaṭassa. aduṭṭhullaṃ
āpattiṃ paṭicchādeti, āpatti dukkaṭassa. anupasampannassa
duṭṭhullaṃ vā aduṭṭhullaṃ vā ajjhācāraṃ paṭicchādeti, āpatti
dukkaṭassa. aduṭṭhullāya āpattiyā duṭṭhullāpattisaññī, āpatti
dukkaṭassa. aduṭṭhullāya āpattiyā vematiko, āpatti dukka-
ṭassa. aduṭṭhullāya āpattiyā aduṭṭhullāpattisaññī, āpatti
dukkaṭassa. ||2||
anāpatti1 saṃghassa bhaṇḍanaṃ vā kalaho vā viggaho vā
vivādo vā bhavissatīti nāroceti, saṃghabhedo vā saṃgharāji vā
bhavissatīti nāroceti, ayaṃ kakkhaḷo pharuso jīvitantarāyaṃ
vā brahmacariyantarāyaṃ vā karissatīti nāroceti, aññe pati-
rūpe bhikkhū apassanto nāroceti, na chādetukāmo nāroceti,
paññāyissati sakena kammenā 'ti nāroceti, ummattakassa,
ādikammikassā 'ti. ||3||2||
catutthaṃ.
PĀCITTIYA, LXV.
Tena samayena buddho bhagavā Rājagahe viharati Veḷu-
vane Kalandakanivāpe. tena kho pana samayena Rāja-
gahe sattarasavaggiyā dārakā sahāyakā honti, Upāli
dārako tesaṃ pāmokkho hoti. atha kho Upālissa mātāpi-
tunnaṃ etad ahosi: kena nu kho upāyena Upāli amhākaṃ
accayena sukhañ ca jīveyya na ca kilameyyā 'ti. atha kho
Upālissa mātāpitunnaṃ etad ahosi: sace kho Upāli lekhaṃ
sikkheyya, evaṃ kho Upāli amhākaṃ accayena sukhañ ca
jīveyya na ca kilameyyā 'ti. atha kho Upālissa mātāpi-
tunnaṃ etad ahosi: sace kho Upāli lekhaṃ sikkhissati,

--------------------------------------------------------------------------
1 anāpatti C in the last case.

[page 129]
LXV. 1.] PĀCITTIYA, LXV. 129
aṅguliyo dukkhā bhavissanti. sace kho Upāli gaṇanaṃ
sikkheyya, evaṃ kho Upāli amhākaṃ accayena sukhañ ca
jīveyya na ca kilameyyā 'ti. atha kho Upālissa mātāpi-
tunnaṃ etad ahosi: sace kho Upāli gaṇanaṃ sikkhissati,
urassa dukkho bhavissati. sace kho Upāli rūpaṃ sikkheyya,
evaṃ kho Upāli amhākaṃ accayena sukhañ ca jīveyya na
ca kilameyyā 'ti. atha kho Upālissa mātāpitunnaṃ etad
ahosi: sace kho Upāli rūpaṃ sikkhissati, akkhīni1 dukkhā
bhavissanti. ime kho samaṇā Sakyaputtiyā sukhasīlā
sukhasamācārā subhojanāni bhuñjitvā nivātesu sayanesu
sayanti. sace kho Upāli samaṇesu Sakyaputtiyesu pabba-
jeyya, evaṃ kho Upāli amhākaṃ accayena sukhañ ca
jīveyya na ca kilameyyā 'ti. assosi kho Upāli dārako mātā-
pitunnaṃ imaṃ kathāsallāpaṃ. atha kho Upāli dārako
yena te dārakā ten'; upasaṃkami, upasaṃkamitvā te dārake
etad avoca: etha mayaṃ ayyo2 samaṇesu Sakyaputtiyesu
pabbajissāmā 'ti. sace kho tvaṃ ayya pabbajissasi, evaṃ
mayam pi pabbajissāmā 'ti. atha kho te dārakā ekamekassa
mātāpitaro upasaṃkamitvā etad avocuṃ: anujānātha maṃ
agārasmā anagāriyaṃ pabbajjāyā 'ti. atha kho tesaṃ dāra-
kānaṃ mātāpitaro sabbe p'; ime dārakā samānacchandā kalyā-
ṇādhippāyā 'ti anujāniṃsu. te bhikkhū upasaṃkamitvā
pabbajjaṃ yāciṃsu. te bhikkhū pabbājesuṃ upasampā-
desuṃ. te rattiyā paccūsasamayaṃ paccuṭṭhāya rodanti:
yāguṃ detha, bhattaṃ detha, khādaniyaṃ dethā 'ti.
bhikkhū evaṃ āhaṃsu: āgametha āvuso yāva ratti vibhā-
yati. sace yāgu bhavissati, pivissatha, sace bhattaṃ bha-
vissati, bhuñjissatha, sace khādaniyaṃ bhavissati, khā-
dissatha, no ce bhavissati yāgu vā bhattaṃ vā khādaniyaṃ
vā, piṇḍāya caritvā bhuñjissathā 'ti. evam pi kho te bhi-
kkhū bhikkhūhi vuccamānā rodanti yeva: yāguṃ detha,
bhattaṃ detha, khādaniyaṃ dethā 'ti, senāsanaṃ ūhananti
pi ummihanti pi. assosi kho bhagavā rattiyā paccūsasam-
ayaṃ paccuṭṭhāya dārakasaddaṃ, sutvāna āyasmantaṃ
{Ānandaṃ} āmantesi: kiṃ nu kho so Ānanda dārakasaddo
'ti. atha kho āyasmā Ānando bhagavato etam atthaṃ
ārocesi. atha kho bhagavā etasmiṃ nidāne etasmiṃ paka-
raṇe bhikkhusaṃghaṃ sannipātāpetvā bhikkhū paṭipucchi:

--------------------------------------------------------------------------
1 akkhīni D, akkhini ABC.
2 mayaṃ ayyo AB, m- ayyā C.

[page 130]
130 SUTTAVIBHAṄGA. [LXV. 1-2.
saccaṃ kira bhikkhave bhikkhū jānaṃ ūnavīsativassaṃ
puggalaṃ upasampādentīti. saccaṃ bhagavā. vigarahi
buddho bhagavā: kathaṃ hi nāma te bhikkhave mogha-
purisā jānaṃ ūnavīsativassaṃ puggalaṃ upasampādessanti.
ūnavīsativasso bhikkhave puggalo akkhamo hoti sītassa
uṇhassa jighacchāya pipāsāya ḍaṃsamakasavātātapasiriṃsa-
pasamphassānaṃ duruttānaṃ durāgatānaṃ vacanapathānaṃ
uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tibbānaṃ
kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ
anadhivāsakajātiko hoti. vīsativasso ca kho bhikkhave
puggalo khamo hoti sītassa uṇhassa . . . pāṇaharānaṃ adhi-
vāsakajātiko hoti. n'; etaṃ bhikkhave appasannānaṃ vā pasā-
dāya --pa-- evañ ca pana bhikkhave imaṃ sikkhāpadaṃ
uddiseyyātha:
yo pana bhikkhu jānaṃ ūnavīsativassaṃ puggalaṃ
upasampādeyya, so ca puggalo anupasampanno te ca bhi-
kkhū gārayhā, idaṃ tasmiṃ pācittiyan ti. ||1||
yo panā 'ti . . . adhippeto bhikkhū 'ti.
jānāti nāma sāmaṃ vā jānāti aññe vā tassa ārocenti so vā
āroceti. ūnavīsativasso nāma appattavīsativasso. upasampā-
dessāmīti gaṇaṃ vā ācariyaṃ vā pattaṃ vā cīvaraṃ vā pari-
yesati sīmaṃ vā sammannati, āpatti dukkaṭassa. ñattiyā
dukkaṭaṃ, dvīhi kammavācāhi dukkaṭā, kammavācāpariyo-
sāne upajjhāyassa āpatti pācittiyassa, gaṇassa ca ācariyassa
ca āpatti dukkaṭassa. ||1||
ūnavīsativasse ūnavīsativassasaññī upasampādeti, āpatti
pācittiyassa. ūnavīsativasse vematiko upasampādeti, āpatti
dukkaṭassa. ūnavīsativasse paripuṇṇavīsativassasaññī upa-
sampādeti, anāpatti. paripuṇṇavīsativasse ūnavīsativassa-
saññī, āpatti dukkaṭassa. paripuṇṇavīsativasse vematiko,
āpatti dukkaṭassa. paripuṇṇavīsativasse paripuṇṇavīsativassa-
saññī, anāpatti. ||2||
anāpatti ūnavīsativassaṃ paripuṇṇavīsativassasaññī upa-
sampādeti, paripuṇṇavīsativassaṃ paripuṇṇasaññī upasampā-
deti, ummattakassa, ādikammikassā 'ti. ||3||2||
pañcamaṃ.

--------------------------------------------------------------------------

[page 131]
LXVI. 1-2. 1.] PĀCITTIYA, LXVI. 131
PĀCITTIYA, LXVI.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena aññataro sattho Rājagahā Paṭiyālokaṃ1 gantu-
kāmo hoti. aññataro bhikkhu te manusse etad avoca: aham
p'; āyasmantehi saddhiṃ gamissāmīti. mayaṃ kho bhante
suṅkaṃ pariharissāmā 'ti. pajānāthāvuso 'ti. assosuṃ kho
kammikā:2 sattho kira suṅkaṃ pariharissatīti. te magge
pariyuṭṭhiṃsu. atha kho te kammikā taṃ satthaṃ gahetvā
acchinditvā taṃ bhikkhuṃ etad avocuṃ: kissa tvaṃ bhante
jānaṃ theyyasatthena saddhiṃ gacchasīti palibuddhitvā
muñciṃsu. atha kho so bhikkhu Sāvatthiṃ gantvā bhi-
kkhūnaṃ etam atthaṃ ārocesi. ye te bhikkhū appicchā . . .
vipācenti: kathaṃ hi nāma bhikkhu jānaṃ theyyasatthe-
na saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjissatīti
--pa--. saccaṃ kira tvaṃ bhikkhu jānaṃ . . . paṭipajja-
sīti. saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi
nāma tvaṃ moghapurisa jānaṃ . . . paṭipajjissasi. n'; etaṃ
moghapurisa appasannānaṃ vā pasādāya --pa-- evañ ca
pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
yo pana bhikkhu jānaṃ theyyasatthena saddhiṃ
saṃvidhāya ekaddhānamaggaṃ paṭipajjeyya antamaso gā-
mantaraṃ pi, pācittiyan ti. ||1||
yo panā 'ti . . . adhippeto bhikkhū 'ti.
jānāti nāma sāmaṃ vā jānāti aññe vā tassa ārocenti so vā
āroceti.
theyyasattho nāma corā katakammā vā honti akatakammā
vā, rājānaṃ vā theyyaṃ gacchanti suṅkaṃ vā pariharanti.
saddhin ti ekato.
saṃvidhāyā 'ti gacchāmāvuso gacchāma bhante, gacchāma
bhante gacchāmāvuso ajja vā hiyyo vā pare vā gacchāmā 'ti
saṃvidahati, āpatti dukkaṭassa.
antamaso gāmantaraṃ pīti, kukkuṭasampāte gāme gā-
mantare gāmantare āpatti pācittiyassa. agāmake araññe
addhayojane addhayojane āpatti pācittiyassa. ||1||

--------------------------------------------------------------------------
1 Buddh.: Paṭiyālokan ti sūriyālokassa (sic) paṭimukhapacchimadisan ti atto.
2 kammiyā AB, kammikā CD

[page 132]
132 SUTTAVIBHAṄGA. [LXVI. 2. 2-LXVII. 1.
theyyasatthe theyyasatthasaññī saṃvidhāya ekaddhāna-
maggaṃ paṭipajjati antamaso gāmantaraṃ pi, āpatti pācitti-
yassa. theyyasatthe vematiko . . . āpatti dukkaṭassa. theyya-
satthe atheyyasatthasaññī . . . anāpatti. bhikkhū saṃvida-
hanti manussā na saṃvidahanti, āpatti dukkaṭassa. atheyya-
satthe theyyasatthasaññī, āpatti dukkaṭassa. atheyyasatthe
vematiko, āpatti dukkaṭassa. atheyyasatthe atheyyasattha-
saññī, anāpatti.1 ||2||
anāpatti asaṃvidahitvā gacchanti, manussā saṃvidahanti
bhikkhū na saṃvidahanti, visaṃketena gacchanti, āpadāsu,
ummattakassa, ādikammikassā 'ti. ||3||2||
chaṭṭhaṃ.
PĀCITTIYA, LXVII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena aññataro bhikkhu Kosalesu janapadesu Sā-
vatthiṃ gacchanto aññatarena gāmadvārena atikkamati.
aññatarā itthi sāmikena saha bhaṇḍitvā gāmato nikkhamitvā
taṃ bhikkhuṃ passitvā etad avoca: kahaṃ bhante ayyo
gamissatīti. Sāvatthiṃ kho ahaṃ bhagini gamissāmīti.
ahaṃ ayyena saddhiṃ gamissāmīti. eyyāsi bhaginīti. atha
kho tassā itthiyā sāmiko gāmato nikkhamitvā manusse
pucchi: ap'; āyyo2 evarūpaṃ itthiṃ passeyyāthā 'ti. esāyyo3
pabbajitena saha gacchatīti. atha kho so puriso anubandhitvā
taṃ bhikkhuṃ gahetvā ākoṭetvā muñci. atha kho so bhikkhu
aññatarasmiṃ rukkhamūle padhūpento nisīdi. atha kho sā
itthi taṃ purisaṃ etad avoca: nāyyo so bhikkhu maṃ nippā-
tesi, api ca aham eva tena bhikkhunā saddhiṃ gacchāmi.
akārako so bhikkhu, gaccha naṃ khamāpehīti. atha kho so
puriso taṃ bhikkhuṃ khamāpesi. atha kho so bhikkhu
Sāvatthiṃ gantvā bhikkhūnaṃ etam atthaṃ ārocesi. ye te
bhikkhū appicchā . . . vipācenti: kathaṃ hi nāma bhikkhu
mātugāmena saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭi-
pajjissatīti --pa--. saccaṃ kira tvaṃ bhikkhu mātugā-

--------------------------------------------------------------------------
1 āpatti pācittiyassa C in the second and third case.
2 apāyyo AB, ayyā C.
3 esāyyo ABC.

[page 133]
LXVII. 1-LXVIII. 1.] PĀCITTIYA, LXVII; LXVIII. 133
mena saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjasīti.
saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi
nāma tvaṃ moghapurisa mātugāmena . . . paṭipajjissasi.
n'; etaṃ moghapurisa appasannānaṃ vā pasādāya --pa--
evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
yo pana bhikkhu mātugāmena saddhiṃ saṃvidhāya
ekaddhānamaggaṃ paṭipajjeyya antamaso gāmantaraṃ
pi, pācittiyan ti. ||1||
yo panā 'ti . . . adhippeto bhikkhū 'ti.
mātugāmo nāma manussitthi na yakkhī na petī na ti-
racchānagatā viññū paṭibalā subhāsitadubbhāsitaṃ duṭṭhullā-
duṭṭhullaṃ ājānituṃ.
saddhin ti ekato.
saṃvidhāyā 'ti gacchāma bhagini gacchāma ayya, gacchā-
ma ayya gacchāma bhagini ajja vā . . . (see LXVI.
2.1). ||1||
mātugāme mātugāmasaññī saṃvidhāya ekaddhānamaggaṃ
paṭipajjati antamaso gāmantaraṃ pi, āpatti pācittiyassa. mā-
tugāme vematiko . . . mātugāme amātugāmasaññī . . .
āpatti pācittiyassa. bhikkhu saṃvidahati mātugāmo na
saṃvidahati, āpatti dukkaṭassa. yakkhiyā vā petiyā vā
paṇḍakena vā tiracchānagatamanussaviggahitthiyā vā sad-
dhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjati antamaso
gāmantaraṃ pi, āpatti dukkaṭassa. amātugāme mātugā-
masaññī, āpatti dukkaṭassa. amātugāme vematiko, āpatti
dukkaṭassa. amātugāme amātugāmasaññī, anāpatti. ||2||
anāpatti asaṃvidahitvā gacchati, mātugāmo saṃvidahati
bhikkhu na saṃvidahati, visaṃketena gacchati, āpadāsu,
ummattakassa, ādikammikassā 'ti. ||3||2||
sattamaṃ.
PĀCITTIYA, LXVIII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena Ariṭṭhassa nāma bhikkhuno gaddhabādhi-

--------------------------------------------------------------------------

[page 134]
134 SUTTAVIBHAṄGA. [LXVIII. 1.
pubbassa1 evarūpaṃ pāpakaṃ diṭṭhigataṃ {uppannaṃ} hoti:
tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā ye
'me antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ
antarāyāyā 'ti. assosuṃ kho sambahulā bhikkhū: Ariṭṭhassa
kira nāma bhikkhuno gaddhabādhipubbassa evarūpaṃ pāpa-
kaṃ diṭṭhigataṃ uppannaṃ: tathāhaṃ . . . antarāyāyā 'ti.
atha kho te bhikkhū yena Ariṭṭho bhikkhu gaddhabādhi-
pubbo ten'; upasaṃkamiṃsu, upasaṃkamitvā Ariṭṭhaṃ bhi-
kkhuṃ gaddhabādhipubbaṃ etad avocuṃ: saccaṃ kira te
āvuso Ariṭṭha evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ:
tathāhaṃ . . . antarāyāyā 'ti. evaṃ byā kho ahaṃ āvuso
bhagavatā dhammaṃ desitaṃ ājānāmi yathā ye 'me antarā-
yikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarā-
yāyā 'ti. māvuso Ariṭṭha evaṃ avaca, mā bhagavantaṃ
abbhācikkhi, na hi sādhu bhagavato abbhakkhānaṃ, na hi
bhagavā evaṃ vadeyya. anekapariyāyena āvuso Ariṭṭha
antarāyikā dhammā antarāyikā vuttā bhagavatā alañ ca
pana te paṭisevato antarāyāya. appassādā kāmā vuttā bhaga-
vatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, aṭṭhi-
kaṅkalūpamā kāmā vuttā bhagavatā bahudukkhā bahūpā-
yāsā ādīnavo ettha bhiyyo, maṃsapesūpamā kāmā vuttā
bhagavatā --la--, tiṇukkūpamā kāmā vuttā bhagavatā
--la--, aṅgārakāsūpamā kāmā vuttā bhagavatā --la--,
supinakūpamā2 kāmā vuttā bhagavatā --la--, yācitakūpamā2
kāmā vuttā bhagavatā --la--, rukkhaphalūpamā kāmā
vuttā bhagavatā --la--, asisūnūpamā kāmā vuttā bhagavatā
--la--, sattisūlūpamā kāmā vuttā bhagavatā --la--, sappa-
sirūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā
ādīnavo ettha bhiyyo 'ti. evam pi kho Ariṭṭho bhikkhu
gaddhabādhipubbo tehi bhikkhūhi vuccamāno tath'; eva taṃ
pāpakaṃ diṭṭhigataṃ thāmasā parāmāsā abhinivissa voharati:
evaṃ byā kho ahaṃ āvuso bhagavatā dhammaṃ desitaṃ
ājānāmi yathā ye 'me antarāyikā dhammā vuttā bhagavatā
te paṭisevato nālaṃ antarāyāyā 'ti. yato ca kho te bhi-
kkhū nāsakkhiṃsu Ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ
etasmā pāpakā diṭṭhigatā vivecetuṃ atha kho te bhikkhū
yena bhagavā ten'; upasaṃkamiṃsu, upasaṃkamitvā bhaga-
vato etam atthaṃ ārocesuṃ. atha kho bhagavā etasmiṃ

--------------------------------------------------------------------------
1 gandhab- the MSS. constantly. Comp. the Various Readings at Cullav.
I. 32.
2 The words "supinakūpamā" and "yācitakūpamā" are transposed in ABC;
in D yācitakūpamā comes first, as in the Cullavagga.

[page 135]
LXVIII. 1-2. 1.] PĀCITTIYA, LXVIII. 135
nidāne etasmiṃ pakaraṇe bhikkhusaṃghaṃ sannipātāpetvā
Ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ paṭipucchi: saccaṃ
kira te Ariṭṭha evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ:
tathāhaṃ bhagavatā . . . antarāyāyā 'ti. evaṃ byā kho
ahaṃ bhante bhagavatā . . . antarāyāyā 'ti. kassa nu kho
nāma tvaṃ moghapurisa mayā evaṃ dhammaṃ desitaṃ
ājānāsi. nanu mayā moghapurisa anekapariyāyena antarā-
yikā dhammā antarāyikā vuttā alañ ca pana te paṭisevato
antarāyāya. appassādā kāmā vuttā mayā bahudukkhā bahū-
pāyāsā ādīnavo ettha bhiyyo, aṭṭhikaṅkalūpamā kāmā vuttā
mayā . . . sappasirūpamā kāmā vuttā mayā bahudukkhā
bahūpāyāsā ādīnavo ettha bhiyyo. atha ca pana tvaṃ
moghapurisa attanā duggahitena amhe c'; eva abbhācikkhasi
attānañ ca khaṇasi bahuñ ca apuññaṃ pasavasi, taṃ hi te
moghapurisa bhavissati dīgharattaṃ ahitāya dukkhāya. n'
etaṃ moghapurisa appasannānaṃ vā pasādāya --pa-- evañ
ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
yo pana bhikkhu evaṃ vadeyya: tathāhaṃ bhagavatā
dhammaṃ desitaṃ ājānāmi yathā ye 'me antarāyikā
dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyā 'ti,
so bhikkhu bhikkhūhi evam assa vacanīyo: māyasmā evaṃ
avaca, mā bhagavantaṃ abbhācikkhi, na hi sādhu bhagavato
abbhakkhānaṃ, na hi bhagavā evaṃ vadeyya; anekapari-
yāyena āvuso antarāyikā dhammā antarāyikā vuttā bhagavatā
alañ ca pana te paṭisevato antarāyāyā 'ti. evañ ca pana
so bhikkhu bhikkhūhi vuccamāno tath'; eva paggaṇheyya, so
bhikkhu bhikkhūhi yāvatatiyaṃ samanubhāsitabbo tassa
paṭinissaggāya. yāvatatiyañ ce samanubhāsiyamāno taṃ
paṭinissajjeyya, icc etaṃ kusalam. no ce paṭinissajjeyya,
pācittiyan ti. ||1||
yo panā 'ti . . . adhippeto bhikkhū 'ti.
evaṃ vadeyyā 'ti, tathāhaṃ bhagavatā dhammaṃ desitaṃ
. . . nālaṃ antarāyāyā 'ti.
so bhikkhū 'ti yo so evaṃvādī bhikkhu.
bhikkhūhīti aññehi bhikkhūhi ye passanti ye suṇanti tehi
vattabbo: māyasmā evaṃ avaca . . . paṭisevato antarāyāyā
'ti. dutiyam pi vattabbo, tatiyam pi vattabbo. sace paṭi-

--------------------------------------------------------------------------

[page 136]
136 SUTTAVIBHAṄGA. [LXVIII. 2.
nissajjati, icc etaṃ kusalaṃ. no ce paṭinissajjati, āpatti
dukkaṭassa. sutvā na vadanti, āpatti dukkaṭassa. so bhi-
kkhu saṃghamajjhaṃ pi ākaḍḍhitvā vattabbo: māyasmā
evam avaca . . . paṭisevato antarāyāyā 'ti. dutiyam pi
vattabbo, tatiyam pi vattabbo. sace paṭinissajjati, icc etaṃ
kusalaṃ. no ce paṭinissajjati, āpatti dukkaṭassa. so bhi-
kkhu samanubhāsitabbo. evañ ca pana bhikkhave samanu-
bhāsitabbo. byattena bhikkhunā paṭibalena saṃgho ñāpe-
tabbo: suṇātu me bhante saṃgho. itthannāmassa bhikkhu-
no evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ: tathāhaṃ
bhagavatā . . . nālaṃ antarāyāyā 'ti. so taṃ diṭṭhiṃ na
paṭinissajjati. yadi saṃghassa pattakallaṃ, saṃgho itthannā-
maṃ bhikkhuṃ samanubhāseyya tassā diṭṭhiyā paṭinissaggā-
ya. esā ñatti. suṇātu me bhante saṃgho. itthannāmassa
bhikkhuno . . . na paṭinissajjati. saṃgho itthannāmaṃ
bhikkhuṃ samanubhāsati tassā diṭṭhiyā paṭinissaggāya.
yassāyasmato khamati itthannāmassa bhikkhuno samanu-
bhāsanā tassā diṭṭhiyā paṭinissaggāya so tuṇh'; assa, yassa
na kkhamati so bhāseyya. dutiyam pi etam atthaṃ vadāmi
--pa-- tatiyam pi etam atthaṃ vadāmi: suṇātu me . . .
so bhāseyya. samanubhaṭṭho saṃghena itthannāmo bhikkhu
tassā diṭṭhiyā paṭinissaggāya. khamati saṃghassa, tasmā
tuṇhī, evam etaṃ dhārayāmīti.
ñattiyā dukkaṭaṃ, dvīhi kammavācāhi dukkaṭā, kamma-
vācāpariyosāne āpatti pācittiyassa. ||1||
dhammakamme dhammakammasaññī na paṭinissajjati,
āpatti pācittiyassa. dhammakamme vematiko . . . dham-
makamme adhammakammasaññī na paṭinissajjati, āpatti
pācittiyassa. adhammakamme dhammakammasaññī, āpatti
dukkaṭassa. adhammakamme vematiko, āpatti dukkaṭassa.
adhammakamme adhammakammasaññī, anāpatti. ||2||
anāpatti asamanubhāsantassa, paṭinissajjantassa, ummatta-
kassa, ādikammikassā 'ti. ||3||2||
aṭṭhamaṃ.

--------------------------------------------------------------------------

[page 137]
LXIX. 1-2. 1.] PĀCITTIYA, LXIX. 137
PĀCITTIYA, LXIX.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena chabbaggiyā bhikkhū jānaṃ tathāvādinā
Ariṭṭhena bhikkhunā akaṭānudhammena taṃ diṭṭhiṃ appaṭi-
nissaṭṭhena saddhiṃ saṃbhuñjanti pi saṃvāsanti1 pi sahāpi
seyyaṃ kappenti. ye te bhikkhū appicchā . . . vipācenti:
kathaṃ hi nāma chabbaggiyā bhikkhū jānaṃ . . . saṃbhuñ-
jissanti pi saṃvāsissanti pi sahāpi seyyaṃ kappessantīti
--pa--. saccaṃ kira tumhe bhikkhave jānaṃ . . .
saṃbhuñjathāpi saṃvāsathāpi sahāpi seyyaṃ kappethā 'ti.
saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi
nāma tumhe moghapurisā jānaṃ . . . saṃbhuñjissathāpi
saṃvāsissathāpi1 sahāpi seyyaṃ kappessatha. n'; etaṃ mogha-
purisā appasannānaṃ vā pasādāya --pa-- evañ ca pana
bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
yo pana bhikkhu jānaṃ tathāvādinā bhikkhunā
akaṭānudhammena taṃ diṭṭhiṃ appaṭinissaṭṭhena saddhiṃ
saṃbhuñjeyya vā saṃvāseyya vā saha vā seyyaṃ
kappeyya, pācittiyan ti. ||1||
yo panā 'ti . . . adhippeto bhikkhū 'ti.
jānāti nāma sāmaṃ vā jānāti aññe vā tassa ārocenti so vā
āroceti.
tathāvādinā 'ti tathāhaṃ bhagavatā dhammaṃ desitaṃ
ājānāmi, yathā ye 'me antarāyikā dhammā vuttā bhagavatā
te paṭisevato nālaṃ antarāyāyā 'ti evaṃvādinā.
akaṭānudhammo nāma ukkhitto anosārito.
taṃ diṭṭhiṃ appaṭinissaṭṭhena saddhin ti etaṃ diṭṭhiṃ
appaṭinissaṭṭhena saddhiṃ.
saṃbhuñjeyya vā 'ti, saṃbhogo nāma dve saṃbhogā āmisa-
saṃbhogo ca dhammasaṃbhogo ca. āmisasaṃbhogo nāma
āmisaṃ deti vā paṭigaṇhāti vā, āpatti pācittiyassa. dhamma-
saṃbhogo nāma uddisati vā uddisāpeti vā. padena uddisati
vā uddisāpeti vā, pade pade āpatti pācittiyassa; akkharāya
uddisati vā uddisāpetivā, akkharākkharāya āpatti pācittiyassa.

--------------------------------------------------------------------------
1 saṃvasanti, saṃvasissatha, etc. C constantly.

[page 138]
138 SUTTAVIBHAṄGA. [LXIX. 2. 1-LXX. 1.
saṃvāseyya vā 'ti ukkhittakena saddhiṃ uposathaṃ vā
pavāraṇaṃ vā saṃghakammaṃ vā karoti, āpatti pācittiyassa.
saha vā seyyaṃ kappeyyā 'ti ekacchanne ukkhittake
nipanne bhikkhu nipajjati, āpatti pācittiyassa. bhikkhu
nipanne ukkhittako nipajjati, āpatti pācittiyassa. ubho vā
nipajjanti, āpatti pācittiyassa. uṭṭhahitvā punappunaṃ
nipajjanti, āpatti pācittiyassa. ||1||
ukkhittake ukkhittakasaññī saṃbhuñjati vā saṃvāsati vā
saha vā seyyaṃ kappeti, āpatti pācittiyassa. ukkhittake
vematiko . . . āpatti dukkaṭassa. ukkhittake anukkhittaka-
saññī . . . anāpatti. anukkhittake ukkhittakasaññī, āpatti
dukkaṭassa. anukkhittake vematiko, āpatti dukkaṭassa.
anukkhittake anukkhittakasaññī, anāpatti.1 ||2||
anāpatti anukkhitto 'ti jānāti, ukkhitto osārito 'ti jānāti,
taṃ diṭṭhiṃ paṭinissaṭṭho 'ti jānāti, ummattakassa, ādikammi-
kassā 'ti. ||3||2||
navamaṃ.
PĀCITTIYA, LXX.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena Kaṇḍakassa nāma samaṇuddesassa evarūpaṃ
pāpakaṃ diṭṭhigataṃ uppannaṃ hoti: tathāhaṃ bhagavatā
dhammaṃ desitaṃ ājānāmi yathā ye 'me antarāyikā dhammā
vuttā bhagavatā te paṭisevato nālaṃ antarāyāyā 'ti. assosuṃ
kho sambahulā bhikkhū: Kaṇḍakassa nāma kira samaṇudde-
sassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ . . . (see
LXVIII.1. Instead of Ariṭṭho bhikkhu gaddhabādhipubbo,
read Kaṇḍako samaṇuddeso; instead of Ariṭṭha, Kaṇḍaka;
in his reply to the Bhikkhus read bhante instead of āvuso.)
. . . n'; etaṃ moghapurisa appasannānaṃ vā pasādāya
--la-- pasannānañ ca ekaccānaṃ aññathattāyā 'ti. viga-
rahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: tena hi
bhikkhave saṃgho Kaṇḍakaṃ samaṇuddesaṃ nāsetu. evañ
ca pana bhikkhave nāsetabbo: ajjatagge te āvuso Kaṇḍaka

--------------------------------------------------------------------------
1 āpatti pācittiyassa C in the second and third case.

[page 139]
LXX. 1-2. 1.] PĀCITTIYA, LXX. 139
na c'; eva so bhagavā satthā apadisitabbo, yaṃ pi c'; aññe
samaṇuddesā labhanti bhikkhūhi saddhiṃ dvirattatirattaṃ
sahaseyyaṃ sāpi te n'; atthi, cara pire vinassā 'ti. atha kho
saṃgho Kaṇḍakaṃ samaṇuddesaṃ nāsesi. tena kho pana
samayena chabbaggiyā bhikkhū jānaṃ tathā nāsitaṃ
Kaṇḍakaṃ samaṇuddesaṃ upalāpenti pi upaṭṭhāpenti pi
saṃbhuñjanti pi sahāpi seyyaṃ kappenti. ye te bhikkhū
appicchā . . . vipācenti: kathaṃ hi nāma chabbaggiyā
bhikkhū jānaṃ tathā nāsitaṃ Kaṇḍakaṃ samaṇuddesaṃ
upalāpessanti pi upaṭṭhāpessanti pi saṃbhuñjissanti pi sahāpi
seyyaṃ kappessantīti --pa--. saccaṃ kira tumhe bhi-
kkhave jānaṃ tathā nāsitaṃ Kaṇḍakaṃ samaṇuddesaṃ
upalāpethāpi upaṭṭhāpethāpi saṃbhuñjathāpi sahāpi seyyaṃ
kappethā 'ti. saccaṃ bhagavā. vigarahi buddho bhagavā:
kathaṃ hi nāma tumhe moghapurisā jānaṃ . . . kappessatha.
n'; etaṃ moghapurisā appasannānaṃ vā pasādāya --pa--
evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
samaṇuddeso pi ce evaṃ vadeyya: tathāhaṃ bhagavatā
dhammaṃ desitaṃ ājānāmi yathā ye 'me antarāyikā dhammā
vuttā bhagavatā te paṭisevato nālaṃ antarāyāyā 'ti, so
samaṇuddeso bhikkhūhi evam assa vacanīyo: māvuso sa-
maṇuddesa evaṃ avaca, mā bhagavantaṃ abbhācikkhi, na hi
sādhu bhagavato abbhakkhānaṃ, na hi bhagavā evaṃ va-
deyya; anekapariyāyena āvuso samaṇuddesa antarāyikā
dhammā antarāyikā vuttā bhagavatā alañ ca pana te paṭi-
sevato antarāyāyā 'ti. evañ ca pana so samaṇuddeso bhi-
kkhūhi vuccamāno tath'; eva paggaṇheyya, so samaṇuddeso
bhikkhūhi evam assa vacanīyo: ajjatagge te āvuso samaṇud-
desa na c'; eva so bhagavā satthā apadisitabbo, yaṃ pi c'; aññe
samaṇuddesā labhanti bhikkhūhi saddhiṃ dvirattatirattaṃ
sahaseyyaṃ, sāpi te n'; atthi, cara pire1 vinassā 'ti. yo pana
bhikkhu jānaṃ tathā nāsitaṃ samaṇuddesaṃ upalāpeyya
vā upaṭṭhāpeyya vā saṃbhuñjeyya vā saha vā seyyaṃ
kappeyya, pācittiyan ti. ||1||
samaṇuddeso nāma sāmaṇero vuccati.
evaṃ vadeyyā 'ti tathāhaṃ bhagavatā . . . nālaṃ anta-
rāyāyā 'ti.

--------------------------------------------------------------------------
1 cara pire ABC. D: carā 'ti gaccha, pire 'ti para amāmaka.
vinassā 'ti nassa yattha te (sic) na passāma tattha gacchā 'ti.

[page 140]
140 SUTTAVIBHAṄGA. [LXX. 2.
so samaṇuddeso 'ti yo so evaṃvādī samaṇuddeso.
bhikkhūhīti aññehi bhikkhūhi ye passanti ye suṇanti,
tehi vattabbo: mā āvuso samaṇuddesa evaṃ avaca . . .
paṭisevato antarāyāyā 'ti. dutiyam pi vattabbo. tatiyam
pi vattabbo. sace paṭinissajjati, icc etaṃ kusalaṃ. no ce
paṭinissajjati, so samaṇuddeso bhikkhūhi evam assa vacanīyo:
ajjatagge te āvuso . . . vinassā 'ti.
yo panā 'ti . . . adhippeto bhikkhū 'ti.
jānāti nāma sāmaṃ vā jānāti aññe vā tassa ārocenti so vā
āroceti.
tathā nāsitan ti evaṃ nāsitaṃ.
samaṇuddeso nāma sāmaṇero vuccati.
upalāpeyya vā 'ti tassa pattaṃ vā cīvaraṃ vā uddesaṃ vā
paripucchaṃ vā dassāmīti upalāpeti, āpatti pācittiyassa.
upaṭṭhāpeyya vā 'ti tassa cuṇṇaṃ vā mattikaṃ vā danta-
kaṭṭhaṃ vā mukhodakaṃ vā sādiyati, āpatti pācittiyassa.
saṃbhuñjeyya vā 'ti saṃbhogo nāma dve saṃbhogā
āmisasaṃbhogo ca . . . akkharākkharāya āpatti pācittiyassa.
saha vā seyyaṃ kappeyyā 'ti ekacchanne nāsitake sa-
maṇuddese nipanne bhikkhu nipajjati, āpatti pācittiyassa.
bhikkhu nipanne nāsitako samaṇuddeso nipajjati, āpatti
pācittiyassa. ubho vā nipajjanti, āpatti pācittiyassa. uṭṭha-
hitvā punappunaṃ nipajjanti, āpatti pācittiyassa. ||1||
nāsitake nāsitakasaññī upalāpeti vā upaṭṭhāpeti vā saṃ-
bhuñjati vā saha vā seyyaṃ kappeti, āpatti pācittiyassa.
nāsitake vematiko . . . āpatti dukkaṭassa. nāsitake anāsi-
takasaññī . . . anāpatti. anāsitake nāsitakasaññī, āpatti
dukkaṭassa. anāsitake vematiko, āpatti dukkaṭassa. anāsi-
take anāsitakasaññī, anāpatti. ||2||
anāpatti anāsitako 'ti jānāti, taṃ diṭṭhiṃ paṭinissaṭṭho 'ti
jānāti, ummattakassa, ādikammikassā 'ti.1 ||3||2||
dasamaṃ.
tass'; uddānaṃ:
sañciccavadha-sappāṇaṃ, ukko, duṭṭhullachādanaṃ,
ūnavīsati, satthañ ca, saṃvidhāna-Ariṭṭhakaṃ,
ukkhitta-Kaṇḍakañ c'; eva dasa sikkhāpadā ime 'ti.2
sappāṇakavaggo sattamo.

--------------------------------------------------------------------------
1 āpatti pācittiyassa C in the third case.
2 In the Table of Contents C differs very much from AB.
Instead of the second and third line C reads: uṇaṃ saṃvidhā
dve no nisajja dve pi saṃbhogātessā ti.

[page 141]
LXXI. 1-2. 2.] PĀCITTIYA, LXXI. 141
PĀCITTIYA, LXXI.
Tena samayena buddho bhagavā Kosambiyaṃ viharati
Ghositārāme. tena kho pana samayena āyasmā Channo
anācāraṃ ācarati. bhikkhū evam āhaṃsu: māvuso Channa
evarūpaṃ akāsi, n'; etaṃ kappatīti. so evaṃ vadeti: na
tāvāhaṃ āvuso etasmiṃ sikkhāpade sikkhissāmi yāva na
aññaṃ bhikkhuṃ byattaṃ vinayadharaṃ paripucchāmīti.
ye te bhikkhū appicchā . . . vipācenti: kathaṃ hi nāma
āyasmā Channo bhikkhūhi sahadhammikaṃ vuccamāno evaṃ
vakkhati: na tāvāhaṃ āvuso . . . paripucchāmīti --pa--.
saccaṃ kira tvaṃ Channa bhikkhūhi sahadhammikaṃ vucca-
māno evaṃ vadesi: na tāvāhaṃ āvuso . . . paripucchāmīti.
saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi
nāma tvaṃ moghapurisa bhikkhūhi sahadhammikaṃ vucca-
māno evaṃ vakkhasi: na tāvāhaṃ āvuso . . . paripucchā-
mīti. n'; etaṃ moghapurisa appasannānaṃ vā pasādāya
--pa-- evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddi-
seyyātha:
yo pana bhikkhu bhikkhūhi sahadhammikaṃ vucca-
māno evaṃ vadeyya: na tāvāhaṃ āvuso etasmiṃ sikkhāpade
sikkhissāmi yāva na aññaṃ bhikkhuṃ byattaṃ vinayadha-
raṃ paripucchāmīti, pācittiyaṃ. sikkhamānena bhikkhave
bhikkhunā aññātabbaṃ paripucchitabbaṃ paripañhitabbaṃ,
ayaṃ tattha sāmīcīti. ||1||
yo panā 'ti . . . adhippeto bhikkhū 'ti.
bhikkhūhīti aññehi bhikkhūhi.
sahadhammikaṃ nāma yaṃ bhagavatā paññattaṃ sikkhā-
padaṃ etaṃ sahadhammikaṃ nāma. tena vuccamāno evaṃ
vadeti: na tāvāhaṃ āvuso . . . vinayadharan ti paṇḍitaṃ
byattaṃ medhāviṃ bahussutaṃ dhammakathikaṃ pari-
pucchāmīti bhaṇati, āpatti pācittiyassa. ||1||
upasampanne upasampannasaññī evaṃ vadeti, āpatti pā-
cittiyassa. upasampanne vematiko . . . upasampanne anu-

--------------------------------------------------------------------------

[page 142]
142 SUTTAVIBHAṄGA. [LXXI. 2. 2-LXXII. 1.
pasampannasaññī evaṃ vadeti, āpatti pācittiyassa. apañña-
ttena vuccamāno idaṃ na sallekhāya na dhūtattāya na pāsā-
dikatāya na apacayāya na viriyārambhāya saṃvattatīti evaṃ
vadeti, na tāvāhaṃ āvuso etasmiṃ sikkhāpade sikkhissāmi,
yāva na aññaṃ bhikkhuṃ byattaṃ vinayadharan ti paṇḍi-
taṃ byattaṃ medhāviṃ bahussutaṃ dhammakathikaṃ pari-
pucchāmīti bhaṇati, āpatti dukkaṭassa. anupasampannena
paññattena vā apaññattena vā vuccamāno idaṃ na sallekhāya
na dhūtattāya . . . saṃvattatīti evaṃ vadeti, na tāvāhaṃ
āvuso etasmiṃ sikkhāpade sikkhissāmi yāva na aññaṃ bhi-
kkhuṃ byattaṃ vinayadharan ti paṇḍitaṃ byattaṃ medhā-
viṃ bahussutaṃ dhammakathikaṃ paripucchāmīti bhaṇati,
āpatti dukkaṭassa. anupasampanne upasampannasaññī, āpatti
dukkaṭassa. anupasampanne vematiko, āpatti dukkaṭassa.
anupasampanne anupasampannasaññī, āpatti dukkaṭassa.
sikkhamānenā 'ti sikkhitukāmena.
aññātabban ti jānitabbaṃ. paripucchitabban ti idaṃ
bhante kathaṃ imassa vā kv attho 'ti. paripañhitabban ti
cintetabbaṃ tulayitabbaṃ.
ayaṃ tattha sāmīcīti ayaṃ tattha anudhammatā. ||2||
anāpatti jānissāmi sikkhissāmīti bhaṇati, ummattakassa,
ādikammikassā 'ti. ||3||2||
paṭhamaṃ.
PĀCITTIYA, LXXII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena bhagavā bhikkhūnaṃ anekapariyāyena vinaya-
kathaṃ katheti vinayassa vaṇṇaṃ bhāsati vinayapariyattiyā
vaṇṇaṃ bhāsati ādissa ādissa āyasmato Upālissa vaṇṇaṃ
bhāsati. bhikkhū bhagavā kho anekapariyāyena . . . Upā-
lissa vaṇṇaṃ bhāsati, handa mayaṃ āvuso āyasmato Upālissa
santike vinayaṃ pariyāpuṇāmā 'ti, te ca bahū bhikkhū therā
ca navā ca majjhimā ca āyasmato Upālissa santike vinayaṃ
pariyāpuṇanti. atha kho chabbaggiyānaṃ bhikkhūnaṃ

--------------------------------------------------------------------------

[page 143]
LXXII. 1-2. 2.] PĀCITTIYA, LXXII. 143
etad ahosi: etarahi kho āvuso bahū bhikkhū therā ca . . . pa-
riyāpuṇanti. sace ime vinaye pakataññuno bhavissanti amhe
yen'; icchakaṃ yadicchakaṃ yāvadicchakaṃ ākaḍḍhissanti
parikaḍḍhissanti. handa mayaṃ āvuso vinayaṃ vivaṇṇemā
'ti. atha kho chabbaggiyā bhikkhū bhikkhū upasaṃkamitvā
evaṃ vadenti: kiṃ pan'; imehi khuddānukhuddakehi sikkhā-
padehi uddiṭṭhehi. yāvad eva kukkuccāya vihesāya vilekhā-
ya saṃvattantīti. ye te bhikkhū appicchā . . . vipācenti:
kathaṃ hi nāma chabbaggiyā bhikkhū vinayaṃ vivaṇṇe-
ssantīti --pa--. saccaṃ kira tumhe bhikkhave vinayaṃ
vivaṇṇethā 'ti. saccaṃ bhagavā. vigarahi buddho bha-
gavā: kathaṃ hi nāma tumhe moghapurisā vinayaṃ vi-
vaṇṇessatha. n'; etaṃ moghapurisā appasannānaṃ vā pasā-
dāya --pa-- evañ ca pana bhikkhave imaṃ sikkhāpadaṃ
uddiseyyātha:
yo pana bhikkhu pātimokkhe uddissamāne evaṃ va-
deyya: kiṃ pan'; imehi khuddānukhuddakehi sikkhāpadehi
uddiṭṭhehi, yāvad eva kukkuccāya vihesāya vilekhāya
saṃvattantīti, sikkhāpadavivaṇṇake pācittiyan ti. ||1||
yo panā 'ti . . . adhippeto bhikkhū 'ti.
pātimokkhe uddissamāne 'ti uddisante vā uddisāpente vā
sajjhāyaṃ vā karonte.
evaṃ vadeyyā 'ti kiṃ pan'; imehi khuddānukhuddakehi
sikkhāpadehi uddiṭṭhehi . . . saṃvattantīti. ye imaṃ pari-
yāpuṇanti tesaṃ kukkuccaṃ hoti vihesā hoti vilekhā hoti, ye
imaṃ na pariyāpuṇanti tesaṃ kukkuccaṃ na hoti vihesā na
hoti vilekhā na hoti, anuddiṭṭhaṃ imaṃ varaṃ, anuggahi-
taṃ idaṃ varaṃ, apariyāpuṭaṃ idaṃ varaṃ, adhāritaṃ idaṃ
varaṃ, vinayo vā antaradhāyatu ime vā bhikkhū apaka-
taññuno hontū 'ti upasampannassa vinayaṃ vivaṇṇeti, āpatti
pācittiyassa. ||1||
upasampanne upasampannasaññī vinayaṃ vivaṇṇeti, āpatti
pācittiyassa. upasampanne vematiko . . . upasampanne
anupasampannasaññī . . . āpatti pācittiyassa. aññaṃ dham-
maṃ vivaṇṇeti, āpatti dukkaṭassa. anupasampannassa vina-
yaṃ vā aññaṃ vā dhammaṃ vivaṇṇeti, āpatti dukkaṭassa.
anupasampanne upasampannasaññī, āpatti dukkaṭassa. anu-

--------------------------------------------------------------------------

[page 144]
144 SUTTAVIBHAṄGA. [LXXII. 2. 2-LXXIII. 1.
pasampanne vematiko, āpatti dukkaṭassa. anupasampanne
anupasampannasaññī, āpatti dukkaṭassa. ||2||
anāpatti na vivaṇṇetukāmo iṅgha tvaṃ suttante vā gāthāyo
vā abhidhammaṃ vā pariyāpuṇassu pacchā vinayaṃ pariyā-
puṇissasīti bhaṇati, ummattakassa, ādikammikassā 'ti. ||3||2||
dutiyaṃ.
PĀCITTIYA, LXXIII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena chabbaggiyā bhikkhū anācāraṃ ācaritvā aññā-
ṇakena āpannā 'ti jānantū 'ti pātimokkhe uddissamāne evaṃ
vadenti: idān'; eva kho mayaṃ jānāma ayam pi kira dhammo
suttāgato suttapariyāpanno anvaddhamāsaṃ uddesaṃ āgaccha-
tīti. ye te bhikkhū appicchā . . . vipācenti: kathaṃ hi
nāma chabbaggiyā bhikkhū pātimokkhe uddissamāne evaṃ
vakkhanti . . . āgacchatīti --pa--. saccaṃ kira tumhe
bhikkhave pātimokkhe uddissamāne evaṃ vadetha . . .
āgacchatīti. saccaṃ bhagavā. vigarahi buddho bhagavā:
kathaṃ hi nāma tumhe moghapurisā pātimokkhe uddissa-
māne evaṃ vakkhatha . . . āgacchatīti. n'; etaṃ mogha-
purisā appasannānaṃ vā pasādāya --pa-- evañ ca pana
bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
yo pana bhikkhu anvaddhamāsaṃ pātimokkhe uddissa-
māne evaṃ vadeyya: idān'; eva kho ahaṃ jānāmi ayam pi
kira dhammo suttāgato suttapariyāpanno anvaddhamāsaṃ
uddesaṃ āgacchatīti, tañ ce bhikkhuṃ aññe bhikkhū jā-
neyyuṃ nisinnapubbaṃ iminā bhikkhunā dvittikkhattuṃ
pātimokkhe uddissamāne ko pana vādo bhiyyo, na ca tassa
bhikkhuno aññāṇakena mutti atthi yañ ca tattha āpattiṃ
āpanno tañ ca yathādhammo kāretabbo, uttari c'; assa moho
āropetabbo: tassa te āvuso alābhā tassa te dulladdhaṃ yaṃ
tvaṃ pātimokkhe uddissamāne na sādhukaṃ aṭṭhikatvā
manasikarosīti. idaṃ tasmiṃ mohanake pācittiyan
ti. ||1||

--------------------------------------------------------------------------

[page 145]
LXXIII. 2. 1-LXXIV. 1.] PĀCITTIYA, LXXIV. 145
yo panā 'ti . . . adhippeto bhikkhū 'ti.
anvaddhamāsan ti anuposathikaṃ.
pātimokkhe uddissamāne 'ti uddisante.
evaṃ vadeyyā 'ti anācāraṃ ācaritvā aññāṇakena āpanno 'ti
jānantū 'ti pātimokkhe uddissamāne evaṃ vadeti: idān'; eva
kho ahaṃ jānāmi . . . āgacchatīti, āpatti dukkaṭassa.
tañ ce 'ti mohetukāmaṃ bhikkhuṃ, bhikkhū jāneyyuṃ
nisinnapubbaṃ iminā . . . moho āropetabbo. evañ ca
pana bhikkhave āropetabbo: byattena bhikkhunā paṭibalena
saṃgho ñāpetabbo: suṇātu me bhante saṃgho. ayaṃ
itthannāmo bhikkhu pātimokkhe uddissamāne ne sādhukaṃ
aṭṭhikatvā manasikaroti. yadi saṃghassa pattakallaṃ
saṃgho itthannāmassa bhikkhuno mohaṃ āropeyya. esā
ñatti. suṇātu me bhante saṃgho. ayaṃ . . . manasikaroti.
saṃgho itthannāmassa bhikkhuno mohaṃ āropeti. yassā-
yasmato khamati itthannāmassa bhikkhuno mohassa
āropanā, so tuṇh'; assa. yassa na kkhamati, so bhāseyya.
āropito saṃghena itthannāmassa bhikkhuno moho. khamati
. . . dhārayāmīti.
anāropite mohe moheti, āpatti dukkaṭassa. āropite mohe
moheti, āpatti pācittiyassa. ||1||
dhammakamme dhammakammasaññī moheti, āpatti pā-
cittiyassa. dhammakamme vematiko . . . dhammakamme
adhammakammasaññī moheti, āpatti pācittiyassa. adham-
makamme dhammakammasaññī moheti, āpatti dukkaṭassa.
adhammakamme vematiko moheti, āpatti dukkaṭassa. adham-
makamme adhammakammasaññī, āpatti dukkaṭassa. ||2||
anāpatti na vitthārena sutaṃ hoti, ūnakadvittikkhattuṃ
vitthārena sutaṃ hoti, na mohetukāmassa, ummattakassa, ādi-
kammikassā 'ti. ||3||2||
tatiyaṃ.
PĀCITTIYA, LXXIV.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana

--------------------------------------------------------------------------

[page 146]
146 SUTTAVIBHAṄGA. [LXXIV. 1-LXXV. 1.
samayena chabbaggiyā bhikkhū kupitā anattamanā
sattarasavaggiyānaṃ bhikkhūnaṃ pahāraṃ denti, te
rodanti. bhikkhū evam āhaṃsu: kissa tumhe āvuso rodathā
'ti. ime āvuso chabbaggiyā bhikkhū kupitā anattamanā
amhākaṃ pahāraṃ dentīti. ye te bhikkhū appicchā . . .
vipācenti: kathaṃ hi nāma chabbaggiyā bhikkhū ku-
pitā anattamanā bhikkhūnaṃ pahāraṃ dassantīti --pa--.
saccaṃ kira tumhe bhikkhave kupitā . . . dethā 'ti. saccaṃ
bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma
tumhe moghapurisā kupitā . . . dassatha. n'; etaṃ mogha-
purisā appasannānaṃ vā pasādāya --pa-- evañ ca pana
bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
yo pana bhikkhu bhikkhussa kupito anattamano pahāraṃ
dadeyya, pācittiyan ti. ||1||
yo panā 'ti . . . adhippeto bhikkhū 'ti.
bhikkhussā 'ti aññassa bhikkhussa.
kupito anattamano 'ti anabhiraddho āhatacitto khilajāto.
pahāraṃ dadeyyā 'ti kāyena vā kāyapaṭibaddhena vā
nissaggiyena vā antamaso uppalapattena pi pahāraṃ deti,
āpatti pācittiyassa. ||1||
upasampanne upasampannasaññī kupito anattamano pahā-
raṃ deti, āpatti pācittiyassa. upasampanne vematiko . . .
upasampanne anupasampannasaññī . . . āpatti pācittiyassa.
anupasampannassa kupito anattamano pahāraṃ deti, āpatti
dukkaṭassa. anupasampanne upasampannasaññī, āpatti
dukkaṭassa. anupasampanne vematiko, āpatti dukkaṭassa.
anupasampanne anupasampannasaññī, āpatti dukkaṭassa. ||2||
anāpatti kenaci viheṭhiyamāno mokkhādhippāyo pahāraṃ
deti, ummattakassa, ādikammikassā 'ti. ||3||2||
catutthaṃ.
PĀCITTIYA, LXXV.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena chabbaggiyā bhikkhū kupitā anattamanā satta-

--------------------------------------------------------------------------

[page 147]
LXXV. 1-LXXVI. 1.] PĀCITTIYA, LXXV; LXXVI. 147
rasavaggiyānaṃ bhikkhūnaṃ talasattikaṃ uggiranti. te
pahārasamucitā1 rodanti. bhikkhū evam āhaṃsu: kissa
tumhe āvuso rodathā 'ti. ime āvuso chabbaggiyā bhikkhū
kupitā anattamanā amhākaṃ talasattikaṃ uggirantīti. ye te
bhikkhū appicchā . . . vipācenti: kathaṃ hi nāma chabba-
ggiyā bhikkhū kupitā anattamanā sattarasavaggiyānaṃ bhi-
kkhūnaṃ talasattikaṃ uggirissantīti --pa--. saccaṃ kira
tumhe bhikkhave kupitā anattamanā sattarasavaggiyānaṃ
bhikkhūnaṃ talasattikaṃ uggirathā 'ti. saccaṃ bhagavā.
vigarahi buddho bhagavā: kathaṃ hi nāma tumhe mogha-
purisā kupitā . . . uggirissatha. n'; etaṃ moghapurisā
appasannānaṃ vā pasādāya --pa-- evañ ca pana bhi-
kkhave imaṃ sikkhāpadaṃ uddiseyyātha:
yo pana bhikkhu bhikkhussa kupito anattamano tala-
sattikaṃ uggireyya, pācittiyan ti. ||1||
yo panā 'ti . . . adhippeto bhikkhū 'ti.
bhikkhussā 'ti aññassa bhikkhussa.
kupito anattamano 'ti . . . khilajāto.
talasattikaṃ uggireyyā 'ti kāyaṃ vā kāyapaṭibaddhaṃ vā
antamaso uppalapattaṃ pi uccāreti, āpatti pācittiyassa. ||1||
upasampanne upasampannasaññī kupito anattamano tala-
sattikaṃ uggirati . . . (see LXXIV.2) . . . mokkhā-
dhippāyo talasattikaṃ uggirati, ummattakassa, ādikammi-
kassā 'ti. ||2||2||
pañcamaṃ.
PĀCITTIYA, LXXVI.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena chabbaggiyā bhikkhū bhikkhuṃ amūlakena
saṃghādisesena anuddhaṃsenti. ye te bhikkhū appicchā
. . . vipācenti: kathaṃ hi nāma chabbaggiyā bhikkhū
bhikkhuṃ . . . anuddhaṃsessantīti --pa--. saccaṃ kira
tumhe bhikkhave . . . anuddhaṃsethā 'ti. saccaṃ bhagavā.

--------------------------------------------------------------------------
1 te pahāraṃ pamuccitā AB, te pahārasaṃmucitā C; D: te
pahārasamuccitā rodantīti te pahāraparicitā pubbe pi laddhaṃ
(sic) pahārattā idāni pahāraṃ dassantīti maññamānā rodantīti
attho. pahārassa mucchitā ti pi sajjhāyanti. tattha pahārassa
bhitā ti attho.

[page 148]
148 SUTTAVIBHAṄGA. [LXXVI. 1-LXXVII. 1.
vigarahi buddho bhagavā: kathaṃ hi nāma tumhe mogha-
purisā . . . anuddhaṃsessatha. n'; etaṃ moghapurisā
appasannānaṃ vā pasādāya --pa-- evañ ca pana bhikkhave
imaṃ sikkhāpadaṃ uddiseyyātha:
yo pana bhikkhu bhikkhuṃ amūlakena saṃghādi-
sesena anuddhaṃseyya, pācittiyan ti. ||1||
yo panā 'ti . . . adhippeto bhikkhū 'ti.
bhikkhun ti aññaṃ bhikkhuṃ.
amūlakaṃ nāma adiṭṭhaṃ asutaṃ aparisaṅkitaṃ.
saṃghādisesenā 'ti terasannaṃ aññatarena.
anuddhaṃseyyā 'ti codeti vā codāpeti vā, āpatti pācitti-
yassa. ||1||
upasampanne upasampannasaññī amūlakena saṃghādise-
sena anuddhaṃseti, āpatti pācittiyassa. upasampanne ve-
matiko . . . upasampanne anupasampannasaññī . . . āpatti
pācittiyassa. ācāravipattiyā vā diṭṭhivipattiyā vā anuddhaṃ-
seti, āpatti dukkaṭassa. anupasampannaṃ anuddhaṃseti,
āpatti dukkaṭassa. anupasampanne upasampannasaññī, āpatti
dukkaṭassa. anupasampanne vematiko, āpatti dukkaṭassa.
anupasampanne anupasampannasaññī, āpatti dukkaṭassa. ||2||
anāpatti tathāsaññī codeti vā codāpeti vā, ummattakassa,
ādikammikassā 'ti. ||3||2||
chaṭṭhaṃ.
PĀCITTIYA, LXXVII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena chabbaggiyā bhikkhū sattarasavaggiyānaṃ
bhikkhūnaṃ sañcicca kukkuccaṃ upadahanti: bhagavatā
āvuso sikkhāpadaṃ paññattaṃ na ūnavīsativasso puggalo
upasampādetabbo 'ti, tumhe ca ūnavīsativassā upasampannā.
kacci no tumhe anupasampannā 'ti. te rodanti. bhikkhū
evam āhaṃsu: kissa tumhe āvuso rodathā 'ti. ime āvuso
chabbaggiyā bhikkhū amhākaṃ sañcicca kukkuccaṃ upada-

--------------------------------------------------------------------------

[page 149]
LXXVII. 1-2. 3.] PĀCITTIYA, LXXVII. 149
hantīti. ye te bhikkhū appicchā . . . vipācenti: kathaṃ
hi nāma chabbaggiyā bhikkhū bhikkhūnaṃ sañcicca kukku-
ccaṃ upadahissantīti --pa--. saccaṃ kira tumhe bhi-
kkhave . . . upadahathā 'ti. saccaṃ bhagavā. vigarahi
buddho bhagavā: kathaṃ hi nāma tumhe moghapurisā . . .
upadahissatha. n'; etaṃ moghapurisā appasannānaṃ vā
pasādāya --pa-- evañ ca pana bhikkhave imaṃ sikkhāpa-
daṃ uddiseyyātha:
yo pana bhikkhu bhikkhussa sañcicca kukkuccaṃ upa-
daheyya iti 'ssa muhuttaṃ pi aphāsu bhavissatīti etad eva
paccayaṃ karitvā anaññaṃ, pācittiyan ti. ||1||
yo panā 'ti . . . adhippeto bhikkhū 'ti.
bhikkhussā 'ti aññassa bhikkhussa.
sañciccā 'ti jānanto saṃjānanto cecca abhivitaritvā vī-
tikkamo.
kukkuccaṃ upadaheyyā 'ti: ūnavīsativasso maññe tvaṃ
upasampanno, vikāle maññe tayā bhuttaṃ, majjaṃ maññe
tayā pītaṃ, mātugāmena saddhiṃ raho maññe tayā nisinnan
ti kukkuccaṃ upadahati, āpatti pācittiyassa.
etad eva paccayaṃ karitvā anaññan ti na añño koci paccayo
hoti kukkuccaṃ upadahituṃ. ||1||
upasampanne upasampannasaññī sañcicca kukkuccaṃ upa-
dahati, āpatti pācittiyassa. upasampanne vematiko . . .
upasampanne anupasampannasaññī . . . āpatti pācittiyassa.
anupasampannassa sañcicca kukkuccaṃ upadahati, āpatti
dukkaṭassa. anupasampanne upasampannasaññī, āpatti
dukkaṭassa. anupasampanne vematiko, āpatti dukkaṭassa.
anupasampanne anupasampannasaññī, āpatti dukkaṭassa. ||2||
anāpatti na kukkuccaṃ upadahitukāmo ūnavīsativasso
maññe tvaṃ upasampanno, vikāle . . . nisinnaṃ, iṅgha
jānāhi mā te pacchā kukkuccaṃ ahosīti bhaṇati; ummatta-
kassa, ādikammikassā 'ti. ||3||2||
sattamaṃ.

--------------------------------------------------------------------------

[page 150]
150 SUTTAVIBHAṄGA. [LXXVIII. 1-2. 1.
PĀCITTIYA, LXXVIII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena chabbaggiyā bhikkhū pesalehi bhikkhūhi
saddhiṃ bhaṇḍanti. pesalā bhikkhū evaṃ vadanti: ala-
jjino ime āvuso chabbaggiyā bhikkhū, na sakkā imehi saha
bhaṇḍitun ti. chabbaggiyā bhikkhū evaṃ vadanti: kissa
tumhe āvuso amhe alajjivādena pāpethā 'ti. kahaṃ pana
tumhe āvuso assutthā 'ti. mayaṃ āyasmantānaṃ upassutiṃ
tiṭṭhamhā 'ti. ye te bhikkhū appicchā . . . vipācenti:
kathaṃ hi nāma chabbaggiyā bhikkhū bhikkhūnaṃ bhaṇḍa-
najātānaṃ kalahajātānaṃ vivādāpannānaṃ upassutiṃ tiṭṭhi-
ssantīti --pa--. saccaṃ kira tumhe bhikkhave bhikkhū-
naṃ . . . tiṭṭhathā 'ti. saccaṃ bhagavā. vigarahi buddho
bhagavā: kathaṃ hi nāma tumhe moghapurisā bhikkhūnaṃ
. . . tiṭṭhissatha. n'; etaṃ moghapurisā appasannānaṃ vā
pasādāya --pa--. evañ ca pana bhikkhave imaṃ sikkhā-
padaṃ uddiseyyātha:
yo pana bhikkhu bhikkhūnaṃ bhaṇḍanajātānaṃ kalaha-
jātānaṃ vivādāpannānaṃ upassutiṃ tiṭṭheyya yaṃ ime
bhaṇissanti taṃ sossāmīti etad eva paccayaṃ karitvā
anaññaṃ, pācittiyan ti. ||1||
yo panā 'ti . . . adhippeto bhikkhū 'ti.
bhikkhūnan ti aññesaṃ bhikkhūnaṃ.
bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānan ti adhi-
karaṇajātānaṃ.
upassutiṃ tiṭṭheyyā 'ti imesaṃ sutvā codessāmi sāressāmi
paṭicodessāmi paṭissāressāmi maṅkuṃ karissāmīti gacchati,
āpatti dukkaṭassa. yattha ṭhito suṇāti, āpatti pācittiyassa.
pacchato gacchanto turito gacchati sossāmīti, āpatti dukka-
ṭassa. yattha ṭhito suṇāti, āpatti pācittiyassa. purato
gacchanto ohiyyati sossāmīti, āpatti dukkaṭassa. yattha
ṭhito suṇāti, āpatti pācittiyassa. bhikkhussa ṭhitokāsaṃ vā
nisinnokāsaṃ vā nipannokāsaṃ vā āgantvā mantentaṃ ukkā-

--------------------------------------------------------------------------

[page 151]
LXXVIII. 2. 1-LXXIX. 1.] PĀCITTIYA, LXXVIII; LXXIX. 151
sitabbaṃ vijānāpetabbaṃ. no ce ukkāseyya vā na vijānā-
peyya vā, āpatti pācittiyassa.
etad eva paccayaṃ karitvā anaññan ti na añño koci paccayo
hoti upassutiṃ tiṭṭhituṃ.1 ||1||
upasampanne upasampannasaññī upassutiṃ tiṭṭhati, āpatti
pācittiyassa. upasampanne vematiko . . . upasampanne
anupasampannasaññī . . . āpatti pācittiyassa. anupasam-
pannassa upassutiṃ tiṭṭhati, āpatti dukkaṭassa. anupasam-
panne upasampannasaññī, āpatti dukkaṭassa. anupasampanne
vematiko, āpatti dukkaṭassa. anupasampanne anupasam-
pannasaññī, āpatti dukkaṭassa. ||2||
anāpatti imesaṃ sutvā oramissāmi viramissāmi vūpa-
samissāmi attānaṃ parimocessāmīti gacchati, ummattakassa,
ādikammikassā 'ti. ||3||2||
aṭṭhamaṃ.
PĀCITTIYA, LXXIX.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena chabbaggiyā bhikkhū anācāraṃ ācaritvā ekam-
ekassa kamme kariyamāne paṭikkosanti. tena kho pana
samayena saṃgho sannipatito hoti kenacid eva karaṇīyena.
chabbaggiyā bhikkhū cīvarakammaṃ karontā2 ekassa chandaṃ
adaṃsu. atha kho saṃgho ayaṃ āvuso chabbaggiyo bhikkhu
ekako āgato, hand'; assa mayaṃ kammaṃ karomā 'ti tassa
kammaṃ akāsi. atha kho so bhikkhu yena chabbaggiyā
bhikkhū ten'; upasaṃkami. chabbaggiyā bhikkhū taṃ bhi-
kkhuṃ etad avocuṃ: kiṃ āvuso saṃgho akāsīti. saṃgho me
āvuso kammaṃ akāsīti. na mayaṃ āvuso etadatthāya chan-
daṃ adamhā tuyhaṃ kammaṃ karissatīti. sace ca mayaṃ
jāneyyāma tuyhaṃ kammaṃ karissatīti na mayaṃ chandaṃ
dadeyyāmā 'ti. ye te bhikkhū appicchā . . . vipācenti: ka-
thaṃ hi nāma chabbaggiyā bhikkhū dhammikānaṃ kammā-
naṃ chandaṃ datvā pacchā khīyadhammaṃ āpajjissantīti
--pa--. saccaṃ kira tumhe bhikkhave dhammikānaṃ

--------------------------------------------------------------------------
1 tiṭṭhituṃ C, tiṭṭhātuṃ AB.
2 karonto AB, karontā C.

[page 152]
152 SUTTAVIBHAṄGA. [LXXIX. 1-LXXX. 1.
kammānaṃ chandaṃ datvā pacchā khīyadhammaṃ āpajjathā
'ti. saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ
hi nāma tumhe moghapurisā dhammikānaṃ . . . āpajjissatha.
n'; etaṃ moghapurisā appasannānaṃ vā pasādāya --pa--
evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
yo pana bhikkhu dhammikānaṃ kammānaṃ chandaṃ datvā
pacchā khīyadhammaṃ āpajjeyya, pācittiyan ti. ||1||
yo panā 'ti . . . adhippeto bhikkhū 'ti.
dhammikaṃ nāma kammaṃ apalokanakammaṃ ñattikam-
maṃ ñattidutiyakammaṃ ñatticatutthakammaṃ dhammena
vinayena satthu sāsanena kataṃ, etaṃ dhammikaṃ {nāma}
kammaṃ. chandaṃ datvā khīyati, āpatti pācittiyassa. ||1||
dhammakamme dhammakammasaññī chandaṃ datvā
khīyati, āpatti pācittiyassa.1 dhammakamme vematiko . . .
āpatti dukkaṭassa. dhammakamme adhammakammasaññī
. . . anāpatti. adhammakamme dhammakammasaññī, āpatti
dukkaṭassa. adhammakamme vematiko, āpatti dukkaṭassa.1
adhammakamme adhammakammasaññī, anāpatti. ||2||
anāpatti adhammena vā vaggena vā na kammārahassa
vā kammaṃ katan ti jānanto khīyati, ummattakassa, ādi-
kammikassā 'ti. ||3||2||
navamaṃ.
PĀCITTIYA, LXXX.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena saṃgho sannipatito hoti kenacid eva karaṇīyena.
chabbaggiyā bhikkhū cīvarakammaṃ karontā2 ekassa3
chandaṃ adaṃsu. atha kho saṃgho yass'; atthāya sanni-
patito taṃ kammaṃ karissāmīti ñattiṃ ṭhapesi. atha kho
so bhikkhu evam ev'; ime ekamekassa kammaṃ karonti,
kassa tumhe kammaṃ karissathā 'ti chandaṃ adatvā uṭṭhāy-
āsanā pakkāmi. ye te bhikkhū appicchā . . . vipācenti:
kathaṃ hi nāma bhikkhu saṃghe vinicchayakathāya vatta-

--------------------------------------------------------------------------
1 āpatti pācittiyassa, āpatti dukkaṭassa C in the second and
third case respectively.
2 karonto AB, karontā C.
3 kassa AB, kissa C.

[page 153]
LXXX. 1-2. 3.] PĀCITTIYA, LXXX. 153
mānāya chandaṃ adatvā uṭṭhāyāsanā pakkamissatīti --pa--.
saccaṃ kira tvaṃ bhikkhu saṃghe vinicchayakathāya . . .
pakkamasīti. saccaṃ bhagavā. vigarahi buddho bhagavā:
kathaṃ hi nāma tvaṃ moghapurisa saṃghe vinicchaya-
kathāya . . . pakkamissasi. n'; etaṃ moghapurisa appa-
sannānaṃ vā pasādāya --pa-- evañ ca pana bhikkhave
imaṃ sikkhāpadaṃ uddiseyyātha:
yo pana bhikkhu saṃghe vinicchayakathāya vatta-
mānāya chandaṃ adatvā uṭṭhāyāsanā pakkameyya, pā-
cittiyan ti. ||1||
yo panā 'ti . . . adhippeto bhikkhū 'ti.
saṃghe vinicchayakathā nāma vatthu vā ārocitaṃ hoti
avinicchitaṃ ñatti vā ṭhapitā hoti kammavācā vā vippakatā
hoti.
chandaṃ adatvā uṭṭhāyāsanā pakkameyyā 'ti, kathaṃ
idaṃ kammaṃ kuppaṃ assa vaggaṃ assa na kareyyā 'ti1
gacchati, āpatti dukkaṭassa. parisāya hatthapāsaṃ vija-
hantassa āpatti dukkaṭassa. vijahite āpatti pācittiyassa. ||1||
dhammakamme dhammakammasaññī chandaṃ adatvā
uṭṭhāyāsanā pakkamati, āpatti pācittiyassa. dhammakamme
vematiko . . . āpatti dukkaṭassa. dhammakamme adhamma-
kammasaññī . . . anāpatti. adhammakamme dhammakamma-
saññī, āpatti dukkaṭassa. adhammakamme vematiko, āpatti
dukkaṭassa. adhammakamme adhammakammasaññī, anā-
patti. ||2||
anāpatti saṃghassa bhaṇḍanaṃ vā kalaho vā viggaho vā
vivādo vā bhavissatīti gacchati, saṃghabhedo vā saṃgharāji
vā bhavissatīti gacchati, adhammena vā vaggena vā na
kammārahassa vā kammaṃ karissatīti gacchati, gilāno
gacchati, gilānassa karaṇīyena gacchati, uccārena vā
passāvena vā pīḷito gacchati, na kammaṃ kopetukāmo
puna paccāgamissāmīti gacchati, ummattakassa, ādikammi-
kassā 'ti.2 ||3||2||
dasamaṃ.

--------------------------------------------------------------------------
1 instead of "na kareyyā 'ti" we probably ought to read "na kariyeyyā 'ti."
2 āp- dukkaṭassa C in the third case.

[page 154]
154 SUTTAVIBHAṄGA. [LXXXI. 1-2. 1.
PĀCITTIYA, LXXXI.
Tena samayena buddho bhagavā Rājagahe viharati
Veḷuvane Kalandakanivāpe. tena kho pana samayena
āyasmā Dabbo Mallaputto saṃghassa senāsanañ ca
paññāpeti bhattāni ca uddisati. so cāyasmā dubbalacīvaro
hoti. tena kho pana samayena saṃghassa ekaṃ cīvaraṃ
uppannaṃ hoti. atha kho saṃgho taṃ cīvaraṃ āyasmato
Dabbassa Mallaputtassa adāsi. chabbaggiyā bhikkhū
ujjhāyanti khīyanti vipācenti: yathāsantataṃ1 bhikkhū
saṃghikaṃ lābhaṃ pariṇāmentīti. ye te bhikkhū appicchā
. . . vipācenti: kathaṃ hi nāma chabbaggiyā bhikkhū
samaggena saṃghena cīvaraṃ datvā pacchā khīyadhammaṃ
āpajjissantīti --pa--. saccaṃ kira. tumhe bhikkhave
samaggena . . . āpajjathā 'ti. saccaṃ bhagavā. vigarahi
buddho bhagavā: kathaṃ hi nāma tumhe moghapurisā
samaggena . . . āpajjissatha. n'; etaṃ moghapurisā appa-
sannānaṃ vā pasādāya --pa-- evañ ca pana bhikkhave
imaṃ sikkhāpadaṃ uddiseyyātha:
yo pana bhikkhu samaggena saṃghena cīvaraṃ datvā
pacchā khīyadhammaṃ āpajjeyya yathāsantataṃ bhikkhū
saṃghikaṃ lābhaṃ pariṇāmentīti, pācittiyan ti. ||1||
yo panā 'ti . . . adhippeto bhikkhū 'ti.
samaggo nāma saṃgho samānasaṃvāsako samānasīmāyaṃ
ṭhito.
cīvaraṃ nāma channaṃ cīvarānaṃ aññataraṃ cīvaraṃ
vikappanupagapacchimaṃ.
datvā 'ti sayaṃ datvā.
yathāsantataṃ nāma yathāmittatā yathāsandiṭṭhatā ya-
thāsambhattatā yathāsamānupajjhāyakatā yathāsamānācari-
yakatā.
saṃghikaṃ nāma saṃghassa dinnaṃ hoti pariccattaṃ.
lābho nāma cīvarapiṇḍapātasenāsanagilānapaccayabhesajjapa-
rikkhārā antamaso cuṇṇapiṇḍo pi dantakaṭṭhaṃ pi dasika-
suttaṃ pi.

--------------------------------------------------------------------------
1 yathāsaṇhataṃ C.

[page 155]
LXXXI. 2. 1-LXXXII. 1.] PĀCITTIYA, LXXXI; LXXXII. 155
pacchā khīyadhammaṃ āpajjeyyā 'ti upasampannassa
saṃghena sammatassa senāsanapaññāpakassa vā bhattudde-
sakassa vā yāgubhājakassa vā phalabhājakassa vā khajja-
bhājakassa vā appamattakavissajjakassa vā cīvaraṃ dinne
khīyati, āpatti pācittiyassa. ||1||
dhammakamme dhammakammasaññī cīvaraṃ dinne khī-
yati, āpatti pācittiyassa. dhammakamme vematiko . . .
dhammakamme adhammakammasaññī . . . āpatti pācitti-
yassa. aññaṃ parikkhāraṃ dinne khīyati, āpatti dukka-
ṭassa. upasampannassa saṃghena asammatassa senāsana-
paññāpakassa vā . . . appamattakavissajjakassa vā cīvaraṃ
vā aññaṃ vā parikkhāraṃ dinne khīyati, āpatti dukkaṭassa.
anupasampannassa saṃghena sammatassa vā asammatassa vā
senāsanapaññāpakassa vā . . . appamattakavissajjakassa vā
cīvaraṃ vā aññaṃ vā parikkhāraṃ dinne khīyati, āpatti
dukkaṭassa. adhammakamme dhammakammasaññī, āpatti
dukkaṭassa. adhammakamme vematiko, āpatti dukkaṭassa.
adhammakamme adhammakammasaññī, anāpatti. ||2||
anāpatti pakatiyā chandā dosā mohā bhayā karontassa1 kv
attho tassa dinnena laddhāpi vinipātessati na sammā upa-
nessatīti khīyati, ummattakassa, ādikammikassā 'ti. ||3||2||
ekādasamaṃ.
PĀCITTIYA, LXXXII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena Sāvatthiyaṃ aññatarassa pūgassa saṃghassa sacī-
varabhattaṃ paṭiyattaṃ hoti bhojetvā cīvarena acchā-
dessāmā 'ti.2 atha kho chabbaggiyā bhikkhū yena so
pūgo ten'; upasaṃkamiṃsu, upasaṃkamitvā taṃ pūgaṃ etad
avocuṃ: dethāvuso imāni cīvarāni imesaṃ bhikkhūnan ti.
na mayaṃ bhante dassāma, amhākaṃ saṃghassa anuvassaṃ
sacīvarabhikkhā paññattā 'ti. bahū āvuso saṃghassa dāyakā,
bahū saṃghassa bhattā. ime tumhe nissāya tumhe saṃ-
passantā idha viharanti. tumhe ce imesaṃ na dassatha, atha

--------------------------------------------------------------------------
1 karontaṃ AB, karotassa C.
2 acchādessāmīti (-amiti C) ABC instead of acchādessāmā 'ti.

[page 156]
156 SUTTAVIBHAṄGA. [LXXXII. 1-2. 2.
ko carahi imesaṃ dassati. dethāvuso imāni cīvarāni imesaṃ
bhikkhūnan ti. atha kho so pūgo chabbaggiyehi bhikkhūhi
nippīḷiyamāno yathāpaṭiyattaṃ cīvaraṃ chabbaggiyānaṃ bhi-
kkhūnaṃ datvā saṃghaṃ bhattena parivisi. ye te bhikkhū
jānanti saṃghassa sacīvarabhattaṃ paṭiyattaṃ na ca
jānanti chabbaggiyānaṃ bhikkhūnaṃ dinnan ti, te evam
āhaṃsu: oṇojethāvuso1 saṃghassa cīvaran ti. n'; atthi bhante,
yathāpaṭiyattaṃ cīvaraṃ ayyā chabbaggiyā ayyānaṃ chabba-
ggiyānaṃ pariṇāmesun ti. ye te bhikkhū appicchā . . .
vipācenti: kathaṃ hi nāma chabbaggiyā bhikkhū jānaṃ
saṃghikaṃ lābhaṃ pariṇataṃ puggalassa pariṇāmessantīti
--pa--. saccaṃ kira tumhe bhikkhave jānaṃ saṃghikaṃ
. . . pariṇāmethā 'ti. saccaṃ bhagavā. vigarahi buddho
bhagavā: kathañ hi nāma tumhe moghapurisā jānaṃ saṃghi-
kaṃ . . . pariṇāmessatha. n'; etaṃ moghapurisā appasannā-
naṃ vā pasādāya --pa-- evañ ca pana bhikkhave imaṃ
sikkhāpadaṃ uddiseyyātha:
yo pana bhikkhu jānaṃ saṃghikaṃ lābhaṃ pariṇataṃ
puggalassa pariṇāmeyya, pācittiyan ti. ||1||
yo panā 'ti . . . adhippeto bhikkhū 'ti.
jānāti nāma sāmaṃ vā jānāti aññe vā tassa ārocenti so vā
āroceti.
saṃghikaṃ nāma saṃghassa dinnaṃ hoti pariccattaṃ.
lābho nāma cīvarapiṇḍapātasenāsanagilānapaccayabhesajja-
parikkhārā antamaso cuṇṇapiṇḍo pi dantakaṭṭhaṃ pi dasika-
suttaṃ pi.
pariṇataṃ nāma dassāma karissāmā 'ti vācā bhinnā hoti,
taṃ puggalassa pariṇāmeti, āpatti pācittiyassa. ||1||
pariṇate pariṇatasaññī puggalassa pariṇāmeti, āpatti pā-
cittiyassa. pariṇate vematiko puggalassa pariṇāmeti, āpatti
dukkaṭassa. pariṇate apariṇatasaññī puggalassa pariṇāmeti,
anāpatti. saṃghassa pariṇataṃ aññassa saṃghassa vā ceti-
yassa vā pariṇāmeti, āpatti dukkaṭassa. cetiyassa pariṇataṃ
aññassa cetiyassa vā saṃghassa vā puggalassa vā pariṇāmeti,
āpatti dukkaṭassa. puggalassa pariṇataṃ aññassa puggalassa
vā saṃghassa vā cetiyassa vā pariṇāmeti, āpatti dukkaṭassa.
apariṇate pariṇatasaññī, āpatti dukkaṭassa. apariṇate ve-

--------------------------------------------------------------------------
1 oṇojethāvuso AB, ovisathi (thi is expunged) jjethanodethāvuso C.

[page 157]
LXXXII. 2. 2-LXXXIII. 1. 1.] PĀCITTIYA, LXXXIII. 157
matiko, āpatti dukkaṭassa. apariṇate apariṇatasaññī, anā-
patti. ||2||
anāpatti kattha demā 'ti pucchiyamāno yattha tumhākaṃ
deyyadhammo paribhogaṃ vā labheyya paṭisaṃkhāraṃ vā
labheyya ciraṭṭhitiko vā assa yattha vā pana tumhākaṃ
cittaṃ pasīdati tattha dethā 'ti bhaṇati, ummattakassa,
ādikammikassā 'ti.1 ||3||2||
dvādasamaṃ.
tass'; uddānaṃ:
sahadhamma-vivaṇṇañ ca, mohāpana-pahārakaṃ,
talasatti, amūlañ ca, sañcicca, upassuti ca,
paṭibāhanachandañ ca, Dabbañ ca, pariṇāmanaṃ.
sahadhammikavaggo aṭṭhamo.
PĀCITTIYA, LXXXIII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. atha kho rājā
Pasenadi Kosalo uyyānapālaṃ āṇāpesi: gaccha bhaṇe
uyyānaṃ sodhehi uyyānaṃ gamissāmā 'ti. evaṃ devā 'ti
kho so uyyānapālo rañño Pasenadikosalassa paṭissutvā uyyā-
naṃ sodhento addasa bhagavantaṃ aññatarasmiṃ rukkha-
mūle nisinnaṃ, disvāna yena rājā Pasenadi Kosalo ten'
upasaṃkami, upasaṃkamitvā rājānaṃ Pasenadikosalaṃ etad
avoca: suddhaṃ deva uyyānaṃ, api ca bhagavā tattha
nisinno 'ti. hotu bhaṇe mayaṃ bhagavantaṃ payirupā-
sissāmā 'ti. atha kho rājā Pasenadi Kosalo uyyānaṃ gantvā
yena bhagavā ten'; upasaṃkami. tena kho pana samayena
aññataro upāsako bhagavantaṃ payirupāsanto nisinno hoti.
addasa kho rājā Pasenadi Kosalo taṃ upāsakaṃ bhagavantaṃ
payirupāsantaṃ nisinnaṃ, disvāna bhīto aṭṭhāsi. atha kho
rañño Pasenadikosalassa etad ahosi: nārahat'; āyaṃ puriso
pāpo hotuṃ yathā bhagavantaṃ payirupāsatīti yena bhagavā
ten'; upasaṃkami, upasaṃkamitvā bhagavantaṃ abhivādetvā
ekamantaṃ nisīdi. atha kho so upāsako bhagavato gāravena

--------------------------------------------------------------------------
1 āpatti dukkaṭassa C in the third case.

[page 158]
158 SUTTAVIBHAṄGA. [LXXXIII. 1. 1-2.
rājānaṃ Pasenadikosalaṃ n'; eva abhivādesi na paccuṭṭhāsi.
atha kho rājā Pasenadi Kosalo anattamano ahosi: kathaṃ
hi nāmāyaṃ puriso mayi āgate n'; eva abhivādessati na
paccuṭṭhessatīti. atha kho bhagavā rājānaṃ Pasenadiṃ
Kosalaṃ anattamanaṃ viditvā rājānaṃ Pasenadiṃ Kosalaṃ
etad avoca: eso kho mahārāja upāsako bahussuto āgatāgamo
kāmesu vītarāgo 'ti. atha kho rañño Pasenadissa Kosalassa
etad ahosi: nārahat'; āyaṃ upāsako orako hotuṃ, bhagavāpi
imassa vaṇṇaṃ bhāsatīti taṃ upāsakaṃ etad avoca: vadeyyāsi
upāsaka yena attho 'ti. suṭṭhu devā 'ti. atha kho bhagavā
rājānaṃ Pasenadiṃ Kosalaṃ dhammiyā kathāya . . . sampa-
haṃsesi. atha kho rājā Pasenadi Kosalo bhagavatā dhammi-
yā kathāya . . . sampahaṃsito uṭṭhāyāsanā bhagavantaṃ
abhivādetvā padakkhiṇaṃ katvā pakkāmi. tena kho pana
samayena rājā Pasenadi Kosalo uparipāsādavaragato hoti.
addasa kho rājā Pasenadi Kosalo taṃ upāsakaṃ rathiyāya
chattapāṇiṃ gacchantaṃ, disvāna pakkosāpetvā etad avoca:
tvaṃ kira upāsaka bahussuto āgatāgamo, sādhu upāsaka
amhākaṃ itthāgāraṃ dhammaṃ vācehīti. yam ahaṃ deva
jānāmi ayyānaṃ vāhasā,1 ayyā 'va devassa itthāgāraṃ dham-
maṃ vācessantīti. ||1||
atha kho rājā Pasenadi Kosalo saccaṃ kho upāsako āhā 'ti
yena bhagavā ten'; upasaṃkami, upasaṃkamitvā bhagavantaṃ
abhivādetvā ekamantaṃ nisīdi. ekamantaṃ nisinno kho rājā
Pasenadi Kosalo bhagavantaṃ etad avoca: sādhu bhante
bhagavā ekaṃ bhikkhuṃ āṇāpetu yo amhākaṃ itthāgāraṃ
dhammaṃ vācessatīti. atha kho bhagavā rājānaṃ Pasena-
dikosalaṃ dhammiyā kathāya sandassesi --pa-- padakkhi-
ṇaṃ katvā pakkāmi. atha kho bhagavā āyasmantaṃ
Ānandaṃ āmantesi: tena h'; Ānanda rañño itthāgāraṃ
dhammaṃ vācehīti. evaṃ bhante 'ti kho āyasmā Ānando
bhagavato paṭissutvā kālena kālaṃ pavisitvā rañño itthāgā-
raṃ dhammaṃ vācesi. atha kho āyasmā Ānando pubbaṇha-
dissa Kosalassa nivesanaṃ ten'; upasaṃkami. tena kho pana
samayena rājā Pasenadi Kosalo Mallikāya deviyā saddhiṃ
sayanagato hoti. addasa kho Mallikā devī āyasmantaṃ
Ānandaṃ dūrato 'va āgacchantaṃ, disvāna sahasā vuṭṭhāsi,

--------------------------------------------------------------------------
1 ayyānāṃ vāhassa AB, a- vāhasā C.
D: ayyānaṃ vāvāsā ti ayyānaṃ kāraṇā tehi janāpitattā jānā-
mīti vuttaṃ hoti. In the Theragāthā collection (Dukanipāta)
we find the following stanza: ekatiṃse ito kappe yaṃ saññam
alabhiṃ tadā, tassā saññāya vāhasā patto me āsavakkhayo.

[page 159]
LXXXIII. 1. 2-3.] PĀCITTIYA, LXXXIII. 159
pītakamaṭṭhaṃ dussaṃ pabhassittha. atha kho āyasmā
Ānando tato 'va paṭinivattitvā ārāmaṃ gantvā bhikkhūnaṃ
etam atthaṃ ārocesi. ye te bhikkhū appicchā . . . vipā-
centi: kathaṃ hi nāma āyasmā Ānando pubbe appaṭisaṃvi-
dito rañño antepuraṃ pavisissatīti --pa--. saccaṃ kira
tvaṃ Ānanda pubbe . . . pavisasīti. saccaṃ bhagavā.
vigarahi buddho bhagavā. kathaṃ hi nāma tvaṃ Ānanda
pubbe . . . pavisissasi. n'; etaṃ Ānanda appasannānaṃ vā
pasādāya --pa-- vigarahitvā dhammiṃ kathaṃ katvā bhi-
kkhū āmantesi: ||2||
das'; ime bhikkhave ādīnavā rājantepurappavesane. katame
dasa. idha bhikkhave rājā mahesiyā saddhiṃ nisinno hoti,
tattha bhikkhu pavisati, mahesī vā bhikkhuṃ disvā sitaṃ
pātukaroti bhikkhu vā mahesiṃ disvā sitaṃ pātukaroti, tattha
rañño evaṃ hoti: addhā imesaṃ kataṃ vā karissanti vā 'ti.
ayaṃ bhikkhave paṭhamo ādīnavo rājantepurappavesane.
puna ca paraṃ bhikkhave rājā bahukicco bahukaraṇīyo
aññataraṃ itthiṃ gantvā na ssarati, sā tena gabbhaṃ
gaṇhi, tattha rañño evaṃ hoti: na kho idha añño koci
pavisati aññatra pabbajitena, siyā nu kho pabbajitassa kam-
man ti. ayaṃ bhikkhave dutiyo ādīnavo rājantepurappa-
vesane. puna ca paraṃ bhikkhave rañño antepure aññata-
raṃ ratanaṃ nassati. tattha rañño evaṃ hoti: na kho idha
añño koci pavisati aññatra pabbajitena, siyā nu kho pabbaji-
tassa kamman ti. ayaṃ bhikkhave tatiyo . . . puna ca
paraṃ bhikkhave rañño antepure abbhantarā guyhamantā
bahiddhā sambhedaṃ gacchanti. tattha rañño evaṃ hoti:
na kho idha añño koci pavisati aññatra pabbajitena, siyā nu
kho pabbajitassa kamman ti. ayaṃ bhikkhave catuttho . . .
puna ca paraṃ bhikkhave rañño antepure putto vā pitaraṃ
pattheti pitā vā puttaṃ pattheti, tesaṃ evaṃ hoti: na kho
idha añño koci pavisati aññatra pabbajitena, siyā nu kho
pabbajitassa kamman ti. ayaṃ bhikkhave pañcamo . . .
puna ca paraṃ bhikkhave rājā nīcaṭṭhāniyaṃ uccaṭṭhāne
ṭhapeti, yesan taṃ amanāpaṃ tesaṃ evaṃ hoti: rājā kho
pabbajitena saṃsaṭṭho, siyā nu kho pabbajitassa kamman ti.
ayaṃ bhikkhave chaṭṭho . . . puna ca paraṃ bhikkhave
rājā uccaṭṭhāniyaṃ nīcaṭṭhāne ṭhapeti, yesaṃ taṃ . . .

--------------------------------------------------------------------------

[page 160]
160 SUTTAVIBHAṄGA. [LXXXIII. 1. 3-2. 2.
ayaṃ bhikkhave sattamo . . . puna ca paraṃ bhikkhave
rājā akāle senaṃ uyyojeti, yesaṃ taṃ . . . ayaṃ bhikkhave
aṭṭhamo . . . puna ca paraṃ bhikkhave rājā kāle senaṃ
uyyojetvā antarāmaggato nivattāpeti, yesaṃ taṃ . . . ayaṃ
bhikkhave navamo . . . puna ca paraṃ bhikkhave rañño ante-
puraṃ hatthisammaddaṃ1 assasammaddaṃ rathasammaddaṃ
rajanīyāni rūpasaddagandharasaphoṭṭhabbāni yāni na pabbaji-
tassa sāruppāni. ayaṃ bhikkhave dasamo ādīnavo rājante-
purappavesane. ime kho bhikkhave dasa ādīnavā rājante-
purappavesane 'ti.
atha kho bhagavā āyasmantaṃ Ānandaṃ anekapariyāyena
vigarahitvā dubbharatāya --pa-- evañ ca pana bhikkhave
imaṃ sikkhāpadaṃ uddiseyyātha:
yo pana bhikkhu rañño khattiyassa muddhāvasittassa
anikkhantarājake aniggataratanake pubbe appaṭisaṃvidito
indakhīlaṃ atikkāmeyya, pācittiyan ti. ||3||1||
yo panā 'ti . . . adhippeto bhikkhū 'ti.
khattiyo nāma ubhato sujāto hoti mātito ca pitito ca
saṃsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto
anupakuṭṭho jātivādena.
muddhāvasitto nāma khattiyābhisekena abhisitto hoti.
anikkhantarājake 'ti rājā sayanigharā anikkhanto hoti.
aniggataratanake 'ti mahesī sayanigharā anikkhantā hoti,
ubho vā anikkhantā honti.
pubbe appaṭisaṃvidito 'ti pubbe anāmantetvā.
indakhīlo nāma sayanigharassa ummāro vuccati.
sayanigharaṃ nāma yattha katthaci rañño sayanaṃ pañ-
ñattaṃ hoti, antamaso sāṇipākāraparikkhittaṃ pi. indakhī-
laṃ atikkāmeyyā 'ti paṭhamaṃ pādaṃ ummāraṃ atikkāmeti,
āpatti dukkaṭassa. dutiyaṃ padaṃ atikkāmeti, āpatti pācitti-
yassa. ||1||
appaṭisaṃvidite appaṭisaṃviditasaññī indakhīlaṃ atikkā-
meti, āpatti pācittiyassa. appaṭisaṃvidite vematiko . . .
appaṭisaṃvidite paṭisaṃviditasaññī . . . āpatti pācittiyassa.
paṭisaṃvidite appaṭisaṃviditasaññī, āpatti dukkaṭassa. paṭi-
saṃvidite vematiko, āpatti dukkaṭassa. paṭisaṃvidite paṭi-
saṃviditasaññī, anāpatti. ||2||

--------------------------------------------------------------------------
1 Buddh.: hatthisaṃmaddaṃ...rañño antepure hatthi-
samaddan ti pi pāṭho.

[page 161]
LXXXIII. 2. 3-LXXXIV. 2.] PĀCITTIYA, LXXXIV. 161
anāpatti paṭisaṃvidite, na khattiyo hoti, na khattiyābhi-
sekena abhisitto hoti, rājā sayanigharā nikkhanto hoti, ma-
hesī sayanigharā nikkhantā hoti, ubho vā nikkhantā honti,
na sayanighare, ummattakassa, ādikammikassā 'ti. ||3||2||
paṭhamaṃ.
PĀCITTIYA, LXXXIV.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena aññataro bhikkhu Aciravatiyā nadiyā nhāyati.
aññataro pi brāhmaṇo pañcasatānaṃ thavikaṃ thale nikkhi-
pitvā Aciravatiyā nadiyā nhāyanto vissaritvā agamāsi. atha
kho so bhikkhu tassāyaṃ brāhmaṇassa thavikā mā nassīti
aggahesi. atha kho so brāhmaṇo saritvā turito ādhāvitvā
taṃ bhikkhuṃ etad avoca: api me bho thavikaṃ passeyyāsīti.
handa brāhmaṇā 'ti adāsi. atha kho tassa brāhmaṇassa etad
ahosi: kena nu kho ahaṃ upāyena imassa bhikkhuno puṇṇa-
pattaṃ na dadeyyan ti. na me bho pañca satāni, sahassaṃ
me 'ti palibuddhitvā muñci. atha kho so bhikkhu ārā-
maṃ gantvā bhikkhūnaṃ etam atthaṃ ārocesi. ye te
bhikkhū appicchā . . . vipācenti: kathaṃ hi nāma bhi-
kkhu ratanaṃ uggahessatīti --pa--. saccaṃ kira tvaṃ
bhikkhu ratanaṃ uggahesīti. saccaṃ bhagavā. vigarahi
buddho bhagavā: kathaṃ hi nāma tvaṃ moghapurisa rata-
naṃ uggahessasi. n'; etaṃ moghapurisa appasannānaṃ vā
pasādāya --pa-- evañ ca pana bhikkhave imaṃ sikkhā-
padaṃ uddiseyyātha:
yo pana bhikkhu ratanaṃ vā ratanasammataṃ vā uggaṇ-
heyya vā uggaṇhāpeyya vā, pācittiyan ti.
evañ c'; idaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ pañ-
ñattaṃ hoti. ||1||
tena kho pana samayena Sāvatthiyā ussavo hoti.
manussā alaṃkatapaṭiyattā uyyānaṃ gacchanti. Visākhā-
pi Migāramātā alaṃkatapaṭiyattā uyyānaṃ gamissāmīti

--------------------------------------------------------------------------

[page 162]
162 SUTTAVIBHAṄGA. [LXXXIV. 2-3.
gāmato nikkhamitvā ky āhaṃ karissāmi uyyānaṃ gantvā,
yaṃ nūnāhaṃ bhagavantaṃ payirupāseyyan ti ābharaṇaṃ
omuñcitvā uttarāsaṅgena bhaṇḍikaṃ bandhitvā dāsiyā adāsi:
handa je imaṃ bhaṇḍikaṃ gaṇhāhīti. atha kho Visākhā
Migāramātā yena bhagavā ten'; upasaṃkami, upasaṃkamitvā
bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. ekamantaṃ
nisinnaṃ kho Visākhaṃ Migāramātaraṃ bhagavā dhammiyā
kathāya . . . sampahaṃsesi. atha kho Visākhā Migāramātā
bhagavatā dhammiyā kathāya . . . sampahaṃsitā uṭṭhāyā-
sanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.
atha kho sā dāsī taṃ bhaṇḍikaṃ vissaritvā agamāsi. bhi-
kkhū passitvā bhagavato etam atthaṃ ārocesuṃ. tena hi
bhikkhave uggahetvā nikkhipathā 'ti. atha kho bhagavā
etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā
bhikkhū āmantesi: anujānāmi bhikkhave ratanaṃ vā rata-
nasammataṃ vā {ajjhārāme} uggahetvā vā uggahāpetvā vā
nikkhipituṃ yassa bhavissati so harissatīti. evañ ca pana
bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
yo pana bhikkhu ratanaṃ vā ratanasammataṃ vā aññatra
ajjhārāmā uggaṇheyya vā uggaṇhāpeyya vā, pācittiyan ti.
evañ c'; idaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ pañ-
ñattaṃ hoti. ||2||
tena kho pana samayena Kāsīsu janapadesu Anātha-
piṇḍikassa gahapatissa kammantagāmo hoti tena ca gaha-
patinā antevāsī āṇatto hoti: sace bhaddantā āgacchanti1
bhattaṃ kareyyāsīti. tena kho pana samayena sambahulā
bhikkhū Kāsīsu janapadesu cārikañ caramānā yena Anātha-
piṇḍikassa gahapatissa kammantagāmo ten'; upasaṃkamiṃsu.
addasa kho so puriso te bhikkhū dūrato 'va āgacchante,
disvāna yena te bhikkhū ten'; upasaṃkami, upasaṃkamitvā
te bhikkhū abhivādetvā etad avoca: adhivāsentu bhante ayyā
svātanāya gahapatino bhattan ti. adhivāsesuṃ kho te bhi-
kkhū tuṇhibhāvena. atha kho so puriso tassā rattiyā acca-
yena paṇītaṃ khādaniyaṃ bhojaniyaṃ paṭiyādāpetvā kālaṃ
ārocāpetvā aṅgulimuddikaṃ omuñcitvā te bhikkhū bhattena
parivisitvā ayyā bhuñjitvā gacchantu ahaṃ pi kammantaṃ
gamissāmīti aṅgulimuddikaṃ vissaritvā agamāsi. bhikkhū

--------------------------------------------------------------------------
1 sace bhaṇe bh- āg- C.

[page 163]
LXXXIV. 3-4. 1.] PĀCITTIYA, LXXXIV. 163
passitvā sace mayaṃ gamissāma nassissat'; āyaṃ aṅguli-
muddikā 'ti tatth'; eva acchiṃsu. atha kho so puriso kam-
mantā āgacchanto te bhikkhū passitvā etad avoca: kissa
bhante ayyā idh'; eva acchantīti. atha kho te bhikkhū tassa
purisassa etam atthaṃ ārocetvā Sāvatthiṃ gantvā bhikkhū-
naṃ etam atthaṃ ārocesuṃ. bhikkhū bhagavato etam
atthaṃ ārocesuṃ. atha kho bhagavā etasmiṃ nidāne
dhammiṃ kathaṃ katvā bhikkhū āmantesi: anujānāmi
bhikkhave ratanaṃ vā ratanasammataṃ vā ajjhārāme vā
ajjhāvasathe vā uggahetvā vā uggahāpetvā vā nikkhipituṃ
yassa bhavissati so harissatīti. evañ ca pana bhikkhave
imaṃ sikkhāpadaṃ uddiseyyātha:
yo pana bhikkhu ratanaṃ vā ratanasammataṃ vā aññatra
ajjhārāmā vā ajjhāvasathā vā uggaṇheyya vā uggaṇhāpeyya
vā, pācittiyaṃ. ratanaṃ vā pana bhikkhunā ratana-
sammataṃ vā ajjhārāme vā ajjhāvasathe vā uggahetvā vā
uggahāpetvā vā nikkhipitabbaṃ yassa bhavissati so harissa-
tīti. ayaṃ tattha sāmīcīti. ||3||
yo panā 'ti . . . adhippeto bhikkhū 'ti.
ratanaṃ nāma muttā maṇi veḷuriyo saṅkho silā pavāḷaṃ
rajataṃ jātarūpaṃ lohitaṅko masāragallaṃ. ratanasamma-
taṃ nāma yaṃ manussānaṃ upabhogaparibhogaṃ, etaṃ
ratanasammataṃ nāma.
aññatra ajjhārāmā vā ajjhāvasathā vā 'ti ṭhapetvā ajjhā-
rāmaṃ ajjhāvasathaṃ. ajjhārāmo nāma parikkhittassa ārā-
massa antoārāmo, aparikkhittassa upacāro. ajjhāvasatho
nāma parikkhittassa āvasathassa antoāvasatho, aparikkhi-
ttassa upacāro.
uggaṇheyyā 'ti sayaṃ gaṇhāti, āpatti pācittiyassa. uggaṇ-
hāpeyyā 'ti aññaṃ gaṇhāpeti, āpatti pācittiyassa.
ratanaṃ vā pana bhikkhunā . . . nikkhipitabban ti, rū-
pena vā nimittena vā saññāṇaṃ katvā nikkhipitvā ācikkhi-
tabbaṃ: yassa bhaṇḍaṃ naṭṭhaṃ so āgacchatū 'ti. sace
tattha āgacchati so vattabbo: āvuso kīdisan te bhaṇḍan ti.
sace rūpena vā nimittena vā sampādeti, dātabbaṃ. no ce
sampādeti, vicināhi āvuso 'ti vattabbo. tamhā āvāsā pakka-
mantena ye tattha honti bhikkhū patirūpā tesaṃ hatthe

--------------------------------------------------------------------------

[page 164]
164 SUTTAVIBHAṄGA. [LXXXIV. 4. 1-LXXXV. 1.
nikkhipitvā pakkamitabbaṃ. no ce honti bhikkhū patirūpā,
ye tattha honti gahapatikā patirūpā tesaṃ hatthe nikkhi-
pitvā pakkamitabbaṃ.
ayaṃ tattha sāmīcīti ayaṃ tattha anudhammatā. ||1||
anāpatti ratanaṃ vā ratanasammataṃ vā ajjhārāme vā
ajjhāvasathe vā uggahetvā vā uggahāpetvā vā nikkhipati
yassa bhavissati so harissatīti, ratanasammataṃ vissāsaṃ
gaṇhāti, tāvakālikaṃ gaṇhāti, paṃsukūlasaññissa, ummatta-
kassa, ādikammikassā 'ti. ||2||4||
dutiyaṃ.
PĀCITTIYA, LXXXV.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena chabbaggiyā bhikkhū vikāle gāmaṃ pavisitvā
sabhāyaṃ nisīditvā anekavihitaṃ tiracchānakathaṃ kathenti
seyyath'; īdaṃ: rājakathaṃ corakathaṃ mahāmattakathaṃ
senākathaṃ bhayakathaṃ yuddhakathaṃ annakathaṃ pāna-
kathaṃ vatthakathaṃ sayanakathaṃ mālākathaṃ gandha-
kathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ nigamakathaṃ
nagarakathaṃ janapadakathaṃ itthikathaṃ1 surākathaṃ2 visi-
khākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ nānattha-
kathaṃ3 lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhava-
kathaṃ iti vā. manussā . . . vipācenti: kathaṃ hi nāma
samaṇā Sakyaputtiyā vikāle gāmaṃ pavisitvā sabhāyaṃ nisī-
ditvā anekavihitaṃ tiracchānakathaṃ kathessanti seyyath'
īdaṃ . . . iti vā. seyyathāpi gihikāmabhogino 'ti. assosuṃ
kho bhikkhū tesaṃ manussānaṃ . . . vipācentānaṃ. ye te
bhikkhū appicchā . . . vipācenti: kathaṃ hi nāma chabba-
ggiyā bhikkhū vikāle gāmaṃ . . . kathessanti . . . iti vā 'ti
--pa--. saccaṃ kira tumhe bhikkhave vikāle gāmaṃ . . .
kathetha . . . iti vā 'ti. saccaṃ bhagavā. vigarahi buddho
bhagavā: kathaṃ hi nāma tumhe moghapurisā vikāle gāmaṃ
. . . kathessatha . . . iti vā. n'; etaṃ moghapurisā appa-
sannānaṃ vā pasādāya --pa-- evañ ca pana bhikkhave
imaṃ sikkhāpadaṃ uddiseyyātha:

--------------------------------------------------------------------------
1 After itthikathaṃ AB insert purisakathaṃ. Comp. Mahāvagga, V.6.3.
2 sūrākathaṃ AB, surākathaṃ C.
3 nānattak- ABC.

[page 165]
LXXXV. 1-3.] PĀCITTIYA, LXXXV. 165
yo pana bhikkhu vikāle gāmaṃ paviseyya, pācitti-
yan ti.
evañ c'; idaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ pañ-
ñattaṃ hoti. ||1||
tena kho pana samayena sambahulā bhikkhū Kosalesu
janapadesu Sāvatthiṃ gacchantā sāyaṃ aññataraṃ gāmaṃ
upagacchiṃsu. manussā te bhikkhū passitvā etad avocuṃ:
pavisatha bhante 'ti. atha kho te bhikkhū bhagavatā
paṭikkhittaṃ vikāle gāmaṃ pavisitun ti kukkuccāyantā na
pāvisiṃsu. corā te bhikkhū acchindiṃsu.1 atha kho te bhi-
kkhū Sāvatthiṃ gantvā bhikkhūnaṃ etam atthaṃ ārocesuṃ.
bhikkhū bhagavato etam atthaṃ ārocesuṃ. atha kho bha-
gavā etasmiṃ nidāne dhammiṃ kathaṃ katvā bhikkhū
āmantesi: anujānāmi bhikkhave āpucchā2 vikāle gāmaṃ
pavisituṃ. evañ ca pana bhikkhave imaṃ sikkhāpadaṃ
uddiseyyātha:
yo pana bhikkhu anāpucchā2 vikāle gāmaṃ paviseyya,
pācittiyan ti.
evañ c'; idaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ pañ-
ñattaṃ hoti. ||2||
tena kho pana samayena aññataro bhikkhu Kosalesu
janapadesu Sāvatthiṃ gacchanto sāyaṃ aññataraṃ gāmaṃ
upagacchi. manussā taṃ bhikkhuṃ passitvā etad avocuṃ:
pavisatha bhante 'ti. atha kho so bhikkhu bhagavatā pa-
ṭikkhittaṃ anāpucchā vikāle gāmaṃ pavisitun ti kukkuccā-
yanto na pāvisi. corā taṃ bhikkhuṃ acchindiṃsu. atha
kho so bhikkhu Sāvatthiṃ gantvā bhikkhūnaṃ etam atthaṃ
ārocesi. bhikkhū bhagavato etam atthaṃ ārocesuṃ. atha
kho bhagavā etasmiṃ nidāne dhammiṃ kathaṃ katvā
bhikkhū āmantesi: anujānāmi bhikkhave santaṃ bhikkhuṃ
āpucchā vikāle gāmaṃ pavisituṃ. evañ ca pana bhikkhave
imaṃ sikkhāpadaṃ uddiseyyātha:
yo pana bhikkhu santaṃ bhikkhuṃ anāpucchā vikāle
gāmaṃ paviseyya, pācittiyan ti.
evañ c'; idaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ pañ-
ñattaṃ hoti. ||3||

--------------------------------------------------------------------------
1 bhikkhū (before acchindiṃsu) is omitted in AB.
2 āpuccha, anāpuccha AB, āpucchā, anāpucchā C constantly.

[page 166]
166 SUTTAVIBHAṄGA. [LXXXV. 4-5.
tena kho pana samayena aññataro bhikkhu ahinā daṭṭho
hoti. aññataro bhikkhu aggiṃ āharissāmīti gāmaṃ gacchati.
atha kho so bhikkhu bhagavatā paṭikkhittaṃ santaṃ bhi-
kkhuṃ anāpucchā1 vikāle gāmaṃ pavisitun ti kukkuccāyanto
na pāvisi. bhagavato etam atthaṃ ārocesuṃ. atha kho
bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ
katvā bhikkhū āmantesi: anujānāmi bhikkhave tathārūpe
accāyike karaṇīye santaṃ bhikkhuṃ anāpucchā vikāle gā-
maṃ pavisituṃ. evañ ca pana bhikkhave imaṃ sikkhāpa-
daṃ uddiseyyātha:
yo pana bhikkhu santaṃ bhikkhuṃ anāpucchā vikāle
gāmaṃ paviseyya aññatra tathārūpā accāyikā karaṇīyā,
pācittiyan ti. ||4||
yo panā 'ti . . . adhippeṭo bhikkhū 'ti.
santo nāma bhikkhu sakkā hoti āpucchā1 pavisituṃ. asanto
nāma bhikkhu na sakkā hoti āpucchā pavisituṃ.
vikālo nāma majjhantike vītivatte yāva aruṇuggamanā.
gāmaṃ paviseyyā 'ti parikkhittassa gāmassa parikkhepaṃ
atikkamantassa āpatti pācittiyassa, aparikkhittassa gāmassa
upacāraṃ okkamantassa āpatti pācittiyassa.
aññatra tathārūpā accāyikā karaṇīyā 'ti ṭhapetvā tathārū-
paṃ accāyikaṃ karaṇīyaṃ. ||1||
vikāle vikālasaññī santaṃ bhikkhuṃ anāpucchā gāmaṃ
pavisati aññatra tathārūpā accāyikā karaṇīyā, āpatti pācitti-
yassa. vikāle vematiko . . . vikāle kālasaññī . . . āpatti
pācittiyassa. kāle vikālasaññī, āpatti dukkaṭassa. kāle
vematiko, āpatti dukkaṭassa, kāle kālasaññī, anāpatti. ||2||
anāpatti tathārūpe accāyike karaṇīye, santaṃ bhikkhuṃ
āpucchā pavisati, asantaṃ bhikkhuṃ anāpucchā pavisati,
antarāgāmaṃ gacchati, bhikkhunūpassayaṃ gacchati, titthi-
yaseyyaṃ gacchati, paṭikkamanaṃ gacchati, gāmena maggo
hoti, āpadāsu, ummattakassa, ādikammikassā 'ti. ||3||5||
tatiyaṃ.

--------------------------------------------------------------------------
1 āpuccha, anāpuccha AB, āpucchā, anāpucchā C constantly.

[page 167]
LXXXVI. 1-2. 1.] PĀCITTIYA, LXXXVI. 167
PĀCITTIYA, LXXXVI.
Tena samayena buddho bhagavā Sakkesu viharati Kapi-
lavatthusmiṃ Nigrodhārāme. tena kho pana samayena
aññatarena dantakārena bhikkhū pavārita honti yesaṃ ayyā-
naṃ sūcigharena attho ahaṃ sūcigharenā 'ti. tena kho
pana samayena bhikkhū bahū sūcighare viññāpenti, yesaṃ
khuddakā sūcigharā te mahante sūcighare viññāpenti, yesaṃ
mahantā sūcigharā te khuddake sūcighare viññāpenti. atha
kho so dantakāro bhikkhūnaṃ bahū sūcighare karonto na
sakkoti aññaṃ vikkāyikaṃ bhaṇḍaṃ kātuṃ, attanāpi na
yāpeti, puttadāro pi 'ssa kilamati. manussā . . . vipācenti:
kathaṃ hi nāma samaṇā Sakyaputtiyā na mattaṃ jānitvā
bahū sūcighare viññāpessanti. ayaṃ imesaṃ bahū sūcighare
karonto na sakkoti . . . kilamatīti. assosuṃ kho bhikkhū
tesaṃ manussānaṃ . . . vipācentānaṃ. ye te bhikkhū
appicchā . . . vipācenti: kathaṃ hi nāma bhikkhū na
mattaṃ jānitvā bahū sūcighare viññāpessantīti --pa--.
saccaṃ kira bhikkhave bhikkhū na mattaṃ . . . viññā-
pentīti. saccaṃ bhagavā. vigarahi buddho bhagavā:
kathaṃ hi nāma te bhikkhave moghapurisā na mattaṃ
. . . viññāpessanti. n'; etaṃ bhikkhave appasannānaṃ vā
pasādāya --pa-- evañ ca pana bhikkhave imaṃ sikkhā-
padaṃ uddiseyyātha:
yo pana bhikkhu aṭṭhimayaṃ vā dantamayaṃ vā visāṇa-
mayaṃ vā sūcigharaṃ kārāpeyya, bhedanakaṃ pā-
cittiyan ti. ||1||
yo panā 'ti . . . adhippeto bhikkhū 'ti.
aṭṭhi nāma yaṃ kiñci aṭṭhi. danto nāma hatthidanto
vuccati. visāṇaṃ nāma yaṃ kiñci visāṇaṃ.
kārāpeyyā 'ti karoti vā kārāpeti vā, payoge dukkaṭaṃ,
paṭilābhena bhinditvā pācittiyaṃ desetabbaṃ.
attanā vippakataṃ attanā pariyosāpeti, āpatti pācittiyassa.
attanā vippakataṃ parehi pariyosāpeti, āpatti pācittiyassa.
parehi vippakataṃ attanā pariyosāpeti, āpatti pācittiyassa.

--------------------------------------------------------------------------

[page 168]
168 SUTTAVIBHAṄGA. [LXXXVI. 2. 1-LXXXVII. 2. 1.
parehi vippakataṃ parehi pariyosāpeti, āpatti pācittiyassa.
aññass'; atthāya karoti vā kārāpeti vā, āpatti dukkaṭassa.
aññena kataṃ paṭilabhitvā paribhuñjati, āpatti dukka-
ṭassa. ||1||
anāpatti gaṇṭhikāya, araṇike,1 vidhe, añjaniyā, añjanisalā-
kāya, vāsijaṭe,2 udakapuñchaniyā, ummattakassa, ādikammi-
kassā 'ti. ||2||2||
catutthaṃ.
PĀCITTIYA, LXXXVII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena āyasmā Upanando Sakyaputto ucce mañce
sayati. atha kho bhagavā sambahulehi bhikkhūhi saddhiṃ
senāsanacārikaṃ āhiṇḍanto yenāyasmato Upanandassa Sakya-
puttassa vihāro ten'; upasaṃkami. addasa kho āyasmā Upa-
nando Sakyaputto bhagavantaṃ dūrato 'va āgacchantaṃ,
disvāna bhagavantaṃ etad avoca: āgacchatu me bhante
bhagavā sayanaṃ sayatū 'ti.3 atha kho bhagavā tato 'va
paṭinivattitvā bhikkhū āmantesi: āsayato bhikkhave mogha-
puriso veditabbo 'ti. atha kho bhagavā āyasmantaṃ Upa-
nandaṃ Sakyaputtaṃ anekapariyāyena vigarahitvā dubbha-
ratāya --pa-- evañ ca pana bhikkhave imaṃ sikkhāpadaṃ
uddiseyyātha:
navaṃ pana bhikkhunā mañcaṃ vā pīṭhaṃ vā kāra-
yamānena aṭṭhaṅgulapādakaṃ kāretabbaṃ sugataṅgulena
aññatra heṭṭhimāya aṭaniyā.4 taṃ atikkāmayato chedana-
kaṃ pācittiyan ti. ||1||
navaṃ nāma karaṇaṃ upādāya vuccati.
mañco nāma cattāro mañcā masārako bundikābaddho kuḷi-
rapādako āhaccapādako. pīṭhaṃ nāma cattāri pīṭhāni masā-
rakaṃ bundikābaddhaṃ kuḷirapādakaṃ āhaccapādakaṃ.
kārayamānenā 'ti karonto vā kārāpento vā.
aṭṭhaṅgulapādakaṃ kāretabbaṃ sugataṅgulena aññatra

--------------------------------------------------------------------------
1 D: araṇike 'ti araṇidhanuke. vidhe 'ti vedhake.
2 vāsijaṭe udakapuñchaniyā (-pucchaniyā B) AB, vāsiddhaṇḍake
jate bijane udakamañjaniyā C. Buddhaghosa has no note.
3 sayatū ti AB, passatu ti C.
4 The spelling aṭṭaniyā prevails in the MSS.

[page 169]
LXXXXVII. 2. 1-LXXXVIII. 2. 1.] PĀCITTIYA, LXXXVIII. 169
heṭṭhimāya aṭaniyā 'ti ṭhapetvā heṭṭhimaṃ aṭaniyaṃ. taṃ
atikkāmetvā karoti vā kārāpeti vā, payoge dukkaṭaṃ, paṭilā-
bhena chinditvā pācittiyaṃ desetabbaṃ.
attanā vippakataṃ attanā pariyosāpeti . . . (see LXXXVI.
2.1) . . . parehi vippakataṃ parehi pariyosāpeti, āpatti
pācittiyassa. aññass'; atthāya karoti vā kārāpeti vā, āpatti
dukkaṭassa. aññena kataṃ paṭilabhitvā paribhuñjati, āpatti
dukkaṭassa. ||1||
anāpatti pamāṇikaṃ karoti, ūnakaṃ karoti, aññena kataṃ
pamāṇātikkantaṃ paṭilabhitvā chinditvā paribhuñjati, umma-
ttakassa, ādikammikassā 'ti. ||2||2||
pañcamaṃ.
PĀCITTIYA, LXXXVIII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena chabbaggiyā bhikkhū mañcaṃ pi pīṭhaṃ pi
tūlonaddhaṃ kārāpenti. manussā vihāracārikaṃ āhiṇḍantā
passitvā ujjhāyanti khīyanti vipācenti: kathaṃ hi nāma
samaṇā Sakyaputtiyā mañcaṃ pi . . . kārāpessanti, seyyathā-
pi gihikāmabhogino 'ti. assosuṃ kho bhikkhū tesaṃ manussā-
naṃ . . . vipācentānaṃ. ye te bhikkhū appicchā . . .
vipācenti: kathaṃ hi nāma chabbaggiyā bhikkhū mañcaṃ
pi . . . kārāpessantīti --pa--. saccaṃ kira tumhe bhi-
kkhave mañcaṃ pi . . . kārāpethā 'ti. {saccaṃ} bhagavā.
vigarahi buddho bhagavā: kathaṃ hi nāma tumhe mogha-
purisā mañcaṃ pi . . . kārāpessatha. n'; etaṃ moghapurisā
appasannānaṃ vā pasādāya --pa-- evañ ca pana bhikkhave
imaṃ sikkhāpadaṃ uddiseyyātha:
yo pana bhikkhu mañcaṃ vā pīṭhaṃ vā tūlona-
ddhaṃ kārāpeyya, uddālanakaṃ pācittiyan ti. ||1||
yo panā 'ti . . . adhippeto bhikkhū 'ti.
mañco nāma cattāro mañcā . . . pīṭhaṃ nāma cattāri
pīṭhāni . . . āhaccapādakaṃ.

--------------------------------------------------------------------------

[page 170]
170 SUTTAVIBHAṄGA. [LXXXVIII. 2. 1-LXXXIX. 1.
tūlaṃ nāma tīṇi tūlāni rukkhatūlaṃ latātūlaṃ potaki-
tūlaṃ.1
kārāpeyyā 'ti karoti vā kārāpeti vā. payoge dukkaṭaṃ,
paṭilābhena uddāletvā pācittiyaṃ desetabbaṃ.
attanā vippakataṃ attanā . . . parehi vippakataṃ parehi
pariyosāpeti, āpatti pācittiyassa. aññass'; atthāya karoti vā
kārāpeti vā, āpatti dukkaṭassa. aññena kataṃ paṭilabhitvā
paribhuñjati, āpatti dukkaṭassa. ||1||
anāpatti āyoge, kāyabandhane, aṃsavaddhake, pattatha-
vikāya, parissāvane, bimbohanaṃ karoti, aññena kataṃ paṭi-
labhitvā uddāletvā paribhuñjati, ummattakassa, ādikammi-
kassā 'ti. ||2||2||
chaṭṭhaṃ.
PĀCITTIYA, LXXXIX.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena bhagavatā bhikkhūnaṃ nisīdanaṃ anuññātaṃ
hoti. chabbaggiyā bhikkhū bhagavatā nisīdanaṃ anuññā-
tan ti appamāṇikāni nisīdanāni dhārenti mañcassa pi pīṭhassa
pi purato pi pacchato pi olambenti. ye te bhikkhū appicchā
. . . vipācenti: kathaṃ hi nāma chabbaggiyā bhikkhū
appamāṇikāni nisīdanāni dhāressantīti --pa--. saccaṃ
kira tumhe bhikkhave appamāṇikāni nisīdanāni dhārethā 'ti.
saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi
nāma tumhe moghapurisā appamāṇikāni nisīdanāni dhā-
ressatha. n'; etaṃ moghapurisā appasannānaṃ vā pasādāya
--pa-- evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddi-
seyyātha:
nisīdanaṃ pana bhikkhunā kārayamānena pamāṇi-
kaṃ kāretabbaṃ. tatr'; idaṃ pamāṇaṃ: dīghaso dve
vidatthiyo sugatavidatthiyā, tiriyaṃ diyaḍḍhaṃ. taṃ
atikkāmayato chedanakaṃ pācittiyan ti.
evañ c'; idaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ pañ-
ñattaṃ hoti. ||1||

--------------------------------------------------------------------------
1 poṭakit- AB, pothakīt- C.

[page 171]
LXXXIX. 2-XC. 1.] PĀCITTIYA, LXXXIX; XC. 171
tena kho pana samayena āyasmā Udāyi mahākāyo hoti.
so bhagavato purato nisīdanaṃ paññāpetvā samantato sam-
añcamāno1 nisīdati. atha kho bhagavā āyasmantaṃ Udā-
yiṃ etad avoca: kissa tvaṃ Udāyi nisīdanaṃ2 samantato
samañcasi1 seyyathāpi purāṇāsikoṭṭho3 'ti. tathā hi pana
bhante bhagavatā bhikkhūnaṃ atikhuddakaṃ nisīdanaṃ
anuññātan ti. atha kho bhagavā etasmiṃ nidāne etasmiṃ
pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: anujā-
nāmi bhikkhave nisīdanassa dasā vidatthi.4 evañ ca pana
bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
nisīdanaṃ pana bhikkhunā kārayamānena pamāṇikaṃ
kāretabbaṃ. tatr'; idaṃ pamāṇaṃ: dīghaso dve vidatthiyo
sugatavidatthiyā, tiriyaṃ diyaḍḍhaṃ, dasā vidatthi. taṃ
atikkāmayato chedanakaṃ pācittiyan ti. ||2||
nisīdanaṃ nāma sadasaṃ vuccati.
kārayamānenā 'ti karonto vā kārāpento vā.
pamāṇikaṃ kāretabbaṃ tatr'; idaṃ pamāṇaṃ dīghaso . . .
dasā vidatthi, taṃ atikkāmetvā karoti vā kārāpeti vā, payoge
dukkaṭaṃ, paṭilābhena chinditvā pācittiyaṃ desetabbaṃ.
attanā vippakataṃ attanā . . . parehi vippakataṃ parehi
pariyosāpeti, āpatti pācittiyassa. aññass'; atthāya karoti vā
kārāpeti vā, āpatti dukkaṭassa. aññena kataṃ paṭilabhitvā
paribhuñjati, āpatti dukkaṭassa. ||1||
anāpatti pamāṇikaṃ karoti, ūnakaṃ karoti, aññena kataṃ
pamāṇātikkantaṃ paṭilabhitvā chinditvā paribhuñjati, vitā-
naṃ vā bhummattharaṇaṃ vā sāṇipākāraṃ vā bhisiṃ
vā bimbohanaṃ vā karoti, ummattakassa, ādikammikassā
'ti. ||2||3||
sattamaṃ.
PĀCITTIYA, XC.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena bhagavatā bhikkhūnaṃ kaṇḍupaṭicchādī5 anuññātā

--------------------------------------------------------------------------
1 sammañcamāno, sammañcasi C.
2 After Udāyi nisīdanaṃ C inserts paññāpetvā.
3 -koṭho AB, -koṭṭho C. The correct spelling seems to me asikoṭṭo,
comp. Childers s.v. koṭṭo, Boehtlingk-Roth s.v. kuṭṭa.
D: seyyathāpi purāṇāsikoṭṭhā ta (sic) yathā nāma purāṇa-
cammakaro 'ti attho. yathā hi dhammakāro cammaṃ vitta-
taṃ karissāmīti ito c'; ito ca samaṃcha vikaḍhati evaṃ so pi
haṃ (taṃ?) nisīdanaṃ, tena taṃ bhagavā evam āha.
4 nis- dasaṃ vidatthi A, nis- dassa (corrected into dasā) vidatthi C,
nis- dasa vidatthi B.
5 -paṭicchādi, the MSS.

[page 172]
172 SUTTAVIBHAṄGA. [XC. 1-XCI. 1.
hoti. chabbaggiyā bhikkhū bhagavatā kaṇḍupaṭicchādī
anuññātā 'ti appamāṇikāyo kaṇḍupaṭicchādiyo dhārenti,
purato pi pacchato pi ākaḍḍhantā āhiṇḍanti. ye te bhikkhū
appicchā . . . vipācenti: kathaṃ hi nāma chabbaggiyā bhi-
kkhū appamāṇikāyo kaṇḍupaṭicchādiyo dhāressantīti --pa--.
saccaṃ kira tumhe bhikkhave appamāṇikāyo kaṇḍupaṭicchā-
diyo dhārethā 'ti. saccaṃ bhagavā. vigarahi buddho bha-
gavā: kathaṃ hi nāma tumhe moghapurisā . . . dhāressatha.
n'; etaṃ moghapurisā appasannānaṃ vā pasādāya --pa--
evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
kaṇḍupaṭicchādiṃ pana bhikkhunā kārayamānena pa-
māṇikā kāretabbā. tatr'; idaṃ pamāṇaṃ: dīghaso catasso
vidatthiyo sugatavidatthiyā, tiriyaṃ dve vidatthiyo. taṃ
atikkāmayato chedanakaṃ pācittiyan ti. ||1||
kaṇḍupaṭicchādī nāma yassa adhonābhi ubbhajānumaṇḍa-
laṃ kaṇḍu vā piḷakā vā assāvo vā thullakacchu vā ābādho
tassa paṭicchādanatthāya.
kārayamānenā 'ti . . . (see LXXXIX.3) . . . pamāṇikā
kāretabbā . . . tiriyaṃ dve vidatthiyo taṃ atikkāmetvā . . .
(LXXXIX.3) . . . ummattakassa, ādikammikassā 'ti. ||2||
aṭṭhamaṃ.
PĀCITTIYA, XCI.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena bhagavatā bhikkhūnaṃ vassikasāṭikā anuññātā
hoti. chabbaggiyā bhikkhū bhagavatā vassikasāṭikā
anuññātā 'ti appamāṇikāyo vassikasāṭikāyo dhārenti, purato
pi pacchato pi ākaḍḍhantā āhiṇḍanti. ye te bhikkhū . . .
(see XC.1) . . . uddiseyyātha:
vassikasāṭikaṃ pana bhikkhunā kārayamānena pamā-
ṇikā kāretabbā. tatr'; idaṃ pamāṇaṃ: dīghaso cha vidatthi-
yo sugatavidatthiyā, tiriyaṃ aḍḍhateyyā. taṃ atikkāmayato
chedanakaṃ pācittiyan ti. ||1||

--------------------------------------------------------------------------

[page 173]
XCI. 2-XCII. 2.] PĀCITTIYA, XCI; XCII. 173
vassikasāṭikā nāma vassānassa cātumāsatthāya.
kārayamānenā 'ti . . . pamāṇikā kāretabbā . . . ummatta-
kassa, ādikammikassā 'ti. ||2||
navamaṃ.
PĀCITTIYA, XCII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena āyasmā Nando bhagavato mātucchāputto abhirūpo
hoti dassanīyo pāsādiko caturaṅgulomako bhagavato. so
sugatacīvarappamāṇaṃ cīvaraṃ dhāreti. addasaṃsu kho
therā bhikkhū āyasmantaṃ Nandaṃ dūrato 'va āgacchantaṃ,
disvāna bhagavā āgacchatīti āsanā vuṭṭhahanti. te upagate
jānitvā ujjhāyanti khīyanti vipācenti: kathaṃ hi nāma
āyasmā Nando sugatacīvarappamāṇaṃ cīvaraṃ dhāressatīti.
bhagavato . . . ārocesuṃ. atha kho bhagavā āyasmantaṃ
Nandaṃ paṭipucchi: saccaṃ kira tvaṃ Nanda {sugatacīva-
rappamāṇaṃ} cīvaraṃ dhāresīti. saccaṃ bhagavā. vigarahi
buddho bhagavā: kathañ hi nāma tvaṃ Nanda sugatacīva-
rappamāṇaṃ cīvaraṃ dhāressasi. n'; etaṃ Nanda appasannā-
naṃ vā pasādāya --pa-- evañ ca pana bhikkhave imaṃ
sikkhāpadaṃ uddiseyyātha:
yo pana bhikkhu sugatacīvarappamāṇaṃ cīvaraṃ
kārāpeyya atirekaṃ vā, chedanakaṃ pācittiyaṃ. tatr'
idaṃ sugatassa sugatacīvarappamāṇaṃ: dīghaso nava vi-
datthiyo sugatavidatthiyā, tiriyaṃ cha vidatthiyo, idaṃ suga-
tassa sugatacīvarappamāṇan ti. ||1||
yo panā 'ti . . . adhippeto bhikkhū 'ti.
sugatacīvaraṃ nāma dīghaso nava vidatthiyo sugatavi-
datthiyā, tiriyaṃ cha vidatthiyo.
kārāpeyyā 'ti karoti vā kārāpeti vā. payoge . . . (see
LXXXIX) . . . paribhuñjati, āpatti dukkaṭassa. ||1||
anāpatti ūnakaṃ karoti, aññena kataṃ paṭilabhitvā1

--------------------------------------------------------------------------
1 paṭilabhitvā AB, pamānātikkantaṃ C.

[page 174]
174 SUTTAVIBHAṄGA. [XCII.
chinditvā paribhuñjati, vitānaṃ vā . . . ummattakassa,
ādikammikassā 'ti. ||2||2||
Nandasikkhāpadaṃ dasamaṃ. ratanavaggo navamo.
khuddakaṃ samattaṃ.
tass'; uddānaṃ:
rañño ca, ratanaṃ, santaṃ, sūci, mañcaṃ ca, tūlikaṃ,
nisīdanañ ca, kaṇḍuñ ca, vassikā, sugatena cā 'ti.1
uddiṭṭhā kho āyasmanto dvenavuti pācittiyā dhammā.
tatthāyasmante pucchāmi: kacci 'ttha parisuddhā. duti-
yam pi pucchāmi: kacci 'ttha parisuddhā. tatiyam pi
pucchāmi: kacci 'ttha parisuddhā. parisuddh'; etthāyasmanto,
tasmā tuṇhī, evam etaṃ dhārayāmīti.

--------------------------------------------------------------------------
1 Table of Contents : antepurañ ca rataṇaṃ anāpucchā
sucigharaṃ mañcaṃ tulena onaddhaṃ sadasaṃ kaṇḍucchā-
dakaṃ vassikasāṭakañ ceva sugatacivarakārakaṃ C.

[page 175]
175
Ime kho panāyasmanto cattāro pāṭidesaniyā dhammā
uddesaṃ āgacchanti.
PĀṬIDESANIYA, I.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena aññatarā bhikkhunī Sāvatthiyaṃ piṇḍāya caritvā
paṭikkamanakāle aññataraṃ bhikkhuṃ passitvā etad avoca:
hand'; ayya bhikkhaṃ paṭigaṇhā 'ti. suṭṭhu bhaginīti
sabb'; eva aggahesi.1 sā upakaṭṭhe kāle nāsakkhi piṇḍāya
carituṃ, chinnabhattā ahosi. atha kho sā bhikkhunī duti-
yam pi divasaṃ --pa-- tatiyam pi divasaṃ Sāvatthiyaṃ
piṇḍāya caritvā paṭikkamanakāle taṃ bhikkhuṃ passitvā
etad avoca: hand'; ayya . . . chinnabhattā ahosi. atha kho
sā bhikkhunī catutthe divase rathiyāya pavedhantī2 gacchati.
seṭṭhi gahapati rathena paṭipathaṃ āgacchanto taṃ bhikkhu-
niṃ etad avoca: apeh'; ayye 'ti. sā vokkamantī tatth'; eva
paripati. seṭṭhi gahapati taṃ bhikkhuniṃ khamāpesi:
khamāh'; ayye mayāsi pātitā 'ti. nāhaṃ gahapati tayā
pātitā, api ca aham eva dubbalā 'ti. kissa pana tvaṃ ayye
dubbalā 'ti. atha kho sā bhikkhunī seṭṭhissa gahapatissa
etam atthaṃ ārocesi. seṭṭhi gahapati taṃ bhikkhuniṃ
gharaṃ netvā bhojetvā ujjhāyati khīyati vipāceti: kathañ hi
nāma bhaddantā bhikkhuniyā hatthato āmisaṃ paṭiggahessan-
ti, kicchalābho mātugāmo 'ti. assosuṃ kho bhikkhū tassa
seṭṭhissa gahapatissa . . . vipācentassa. ye te bhikkhū
appicchā . . . vipācenti: kathañ hi nāma bhikkhu bhi-
kkhuniyā hatthato āmisaṃ paṭiggahessatīti --pa--. saccaṃ
kira tvaṃ bhikkhu bhikkhuniyā hatthato āmisaṃ paṭigga-
--------------------------------------------------------------------------
1 sabbeva ABC. D: sabbeva aggahesīti sabbam eva aggahesi.
2 pavedhentī (-dhenti) AB, pavecenti C, pavedhantīti D.

[page 176]
176 SUTTAVIBHAṄGA. [I. 1-2. 3.
hesīti. saccaṃ bhagavā. ñātikā te bhikkhu aññātikā 'ti.
aññātikā bhagavā 'ti. aññātako moghapurisa aññātikāya na
jānāti patirūpaṃ vā appatirūpaṃ vā santaṃ vā asantaṃ vā.
kathañ hi nāma tvaṃ moghapurisa aññātikāya bhikkhuniyā
hatthato āmisaṃ paṭiggahessasi. n'; etaṃ moghapurisa appa-
sannānaṃ vā pasādāya --pa-- evañ ca pana bhikkhave
imaṃ sikkhāpadaṃ uddiseyyātha:
yo pana bhikkhu aññātikāya bhikkhuniyā antara-
gharaṃ paviṭṭhāya hatthato khādaniyaṃ vā bhojani-
yaṃ vā sahatthā paṭiggahetvā khādeyya vā bhuñjeyya
vā, paṭidesetabbaṃ tena bhikkhunā gārayhaṃ āvuso dham-
maṃ āpajjiṃ asappāyaṃ pāṭidesaniyaṃ taṃ paṭidese-
mīti. ||1||
yo panā 'ti . . . adhippeto bhikkhū 'ti.
aññātikā nāma mātito vā pitito vā yāva sattamā pitāma-
hayugā asambaddhā.
bhikkhunī nāma ubhatosaṃghe upasampannā.
antaragharaṃ nāma rathiyā byūhaṃ siṅghāṭakaṃ gharaṃ.
khādaniyaṃ nāma pañca bhojanāni yāmakālikaṃ sattāha-
kālikaṃ yāvajīvikaṃ ṭhapetvā avasesaṃ khādaniyaṃ nāma.
bhojaniyaṃ nāma pañca bhojanāni odano kummāso sattu
maccho maṃsaṃ.
khādissāmi bhuñjissāmīti paṭigaṇhāti, āpatti dukkaṭassa.
ajjhohāre ajjhohāre āpatti pāṭidesaniyassa. ||1||
aññātikāya aññātikasaññī antaragharaṃ paviṭṭhāya hattha-
to khādaniyaṃ vā bhojaniyaṃ vā sahatthā paṭiggahetvā khā-
dati vā bhuñjati vā, āpatti pāṭidesaniyassa. aññātikāya vema-
tiko . . . aññātikāya ñātikasaññī . . . āpatti pāṭidesaniyassa.
yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ āhāratthāya paṭi-
gaṇhāti, āpatti dukkaṭassa. ajjhohāre ajjhohāre āpatti dukka-
ṭassa. ekatoupasampannāya hatthato khādaniyaṃ vā bho-
janiyaṃ vā khādissāmi bhuñjissāmīti paṭigaṇhāti, āpatti
dukkaṭassa. ajjhohāre ajjhohāre āpatti dukkaṭassa. ñātikāya
aññātikasaññī, āpatti dukkaṭassa. ñātikāya vematiko, āpatti
dukkaṭassa. ñātikāya ñātikasaññī, anāpatti. ||2||
anāpatti ñātikāya, dāpeti na deti, upanikkhipitvā deti,
antarārāme, bhikkhunūpassaye, titthiyaseyyāya, paṭikka-

--------------------------------------------------------------------------

[page 177]
I. 2 3-II. 2. 1.] PĀṬIDESANIYA, I; II. 177
mane, gāmato nīharitvā deti, yāmakālikaṃ sattāhakālikaṃ
yāvajīvikaṃ sati paccaye paribhuñjati deti,1 sikkhamānāya,
sāmaṇeriyā,2 ummattakassa, ādikammikassā 'ti. ||3||2||
paṭhamaṃ.
PĀṬIDESANIYA, II.
Tena samayena buddho bhagavā Rājagahe viharati
Veḷuvane Kalandakanivāpe. tena kho pana samayena
bhikkhū kulesu nimantitā bhuñjanti. chabbaggiyā bhi-
kkhuniyo chabbaggiyānaṃ bhikkhūnaṃ vosāsantiyo ṭhitā
honti idha sūpaṃ detha idha odanaṃ dethā 'ti. chabbaggiyā
bhikkhū yāvadatthaṃ bhuñjanti, aññe bhikkhū na cittarūpaṃ
bhuñjanti. ye te bhikkhū appicchā . . . vipācenti: kathaṃ
hi nāma chabbaggiyā bhikkhū bhikkhuniyo vosāsantiyo na
nivāressantīti --pa--. saccaṃ kira tumhe bhikkhave bhi-
kkhuniyo vosāsantiyo na nivārethā 'ti. saccaṃ bhagavā.
vigarahi buddho bhagavā: kathaṃ hi nāma tumhe mogha-
purisā . . . na nivāressatha. n'; etaṃ moghapurisā appa-
sannānaṃ vā pasādāya --pa-- evañ ca pana bhikkhave
imaṃ sikkhāpadaṃ uddiseyyātha:
bhikkhū pan'; eva kulesu nimantitā bhuñjanti. tatra ce
sā bhikkhunī vosāsamānarūpā ṭhitā hoti idha sūpaṃ
detha idha odanaṃ dethā 'ti, tehi bhikkhūhi sā bhikkhunī
apasādetabbā apasakka tāva bhagini yāva bhikkhū bhuñjantī-
ti. ekassa ce pi bhikkhuno na paṭibhāseyya taṃ bhikkhuniṃ
apasādetuṃ apasakka . . . bhuñjantīti, paṭidesetabbaṃ tehi
bhikkhūhi gārayhaṃ āvuso dhammaṃ āpajjimhā asappāyaṃ
pāṭidesaniyaṃ, taṃ paṭidesemā 'ti. ||1||
bhikkhū pan'; eva kulesu nimantitā bhuñjantīti: kulaṃ
nāma cattāri kulāni khattiyakulaṃ brāhmaṇakulaṃ vessa-
kulaṃ suddakulaṃ.
nimantitā bhuñjantīti pañcannaṃ bhojanānaṃ aññatarena
bhojanena nimantitā bhuñjanti.
bhikkhunī nāma ubhatosaṃghe upasampannā.

--------------------------------------------------------------------------
1 I propose to read, paribhuñjā 'ti deti. Comp. Pāṭid. 3.4.3.
2 sāmaṇerāya ABC here and frequently.

[page 178]
178 SUTTAVIBHAṄGA. [II. 2. 1-III. 1.
vosāsantī nāma yathāmittatā yathāsandiṭṭhatā yathā-
sambhattatā yathāsamānupajjhāyatā1 yathāsamānācariyatā,
idha sūpaṃ detha idha odanaṃ dethā 'ti, esā vosāsantī nāma.
tehi bhikkhūhīti bhuñjamānehi bhikkhūhi. sā bhikkhu-
nīti yā sā vosāsantī bhikkhunī. tehi bhikkhūhi sā bhi-
kkhunī apasādetabbā apasakka . . . bhuñjantīti. ekassa ce
pi bhikkhuno anapasādite khādissāmi bhuñjissāmīti paṭi-
gaṇhāti, āpatti dukkaṭassa. ajjhohāre ajjhohāre āpatti
pāṭidesaniyassa. ||1||
upasampannāya upasampannasaññī vosāsantiyā na nivāreti,
āpatti pāṭidesaniyassa. upasampannāya vematiko . . .
upasampannāya anupasampannasaññī . . . āpatti pāṭidesa-
niyassa. ekatoupasampannāya vosāsantiyā na nivāreti, āpatti
dukkaṭassa. anupasampannāya upasampannasaññī, āpatti
dukkaṭassa. anupasampannāya vematiko, āpatti dukkaṭassa.
anupasampannāya anupasampannasaññī, anāpatti. ||2||
anāpatti attano bhattaṃ dāpeti na deti, aññesaṃ bhattaṃ
deti na dāpeti, yaṃ na dinnaṃ taṃ dāpeti, yattha na dinnaṃ
tattha dāpeti, sabbesaṃ samakaṃ dāpeti, sikkhamānā vosā-
sati, sāmaṇerī2 vosāsati, pañca bhojanāni ṭhapetvā sabbattha
anāpatti, ummattakassa, ādikammikassā 'ti. ||3||2||
dutiyaṃ.
PĀṬIDESANIYA, III.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena Sāvatthiyaṃ aññataraṃ kulaṃ ubhatopasannaṃ
hoti, saddhāya vaḍḍhati, bhogena hāyati, yaṃ tasmiṃ kule
uppajjati purebhattaṃ khādaniyaṃ vā bhojaniyaṃ vā, taṃ
sabbaṃ bhikkhūnaṃ vissajjetvā appekadā anasitā acchanti.
manussā . . . vipācenti: kathaṃ hi nāma samaṇā Sakya-
puttiyā na mattaṃ jānitvā paṭiggahessanti, ime imesaṃ
datvā appekadā anasitā acchantīti. assosuṃ kho bhikkhū
tesaṃ manussānaṃ . . . vipācentānaṃ. atha kho te bhi-
kkhū bhagavato . . . ārocesuṃ. atha kho bhagavā etasmiṃ

--------------------------------------------------------------------------
1 yathāsamānupajjhāyatā is omitted in AB,
2 sāmaṇe C, sāmaṇerā AB.

[page 179]
III. 1-2.] PĀṬIDESANIYA, III. 179
nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū
āmantesi: anujānāmi bhikkhave yaṃ kulaṃ saddhāya vaḍ-
ḍhati bhogena hāyati evarūpassa kulassa ñattidutiyena kam-
mena sekhasammutiṃ dātuṃ. evañ ca pana bhikkhave
dātabbā. byattena bhikkhunā paṭibalena saṃgho ñāpetabbo:
suṇātu me bhante saṃgho. itthannāmaṃ kulaṃ saddhāya
vaḍḍhati bhogena hāyati. yadi saṃghassa pattakallaṃ,
saṃgho itthannāmassa kulassa sekhasammutiṃ dadeyya.
esā ñatti. suṇātu me bhante saṃgho. itthannāmaṃ . . .
hāyati. saṃgho . . . deti. yassāyasmato khamati itthannā-
massa kulassa sekhasammutiyā dānaṃ so tuṇh'; assa. yassa
na kkhamati so bhāseyya. dinnā saṃghena itthannāmassa
kulassa sekhasammuti. khamati . . . dhārayāmīti. evañ
ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
yāni kho pana tāni sekhasammatāni kulāni yo pana
bhikkhu tathārūpesu sekhasammatesu kulesu khādaniyaṃ vā
bhojaniyaṃ vā sahatthā paṭiggahetvā khādeyya vā bhuñjeyya
vā, paṭidesetabbaṃ tena bhikkhunā gārayhaṃ āvuso dham-
maṃ āpajjiṃ asappāyaṃ pāṭidesaniyaṃ, taṃ paṭidesemīti.
evañ c'; idaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ pañ-
ñattaṃ hoti. ||1||
tena kho pana samayena Sāvatthiyaṃ ussavo hoti.
manussā bhikkhū nimantetvā bhojenti, taṃ pi kho kulaṃ
bhikkhū nimantesi. bhikkhū kukkuccāyantā nādhivāsenti
paṭikkhittaṃ bhagavatā sekhasammatesu kulesu khādaniyaṃ
vā bhojaniyaṃ vā sahatthā paṭiggahetvā khādituṃ bhuñjitun
ti. te ujjhāyanti khīyanti vipācenti: kiṃ nu kho nāma
amhākaṃ jīvitena yaṃ ayyā amhākaṃ na paṭigaṇhantīti.
assosuṃ kho bhikkhū tesaṃ manussānaṃ . . . vipācentānaṃ.
atha kho te bhikkhū . . . ārocesuṃ. atha kho bhagavā
etasmiṃ nidāne dhammiṃ kathaṃ katvā bhikkhū āmantesi:
anujānāmi bhikkhave nimantitena sekhasammatesu kulesu
khādaniyaṃ vā bhojaniyaṃ vā sahatthā paṭiggahetvā khā-
dituṃ bhuñjituṃ. evañ ca pana bhikkhave imaṃ sikkhā-
padaṃ uddiseyyātha:
yāni kho pana tāni sekhasammatāni kulāni yo pana
bhikkhu tathārūpesu sekhasammatesu kulesu pubbe ani-

--------------------------------------------------------------------------

[page 180]
180 SUTTAVIBHAṄGA. [III. 2-4. 1.
mantito khādaniyaṃ vā bhojaniyaṃ vā sahatthā paṭigga-
hetvā khādeyya vā bhuñjeyya vā, paṭidesetabbaṃ . . . paṭi-
desemīti.
evañ c'; idaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ pañ-
ñattaṃ hoti. ||2||
tena kho pana samayena aññataro bhikkhu tassa kulassa
kulūpako hoti. atha kho so bhikkhu pubbaṇhasamayaṃ nivā-
setvā pattacīvaraṃ ādāya yena taṃ kulaṃ ten'; upasaṃkami,
upasaṃkamitvā paññatte āsane nisīdi. tena kho pana samayena
so bhikkhu gilāno hoti. atha kho te manussā taṃ bhikkhuṃ
etad avocuṃ: bhuñjatha bhante 'ti. atha kho so bhikkhu
bhagavatā paṭikkhittaṃ animantitena sekhasammatesu kulesu
khādaniyaṃ vā bhojaniyaṃ vā sahatthā paṭiggahetvā khā-
dituṃ bhuñjitun ti kukkuccāyanto na paṭiggahesi, nāsakkhi
piṇḍāya carituṃ, chinnabhatto ahosi. atha kho so bhikkhu
ārāmaṃ gantvā bhikkhūnaṃ etam atthaṃ ārocesi. bhikkhū
. . . ārocesuṃ. atha kho bhagavā etasmiṃ nidāne dhammiṃ
kathaṃ katvā bhikkhū āmantesi: anujānāmi bhikkhave
gilānena bhikkhunā sekhasammatesu kulesu khādaniyaṃ vā
bhojaniyaṃ vā sahatthā paṭiggahetvā khādituṃ bhuñjituṃ.
evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
yāni kho pana tāni sekhasammatāni kulāni yo pana
bhikkhu tathārūpesu sekhasammatesu kulesu pubbe ani-
mantito agilāno khādaniyaṃ vā bhojaniyaṃ vā sahatthā
paṭiggahetvā khādeyya vā bhuñjeyya vā, paṭidesetabbaṃ
tena bhikkhunā gārayhaṃ āvuso dhammaṃ āpajjiṃ asappā-
yaṃ pāṭidesaniyaṃ, taṃ paṭidesemīti. ||3||
yāni kho pana tāni sekhasammatāni kulānīti, sekhasamma-
taṃ nāma kulaṃ yaṃ kulaṃ saddhāya vaḍḍhati bhogena
hāyati, evarūpassa kulassa ñattidutiyena kammena sekha-
sammuti dinnā hoti.
yo panā 'ti . . . adhippeto bhikkhū 'ti.
tathārūpesu sekhasammatesu kulesū 'ti evarūpesu sekha-
sammatesu kulesu.
animantito nāma ajjatanāya vā svātanāya vā animantito.
gharūpacāraṃ okkamante nimanteti, eso animantito nāma.

--------------------------------------------------------------------------

[page 181]
III. 4. 1-IV. 1.] PĀṬIDESANIYA, IV. 181
nimantito nāma ajjatanāya vā svātanāya vā nimantito. ghar-
ūpacāraṃ anokkamante nimanteti, eso nimantito nāma.
agilāno nāma sakkoti piṇḍāya carituṃ. gilāno nāma na
sakkoti piṇḍāya carituṃ.
khādaniyaṃ nāma pañca bhojanāni yāmakālikaṃ sattāha-
kālikaṃ yāvajīvikaṃ ṭhapetvā avasesaṃ khādaniyaṃ nāma.
bhojaniyaṃ nāma pañca bhojanāni odano kummāso sattu
maccho maṃsaṃ.
animantito agilāno khādissāmi bhuñjissāmīti paṭigaṇhāti,
āpatti dukkaṭassa. ajjhohāre ajjhohāre āpatti pāṭidesani-
yassa. ||1||
sekhasammate sekhasammatasaññī animantito agilāno khā-
daniyaṃ vā bhojaniyaṃ vā sahatthā paṭiggahetvā khādati vā
bhuñjati vā, āpatti pāṭidesaniyassa. sekhasammate vematiko
. . . sekhasammate asekhasammatasaññī . . . āpatti pāṭide-
saniyassa. yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ āhā-
ratthāya paṭigaṇhāti, āpatti dukkaṭassa. ajjhohāre ajjhohāre
āpatti dukkaṭassa. asekhasammate sekhasammatasaññī, āpatti
dukkaṭassa. asekhasammate vematiko, āpatti dukkaṭassa.
asekhasammate asekhasammatasaññī, anāpatti. ||2||
anāpatti nimantitassa, gilānassa, nimantitassa vā gilānassa
vā sesakaṃ bhuñjati, aññesaṃ bhikkhā tattha paññattā
hoti, gharato nīharitvā denti, niccabhattake, salākabhatte,
pakkhike, uposathike, pāṭipadike, yāmakālikaṃ sattāhakā-
likaṃ yāvajīvikaṃ sati paccaye paribhuñjati deti,1 ummatta-
kassa, ādikammikassā 'ti. ||3||4||
tatiyaṃ.
PĀṬIDESANIYA, IV.
Tena samayena buddho bhagavā Sakkesu viharati
Kapilavatthusmiṃ Nigrodhārāme. tena kho pana
samayena Sākiyadāsakā avaruddhā honti. Sākiyāniyo
icchanti āraññakesu senāsanesu bhattaṃ kātuṃ. assosuṃ
kho Sākiyadāsakā Sākiyāniyo kira āraññakesu senāsanesu
bhattaṃ kattukāmā 'ti. te magge pariyuṭṭhiṃsu. Sākiyā-

--------------------------------------------------------------------------
1 I propose to read, paribhuñjā 'ti deti. Comp. Pāṭid.1.2.3.

[page 182]
182 SUTTAVIBHAṄGA. [IV. 1-2.
niyo paṇītaṃ khādaniyaṃ bhojaniyaṃ ādāya āraññakaṃ
senāsanaṃ agamaṃsu. Sākiyadāsakā nikkhamitvā Sākiyā-
niyo acchindiṃsu ca dūsesuṃ ca. Sākiyā nikkhamitvā te
core saha bhaṇḍena gahetvā ujjhāyanti khīyanti vipācenti:
kathaṃ hi nāma bhaddantā ārāme core paṭivasante nāro-
cessantīti. assosuṃ kho bhikkhū Sākiyānaṃ . . . vipācentā-
naṃ --pa--. atha kho te bhikkhū bhagavato etam atthaṃ
ārocesuṃ. atha kho bhagavā etasmiṃ nidāne dhammiṃ
kathaṃ katvā bhikkhū āmantesi: tena hi bhikkhave bhi-
kkhūnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca
saṃghasuṭṭhutāya --pa-- evañ ca pana bhikkhave imaṃ
sikkhāpadaṃ uddiseyyātha:
yāni kho pana tāni āraññakāni senāsanāni sāsaṅka-
sammatāni sappaṭibhayāni yo pana bhikkhu tathārūpesu
senāsanesu pubbe appaṭisaṃviditaṃ khādaniyaṃ vā
bhojaniyaṃ vā ajjhārāme sahatthā paṭiggahetvā khādeyya
vā bhuñjeyya vā, paṭidesetabbaṃ tena bhikkhunā gārayhaṃ
āvuso dhammaṃ āpajjiṃ asappāyaṃ pāṭidesaniyaṃ, taṃ
paṭidesemīti.
evañ c'; idaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ pañ-
ñattaṃ hoti. ||1||
tena kho pana samayena aññataro bhikkhu āraññakesu
senāsanesu gilāno hoti. manussā khādaniyaṃ vā bhojaniyaṃ
vā ādāya āraññakaṃ senāsanaṃ agamaṃsu. atha kho te
manussā taṃ bhikkhuṃ etad avocuṃ: bhuñjatha bhante 'ti.
atha kho so bhikkhu bhagavatā paṭikkhittaṃ āraññakesu
senāsanesu khādaniyaṃ vā bhojaniyaṃ vā sahatthā paṭigga-
hetvā khādituṃ bhuñjitun ti kukkuccāyanto na paṭiggahesi,
nāsakkhi piṇḍāya pavisituṃ,1 chinnabhatto ahosi. atha kho
so bhikkhu bhikkhūnaṃ etam atthaṃ ārocesi. bhikkhū
. . . ārocesuṃ. atha kho bhagavā etasmiṃ nidāne dhammiṃ
kathaṃ katvā bhikkhū āmantesi: anujānāmi bhikkhave
gilānena bhikkhunā āraññakesu senāsanesu khādaniyaṃ vā
bhojaniyaṃ vā sahatthā paṭiggahetvā khādituṃ bhuñjituṃ.
evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
yāni kho pana tāni āraññakāni senāsanāni sāsaṅka-
sammatāni sappaṭibhayāni yo pana bhikkhu tathārūpesu

--------------------------------------------------------------------------
1 piṇḍāya pavisituṃ AB, p- carituṃ C.

[page 183]
IV. 2-3. 1.] PĀṬIDESANIYA, IV. 183
senāsanesu pubbe appaṭisaṃviditaṃ khādaniyaṃ vā
bhojaniyaṃ vā ajjhārāme sahatthā paṭiggahetvā agilāno
khādeyya vā bhuñjeyya vā, paṭidesetabbaṃ tena bhikkhunā
gārayhaṃ āvuso dhammaṃ āpajjiṃ asappāyaṃ pāṭidesani-
yaṃ, taṃ paṭidesemīti. ||2||
yāni kho pana tāni āraññakāni senāsanānīti, āraññakaṃ
nāma senāsanaṃ pañcadhanusatikaṃ pacchimaṃ. sāsaṅkaṃ
nāma ārāme ārāmūpacāre corānaṃ niviṭṭhokāso dissati
bhuttokāso dissati ṭhitokāso dissati nisinnokāso dissati ni-
pannokāso dissati. sappaṭibhayaṃ nāma ārāme ārāmūpacāre
corehi manussā hatā dissanti viluttā dissanti ākoṭitā dissanti.
yo panā 'ti . . . adhippeto bhikkhū 'ti.
tathārūpesu senāsanesū 'ti evarūpesu senāsanesu.
appaṭisaṃviditaṃ nāma pañcannaṃ paṭisaṃviditaṃ etaṃ
appaṭisaṃviditaṃ nāma. ārāmaṃ ārāmūpacāraṃ ṭhapetvā pa-
ṭisaṃviditaṃ etaṃ appaṭisaṃviditaṃ nāma. paṭisaṃviditaṃ
nāma, yo koci itthi vā puriso vā ārāmaṃ ārāmūpacāraṃ
āgantvā ārocesi1 itthannāmassa bhante khādaniyaṃ bhojani-
yaṃ āharissantīti, sace sāsaṅkaṃ hoti sāsaṅkan ti ācikkhi-
tabbaṃ, sace sappaṭibhayaṃ hoti sappaṭibhayan ti ācikkhi-
tabbaṃ. sace hotu bhante āhariyissatīti bhaṇati, corā
vattabbā: manussā idh'; upacaranti apasakkathā 'ti.
yāguyā paṭisaṃvidite tassā parivāro āhariyyati, etaṃ paṭi-
saṃviditaṃ nāma. bhattena paṭisaṃvidite tassa parivāro
āhariyyati, etaṃ paṭisaṃviditaṃ nāma. khādaniyena paṭi-
saṃvidite tassa parivāro āhariyyati, etaṃ paṭisaṃviditaṃ
nāma. kulena paṭisaṃvidite yo tasmiṃ kule manusso khā-
daniyaṃ vā bhojaniyaṃ vā āharati, etaṃ paṭisaṃviditaṃ nā-
ma. gāmena paṭisaṃvidite yo tasmiṃ gāme manusso khāda-
niyaṃ vā bhojaniyaṃ vā āharati, etaṃ paṭisaṃviditaṃ nāma.
pūgena paṭisaṃvidite yo tasmiṃ pūge manusso khādaniyaṃ
vā bhojaniyaṃ vā āharati, etaṃ paṭisaṃviditaṃ nāma.
khādaniyaṃ nāma . . . bhojaniyaṃ nāma . . . maṃsaṃ.
ajjhārāmo nāma parikkhittassa ārāmassa antoārāmo, apari-
kkhittassa upacāro.
agilāno nāma sakkoti piṇḍāya gantuṃ. gilāno nāma na
sakkoti piṇḍāya gantuṃ.

--------------------------------------------------------------------------
1 Instead of ārocesi, which is the reading of all
the three MSS., I propose to read āroceti.

[page 184]
184 SUTTAVIBHAṄGA. [IV. 3. 1.
appaṭisaṃviditaṃ agilāno khādissāmi bhuñjissāmīti paṭi-
gaṇhāti, āpatti dukkaṭassa. ajjhohāre ajjhohāre āpatti pāṭi-
desaniyassa.
appaṭisaṃvidite appaṭisaṃviditasaññī khādaniyaṃ vā bho-
janiyaṃ vā ajjhārāme sahatthā paṭiggahetvā agilāno khādati
vā bhuñjati vā, āpatti pāṭidesaniyassa. appaṭisaṃvidite ve-
matiko . . . appaṭisaṃvidite paṭisaṃviditasaññī . . . āpatti
pāṭidesaniyassa. yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ
āhāratthāya paṭigaṇhāti, āpatti dukkaṭassa. ajjhohāre ajjho-
hāre āpatti dukkaṭassa. paṭisaṃvidite appaṭisaṃviditasaññī,
āpatti dukkaṭassa. paṭisaṃvidite vematiko, āpatti dukka-
ṭassa. paṭisaṃvidite paṭisaṃviditasaññī, anāpatti. ||1||
anāpatti paṭisaṃvidite, gilānassa, paṭisaṃvidite vā gilānassa
vā sesakaṃ bhuñjati, bahārāme paṭiggahetvā antoārāme pari-
bhuñjati, tatthajātakaṃ mūlaṃ vā tacaṃ vā pattaṃ vā
pupphaṃ vā phalaṃ vā paribhuñjati, yāmakālikaṃ sattāha-
kālikaṃ yāvajīvikaṃ sati paccaye paribhuñjati, ummatta-
kassa, ādikammikassā 'ti. ||2||3||
catutthaṃ.
uddiṭṭhā kho āyasmanto cattāro pāṭidesaniyā dhammā.
tatthāyasmante pucchāmi: kacci 'ttha parisuddhā. dutiyam
pi pucchāmi: kacci 'ttha parisuddhā. tatiyam pi pucchā-
mi: kacci 'ttha parisuddhā. parisuddh'; etthāyasmanto,
tasmā tuṇhī, evam etaṃ dhārayāmīti.
pāṭidesaniyaṃ niṭṭhitaṃ.

--------------------------------------------------------------------------

[page 185]
185
Ime kho panāyasmanto sekhiyā dhammā uddesaṃ āgacchanti.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana sama-
yena chabbaggiyā bhikkhū purato pi pacchato pi olambentā
nivāsenti. manussā . . . vipācenti: kathaṃ hi nāma samaṇā
Sakyaputtiyā purato pi . . . nivāsessanti seyyathāpi gihikā-
mabhogino 'ti. assosuṃ kho bhikkhū tesaṃ manussānaṃ
. . . vipācentānaṃ. ye te bhikkhū appicchā . . . vipācenti:
kathaṃ hi nāma chabbaggiyā bhikkhū purato pi . . . nivā-
sessantīti. bhagavato . . . ārocesuṃ. atha kho bhagavā
etasmiṃ nidāne etasmiṃ pakaraṇe [dhammiṃ kathaṃ katvā]1
bhikkhusaṃghaṃ sannipātāpetvā chabbaggiye bhikkhū paṭi-
pucchi: saccaṃ kira tumhe bhikkhave purato pi . . . nivā-
sethā 'ti. saccaṃ bhagavā. vigarahi buddho bhagavā:
kathaṃ hi nāma tumhe moghapurisā . . . nivāsessatha.
n'; etaṃ moghapurisā appasannānaṃ vā pasādāya --pa--
evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
parimaṇḍalaṃ nivāsessāmīti sikkhā karaṇīyā.
parimaṇḍalaṃ nivāsetabbaṃ nābhimaṇḍalaṃ jānumaṇḍa-
laṃ paṭicchādentena. yo anādariyaṃ paṭicca purato vā
pacchato vā olambento nivāseti, āpatti dukkaṭassa.
anāpatti asañcicca, asatiyā, ajānantassa, gilānassa, āpadāsu,
ummattakassa, ādikammikassā 'ti. ||1||
Tena samayena . . . Anāthapiṇḍikassa ārāme. tena
kho pana samayena chabbaggiyā bhikkhū purato pi
pacchato pi olambentā pārupanti --pa--.
parimaṇḍalaṃ pārupissāmīti sikkhā karaṇīyā.
parimaṇḍalaṃ pārupitabbaṃ ubho kaṇṇe samaṃ katvā.

--------------------------------------------------------------------------
1 The words dhammi(ṃ) kathaṃ katvā, which I have included in brackets,
ought to be expunged, though they are found in the three MSS.

[page 186]
186 SUTTAVIBHAṄGA. [28.
yo anādariyaṃ paṭicca purato vā pacchato vā olambento
pārupati, āpatti dukkaṭassa.
anāpatti . . . ādikammikassā 'ti. ||2||
Tena samayena . . . Anāthapiṇḍikassa ārāme. tena
kho pana samayena chabbaggiyā bhikkhū kāyaṃ vivaritvā
antaraghare gacchanti (instead of gacchanti read, in chap.4,
nisīdanti) --pa--.
supaṭicchanno antaraghare gamissāmīti (nisī-
dissāmīti) sikkhā karaṇīyā.
supaṭicchannena antaraghare gantabbaṃ (nisīditabbaṃ).
yo anādariyaṃ paṭicca kāyaṃ vivaritvā antaraghare gacchati
(nisīdati), āpatti dukkaṭassa.
anāpatti asañcicca, asatiyā, ajānantassa, gilānassa, (in
chap.4 it is added here, vāsūpagatassa), āpadāsu, ummatta-
kassa, ādikammikassā 'ti. ||3.4||
Tena samayena . . . Anāthapiṇḍikassa ārāme. tena
kho pana samayena chabbaggiyā bhikkhū hattham pi pā-
dam pi kīḷāpentā1 antaraghare gacchanti (nisīdanti) --pa--.
susaṃvuto antaraghare gamissāmīti (nisīdissā-
mīti) sikkhā karaṇīyā.
susaṃvutena antaraghare gantabbaṃ (nis-). yo anādariyaṃ
paṭicca hatthaṃ vā pādaṃ vā kīḷāpento1 antaraghare gacchati
(nis-), āpatti dukkaṭassa.
anāpatti asañcicca, asatiyā, ajānantassa, gilānassa, ummatta-
kassa, ādikammikassā 'ti. ||5.6||
Tena samayena . . . Anāthapiṇḍikassa ārāme. tena
kho pana samayena chabbaggiyā bhikkhū tahaṃ tahaṃ
olokentā antaraghare gacchanti (nisīdanti) --pa--.
okkhittacakkhu antaraghare gamissāmīti (nisī-
dissāmīti) sikkhā karaṇīyā.
okkhittacakkhunā antaraghare gantabbaṃ (nis-) yuga-
mattaṃ pekkhantena. yo anādariyaṃ paṭicca tahaṃ tahaṃ
olokento antaraghare gacchati (nis-), āpatti dukkaṭassa.
anāpatti asañcicca, asatiyā, ajānantassa, gilānassa, āpadāsu,
ummattakassa, ādikammikassā 'ti. ||7.8||

--------------------------------------------------------------------------
1 kiḷāpentā and kiḷāpento the MSS. Thus we find also olokentā and
olokento, Sekh. 7, etc.

[page 187]
9-15.] SEKHIYA, 2-15. 187
Tena samayena . . . Anāthapiṇḍikassa ārāme. tena
kho pana samayena chabbaggiyā bhikkhū ukkhittakāya1
antaraghare gacchanti (nisīdanti) --pa--.
na ukkhittakāya antaraghare gamissāmīti (nisī-
dissāmīti) sikkhā karaṇīyā.
na ukkhittakāya antaraghare gantabbaṃ (nis-). yo anāda-
riyaṃ paṭicca ekato vā ubhato vā ukkhipitvā antaraghare
gacchati (nis-), āpatti dukkaṭassa.
anāpatti asañcicca, asatiyā, ajānantassa, gilānassa, (in chap.
10 it is added here: vāsūpagatassa), āpadāsu, ummattakassa,
ādikammikassā 'ti. ||9.10||
parimaṇḍalavaggo paṭhamo.
Tena samayena . . . Anāthapiṇḍikassa ārāme. tena
kho pana samayena chabbaggiyā bhikkhū mahāhasitaṃ
hasantā antaraghare gacchanti (nisīdanti) --pa--.
na ujjhaggikāya antaraghare gamissāmīti (nisī-
dissāmīti) sikkhā karaṇīyā.
na ujjhaggikāya antaraghare gantabbaṃ (nis-). yo anāda-
riyaṃ paṭicca mahāhasitaṃ hasanto antaraghare gacchati
(nis-), āpatti dukkaṭassa.
anāpatti asañcicca, asatiyā, ajānantassa, gilānassa, hasanī-
yasmiṃ vatthusmiṃ mihitamattaṃ karoti, āpadāsu, ummatta-
kassa, ādikammikassā 'ti. ||11.12||
Tena samayena . . . Anāthapiṇḍikassa ārāme. tena
kho pana samayena chabbaggiyā bhikkhū uccāsaddaṃ ma-
hāsaddaṃ karontā antaraghare gacchanti (nisīdanti) --pa--.
appasaddo antaraghare gamissāmīti (nisīdissā-
mīti) sikkhā karaṇīyā.
appasaddena antaraghare gantabbaṃ (nis-). yo anādari-
yaṃ paṭicca uccāsaddaṃ mahāsaddaṃ karonto antaraghare
gacchati (nis-), āpatti dukkaṭassa.
anāpatti asañcicca, asatiyā, ajānantassa, gilānassa, āpadāsu,
ummattakassa, ādikammikassā 'ti. ||13.14||
Tena samayena . . . Anāthapiṇḍikassa ārāme. tena

--------------------------------------------------------------------------
1 SEKHIYA, 9.10.-In C the reading ukkhittakāyaṃ prevails.

[page 188]
188 SUTTAVIBHAṄGA. [15 21.
kho pana samayena chabbaggiyā bhikkhū kāyappacāla-
kaṃ antaraghare gacchanti (nisīdanti) kāyaṃ olambentā
--pa--.
na kāyappacālakaṃ antaraghare gamissāmīti
(nisīdissāmīti) sikkhā karaṇīyā.
na kāyappacālakaṃ antaraghare gantabbaṃ (nis-). kāyaṃ
paggahetvā gantabbaṃ (nis-). yo anādariyaṃ paṭicca kā-
yappacālakaṃ antaraghare gacchati (nis-) kāyaṃ olambento,
āpatti dukkaṭassa.
anāpatti asañcicca, asatiyā, ajānantassa, gilānassa, (in
chap.16 it is added here, vāsūpagatassa), āpadāsu, ummatta-
kassa, ādikammikassā 'ti. ||15.16||
Tena samayena . . . Anāthapiṇḍikassa ārāme. tena
kho pana samayena chabbaggiyā bhikkhū bāhuppacāla-
kaṃ antaraghare gacchanti (nisīdanti) bāhuṃ olambentā
--pa--.
na bāhuppacālakaṃ antaraghare gamissāmīti
(nisīdissāmīti) sikkhā karaṇīyā.
na bāhuppacālakaṃ antaraghare gantabbaṃ (nis-). bāhuṃ
paggahetvā gantabbaṃ (nis-). yo anādariyaṃ paṭicca bā-
huppacālakaṃ antaraghare gacchati (nis-) bāhuṃ olambento,
āpatti dukkaṭassa.
anāpatti . . . (as in chap.15.16) . . . ādikammikassā
'ti. ||17.18||
Tena samayena . . . {Anāthapiṇḍikassa} ārāme. tena
kho pana samayena chabbaggiyā bhikkhū sīsappacālakaṃ
antaraghare gacchanti (nisīdanti) sīsaṃ olambentā --pa--.
na sīsappacālakaṃ antaraghare gamissāmīti
(nisīdissāmīti) . . . (see chap.17.18) . . . ādikammikassā
'ti. ||19.20||
ujjhaggikavaggo dutiyo.
Tena samayena . . . Anāthapiṇḍikassa ārāme. tena
kho pana samayena chabbaggiyā bhikkhū khambhakatā
antaraghare gacchanti (nisīdanti) --pa--.
na khambhakato antaraghare gamissāmīti (nisī-
dissāmīti) sikkhā {karaṇīyā.}

--------------------------------------------------------------------------

[page 189]
21-27.] SEKHIYA, 15-27. 189
na khambhakatena antaraghare gantabbaṃ (nis-). yo
anādariyaṃ paṭicca ekato vā ubhato vā khambhaṃ katvā
antaraghare gacchati (nis-), āpatti dukkaṭassa.
anāpatti . . . (as in chap.15.16) . . . ādikammikassā
'ti. ||21.22||
Tena samayena . . . Anāthapiṇḍikassa ārāme. tena
kho pana samayena chabbaggiyā bhikkhū sasīsaṃ pāru-
pitvā antaraghare gacchanti (nisīdanti) --pa--.
na oguṇṭhito antaraghare gamissāmīti (nisīdissā-
mīti) sikkhā karaṇīyā.
na oguṇṭhitena antaraghare gantabbaṃ (nis-). yo anāda-
riyaṃ paṭicca sasīsaṃ pārupitvā antaraghare gacchati (nis-),
āpatti dukkaṭassa.
anāpatti . . . (as in chap.15.16) . . . ādikammikassā
'ti. ||23.24||
Tena samayena . . . Anāthapiṇḍikassa ārāme. tena
kho pana samayena chabbaggiyā bhikkhū ukkuṭikāya
antaraghare gacchanti --pa--.
na ukkuṭikāya antaraghare gamissāmīti sikkhā
karaṇīyā.
na ukkuṭikāya antaraghare gantabbaṃ. yo anādariyaṃ
paṭicca ukkuṭikāya antaraghare gacchati, āpatti dukkaṭassa.
anāpatti asañcicca --pa-- ādikammikassā 'ti. ||25||
Tena samayena . . . Anāthapiṇḍikassa ārāme. tena
kho pana samayena chabbaggiyā bhikkhū pallatthikāya
antaraghare nisīdanti --pa--.
na pallatthikāya antaraghare nisīdissāmīti
sikkhā karaṇīyā.
na pallatthikāya antaraghare nisīditabbaṃ. yo anādariyaṃ
paṭicca hatthapallatthikāya vā dussapallatthikāya vā antara-
ghare nisīdati, āpatti dukkaṭassa.
anāpatti asañcicca, asatiyā, ajānantassa, gilānassa, vāsūpa-
gatassa, āpadāsu, ummattakassa, ādikammikassā 'ti. ||26||
Tena samayena . . . Anāthapiṇḍikassa ārāme. tena

--------------------------------------------------------------------------

[page 190]
190 SUTTAVIBHAṄGA. [27-30.
kho pana samayena chabbaggiyā bhikkhū asakkaccaṃ
piṇḍapātaṃ paṭigaṇhanti chaḍḍetukāmā viya --pa--.
sakkaccaṃ piṇḍapātaṃ paṭiggahessāmīti sikkhā
karaṇīyā.
sakkaccaṃ piṇḍapāto paṭiggahetabbo. yo anādariyaṃ
paṭicca asakkaccaṃ piṇḍapātaṃ paṭigaṇhāti chaḍḍetukāmo
viya, āpatti dukkaṭassa.
anāpatti asañcicca --pa-- ādikammikassā 'ti. ||27||
Tena samayena . . . Anāthapiṇḍikassa ārāme. tena
kho pana samayena chabbaggiyā bhikkhū tahaṃ tahaṃ
olokentā piṇḍapātaṃ paṭigaṇhanti ākirante pi atikkante1 pi
na jānanti --pa--.
pattasaññī piṇḍapātaṃ paṭiggahessāmīti sikkhā
karaṇīyā.
pattasaññinā piṇḍapāto paṭiggahetabbo. yo anādariyaṃ
paṭicca tahaṃ tahaṃ olokento piṇḍapātaṃ paṭigaṇhāti, āpatti
dukkaṭassa.
anāpatti asañcicca --pa-- ummattakassa, ādikammikassā
'ti. ||28||
Tena samayena . . . Anāthapiṇḍikassa ārāme. tena
kho pana samayena chabbaggiyā bhikkhū piṇḍapātaṃ
paṭigaṇhantā sūpañ ñeva bahuṃ paṭigaṇhanti --pa--.
samasūpakaṃ piṇḍapātaṃ paṭiggahessāmīti
sikkhā karaṇīyā.
sūpo nāma dve sūpā muggasūpo māsasūpo hatthahāriyo.
samasūpako piṇḍapāto paṭiggahetabbo. yo anādariyaṃ pa-
ṭicca sūpañ ñeva bahuṃ paṭigaṇhāti, āpatti dukkaṭassa.
anāpatti asañcicca, asatiyā, ajānantassa, gilānassa, rasarase,
ñātakānaṃ, pavāritānaṃ, aññass'; atthāya, attano dhanena,
āpadāsu, ummattakassa, ādikammikassā 'ti. ||29||
Tena samayena . . . Anāthapiṇḍikassa ārāme. tena
kho pana samayena chabbaggiyā bhikkhū thūpikataṃ2
piṇḍapātaṃ paṭigaṇhanti --pa--.
samatitthikaṃ3 piṇḍapātaṃ paṭiggahessāmīti
sikkhā karaṇīyā.

--------------------------------------------------------------------------
1 atikkamante A, atikkante C.
2 dhupikataṃ, dhūpikataṃ ABC, thupitaṃ, thupitataṃ corrected into
thupikataṃ C. Comp chap. 35.
3 samatitthikaṃ, samatittiko A, samatitthiyaṃ, samatitthiko B,
samatikkataṃ, samatikkato C, samatittikan ti D. Comp.
Rhys Davids's note on Tevijja Sutta, I.24.

[page 191]
30-33.] SEKHIYA, 27-33. 191
samatitthiko1 piṇḍapāto paṭiggahetabbo. yo anādariyaṃ pa-
ṭicca thūpikataṃ piṇḍapātaṃ paṭigaṇhāti, āpatti dukkaṭassa.
anāpatti asañcicca, asatiyā, ajānantassa, āpadāsu, ummatta-
kassa, ādikammikassā 'ti. ||30||
khambhakatavaggo tatiyo.
Tena samayena . . . Anāthapiṇḍikassa ārāme. tena
kho pana samayena chabbaggiyā bhikkhū asakkaccaṃ
piṇḍapātaṃ bhuñjanti abhuñjitukāmā viya --pa--.
sakkaccaṃ piṇḍapātaṃ bhuñjissāmīti sikkhā
karaṇīyā.
sakkaccaṃ piṇḍapāto bhuñjitabbo. yo anādariyaṃ paṭicca
asakkaccaṃ piṇḍapātaṃ bhuñjati, āpatti dukkaṭassa.
anāpatti asañcicca, asatiyā, ajānantassa, gilānassa, āpadāsu,
ummattakassa, ādikammikassā 'ti. ||31||
Tena samayena . . . Anāthapiṇḍikassa ārāme. tena
kho pana samayena chabbaggiyā bhikkhū tahaṃ tahaṃ
olokentā piṇḍapātaṃ bhuñjanti ākirante pi atikkante2 pi na
jānanti --pa--.
pattasaññī piṇḍapātaṃ bhuñjissāmīti sikkhā ka-
raṇīyā.
pattasaññinā piṇḍapāto bhuñjitabbo. yo anādariyaṃ pa-
ṭicca tahaṃ tahaṃ olokento piṇḍapātaṃ bhuñjati, āpatti
dukkaṭassa.
anāpatti asañcicca --pa-- ādikammikassā 'ti. ||32||
Tena samayena . . . Anāthapiṇḍikassa ārāme. tena
kho pana samayena chabbaggiyā bhikkhū tahaṃ tahaṃ
omadditvā piṇḍapātaṃ bhuñjanti --pa--.
sapadānaṃ piṇḍapātaṃ bhuñjissāmīti sikkhā
karaṇīyā.
sapadānaṃ piṇḍapāto bhuñjitabbo. yo anādariyaṃ paṭicca
tahaṃ tahaṃ omadditvā piṇḍapātaṃ bhuñjati, āpatti dukka-
ṭassa.
anāpatti asañcicca, asatiyā, ajānantassa, gilānassa, aññesaṃ
dento omasati, aññassa bhājane3 ākiranto omasati, uttari-
bhaṅge, āpadāsu, ummattakassa, ādikammikassā 'ti. ||33||

--------------------------------------------------------------------------
1 samatitthikaṃ, samatittiko A, samatitthiyaṃ, samatitthiko B,
samatikkataṃ, samatikkato C, samatittikan ti D. Comp.
Rhys Davids's note on Tevijja Sutta, I.24.
2 atikkamante A, atikkante BC.
3 aññassa bhājane AB, aññasmiṃ bhojane C.

[page 192]
192 SUTTAVIBHAṄGA. [34 36.
Tena samayena . . . Anāthapiṇḍikassa ārāme. tena
kho pana samayena chabbaggiyā bhikkhū piṇḍapātaṃ
bhuñjantā sūpañ ñeva bahuṃ bhuñjanti --pa--.
samasūpakaṃ piṇḍapātaṃ bhuñjissāmīti sikkhā
karaṇīyā.
sūpo nāma dve sūpā muggasūpo māsasūpo hatthahāriyo.
samasūpako piṇḍapāto bhuñjitabbo. yo anādariyaṃ paṭicca
sūpañ ñeva bahuṃ bhuñjati, āpatti dukkaṭassa.
anāpatti asañcicca, asatiyā, ajānantassa, gilānassa, rasarase,
ñātakānaṃ, pavāritānaṃ, attano dhanena, āpadāsu, ummatta-
kassa, ādikammikassā 'ti. ||34||
Tena samayena . . . Anāthapiṇḍikassa ārāme. tena
kho pana samayena chabbaggiyā bhikkhū thūpato1
omadditvā piṇḍapātaṃ bhuñjanti --pa--.
na thūpato omadditvā piṇḍapātaṃ bhuñjissā-
mīti sikkhā karaṇīyā.
na thūpato omadditvā piṇḍapāto bhuñjitabbo. yo anādari-
yaṃ paṭicca thūpato omadditvā piṇḍapātaṃ bhuñjati, āpatti
dukkaṭassa.
anāpatti asañcicca, asatiyā, ajānantassa, gilānassa, parittake
sese ekato saṃkaḍḍhitvā omadditvā bhuñjati, āpadāsu, umma-
ttakassa, ādikammikassā 'ti. ||35||
Tena samayena . . . Anāthapiṇḍikassa ārāme. tena
kho pana samayena chabbaggiyā bhikkhū sūpaṃ pi
byañjanaṃ pi odanena paṭicchādenti bhiyyokamyataṃ upā-
dāya --pe--.
na sūpaṃ vā byañjanaṃ vā odanena paṭicchā-
dessāmi bhiyyokamyataṃ upādāyā 'ti sikkhā ka-
raṇīyā.
na sūpaṃ vā byañjanaṃ vā odanena paṭicchādetabbaṃ
bhiyyokamyataṃ upādāya. yo anādariyaṃ paṭicca sūpaṃ
vā byañjanaṃ vā odanena paṭicchādeti bhiyyokamyataṃ
upādāya, āpatti dukkaṭassa.
anāpatti asañcicca, asatiyā, ajānantassa, sāmikā paṭicchā-
detvā denti, na bhiyyokamyataṃ upādāya, āpadāsu, ummatta-
kassa, ādikammikassā 'ti. ||36||

--------------------------------------------------------------------------
1 SEKHIYA, 35.-dhūpakato AB, thupato, thutho C. D:
dhūpato ti matthakato vemajjhato ti attho.

[page 193]
37.] SEKHIYA, 34-37. 193
Tena samayena . . . Anāthapiṇḍikassa ārāme. tena
kho pana samayena chabbaggiyā bhikkhū sūpaṃ pi
odanaṃ pi attano atthāya viññāpetvā bhuñjanti. manussā
ujjhāyanti khīyanti vipācenti: kathaṃ hi nāma chabbaggiyā
bhikkhū sūpaṃ pi odanaṃ pi attano atthāya viññāpetvā
bhuñjissanti. kassa sampannaṃ na manāpaṃ kassa sāduṃ na
ruccatīti. assosuṃ kho bhikkhū tesaṃ manussānaṃ . . . vipā-
centānaṃ. ye te bhikkhū appicchā . . . vipācenti: kathaṃ
hi nāma chabbaggiyā bhikkhū sūpaṃ pi odanaṃ pi attano
atthāya viññāpetvā bhuñjissantīti --pa--. saccaṃ kira
tumhe bhikkhave sūpaṃ pi odanaṃ pi attano atthāya viññā-
petvā bhuñjathā 'ti. saccaṃ bhagavā. vigarahi buddho bha-
gavā: kathaṃ hi nāma tumhe moghapurisā . . . bhuñjissatha.
n'; etaṃ moghapurisā appasannānaṃ vā pasādāya --pa--
evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
na sūpaṃ vā odanaṃ vā attano atthāya viññā-
petvā bhuñjissāmīti sikkhā karaṇīyā 'ti.
evañ c'; idaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ pañ-
ñattaṃ hoti. ||1||
tena kho pana samayena bhikkhū gilānā honti. gilāna-
pucchakā bhikkhū gilāne bhikkhū etad avocuṃ: kacc'; āvuso
khamanīyaṃ kacci yāpanīyan ti. pubbe mayaṃ āvuso
sūpaṃ pi odanaṃ pi attano atthāya viññāpetvā bhuñjāma,
tena no phāsu hoti, idāni pana bhagavatā paṭikkhittan ti
kukkuccāyantā na viññāpema, tena no na phāsu hotīti. bha-
gavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave gilā-
nena bhikkhunā sūpaṃ pi odanaṃ pi attano atthāya viññā-
petvā bhuñjituṃ. evañ ca pana bhikkhave imaṃ sikkhāpa-
daṃ uddiseyyātha:
na sūpaṃ vā odanaṃ vā agilāno attano atthāya
viññāpetvā bhuñjissāmīti sikkhā karaṇīyā.
na sūpaṃ vā odanaṃ vā agilānena attano atthāya viññā-
petvā bhuñjitabbaṃ. yo anādariyaṃ paṭicca sūpaṃ vā
odanaṃ vā agilāno attano atthāya viññāpetvā bhuñjati,
āpatti dukkaṭassa.
anāpatti asañcicca, asatiyā, ajānantassa, gilānassa, ñātakā-
naṃ, pavāritānaṃ, aññass'; atthāya, attano dhanena, āpadāsu,
ummattakassa, ādikammikassā 'ti. ||2||37||

--------------------------------------------------------------------------

[page 194]
194 SUTTAVIBHAṄGA. [38-41.
Tena samayena . . . Anāthapiṇḍikassa ārāme. tena
kho pana samayena chabbaggiyā bhikkhū ujjhānasaññī
paresaṃ pattaṃ olokenti --pa--.
na ujjhānasaññī paresaṃ pattaṃ olokessāmīti
sikkhā karaṇīyā.
na ujjhānasaññinā paresaṃ patto oloketabbo. yo anādari-
yaṃ paṭicca ujjhānasaññī paresaṃ pattaṃ oloketi, āpatti
dukkaṭassa.
anāpatti asañcicca, asatiyā, ajānantassa, dassāmīti vā dā-
pessāmīti vā oloketi, na ujjhānasaññissa, āpadāsu, ummatta-
kassa, ādikammikassā 'ti. ||38||
Tena samayena . . . Anāthapiṇḍikassa ārāme. tena
kho pana samayena chabbaggiyā bhikkhū mahantaṃ
kabaḷaṃ karonti --pa--.
nātimahantam kabaḷaṃ karissāmīti sikkhā ka-
raṇīyā.
nātimahanto kabaḷo kātabbo. yo anādariyaṃ paṭicca ma-
hantaṃ kabaḷaṃ karoti, āpatti dukkaṭassa.
anāpatti asañcicca, asatiyā, ajānantassa, gilānassa, khajjake,
phalāphale, uttaribhaṅge, āpadāsu, ummattakassa, ādikammi-
kassā 'ti. ||39||
Tena samayena . . . Anāthapiṇḍikassa ārāme. tena
kho pana samayena chabbaggiyā bhikkhū dīghaṃ ālopaṃ
karonti --pa--.
parimaṇḍalaṃ ālopaṃ karissāmīti sikkhā ka-
raṇīyā.
parimaṇḍalo ālopo kātabbo. yo anādariyaṃ paṭicca dīghaṃ
ālopaṃ karoti, āpatti dukkaṭassa.
anāpatti asañcicca, asatiyā, ajānantassa, gilānassa, khajjake,
phalāphale, uttaribhaṅge, āpadāsu, ummattakassa, ādikammi-
kassā 'ti. ||40||
sakkaccavaggo catuttho.
Tena samayena . . . Anāthapiṇḍikassa ārāme. tena
kho pana samayena chabbaggiyā bhikkhū anāhaṭe kabaḷe
mukhadvāraṃ vivaranti --pa--.

--------------------------------------------------------------------------

[page 195]
41-45.] SEKHIYA, 38-45. 195
na anāhaṭe kabaḷe mukhadvāraṃ vivarissāmīti
sikkhā karaṇīyā.
na anāhaṭe kabaḷe mukhadvāraṃ vivaritabbaṃ. yo anāda-
riyaṃ paṭicca anāhaṭe kabaḷe mukhadvāraṃ vivarati, āpatti
dukkaṭassa.
anāpatti asañcicca, asatiyā --pa-- ādikammikassā 'ti. ||41||
Tena samayena . . . Anāthapiṇḍikassa ārāme. tena
kho pana samayena chabbaggiyā bhikkhū bhuñjamānā
sabbaṃ hatthaṃ1 mukhe pakkhipanti --pa--.
na bhuñjamāno sabbaṃ hatthaṃ mukhe pakkhi-
pissāmīti sikkhā karaṇīyā.
na bhuñjamānena sabbo hattho mukhe pakkhipitabbo.
yo anādariyaṃ paṭicca bhuñjamāno sabbaṃ hatthaṃ mukhe
pakkhipati, āpatti dukkaṭassa.
anāpatti asañcicca --pa-- ādikammikassā 'ti. ||42||
Tena samayena . . . Anāthapiṇḍikassa ārāme. tena
kho pana samayena chabbaggiyā bhikkhū sakabaḷena
mukhena byāharanti --pa--.
na sakabaḷena mukhena byāharissāmīti sikkhā
karaṇīyā.
na sakabaḷena mukhena byāharitabbaṃ. yo anādariyaṃ
paṭicca sakabaḷena mukhena byāharati, āpatti dukkaṭassa.
anāpatti asañcicca --pa-- ādikammikassā 'ti. ||43||
Tena samayena . . . Anāthapiṇḍikassa ārāme. tena
kho pana samayena chabbaggiyā bhikkhū piṇḍukkhepa-
kaṃ bhuñjanti --pa--.
na piṇḍukkhepakaṃ bhuñjissāmīti sikkhā ka-
raṇīyā.
na piṇḍukkhepakaṃ bhuñjitabbaṃ. yo anādariyaṃ paṭicca
piṇḍukkhepakaṃ bhuñjati, āpatti dukkaṭassa.
anāpatti asañcicca, asatiyā, ajānantassa, gilānassa, khajjake,
phalāphale, āpadāsu, ummattakassa, ādikammikassā 'ti. ||44||
Tena samayena . . . Anāthapiṇḍikassa ārāme. tena
kho pana samayena chabbaggiyā bhikkhū kabaḷāvacche-
dakaṃ bhuñjanti.

--------------------------------------------------------------------------
1 SEKHIYA, 42.-sabbahatthan ti D.

[page 196]
196 SUTTAVIBHAṄGA. [45-48.
na kabaḷāvacchedakaṃ bhuñjissāmīti sikkhā ka-
raṇīyā.
na kabaḷāvacchedakaṃ bhuñjitabbaṃ. yo anādariyaṃ
paṭicca kabaḷāvacchedakaṃ bhuñjati, āpatti dukkaṭassa.
anāpatti asañcicca, asatiyā, ajānantassa, gilānassa, khajjake,
phalāphale, uttaribhaṅge, āpadāsu, ummattakassa, ādikammi-
kassā 'ti. ||45||
Tena samayena . . . Anāthapiṇḍikassa ārāme. tena
kho pana samayena chabbaggiyā bhikkhū avagaṇḍakāra-
kaṃ bhuñjanti --pa--.
na avagaṇḍakārakaṃ bhuñjissāmīti sikkhā ka-
raṇīyā.
na avagaṇḍakārakaṃ bhuñjitabbaṃ. yo anādariyaṃ paṭicca
ekato vā ubhato vā gaṇḍaṃ katvā bhuñjati, āpatti dukka-
ṭassa.
anāpatti asañcicca, asatiyā, ajānantassa, gilānassa, phalā-
phale,1 āpadāsu, ummattakassa, ādikammikassā 'ti. ||46||
Tena samayena . . . Anāthapiṇḍikassa ārāme. tena
kho pana samayena chabbaggiyā bhikkhū hatthaniddhu-
nakaṃ bhuñjanti --pa--.
na hatthaniddhunakaṃ bhuñjissāmīti sikkhā
karaṇīyā.
na hatthaniddhunakaṃ bhuñjitabbaṃ. yo anādariyaṃ
paṭicca hatthaniddhunakaṃ bhuñjati, āpatti dukkaṭassa.
anāpatti asañcicca, asatiyā, ajānantassa, gilānassa, kacava-
raṃ chaḍḍento hatthaṃ niddhunati, āpadāsu, ummattakassa,
ādikammikassā 'ti. ||47||
Tena samayena . . . Anāthapiṇḍikassa ārāme. tena
kho pana samayena chabbaggiyā bhikkhū sitthāvakārakaṃ
bhuñjanti --pa--.
na sitthāvakārakaṃ bhuñjissāmīti sikkhā ka-
raṇīyā.
na sitthāvakārakaṃ bhuñjitabbaṃ. yo anādariyaṃ paṭicca
sitthāvakārakaṃ bhuñjati, āpatti dukkaṭassa.
anāpatti asañcicca, asatiyā, ajānantassa, gilānassa, kacava-

--------------------------------------------------------------------------
1 gilānassa phalāphale AB, gil- ca khajjake phal- uttaribhaṅge C.

[page 197]
48-51.] SEKHIYA, 45 51. 197
raṃ chaḍḍento sitthaṃ chaḍḍiyyati, āpadāsu, ummattakassa,
ādikammikassā 'ti. ||48||
Tena samayena . . . Anāthapiṇḍikassa ārāme. tena
kho pana samayena chabbaggiyā bhikkhū jivhānicchā-
rakaṃ bhuñjanti --pa--.
na jivhānicchārakaṃ bhuñjissāmīti sikkhā ka-
raṇīyā.
na jivhānicchārakaṃ . . . āpatti dukkaṭassa.
anāpatti asañcicca --pa-- ādikammikassā 'ti. ||49||
Tena samayena . . . Anāthapiṇḍikassa ārāme. tena
kho pana samayena chabbaggiyā bhikkhū capucapukā-
rakaṃ bhuñjanti --pa--.
na capucapukārakaṃ bhuñjissāmīti sikkhā ka-
raṇīyā.
na capucapukārakaṃ . . . ādikammikassā 'ti. ||50||
kabaḷavaggo pañcamo.
Tena samayena buddho bhagavā Kosambiyaṃ viharati
Ghositārāme. tena kho pana samayena aññatarena brāh-
maṇena saṃghassa payopānaṃ paṭiyattaṃ hoti. bhikkhū
surusurukārakaṃ khīraṃ pivanti. aññataro naṭapubbako
bhikkhu evam āha: sabb'; āyaṃ maññe saṃgho sītikato 'ti.
ye te bhikkhū appicchā te . . . vipācenti: kathaṃ hi nā-
ma bhikkhu saṃghaṃ ārabbha davaṃ karissatīti --pa--.
saccaṃ kira tvaṃ bhikkhu saṃghaṃ ārabbha davaṃ akāsīti.
saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi
nāma tvaṃ moghapurisa saṃghaṃ ārabbha davaṃ karissasi.
n'; etaṃ moghapurisa appasannānaṃ vā pasādāya --pa--.
vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: na
bhikkhave buddhaṃ vā dhammaṃ vā saṃghaṃ vā ārabbha
davo kātabbo. yo kareyya, āpatti dukkaṭassā 'ti. atha kho
bhagavā taṃ bhikkhuṃ anekapariyāyena vigarahitvā dubbha-
ratāya --pa-- evañ ca pana bhikkhave imaṃ sikkhāpadaṃ
uddiseyyātha:
na surusurukārakaṃ bhuñjissāmīti sikkhā ka-
raṇīyā.

--------------------------------------------------------------------------

[page 198]
198 SUTTAVIBHAṄGA. [51-55.
na surusurukārakaṃ . . . ādikammikassā 'ti. ||51||
Tena samayena . . . Anāthapiṇḍikassa ārāme. tena
kho pana samayena chabbaggiyā bhikkhū hatthanilleha-
kaṃ bhuñjanti --pa--.
na hatthanillehakaṃ bhuñjissāmīti sikkhā ka-
raṇīyā.
na hatthanillehakaṃ . . . ādikammikassā 'ti. ||52||
Tena samayena . . . Anāthapiṇḍikassa ārāme. tena
kho pana samayena chabbaggiyā bhikkhū pattanillehakaṃ
bhuñjanti --pa--.
na pattanillehakaṃ bhuñjissāmīti sikkhā ka-
raṇīyā.
na pattanillehakaṃ . . . anāpatti asañcicca --pa-- gilā-
nassa, parittake sese ekato saṃkaḍḍhitvā nillehitvā bhuñjati,
āpadāsu, ummattakassa, ādikammikassā 'ti. ||53||
Tena samayena . . . (see ch.52. Instead of hatthanille-
hakaṃ read oṭṭhanillehakaṃ). ||54||
Tena samayena buddho bhagavā Bhaggesu viharati
Suṃsumāragire Bhesakaḷāvane migadāye. tena kho
pana samayena bhikkhū Kokanade1 pāsāde sāmisena
hatthena pāniyathālakaṃ paṭigaṇhanti. manussā . . . vipā-
centi: kathaṃ hi nāma samaṇā Sakyaputtiyā sāmisena
hatthena pāniyathālakaṃ paṭiggahessanti seyyathāpi gihikā-
mabhogino 'ti. assosuṃ kho bhikkhū tesaṃ manussānaṃ
. . . vipācentānaṃ. ye te bhikkhū appicchā . . . vipā-
centi: kathaṃ hi nāma bhikkhū sāmisena hatthena pāniyathā-
lakaṃ paṭiggahessantīti --pa--. saccaṃ kira bhikkhave
bhikkhū sāmisena hatthena pāniyathālakaṃ paṭigaṇhantīti.
saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi
nāma te bhikkhave moghapurisā sāmisena hatthena pāniya-
thālakaṃ paṭiggahessanti. n'; etaṃ bhikkhave appasannānaṃ
vā pasādāya --pa-- evañ ca pana bhikkhave imaṃ sikkhā-
padaṃ uddiseyyātha:
na sāmisena hatthena pāniyathālakaṃ paṭigga-
hessāmīti sikkhā karaṇīyā.

--------------------------------------------------------------------------
1 SEKHIYA, 55,56.-Kokanude the MSS. At Cullavagga
V.21 the London MS. reads Kokanudo, the Paris MS.
Kokanado. Comp. Boehtlingk-Roth s.v. kokanada.

[page 199]
55-57.] SEKHIYA, 51 57. 199
na sāmisena hatthena pāniyathālako paṭiggahetabbo. yo
anādariyaṃ paṭicca sāmisena hatthena pāniyathālakaṃ paṭi-
gaṇhāti, āpatti dukkaṭassa.
anāpatti asañcicca, asatiyā, ajānantassa, gilānassa, dhovissā-
mīti vā dhovāpessāmīti vā paṭigaṇhāti, āpadāsu, ummatta-
kassa, ādikammikassā 'ti. ||55||
Tena samayena buddho bhagavā Bhaggesu viharati
Suṃsumāragire Bhesakaḷāvane migadāye. tena kho
pana samayena bhikkhū Kokanade pāsāde sasitthakaṃ
pattadhovanaṃ antaraghare chaḍḍenti. manussā . . . vipā-
centi: kathaṃ hi nāma samaṇā Sakyaputtiyā sasitthakaṃ
pattadhovanaṃ antaraghare chaḍḍessanti seyyathāpi gihikā-
mabhogino 'ti. assosuṃ kho . . . (see chap.55) . . .
uddiseyyātha:
na sasitthakaṃ pattadhovanaṃ antaraghare
chaḍḍessāmīti sikkhā karaṇīyā.
na sasitthakaṃ pattadhovanaṃ antaraghare chaḍḍetabbaṃ.
yo anādariyaṃ paṭicca sasitthakaṃ pattadhovanaṃ antara-
ghare chaḍḍeti, āpatti dukkaṭassa.
anāpatti asañcicca, asatiyā, ajānantassa, gilānassa, uddha-
ritvā vā bhinditvā vā paṭiggahetvā vā nīharitvā vā chaḍḍeti,1
āpadāsu, ummattakassa, ādikammikassā 'ti. ||56||
Tena samayena . . . Anāthapiṇḍikassa ārāme. tena
kho pana samayena chabbaggiyā bhikkhū chattapāṇissa
dhammaṃ desenti. ye te bhikkhū appicchā . . . vipā-
centi: kathaṃ hi nāma chabbaggiyā bhikkhū chattapāṇissa
dhammaṃ desessantīti --pa--. saccaṃ kira tumhe bhi-
kkhave chattapāṇissa dhammaṃ desethā 'ti. saccaṃ bhagavā.
vigarahi buddho bhagavā: kathaṃ hi nāma tumhe mogha-
purisā . . . desessatha. n'; etaṃ moghapurisā appasannānaṃ
vā pasādāya --pa-- evañ ca pana bhikkhave imaṃ sikkhā-
padaṃ uddiseyyātha:
na chattapāṇissa dhammaṃ desessāmīti sikkhā
karaṇīyā 'ti.
evañ c'; idaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ pañ-
ñattaṃ hoti. ||1||
tena kho pana samayena bhikkhū chattapāṇissa gilānassa

--------------------------------------------------------------------------
1 paṭiggahetvā vā niharitvā vā (niharahitvā A) chaḍḍeti AB,
nitaretvā vā chaḍeti (omitting paṭ- vā) C.
Buddh.: paṭiggahe vā 'ti paṭiggahena paṭicchantānaṃ
paṭiggahe chaḍḍeti. niharitvā 'ti bahi niharitvā chaḍḍeti.

[page 200]
200 SUTTAVIBHAṄGA. [57-59.
dhammaṃ desetuṃ kukkuccāyanti. manussā . . . vipācenti:
kathaṃ hi nāma samaṇā Sakyaputtiyā chattapāṇissa gilānassa
dhammaṃ na desessantīti. assosuṃ kho bhikkhū tesaṃ
manussānaṃ . . . vipācentānaṃ. atha kho te bhikkhū . . .
ārocesuṃ. atha kho bhagavā etasmiṃ nidāne dhammiṃ
kathaṃ katvā bhikkhū āmantesi: anujānāmi bhikkhave
chattapāṇissa gilānassa dhammaṃ desetuṃ. evañ ca pana
bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
na chattapāṇissa agilānassa dhammaṃ desessā-
mīti sikkhā karaṇīyā.
chattaṃ nāma tīṇi chattāni setachattaṃ kilañjachattaṃ
paṇṇachattaṃ maṇḍalabaddhaṃ salākabaddhaṃ.
dhammo nāma buddhabhāsito sāvakabhāsito isibhāsito
devatābhāsito atthupasaṃhito dhammupasaṃhito.
deseyyā 'ti, padena deseti, pade pade āpatti dukkaṭassa.
akkharāya deseti, akkharākkharāya āpatti dukkaṭassa.
na chattapāṇissa agilānassa dhammo desetabbo. yo anāda-
riyaṃ paṭicca chattapāṇissa agilānassa dhammaṃ deseti,
āpatti dukkaṭassa.
anāpatti asañcicca, asatiyā, ajānantassa, gilānassa, āpadāsu,
ummattakassa, ādikammikassā 'ti. ||2||57||
Tena samayena . . . Anāthapiṇḍikassa ārāme. tena
kho pana samayena chabbaggiyā bhikkhū daṇḍapāṇissa
dhammaṃ desenti --pa--.
na daṇḍapāṇissa agilānassa dhammaṃ desessā-
mīti sikkhā karaṇīyā.
daṇḍo nāma majjhimassa purisassa catuhattho daṇḍo. tato
ukkaṭṭho adaṇḍo, omako adaṇḍo.
na daṇḍapāṇissa agilānassa dhammo desetabbo. yo anāda-
riyaṃ paṭicca daṇḍapāṇissa agilānassa dhammaṃ deseti, āpatti
dukkaṭassa.
anāpatti asañcicca --pa-- ādikammikassā 'ti. ||58||
Tena samayena . . . Anāthapiṇḍikassa ārāme. tena
kho pana samayena chabbaggiyā bhikkhū satthapāṇissa
dhammaṃ desenti --pa--.
na satthapāṇissa agilānassa dhammaṃ desessā-
mīti sikkhā karaṇīyā.

--------------------------------------------------------------------------

[page 201]
59-64.] SEKHIYA, 57-64. 201
satthaṃ nāma ekatodhāraṃ ubhatodhāraṃ paharaṇi.1
na satthapāṇissa agilānassa . . . ādikammikassā 'ti. ||59||
Tena samayena . . . Anāthapiṇḍikassa ārāme. tena
kho pana samayena chabbaggiyā bhikkhū āvudhapāṇissa
dhammaṃ desenti --pa--.
na āvudhapāṇissa agilānassa dhammaṃ desessā-
mīti sikkhā karaṇīyā.
āvudhaṃ nāma cāpo kodaṇḍo.
na āvudhapāṇissa agilānassa . . . ādikammikassā 'ti. ||60||
surusuruvaggo chaṭṭho.
Tena samayena . . . Anāthapiṇḍikassa ārāme. tena
kho pana samayena chabbaggiyā bhikkhū pādukārūḷhassa
dhammaṃ desenti --pa--.
na pādukārūḷhassa agilānassa dhammaṃ desessā-
mīti sikkhā karaṇīyā.
na pādukārūḷhassa agilānassa dhammo desetabbo. yo anā-
dariyaṃ paṭicca akkantassa2 vā paṭimukkassa vā omukkassa
vā agilānassa dhammaṃ deseti, āpatti dukkaṭassa.
anāpatti asañcicca --pa-- ādikammikassā 'ti. ||61||
Tena samayena . . . (see ch.61. Instead of pādukārūḷhassa
read upāhanārūḷhassa) ||62||
Tena samayena . . . Anāthapiṇḍikassa ārāme. tena
kho pana samayena chabbaggiyā bhikkhū yānagatassa
dhammaṃ desenti --pa--.
na yānagatassa agilānassa dhammaṃ desessā-
mīti sikkhā karaṇīyā.
yānaṃ nāma vayhaṃ3 ratho sakaṭaṃ sandamānikā sivikā
pāṭaṅkī.
na yānagatassa agilānassa dhammo desetabbo. yo anāda-
riyaṃ paṭicca yānagatassa agilānassa dhammaṃ deseti, āpatti
dukkaṭassa.
anāpatti asañcicca --pa-- ādikammikassā 'ti. ||63||
Tena samayena . . . Anāthapiṇḍikassa ārāme. tena

--------------------------------------------------------------------------
1 paharaṇī? Comp. Cull. V. 37. The Abhidhānappadīpikā (v. 385) has,
satthaṃ paharaṇaṃ.
2 SEKHIYA, 61.62.-akkamantassa A.
3 veyhaṃ C.

[page 202]
202 SUTTAVIBHAṄGA. [64-67.
kho pana samayena chabbaggiyā bhikkhū sayanagatassa
dhammaṃ desenti --pa--.
na sayanagatassa agilānassa dhammaṃ desessā-
mīti sikkhā karaṇīyā.
na sayanagatassa agilānassa dhammo desetabbo. yo anā-
dariyaṃ paṭicca antamaso chamāya pi nipannassa1 sayanaga-
tassa agilānassa dhammaṃ deseti, āpatti dukkaṭassa.
anāpatti asañcicca --pa-- ādikammikassā 'ti. ||64||
Tena samayena . . . Anāthapiṇḍikassa ārāme. tena
kho pana samayena chabbaggiyā bhikkhū pallatthikāya
nisinnassa dhammaṃ desenti --pa--.
na pallatthikāya nisinnassa agilānassa dhammaṃ
desessāmīti sikkhā karaṇīyā.
na pallatthikāya nisinnassa agilānassa dhammo desetabbo.
yo anādariyaṃ paṭicca hatthapallatthikāya vā dussapallatthi-
kāya vā nisinnassa agilānassa dhammaṃ deseti, āpatti dukka-
ṭassa.
anāpatti asañcicca --pa-- ādikammikassā 'ti. ||65||
Tena samayena . . . Anāthapiṇḍikassa ārāme. tena
kho pana samayena chabbaggiyā bhikkhū veṭṭhitasīsassa
dhammaṃ desenti --pa--.
na veṭṭhitasīsassa agilānassa dhammaṃ desessā-
mīti sikkhā karaṇīyā.
veṭṭhitasīso nāma kesantaṃ na dassāpetvā veṭṭhito hoti.
na veṭṭhitasīsassa agilānassa dhammo desetabbo. yo anā-
dariyaṃ paṭicca veṭṭhitasīsassa agilānassa dhammaṃ deseti,
āpatti dukkaṭassa.
anāpatti asañcicca, asatiyā, ajānantassa, gilānassa, kesantaṃ
vivarāpetvā2 deseti, āpadāsu, ummattakassa, ādikammikassā
'ti. ||66||
Tena samayena . . . Anāthapiṇḍikassa ārāme. tena
kho pana samayena chabbaggiyā bhikkhū oguṇṭhitasīsassa
dhammaṃ desenti --pa--.
na oguṇṭhitasīsassa agilānassa dhammaṃ desessā-
mīti sikkhā karaṇīyā.

--------------------------------------------------------------------------
1 antamaso chamāya pi nisinnassa AB, vodhāyaṃ pi nipannassa C.
2 vivaretvā C, vivarāpetvā AB.

[page 203]
67-69.] SEKHIYA, 64-69. 203
oguṇṭhitasīso nāma sasīsaṃ pāruto vuccati.
na oguṇṭhitasīsassa agilānassa dhammo desetabbo. yo anā-
dariyaṃ paṭicca oguṇṭhitasīsassa agilānassa dhammaṃ deseti,
āpatti dukkaṭassa.
anāpatti asañcicca, asatiyā, ajānantassa, gilānassa, sīsaṃ
vivarāpetvā1 deseti, āpadāsu, ummattakassa, ādikammikassā
'ti. ||67||
Tena samayena . . . Anāthapiṇḍikassa ārāme. tena
kho pana samayena chabbaggiyā bhikkhū chamāya nisī-
ditvā āsane nisinnassa dhammaṃ desenti --pa--.
na chamāya nisīditvā āsane nisinnassa agilā-
nassa dhammaṃ desessāmīti sikkhā karaṇīyā.
na chamāya nisīditvā āsane nisinnassa agilānassa dhammo
desetabbo. yo anādariyaṃ paṭicca chamāya nisīditvā āsane
nisinnassa agilānassa dhammaṃ deseti, āpatti dukkaṭassa.
anāpatti asañcicca --pa-- ādikammikassā 'ti. ||68||
Tena samayena . . . Anāthapiṇḍikassa ārāme. tena
kho pana samayena chabbaggiyā bhikkhū nīce āsane
nisīditvā ucce āsane nisinnassa dhammaṃ desenti. ye te
bhikkhū appicchā . . . vipācenti: kathaṃ hi nāma chabba-
ggiyā bhikkhū nīce . . . desessantīti --pa--. saccaṃ kira
tumhe bhikkhave nīce . . . desethā 'ti. saccaṃ bhagavā.
vigarahi buddho bhagavā: kathaṃ hi nāma tumhe mogha-
purisā nīce . . . desessatha. n'; etaṃ moghapurisā appa-
sannānaṃ vā pasādāya --pa-- vigarahitvā dhammiṃ
kathaṃ katvā bhikkhū āmantesi:
bhūtapubbaṃ bhikkhave Bārāṇasiyaṃ aññatarassa cha-
pakassa2 pajāpati gabbhinī ahosi. atha kho bhikkhave sā
chapakī taṃ chapakaṃ2 etad avoca: gabbhinī 'mhi ayyaputta,
icchāmi ambaṃ khāditun ti. n'; atthi ambaṃ, akālo ambassā
'ti. sace na labhissāmi marissāmīti. tena kho pana sama-
yena rañño ambo dhuvaphalo hoti. atha kho bhikkhave so
chapako yena so ambo ten'; upasaṃkami, upasaṃkamitvā taṃ
ambaṃ abhirūhitvā nilīno acchi. atha kho bhikkhave rājā
purohitena brāhmaṇena saddhiṃ yena so ambo ten'; upa-
saṃkami, upasaṃkamitvā ucce āsane nisīditvā mantaṃ pari-

--------------------------------------------------------------------------
1 vivaretvā C, vivarāpetvā AB.
2 SEKHIYA, 69. -chavakassa, chavakaṃ, etc. C constantly; chap- AB.
D: chapakassā 'ti caṇḍālassa.

[page 204]
204 SUTTAVIBHAṄGA. [69-70.
yāpuṇāti. atha kho bhikkhave tassa chapakassa1 etad ahosi:
yāva adhammiko ayaṃ rājā, yatra hi nāma ucce āsane nisī-
ditvā mantaṃ pariyāpuṇissati. ayañ ca brāhmaṇo adhammi-
ko, yatra hi nāma nīce āsane nisīditvā ucce āsane nisinnassa
mantaṃ vācessati. ahañ ca 'mhi adhammiko yo 'haṃ itthiyā
kāraṇā rañño ambaṃ avaharāmi. sabbaṃ idaṃ ca parigatan2
ti tatth'; eva paripati.
ubho atthaṃ na jānanti ubho dhammaṃ na passare
yo cāyaṃ mantaṃ vāceti yo cādhammen'; adhiyyati. |
sālīnaṃ odano bhutto suci maṃsupasecano,
tasmā dhamme na vattāmi, dhammo ariyebhi vaṇṇito. |
dhir atthu taṃ dhanalābhaṃ yasalābhañ ca brāhmaṇa
yā vutti vinipātena adhammacaraṇena vā. |
paribbaja mahābrahme, pacant'; aññe pi pāṇino,3
mā tvaṃ adhammo ācarito asmā kumbham iva bhidā 'ti.
tadāpi me bhikkhave amanāpā4 nīce āsane nisīditvā ucce
āsane nisinnassa mantaṃ vācetuṃ. kim aṅga pana etarahi
na amanāpā4 bhavissati nīce āsane nisīditvā ucce āsane
nisinnassa dhammaṃ desetuṃ. n'; etaṃ bhikkhave appa-
sannānaṃ vā pasādāya --pa-- evañ ca pana bhikkhave
imaṃ sikkhāpadaṃ uddiseyyātha:
na nīce āsane nisīditvā ucce āsane nisinnassa
agilānassa dhammaṃ desessāmīti sikkhā kara-
ṇīyā.
na nīce āsane nisīditvā ucce āsane nisinnassa agilānassa
dhammo desetabbo. yo anādariyaṃ paṭicca nīce āsane nisī-
ditvā ucce āsane nisinnassa agilānassa dhammaṃ deseti, āpatti
dukkaṭassa.
anāpatti asañcicca --pa-- ādikammikassā 'ti. ||69||
Tena samayena . . . Anāthapiṇḍikassa ārāme. tena
kho pana samayena chabbaggiyā bhikkhū ṭhitā nisinnassa
dhammaṃ desenti --pa--.
na ṭhito nisinnassa agilānassa dhammaṃ desessā-
mīti sikkhā karaṇīyā.
na ṭhitena nisinnassa . . . (see chap.69) . . . ādikammi-
kassā 'ti. ||70||

--------------------------------------------------------------------------
1 idaṃ camarikatan ti (-ṇatan ti B) AB, idañ ca parigatan ti C.
D: sabbam idañ ca parigatan ti tatth'; eva paripatīti sabbo araṃ
(sic, read ayaṃ) loko saṃkaraṃ gato nimmariyādo ti.
2 Buddhagh.: pacant'; aññe pi pāṇino 'ti aññe pi sattā pacanti c'eva
bhuñjanti ca na kevalañ ca tvañ c'eva rājā ca.
3 amanāpā ABC twice.
4 SEKHIYA, 70.-gacchanto the MSS.; the same spelling frequently
reoccurs in the nominatives of the plural of the participles.

[page 205]
71-75. 1.] SEKHIYA, 69-75. 205
Tena samayena . . . Anāthapiṇḍikassa ārāme. tena
kho pana samayena chabbaggiyā bhikkhū pacchato
gacchantā purato gacchantassa dhammaṃ desenti --pa--.
na pacchato gacchanto purato gacchantassa
agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.
na pacchato gacchantena . . . ādikammikassā 'ti. ||71||
Tena samayena . . . Anāthapiṇḍikassa ārāme. tena
kho pana samayena chabbaggiyā bhikkhū uppathena
gacchantā pathena gacchantassa dhammaṃ desenti --pa--.
na uppathena gacchanto pathena gacchantassa
agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.
na uppathena gacchantena . . . ādikammikassā 'ti. ||72||
Tena samayena . . . Anāthapiṇḍikassa ārāme. tena
kho pana samayena chabbaggiyā bhikkhū ṭhitā uccāraṃ
pi passāvam pi karonti --pa--.
na ṭhito agilāno uccāraṃ vā passāvaṃ vā karissā-
mīti sikkhā karaṇīyā.
na ṭhitena agilānena uccāro vā passāvo vā kātabbo. yo
anādariyaṃ paṭicca ṭhito agilāno uccāraṃ vā passāvaṃ vā
karoti, āpatti dukkaṭassa.
anāpatti asañcicca --pa-- ādikammikassā 'ti. ||73||
Tena samayena . . . Anāthapiṇḍikassa ārāme. tena
kho pana samayena chabbaggiyā bhikkhū harite uccāram
pi passāvam pi kheḷam pi karonti --pa--.
na harite agilāno uccāraṃ vā passāvaṃ vā
kheḷaṃ vā karissāmīti sikkhā karaṇīyā.
na harite agilānena uccāro vā passāvo vā kheḷo vā kātabbo.
yo anādariyaṃ paṭicca harite agilāno uccāraṃ vā passāvaṃ
vā kheḷaṃ vā karoti, āpatti dukkaṭassa.
anāpatti asañcicca, asatiyā, ajānantassa, gilānassa, appa-
harite kato haritaṃ ottharati, āpadāsu, ummattakassa, ādi-
kammikassā 'ti. ||74||
Tena samayena . . . Anāthapiṇḍikassa ārāme. tena
kho pana samayena chabbaggiyā bhikkhū udake uccā-
ram pi passāvam pi kheḷam pi karonti. manussā . . . vipā-

--------------------------------------------------------------------------

[page 206]
206 SUTTAVIBHAṄGA. [75.
centi: kathaṃ hi nāma samaṇā Sakyaputtiyā udake uccāram
pi passāvam pi kheḷam pi karissanti seyyathāpi gihikāma-
bhogino 'ti. assosuṃ kho bhikkhū tesaṃ manussānaṃ . . .
vipācentānaṃ. ye te bhikkhū appicchā . . . vipācenti: ka-
thaṃ hi nāma chabbaggiyā bhikkhū udake . . . karissantīti
--pa--. saccaṃ kira tumhe bhikkhave udake . . . karothā
'ti. saccaṃ bhagavā. vigarahi buddho bhagavā. kathaṃ
hi nāma tumhe moghapurisā udake . . . karissatha. n'; etaṃ
moghapurisā appasannānaṃ vā pasādāya --pa-- evañ ca
pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:
na udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā
karissāmīti sikkhā karaṇīyā 'ti.
evañ c'; idaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ pañ-
ñattaṃ hoti. ||1||
tena kho pana samayena gilānā bhikkhū udake uccāram pi
passāvam pi kheḷam pi kātuṃ kukkuccāyanti. bhagavato
. . . ārocesuṃ. atha kho bhagavā etasmiṃ nidāne etasmiṃ
pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: anujā-
nāmi bhikkhave gilānena bhikkhunā udake uccāram pi passā-
vam pi kheḷam pi kātuṃ. evañ ca pana bhikkhave imaṃ
sikkhāpadaṃ uddiseyyātha:
na udake agilāno uccāraṃ vā passāvaṃ vā kheḷaṃ
vā karissāmīti sikkhā karaṇīyā.
na udake agilānena uccāro vā passāvo vā kheḷo vā kātabbo.
yo anādariyaṃ paṭicca udake agilāno uccāraṃ vā . . . karoti,
āpatti dukkaṭassa.
anāpatti asañcicca, asatiyā, ajānantassa, gilānassa, thale
kato udakaṃ ottharati, āpadāsu, ummattakassa, khittacittassa,
vedanaṭṭassa, ādikammikassā 'ti. ||2||75||
pādukavaggo sattamo.
uddiṭṭhā kho āyasmanto sekhiyā dhammā. tatthāyasmante
pucchāmi: kacci 'ttha parisuddhā. dutiyam pi pucchāmi:
kacci 'ttha parisuddhā. tatiyam pi pucchāmi: kacci 'ttha
parisuddhā. parisuddh'; etthāyasmanto, tasmā tuṇhī. evam
etaṃ dhārayāmīti.
sekhiyā dhammā niṭṭhitā.

--------------------------------------------------------------------------

[page 207]
207
Ime kho panāyasmanto satta adhikaraṇasamathā
dhammā uddesaṃ āgacchanti: uppannuppannānaṃ adhika-
raṇānaṃ samathāya vūpasamāya sammukhāvinayo dātabbo,
sativinayo dātabbo, amūḷhavinayo dātabbo, paṭiññāya kā-
retabbaṃ, yebhuyyasikā, tassapāpiyyasikā, tiṇavatthārako 'ti.
uddiṭṭhā kho āyasmanto satta adhikaraṇasamathā dhammā.
tatthāyasmante pucchāmi: kacci 'ttha parisuddhā. dutiyam
pi pucchāmi: kacci 'ttha parisuddhā. tatiyam pi pucchāmi:
kacci 'ttha parisuddhā. parisuddh'; etthāyasmanto, tasmā
tuṇhī. evam etaṃ dhārayāmīti.
uddiṭṭhaṃ kho āyasmanto nidānaṃ, uddiṭṭhā cattāro pārā-
jikā dhammā, uddiṭṭhā terasa saṃghādisesā dhammā, uddiṭṭhā
dve aniyatā dhammā, uddiṭṭhā tiṃsa nissaggiyā pācittiyā
dhammā, uddiṭṭhā dvenavuti pācittiyā dhammā, uddiṭṭhā
cattāro pāṭidesaniyā dhammā, uddiṭṭhā sekhiyā dhammā,
uddiṭṭhā satta adhikaraṇasamathā dhammā. ettakaṃ tassa
bhagavato suttāgataṃ suttapariyāpannaṃ anvaddhamāsaṃ
uddesaṃ āgacchati. tattha sabbeh'; eva samaggehi sammo-
damānehi avivadamānehi sikkhitabban ti.
Mahāvibhaṅgaṃ niṭṭhitaṃ.

--------------------------------------------------------------------------

[page 208]
208

--------------------------------------------------------------------------

[page 209]
                         209
BHIKKHUNĪVIBHAṄGA.

--------------------------------------------------------------------------

[page 210]
210
--------------------------------------------------------------------------

[page 211]
211
Namo tassa bhagavato arahato sammāsambuddhassa.
PĀRĀJIKA, I.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena Sāḷho Migāranattā bhikkhunīsaṃghassa vihā-
raṃ kattukāmo hoti. atha kho Sāḷho Migāranattā bhikkhu-
niyo upasaṃkamitvā etad avoca: icchām'; ahaṃ ayye bhi-
kkhunīsaṃghassa vihāraṃ kātuṃ, detha me navakammikaṃ
bhikkhunin ti. tena kho pana samayena catasso bhaginiyo
bhikkhunīsu pabbajitā honti Nandā Nandavatī Sunda-
rīnandā1 Thullanandā 'ti. tāsu Sundarīnandā bhikkhunī
taruṇapabbajitā abhirūpā hoti dassanīyā pāsādikā paṇḍitā
byattā medhāvinī dakkhā analasā tatrupāyāya vīmaṃsāya
samannāgatā alaṃ kātuṃ alaṃ saṃvidhātuṃ. atha kho
bhikkhunīsaṃgho Sundarīnandaṃ bhikkhuniṃ sammannitvā
Sāḷhassa Migāranattuno navakammikaṃ adāsi. tena kho
pana samayena Sundarīnandā bhikkhunī Sāḷhassa Migāra-
nattuno nivesanaṃ abhikkhaṇaṃ gacchati vāsiṃ detha pha-
rasuṃ detha kuṭhāriṃ detha kuddālaṃ detha nikhādanaṃ
dethā 'ti. Sāḷho pi Migāranattā bhikkhunūpassayaṃ abhi-
kkhaṇaṃ gacchati katākataṃ jānituṃ. te abhiṇhaṃdassa-
nena paṭibaddhacittā ahesuṃ. atha kho Sāḷho Migāranattā
Sundarīnandaṃ bhikkhuniṃ dūsetuṃ okāsaṃ alabhamāno
etad eva atthāya bhikkhunīsaṃghassa bhattaṃ akāsi. atha
kho Sāḷho Migāranattā bhattagge āsanaṃ paññāpento ettakā
bhikkhuniyo ayyāya Sundarīnandāya vuḍḍhatarā 'ti ekam-
antaṃ āsanaṃ paññāpesi, ettakā navakatarā 'ti ekamantaṃ
āsanaṃ paññāpesi, paṭicchanne okāse nikuṭe2 Sundarīnandāya

--------------------------------------------------------------------------
1 et seqq. The MSS. always vary between Sundarīnandā and
Sundarinandā; the former spelling prevails.
2 D: nikuṭe ti koṇasadisaṃ katvā dassite gambhīre. Comp. Sansk. utkuṭa.

[page 212]
212 SUTTAVIBHAṄGA. [I. 1.
bhikkhuniyā āsanaṃ paññāpesi yathā therā bhikkhuniyo jā-
neyyuṃ navakānaṃ bhikkhunīnaṃ santike nisinnā 'ti, nava-
kāpi bhikkhuniyo jāneyyuṃ therānaṃ bhikkhunīnaṃ santike
nisinnā 'ti. atha kho Sāḷho Migāranattā bhikkhunīsaṃghassa
kālaṃ ārocāpesi: kālo ayye niṭṭhitaṃ bhattan ti. Sundarī-
nandā bhikkhunī sallakkhetvā na bahukato Sāḷho Migāra-
nattā bhikkhunīsaṃghassa bhattaṃ akāsi, maṃ so dūsetukā-
mo, sac'; āhaṃ gamissāmi vissaro me bhavissatīti, antevāsi-
bhikkhuniṃ āṇāpesi: gaccha me piṇḍapātaṃ nīhara, yo ca1
maṃ pucchati, gilānā 'ti paṭivedehīti. evaṃ ayye 'ti kho sā
bhikkhunī Sundarīnandāya bhikkhuniyā paccassosi. tena
kho pana samayena Sāḷho Migāranattā bahidvārakoṭṭhake
ṭhito hoti Sundarīnandaṃ bhikkhuniṃ paṭipucchanto kahaṃ
ayye ayyā Sundarīnandā kahaṃ ayye ayyā Sundarīnandā 'ti.
evaṃ vutte Sundarīnandāya bhikkhuniyā antevāsibhikkhunī
Sāḷhaṃ Migāranattāraṃ etad avoca: gilānāvuso, piṇḍapātaṃ
nīharissāmīti. atha kho Sāḷho Migāranattā yam p'; āhaṃ
atthāya bhikkhunīsaṃghassa bhattaṃ akāsiṃ ayyāya Sunda-
rīnandāya kāraṇā 'ti manusse āṇāpetvā bhikkhunīsaṃghaṃ
bhattena parivisathā 'ti vatvā yena bhikkhunūpassayo ten'
upasaṃkami. tena kho pana samayena Sundarīnandā bhi-
kkhunī bahārāmakoṭṭhake ṭhitā hoti Sāḷhaṃ Migāranattāraṃ
patimānentī. addasa kho Sundarīnandā bhikkhunī Sāḷhaṃ
Migāranattāraṃ dūrato 'va āgacchantaṃ, disvāna upassayaṃ
pavisitvā sasīsaṃ pārupitvā mañcake nipajji. atha kho Sāḷho
Migāranattā yena Sundarīnandā bhikkhunī ten'; upasaṃkami,
upasaṃkamitvā Sundarīnandaṃ bhikkhuniṃ etad avoca: kin
te ayye aphāsu, kissa nipannāsīti. evañ h'; etaṃ āvuso hoti
yā anicchantaṃ icchatīti. ky āhan taṃ ayye na icchissāmi,
api cāhaṃ okāsaṃ na labhāmi taṃ dūsetun ti avassuto
avassutāya Sundarīnandāya bhikkhuniyā kāyasaṃsaggaṃ
samāpajji. tena kho pana samayena aññatarā bhikkhunī
jarādubbalā caraṇagilānā Sundarīnandāya bhikkhuniyā avi-
dūre nipannā hoti. addasa kho sā bhikkhunī Sāḷhaṃ Migā-
ranattāraṃ avassutaṃ avassutāya Sundarīnandāya bhikkhu-
niyā kāyasaṃsaggaṃ samāpajjantaṃ, disvāna ujjhāyati
khīyati vipāceti: kathaṃ hi nāma ayyā Sundarīnandā
avassutā avassutassa purisapuggalassa kāyasaṃsaggaṃ sādi-

--------------------------------------------------------------------------
1 yo ce AB instead of yo ca. Comp. Mahāvagga, VIII. 1.3.

[page 213]
I. 1.] BHIKKHUNĪVIBHAṄGA, PĀR. I. 213
yissatīti. atha kho sā bhikkhunī bhikkhunīnaṃ etam atthaṃ
ārocesi. yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo
kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti:
kaṭhaṃ hi nāma ayyā Sundarīnandā avassutā . . . sādiyissa-
tīti. atha kho tā bhikkhuniyo bhikkhūnaṃ etam atthaṃ
ārocesuṃ. te bhikkhū ujjhāyanti khīyanti vipācenti: kathaṃ
hi nāma Sundarīnandā bhikkhunī avassutā . . . sādiyissatīti.
atha kho te bhikkhū bhagavato etam atthaṃ ārocesuṃ. atha
kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhu-
saṃghaṃ sannipātāpetvā bhikkhū paṭipucchi: saccaṃ kira
bhikkhave Sundarīnandā bhikkhunī avassutā . . . sādiyīti.
saccaṃ bhagavā. vigarahi buddho bhagavā: ananucchavi-
yaṃ bhikkhave Sundarīnandāya bhikkhuniyā ananulomikaṃ
appaṭirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. kathaṃ
hi nāma bhikkhave Sundarīnandā bhikkhunī avassutā . . .
sādiyissati. n'; etaṃ bhikkhave appasannānaṃ vā pasādāya
pasannānaṃ vā bhiyyobhāvāya, atha kho taṃ bhikkhave
appasannānañ c'; eva apasādāya pasannānañ ca ekaccānaṃ
aññathattāyā 'ti. atha kho bhagavā Sundarīnandaṃ bhi-
kkhuniṃ anekapariyāyena vigarahitvā dubbharatāya duppo-
satāya mahicchatāya asantuṭṭhiyā saṃgaṇikāya kosajjassa
avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya suposatāya
appicchatāya santuṭṭhiyā sallekhassa dhūtassa pāsādikassa
apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhūnaṃ
tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā
bhikkhū āmantesi: tena hi bhikkhave bhikkhunīnaṃ sikkhā-
padaṃ1 paññāpessāmi dasa atthavase paṭicca: saṃghasuṭṭhu-
tāya saṃghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ nigga-
hāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammi-
kānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭi-
ghātāya appasannānaṃ pasādāya pasannānaṃ bhiyyobhāvāya
saddhammaṭṭhitiyā vinayānuggahāya. evañ ca pana bhi-
kkhave bhikkhuniyo imaṃ sikkhāpadaṃ1 uddisantu:
yā pana bhikkhunī avassutā avassutassa purisapugga-
lassa adhakkhakaṃ ubbhajānumaṇḍalaṃ āmasa-
naṃ vā parāmasanaṃ vā gahaṇaṃ vā chupanaṃ vā patipī-
ḷanaṃ vā sādiyeyya, ayam pi pārājikā hoti asaṃvāsā
ubbhajānumaṇḍalikā 'ti. ||1||

--------------------------------------------------------------------------
1 (immediately before the words of the sikkhāpada) appasannānaṃ vā
p- p- vā bhiyyobhāvāya. Comp. Bhikkhuvibhaṅga, Pār. I.5.11.

[page 214]
214 SUTTAVIBHAṄGA. [I. 2. 1-2.
yā panā 'ti yā yādisā yathāyuttā yathājaccā yathānāmā
yathāgottā yathāsīlā yathāvihārinī yathāgocarā therā vā navā
vā majjhimā vā, esā vuccati yā panā 'ti.
bhikkhunīti: bhikkhakā 'ti bhikkhunī, bhikkhācariyaṃ
ajjhupagatā 'ti bhikkhunī, bhinnapaṭadharā 'ti bhikkhunī,
sāmaññāya1 bhikkhunī, paṭiññāya bhikkhunī, ehi bhikkhunīti
bhikkhunī, tīhi saraṇagamanehi upasampannā 'ti bhikkhunī,
bhadrā bhikkhunī, sārā bhikkhunī, sekhā bhikkhunī, asekhā
bhikkhunī, samaggena ubhatosaṃghena ñatticatutthena kam-
mena akuppena ṭhānārahena upasampannā 'ti bhikkhunī.
tatra yāyaṃ bhikkhunī samaggena ubhatosaṃghena ñatti-
catutthena kammena akuppena ṭhānārahena upasampannā,
ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.
avassutā nāma sārattā apekkhavā paṭibaddhacittā. avassuto
nāma sāratto apekkhavā paṭibaddhacitto.
purisapuggalo nāma manussapuriso na yakkho na peto na
tiracchānagato, viññū paṭibalo kāyasaṃsaggaṃ samāpajjituṃ.
adhakkhakan ti heṭṭhakkhakaṃ. ubbhajānumaṇḍalan ti
uparijānumaṇḍalaṃ.
āmasanaṃ nāma āmaṭṭhamattaṃ. parāmasanan nāma ito
c'; ito ca saṃcopanaṃ. gahaṇaṃ nāma gahitamattaṃ. chu-
panan nāma phuṭṭhamattaṃ. patipīḷanaṃ vā sādiyeyyā 'ti
aṅgaṃ gahetvā nipīḷanaṃ sādiyati.
ayam pīti purimāyo upādāya vuccati.
pārājikā hotīti: seyyathāpi nāma puriso sīsacchinno abhabbo
tena sarīrabandhanena jīvituṃ, evam eva bhikkhunī avassu-
tā avassutassa purisapuggalassa adhakkhakaṃ ubbhajānu-
maṇḍalaṃ āmasanaṃ vā parāmasanaṃ vā gahaṇaṃ vā chu-
panaṃ vā patipīḷanaṃ vā sādiyantī assamaṇī hoti asakya-
dhītā. tena vuccati pārājikā hotīti.
asaṃvāsā 'ti, saṃvāso nāma ekakammaṃ ekuddeso sama-
sikkhātā, eso saṃvāso nāma. so tāya saddhiṃ n'; atthi, tena
vuccati asaṃvāsā 'ti. ||1||
ubhato avassute adhakkhakaṃ ubbhajānumaṇḍalaṃ kāyena
kāyaṃ āmasati, āpatti pārājikassa. kāyena kāyapaṭibaddhaṃ
āmasati, āpatti thullaccayassa. kāyapaṭibaddhena kāyaṃ
āmasati, āpatti thullaccayassa. kāyapaṭibaddhena kāyapaṭi-
baddhaṃ āmasati, āpatti dukkaṭassa. nissaggiyena kāyaṃ

--------------------------------------------------------------------------
1 samaññāya AB. Comp. Bhikkhuvibh., Pār. I.8.1, and the Various
Readings, vol, iii. p. 259.

[page 215]
I. 2. 2-3.] BHIKKHUNĪVIBHAṄGA, PĀR. I. 215
āmasati, āpatti dukkaṭassa. nissaggiyena kāyapaṭibaddhaṃ
āmasati, āpatti dukkaṭassa. nissaggiyena nissaggiyaṃ āma-
sati, āpatti dukkaṭassa.
ubbhakkhakaṃ adhojānumaṇḍalaṃ kāyena kāyaṃ āmasati,
āpatti thullaccayassa. kāyena kāyapaṭibaddhaṃ āmasati, āpatti
dukkaṭassa. kāyapaṭibaddhena kāyaṃ āmasati, āpatti dukka-
ṭassa. kāyapaṭibaddhena kāyapaṭibaddhaṃ āmasati, āpatti
dukkaṭassa. nissaggiyena kāyaṃ āmasati, āpatti dukkaṭassa.
nissaggiyena kāyapaṭibaddhaṃ āmasati, āpatti dukkaṭassa.
nissaggiyena nissaggiyaṃ āmasati, āpatti dukkaṭassa.
ekato avassute adhakkhakaṃ ubbhajānumaṇḍalaṃ kāyena
kāyaṃ āmasati, āpatti thullaccayassa. kāyena kāyapaṭi-
baddhaṃ āmasati . . . nissaggiyena nissaggiyaṃ āmasati,
āpatti dukkaṭassa.
ubbhakkhakaṃ adhojānumaṇḍalaṃ kāyena kāyaṃ āmasati,
āpatti dukkaṭassa. kāyena kāyapaṭibaddhaṃ āmasati . . .
nissaggiyena nissaggiyaṃ āmasati, āpatti dukkaṭassa.
ubhato avassute yakkhassa vā petassa vā paṇḍakassa vā
tiracchānagatamanussaviggahassa vā adhakkhakaṃ ubbhajā-
numaṇḍalaṃ kāyena kāyaṃ āmasati, āpatti thullaccayassa.
kāyena kāyapaṭibaddhaṃ āmasati . . . nissaggiyena nissaggi-
yaṃ āmasati, āpatti dukkaṭassa.
ubbhakkhakaṃ adhojānumaṇḍalaṃ kāyena kāyaṃ āmasati,
āpatti dukkaṭassa. kāyena kāyapaṭibaddhaṃ āmasati . . .
nissaggiyena nissaggiyaṃ āmasati, āpatti dukkaṭassa.
ekato avassute adhakkhakaṃ ubbhajānumaṇḍalaṃ kāyena
kāyaṃ āmasati, āpatti dukkaṭassa. kāyena kāyapaṭibaddhaṃ
āmasati . . . nissaggiyena nissaggiyaṃ āmasati, āpatti
dukkaṭassa.
ubbhakkhakaṃ adhojānumaṇḍalaṃ kāyena kāyaṃ āmasati,
āpatti dukkaṭassa. kāyena kāpapaṭibaddhaṃ āmasati . . .
nissaggiyena nissaggiyaṃ āmasati, āpatti dukkaṭassa. ||2||
anāpatti asañcicca, asatiyā, ajānantiyā, asādiyantiyā, umma-
ttikāya, khittacittāya, vedanaṭṭāya, ādikammikāyā 'ti. ||3||2||
bhikkhunīvibhaṅge paṭhamapārājikaṃ niṭṭhitaṃ.

--------------------------------------------------------------------------

[page 216]
216 SUTTAVIBHAṄGA. [II. 1
PĀRĀJIKA, II.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena Sundarīnandā bhikkhunī Sāḷhena Migāra-
nattunā gabbhinī hoti. yāva gabbho taruṇo ahosi tāva
cchādesi, paripakke gabbhe vibbhamitvā vijāyi. bhikkhu-
niyo Thullanandaṃ bhikkhuniṃ etad avocuṃ: Sundarī-
nandā kho ayye aciravibbhantā vijātā. kacci no sā bhi-
kkhunī yeva samānā gabbhinīti. evaṃ ayye 'ti. kissa pana
tvaṃ ayye jānaṃ pārājikaṃ dhammaṃ ajjhāpannaṃ bhi-
kkhuniṃ n'; ev'; attanā paṭicodesi na gaṇassa ārocesīti. yo
etissā avaṇṇo mayh'; eso avaṇṇo, yā etissā akitti mayh'; esā
akitti, yo etissā ayaso mayh'; eso ayaso, yo etissā alābho mayh'
eso alābho. ky āhaṃ ayye attano avaṇṇaṃ attano akittiṃ
attano ayasaṃ attano alābhaṃ paresaṃ ārocessāmīti. yā tā
bhikkhuniyo appicchā tā ujjhāyanti khīyanti vipācenti:
kathaṃ hi nāma ayyā Thullanandā jānaṃ pārājikaṃ dham-
maṃ ajjhāpannaṃ bhikkhuniṃ n'; ev'; attanā paṭicodessati na
gaṇassa ārocessatīti. atha kho tā bhikkhuniyo bhikkhūnaṃ
etam atthaṃ ārocesuṃ. bhikkhū bhagavato etam atthaṃ
ārocesuṃ. atha kho bhagavā etasmiṃ nidāne etasmiṃ paka-
raṇe bhikkhusaṃghaṃ sannipātāpetvā dhammiṃ kathaṃ
katvā bhikkhū paṭipucchi: saccaṃ kira bhikkhave Thulla-
nandā bhikkhunī jānaṃ pārājikaṃ . . . paṭicodesi . . . āro-
cesīti. saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ
hi nāma bhikkhave Thullanandā bhikkhunī jānaṃ pārājikaṃ
. . . paṭicodessati . . . ārocessati. n'; etaṃ bhikkhave appa-
sannānaṃ vā pasādāya pasannānaṃ vā . . . aññathattāyā 'ti
--pa-- evañ ca pana bhikkhave bhikkhuniyo imaṃ sikkhā-
padaṃ uddisantu:
yā pana bhikkhunī jānaṃ pārājikam dhammaṃ ajjhā-
pannaṃ bhikkhuniṃ n'; ev'; attanā paṭicodeyya na
gaṇassa āroceyya yadā ca sā ṭhitā vā assa cutā vā nāsitā
vā avasaṭā vā sā pacchā evaṃ vadeyya: pubbevāhaṃ ayye
aññāsiṃ etaṃ bhikkhuniṃ evarūpā ca evarūpā ca sā bha-

--------------------------------------------------------------------------

[page 217]
II. 1-2. 2.] BHIKKHUNĪVIBHAṄGA, PĀR. II. 217
ginīti, no ca kho attanā paṭicodeyyaṃ na gaṇassa āroceyyan
ti, ayam pi pārājikā hoti asaṃvāsā vajjapaṭicchādikā
'ti. ||1||
yā panā 'ti yā yādisā --pa--. bhikkhunīti --pa--
ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.
jānāti nāma sāmaṃ vā jānāti aññe vā tassā ārocenti sā vā
āroceti.
pārājikaṃ dhammaṃ ajjhāpannan ti aṭṭhannaṃ pārājikā-
naṃ aññataraṃ pārājikaṃ ajjhāpannaṃ.
n'; ev'; attanā paṭicodeyyā 'ti na sayaṃ codeyya. na gaṇassa
āroceyyā 'ti na aññāsaṃ bhikkhunīnaṃ āroceyya.
yadā ca sā ṭhitā vā assa cutā vā 'ti: ṭhitā nāma saliṅge
ṭhitā vuccati. cutā nāma kālaṃkatā vuccati. nāsitā nāma
sayaṃ vā vibbhantā hoti aññehi vā nāsitā. avasaṭā nāma
titthāyatanaṃ saṃkantā vuccati.
sā pacchā evaṃ vadeyya: pubbevāhaṃ ayye aññāsiṃ etaṃ
bhikkhuniṃ evarūpā ca evarūpā ca sā bhaginīti no ca kho
attanā paṭicodeyyan ti sayaṃ vā na codeyyaṃ, na gaṇassa
āroceyyan ti na aññāsaṃ bhikkhunīnaṃ āroceyyaṃ.
ayam pīti purimāyo upādāya vuccati.
pārājikā hotīti: seyyathāpi nāma paṇḍupalāso bandhanā
pamutto abhabbo haritattāya, evam eva bhikkhunī jānaṃ
pārājikaṃ dhammaṃ ajjhāpannaṃ bhikkhuniṃ n'; ev'; attanā
paṭicodessāmi na gaṇassa ārocessāmīti dhuraṃ nikkhitta-
matte assamaṇī hoti asakyadhītā. tena vuccati pārājikā
hotīti.
asaṃvāsā 'ti saṃvāso nāma . . . tena vuccati asaṃvāsā
'ti. ||1||
anāpatti saṃghassa bhaṇḍanaṃ vā kalaho vā viggaho vā
vivādo vā bhavissatīti nāroceti, saṃghabhedo vā saṃgharāji
vā bhavissatīti nāroceti, ayaṃ kakkhaḷā pharusā jīvitantarā-
yaṃ vā brahmacariyantarāyaṃ vā karissatīti nāroceti, aññā
patirūpā bhikkhuniyo apassantī nāroceti, na cchādetukāmā
nāroceti, paññāyissati sakena kammenā 'ti nāroceti, ummatti-
kāya, ādikammikāyā 'ti. ||2||2||
dutiyaṃ pārājikaṃ niṭṭhitaṃ.

--------------------------------------------------------------------------

[page 218]
218 SUTTAVIBHAṄGA. [III. 1-2.
PĀRĀJIKA, III.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena Thullanandā bhikkhunī samaggena saṃghena
ukkhittaṃ Ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ1 anu-
vattati. yā tā bhikkhuniyo appicchā . . . vipācenti: kathaṃ
hi nāma ayyā Thullanandā samaggena . . . anuvattissatīti
--pa--. saccaṃ kira bhikkhave Thullanandā bhikkhunī
samaggena . . . anuvattatīti. saccaṃ bhagavā. vigarahi
buddho bhagavā: kathaṃ hi nāma bhikkhave Thullanandā
bhikkhunī samaggena . . . anuvattissati. n'; etaṃ bhi-
kkhave appasannānaṃ vā pasādāya --pa-- evan ca pana
bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu:
yā pana bhikkhunī samaggena saṃghena ukkhittaṃ
bhikkhuṃ dhammena vinayena satthusāsanena anādaraṃ
apaṭikāraṃ akatasahāyaṃ tam anuvatteyya, sā bhikkhu-
nī bhikkhunīhi evam assa vacanīyā: eso kho ayye bhikkhu
samaggena saṃghena ukkhitto dhammena vinayena satthu-
sāsanena anādaro apaṭikāro akatasahāyo, māyye etaṃ bhi-
kkhuṃ anuvattīti. evañ ca sā bhikkhunī bhikkhunīhi vucca-
mānā tath'; eva paggaṇheyya, sā bhikkhunī bhikkhunīhi
yāvatatiyaṃ samanubhāsitabbā tassa paṭinissaggāya. yāva-
tatiyaṃ ce samanubhāsiyamānā taṃ paṭinissajjeyya, icc etaṃ
kusalaṃ. no ce paṭinissajjeyya, ayam pi pārājikā hoti
asaṃvāsā ukkhittānuvattikā 'ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
samaggo nāma saṃgho samānasaṃvāsako samānasīmāyaṃ
ṭhito.
ukkhitto nāma āpattiyā adassanena vā appaṭikammena vā
appaṭinissaggena vā ukkhitto.
dhammena vinayenā 'ti yena dhammena yena vinayena.
satthusāsanenā 'ti jinasāsanena buddhasāsanena.
anādaro nāma saṃghaṃ vā gaṇaṃ vā puggalaṃ vā
kammaṃ vā nādiyati. apaṭikāro nāma ukkhitto anosārito.

--------------------------------------------------------------------------
1 gandhabādhipubbaṃ AB constantly. Comp. vol. ii.p.310.
2 vā diṭṭhiṃ appaṭ- B.

[page 219]
III. 2. 1.] BHIKKHUNĪVIBHAṄGA, PĀR. III. 219
akatasahāyo nāma, samānasaṃvāsakā bhikkhū vuccanti
sahāyā. so tehi saddhiṃ n'; atthi, tena vuccati akatasa-
hāyo 'ti.
tam anuvatteyyā 'ti yaṃdiṭṭhiko so hoti yaṃkhantiko
yaṃruciko sāpi taṃdiṭṭhikā hoti taṃkhantikā taṃrucikā.
sā bhikkhunīti yā sā ukkhittānuvattikā bhikkhunī. bhi-
kkhunīhīti aññāhi bhikkhunīhi yā passanti yā suṇanti tāhi
vattabbā: eso kho ayye bhikkhu samaggena saṃghena
ukkhitto dhammena . . . anuvattīti. dutiyam pi vattabbā
--pa-- tatiyam pi vattabbā --pa--. sace paṭinissajjati,
icc etaṃ kusalaṃ. no ce paṭinissajjati, āpatti dukkaṭassa.
sutvā na vadanti, āpatti dukkaṭassa. sā bhikkhunī saṃgha-
majjhaṃ pi {ākaḍḍhitvā} vattabbā: eso kho ayye bhikkhu
samaggena saṃghena ukkhitto dhammena . . . anuvattīti.
dutiyam pi vattabbā --pa-- tatiyam pi vattabbā --pa--.
sace paṭinissajjati, icc etaṃ kusalaṃ. no ce paṭinissajjati,
āpatti dukkaṭassa. sā bhikkhunī samanubhāsitabbā. evañ
ca pana bhikkhave samanubhāsitabbā. byattāya bhikkhuni-
yā paṭibalāya saṃgho ñāpetabbo: suṇātu me ayye saṃgho.
ayaṃ itthannāmā bhikkhunī samaggena saṃghena ukkhittaṃ
bhikkhuṃ dhammena vinayena satthusāsanena anādaraṃ
apaṭikāraṃ akatasahāyaṃ tam anuvattati. sā taṃ vatthuṃ
na paṭinissajjati. yadi saṃghassa pattakallaṃ, saṃgho
itthannāmaṃ bhikkhuniṃ samanubhāseyya tassa vatthussa
paṭinissaggāya. esā ñatti. suṇātu me ayye saṃgho. ayaṃ
itthannāmā . . . na paṭinissajjati. saṃgho itthannāmaṃ
bhikkhuniṃ samanubhāsati tassa vatthussa paṭinissaggāya.
yassā ayyāya khamati itthannāmāya bhikkhuniyā samanu-
bhāsanā tassa vatthussa paṭinissaggāya sā tuṇh'; assa. yassā
na kkhamati, sā bhāseyya. dutiyam pi etam atthaṃ vadāmi
--pa-- tatiyam pi etam atthaṃ vadāmi --pa--. samanu-
bhaṭṭhā saṃghena itthannāmā bhikkhunī tassa vatthussa
paṭinissaggāya. khamati saṃghassa . . . dhārayāmīti.
ñattiyā dukkaṭaṃ, dvīhi kammavācāhi thullaccayā, kamma-
vācāpariyosāne āpatti pārājikassa.
ayam pīti purimāyo upādāya vuccati.
pārājikā hotīti: seyyathāpi nāma puthusilā dvedhā bhinnā
appaṭisandhikā hoti, evam eva bhikkhunī yāvatatiyaṃ

--------------------------------------------------------------------------

[page 220]
220 SUTTAVIBHAṄGA. [III. 2. 1-IV. 1.
samanubhāsanāya na paṭinissajjantī assamaṇī hoti asakya-
dhītā. tena vuccati pārājikā hotīti.
asaṃvāsā 'ti saṃvāso nāma . . . tena vuccati asaṃvāsā
'ti. ||1||
dhammakamme dhammakammasaññā na paṭinissajjati,
āpatti pārājikassa. dhammakamme vematikā na paṭinissa-
jjati, āpatti pārājikassa. dhammakamme adhammakamma-
saññā na paṭinissajjati, āpatti pārājikassa. adhammakamme
dhammakammasaññā, āpatti dukkaṭassa. adhammakamme
vematikā, āpatti dukkaṭassa. adhammakamme adhamma-
kammasaññā, āpatti dukkaṭassa. ||2||
anāpatti asamanubhāsantiyā, paṭinissajjantiyā, ummatti-
kāya, ādikammikāyā 'ti. ||3||2||
tatiyapārājikaṃ niṭṭhitaṃ.
PĀRĀJIKA, IV.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena chabbaggiyā bhikkhuniyo avassutā avassutassa
purisapuggalassa hatthagahaṇam pi sādiyanti saṃghāṭikaṇṇa-
gahaṇam pi sādiyanti santiṭṭhanti pi sallapanti pi saṃketam
pi gacchanti purisassa pi abbhāgamanaṃ sādiyanti channam
pi anupavisanti kāyam pi tadatthāya upasaṃharanti etassa
asaddhammassa paṭisevanatthāya. yā tā bhikkhuniyo appicchā
. . . vipācenti: kathaṃ hi nāma chabbaggiyā bhikkhuniyo
. . . sādiyissanti . . . santiṭṭhissanti pi sallapissanti pi . . .
gacchissanti . . . anupavisissanti . . . upasaṃharissanti
. . . paṭisevanatthāyā 'ti --pa--. saccaṃ kira bhikkhave
chabbaggiyā bhikkhuniyo . . . upasaṃharanti . . . paṭise-
vanatthāyā 'ti. saccaṃ bhagavā. vigarahi buddho bhagavā:
kathaṃ hi nāma bhikkhave chabbaggiyā bhikkhuniyo . . .
upasaṃharissanti . . . paṭisevanatthāya. n'; etaṃ bhikkhave
appasannānaṃ . . . uddisantu:
yā pana bhikkhunī avassutā avassutassa purisapugga-
lassa hatthagahaṇaṃ vā sādiyeyya saṃghāṭikaṇṇagaha-
ṇaṃ vā sādiyeyya santiṭṭheyya vā sallapeyya vā saṃketaṃ

--------------------------------------------------------------------------

[page 221]
IV. 1-2. 1.] BHIKKHUNĪVIBHAṄGA, PĀR. IV. 221
vā gaccheyya purisassa vā abbhāgamanaṃ sādiyeyya channaṃ
vā anupaviseyya kāyaṃ vā tadatthāya upasaṃhareyya etassa
asaddhammassa paṭisevanatthāya, ayam pi pārājikā hoti
asaṃvāsā aṭṭhavatthukā 'ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
avassutā nāma sārattā apekkhavā paṭibaddhacittā. avassuto
nāma sāratto apekkhavā paṭibaddhacitto.
purisapuggalo nāma manussapuriso na yakkho na peto na
tiracchānagato viññū paṭibalo kāyasaṃsaggaṃ samāpajjituṃ.
hatthagahaṇaṃ vā sādiyeyyā 'ti: hattho nāma kapparaṃ
upādāya yāva agganakhā. etassa asaddhammassa paṭiseva-
natthāya ubbhakkhakaṃ adhojānumaṇḍalaṃ gahaṇaṃ sādi-
yati, āpatti thullaccayassa.
saṃghāṭikaṇṇagahaṇaṃ vā sādiyeyyā 'ti, etassa asaddham-
massa paṭisevanatthāya nivatthaṃ vā pārutaṃ vā gahaṇaṃ
sādiyati, āpatti thullaccayassa.
santiṭṭheyya vā 'ti, etassa asaddhammassa paṭisevanatthāya
purisassa hatthapāse tiṭṭhati, āpatti thullaccayassa.
sallapeyya vā 'ti, etassa asaddhammassa paṭisevanatthāya
purisassa hatthapāse ṭhitā sallapati, āpatti thullaccayassa.
saṃketaṃ vā gaccheyyā 'ti, etassa asaddhammassa paṭiseva-
natthāya purisena itthannāmaṃ okāsaṃ āgacchā 'ti vuttā
gacchati, pade pade āpatti dukkaṭassa. purisassa hatthapā-
saṃ okkantamatte āpatti thullaccayassa.
purisassa vā abbhāgamanaṃ sādiyeyyā 'ti, etassa asaddham-
massa paṭisevanatthāya purisassa abbhāgamanaṃ sādiyati,
āpatti dukkaṭassa. hatthapāsaṃ okkantamatte āpatti thulla-
ccayassa.
channaṃ vā anupaviseyyā 'ti, etassa asaddhammassa paṭi-
sevanatthāya yena kenaci paṭicchannaṃ okāsaṃ paviṭṭha-
matte āpatti thullaccayassa.
kāyaṃ vā tadatthāya upasaṃhareyyā 'ti, etassa asaddham-
massa paṭisevanatthāya purisassa hatthapāse ṭhitā kāyaṃ
upasaṃharati, āpatti thullaccayassa.
ayam pīti purimāyo upādāya vuccati.
pārājikā hotīti: seyyathāpi nāma tālo matthakacchinno
abhabbo punavirūḷhiyā, evam eva bhikkhunī aṭṭhamaṃ

--------------------------------------------------------------------------

[page 222]
222 SUTTAVIBHAṄGA. [IV. 2.
vatthuṃ paripūrentī assamaṇī hoti asakyadhītā. tena
vuccati pārājikā hotīti.
asaṃvāsā 'ti saṃvāso nāma . . . tena vuccati asaṃvāsā
'ti. ||1||
anāpatti asañcicca, asatiyā, ajānantiyā, asādiyantiyā,
ummattikāya, khittacittāya, vedanaṭṭāya, ādikammikāyā
'ti. ||2||2||
catutthapārājikaṃ niṭṭhitaṃ.
uddiṭṭhā kho ayyāyo aṭṭha pārājikā dhammā yesaṃ bhi-
kkhunī aññataraṃ vā aññataraṃ vā āpajjitvā na labhati
bhikkhunīhi saddhiṃ saṃvāsaṃ, yatha pure tathā pacchā
pārājikā hoti asaṃvāsā. tatth'; ayyāyo pucchāmi: kacci
'ttha parisuddhā. dutiyam pi pucchāmi: kacci 'ttha pari-
suddhā. tatiyam pi pucchāmi: kacci 'ttha parisuddhā. pari-
suddh'; etth'; ayyāyo, tasmā tuṇhī, evam etaṃ dhārayāmīti.
pārājikakaṇḍaṃ niṭṭhitaṃ.

--------------------------------------------------------------------------

[page 223]
223
Ime kho pan'; ayyāyo sattarasa saṃghādisesā dhammā
uddesaṃ āgacchanti.
SAṂGHĀDISESA, I.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena aññataro upāsako bhikkhunīsaṃghassa uddositaṃ
datvā kālaṃkato hoti. tassa dve puttā honti, eko assaddho
appasanno eko saddho pasanno, te pettikaṃ sāpateyyaṃ
vibhajiṃsu. atha kho so assaddho appasanno taṃ saddhaṃ
pasannaṃ etad avoca: amhākaṃ uddosito, taṃ bhājāmā1 'ti.
evaṃ vutte so saddho pasanno taṃ assaddhaṃ appasannaṃ
etad avoca: māyyo evaṃ avaca, amhākaṃ pitunā bhikkhunī-
saṃghassa dinno 'ti.2 dutiyam pi kho so assaddho appasanno
taṃ saddhaṃ pasannaṃ etad avoca: amhākaṃ uddosito, taṃ
bhājāmā 'ti. atha kho so saddho pasanno taṃ assaddhaṃ
appasannaṃ etad avoca: māyyo evaṃ avaca, amhākaṃ pitunā
bhikkhunīsaṃghassa dinno 'ti. tatiyam pi kho so assaddho
. . . taṃ bhājāmā 'ti. atha kho so saddho pasanno sace
mayhaṃ bhavissati aham pi bhikkhunīsaṃghassa dassāmīti
taṃ assaddhaṃ appasannaṃ etad avoca: bhājāmā 'ti. atha
kho so uddosito tehi bhājiyamāno tassa assaddhassa appa-
sannassa pāpuṇāti. atha kho so assaddho appasanno bhi-
kkhuniyo upasaṃkamitvā etad avoca: nikkhamath'; ayye,
amhākaṃ uddosito 'ti. evaṃ vutte Thullanandā bhi-
kkhunī taṃ purisaṃ etad avoca: māyyo evaṃ avaca, tumhā-
kaṃ pitunā bhikkhunīsaṃghassa dinno 'ti. [dinno] na
dinno 'ti vohārike mahāmatte pucchiṃsu. mahāmattā evam
āhaṃsu: ko ayye jānāti bhikkhunīsaṃghassa dinno 'ti.
evaṃ vutte Thullanandā bhikkhunī te mahāmatte etad

--------------------------------------------------------------------------
1 bhājāma A constantly, bhajāma and bhājāma B.
2 dinno (before na dinno ti) deest in AB. Comp.
Cullav.VI.4.9: gahito na gahito 'ti vohārike mahāmatte
pucchiṃsu. Bhikkhuvibh. Pāc. XLI.1.1: jāro na jāro 'ti
bhaṇḍiṃsu.

[page 224]
224 SUTTAVIBHAṄGA. [I. 1-2. 1.
avoca: api n'; ayyo tumhehi diṭṭhaṃ vā sutaṃ vā sakkhiṃ
ṭhapayitvā dānaṃ diyyamānan ti. atha kho te mahāmattā
saccaṃ kho ayyā āhā 'ti taṃ uddositaṃ bhikkhunīsaṃghassa
akaṃsu. atha kho so puriso parājito ujjhāyati khīyati
vipāceti: assamaṇiyo imā muṇḍā bandhakiniyo. kathaṃ
hi nāma amhākaṃ uddositaṃ acchindāpessantīti. Thulla-
nandā bhikkhunī mahāmattānaṃ etam atthaṃ ārocesi. mahā-
mattā taṃ purisaṃ daṇḍāpesuṃ. atha kho so puriso daṇḍiko
bhikkhunūpassayassa avidūre ājīvikaseyyaṃ kārāpetvā ājī-
vike uyyojesi: etā bhikkhuniyo accāvadathā 'ti. Thulla-
nandā bhikkhunī mahāmattānaṃ etam atthaṃ ārocesi. ma-
hāmattā taṃ purisaṃ bandhāpesuṃ. manussā ujjhāyanti
khīyanti vipācenti: kathaṃ hi nāma bhikkhuniyo uddositaṃ
acchindāpesuṃ, dutiyam pi daṇḍāpesuṃ, tatiyam pi bandhā-
pesuṃ. idāni ghātāpessantīti. assosuṃ kho bhikkhuniyo
tesaṃ manussānaṃ . . . vipācentānaṃ. yā tā bhikkhuniyo
appicchā . . . vipācenti: kathaṃ hi nāma ayyā Thulla-
nandā ussayavādikā viharissatīti. atha kho tā bhikkhu-
niyo bhikkhūnaṃ etam atthaṃ ārocesuṃ --pa--. saccaṃ
kira bhikkhave Thullanandā bhikkhunī ussayavādikā viha-
ratīti. saccaṃ bhagavā. vigarahi buddho bhagavā. ka-
thaṃ hi nāma bhikkhave Thullanandā bhikkhunī ussaya-
vādikā viharissati. n'; etaṃ bhikkhave appasannānaṃ . . .
uddisantu:
yā pana bhikkhunī ussayavādikā vihareyya gahapatinā
vā gahapatiputtena vā dāsena vā kammakārena vā antamaso
samaṇaparibbājakenāpi, ayaṃ bhikkhunī paṭhamāpattikaṃ
dhammaṃ āpannā nissāraṇīyaṃ saṃghādisesan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
ussaya vādikā nāma aṭṭakārikā vuccati.
gahapati nāma yo koci agāraṃ ajjhāvasati. gahapatiputto
nāma yo koci puttabhātaro.
dāso nāma antojāto dhanakkīto karamarānīto.
kammakāro nāma bhaṭako āhatako.
samaṇaparibbājako nāma bhikkhuñ ca bhikkhuniñ ca
sikkhamānañ ca sāmaṇerañ ca sāmaṇeriñ ca ṭhapetvā yo koci
paribbājakasamāpanno.

--------------------------------------------------------------------------

[page 225]
I. 2. 1-II. 1.] BHIKKHUNĪVIBHAṄGA, SAṂGII. II. 225
aṭṭaṃ karissāmīti dutiyaṃ vā pariyesati gacchati vā, āpatti
dukkaṭassa. ekassa āroceti, āpatti dukkaṭassa. dutiyassa
āroceti, āpatti thullaccayassa. aṭṭapariyosāne āpatti saṃghā-
disesassa.
paṭhamāpattikan ti, saha vatthujjhācārā āpajjati asamanu-
bhāsanāya.
nissāraṇīyan ti, saṃghamhā nissāriyati.
saṃghādisesan ti, saṃgho 'va1 tassā āpattiyā mānattaṃ deti
mūlāya paṭikassati abbheti, na sambahulā na ekā bhikkhunī,
tena vuccati saṃghādiseso 'ti. tass'; eva āpattinikāyassa
nāma kammaṃ adhivacanaṃ, tena pi vuccati saṃghādiseso
'ti. ||1||
anāpatti manussehi ākaḍḍhiyamānā gacchati, ārakkhaṃ
yācati, anodissa ācikkhati, ummattikāya, ādikammikāyā
'ti. ||2||2||
SAṂGHĀDISESA, II.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena Vesāliyaṃ aññatarassa Licchavissa pajāpati
aticārinī hoti. atha kho so Licchavi taṃ itthiṃ etad avoca:
sādhu viramāhi, anatthaṃ kho te karissāmā 'ti. evam pi
vuccamānā nādiyi. tena kho pana samayena Vesāliyā
Licchavigaṇo sannipatito hoti kenacid eva karaṇīyena.
atha kho so Licchavi te Licchavino etad avoca: ekaṃ me
ayyo itthiṃ anujānāthā 'ti. kā nāma sā 'ti. mayhaṃ pajā-
pati aticarati, taṃ ghātessāmīti. jānāhīti. assosi kho sā
itthi sāmiko kira maṃ ghātetukāmo 'ti varabhaṇḍaṃ ādāya
Sāvatthiṃ gantvā titthiye upasaṃkamitvā pabbajjaṃ yāci.
titthiyā na icchiṃsu pabbājetuṃ. bhikkhuniyo upasaṃka-
mitvā pabbajjaṃ yāci. bhikkhuniyo pi na icchiṃsu pabbāje-
tuṃ. Thullanandaṃ bhikkhuniṃ upasaṃkamitvā bhaṇ-
ḍakaṃ dassetvā pabbajjaṃ yāci. Thullanandā bhikkhunī
bhaṇḍakaṃ gahetvā pabbājesi. atha kho so Licchavi taṃ
itthiṃ gavesanto Sāvatthiṃ gantvā bhikkhunīsu pabbajitaṃ
disvāna yena rājā Pasenadi Kosalo ten'; upasaṃkami,

--------------------------------------------------------------------------
1 saṃghādisesan ti saṃgho va etc. AB correctly. In the following
chapters the MSS. read constantly saṃghādiseso ti, etc., which is
a mistake caused by the corresponding passage of the Bhikkhuvibhaṅga.

[page 226]
226 SUTTAVIBHAṄGA. [II. 1-2. 1.
upasaṃkamitvā rājānaṃ Pasenadikosalaṃ etad avoca: pajā-
pati me deva varabhaṇḍaṃ ādāya Sāvatthiṃ anuppattā, taṃ
devo anujānātū 'ti. tena hi bhaṇe vicinitvā ācikkhā 'ti.
diṭṭhā deva bhikkhunīsu pabbajitā 'ti. sace bhaṇe bhikkhu-
nīsu pabbajitā na sā labbhā kiñci kātuṃ. svākkhāto bhaga-
vatā dhammo, caratu brahmacariyaṃ sammā dukkhassa
antakiriyāyā 'ti. atha kho so Licchavi ujjhāyati khīyati
vipāceti: kathaṃ hi nāma bhikkhuniyo coriṃ pabbā-
jessantīti. assosuṃ kho bhikkhuniyo tassa Licchavissa
. . . vipācentassa. yā tā bhikkhuniyo appicchā . . . vipā-
centi: kathaṃ hi nāma ayyā Thullanandā coriṃ pabbājessa-
tīti. atha kho tā bhikkhuniyo bhikkhūnaṃ etam atthaṃ
ārocesuṃ --pa--. saccaṃ kira bhikkhave Thullanandā
bhikkhunī coriṃ pabbājesīti. saccaṃ bhagavā. vigarahi
buddho bhagavā: kathaṃ hi nāma bhikkhave Thullanandā
bhikkhunī coriṃ pabbājessati. n'; etaṃ bhikkhave appa-
sannānaṃ . . . uddisantu:
yā pana bhikkhunī jānaṃ coriṃ vajjhaṃ viditaṃ anapa-
loketvā rājānaṃ vā saṃghaṃ vā gaṇaṃ vā pūgaṃ vā seṇiṃ
vā aññatra kappā vuṭṭhāpeyya, ayam pi bhikkhunī paṭha-
māpattikaṃ dhammaṃ āpannā nissāraṇīyaṃ saṃghādi-
sesan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
jānāti nāma sāmaṃ vā jānāti aññe vā tassā ārocenti sā vā
āroceti.
corī nāma yā pañcamāsakaṃ vā atirekapañcamāsakaṃ vā
agghanakaṃ adinnaṃ theyyasaṃkhātaṃ ādiyati, esā corī
nāma.
vajjhā nāma yaṃ katvā vajjhappattā hoti.
viditā nāma aññehi manussehi ñātā hoti vajjhā esā 'ti.
anapaloketvā 'ti anāpucchā.
rājā nāma, yattha rājā anusāsati rājā apaloketabbo.
saṃgho nāma bhikkhunīsaṃgho vuccati, bhikkhunīsaṃgho
apaloketabbo.
gaṇo nāma, yattha gaṇo anusāsati gaṇo apaloketabbo.
pūgo nāma, yattha pūgo anusāsati pūgo apaloketabbo.
seṇi nāma, yattha seṇi anusāsati, seṇi apaloketabbo.

--------------------------------------------------------------------------

[page 227]
II. 2. 1-III. 1.] BHIKKHUNĪVIBHAṄGA, SAṂGH. III. 227
aññatra kappā 'ti ṭhapetvā kappaṃ. kappan nāma dve
kappāni titthiyesu vā pabbajitā hoti aññāsu vā bhikkhunīsu
pabbajitā.
aññatra kappā vuṭṭhāpessāmīti gaṇaṃ vā ācariniṃ vā
pattaṃ vā cīvaraṃ vā pariyesati sīmaṃ vā sammannati,
āpatti dukkaṭassa. ñattiyā dukkaṭaṃ, dvīhi kammavācā-
hi thullaccayā. kammavācāpariyosāne upajjhāyāya āpatti
saṃghādisesassa, gaṇassa ca ācariniyā ca āpatti dukkaṭassa.
ayam pīti purimaṃ upādāya vuccati.
paṭhamāpattikan ti . . . tena pi vuccati saṃghādiseso
'ti. ||1||
coriyā corīsaññā aññatra kappā vuṭṭhāpeti, āpatti saṃghā-
disesassa. coriyā vematikā . . . āpatti dukkaṭassa. coriyā
acorīsaññā . . . anāpatti. acoriyā corīsaññā, āpatti dukka-
ṭassa. acoriyā vematikā, āpatti dukkaṭassa. acoriyā acorī-
saññā, anāpatti. ||2||
anāpatti ajānantī vuṭṭhāpeti, apaloketvā vuṭṭhāpeti, kappa-
kataṃ vuṭṭhāpeti, ummattikāya, ādikammikāyā 'ti. ||3||2||
SAṂGHĀDISESA, III.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena Bhaddāya Kāpilāniyā antevāsikā bhikkhunī
bhikkhunīhi saddhiṃ bhaṇḍitvā gāmakaṃ ñātikulaṃ agamā-
si. Bhaddā Kāpilānī taṃ bhikkhuniṃ apassantī bhikkhu-
niyo pucchi: kahaṃ itthannāmā, na dissatīti. bhikkhunīhi
saddhiṃ ayye bhaṇḍitvā na dissatīti. amma amukasmiṃ
gāmake etissā ñātikulaṃ, tattha gantvā vicinathā 'ti. bhi-
kkhuniyo tattha gantvā taṃ bhikkhuniṃ passitvā etad
avocuṃ: kissa tvaṃ ayye ekikā āgatā. kacci 'si appa-
dhaṃsitā 'ti. appadhaṃsita 'mhi ayye 'ti. yā tā bhikkhu-
niyo appicchā . . . vipācenti: kathaṃ hi nāma bhikkhunī
ekā gāmantaraṃ gacchissatīti --pa--. saccaṃ kira bhi-
kkhave bhikkhunī ekā gāmantaraṃ gacchatīti. saccaṃ bha-
gavā. vigarahi buddho bhagavā. kathaṃ hi nāma bhi-

--------------------------------------------------------------------------

[page 228]
228 SUTTAVIBHAṄGA. [III. 1-3.
kkhave bhikkhunī ekā gāmantaraṃ gacchissati. n'; etaṃ
bhikkhave appasannānaṃ . . . uddisantu:
yā pana bhikkhunī ekā gāmantaraṃ gaccheyya,
ayam pi bhikkhunī paṭhamāpattikaṃ dhammaṃ āpannā
nissāraṇīyaṃ saṃghādisesan ti.
evañ c'; idaṃ bhagavatā bhikkhunīnaṃ sikkhāpadaṃ pañ-
ñattaṃ hoti. ||1||
tena kho pana samayena dve bhikkhuniyo Sāketā Sā-
vatthiṃ addhānamaggapaṭipannā honti. antarā magge
nadī taritabbā hoti. atha kho tā bhikkhuniyo nāvike upa-
saṃkamitvā etad avocuṃ: sādhu no āvuso tārethā 'ti. nāyye
sakkā ubho sakiṃ tāretun ti eko ekaṃ uttāresi, uttiṇṇo
uttiṇṇaṃ dūsesi, anuttiṇṇo anuttiṇṇaṃ dūsesi. tā pacchā
samāgantvā pucchiṃsu: kacci 'si ayye appadhaṃsitā 'ti.
padhaṃsita 'mhi ayye. tvaṃ pana ayye appadhaṃsitā 'ti.
padhaṃsita 'mhi ayye 'ti. atha kho tā bhikkhuniyo Sā-
vatthiṃ gantvā bhikkhunīnaṃ etam atthaṃ ārocesuṃ. yā
tā bhikkhuniyo appicchā . . . vipācenti: kathaṃ hi nāma
bhikkhunī ekā nadīpāraṃ gacchissatīti. atha kho tā bhi-
kkhuniyo bhikkhūnaṃ etam atthaṃ ārocesuṃ. bhikkhū
bhagavato etam atthaṃ ārocesuṃ. saccaṃ kira bhikkhave
bhikkhunī ekā nadīpāraṃ gacchatīti. saccaṃ bhagavā.
vigarahi buddho bhagavā: kathaṃ hi nāma bhikkhave bhi-
kkhunī ekā nadīpāraṃ gacchissati. n'; etaṃ bhikkhave
appasannānaṃ . . . uddisantu:
yā pana bhikkhunī ekā vā gāmantaraṃ gaccheyya ekā
vā nadīpāraṃ gaccheyya, ayam pi bhikkhunī paṭhamāpatti-
kaṃ dhammaṃ āpannā nissāraṇīyaṃ saṃghādisesan ti.
evañ c'; idaṃ bhagavatā bhikkhunīnaṃ sikkhāpadaṃ pañ-
ñattaṃ hoti. ||2||
tena kho pana samayena sambahulā bhikkhuniyo Ko-
salesu janapadesu Sāvatthiṃ gantvā sāyaṃ aññataraṃ
gāmaṃ upagacchiṃsu. tattha aññatarā bhikkhunī abhirūpā
hoti dassanīyā pāsādikā. aññataro puriso tassā bhikkhuniyā
saha dassanena paṭibaddhacitto hoti. atha kho so puriso
tāsaṃ bhikkhunīnaṃ seyyaṃ paññāpento tassā bhikkhuniyā

--------------------------------------------------------------------------

[page 229]
III. 3-4.] BHIKKHUNĪVIBHAṄGA, SAṂGH. III. 229
seyyaṃ ekamantaṃ paññāpesi. atha kho sā bhikkhunī salla-
kkhetvā pariyuṭṭhito ayaṃ puriso, sace rattiṃ āgacchissati
vissaro me bhavissatīti bhikkhuniyo anāpucchā aññataraṃ
kulaṃ gantvā seyyaṃ kappesi. atha kho so puriso rattiṃ
āgantvā taṃ bhikkhuniṃ gavesanto bhikkhuniyo ghaṭṭesi.
bhikkhuniyo taṃ bhikkhuniṃ apassantiyo evam āhaṃsu:
nissaṃsayaṃ kho sā bhikkhunī purisena saddhiṃ nikkhantā
'ti. atha kho sā bhikkhunī tassā rattiyā accayena yena tā
bhikkhuniyo ten'; upasaṃkami. bhikkhuniyo taṃ bhikkhu-
niṃ etad avocuṃ: kissa tvaṃ ayye purisena saddhiṃ
nikkhantā 'ti. nāhaṃ ayye purisena saddhiṃ nikkhantā
'ti bhikkhunīnaṃ etam atthaṃ ārocesi. yā tā bhikkhuniyo
appicchā . . . vipācenti: kathaṃ hi nāma bhikkhunī ekā
rattiṃ vippavasissatīti --pa--. saccaṃ kira bhikkhave
bhikkhunī ekā rattiṃ vippavasati . . . uddisantu:
yā pana bhikkhunī ekā vā gāmantaraṃ gaccheyya ekā
vā nadīpāraṃ gaccheyya ekā vā rattiṃ vippavaseyya,
ayam pi bhikkhunī paṭhamāpattikaṃ dhammaṃ āpannā
nissāraṇīyaṃ saṃghādisesan ti.
evañ c'; idaṃ bhagavatā bhikkhunīnaṃ sikkhāpadaṃ pañ-
ñattaṃ hoti. ||3||
tena kho pana samayena sambahulā bhikkhuniyo Kosa-
lesu janapadesu Sāvatthiṃ addhānamaggapaṭipannā honti.
tattha aññatarā bhikkhunī vaccena pīḷitā ekikā ohīyitvā
pacchā agamāsi. manussā taṃ bhikkhuniṃ passitvā dū-
sesuṃ. atha kho sā bhikkhunī yena tā bhikkhuniyo ten'
upasaṃkami. bhikkhuniyo taṃ bhikkhuniṃ etad avocuṃ:
kissa tvaṃ ayye ekikā ohīnā. kacci 'si appadhaṃsitā 'ti.
padhaṃsita 'mhi ayye 'ti. yā tā bhikkhuniyo appicchā . . .
vipācenti: kathaṃ hi nāma bhikkhunī ekā gaṇamhā ohīyissa-
tīti --pa--. saccaṃ kira bhikkhave bhikkhunī ekā gaṇamhā
{ohiyīti.} saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ
hi nāma bhikkhave bhikkhunī ekā gaṇamhā ohīyissati.
n'; etaṃ bhikkhave appasannānaṃ . . . uddisantu:
yā pana bhikkhunī ekā vā gāmantaraṃ gaccheyya ekā
vā {nadīpāraṃ} gaccheyya ekā vā rattiṃ vippavaseyya
ekā vā gaṇamhā ohīyeyya, ayam pi bhikkhunī paṭhamā-

--------------------------------------------------------------------------

[page 230]
230 SUTTAVIBHAṄGA. [III. 4-IV. 1.
pattikaṃ dhammaṃ āpannā nissāraṇīyaṃ saṃghādisesan
ti. ||4||
yā panā 'ti . . . adhippetā bhikkhunīti.
ekā vā gāmantaraṃ gaccheyyā 'ti, parikkhittassa gāmassa
parikkhepaṃ paṭhamaṃ pādaṃ atikkāmentiyā āpatti thulla-
ccayassa. dutiyaṃ pādaṃ atikkāmentiyā āpatti saṃghādi-
sesassa. aparikkhittassa gāmassa upacāraṃ paṭhamaṃ pā-
daṃ atikkāmentiyā āpatti thullaccayassa. dutiyam pādaṃ
atikkāmentiyā āpatti saṃghādisesassa.
ekā vā nadīpāraṃ gaccheyyā 'ti, nadī nāma timaṇḍalaṃ
paṭicchādetvā yattha katthaci uttarantiyā bhikkhuniyā anta-
ravāsako temiyati. paṭhamaṃ pādaṃ uttarantiyā āpatti
thullaccayassa. dutiyaṃ pādaṃ uttarantiyā āpatti saṃghā-
disesassa.
ekā vā rattiṃ vippavaseyyā 'ti, saha aruṇuggamanā dutiyi-
kāya bhikkhuniyā hatthapāsaṃ vijahantiyā āpatti thullacca-
yassa. vijahite āpatti saṃghādisesassa.
ekā vā gaṇamhā ohīyeyyā 'ti, agāmake araññe dutiyikāya
bhikkhuniyā dassanupacāraṃ vā savanupacāraṃ vā vijahanti-
yā āpatti thullaccayassa. vijahite āpatti saṃghādisesassa.
ayam pīti purimāyo upādāya vuccati.
paṭhamāpattikan ti . . . tena pi vuccati saṃghādiseso 'ti. ||1||
anāpatti dutiyikā bhikkhunī pakkantā vā hoti vibbhantā
vā kālaṃkatā vā pakkhasaṃkantā vā, āpadāsu, ummattikāya,
ādikammikāyā 'ti. ||2||5||
SAṂGHĀDISESA, IV.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena Caṇḍakālī bhikkhunī bhaṇḍanakārikā hoti kala-
hakārikā vivādakārikā bhassakārikā saṃghe adhikaraṇakā-
rikā. Thullanandā bhikkhunī tassā kamme kariyamāne
paṭikkosati. tena kho pana samayena Thullanandā bhi-
kkhunī gāmakaṃ agamāsi kenacid eva karaṇīyena. atha
kho bhikkhunīsaṃgho Thullanandā bhikkhunī pakkantā

--------------------------------------------------------------------------

[page 231]
IV. 1-2. 1.] BHIKKHUNĪVIBHAṄGA, SAṂGH. IV. 231
'ti Caṇḍakāliṃ bhikkhuniṃ āpattiyā adassanena ukkhipi.
Thullanandā bhikkhunī gāmake taṃ karaṇīyaṃ tīretvā
punad eva Sāvatthiṃ paccāgacchi. Caṇḍakālī bhikkhunī
Thullanandāya bhikkhuniyā āgacchantiyā n'; eva āsanaṃ
paññāpesi, na pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upa-
nikkhipi, na paccuggantvā pattacīvaraṃ paṭiggahesi, na
pāniyena āpucchi. Thullanandā bhikkhunī Caṇḍakāliṃ bhi-
kkhuniṃ etad avoca: kissa tvaṃ ayye mayi āgacchantiyā
n'; eva āsanaṃ paññāpesi, na pādodakaṃ pādapīṭhaṃ pādaka-
thalikaṃ upanikkhipi, na paccuggantvā pattacīvaraṃ paṭigga-
hesi, na pāniyena āpucchīti. evaṃ h'; etaṃ ayye hoti yathā
taṃ anāthāyā 'ti. kissa pana tvaṃ ayye anāthā 'ti. imā
maṃ ayye bhikkhuniyo ayaṃ anāthā appaññātā n'; atthi
imissā kāci pativattā 'ti āpattiyā adassanena ukkhipiṃsū 'ti.
Thullanandā bhikkhunī bālā etā abyattā etā n'; eva jānanti
kammaṃ vā kammadosaṃ vā kammavipattiṃ vā kamma-
sampattiṃ vā, mayaṃ kho jānāma kammam pi kammadosam
pi kammavipattim pi kammasampattim pi, mayaṃ kho aka-
taṃ vā kammaṃ kāreyyāma kataṃ vā kammaṃ kopeyyāmā
'ti lahuṃ lahuṃ bhikkhunīsaṃghaṃ sannipātetvā Caṇḍakā-
liṃ bhikkhuniṃ osāresi. yā tā bhikkhuniyo appicchā . . .
vipācenti: kathaṃ hi nāma ayyā Thullanandā samaggena
saṃghena ukkhittaṃ bhikkhuniṃ dhammena vinayena satthu-
sāsanena anapaloketvā kārakasaṃghaṃ anaññāya gaṇassa
chandaṃ osāressatīti --pa--. saccaṃ kira bhikkhave
Thullanandā bhikkhunī samaggena . . . osāresīti. saccaṃ
bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma bhi-
kkhave Thullanandā bhikkhunī samaggena . . . osāressati.
n'; etaṃ bhikkhave appasannānaṃ . . . uddisantu:
yā pana bhikkhunī samaggena saṃghena ukkhittaṃ
bhikkhuniṃ dhammena vinayena satthusāsanena anapa-
loketvā kārakasaṃghaṃ anaññāya gaṇassa chandaṃ osā-
reyya, ayam pi bhikkhunī paṭhamāpattikaṃ dhammaṃ
āpannā nissāraṇīyaṃ saṃghādisesan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
samaggo nāma saṃgho samānasaṃvāsako samānasīmāyaṃ
ṭhito.

--------------------------------------------------------------------------

[page 232]
232 SUTTAVIBHAṄGA. [IV. 2. 1-V. 1.
ukkhittā nāma āpattiyā adassanena vā appaṭikammena vā
appaṭinissaggena vā ukkhittā.
dhammena vinayenā 'ti yena dhammena yena vinayena.
satthusāsanenā 'ti jinasāsanena buddhasāsanena.
anapaloketvā kārakasaṃghan ti kammakārakasaṃghaṃ
anāpucchā. anaññāya gaṇassa chandan ti gaṇassa chandaṃ
ajānitvā.
osāressāmīti gaṇaṃ vā pariyesati sīmaṃ vā sammannati,
āpatti dukkaṭassa. ñattiyā dukkaṭaṃ, dvīhi kammavācāhi
thullaccayā. kammavācāpariyosāne āpatti saṃghādisesassa.
ayam pīti purimāyo upādāya vuccati.
paṭhamāpattikan ti . . . tena pi vuccati saṃghādiseso
'ti. ||1||
dhammakamme dhammakammasaññā osāreti, āpatti saṃ-
ghādisesassa. dhammakamme vematikā . . . dhamma-
kamme adhammakammasaññā osāreti, āpatti saṃghādise-
sassa. adhammakamme dhammakammasaññā, āpatti dukka-
ṭassa. adhammakamme vematikā, āpatti dukkaṭassa. adham-
makamme adhammakammasaññā, āpatti dukkaṭassa. ||2||
anāpatti kammakārakasaṃghaṃ apaloketvā osāreti, ga-
ṇassa chandaṃ jānitvā osāreti, vatte vattantiṃ1 osāreti, asante
kammakārakasaṃghe osāreti, ummattikāya, ādikammikāyā
'ti. ||3||2||
SAṂGHĀDISESA, V.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena Sundarīnandā bhikkhunī abhirūpā hoti dassa-
nīyā pāsādikā. manussā bhattagge Sundarīnandaṃ bhi-
kkhuniṃ passitvā avassutā avassutāya Sundarīnandāya bhi-
kkhuniyā aggamaggāni bhojanāni denti. Sundarīnandā
bhikkhunī yāvadatthaṃ bhuñjati, aññā bhikkhuniyo na
cittarūpaṃ labhanti. yā tā bhikkhuniyo appicchā . . .
vipācenti: kathaṃ hi nāma ayyā Sundarīnandā avassutā
avassutassa purisapuggalassa hatthato khādaniyaṃ bhojani-

--------------------------------------------------------------------------
1 vatte vattanti A, vatthe vattanti B, vatthe vattantan ti
tecattālīsappabhede netthāravetta vattamānaṃ D.

[page 233]
V. 1-2. 2.] BHIKKHUNĪVIBHAṄGA, SAṂGH. V. 233
yaṃ sahatthā paṭiggahetvā khādissati bhuñjissatīti --pa--.
saccaṃ kira bhikkhave Sundarīnandā bhikkhunī avassutā
. . . khādati bhuñjatīti. saccaṃ bhagavā. vigarahi
buddho bhagavā: kathaṃ hi nāma bhikkhave Sundarī-
nandā bhikkhunī avassutā . . . khādaniyaṃ vā bhojaniyaṃ
vā sahatthā paṭiggahetvā khādissati bhuñjissati. n'; etaṃ
bhikkhave appasannānaṃ . . . uddisantu:
yā pana bhikkhunī avassutā avassutassa purisapugga-
lassa hatthato khādaniyaṃ vā bhojaniyaṃ vā sa-
hatthā paṭiggahetvā khādeyya vā bhuñjeyya vā, ayam pi
bhikkhunī paṭhamāpattikaṃ dhammaṃ āpannā nissāraṇīyaṃ
saṃghādisesan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
avassutā nāma sārattā apekkhavā paṭibaddhacittā. avassuto
nāma sāratto apekkhavā paṭibaddhacitto.
purisapuggalo nāma manussapuriso na yakkho na peto na
tiracchānagato viññū paṭibalo sārajjituṃ.
khādaniyaṃ nāma pañca bhojanāni udakadantapoṇaṃ
ṭhapetvā avasesaṃ khādaniyaṃ nāma. bhojaniyaṃ nāma
pañca bhojanāni odano kummāso sattu maccho maṃsaṃ.
khādissāmi bhuñjissāmīti paṭigaṇhāti, āpatti thullaccayassa.
ajjhohāre ajjhohāre āpatti saṃghādisesassa.
ayam pīti purimāyo upādāya vuccati.
paṭhamāpattikan ti . . . tena pi vuccati saṃghādiseso
'ti. ||1||
udakadantapoṇaṃ paṭigaṇhāti, āpatti dukkaṭassa.
ekato avassute khādissāmi bhuñjissāmīti paṭigaṇhāti, āpatti
dukkaṭassa. ajjhohāre ajjhohāre āpatti thullaccayassa. uda-
kadantapoṇaṃ paṭigaṇhāti, āpatti dukkaṭassa.
ubhato avassute yakkhassa vā petassa vā paṇḍakassa vā
tiracchānagatamanussaviggahassa vā hatthato khādissāmi
bhuñjissāmīti paṭigaṇhāti, āpatti dukkaṭassa. ajjhohāre
ajjhohāre āpatti thullaccayassa. udakadantapoṇaṃ paṭi-
gaṇhāti, āpatti dukkaṭassa.
ekato avassute khādissāmi bhuñjissāmīti paṭigaṇhāti, āpatti
dukkaṭassa. ajjhohāre ajjhohāre āpatti dukkaṭassa. udaka-
dantapoṇaṃ paṭigaṇhāti, āpatti dukkaṭassa. ||2||

--------------------------------------------------------------------------

[page 234]
234 SUTTAVIBHAṄGA. [V. 2. 3-VI. 2. 1.
anāpatti ubhato anavassutā honti, anavassuto 'ti jānantī
paṭigaṇhāti, ummattikāya, ādikammikāyā 'ti. ||3||2||
SAṂGHĀDISESA, VI.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena Sundarīnandā bhikkhunī abhirūpā hoti dassanī-
yā pāsādikā. manussā bhattagge Sundarīnandaṃ bhikkhuniṃ
passitvā avassutā Sundarīnandāya bhikkhuniyā aggamaggāni
bhojanāni denti. Sundarīnandā bhikkhunī kukkuccāyantī
na paṭigaṇhāti. anantarikā bhikkhunī Sundarīnandaṃ bhi-
kkhuniṃ etad avoca: kissa tvaṃ ayye na paṭigaṇhāsīti.
avassuto ayye 'ti. tvaṃ pana ayye avassutā 'ti. nāhaṃ
avassutā 'ti. kin te ayye eso purisapuggalo karissati avassuto
vā anavassuto vā, yato tvaṃ anavassutā. iṅgh'; ayye yaṃ te
eso purisapuggalo deti khādaniyaṃ vā bhojaniyaṃ vā taṃ
tvaṃ sahatthā paṭiggahetvā khāda vā bhuñja vā 'ti. yā tā
bhikkhuniyo appicchā . . . vipācenti: kathaṃ hi nāma bhi-
kkhunī evaṃ vakkhati: kin te ayye . . . khāda vā bhuñja
vā 'ti --pa--. saccaṃ kira bhikkhave bhikkhunī evaṃ
vadeti: kin te ayye . . . khāda vā bhuñja vā 'ti. saccaṃ
bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma bhi-
kkhave bhikkhunī evaṃ vakkhati: kin te ayye . . . bhuñja
vā 'ti. n'; etaṃ bhikkhave appasannānaṃ . . . uddisantu:
yā pana bhikkhunī evaṃ vadeyya: kin te ayye eso
purisapuggalo karissati avassuto vā anavassuto vā
yato tvaṃ anavassutā, iṅgh'; ayye yan te eso purisapuggalo
deti khādaniyaṃ vā bhojaniyaṃ vā taṃ tvaṃ sahatthā pa-
ṭiggahetvā khāda vā bhuñja vā 'ti, ayaṃ pi bhikkhunī paṭha-
māpattikaṃ dhammaṃ āpannā nissāraṇīyaṃ saṃghādise-
san ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
evaṃ vadeyyā 'ti: kin te ayye . . . khāda vā bhuñja vā
'ti uyyojeti, āpatti dukkaṭassa. tassā vacanena khādissāmi
bhuñjissāmīti paṭigaṇhāti, āpatti dukkaṭassa. ajjhohāre

--------------------------------------------------------------------------

[page 235]
VI. 2. 1-VII. 1.] BHIKKHUNĪVIBHAṄGA, SAṂGH. VII. 235
ajjhohāre āpatti thullaccayassa. bhojanapariyosāne āpatti
saṃghādisesassa.
ayam pīti purimāyo upādāya vuccati.
paṭhamāpattikan ti . . . tena pi vuccati saṃghādiseso
'ti. ||1||
udakadantapoṇaṃ paṭigaṇhā 'ti uyyojeti, āpatti dukkaṭassa.
tassā vacanena khādissāmi bhuñjissāmīti paṭigaṇhāti, āpatti
dukkaṭassa.
ekato avassute yakkhassa vā petassa vā paṇḍakassa vā
tiracchānagatamanussaviggahassa vā hatthato khādaniyaṃ
vā bhojaniyaṃ vā khāda vā bhuñja vā 'ti uyyojeti, āpatti
dukkaṭassa. tassā vacanena khādissāmi bhuñjissāmīti paṭi-
gaṇhāti, āpatti dukkaṭassa. ajjhohāre ajjhohāre āpatti dukka-
ṭassa. bhojanapariyosāne āpatti thullaccayassa. udakadanta-
poṇaṃ paṭigaṇhā 'ti uyyojeti, āpatti dukkaṭassa. tassā vaca-
nena khādissāmi bhuñjissāmīti paṭigaṇhāti, āpatti dukka-
ṭassa. ||2||
anāpatti anavassuto 'ti jānantī uyyojeti, kupitā na paṭi-
gaṇhātīti uyyojeti, kulānuddayatāya na paṭigaṇhātīti uyyo-
jeti, ummattikāya, ādikammikāyā 'ti. ||3||2||
SAṂGHĀDISESA, VII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena Caṇḍakālī bhikkhunī bhikkhunīhi saddhiṃ
bhaṇḍitvā kupitā anattamanā evaṃ vadeti: buddhaṃ paccā-
cikkhāmi --pa-- sikkhaṃ paccācikkhāmi. kiṃ nu 'mā
'va samaṇiyo yā samaṇiyo Sakyadhītaro. sant'; aññāpi sama-
ṇiyo lajjiniyo kukkuccikā sikkhākāmā, tās'; āhaṃ santike
brahmacariyaṃ carissāmīti. yā tā bhikkhuniyo appicchā
. . . vipācenti: kathaṃ hi nāma ayyā Caṇḍakālī bhikkhunī
kupitā anattamanā evaṃ vakkhati: buddhaṃ . . . carissā-
mīti --pa--. saccaṃ kira bhikkhave Caṇḍakālī bhikkhunī
kupitā anattamanā evaṃ vadeti: buddhaṃ . . . carissāmīti.
saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi
nāma bhikkhave Caṇḍakālī bhikkhunī kupitā anattamanā

--------------------------------------------------------------------------

[page 236]
236 SUTTAVIBHAṄGA. [VII. 1-2. 1.
evaṃ vakkhati: buddhaṃ . . . carissāmīti. n'; etaṃ bhi-
kkhave appasannānaṃ . . . uddisantu:
yā pana bhikkhunī kupitā anattamanā evaṃ vadeyya:
buddhaṃ paccācikkhāmi --pa-- sikkhaṃ paccācikkhā-
mi; kiṃ nu 'mā 'va samaṇiyo yā samaṇiyo Sakyadhītaro;
sant'; aññāpi samaṇiyo lajjiniyo kukkuccikā sikkhākāmā, {tās'
āhaṃ} santike brahmacariyaṃ carissāmīti: sā bhikkhunī
bhikkhunīhi evam assa vacanīyā: māyye kupitā anattamanā
evaṃ avaca: buddhaṃ . . . carissāmīti. abhiram'; ayye,1
svākkhāto dhammo, cara brahmacariyaṃ sammā dukkhassa
antakiriyāyā 'ti. evañ ca sā bhikkhunī bhikkhunīhi vucca-
mānā tath'; eva paggaṇheyya, sā bhikkhunī bhikkhunīhi
yāvatatiyaṃ samanubhāsitabbā tassa paṭinissaggāya. yāva-
tatiyañ ce samanubhāsiyamānā taṃ paṭinissajjeyya, icc etaṃ
kusalaṃ. no ce paṭinissajjeyya, ayam pi bhikkhunī yāvata-
tiyakaṃ dhammaṃ āpannā nissāraṇīyaṃ saṃghādisesan
ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
kupitā anattamanā 'ti anabhiraddhā āhatacittā khilajātā.
evaṃ vadeyyā 'ti: buddhaṃ . . . carissāmīti.
sā bhikkhunīti yā sā evaṃvādinī bhikkhunī.
bhikkhunīhīti aññāhi bhikkhunīhi yā passanti yā suṇanti
tāhi vattabbā: māyye kupitā . . . antakiriyāyā 'ti. dutiyam
pi vattabbā, tatiyam pi vattabbā. sace paṭinissajjati, icc etaṃ
kusalaṃ. no ce paṭinissajjati, āpatti dukkaṭassa. sutvā na
vadanti, āpatti dukkaṭassa. sā bhikkhunī saṃghamajjham
pi ākaḍḍhitvā vattabbā: māyye kupitā anattamanā evaṃ
avaca: buddhaṃ paccācikkhāmi dhammaṃ paccācikkhāmi
saṃghaṃ paccācikkhāmi sikkhaṃ paccācikkhāmi . . . anta-
kiriyāyā 'ti. dutiyam pi vattabbā, tatiyam pi vattabbā.
sace paṭinissajjati, icc etaṃ kusalaṃ. no ce paṭinissajjati,
āpatti dukkaṭassa. sā bhikkhunī samanubhāsitabbā. evañ
ca pana bhikkhave samanubhāsitabbā. byattāya bhikkhuniyā
paṭibalāya saṃgho ñāpetabbo: suṇātu me ayye saṃgho.
ayaṃ itthannāmā bhikkhunī kupitā anattamanā evaṃ vadeti:
buddhaṃ . . . carissāmīti. sā taṃ vatthuṃ na paṭinissajjati.
yadi saṃghassa pattakallaṃ, saṃgho itthannāmaṃ bhikkhu-

--------------------------------------------------------------------------
1 abhirammayye AB constantly.

[page 237]
VII. 2. 1-VIII. 1.] BHIKKHUNĪVIBHAṄGA, SAṂGH. VIII. 237
niṃ samanubhāseyya tassa vatthussa paṭinissaggāya. esā
ñatti. suṇātu me ayye saṃgho. ayaṃ itthannāmā . . . na
paṭinissajjati. saṃgho itthannāmaṃ bhikkhuniṃ samanu-
bhāsati tassa vatthussa paṭinissaggāya. yassā ayyāya khama-
ti itthannāmāya bhikkhuniyā samanubhāsanā tassa vatthussa
paṭinissaggāya sā tuṇh'; assa. yassā na kkhamati sā bhāseyya.
dutiyam pi etam atthaṃ vadāmi --pa-- tatiyam pi etam
atthaṃ vadāmi --pa--. samanubhaṭṭhā saṃghena itthannā-
mā bhikkhunī tassa vatthussa paṭinissaggāya. khamati . . .
dhārayāmīti.
ñattiyā dukkaṭaṃ, dvīhi kammavācāhi thullaccayā. kam-
mavācāpariyosāne āpatti saṃghādisesassa. saṃghādisesaṃ
ajjhāpajjantiyā ñattiyā dukkaṭaṃ dvīhi kammavācāhi thulla-
ccayā paṭippassambhanti.
ayam pīti purimāyo upādāya vuccati.
yāvatatiyakan ti yāvatatiyaṃ samanubhāsanāya āpajjati na
saha vatthujjhācārā.
nissāraṇīyan ti saṃghamhā nissāriyati.
saṃghādiseso 'ti --pa-- tena pi vuccati saṃghādiseso
'ti. ||1||
dhammakamme dhammakammasaññā na paṭinissajjati,
āpatti saṃghādisesassa. dhammakamme vematikā . . .
dhammakamme adhammakammasaññā na paṭinissajjati,
āpatti saṃghādisesassa. adhammakamme dhammakamma-
saññā, āpatti dukkaṭassa. adhammakamme vematikā, āpatti
dukkaṭassa. adhammakamme adhammakammasaññā, āpatti
dukkaṭassa. ||2||
anāpatti asamanubhāsantiyā, paṭinissajjantiyā, ummatti-
kāya, ādikammikāyā 'ti. ||3||2||
SAṂGHĀDISESA, VIII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena {Caṇḍakālī} bhikkhunī kismiñcid eva adhikaraṇe
paccākatā kupitā anattamanā evaṃ vadeti: chandagāminiyo

--------------------------------------------------------------------------

[page 238]
238 SUTTAVIBHAṄGA. [VIII. 1-2.
ca bhikkhuniyo dosagāminiyo ca bhikkhuniyo mohagāminiyo
ca bhikkhuniyo bhayagāminiyo ca bhikkhuniyo 'ti. yā tā
bhikkhuniyo appicchā . . . vipācenti: kathaṃ hi nāma ayyā
Caṇḍakālī bhikkhunī kismiñcid eva . . . evaṃ vakkhati
. . . ca bhikkhuniyo 'ti --pa--. saccaṃ kira bhikkhave
Caṇḍakālī bhikkhunī kismiñcid eva . . . evaṃ vadeti . . .
ca bhikkhuniyo 'ti. saccaṃ bhagavā. vigarahi buddho
bhagavā: kathaṃ hi nāma bhikkhave Caṇḍakālī bhikkhunī
kismiñcid eva . . . evaṃ vakkhati . . . ca bhikkhuniyo 'ti.
n'; etaṃ bhikkhave appasannānaṃ . . . uddisantu:
yā pana bhikkhunī kismiñcid eva adhikaraṇe paccākatā
kupitā anattamanā evaṃ vadeyya: chandagāminiyo
ca bhikkhuniyo --pa-- bhayagāminiyo ca bhikkhuniyo
'ti, sā bhikkhunī bhikkhunīhi evam assa vacanīyā: māyye
kismiñcid eva adhikaraṇe paccākatā kupitā anattamanā evaṃ
avaca: chandagāminiyo ca bhikkhuniyo --pa-- bhayagā-
miniyo ca bhikkhuniyo 'ti. ayyā kho chandāpi gaccheyya
dosāpi gaccheyya mohāpi gaccheyya bhayāpi gaccheyyā 'ti.
evañ ca sā bhikkhunī bhikkhunīhi vuccamānā tath'; eva
paggaṇheyya, sā bhikkhunī bhikkhunīhi yāvatatiyaṃ sama-
nubhāsitabbā tassa paṭinissaggāya. yāvatatiyañ ce samanu-
bhāsiyamānā taṃ paṭinissajjeyya, icc etaṃ kusalaṃ. no ce
paṭinissajjeyya, ayam pi bhikkhunī yāvatatiyakaṃ dhammaṃ
āpannā nissāraṇīyaṃ saṃghādisesan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
kismiñcid eva adhikaraṇe 'ti, adhikaraṇan nāma cattāri
adhikaraṇāni vivādādhikaraṇaṃ anuvādādhikaraṇaṃ āpattā-
dhikaraṇaṃ kiccādhikaraṇaṃ.
paccākatā nāma parājitā vuccati.1
kupitā anattamanā 'ti anabhiraddhā āhatacittā khilajātā.
evaṃ vadeyyā 'ti: chandagāminiyo ca bhikkhuniyo
--pa-- bhayagāminiyo ca bhikkhuniyo 'ti.
sā bhikkhunīti yā sā evaṃvādinī bhikkhunī.
bhikkhunīhīti aññāhi bhikkhunīhi yā passanti yā suṇanti
tāhi vattabbā: māyye kismiñcid eva . . . bhayāpi gaccheyyā
'ti. dutiyam pi vattabbā. tatiyam pi vattabbā . . . (see
VII.2.1-3. Instead of māyye kupitā etc. read māyye

--------------------------------------------------------------------------
1 The MSS. (AB) read, in the explanation of paccākatā,
pārājikā vuccati (see also Minayeff Prāt. p. 101), but this must
be wrong, because a person who has been found guilty of
a pārājika offence is excluded form the Order, and cannot
afterwards incur a saṃghādisesa offence.I think we must
read parājitā.

[page 239]
VIII. 2-IX. 2. 1.] BHIKKHUNĪVIBHAṄGA, SAṂGH. IX. 239
kismiñcid eva etc.; instead of ayaṃ itthannāmā bhikkhunī
kupitā etc., ayaṃ itthannāmā bhikkhunī kismiñcid eva etc.)
. . . ādikammikāyā 'ti. ||2||
SAṂGHĀDISESA, IX.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena Thullanandāya bhikkhuniyā antevāsibhikkhu-
niyo saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā bhi-
kkhunīsaṃghassa vihesikā aññamaññissā vajjapaṭicchādikā.
yā tā bhikkhuniyo appicchā . . . vipācenti: kathaṃ hi nāma
bhikkhuniyo saṃsaṭṭhā viharissanti . . . vajjapaṭicchādikā
'ti --pa--. saccaṃ kira bhikkhave bhikkhuniyo saṃsaṭṭhā
viharanti . . . vajjapaṭicchādikā 'ti. saccaṃ bhagavā. viga-
rahi buddho bhagavā: kathaṃ hi nāma bhikkhave bhikkhu-
niyo saṃsaṭṭhā viharissanti . . . vajjapaṭicchādikā 'ti. n'; etaṃ
bhikkhave appasannānaṃ . . . uddisantu:
bhikkhuniyo pan'; eva saṃsaṭṭhā viharanti pāpācārā
pāpasaddā pāpasilokā bhikkhunīsaṃghassa vihesikā aññam-
aññissā vajjapaṭicchādikā. tā bhikkhuniyo bhikkhunīhi
evam assu vacanīyā: bhaginiyo kho saṃsaṭṭhā viharanti
. . . vajjapaṭicchādikā. viviccath'; ayye, vivekañ ñeva bha-
ginīnaṃ saṃgho vaṇṇetīti. evañ ca tā bhikkhuniyo bhi-
kkhunīhi vuccamānā tath'; eva paggaṇheyyuṃ, tā bhikkhu-
niyo bhikkhunīhi yāvatatiyaṃ samanubhāsitabbā tassa paṭi-
nissaggāya. yāvatatiyañ ce samanubhāsiyamānā taṃ paṭi-
nissajjeyyuṃ, icc etaṃ kusalaṃ. no ce paṭinissajjeyyuṃ,
imāpi bhikkhuniyo yāvatatiyakaṃ dhammaṃ āpannā nissā-
raṇīyaṃ saṃghādisesan ti. ||1||
bhikkhuniyo pan'; evā 'ti upasampannāyo vuccanti.
saṃsaṭṭhā viharantīti, saṃsaṭṭhā nāma ananulomikena
kāyikavācasikena saṃsaṭṭhā viharanti. pāpācārā 'ti pāpakena
ācārena samannāgatā. pāpasaddā 'ti pāpakena kittisaddena
abbhuggatā. pāpasilokā 'ti pāpakena micchājīvena jīvitaṃ
kappenti. bhikkhunīsaṃghassa vihesikā 'ti aññamaññissā

--------------------------------------------------------------------------

[page 240]
240 SUTTAVIBHAṄGA. [IX. 2. 1-X. 1.
kamme kariyamāne paṭikkosanti. aññamaññissā vajjapa-
ṭicchādikā 'ti aññamaññaṃ vajjaṃ paṭicchādenti.
tā bhikkhuniyo 'ti yā tā saṃsaṭṭhā bhikkhuniyo.
bhikkhunīhīti aññāhi bhikkhunīhi yā passanti yā suṇanti
tāhi vattabbā: bhaginiyo kho saṃsaṭṭhā viharanti . . .
vaṇṇetīti. dutiyam pi vattabbā. tatiyam pi vattabbā . . .
(see VII.2.1. Instead of māyye kupitā etc. read bhaginiyo
kho saṃsaṭṭhā etc.; instead of sā bhikkhunī, paṭinissajjati
read tā bhikkhuniyo, paṭinissajjanti. Instead of ayaṃ
itthannāmā bhikkhunī: itthannāmā ca itthannāmā ca bhi-
kkhuniyo saṃsaṭṭhā viharanti . . . tā taṃ v- na paṭi-
nissajjanti . . . itthannāmañ ca itthannāmañ ca bhikkhuniyo
samanubhāseyyā . . . itthannāmāya ca itthannāmāya ca bhi-
kkhunīnaṃ) . . . saṃghādisesaṃ ajjhāpajjantīnaṃ ñattiyā
dukkaṭaṃ dvīhi kammavācāhi thullaccayā paṭippassambhanti.
dve tisso ekato samanubhāsitabbā. tat'; uttari na samanu-
bhāsitabbā.
imāpi bhikkhuniyo 'ti purimāyo upādāya vuccanti.
yāvatatiyakan ti yāvatatiyaṃ samanubhāsanāya āpajjanti
na saha vatthujjhācārā.
nissāraṇīyan ti saṃghamhā nissāriyati.1
saṃghādiseso 'ti --pa-- tena pi vuccati saṃghādiseso
'ti. ||1||
dhammakamme dhammakammasaññā na paṭinissajjanti
. . . (see Saṃgh. VII.2.2) . . . adhammakamme adhamma-
kammasaññā, āpatti dukkaṭassa. ||2||
anāpatti asamanubhāsantīnaṃ, paṭinissajjantīnaṃ, ummatti-
kānaṃ, ādikammikānan ti. ||3||2||
SAṂGHĀDISESA, X.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena Thullanandā bhikkhunī saṃghena samanu-
bhaṭṭhā bhikkhuniyo evaṃ vadeti: saṃsaṭṭhā 'va ayye
tumhe viharatha, mā tumhe nānā viharittha. santi saṃghe
aññāpi bhikkhuniyo evācārā evaṃsaddā evaṃsilokā bhikkhu-

--------------------------------------------------------------------------
1 Correct: saṃghamhā nissāriyanti.

[page 241]
X. 1-2.] BHIKKHUNĪVIBHAṄGA, SAṂGH. X. 241
nīsaṃghassa vihesikā aññamaññissā vajjapaṭicchādikā, tā
saṃgho na kiñci āha. tumhañ ñeva saṃgho uññāya paribha-
vena akkhantiyā vebhassiyā1 dubbalyā evam āha: bhaginiyo
kho saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā bhi-
kkhunīsaṃghassa vihesikā aññamaññissā vajjapaṭicchādikā.
viviccath'; ayye, vivekañ ñeva bhaginīnaṃ saṃgho vaṇṇetīti.
yā tā bhikkhuniyo appicchā . . . vipācenti: kathaṃ hi nāma
ayyā Thullanandā saṃghena samanubhaṭṭhā bhikkhuniyo
evaṃ vakkhati: saṃsaṭṭhā 'va . . . vaṇṇetīti --pa--.
saccaṃ kira bhikkhave Thullanandā bhikkhunī saṃghena
samanubhaṭṭhā bhikkhuniyo evaṃ vadeti: saṃsaṭṭhā 'va
. . . vaṇṇetīti. saccaṃ bhagavā. vigarahi buddho bha-
gavā: kathaṃ hi nāma bhikkhave Thullanandā bhikkhunī
saṃghena samanubhaṭṭhā bhikkhuniyo evaṃ vakkhati: saṃ-
saṭṭhā 'va . . . vaṇṇetīti. n'; etaṃ bhikkhave appasannānaṃ
vā . . . uddisantu:
yā pana bhikkhunī evaṃ vadeyya: saṃsaṭṭhā 'va
ayye tumhe viharatha, mā tumhe nānā viharittha; santi
saṃghe aññāpi bhikkhuniyo evācārā evaṃsaddā evaṃsilokā
bhikkhunīsaṃghassa vihesikā aññamaññissā vajjapaṭicchā-
dikā, tā saṃgho na kiñci āha; tumhañ ñeva saṃgho
uññāya paribhavena akkhantiyā vebhassiyā dubbalyā evam
āha: bhaginiyo kho saṃsaṭṭhā viharanti pāpācārā pāpasaddā
pāpasilokā bhikkhunīsaṃghassa vihesikā aññamaññissā vajja-
paṭicchādikā; viviccath'; ayye, vivekañ ñeva bhaginīnaṃ
saṃgho vaṇṇetīti: sā bhikkhunī bhikkhunīhi evam assa
vacanīyā: māyye evaṃ avaca: saṃsaṭṭhā 'va . . . vaṇṇetīti.
evañ ca sā bhikkhunī bhikkhunīhi vuccamānā tath'; eva
paggaṇheyya, sā bhikkhunī bhikkhunīhi yāvatatiyaṃ sam-
anubhāsitabbā tassa paṭinissaggāya. yāvatatiyañ ce sam-
anubhāsiyamānā taṃ paṭinissajjeyya, icc etaṃ kusalaṃ.
no ce paṭinissajjeyya, ayam pi bhikkhunī yāvatatiyakaṃ
dhammaṃ āpannā nissāraṇīyaṃ saṃghādisesan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
evaṃ vadeyyā 'ti: saṃsaṭṭhā 'va . . . tumhañ ñeva
saṃgho uññāyā 'ti avaññāya. paribhavenā 'ti pāribhavyatā.
akkhantiyā 'ti kopena. vebhassiyā 'ti vibhassikatā. dubbalyā

--------------------------------------------------------------------------
1 vebhassiyā AB, vebhayiyā D, vebhassā Minayeff Prātim. p. 100,
vebhavissa, ibid. p. 102.

[page 242]
242 SUTTAVIBHAṄGA. [X. 2.
'ti appakkhatā. evam āha: bhaginiyo kho saṃsatthā . . .
vaṇṇetīti.
sā bhikkhunīti yā sā evaṃvādinī bhikkhunī.
bhikkhunīhīti aññāhi bhikkhunīhi yā passanti yā suṇanti
tāhi vattabbā: māyye evaṃ avaca: saṃsaṭṭhā 'va . . .
vaṇṇetīti. dutiyam pi vattabbā. tatiyam pi vattabbā . . .
(see VII.2.1-3. Instead of māyye kupitā etc. read māyye
evaṃ avaca etc. Read: suṇātu me ayye saṃgho. ayaṃ
itthannāmā bhikkhunī saṃghena samanubhaṭṭhā bhikkhu-
niyo evaṃ vadeti: saṃsaṭṭhā 'va etc.) . . . ādikammikāyā
'ti. ||2||
uddiṭṭhā kho ayyāyo sattarasa saṃghādisesā dhammā, nava
paṭhamāpattikā, aṭṭha yāvatatiyakā, yesaṃ bhikkhunī añña-
taraṃ vā aññataraṃ vā āpajjitvā1 tāya bhikkhuniyā ubhato-
saṃghe pakkhamānattaṃ caritabbaṃ. ciṇṇamānattā bhi-
kkhunī2 yattha siyā vīsatigaṇo bhikkhunīsaṃgho, tattha sā
bhikkhunī abbhetabbā. ekāya pi ce ūnavīsatigaṇo bhikkhu-
nīsaṃgho taṃ bhikkhuniṃ abbheyya, sā ca bhikkhunī
anabbhitā tā ca bhikkhuniyo gārayhā, ayaṃ tattha sāmīci.
tatth'; ayyāyo pucchāmi: kacci 'ttha parisuddhā. dutiyam
pi pucchāmi: kacci 'ttha parisuddhā. tatiyam pi pucchāmi:
kacci 'ttha parisuddhā. parisuddh'; etth'; ayyāyo, tasmā tuṇhī,
evam etaṃ dhārayāmīti.
sattarasakaṃ niṭṭhitaṃ.

--------------------------------------------------------------------------
1 aññ- vā aññ- vā āpajjati the two MSS. I have written
āpajjitvā, which correction is supported both by the
corresponding passage of the Bhikkhuvibhaṅga (vol. iii.
p.186) and by the finishing sentence of the Pārājika
division.
2 ciṇṇaṃmānattāya bhikkhuniyā AB. I have written ciṇṇaṃmānattāya
bhikkhunī; see vol. iii. p. 186

[page 243]
243
Ime kho pan'; ayyāyo tiṃsa nissaggiyā pācittiyā dhammā
uddesaṃ āgacchanti.
NISSAGGIYA, I.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena chabbaggiyā bhikkhuniyo bahupatte sannica-
yaṃ karonti. manussā vihāracārikaṃ āhiṇḍantā passitvā
ujjhāyanti khīyanti vipācenti: kathaṃ hi nāma bhikkhuniyo
bahupatte sannicayaṃ karissanti. pattavaṇijjaṃ vā bhikkhu-
niyo karissanti āmattikāpaṇaṃ vā pasāressantīti. assosuṃ
kho bhikkhuniyo tesaṃ manussānaṃ . . . vipācentānaṃ.
yā tā bhikkhuniyo appicchā . . . vipācenti: kathaṃ hi
nāma chabbaggiyā bhikkhuniyo pattasannicayaṃ karis-
santīti --pa--. saccaṃ kira bhikkhave chabbaggiyā bhi-
kkhuniyo pattasannicayaṃ karontīti. saccaṃ bhagavā.
vigarahi buddho bhagavā: kathaṃ hi nāma bhikkhave
. . . karissanti. n'; etaṃ bhikkhave appasannānaṃ . . .
uddisantu:
yā pana bhikkhunī pattasannicayaṃ kareyya, nissa-
ggiyaṃ pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
patto nāma dve pattā ayopatto mattikāpatto. tayo pattassa
vaṇṇā, ukkaṭṭho patto majjhimo patto omako patto. ukkaṭṭho
nāma patto aḍḍhāḷhakodanaṃ gaṇhāti catubhāgaṃ khādanaṃ
vā tadūpiyaṃ vā byañjanaṃ. majjhimo nāma patto nāḷiko-
danaṃ gaṇhāti catubhāgaṃ khādanaṃ tadūpiyaṃ byañjanaṃ.

--------------------------------------------------------------------------

[page 244]
244 SUTTAVIBHAṄGA. [I. 2. 1-2.
omako nāma patto patthodanaṃ gaṇhāti catubhāgaṃ khāda-
naṃ tadūpiyaṃ byañjanaṃ. tato ukkaṭṭho apatto, omako
apatto.
sannicayaṃ kareyyā 'ti anadhiṭṭhito avikappito.
nissaggiyo hotīti, saha aruṇuggamanā nissaggiyo hoti
nissajjitabbo saṃghassa vā gaṇassa vā ekabhikkhuniyā vā.
evañ ca pana bhikkhave nissajjitabbo. tāya bhikkhuniyā
saṃghaṃ upasaṃkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā
vuḍḍhānaṃ bhikkhunīnaṃ pāde vanditvā ukkuṭikaṃ nisī-
ditvā añjaliṃ paggahetvā evam assa vacanīyo: ayaṃ me
ayye patto rattātikkanto nissaggiyo, imāhaṃ saṃghassa
nissajjāmīti. nissajjitvā āpatti desetabbā. byattāya bhi-
kkhuniyā paṭibalāya āpatti paṭiggahetabbā. nissaṭṭhapatto
dātabbo: suṇātu me ayye saṃgho. ayaṃ patto itthannā-
māya bhikkhuniyā nissaggiyo saṃghassa nissaṭṭho. yadi
saṃghassa pattakallaṃ, saṃgho imaṃ pattaṃ itthannāmāya
bhikkhuniyā dadeyyā 'ti.
tāya bhikkhuniyā sambahulā bhikkhuniyo upasaṃkamitvā
ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhunīnaṃ
pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evam
assu vacanīyā: ayaṃ me ayyāyo patto rattātikkanto nissaggi-
yo, imāhaṃ ayyānaṃ nissajjāmīti. nissajjitvā āpatti dese-
tabbā. byattāya bhikkhuniyā paṭibalāya āpatti paṭiggahe-
tabbā. nissaṭṭhapatto dātabbo: suṇantu me ayyāyo. ayaṃ
patto itthannāmāya bhikkhuniyā nissaggiyo ayyānaṃ nis-
saṭṭho. yadi ayyānaṃ pattakallaṃ, ayyāyo imaṃ pattaṃ
itthannāmāya bhikkhuniyā dadeyyun ti.
tāya bhikkhuniyā ekaṃ bhikkhuniṃ upasaṃkamitvā
ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ
paggahetvā evam assa vacanīyā: ayaṃ me ayye patto rattā-
tikkanto nissaggiyo, imāhaṃ ayyāya nissajjāmīti. nissajjitvā
āpatti desetabbā. tāya bhikkhuniyā āpatti paṭiggahetabbā.
nissaṭṭhapatto dātabbo: imaṃ pattaṃ ayyāya dammīti. ||1||
rattātikkante atikkantasaññā, nissaggiyaṃ pācittiyaṃ.
rattātikkante vematikā, nissaggiyaṃ pācittiyaṃ. rattā-
tikkante anatikkantasaññā, nissaggiyaṃ pācittiyaṃ. ana-
dhiṭṭhite adhiṭṭhitasaññā, nissaggiyaṃ pācittiyaṃ. avi-
kappite vikappitasaññā, nissaggiyaṃ pācittiyaṃ. avissajjite

--------------------------------------------------------------------------

[page 245]
I. 2. 2-II. 1.] BHIKKHUNĪVIBHAṄGA, NISSAGG. II. 245
vissajjitasaññā, nissaggiyaṃ pācittiyaṃ. anaṭṭhe naṭṭhasaññā,
avinaṭṭhe vinaṭṭhasaññā, abhinne bhinnasaññā, avilutte vi-
luttasaññā, nissaggiyaṃ pācittiyaṃ. nissaggiyaṃ pattaṃ
anissajjitvā paribhuñjati, āpatti dukkaṭassa. rattānatikkante
atikkantasaññā, āpatti dukkaṭassa. rattānatikkante vematikā,
āpatti dukkaṭassa. rattānatikkante anatikkantasaññā, anā-
patti. ||2||
anāpatti anto aruṇaṃ adhiṭṭheti vikappeti vissajjeti nassati
vinassati bhijjati acchinditvā gaṇhanti vissāsaṃ gaṇhanti,
ummattikāya, ādikammikāyā 'ti. ||3||2||
tena kho pana samayena chabbaggiyā bhikkhuniyo
nissaṭṭhapattaṃ na denti. bhagavato . . . ārocesuṃ. na
bhikkhave nissaṭṭhapatto na dātabbo. yā na dadeyya, āpatti
dukkaṭassā 'ti. ||3||
NISSAGGIYA, II.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana sama-
yena sambahulā bhikkhuniyo gāmakāvāse vassaṃ vutthā
Sāvatthiṃ agamaṃsu vattasampannā iriyāpathasampannā
duccolā lūkhacīvarā. upāsakā tā bhikkhuniyo passitvā imā
bhikkhuniyo vattasampannā . . . lūkhacīvarā, imā bhikkhu-
niyo1 acchinnā bhavissantīti bhikkhunīsaṃghassa akālacīva-
raṃ adaṃsu. Thullanandā bhikkhunī amhākaṃ kaṭhinaṃ
atthataṃ, kālacīvaran ti adhiṭṭhahitvā bhājāpesi. upāsakā
tā bhikkhuniyo passitvā etad avocuṃ: ap'; ayyāhi cīvaraṃ
laddhan ti. na mayaṃ āvuso cīvaraṃ labhāma, ayyā
Thullanandā amhākaṃ kaṭhinaṃ atthataṃ, kālacīvaran ti
adhiṭṭhahitvā bhājāpesīti. upāsakā ujjhāyanti khīyanti vipā-
centi: kathaṃ hi nāma ayyā Thullanandā akālacīvaraṃ
kālacīvaran ti adhiṭṭhahitvā bhājāpessatīti. assosuṃ kho
bhikkhuniyo tesaṃ upāsakānaṃ . . . vipācentānaṃ. yā tā
bhikkhuniyo appicchā . . . vipācenti: kathaṃ hi nāma ayyā
Thullanandā . . . bhājāpessatīti. atha kho tā bhikkhuniyo
bhikkhūnaṃ etam atthaṃ ārocesuṃ. bhikkhū bhagavato

--------------------------------------------------------------------------
1 imā bh- B (after "lūkhacīvarā"), imāpi bh- A.

[page 246]
246 SUTTAVIBHAṄGA. [II. 1-III. 1.
x . . . ārocesuṃ. saccaṃ kira bhikkhave Thullanandā bhi-
kkhunī . . . bhājāpesīti. saccaṃ bhagavā. vigarahi buddho
bhagavā: kathaṃ hi nāma bhikkhave Thullanandā bhikkhu-
nī . . . bhājāpessati. n'; etaṃ bhikkhave appasannānaṃ
. . . uddisantu:
yā pana bhikkhunī akālacīvaraṃ kālacīvaran ti
adhiṭṭhahitvā bhājāpeyya, nissaggiyaṃ pācitti-
yan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
akālacīvaraṃ nāma anatthate kaṭhine ekādasa māse uppan-
naṃ, atthate kaṭhine satta māse uppannaṃ. kāle pi ādissa
dinnaṃ, etaṃ akālacīvaraṃ nāma. kālacīvaran ti adhiṭṭha-
hitvā bhājāpeti, payoge dukkaṭaṃ, paṭilābhena nissaggiyaṃ
hoti nissajjitabbaṃ saṃghassa vā gaṇassa vā ekabhikkhuniyā
vā. evañ ca pana bhikkhave nissajjitabbaṃ: idaṃ me ayye
akālacīvaraṃ kālacīvaran ti adhiṭṭhahitvā bhājāpitaṃ nissa-
ggiyaṃ. imāhaṃ saṃghassa nissajjāmīti --pa-- dadeyyā
'ti --pa-- dadeyyuṃ --pa-- ayyāya dammīti. ||1||
akālacīvare akālacīvarasaññā kālacīvaran ti adhiṭṭhahitvā
bhājāpeti, nissaggiyaṃ pācittiyaṃ. akālacīvare vematikā
. . . āpatti dukkaṭassa. akālacīvare kālacīvarasaññā . . .
anāpatti. kālacīvare akālacīvarasaññā, āpatti dukkaṭassa.
kālacīvare vematikā, āpatti dukkaṭassa. kālacīvare kālacī-
varasaññā, anāpatti. ||2||
anāpatti akālacīvaraṃ akālacīvarasaññā bhājāpeti, kālacī-
varaṃ kālacīvarasaññā bhājāpeti, ummattikāya, ādikammi-
kāyā 'ti. ||3||2||
NISSAGGIYA, III.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena Thullanandā bhikkhunī aññatarissā bhikkhu-
niyā saddhiṃ cīvaraṃ parivattetvā1 paribhuñjati. atha kho
sā bhikkhunī taṃ cīvaraṃ saṃharitvā2 nikkhipi. Thulla-
nandā bhikkhunī taṃ bhikkhuniṃ etad avoca: yan te ayye

--------------------------------------------------------------------------
1 NISSAGGIYA, 3-1, parivaṭṭetvā, parivaṭṭitaṃ AB constantly.
2 saṃgharitvā AB. I have written saṃharitvā. Comp. Mahāvagga, I. 25.10
and Various Readings, vol. i. p. 368.

[page 247]
III. 1-2. 2.] BHIKKHUNĪVIBHAṄGA, NISSAGG. III. 247
mayā saddhiṃ cīvaraṃ parivattitaṃ kahan taṃ cīvaran ti.
atha kho sā bhikkhunī taṃ cīvaraṃ nīharitvā Thullanandāya
bhikkhuniyā dassesi. Thullanandā bhikkhunī taṃ bhikkhu-
niṃ etad avoca: hand'; ayye tuyhaṃ cīvaraṃ, āhara metaṃ
cīvaraṃ; yaṃ tuyhaṃ tuyham ev'; etaṃ, yaṃ mayhaṃ
mayham ev'; etaṃ; āhara metaṃ, sakaṃ paccāharā 'ti
acchindi. atha kho sā bhikkhunī bhikkhunīnaṃ etam
atthaṃ ārocesi. yā tā bhikkhuniyo appicchā . . . vipā-
centi: kathaṃ hi nāma ayyā Thullanandā bhikkhuniyā sad-
dhiṃ cīvaraṃ parivattetvā acchindissatīti. atha kho tā bhi-
kkhuniyo bhikkhūnaṃ . . . ārocesuṃ. bhikkhū bhagavato
. . . ārocesuṃ. saccaṃ kira bhikkhave Thullanandā bhi-
kkhunī . . . acchindatīti. saccaṃ bhagavā. vigarahi buddho
bhagavā: kathaṃ hi nāma bhikkhave Thullanandā bhi-
kkhunī . . . acchindissati. n'; etaṃ bhikkhave appasannā-
naṃ . . . uddisantu:
yā pana bhikkhunī bhikkhuniyā saddhiṃ cīvaraṃ pa-
rivattetvā sā pacchā evaṃ vadeyya: hand'; ayye
tuyhaṃ cīvaraṃ, āhara metaṃ cīvaraṃ; yaṃ tuyhaṃ
tuyham ev'; etaṃ, yaṃ mayhaṃ mayham ev'; etaṃ; āhara
metaṃ, sakaṃ paccāharā 'ti acchindeyya vā acchindāpeyya
vā, nissaggiyaṃ pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
bhikkhuniyā saddhin ti aññāya bhikkhuniyā saddhiṃ.
cīvaraṃ nāma channaṃ cīvarānaṃ aññataraṃ cīvaraṃ
vikappanupagapacchimaṃ.
parivattetvā 'ti parittena vā vipulaṃ vipulena vā parittaṃ.
acchindeyyā 'ti sayaṃ acchindati, nissaggiyaṃ pācittiyaṃ.
acchindāpeyyā 'ti aññaṃ āṇāpeti, āpatti dukkaṭassa. sakiṃ
āṇattā bahukam pi acchindati, nissaggiyaṃ hoti nissajji-
tabbaṃ saṃghassa vā gaṇassa vā ekabhikkhuniyā vā. evañ
ca pana bhikkhave nissajjitabbaṃ: idaṃ me ayye cīvaraṃ
bhikkhuniyā saddhiṃ parivattetvā acchinnaṃ nissaggiyaṃ.
imāhaṃ saṃghassa nissajjāmīti --pa-- dadeyyā 'ti --pa--
dadeyyuṃ --pa-- ayyāya dammīti. ||1||
upasampannāya upasampannasaññā cīvaraṃ parivattetvā
acchindati vā acchindāpeti vā, nissaggiyaṃ pācittiyaṃ.

--------------------------------------------------------------------------

[page 248]
248 SUTTAVIBHAṄGA. [III. 2. 2-IV. 1.
upasampannāya vematikā . . . upasampannāya anupasam-
pannasaññā . . . nissaggiyaṃ pācittiyaṃ. aññaṃ parikkhā-
raṃ parivattetvā acchindati vā acchindāpeti vā, āpatti dukka-
ṭassa. anupasampannāya saddhiṃ cīvaraṃ vā aññaṃ vā
parikkhāraṃ parivattetvā acchindati vā acchindāpeti vā,
āpatti dukkaṭassa. anupasampannāya upasampannasaññā,
āpatti dukkaṭassa. anupasampannāya vematikā, āpatti
dukkaṭassa. anupasampannāya anupasampannasaññā, āpatti
dukkaṭassa. ||2||
anāpatti sā vā deti tassā vā vissāsentī gaṇhāti, ummatti-
kāya, ādikammikāyā 'ti. ||3||2||
NISSAGGIYA, IV.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena Thullanandā bhikkhunī gilānā hoti. atha kho
aññataro upāsako yena Thullanandā bhikkhunī ten'; upa-
saṃkami, upasaṃkamitvā Thullanandaṃ bhikkhuniṃ etad
avoca: kin te ayye aphāsu, kiṃ āhariyatū 'ti. sappinā me
āvuso attho 'ti. atha kho so upāsako aññatarassa āpaṇikassa
gharā kahāpaṇassa sappiṃ āharitvā Thullanandāya bhikkhu-
niyā adāsi. Thullanandā bhikkhunī na me āvuso sappinā
attho, telena me attho 'ti. atha kho so upāsako yena so
āpaṇiko ten'; upasaṃkami, upasaṃkamitvā taṃ āpaṇikaṃ
etad avoca: na kir'; ayyo ayyāya sappinā attho, telena attho.
handa te sappiṃ, telaṃ me dehīti. sace mayaṃ ayyo vikkī-
taṃ bhaṇḍaṃ puna āharissāma,1 kadā amhākaṃ bhaṇḍaṃ
vikkāyissati. sappissa kayena sappi haṭaṃ, telassa kayaṃ
āhara, telaṃ harissasīti. atha kho so upāsako ujjhāyati
khīyati vipāceti: kathaṃ hi nāma ayyā Thullanandā aññaṃ
viññāpetvā aññaṃ viññāpessatīti. assosuṃ kho bhikkhuniyo
tassa upāsakassa . . . vipācentassa. yā tā bhikkhuniyo
appicchā . . . vipācenti . . . atha kho tā bhikkhuniyo bhi-
kkhūnaṃ . . . ārocesuṃ. bhikkhū bhagavato . . . ārocesuṃ.
saccaṃ kira bhikkhave Thullanandā bhikkhunī aññaṃ viññā-
petvā aññam viññāpesīti. saccaṃ bhagavā. vigarahi buddho

--------------------------------------------------------------------------
1 puna āharissāma AB; in the corresponding passage V.1 the MSS.
read puna ādiyissāma.

[page 249]
IV. 1-V. 1.] BHIKKHUNĪVIBHAṄGA, NISSAGG. IV; V. 249
bhagavā: kathaṃ hi nāma bhikkhave Thullanandā bhikkhu-
nī . . . viññāpessati. n'; etaṃ bhikkhave appasannānaṃ
. . . uddisantu:
yā pana bhikkhunī aññaṃ viññāpetvā aññaṃ viññā-
peyya, {nissaggiyaṃ} pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
aññaṃ viññāpetvā 'ti yaṃ kiñci viññāpetvā. aññaṃ
viññāpeyyā 'ti taṃ ṭhapetvā aññaṃ viññāpeti, payoge
dukkaṭaṃ, paṭilābhena nissaggiyaṃ hoti nissajjitabbaṃ
saṃghassa vā gaṇassa vā ekabhikkhuniyā vā. evañ ca
pana bhikkhave nissajjitabbaṃ: idaṃ me ayye aññaṃ viññā-
petvā aññaṃ viññāpitaṃ nissaggiyaṃ, imāhaṃ saṃghassa
nissajjāmīti --pa-- dadeyyā 'ti --pa-- dadeyyuṃ --pa--
ayyāya dammīti. ||1||
aññe aññasaññā aññaṃ viññāpeti, nissaggiyaṃ pācittiyaṃ.
aññe vematikā . . . aññe anaññasaññā . . . nissaggiyaṃ
pācittiyaṃ. anaññe aññasaññā anaññaṃ viññāpeti, āpatti
dukkaṭassa. anaññe vematikā anaññaṃ viññāpeti, āpatti
dukkaṭassa. anaññe anaññasaññā, anāpatti. ||2||
anāpatti tañ c'; eva viññāpeti aññañ ca viññāpeti, āni-
saṃsaṃ dassetvā viññāpeti, ummattikāya, ādikammikāyā
'ti. ||3||2||
NISSAGGIYA, V.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena Thullanandā bhikkhunī gilānā hoti. atha kho
aññataro upāsako yena Thullanandā bhikkhunī ten'; upasaṃ-
kami, upasaṃkamitvā Thullanandaṃ bhikkhuniṃ etad avoca:
kacci ayye khamanīyaṃ kacci yāpanīyan ti. na me āvuso
khamanīyaṃ na yāpanīyan ti. amukassa ayye āpaṇikassa
ghare kahāpaṇaṃ nikkhipissāmi, tato yaṃ iccheyyāsi taṃ
āharāpeyyāsīti. Thullanandā bhikkhunī aññataraṃ sikkha-
mānaṃ āṇāpesi: gaccha sikkhamāne amukassa āpaṇikassa
gharā kahāpaṇassa telaṃ āharā 'ti. atha kho sā sikkhamānā

--------------------------------------------------------------------------

[page 250]
250 SUTTAVIBHAṄGA. [V. 1-VI. 1.
tassa āpaṇikassa gharā kahāpaṇassa telaṃ āharitvā Thulla-
nandāya bhikkhuniyā adāsi. Thullanandā bhikkhunī na me
sikkhamāne telena attho, sappinā me attho 'ti. atha kho sā
sikkhamānā yena so āpaṇiko ten'; upasaṃkami, upasaṃka-
mitvā taṃ āpaṇikaṃ etad avoca: na kira āvuso ayyāya telena
attho, sappinā attho. handa te telaṃ, sappiṃ me dehīti.
sace mayaṃ ayye vikkītaṃ bhaṇḍaṃ puna ādiyissāma . . .
telassa kayena telaṃ haṭaṃ, sappissa kayaṃ āhara, sappiṃ
harissasīti. atha kho sā sikkhamānā rodantī aṭṭhāsi. bhi-
kkhuniyo taṃ sikkhamānaṃ etad avocuṃ: kissa tvaṃ
sikkhamāne rodasīti. atha kho sā sikkhamānā bhikkhunī-
naṃ etam atthaṃ ārocesi. yā tā bhikkhuniyo appicchā . . .
vipācenti: kathaṃ hi nāma ayyā Thullanandā aññaṃ cetā-
petvā aññaṃ cetāpessatīti --pa--. saccaṃ kira bhikkhave
. . . (see IV.1. Instead of viññāpetvā etc. read cetāpetvā)
. . . uddisantu:
yā pana bhikkhunī aññaṃ cetāpetvā aññaṃ cetā-
peyya, nissaggiyaṃ pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
aññaṃ cetāpetvā 'ti yaṃ kiñci cetāpetvā . . .1 (see IV.2.
Instead of viññāp- read cetāp-) . . . ādikammikāyā 'ti. ||2||
NISSAGGIYA, VI.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena upāsakā bhikkhunīsaṃghassa cīvaratthāya chanda-
kaṃ2 saṃharitvā3 aññatarassa pāvārikassa ghare parikkhāraṃ
nikkhipitvā bhikkhuniyo upasaṃkamitvā etad avocuṃ: amu-
kassa ayye pāvārikassa ghare cīvaratthāya parikkhāro ni-
kkhitto. tato cīvaraṃ āharāpetvā bhājethā 'ti. bhikkhu-
niyo tena parikkhārena bhesajjaṃ cetāpetvā paribhuñjiṃsu.
upāsakā jānitvā ujjhāyanti --pa--. kathaṃ hi nāma bhi-
kkhuniyo aññadatthikena parikkhārena aññuddisikena saṃ-
ghikena aññaṃ cetāpessantīti. assosuṃ kho bhikkhuniyo
tesaṃ upāsakānaṃ . . . vipācentānaṃ. yā tā bhikkhuniyo

--------------------------------------------------------------------------
1 NISSAGGIYA, 5.-2, payoge payoge d- AB.
2 Buddh.: chandakan ti idaṃ nāma dhammakiccaṃ karissāma
yaṃ sakkotha taṃ dethā 'ti evaṃ paresaṃ chandañ ca ruciñ ca
uppādetvā gahitaparikkhārass'
etaṃ adhivacanaṃ.
3 saṃgharitvā the two MSS. See the note on Niss. 3.1.

[page 251]
VI. 1-VII. 1.] BHIKKHUNĪVIBHAṄGA, NISSAGG. VI; VII. 251
appicchā . . . vipācenti: kathaṃ hi nāma bhikkhuniyo . . .
cetāpessantīti --pa--. saccaṃ kira bhikkhave bhikkhuniyo
. . . cetāpentīti. saccaṃ bhagavā. vigarahi buddho bhagavā:
kathaṃ hi nāma bhikkhave bhikkhuniyo . . . cetāpessanti.
n'; etaṃ bhikkhave appasannānaṃ . . . uddisantu:
yā pana bhikkhunī aññadatthikena parikkhārena
aññuddisikena saṃghikena aññaṃ cetāpeyya,
nissaggiyaṃ pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
aññadatthikena parikkhārena aññuddisikenā 'ti aññass'
atthāya dinnena.
saṃghikenā 'ti saṃghassa na gaṇassa na ekabhikkhuniyā.
aññaṃ cetāpeyyā 'ti yamatthāya dinnaṃ taṃ ṭhapetvā
aññaṃ cetāpeti. payoge dukkaṭaṃ, paṭilābhena nissaggiyaṃ
hoti nissajjitabbaṃ saṃghassa vā gaṇassa vā ekabhikkhuniyā
vā. evañ ca pana bhikkhave nissajjitabbaṃ: idaṃ me
ayye aññadatthikena parikkhārena aññuddisikena saṃghi-
kena aññaṃ cetāpitaṃ nissaggiyaṃ, imāhaṃ saṃghassa
nissajjāmīti --pa-- dadeyyā 'ti --pa-- dadeyyuṃ
--pa-- ayyāya dammīti. ||1||
aññadatthike aññadatthikasaññā aññaṃ cetāpeti, nissaggi-
yaṃ pācittiyaṃ. aññadatthike vematikā . . . aññadatthike
anaññadatthikasaññā . . . nissaggiyaṃ pācittiyaṃ. nissa-
ṭṭhaṃ paṭilabhitvā yathādāne upanetabbaṃ. anaññadatthike
aññadatthikasaññā, āpatti dukkaṭassa. anaññadatthike ve-
matikā, āpatti dukkaṭassa. anaññadatthike anaññadatthi-
kasaññā, anāpatti. ||2||
anāpatti sesakaṃ upaneti, sāmike apaloketvā upaneti,
āpadāsu, ummattikāya, ādikammikāyā 'ti. ||3||2||
NISSAGGIYA, VII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena upāsakā bhikkhunīsaṃghassa cīvaratthāya chanda-
kaṃ saṃharitvā1 aññatarassa pāvārikassa ghare parikkhāraṃ

--------------------------------------------------------------------------
1 saṃgharitvā A, saṃghakaritvā B. The same in Nissaggiya, 8.

[page 252]
252 SUTTAVIBHAṄGA. [VII. 1-VIII. 1.
nikkhipitvā bhikkhuniyo upasaṃkamitvā etad avocuṃ: amu-
kassa ayye pāvārikassa ghare cīvaratthāya parikkhāro ni-
kkhitto. tato cīvaraṃ āharāpetvā bhājethā 'ti. bhikkhuniyo
tena ca parikkhārena sayam pi yācitvā bhesajjaṃ cetāpetvā
paribhuñjiṃsu. upāsakā jānitvā ujjhāyanti khīyanti vipā-
centi: kathaṃ hi nāma bhikkhuniyo aññadatthikena pa-
rikkhārena aññuddisikena saṃghikena saṃyācikena aññaṃ
cetāpessantīti --pa--. saccaṃ kira bhikkhave bhikkhuniyo
. . . cetāpentīti. saccaṃ bhagavā. vigarahi buddho bha-
gavā: kathaṃ hi nāma bhikkhave bhikkhuniyo . . . cetā-
pessanti. n'; etaṃ bhikkhave appasannānaṃ . . . uddisantu:
yā pana bhikkhunī aññadatthikena parikkhārena
aññuddisikena saṃghikena saṃyācikena aññaṃ
cetāpeyya, nissaggiyaṃ pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
aññadatthikena parikkhārena aññuddisikenā 'ti . . .
saṃghikenā 'ti . . . saṃyācikenā 'ti sayaṃ yācitvā. aññaṃ
cetāpeyyā 'ti . . . (see VI.2.1-3. After saṃghikena insert
saṃyācikena) . . . ādikammikāyā 'ti. ||2||
NISSAGGIYA, VIII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena aññatarassa pūgassa pariveṇavāsikā bhikkhuniyo
yāguyā kilamanti. atha kho so pūgo bhikkhunīnaṃ yāgu-
atthāya chandakaṃ saṃharitvā aññatarassa āpaṇikassa ghare
parikkhāraṃ nikkhipitvā bhikkhuniyo upasaṃkamitvā etad
avoca: amukassa ayye āpaṇikassa ghare yāguatthāya pa-
rikkhāro nikkhitto, tato taṇḍulaṃ āharāpetvā yāguṃ pacā-
petvā paribhuñjathā 'ti. bhikkhuniyo tena parikkhārena
bhesajjaṃ cetāpetvā paribhuñjiṃsu. atha kho so pūgo
jānitvā ujjhāyati khīyati vipāceti: kathaṃ hi nāma
bhikkhuniyo aññadatthikena parikkhārena aññuddisikena
mahājanikena aññaṃ cetāpessantīti --pa--. saccaṃ kira
bhikkhave bhikkhuniyo . . . cetāpentīti. saccaṃ bha-

--------------------------------------------------------------------------

[page 253]
VIII. 1-IX. 2.] BHIKKHUNĪVIBHAṄGA, NISSAGG. VIII; IX. 253
gavā. vigarahi buddho bhagavā: kathaṃ hi nāma bhi-
kkhave bhikkhuniyo . . . cetāpessanti. n'; etaṃ bhikkhave
appasannānaṃ . . . uddisantu:
yā pana bhikkhunī aññadatthikena parikkhārena
aññuddisikena mahājanikena aññaṃ cetāpeyya,
nissaggiyaṃ pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
aññadatthikena parikkhārena aññuddisikenā 'ti aññass'
atthāya dinnena.
mahājanikenā 'ti gaṇassa na saṃghassa na ekabhikkhu-
niyā.
aññaṃ cetāpeyyā 'ti . . . (see VI.2.1-3. Instead of
saṃghikena read mahājanikena) . . . ādikammikāyā 'ti. ||2||
NISSAGGIYA, IX.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena aññatarassa pūgassa pariveṇavāsikā bhikkhuniyo
. . . (see VIII.1) . . . paribhuñjathā 'ti. bhikkhuniyo
tena ca parikkhārena sayam pi yācitvā bhesajjaṃ cetāpetvā
paribhuñjiṃsu. atha kho so pūgo jānitvā . . . (see VIII.1.
After mahājanikena insert saṃyācikena) . . . uddisantu:
yā pana bhikkhunī aññadatthikena parikkhārena
aññuddisikena mahājanikena saṃyācikena aññaṃ
cetāpeyya, nissaggiyaṃ pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
aññadatthikena parikkhārena aññuddisikenā 'ti . . . ma-
hājanikenā 'ti . . . saṃyācikenā 'ti sayaṃ yācitvā. aññaṃ
cetāpeyyā 'ti . . . (see VI.2.1-3. Instead of saṃghikena
read mahājanikena saṃyācikena) . . . ādikammikāyā 'ti. ||2||

--------------------------------------------------------------------------

[page 254]
254 SUTTAVIBHAṄGA. [X. 1-2.
NISSAGGIYA, X.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena Thullanandā bhikkhunī bahussutā hoti bhā-
ṇikā visāradā paṭṭhā1 dhammiṃ kathaṃ kātuṃ. bahū
manussā Thullanandaṃ bhikkhuniṃ payirupāsanti. tena
kho pana samayena Thullanandāya bhikkhuniyā pariveṇaṃ
udriyati.2 manussā Thullanandaṃ bhikkhuniṃ etad avocuṃ:
kiss'; idaṃ vo ayye pariveṇaṃ udriyatīti. n'; atth'; āvuso
dāyakā n'; atthi kārakā 'ti. atha kho te manussā Thulla-
nandāya bhikkhuniyā pariveṇatthāya chandakaṃ saṃharitvā3
Thullanandāya bhikkhuniyā parikkhāraṃ adaṃsu.4 Thulla-
nandā bhikkhunī tena ca parikkhārena sayam pi yācitvā
bhesajjaṃ cetāpetvā paribhuñji. manussā jānitvā ujjhāyanti
khīyanti vipācenti: kathaṃ hi nāma ayyā Thullanandā
aññadatthikena parikkhārena aññuddisikena puggalikena
{saṃyācikena} aññaṃ cetāpessatīti --pa--. saccaṃ kira
bhikkhave Thullanandā bhikkhunī . . . cetāpetīti. saccaṃ
bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma bhi-
kkhave Thullanandā bhikkhunī . . . cetāpessati. n'; etaṃ
bhikkhave appasannānaṃ . . . uddisantu:
yā pana bhikkhunī aññadatthikena parikkhārena
aññuddisikena puggalikena saṃyācikena aññaṃ
cetāpeyya, nissaggiyaṃ pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
aññadatthikena parikkhārena aññuddisikenā 'ti . . .
puggalikenā 'ti ekāya bhikkhuniyā na saṃghassa na
gaṇassa.
saṃyācikenā 'ti sayaṃ yācitvā.
aññaṃ cetāpeyyā 'ti . . . (as above; read constantly pugga-
likena saṃyācikena) . . . ādikammikāyā 'ti. ||2||

--------------------------------------------------------------------------
1 paṭhā A, maṭṭhā B. Comp. vol. iii, p. 278.
2 undriyati, undriyatīti AB, udriyatīti D. Comp. Mahāvagga, III.8.1.
3 saṃgharitvā AB.
4 parikkhāraṃ (before adaṃsu) deest A.

[page 255]
XI. 1-2. 1.] BHIKKHUNĪVIBHAṄGA, NISSAGG. X; XI. 255
NISSAGGIYA, XI.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena Thullanandā bhikkhunī bahussutā hoti bhāṇikā
visāradā paṭṭhā1 dhammiṃ kathaṃ kātuṃ. atha kho rājā
Pasenadi Kosalo sītakāle mahagghaṃ kambalaṃ pāru-
pitvā yena Thullanandā bhikkhunī ten'; upasaṃkami, upa-
saṃkamitvā Thullanandaṃ bhikkhuniṃ abhivādetvā ekam-
antaṃ nisīdi. ekamantaṃ nisinnaṃ kho rājānaṃ Pasena-
diṃ Kosalaṃ Thullanandā bhikkhunī dhammiyā kathāya
. . . sampahaṃsesi. atha kho rājā Pasenadi Kosalo Thulla-
nandāya bhikkhuniyā dhammiyā kathāya . . . sampahaṃsito
Thullanandaṃ bhikkhuniṃ etad avoca: vadeyyāsi ayye yena
attho 'ti. sace me tvaṃ mahārāja dātukāmo 'si, imaṃ
kambalaṃ dehīti. atha kho rājā Pasenadi Kosalo Thulla-
nandāya bhikkhuniyā kambalaṃ datvā uṭṭhāyāsanā Thulla-
nandaṃ bhikkhuniṃ abhivādetvā padakkhiṇaṃ katvā pakkā-
mi. manussā ujjhāyanti khīyanti vipācenti: mahicchā imā
bhikkhuniyo asantuṭṭhā. kathaṃ hi nāma rājānaṃ kamba-
laṃ viññāpessantīti. assosuṃ kho bhikkhuniyo tesaṃ ma-
nussānaṃ . . . vipācentānaṃ. yā tā bhikkhuniyo appicchā
. . . vipācenti: kathaṃ hi nāma ayyā Thullanandā rājānaṃ
kambalaṃ viññāpessatīti --pa--. saccaṃ kira bhikkhave
Thullanandā bhikkhunī rājānaṃ kambalaṃ viññāpesīti.
saccaṃ bhagavā. vigarahi buddho bhagavā. kathaṃ hi
nāma bhikkhave Thullanandā bhikkhunī rājānaṃ kambalaṃ
viññāpessati. n'; etaṃ bhikkhave appasannānaṃ . . . uddi-
santu:
garupāvuraṇaṃ pana bhikkhuniyā cetāpentiyā ca-
tukkaṃsaparamaṃ cetāpetabbaṃ. tato ce uttari cetāpeyya,
nissaggiyaṃ pācittiyan ti. ||1||
garupāvuraṇaṃ nāma yaṃ kiñci sītakāle pāvuraṇaṃ.
cetāpentiyā 'ti viññāpentiyā.

--------------------------------------------------------------------------
1 paṭhā AB.

[page 256]
256 SUTTAVIBHAṄGA. [XI. 2. 1-XII. 1.
catukkaṃsaparamaṃ cetāpetabban ti soḷasakahāpaṇaggha-
nakaṃ cetāpetabbaṃ.
tato ce uttari cetāpeyyā 'ti, tat'; uttari viññāpeti, payoge
dukkaṭaṃ, paṭilābhena nissaggiyaṃ hoti nissajjitabbaṃ
saṃghassa vā gaṇassa vā ekabhikkhuniyā vā. evañ ca pana
bhikkhave nissajjitabbaṃ: idaṃ me ayye garupāvuraṇaṃ
atirekacatukkaṃsaparamaṃ cetāpitaṃ nissaggiyaṃ. imāhaṃ
saṃghassa nissajjāmīti --pa-- dadeyyā 'ti --pa-- da-
deyyuṃ --pa-- ayyāya dammīti. ||1||
atirekacatukkaṃse atirekasaññā cetāpeti, nissaggiyaṃ pā-
cittiyaṃ. atirekacatukkaṃse vematikā . . . atirekaca-
tukkaṃse ūnakasaññā cetāpeti, nissaggiyaṃ pācittiyaṃ.
ūnakacatukkaṃse atirekasaññā, āpatti dukkaṭassa. ūnaka-
catukkaṃse vematikā, āpatti dukkaṭassa. ūnakacatukkaṃse
ūnakasaññā, anāpatti. ||2||
anāpatti catukkaṃsaparamaṃ cetāpeti, ūnakacatukkaṃsa-
paramaṃ cetāpeti, ñātakānaṃ, pavāritānaṃ, aññass'; atthāya,
attano dhanena, mahagghaṃ cetāpetukāmassa appagghaṃ
cetāpeti, ummattikāya, ādikammikāyā 'ti. ||3||2||
NISSAGGIYA, XII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena Thullanandā bhikkhunī bahussutā hoti . . .
(see XI.1. Instead of sītakāle read uṇhakāle; instead of
kambalaṃ read khomaṃ) . . . uddisantu:
lahupāvuraṇaṃ pana bhikkhuniyā cetāpentiyā aḍḍha-
teyyakaṃsaparamaṃ cetāpetabbaṃ. tato ce uttari cetāpeyya,
nissaggiyaṃ pācittiyan ti. ||1||
lahupāvuraṇaṃ nāma yaṃ kiñci uṇhakāle pāvuraṇaṃ.
cetāpentiyā 'ti viññāpentiyā.
aḍḍhateyyakaṃsaparamaṃ cetāpetabban ti dasakahāpa-
ṇagghanakaṃ cetāpetabbaṃ. tato ce uttari . . . (see XI.2.
Read lahupāvuraṇaṃ atirekāḍḍhateyyakaṃsaparamaṃ; ati-

--------------------------------------------------------------------------

[page 257]
XII. 2. 1.] BHIKKHUNĪVIBHAṄGA, NISSAGG. XII. 257
rekāḍḍhateyyakaṃse, ūnakāḍḍhateyyakaṃse) . . . anā-
patti. ||1||
anāpatti aḍḍhateyyakaṃsaparamaṃ cetāpeti, ūnakāḍḍha-
teyyakaṃsaparamaṃ cetāpeti . . . ādikammikāyā 'ti. ||2||2||
uddiṭṭhā kho ayyāyo tiṃsa nissaggiyā pācittiyā dhammā.1
tatth'; ayyāyo pucchāmi: kacci 'ttha parisuddhā. dutiyam
pi pucchāmi: kacci 'ttha parisuddhā. tatiyam pi pucchāmi:
kacci 'ttha parisuddhā. parisuddh'; etth'; ayyāyo, tasmā
tuṇhī, evam etaṃ dhārayāmīti.
tiṃsanissaggiyaṃ niṭṭhitaṃ.

--------------------------------------------------------------------------
1 Buddhaghosa: uddiṭṭhā kho ayyāyo tiṃsa nissaggiyā
pācittiyā dhammā 'ti ettha Mahāvibhaṅge cīvaravaggato
dhovanañ ca paṭiggahaṇañ cā 'ti dve sikkhāpadāni apanetvā
akālacīvaraṃ kālacīvaran ti adhiṭṭhahitvā bhājitasikkhāpa-
dena ca parivattetvā acchinnacīvarena ca paṭhamavaggo
pūretabbo. puna eḷakalomavaggassa ādito satta sikkhāpa-
dāni apanetvā satta aññatithikāni (read aññadatthikāni?)
pakkhipitvā dutiyavaggo pūretabbo. tatiyavaggato paṭha-
mapattaṃ vassikasāṭikaṃ araññakasikkhāpadan ti imāni tīṇi
apanetvā pattasannicayagarupāpuraṇalahupāpuraṇasikkhāpa-
dehi vaggo pūretabbo 'ti.

[page 258]
258
Ime kho pan'; ayyāyo chasaṭṭhisatā pācittiyā dhammā
uddesaṃ āgacchanti.
PĀCITTIYA, I.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena aññatarena upāsakena bhikkhunīsaṃgho lasuṇena
pavārito hoti yāsaṃ ayyānaṃ lasuṇena attho ahaṃ lasuṇenā
'ti. khettapālo ca āṇatto hoti sace bhikkhuniyo āgacchanti
ekamekāya bhikkhuniyā dve tayo bhaṇḍike dehīti. tena
kho pana samayena Sāvatthiyaṃ ussavo hoti, yathābhataṃ
lasuṇaṃ parikkhayaṃ agamāsi. bhikkhuniyo taṃ upāsakaṃ
upasaṃkamitvā etad avocuṃ: lasuṇena āvuso attho 'ti.
n'; atth'; ayye, yathābhataṃ lasuṇaṃ parikkhīṇaṃ,1 khettaṃ
gacchathā 'ti. Thullanandā bhikkhunī khettaṃ gantvā
na mattaṃ jānitvā bahuṃ lasuṇaṃ harāpesi. khettapālo
ujjhāyati khīyati vipāceti: kathaṃ hi nāma bhikkhuniyo
na mattaṃ jānitvā bahuṃ lasuṇaṃ harāpessantīti. assosuṃ
kho bhikkhuniyo tassa khettapālassa ujjhāyantassa khī-
yantassa vipācentassa. yā tā bhikkhuniyo appicchā . . .
vipācenti: kathaṃ hi nāma ayyā Thullanandā na mattaṃ
jānitvā bahuṃ lasuṇaṃ harāpessatīti --pa--. saccaṃ kira
bhikkhave Thullanandā bhikkhunī na mattaṃ jānitvā lasu-
ṇaṃ harāpesīti. saccaṃ bhagavā. vigarahi buddho bha-
gavā: kathaṃ hi nāma bhikkhave Thullanandā bhikkhunī
na mattaṃ jānitvā lasuṇaṃ harāpessati. n'; etaṃ bhikkhave
appasannānaṃ vā pasādāya --pa-- dhammiṃ kathaṃ
katvā bhikkhū āmantesi: bhūtapubbaṃ bhikkhave Thulla-
nandā bhikkhunī aññatarassa brāhmaṇassa pajāpati ahosi

--------------------------------------------------------------------------
1 parikkhikaṃ A, parikkhiṇaṃ B.

[page 259]
I. 1-II. 1.] BHIKKHUNĪVIBHAṄGA, PĀC. I; II. 259
tisso ca dhītaro Nandā Nandavatī Sundarīnandā. atha kho
bhikkhave so brāhmaṇo kālaṃ katvā aññataraṃ haṃsayoniṃ
upapajji, tassa sabbasovaṇṇamayā pattā ahesuṃ. so tāsaṃ
ekekaṃ pattaṃ deti. atha kho bhikkhave Thullanandā bhi-
kkhunī ayaṃ haṃso amhākaṃ ekekaṃ pattaṃ detīti taṃ
haṃsarājaṃ gahetvā nippattaṃ1 akāsi. tassa puna jāyamānā
pattā setā sampajjiṃsu. tadāpi bhikkhave Thullanandā bhi-
kkhunī atilobhena suvaṇṇā parihīnā, idāni lasuṇā parihā-
yissatīti.
yaṃ laddhaṃ tena tuṭṭhabbaṃ, atilobho hi pāpako;
haṃsarājaṃ gahetvāna suvaṇṇā parihāyathā 'ti.
atha kho bhagavā Thullanandaṃ bhikkhuniṃ anekapariyā-
yena vigarahitvā dubbharatāya --pa-- evañ ca pana bhi-
kkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu:
yā pana bhikkhunī lasuṇaṃ khādeyya, pācittiyan
ti.2 ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
lasuṇaṃ nāma māgadhakaṃ vuccati.
khādissāmīti paṭigaṇhāti, āpatti dukkaṭassa. ajjhohāre
ajjhohāre āpatti pācittiyassa. ||1||
lasuṇe lasuṇasaññā khādati, āpatti pācittiyassa. lasuṇe
vematikā . . . lasuṇe alasuṇasaññā khādati, āpatti pācitti-
yassa. alasuṇe lasuṇasaññā khādati, āpatti dukkaṭassa.
alasuṇe vematikā khādati, āpatti dukkaṭassa. alasuṇe ala-
suṇasaññā khādati, anāpatti. ||2||
anāpatti palaṇḍuke, bhañjanake, harītake, cāpalasuṇe,3 sū-
pasampāke, maṃsasampāke, telasampāke, sāḷave, uttari-
bhaṅge, ummattikāya, ādikammikāyā 'ti. ||3||2||
PĀCITTIYA, II.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena chabbaggiyā bhikkhuniyo sambādhe lomaṃ
saṃharāpetvā Aciravatiyā nadiyā vesiyāhi saddhiṃ naggā

--------------------------------------------------------------------------
1 nipattaṃ AB.
2 PĀCITTIYA,1.-1, Comp. Jātaka, vol.i.pp. 474 et seq.
3 cāpalas- D, cābal- AB.

[page 260]
260 SUTTAVIBHAṄGA. [II. 1-III. 1.
ekatitthe nhāyanti. vesiyā ujjhāyanti --pa--: kathaṃ hi
nāma bhikkhuniyo sambādhe lomaṃ saṃharāpessanti seyya-
thāpi gihiniyo kāmabhoginiyo 'ti. assosuṃ kho bhikkhu-
niyo tāsaṃ vesiyānaṃ ujjhāyantīnaṃ --pa--. yā tā bhi-
kkhuniyo appicchā tā ujjhāyanti --pa--: kathaṃ hi nāma
chabbaggiyā bhikkhuniyo sambādhe lomaṃ saṃharāpessantīti
--pa--. saccaṃ kira bhikkhave chabbaggiyā bhikkhuniyo
. . . saṃharāpentīti. saccaṃ bhagavā. vigarahi buddho
bhagavā: kathaṃ hi nāma bhikkhave chabbaggiyā bhikkhu-
niyo . . . saṃharāpessanti. n'; etaṃ bhikkhave appasannā-
naṃ . . . uddisantu:
yā pana bhikkhunī sambādhe lomaṃ saṃharāpeyya,
pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
sambādho nāma ubho upakacchakā muttakaraṇaṃ.
saṃharāpeyyā 'ti ekam pi lomaṃ saṃharāpeti, āpatti pā-
cittiyassa, bahuke pi lome saṃharāpeti, āpatti pācittiyassa.
anāpatti ābādhapaccayā, ummattikāya, ādikammikāyā
'ti. ||2||
PĀCITTIYA, III.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena dve bhikkhuniyo anabhiratiyā pīḷitā ovarakaṃ
pavisitvā talaghātakaṃ karonti. bhikkhuniyo tena saddena
upadhāvitā tā bhikkhuniyo etad avocuṃ: kissa tumhe ayye
purisena saddhiṃ sampadussathā 'ti. na mayaṃ ayye puri-
sena saddhiṃ sampadussāmā 'ti bhikkhunīnaṃ etam atthaṃ
ārocesuṃ. yā tā bhikkhuniyo appicchā tā ujjhāyanti --pa--:
kathaṃ hi nāma bhikkhuniyo talaghātakaṃ karissantīti
--pa--. saccaṃ kira bhikkhave bhikkhuniyo talaghātakaṃ
karontīti. saccaṃ bhagavā. vigarahi buddho bhagavā:
kathaṃ hi nāma bhikkhave bhikkhuniyo talaghātakaṃ ka-
rissanti. n'; etaṃ bhikkhave appasannānaṃ . . . uddisantu:
talaghātake pācittiyan ti. ||1||

--------------------------------------------------------------------------

[page 261]
III. 2-IV. 2.] BHIKKHUNĪVIBHAṄGA, PĀC. III; IV. 261
talaghātakaṃ nāma samphassaṃ sādiyantī antamaso uppa-
lapattena pi muttakaraṇe pahāraṃ deti, āpatti pācittiyassa.
anāpatti ābādhapaccayā, ummattikāya, ādikammikāyā
'ti. ||2||
PĀCITTIYA, IV.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena aññatarā purāṇarājorodhā bhikkhunīsu pabbajitā
hoti. aññatarā bhikkhunī anabhiratiyā pīḷitā yena sā bhi-
kkhunī ten'; upasaṃkami, upasaṃkamitvā taṃ bhikkhuniṃ
etad avoca: rājā kho ayye tumhe cirāciraṃ gacchati, kathaṃ
tumhe dhārethā 'ti. jatumaṭṭhakena ayye 'ti. kiṃ etaṃ
ayye jatumaṭṭhakan ti. atha kho sā bhikkhunī tassā bhi-
kkhuniyā jatumaṭṭhakaṃ ācikkhi. atha kho sā bhikkhunī
jatumaṭṭhakaṃ ādiyitvā dhovituṃ vissaritvā ekamantaṃ
chaḍḍesi. bhikkhuniyo makkhikāhi samparikiṇṇaṃ passitvā
evam āhaṃsu: kass'; idaṃ kamman ti. sā evam āha: mayh'
idaṃ kamman ti. yā tā bhikkhuniyo appicchā tā ujjhāyanti
--pa--: kathaṃ hi nāma bhikkhunī jatumaṭṭhakaṃ ādiyissa-
tīti --pa--. saccaṃ kira bhikkhave bhikkhunī jatumaṭṭha-
kaṃ ādiyīti. saccaṃ bhagavā. vigarahi buddho bhagavā:
kathaṃ hi nāma bhikkhave bhikkhunī jatumaṭṭhakaṃ ādi-
yissati. n'; etaṃ bhikkhave appasannānaṃ . . . uddisantu:
jatumaṭṭhake pācittiyan ti. ||1||
jatumaṭṭhakaṃ nāma jatumayaṃ kaṭṭhamayaṃ piṭṭhama-
yaṃ1 mattikāmayaṃ.
ādiyeyyā 'ti, samphassaṃ sādiyantī antamaso uppalapattam
pi muttakaraṇaṃ paveseti, āpatti pācittiyassa.
anāpatti ābādhapaccayā, ummattikāya, ādikammikāyā
'ti. ||2||

--------------------------------------------------------------------------
1 piṭhamayaṃ A. Deest in B.

[page 262]
262 SUTTAVIBHAṄGA. [V. 1. 1-2. 2.
PĀCITTIYA, V.
Tena samayena buddho bhagavā Sakkesu viharati Kapi-
lavatthusmiṃ Nigrodhārāme. atha kho Mahāpajā-
pati Gotamī yena bhagavā ten'; upasaṃkami, upasaṃka-
mitvā bhagavantaṃ abhivādetvā adhovāte aṭṭhāsi duggandho
bhagavā mātugāmo 'ti. atha kho bhagavā ādiyantu kho
bhikkhuniyo udakasuddhikan ti Mahāpajāpatiṃ Gotamiṃ
dhammiyā kathāya . . . sampahaṃsesi. atha kho Mahāpa-
jāpati Gotamī bhagavatā dhammiyā kathāya . . . sampa-
haṃsitā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā
pakkāmi. atha kho bhagavā etasmiṃ nidāne etasmiṃ pa-
karaṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: anujā-
nāmi bhikkhave bhikkhunīnaṃ udakasuddhikan ti. ||1||
tena kho pana samayena aññatarā bhikkhunī bhagavatā
udakasuddhikā anuññātā 'ti atigambhīraṃ udakasuddhikaṃ
ādiyantī muttakaraṇe vaṇaṃ akāsi. atha kho sā bhikkhunī
bhikkhunīnaṃ etam atthaṃ ārocesi. yā tā bhikkhuniyo
appicchā tā ujjhāyanti --pa--: kathaṃ hi nāma bhikkhunī
atigambhīraṃ udakasuddhikaṃ ādiyissatīti --pa--. saccaṃ
kira bhikkhave bhikkhunī . . . ādiyīti. saccaṃ bhagavā.
vigarahi buddho bhagavā: kathaṃ hi nāma bhikkhave
bhikkhunī . . . ādiyissati. n'; etaṃ bhikkhave appasannā-
naṃ . . . uddisantu:
udakasuddhikaṃ pana bhikkhuniyā ādiyamānāya
dvaṅgulapabbaparamaṃ ādātabbaṃ. taṃ atikkāmentiyā pā-
cittiyan ti. ||2|| ||1||
udakasuddhikaṃ nāma muttakaraṇassa dhovanā vuccati.
ādiyantiyā 'ti dhovantiyā. dvaṅgulapabbaparamaṃ ādā-
tabban ti dvīsu aṅgulesu dve pabbaparamā ādātabbā. taṃ
atikkāmentiyā 'ti, samphassaṃ sādiyantī antamaso kesagga-
mattam pi atikkāmeti, āpatti pācittiyassa. ||1||
atirekadvaṅgulapabbe atirekasaññā ādiyati, āpatti pācitti-
yassa. atirekadvaṅgulapabbe vematikā ādiyati, āpatti pā-
cittiyassa. atirekadvaṅgulapabbe ūnakasaññā ādiyati, āpatti

--------------------------------------------------------------------------

[page 263]
V. 2. 2-VI. 2. 1.] BHIKKHUNĪVIBHAṄGA. PĀC. V; VI. 263
pācittiyassa. ūnakadvaṅgulapabbe atirekasaññā, āpatti dukka-
ṭassa. ūnakadvaṅgulapabbe vematikā, āpatti dukkaṭassa.
ūnakadvaṅgulapabbe ūnakasaññā, anāpatti. ||2||
anāpatti dvaṅgulapabbaparamaṃ ādiyati, ūnakadvaṅgula-
pabbaparamaṃ ādiyati, ābādhapaccayā, ummattikāya, ādi-
kammikāyā 'ti. ||3||2||
PĀCITTIYA, VI.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena Ārohanto nāma mahāmatto bhikkhūsu pabbajito
hoti, tassa purāṇadutiyikā bhikkhunīsu pabbajitā hoti. tena
kho pana samayena so bhikkhu tassā bhikkhuniyā santike
bhattavissaggaṃ karoti. atha kho sā bhikkhunī tassa bhi-
kkhuno bhuñjantassa pāniyena ca vidhūpanena ca upa-
tiṭṭhitvā1 accāvadati. atha kho so bhikkhu taṃ bhikkhu-
niṃ apasādesi: mā bhagini evarūpaṃ akāsi, n'; etaṃ kappa-
tīti. pubbe maṃ tvaṃ evañ ca evañ ca karosi, idāni ettakaṃ
na sahasīti pāniyathālakaṃ matthake āsumbhitvā vidhūpa-
nena pahāraṃ adāsi. yā tā bhikkhuniyo appicchā . . .
vipācenti: kathaṃ hi nāma bhikkhunī bhikkhussa pahāraṃ
dassatīti --pa--. saccaṃ kira bhikkhave bhikkhunī . . .
adāsīti. saccaṃ bhagavā. vigarahi buddho bhagavā: ka-
thaṃ hi nāma bhikkhave bhikkhunī . . . dassati. n'; etaṃ
bhikkhave appasannānaṃ . . . uddisantu:
yā pana bhikkhunī bhikkhussa bhuñjantassa pāni-
yena vā vidhūpanena vā upatiṭṭheyya, pācittiyan
ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
bhikkhussā 'ti upasampannassa.
bhuñjantassā 'ti pañcannaṃ bhojanānaṃ aññataraṃ bhoja-
naṃ bhuñjantassa.
pāniyaṃ nāma yaṃ kiñci pāniyaṃ. vidhūpanan nāma yā
kāci vījanī.
upatiṭṭheyyā 'ti hatthapāse tiṭṭhati, āpatti pācittiyassa. ||1||

--------------------------------------------------------------------------
1 upatiṭṭhitā A, upatiṭṭhitvā B, upaṭṭhahitvā D.

[page 264]
264 SUTTAVIBHAṄGA. [VI. 2. 2-VII. 2. 1.
upasampanne upasampannasaññā pāniyena vā vidhūpanena
vā upatiṭṭhati, āpatti pācittiyassa. upasampanne vematikā
. . . upasampanne anupasampannasaññā . . . āpatti pā-
cittiyassa. hatthapāsaṃ vijahitvā upatiṭṭhati, āpatti dukka-
ṭassa. khādaniyaṃ khādantassa upatiṭṭhati, āpatti dukka-
ṭassa. anupasampannassa upatiṭṭhati, āpatti dukkaṭassa.
anupasampanne upasampannasaññā, āpatti dukkaṭassa. anu-
pasampanne vematikā, āpatti dukkaṭassa. anupasampanne
anupasampannasaññā, āpatti dukkaṭassa. ||2||
anāpatti deti, dāpeti, anupasampannaṃ āṇāpeti, ummatti-
kāya, ādikammikāyā 'ti. ||3||2||
PĀCITTIYA, VII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena bhikkhuniyo sassakāle āmakadhaññaṃ viññāpetvā
nagaraṃ atiharanti. dvāraṭṭhāne deth'; ayye bhāgan ti pali-
buddhitvā muñciṃsu. atha kho tā bhikkhuniyo upassayaṃ
gantvā bhikkhunīnaṃ etam atthaṃ ārocesuṃ. yā tā bhi-
kkhuniyo appicchā tā ujjhāyanti --pa--: kathaṃ hi nāma
bhikkhuniyo āmakadhaññaṃ viññāpessantīti --pa--. saccaṃ
kira bhikkhave bhikkhuniyo āmakadhaññaṃ viññāpentīti.
saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi
nāma bhikkhave bhikkhuniyo āmakadhaññaṃ viññāpessanti.
n'; etaṃ bhikkhave appasannānaṃ . . . uddisantu:
yā pana bhikkhunī āmakadhaññaṃ viññitvā vā viññā-
petvā vā bhajjitvā vā bhajjāpetvā vā koṭṭitvā vā koṭṭāpetvā
vā pacitvā vā pacāpetvā vā bhuñjeyya, pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
āmakadhaññaṃ nāma sāli vīhi yavo godhūmo kaṅgu va-
rako kudrūsako.
viññitvā 'ti sayaṃ viññitvā. viññāpetvā 'ti aññaṃ viññā-
petvā. bhajjitvā 'ti sayaṃ bhajjitvā. bhajjāpetvā 'ti aññaṃ
bhajjāpetvā. koṭṭitvā 'ti . . . koṭṭāpetvā 'ti . . . pacitvā
'ti . . . pacāpetvā 'ti aññaṃ pacāpetvā. bhuñjissāmīti paṭi-

--------------------------------------------------------------------------

[page 265]
VII. 2. 1-VIII. 1.] BHIKKHUNĪVIBHAṄGA, PĀC. VII; VIII. 265
gaṇhāti, āpatti dukkaṭassa. ajjhohāre ajjhohāre āpatti pā-
cittiyassa. ||1||
anāpatti ābādhapaccayā, aparaṇṇaṃ viññāpeti, ummatti-
kāya, ādikammikāyā 'ti. ||2||2||
PĀCITTIYA, VIII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena aññataro brāhmaṇo nibbiṭṭharājabhaṭo tañ ñeva
bhaṭapathaṃ yācissāmīti sīsaṃ nhāyitvā bhikkhunūpassa-
yaṃ nissāya rājakulaṃ gacchati. aññatarā bhikkhunī
kaṭāhe vaccaṃ katvā tirokuḍḍe chaḍḍentī tassa brāhma-
ṇassa matthake āsumbhi. atha kho so brāhmaṇo . . . vipā-
ceti: assamaṇiyo imā muṇḍā bandhakiniyo. kathaṃ hi nāma
gūthakaṭāhaṃ matthake āsumbhissanti. imāsaṃ upassayaṃ
jhāpessāmīti ummukaṃ gahetvā upassayaṃ pavisati. añña-
taro upāsako upassayā nikkhamanto addasa tam brāhmaṇaṃ
ummukaṃ gahetvā upassayaṃ pavisantaṃ. disvāna taṃ
brāhmaṇaṃ etad avoca: kissa tvaṃ bho ummukaṃ gahetvā
upassayaṃ pavisasīti. imā maṃ bho muṇḍā bandhakiniyo
gūthakaṭāhaṃ matthake āsumbhiṃsu, imāsaṃ upassayaṃ
jhāpessāmīti. gaccha bho brāhmaṇa, maṅgalaṃ etaṃ, sa-
hassaṃ lacchasi tañ ca bhaṭapathan ti. atha kho so brāhmaṇo
sīsaṃ nhāyitvā rājakulaṃ gantvā sahassaṃ alattha tañ ca
bhaṭapathaṃ. atha kho so upāsako upassayaṃ pavisitvā
bhikkhunīnaṃ etam atthaṃ ārocetvā paribhāsi. yā tā bhi-
kkhuniyo appicchā tā ujjhāyanti --pa--: kathaṃ hi nāma
bhikkhuniyo uccāraṃ tirokuḍḍe chaḍḍessantīti --pa--.
saccaṃ kira bhikkhave bhikkhuniyo . . . chaḍḍentīti.
saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi
nāma bhikkhave bhikkhuniyo . . . chaḍḍessanti. n'; etaṃ
bhikkhave appasannānaṃ . . . uddisantu:
yā pana bhikkhunī uccāraṃ vā passāvaṃ vā saṃkāraṃ vā
vighāsaṃ vā tirokuḍḍe vā tiropākāre vā chaḍḍeyya
vā chaḍḍāpeyya vā, pācittiyan ti. ||1||

--------------------------------------------------------------------------

[page 266]
266 SUTTAVIBHAṄGA. [VIII. 2. 1-IX. 2. 1.
yā panā 'ti . . . adhippetā bhikkhunīti.
uccāro nāma gūtho vuccati. passāvo nāma muttaṃ vuccati.
saṃkāraṃ nāma kacavaraṃ vuccati. vighāsaṃ nāma cala-
kāni vā aṭṭhikāni vā ucchiṭṭhodakaṃ vā.
kuḍḍo nāma tayo kuḍḍā, iṭṭhakākuḍḍo silākuḍḍo dāru-
kuḍḍo. pākāro nāma tayo pākārā, iṭṭhakāpākāro silāpā-
kāro dārupākāro. tirokuḍḍe 'ti kuḍḍassa parato. tiropākāre
'ti pākārassa parato.
chaḍḍeyyā 'ti sayaṃ chaḍḍeti, āpatti pācittiyassa. chaḍḍā-
peyyā 'ti aññaṃ āṇāpeti, āpatti dukkaṭassa. sakiṃ āṇattā
bahukam pi chaḍḍeti, āpatti pācittiyassa. ||1||
anāpatti oloketvā chaḍḍeti, avalañje1 chaḍḍeti, ummatti-
kāya, ādikammikāyā 'ti. ||2||2||
PĀCITTIYA, IX.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena aññatarassa brāhmaṇassa bhikkhunūpassayaṃ
nissāya yavakhettaṃ hoti. bhikkhuniyo uccāram pi passā-
vam pi saṃkāram pi vighāsam pi khette chaḍḍenti. atha
kho so brāhmaṇo ujjhāyati khīyati vipāceti: kathaṃ hi nāma
bhikkhuniyo amhākaṃ yavakhettaṃ dūsessantīti. assosuṃ
kho bhikkhuniyo tassa brāhmaṇassa . . . vipācentassa. yā
tā bhikkhuniyo appicchā tā ujjhāyanti --pa--: kathaṃ hi
nāma bhikkhuniyo uccāram pi . . . vighāsam pi harite
chaḍḍessantīti --pa--. saccaṃ kira bhikkhave bhikkhu-
niyo . . . chaḍḍentīti. saccaṃ bhagavā. vigarahi buddho
bhagavā: kathaṃ hi nāma bhikkhave bhikkhuniyo . . .
chaḍḍessanti. n'; etaṃ bhikkhave appasannānaṃ . . . uddi-
santu:
yā pana bhikkhunī uccāraṃ vā passāvaṃ vā saṃkāraṃ vā
vighāsaṃ vā harite chaḍḍeyya vā chaḍḍāpeyya vā,
pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
uccāro . . . (see VIII.2.1) . . . ucchiṭṭhodakaṃ vā.

--------------------------------------------------------------------------
1 avaḷañce AB.

[page 267]
IX. 2. 1-X. 2. 1.] BHIKKHUNĪVIBHAṄGA, PĀC. IX; X. 267
haritaṃ nāma pubbaṇṇaṃ aparaṇṇaṃ yaṃ manussānaṃ
upabhogaparibhogaṃ ropimaṃ.
chaḍḍeyyā 'ti sayaṃ chaḍḍeti, āpatti pācittiyassa. chaḍḍā-
peyyā 'ti . . . (see VIII.2.1) . . . āpatti pācittiyassa. ||1||
harite haritasaññā chaḍḍeti vā chaḍḍāpeti vā, āpatti pā-
cittiyassa. harite vematikā . . . harite aharitasaññā . . .
āpatti pācittiyassa. aharite haritasaññā, āpatti dukkaṭassa.
aharite vematikā, āpatti dukkaṭassa. aharite aharitasaññā,
anāpatti. ||2||
anāpatti oloketvā chaḍḍeti, khettamariyāde chaḍḍeti, sā-
mike āpucchitvā apaloketvā chaḍḍeti, ummattikāya, ādi-
kammikāyā 'ti. ||3||2||
PĀCITTIYA, X.
Tena samayena buddho bhagavā Rājagahe viharati
Veḷuvane Kalandakanivāpe. tena kho pana sama-
yena Rājagahe giraggasamajjo hoti. chabbaggiyā bhi-
kkhuniyo giraggasamajjaṃ dassanāya agamaṃsu. manussā
ujjhāyanti khīyanti vipācenti: kathaṃ hi nāma bhikkhuniyo
naccam pi gītam pi vāditam pi dassanāya āgacchissanti
seyyathāpi gihiniyo kāmabhoginiyo 'ti. assosuṃ kho bhi-
kkhuniyo tesaṃ manussānaṃ . . . vipācentānaṃ. yā tā
bhikkhuniyo appicchā . . . vipācenti: kathaṃ hi nāma
chabbaggiyā bhikkhuniyo naccam pi . . . gacchissantīti
--pa--. saccaṃ kira bhikkhave chabbaggiyā bhikkhuniyo
naccam pi . . . gacchantīti. saccaṃ bhagavā. vigarahi
buddho bhagavā: kathaṃ hi nāma bhikkhave chabbaggiyā
bhikkhuniyo naccam pi . . . gacchissanti. n'; etaṃ bhi-
kkhave appasannānaṃ . . . uddisantu:
yā pana bhikkhunī naccaṃ vā gītaṃ vā vāditaṃ vā
dassanāya gaccheyya, pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
naccaṃ nāma yaṃ kiñci naccaṃ. gītaṃ nāma yaṃ kiñci
gītaṃ. vāditaṃ nāma yaṃ kiñci vāditaṃ.

--------------------------------------------------------------------------

[page 268]
268 SUTTAVIBHAṄGA. [X. 2. 1-XI. 2. 1.
dassanāya gacchati, āpatti dukkaṭassa. yattha ṭhitā passati
vā suṇāti vā, āpatti pācittiyassa. dassanupacāraṃ vijahitvā
punappunaṃ passati vā suṇāti vā, āpatti pācittiyassa. ekam-
ekaṃ dassanāya gacchati, āpatti dukkaṭassa. yattha ṭhitā
passati vā suṇāti vā, āpatti pācittiyassa. dassanupacāraṃ
vijahitvā punappunaṃ passati vā suṇāti vā, āpatti pācitti-
yassa. ||1||
anāpatti ārāme ṭhitā passati vā suṇāti vā, bhikkhuniyā
ṭhitokāsaṃ vā nisinnokāsaṃ vā nipannokāsaṃ vā āgantvā
naccanti vā gāyanti vā vādenti1 vā, paṭipathaṃ gacchantī
passati vā suṇāti vā, sati karaṇīye gantvā passati vā suṇāti
vā, āpadāsu, ummattikāya, ādikammikāyā 'ti. ||2||2||
lasuṇavaggo paṭhamo.
PĀCITTIYA, XI.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena Bhaddāya Kāpilāniyā antevāsibhikkhuniyā
ñātako puriso gāmakā Sāvatthiṃ agamāsi kenacid eva kara-
ṇīyena. atha kho sā bhikkhunī tena purisena saddhiṃ
rattandhakāre appadīpe eken'; ekā santiṭṭhati pi sallapati pi.
yā tā bhikkhuniyo appicchā . . . vipācenti: kathaṃ hi
nāma bhikkhunī rattandhakāre appadīpe purisena saddhiṃ
eken'; ekā santiṭṭhissati pi sallapissati pīti --pa--. saccaṃ
kira bhikkhave bhikkhunī . . . santiṭṭhati pi sallapati pīti.
saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi
nāma bhikkhave bhikkhunī . . . santiṭṭhissanti pi salla-
pissati pi. n'; etaṃ bhikkhave appasannānaṃ . . . uddisantu:
yā pana bhikkhunī rattandhakāre appadīpe puri-
sena saddhiṃ eken'; ekā santiṭṭheyya vā sallapeyya vā,
pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
rattandhakāre 'ti oggate2 suriye. appadīpe 'ti anāloke.

--------------------------------------------------------------------------
1 vādanti AB.
2 The MSS. have oggate as in Bhikkhuv. Pāv. XXII.2.1.

[page 269]
XI. 2. 1-XII. 2.] BHIKKHUNĪVIBHAṄGA, PĀC. XI; XII. 269
puriso nāma manussapuriso na yakkho na peto na tiracchā-
nagato viññū paṭibalo santiṭṭhituṃ sallapituṃ.
saddhin ti ekato.
eken'; ekā 'ti puriso c'; eva hoti bhikkhunī ca.
santiṭṭheyya vā 'ti purisassa hatthapāse tiṭṭhati, āpatti
pācittiyassa. sallapeyya vā 'ti purisassa hatthapāse ṭhitā
sallapati, āpatti pācittiyassa. hatthapāsaṃ vijahitvā santi-
ṭṭhati vā sallapati vā, āpatti dukkaṭassa. yakkhena vā petena
vā paṇḍakena vā tiracchānagatamanussaviggahena vā saddhiṃ
santiṭṭhati vā sallapati vā, āpatti dukkaṭassa. ||1||
anāpatti yo koci viññū dutiyo hoti, arahopekkhā aññā-
vihitā santiṭṭhati vā sallapati vā, ummattikāya, ādikammi-
kāyā 'ti. ||2||2||
PĀCITTIYA, XII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena Bhaddāya Kāpilāniyā antevāsibhikkhuniyā
ñātako puriso gāmakā Sāvatthiṃ agamāsi kenacid eva kara-
ṇīyena. atha kho sā bhikkhunī bhagavatā paṭikkhittaṃ
rattandhakāre appadīpe purisena saddhiṃ eken'; ekā santiṭṭhi-
tuṃ sallapitun ti ten'; eva purisena saddhiṃ paṭicchanne
okāse eken'; ekā santiṭṭhati pi sallapati pi. yā tā bhikkhuni-
yo appicchā . . . (XI.1. Instead of rattandhakāre appadīpe
read paṭicchanne okāse) . . . uddisantu:
yā pana bhikkhunī paṭicchanne okāse purisena
saddhiṃ eken'; ekā santiṭṭheyya vā sallapeyya vā, pā-
cittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
paṭicchanno nāma okāso kuḍḍena vā kavāṭena vā kilañjena
vā sāṇipākārena vā rukkhena vā thambhena vā kotthaḷiyā vā
yena kenaci paṭicchanno hoti.
puriso nāma manussapuriso . . . (XI.2) . . . ādikammi-
kāyā 'ti. ||2||

--------------------------------------------------------------------------

[page 270]
270 SUTTAVIBHAṄGA. [XIII. 1-XIV. 1.
PĀCITTIYA, XIII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena Bhaddāya Kāpilāniyā antevāsibhikkhuniyā
ñātako puriso gāmakā Sāvatthiṃ agamāsi kenacid eva kara-
ṇīyena. atha kho sā bhikkhunī bhagavatā paṭikkhittaṃ
paṭicchanne okāse purisena saddhiṃ eken'; ekā santiṭṭhituṃ
sallapitun ti ten'; eva purisena saddhiṃ ajjhokāse eken'; ekā
santiṭṭhati pi sallapati pi. yā tā bhikkhuniyo appicchā . . .
(XI.1. Instead of rattandhakāre appadīpe read ajjhokāse)
. . . uddisantu:
yā pana bhikkhunī ajjhokāse purisena saddhiṃ
eken'; ekā santiṭṭheyya vā sallapeyya vā, pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
ajjhokāso nāma appaṭicchanno hoti kuḍḍena vā . . .
kotthaḷiyā vā yena kenaci appaṭicchanno hoti.
puriso nāma manussapuriso . . . (XI.2) . . . ādikammi-
kāyā 'ti. ||2||
PĀCITTIYA, XIV.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana sama-
yena Thullanandā bhikkhunī rathiyāya pi byūhe pi siṅghā-
ṭake pi purisena saddhiṃ eken'; ekā santiṭṭhati pi sallapati pi
nikaṇṇikaṃ pi jappeti1 dutiyikaṃ pi bhikkhuniṃ uyyojeti.
yā tā bhikkhuniyo appicchā . . . vipācenti: kathaṃ hi
nāma ayyā Thullanandā rathiyāya pi . . . santiṭṭhissati pi
sallapissati pi nikaṇṇikaṃ pi jappissati dutiyikaṃ pi bhi-
kkhuniṃ uyyojessatīti --pa--. saccaṃ kira bhikkhave
Thullanandā bhikkhunī rathiyāya pi . . . uyyojetīti. saccaṃ
bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma bhi-
kkhave Thullanandā bhikkhunī rathiyāya pi . . . uyyo-
jessati. n'; etaṃ bhikkhave appasannānaṃ . . . uddisantu:

--------------------------------------------------------------------------
1 jappeti AB. jappati?

[page 271]
XIV. 1-XV. 1.] BHIKKHUNĪVIBHAṄGA, PĀC. XIV; XV. 271
yā pana bhikkhunī rathiyāya vā byūhe vā siṅghāṭake
vā purisena saddhiṃ eken'; ekā santiṭṭheyya vā sallapeyya
vā nikaṇṇikaṃ vā jappeyya dutiyikaṃ vā bhikkhuniṃ uyyo-
jeyya, pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
rathiyā nāma racchā vuccati. byūhan nāma yen'; eva
pavisanti ten'; eva nikkhamanti. siṅghāṭako nāma caccaraṃ
vuccati.
puriso nāma manussapuriso na yakkho na peto na tiracchā-
nagato viññū paṭibalo santiṭṭhituṃ sallapituṃ.
saddhin ti ekato.
eken'; ekā 'ti puriso c'; eva hoti bhikkhunī ca. santiṭṭheyya
vā 'ti . . . āpatti pācittiyassa. sallapeyya vā 'ti . . . āpatti
pācittiyassa. nikaṇṇikaṃ vā jappeyyā 'ti purisassa upa-
kaṇṇake āroceti, āpatti pācittiyassa. dutiyikaṃ vā bhikkhu-
niṃ uyyojeyyā 'ti anācāraṃ ācaritukāmā dutiyikaṃ pi bhi-
kkhuniṃ1 uyyojeti, āpatti dukkaṭassa. dassanupacāraṃ vā
savanupacāraṃ vā vijahantiyā āpatti dukkaṭassa. vijahite
āpatti pācittiyassa. hatthapāsaṃ vijahitvā santiṭṭhati vā
sallapati vā, āpatti dukkaṭassa. yakkhena vā petena vā
paṇḍakena vā tiracchānagatamanussaviggahena vā saddhiṃ
santiṭṭhati vā sallapati vā, āpatti dukkaṭassa. ||1||
anāpatti yo koci viññū dutiyo hoti, arahopekkhā aññāvihitā
santiṭṭhati vā sallapati vā, na anācāraṃ ācaritukāmā sati
karaṇīye dutiyikaṃ bhikkhuniṃ uyyojeti, ummattikāya,
ādikammikāyā 'ti. ||2||2||
PĀCITTIYA, XV.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena aññatarā bhikkhunī aññatarassa kulassa kulupikā
hoti niccabhattikā. atha kho sā bhikkhunī pubbaṇhasama-
yaṃ nivāsetvā pattacīvaraṃ ādāya yena taṃ kulaṃ ten'
upasaṃkami, upasaṃkamitvā āsane nisīditvā sāmike anā-
pucchā pakkāmi. tassa kulassa dāsī gharaṃ sammajjantī

--------------------------------------------------------------------------
1 anāc- āc- dutiyikaṃ pi bh- AB. We ought to expunge the word pi.

[page 272]
272 SUTTAVIBHAṄGA. [XV. 1-2.
taṃ āsanaṃ bhājanantarikāya pakkhipi. manussā taṃ
āsanaṃ apassantā taṃ bhikkhuniṃ etad avocuṃ: kahaṃ taṃ
ayye āsanan ti. nāhaṃ taṃ āvuso āsanaṃ passāmīti. deth'
ayye taṃ āsanan ti paribhāsitvā niccabhattikaṃ pacchindiṃsu.1
atha kho te manussā gharaṃ sodhentā taṃ āsanaṃ bhājan-
antarikāya passitvā taṃ bhikkhuniṃ khamāpetvā nicca-
bhattikaṃ paṭṭhapesuṃ.1 atha kho sā bhikkhunī bhikkhunī-
naṃ etam atthaṃ ārocesi. yā tā bhikkhuniyo appicchā . . .
vipācenti: kathaṃ hi nāma bhikkhunī purebhattaṃ kulāni
upasaṃkamitvā āsane nisīditvā sāmike anāpucchā pakka-
missatīti --pa--. saccaṃ kira bhikkhave bhikkhunī . . .
pakkāmīti. saccaṃ bhagavā. vigarahi buddho bhagavā:
kathaṃ hi nāma bhikkhave bhikkhunī . . . pakkamissati.
n'; etaṃ bhikkhave appasannānaṃ . . . uddisantu:
yā pana bhikkhunī purebhattaṃ kulāni upasaṃkamitvā
āsane nisīditvā sāmike anāpucchā pakkameyya, pā-
cittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
purebhattaṃ nāma aruṇuggaṃ upādāya yāva majjhantikā.
kulan nāma cattāri kulāni khattiyakulaṃ brāhmaṇakulaṃ
vessakulaṃ suddakulaṃ.
upasaṃkamitvā 'ti tattha gantvā.
āsanaṃ nāma pallaṅkassa okāso vuccati.
nisīditvā 'ti tasmiṃ nisīditvā.
sāmike anāpucchā pakkameyyā 'ti yo tasmiṃ kule manusso
viññū taṃ anāpucchā anovassakaṃ atikkāmentiyā āpatti pā-
cittiyassa. ajjhokāse upacāraṃ atikkāmentiyā āpatti pācitti-
yassa. ||1||
anāpucchite anāpucchitasaññā pakkamati, āpatti pācitti-
yassa. anāpucchite vematikā . . . anāpucchite āpucchita-
saññā . . . āpatti pācittiyassa. pallaṅkassa anokāse, āpatti
dukkaṭassa. āpucchite anāpucchitasaññā, āpatti dukkaṭassa.
āpucchite vematikā, āpatti dukkaṭassa. āpucchite āpucchi-
tasaññā, anāpatti. ||2||
anāpatti āpucchā gacchati, asaṃhārime, gilānāya, āpadāsu,
ummattikāya, ādikammikāyā 'ti. ||3||2||

--------------------------------------------------------------------------
1 Instead of niccabhattikaṃ pacchindiṃsu and niccabhattikaṃ paṭṭhapesuṃ
we ought to read most probably, niccabhattaṃ pacch- (paṭṭh-).

[page 273]
XVI. 1-2. 2.] BHIKKHUNĪVIBHAṄGA, PĀC. XVI. 273
PĀCITTIYA, XVI.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena Thullanandā bhikkhunī pacchābhattaṃ kulāni
upasaṃkamitvā sāmike anāpucchā āsane abhinisīdati pi
abhinipajjati pi. manussā Thullanandaṃ bhikkhuniṃ hiri-
yamānā āsane n'; eva abhinisīdanti na abhinipajjanti. ma-
nussā ujjhāyanti khīyanti vipācenti: kathaṃ hi nāma ayyā
Thullanandā pacchābhattaṃ kulāni upasaṃkamitvā sāmike
anāpucchā āsane abhinisīdissati pi abhinipajjissati pīti.
assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ . . . vipā-
centānaṃ. yā tā bhikkhuniyo appicchā . . . vipācenti:
kathaṃ hi nāma ayyā Thullanandā . . . abhinipajjissati pīti
--pa--. saccaṃ kira bhikkhave Thullanandā bhikkhunī
. . . abhinipajjati pīti. saccaṃ bhagavā. vigarahi buddho
bhagavā: kathaṃ hi nāma bhikkhave Thullanandā bhi-
kkhunī . . . abhinipajjissati pi. n'; etaṃ bhikkhave appa-
sannānaṃ . . . uddisantu:
yā pana bhikkhunī pacchābhattaṃ kulāni upasaṃkamitvā
sāmike anāpucchā āsane abhinisīdeyya vā abhini-
pajjeyya vā, pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
pacchābhattaṃ nāma majjhantike vītivatte yāva atthaṃ-
gate suriye.
kulan nāma . . . upasaṃkamitvā 'ti tattha gantvā.
sāmike anāpucchā 'ti yo tasmiṃ kule manusso sāmiko
dātuṃ taṃ anāpucchā.
āsanaṃ nāma . . . vuccati.
abhinisīdeyyā 'ti tasmiṃ abhinisīdati, āpatti pācittiyassa.
abhinipajjeyyā 'ti tasmiṃ abhinipajjati, āpatti pācitti-
yassa. ||1||
anāpucchite anāpucchitasaññā āsane abhinisīdati vā abhini-
pajjati vā, āpatti pācittiyassa. anāpucchite vematikā . . .
(see XV.2) . . . anāpatti. ||2||

--------------------------------------------------------------------------

[page 274]
274 SUTTAVIBHAṄGA. [XVI. 2. 3-XVII. 2. 1.
anāpatti āpucchā āsane abhinisīdati vā abhinipajjati vā,
dhuvapaññatte, gilānāya, āpadāsu, ummattikāya, ādikammi-
kāyā 'ti. ||3||2||
PĀCITTIYA, XVII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena sambahulā bhikkhuniyo Kosalesu janapadesu
Sāvatthiṃ gacchantā sāyaṃ aññataraṃ gāmaṃ upagantvā
aññataraṃ brāhmaṇakulaṃ upasaṃkamitvā okāsaṃ yāciṃsu.
atha kho sā brāhmaṇī tā bhikkhuniyo etad avoca: āgametha
ayye yāva brāhmaṇo āgacchatīti. bhikkhuniyo yāva brāhma-
ṇo āgacchatīti seyyaṃ santharitvā ekaccā nisīdiṃsu ekaccā
nipajjiṃsu. atha kho so brāhmaṇo rattiṃ āgantvā taṃ
brāhmaṇiṃ etad avoca: kā imā 'ti. bhikkhuniyo ayyā 'ti.
nikkaḍḍhatha imā muṇḍā bandhakiniyo 'ti gharato nik-
kaḍḍhāpesi. atha kho tā bhikkhuniyo Sāvatthiṃ gantvā bhi-
kkhunīnaṃ etam atthaṃ ārocesuṃ. yā tā bhikkhuniyo
appicchā . . . vipācenti: kathaṃ hi nāma bhikkhuniyo
vikāle kulāni upasaṃkamitvā sāmike anāpucchā seyyaṃ
santharitvā abhinisīdissanti pi abhinipajjissanti pīti --pa--.
saccaṃ kira bhikkhave bhikkhuniyo . . . abhinipajjanti pīti.
saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi
nāma bhikkhave bhikkhuniyo . . . abhinipajjissanti pi.
n'; etaṃ bhikkhave appasannānaṃ . . . uddisantu:
yā pana bhikkhunī vikāle kulāni upasaṃkamitvā sāmike
anāpucchā seyyaṃ santharitvā vā santharāpetvā
vā abhinisīdeyya vā abhinipajjeyya vā, pācittiyan
ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
vikālo nāma atthaṃgate suriye yāva aruṇuggamanā.
kulaṃ nāma . . . upasaṃkamitvā 'ti . . . sāmike anā-
pucchā 'ti . . . (XVI.2.2) . . . seyyaṃ nāma antamaso
paṇṇasanthāro pi. santharitvā 'ti sayaṃ santharitvā. santha-

--------------------------------------------------------------------------

[page 275]
XVII. 2. 1-XVIII. 2. 1.] BHIKKHUNĪVIBHAṄGA, PĀC. XVIII. 275
rāpetvā 'ti aññaṃ santharāpetvā. abhinisīdeyyā 'ti . . .
abhinipajjeyyā 'ti . . . ||1||
anāpucchite anāpucchitasaññā seyyaṃ santharitvā vā
santharāpetvā vā abhinisīdati vā abhinipajjati vā, āpatti
pācittiyassa. anāpucchite vematikā . . . anāpucchite
āpucchitasaññā . . . āpatti pācittiyassa. āpucchite anā-
pucchitasaññā, āpatti dukkaṭassa. āpucchite vematikā, āpatti
dukkaṭassa. āpucchite āpucchitasaññā, anāpatti. ||2||
anāpatti āpucchā seyyaṃ santharitvā vā santharāpetvā vā
abhinisīdati vā abhinipajjati vā, gilānāya, āpadāsu, ummatti-
kāya, ādikammikāyā 'ti. ||3||2||
PĀCITTIYA, XVIII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena Bhaddāya Kāpilāniyā antevāsibhikkhunī
Bhaddaṃ Kāpilāniṃ sakkaccaṃ upaṭṭheti. Bhaddā Kāpi-
lānī bhikkhuniyo etad avoca: ayaṃ maṃ ayye bhikkhunī
sakkaccaṃ upaṭṭheti, imissāhaṃ cīvaraṃ dassāmīti. atha
kho sā bhikkhunī duggahitena dūpadhāritena paraṃ ujjhā-
pesi: ahaṃ kir'; ayye ayyaṃ na sakkaccaṃ upaṭṭhemi, na
kira me ayyā cīvaraṃ dassatīti. yā tā bhikkhuniyo appicchā
. . . vipācenti: kathaṃ hi nāma bhikkhunī duggahitena
dūpadhāritena paraṃ ujjhāpessatīti --pa--. saccaṃ kira
bhikkhave bhikkhunī . . . ujjhāpesīti. saccaṃ bhagavā.
vigarahi buddho bhagavā: kathaṃ hi nāma bhikkhave bhi-
kkhunī . . . ujjhāpessati. n'; etaṃ bhikkhave appasannānaṃ
. . . uddisantu:
yā pana bhikkhunī duggahitena dūpadhāritena paraṃ
ujjhāpeyya, pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
duggahitenā 'ti aññathā uggahitena. dūpadhāritenā 'ti
aññathā upadhāritena.
paran ti upasampannaṃ. ujjhāpeti, āpatti pācittiyassa. ||1||

--------------------------------------------------------------------------

[page 276]
276 SUTTAVIBHAṄGA. [XVIII. 2. 2-XIX. 2. 1.
upasampannāya upasampannasaññā ujjhāpeti, āpatti pā-
cittiyassa. upasampannāya vematikā . . . upasampannāya
anupasampannasaññā . . . āpatti pācittiyassa. anupasam-
pannaṃ ujjhāpeti, āpatti dukkaṭassa. anupasampannāya
upasampannasaññā, āpatti dukkaṭassa. anupasampannāya
vematikā, āpatti dukkaṭassa. anupasampannāya anupasam-
pannasaññā, āpatti dukkaṭassa. ||2||
anāpatti ummattikāya, ādikammikāyā 'ti. ||3||2||
PĀCITTIYA, XIX.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena bhikkhuniyo attano bhaṇḍakaṃ apassantiyo
Caṇḍakāliṃ bhikkhuniṃ etad avocuṃ: ap'; ayye amhā-
kaṃ bhaṇḍakaṃ passeyyāsīti. Caṇḍakālī bhikkhunī ujjhā-
yati khīyati vipāceti: aham eva nūna corī aham eva nūnā-
lajjinī,1 yā ayyā attano bhaṇḍakaṃ apassantiyo tā maṃ2 evam
āhaṃsu: ap'; ayye . . . passeyyāsīti. sacā h'; ayye3 tumhā-
kaṃ bhaṇḍakaṃ gaṇhāmi, assamaṇī homi brahmacariyā
cavāmi nirayaṃ upapajjāmi. yā pana maṃ abhūtena evam
āha, sāpi assamaṇī hotu brahmacariyā cavatu nirayaṃ upa-
pajjatū 'ti. yā tā bhikkhuniyo appicchā . . . vipācenti:
kathaṃ hi nāma ayyā Caṇḍakālī attānam pi param pi nira-
yena pi brahmacariyena pi abhisapissatīti --pa--. saccaṃ
kira bhikkhave Caṇḍakālī bhikkhunī . . . abhisapatīti.
saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi
nāma bhikkhave Caṇḍakālī bhikkhunī . . . abhisapissati.
n'; etaṃ bhikkhave appasannānaṃ . . . uddisantu:
yā pana bhikkhunī attānaṃ vā paraṃ vā nirayena vā
brahmacariyena vā abhisapeyya, pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
attānan ti paccattaṃ. paran ti upasampannaṃ.
nirayena vā brahmacariyena vā abhisapati, āpatti pācitti-
yassa. ||1||

--------------------------------------------------------------------------
1 nunālajji AB instead of nūnālajjinī.
2 tā maṃ A, tā pi B.
3 sacāh'; ayye may be sace ahaṃ ayye; compare, however, Mahāvagga,
I. 66.2, and the Various Readings, vol.i.p. 372.

[page 277]
XIX. 2. 2-XX. 2. 2.] BHIKKHUNĪVIBHAṄGA, PĀC. XIX; XX. 277
upasampannāya upasampannasaññā nirayena vā brahma-
cariyena vā abhisapati, āpatti pācittiyassa. upasampannāya
vematikā . . . upasampannāya anupasampannasaññā . . .
āpatti pācittiyassa. tiracchānayoniyā vā pettivisayena1
manussadobbhaggena2 vā abhisapati, āpatti dukkaṭassa. anu-
pasampannaṃ abhisapati, āpatti dukkaṭassa. anupasam-
pannāya upasampannasaññā, āpatti dukkaṭassa. anupasam-
pannāya vematikā, āpatti dukkaṭassa. anupasampannāya
upasampannasaññā, āpatti dukkaṭassa. ||2||
anāpatti atthapurekkhārāya, dhammapurekkhārāya, anusā-
sanīpurekkhārāya, ummattikāya, ādikammikāyā 'ti. ||3||2||
PĀCITTIYA, XX.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena Caṇḍakālī bhikkhunī bhikkhunīhi saddhiṃ
bhaṇḍitvā attānaṃ vadhitvā vadhitvā rodati. yā tā bhi-
kkhuniyo appicchā . . . vipācenti: kathaṃ hi nāma ayyā
Caṇḍakālī attānaṃ vadhitvā vadhitvā rodissatīti --pa--.
saccaṃ kira bhikkhave Caṇḍakālī bhikkhunī . . . rodatīti.
saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi
nāma bhikkhave Caṇḍakālī bhikkhunī . . . rodissatīti.
n'; etaṃ bhikkhave appasannānaṃ . . . uddisantu:
yā pana bhikkhunī attānaṃ vadhitvā vadhitvā rodeyya,
pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
attānan ti paccattaṃ.
vadhitvā vadhitvā rodati, āpatti pācittiyassa. vadhati na
rodati, āpatti dukkaṭassa. rodati na vadhati, āpatti dukka-
ṭassa. ||1||
anāpatti ñātibyasanena vā bhogabyasanena vā rogabyasa-
nena vā phuṭṭhā rodati na vadhati, ummattikāya, ādikammi-
kāyā 'ti. ||2||2||
andhakāravaggo dutiyo.

--------------------------------------------------------------------------
1 pittivisayena AB.
2 manussadobhaggena A, panussena vā saggena vā B.

[page 278]
278 SUTTAVIBHAṄGA. [XXI. 1-XXII. 1.
PĀCITTIYA, XXI.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena sambahulā bhikkhuniyo Aciravatiyā nadiyā
vesiyāhi saddhiṃ naggā ekatitthe nhāyanti. vesiyā tā bhi-
kkhuniyo uppaṇḍesuṃ: kiṃ nu kho nāma ayye tumhākaṃ
daharānaṃ brahmacariyaṃ ciṇṇena.1 nanu nāma kāmā pari-
bhuñjitabbā. yadā jiṇṇā bhavissatha tadā brahmacariyaṃ
carissatha, evaṃ tumhākaṃ ubho antā2 pariggahitā bha-
vissantīti. bhikkhuniyo vesiyāhi uppaṇḍiyamānā maṅkū
ahesuṃ. atha kho tā bhikkhuniyo upassayaṃ gantvā bhi-
kkhunīnaṃ etam atthaṃ ārocesuṃ. bhikkhuniyo bhikkhū-
naṃ . . . ārocesuṃ. bhikkhū bhagavato . . . ārocesuṃ.
atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe
dhammiṃ kathaṃ katvā bhikkhū āmantesi: tena hi bhi-
kkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa
atthavase paṭicca saṃghasuṭṭhutāya --pa-- vinayānugga-
hāya. evañ ca pana bhikkhave bhikkhuniyo imaṃ sikkhā-
padaṃ uddisantu:
yā pana bhikkhunī naggā nhāyeyya, pācittiyan
ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
naggā nhāyeyyā 'ti anivatthā vā apārutā vā nhāyati,
payoge dukkaṭaṃ, nhānapariyosāne āpatti pācittiyassa. ||1||
anāpatti acchinnacīvarikāya vā naṭṭhacīvarikāya vā, āpa-
dāsu, ummattikāya, ādikammikāyā 'ti. ||2||2||
PĀCITTIYA, XXII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena bhagavatā bhikkhunīnaṃ udakasāṭikā anuññātā

--------------------------------------------------------------------------
1 Comp. Mahāvagga VIII.15.10. Read in the Mahāvagga, ciṇṇena
instead of ciṇṇe (cikkena, the Berlin MS.).
2 ubho atthā AB. Correct, ubho antā (Mahāv.1.c.).

[page 279]
XXII. 1.-XXIII. 1.] BHIKKH., PĀC. XXI; XXII; XXIII. 279
hoti. chabbaggiyā bhikkhuniyo bhagavatā udakasāṭikā
anuññātā 'ti appamāṇikāyo udakasāṭikāyo dhāresuṃ, purato
pi pacchato pi ākaḍḍhantā āhiṇḍanti. yā tā bhikkhuniyo
appicchā . . . vipācenti: kathaṃ hi nāma chabbaggiyā bhi-
kkhuniyo appamāṇikāyo udakasāṭikāyo dhāressantīti --pa--.
saccaṃ kira bhikkhave chabbaggiyā bhikkhuniyo . . . dhā-
rentīti. saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ
hi nāma bhikkhave chabbaggiyā bhikkhuniyo . . . dhā-
ressanti. n'; etaṃ bhikkhave appasannānaṃ . . . uddisantu:
udakasāṭikaṃ pana bhikkhuniyā1 kārayamānāya pāmā-
ṇikā kāretabbā. tatr'; idaṃ pamāṇaṃ: dīghaso catasso
vidatthiyo sugatavidatthiyā, tiriyaṃ dve vidatthiyo. taṃ
atikkāmentiyā chedanakaṃ pācittiyan ti. ||1||
udakasāṭikā nāma yāya nivatthā nhāyati.
kārayamānāyā 'ti karontiyā vā kārāpentiyā vā.
pamāṇikā kāretabbā tatr'; idaṃ . . . tiriyaṃ dve vidatthi-
yo: taṃ atikkāmetvā karoti vā kārāpeti vā, payoge dukka-
ṭaṃ, paṭilābhena chinditvā pācittiyaṃ desetabbaṃ.
attanā vippakataṃ attanā pariyosāpeti, āpatti pācittiyassa.
attanā vippakataṃ parehi pariyosāpeti . . . parehi vippaka-
taṃ attanā pariyosāpeti . . . parehi vippakataṃ parehi
pariyosāpeti, āpatti pācittiyassa. aññass atthāya karoti vā
kārāpeti vā, āpatti dukkaṭassa. aññena kataṃ paṭilabhitvā
paribhuñjati, āpatti dukkaṭassa. ||1||
anāpatti pamāṇikaṃ karoti, ūnakaṃ karoti, aññena kataṃ
pamāṇātikkantaṃ paṭilabhitvā chinditvā paribhuñjati, vitā-
naṃ vā bhummattharaṇaṃ vā sāṇipākāraṃ vā bhisiṃ vā bim-
bohanaṃ vā karoti, ummattikāya, ādikammikāyā 'ti. ||2||2||
PĀCITTIYA, XXIII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena aññatarissā bhikkhuniyā mahagghe cīvaradusse
cīvaraṃ dukkaṭaṃ hoti dussibbitaṃ. Thullanandā bhi-

--------------------------------------------------------------------------
1 udakasāṭikā (udakāsāṭikā B) pana bh- k- AB. Correct udakasāṭikaṃ
p- bh- k-; comp. Minayeff Prāt.p.106.

[page 280]
280 SUTTAVIBHAṄGA. [XXIII. 1-2. 2.
kkhunī taṃ bhikkhuniṃ etad avoca: sundaraṃ kho idaṃ te
ayye cīvaradussaṃ cīvarañ ca kho dukkaṭaṃ dussibbitan ti.
visibbemi ayye sibbessasīti. ām'; ayye sibbessāmīti. atha
kho sā bhikkhunī taṃ cīvaraṃ visibbetvā Thullanandāya
bhikkhuniyā adāsi. Thullanandā bhikkhunī sibbessāmi
sibbessāmīti n'; eva sibbeti na sibbāpanāya ussukkaṃ karoti.
atha kho sā bhikkhunī bhikkhunīnaṃ etam atthaṃ ārocesi.
yā tā bhikkhuniyo appicchā . . . vipācenti. kathaṃ hi
nāma ayyā Thullanandā bhikkhuniyā cīvaraṃ visibbāpetvā
n'; eva sibbessati na sibbāpanāya ussukkaṃ karissatīti
--pa--. saccaṃ kira bhikkhave Thullanandā bhikkhunī
bhikkhuniyā cīvaraṃ visibbāpetvā n'; eva sibbeti na sibbāpa-
nāya ussukkaṃ karotīti. saccaṃ bhagavā. vigarahi buddho
bhagavā: kathaṃ hi nāma bhikkhave Thullanandā bhi-
kkhunī . . . ussukkaṃ karissati. n'; etaṃ bhikkhave appa-
sannānaṃ . . . uddisantu:
yā pana bhikkhunī bhikkhuniyā cīvaraṃ visibbetvā
vā visibbāpetvā vā sā pacchā anantarāyikinī n'; eva sibbeyya
na sibbāpanāya ussukkaṃ kareyya aññatra catūhapañcāhā,
pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
bhikkhuniyā 'ti aññāya bhikkhuniyā.
cīvaran nāma channaṃ cīvarānaṃ aññataraṃ cīvaraṃ.
visibbetvā 'ti sayaṃ visibbetvā. visibbāpetvā 'ti aññaṃ
visibbāpetvā.
sā pacchā anantarāyikinīti asati antarāye.
n'; eva sibbeyyā 'ti na sayaṃ sibbeyya. na sibbāpanāya
ussukkaṃ kareyyā 'ti na aññaṃ āṇāpeyya.
aññatra catūhapañcāhā 'ti ṭhapetvā catūhapañcāhaṃ.
n'; eva sibbessāmi na sibbāpanāya ussukkaṃ karissāmīti
dhuraṃ nikkhittamatte āpatti pācittiyassa. ||1||
upasampannāya upasampannasaññā cīvaraṃ visibbetvā vā
visibbāpetvā vā sā pacchā anantarāyikinī n'; eva sibbeti na
sibbāpanāya ussukkaṃ karoti aññatra catūhapañcāhā, āpatti
pācittiyassa. upasampannāya vematikā . . . upasampannāya
anupasampannasaññā . . . āpatti pācittiyassa. aññaṃ pa-
rikkhāraṃ visibbetvā vā . . . aññatra catūhapañcāhā, āpatti

--------------------------------------------------------------------------

[page 281]
XXIII.2.2.-XXIV.2.2.] BHIKKHUNĪVIBHAṄGA, PĀC. XXIV. 281
dukkaṭassa. anupasampannāya cīvaraṃ vā aññaṃ vā pa-
rikkhāraṃ visibbetvā vā . . . aññatra catūhapañcāhā, āpatti
dukkaṭassa. anupasampannāya upasampannasaññā, āpatti
dukkaṭassa. anupasampannāya vematikā, āpatti dukka-
ṭassa. anupasampannāya anupasampannasaññā, āpatti dukka-
ṭassa. ||2||
anāpatti sati antarāye pariyesitvā na labhati karontaṃ,1
catūhapañcāhaṃ atikkāmeti, gilānāya, āpadāsu, ummattikāya,
ādikammikāyā 'ti. ||3||2||
PĀCITTIYA, XXIV.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena bhikkhuniyo bhikkhunīnaṃ hatthe cīvaraṃ
nikkhipitvā santaruttarena janapadacārikaṃ pakkamanti.
tāni cīvarāni ciraṃ nikkhittāni2 kaṇṇakitāni honti. tāni
bhikkhuniyo otāpenti. bhikkhuniyo tā bhikkhuniyo etad
avocuṃ: kass'; imāni ayye cīvarāni kaṇṇakitānīti. atha kho
tā bhikkhuniyo bhikkhunīnaṃ etam atthaṃ ārocesuṃ. yā
tā bhikkhuniyo appicchā . . . vipācenti: kathaṃ hi nāma
bhikkhuniyo bhikkhunīnaṃ hatthe cīvaraṃ nikkhipitvā
santaruttarena janapadacārikaṃ pakkamissantīti --pa--.
saccaṃ kira bhikkhave bhikkhuniyo . . . pakkamantīti.
saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi
nāma bhikkhave bhikkhuniyo . . . pakkamissanti. n'; etaṃ
bhikkhave appasannānaṃ . . . uddisantu:
yā pana bhikkhunī pañcāhikaṃ saṃghāṭicāraṃ
atikkāmeyya, pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
pañcāhikaṃ saṃghāṭicāraṃ atikkāmeyyā 'ti pañcamaṃ
divasaṃ pañca cīvarāni n'; eva nivāseti na pārupati na otāpeti
pañcamaṃ divasaṃ atikkāmeti, āpatti pācittiyassa. ||1||
pañcāhātikkante atikkantasaññā, āpatti pācittiyassa. pañcā-
hātikkante vematikā, āpatti pācittiyassa. pañcāhātikkante

--------------------------------------------------------------------------
1 karontaṃ A, karonti B.
2 ciraṃ nikkhittāni A, cīvaravase n- B.

[page 282]
282 SUTTAVIBHAṄGA. [XXIV. 2. 2-XXV. 2. 2.
anatikkantasaññā, āpatti pācittiyassa. pañcāhānatikkante
atikkantasaññā, āpatti dukkaṭassa. pañcāhānatikkante ve-
matikā, āpatti dukkaṭassa. pañcāhānatikkante anatikkanta-
saññā, anāpatti. ||2||
anāpatti pañcamaṃ divasaṃ1 pañca cīvarāni nivāseti vā
pārupati vā otāpeti vā, gilānāya, āpadāsu, ummattikāya,
ādikammikāyā 'ti. ||3||2||
PĀCITTIYA, XXV.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena aññatarā bhikkhunī piṇḍāya caritvā allacīvaraṃ
pattharitvā vihāraṃ pāvisi. aññatarā bhikkhunī taṃ cīva-
raṃ pārupitvā gāmaṃ piṇḍāya pāvisi. sā nikkhamitvā bhi-
kkhuniyo pucchi: ap'; ayye mayhaṃ cīvaraṃ passeyyāthā 'ti.
bhikkhuniyo tassā bhikkhuniyā etam atthaṃ ārocesuṃ. atha
kho sā bhikkhunī ujjhāyati khīyati vipāceti: kathaṃ hi
nāma bhikkhunī mayhaṃ cīvaraṃ anāpucchā pārupissatīti.
atha kho sā bhikkhunī bhikkhunīnaṃ etam atthaṃ ārocesi.
yā tā bhikkhuniyo appicchā . . . vipācenti: kathaṃ hi nāma
bhikkhunī bhikkhuniyā cīvaraṃ anāpucchā pārupissatīti
--pa--. saccaṃ kira bhikkhave bhikkhunī . . . pārupīti.
saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi
nāma bhikkhave bhikkhunī . . . pārupissati. n'; etaṃ bhi-
kkhave appasannānaṃ . . . uddisantu:
yā pana bhikkhunī cīvarasaṃkamanīyaṃ2 dhāreyya,
pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
cīvarasaṃkamanīyaṃ3 nāma upasampannāya pañcannaṃ
cīvarānaṃ aññataraṃ cīvaraṃ tassā vā adinnaṃ taṃ vā
anāpucchā nivāseti vā pārupati vā, āpatti pācittiyassa. ||1||
upasampannāya upasampannasaññā cīvarasaṃkamanīyaṃ
dhāreti, āpatti pācittiyassa. upasampannāya vematikā . . .
upasampannāya anupasampannasaññā . . . āpatti pācitti-

--------------------------------------------------------------------------
1 pañcamaṃ divasaṃ D, p- d- vā AB.
2 cīvaraṃ saṃkamaniyaṃ AB, cīvarasaṃk- D, Minayeff.
3 cīvaraṃ s- AB constantly.

[page 283]
XXV. 2. 2-XXVI. 2. 1.] BHIKKH., PĀC. XXV; XXVI. 283
yassa. anupasampannāya cīvarasaṃkamanīyaṃ dhāreti,
āpatti dukkaṭassa. anupasampannāya upasampannasaññā,
āpatti dukkaṭassa. anupasampannāya vematikā, āpatti
dukkaṭassa. anupasampannāya anupasampannasaññā, āpatti
dukkaṭassa. ||2||
anāpatti sā vā deti taṃ vā āpucchā nivāseti vā pārupati vā,
acchinnacīvarikāya, naṭṭhacīvarikāya, āpadāsu, ummattikāya,
ādikammikāyā 'ti. ||3||2||
PĀCITTIYA, XXVI.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena Thullanandāya bhikkhuniyā upaṭṭhākakulaṃ
Thullanandaṃ bhikkhuniṃ etad avoca: bhikkhunīsaṃghassa
ayye cīvaraṃ dassāmā 'ti. Thullanandā bhikkhunī tumhe
bahukiccā bahukaraṇīyā 'ti antarāyaṃ akāsi. tena kho pana
samayena tassa kulassa gharaṃ ḍayhati. te ujjhāyanti khī-
yanti vipācenti: kathaṃ hi nāma ayyā Thullanandā amhā-
kaṃ deyyadhammaṃ antarāyaṃ karissati. ubhayen'; amhā
paribāhirā bhogehi ca puññena cā 'ti. assosuṃ kho bhikkhu-
niyo tesaṃ manussānaṃ . . . vipācentānaṃ. yā tā bhi-
kkhuniyo appicchā . . . vipācenti: kathaṃ hi nāma ayyā
Thullanandā gaṇassa cīvaralābhaṃ antarāyaṃ karissatīti
--pa--. saccaṃ kira bhikkhave Thullanandā bhikkhunī
gaṇassa cīvaralābhaṃ {antarayaṃ} akāsīti. saccaṃ bhagavā.
vigarahi buddho bhagavā: kathaṃ hi nāma bhikkhave
Thullanandā bhikkhunī . . . karissati. n'; etaṃ bhikkhave
appasannānaṃ . . . uddisantu:
yā pana bhikkhunī gaṇassa cīvaralābhaṃ antarāyaṃ
kareyya, pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
gaṇo nāma bhikkhunīsaṃgho vuccati.
cīvaraṃ nāma channaṃ cīvarānaṃ aññataraṃ cīvaraṃ
vikappanupagapacchimaṃ.

--------------------------------------------------------------------------

[page 284]
284 SUTTAVIBHAṄGA. [XXVI. 2. 1-XXVII. 2. 1.
antarāyaṃ kareyyā 'ti kathaṃ imaṃ cīvaraṃ dadeyyun ti
antarāyaṃ karoti, āpatti pācittiyassa. aññaṃ parikkhāraṃ
antarāyaṃ karoti, āpatti dukkaṭassa. sambahulānaṃ bhi-
kkhunīnaṃ vā ekabhikkhuniyā vā anupasampannāya vā
cīvaraṃ vā aññaṃ vā parikkhāraṃ antarāyaṃ karoti, āpatti
dukkaṭassa. ||1||
anāpatti ānisaṃsaṃ dassetvā nivāreti, ummattikāya, ādi-
kammikāyā 'ti. ||2||2||
PĀCITTIYA, XXVII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena bhikkhunīsaṃghassa akālacīvaraṃ uppannaṃ hoti.
atha kho bhikkhunīsaṃgho taṃ cīvaraṃ bhājetukāmo sanni-
pati. tena kho pana samayena Thullanandāya bhikkhu-
niyā antevāsibhikkhuniyo pakkantā honti. Thullanandā
bhikkhunī tā bhikkhuniyo etad avoca: ayye bhikkhuniyo
pakkantā, na tāva cīvaraṃ bhājiyissatīti cīvaravibhaṅgaṃ
paṭibāhati. bhikkhuniyo na tāva cīvaraṃ bhājiyissatīti
vippakkamiṃsu. Thullanandā bhikkhunī antevāsibhikkhu-
nīsu āgatāsu taṃ cīvaraṃ bhājāpesi. yā tā bhikkhuniyo
appicchā . . . vipācenti: kathaṃ hi nāma ayyā Thullanandā
dhammikaṃ cīvaravibhaṅgaṃ paṭibāhissatīti --pa--. saccaṃ
kira bhikkhave Thullanandā bhikkhunī . . . paṭibāhīti.
saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi
nāma bhikkhave Thullanandā bhikkhunī dhammikaṃ cīva-
ravibhaṅgaṃ paṭibāhissati. n'; etaṃ bhikkhave appasannā-
naṃ . . . uddisantu:
yā pana bhikkhunī dhammikaṃ cīvaravibhaṅgaṃ pa-
ṭibāheyya, pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
dhammiko nāma cīvaravibhaṅgo, samaggo bhikkhunī-
saṃgho sannipatitvā bhājeti.

--------------------------------------------------------------------------

[page 285]
XXVII. 2. 1-XXVIII. 2. 1.] BHIKKH., PĀC. XXVII; XXVIII. 285
paṭibāheyyā 'ti kathaṃ imaṃ cīvaraṃ bhājeyyā 'ti1 paṭibā-
hati, āpatti pācittiyassa. ||1||
dhammike dhammikasaññā paṭibāhati, āpatti pācittiyassa.
dhammike vematikā . . . āpatti dukkaṭassa. dhammike
adhammikasaññā . . . anāpatti. adhammike dhammika-
saññā, āpatti dukkaṭassa. adhammike vematikā, āpatti
dukkaṭassa. adhammike adhammikasaññā, anāpatti. ||2||
anāpatti ānisaṃsaṃ dassetvā paṭibāhati, ummattikāya,
ādikammikāyā 'ti. ||3||2||
PĀCITTIYA, XXVIII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena Thullanandā bhikkhunī naṭānam pi naṭakānam
pi laṅghikānam pi sokajjhāyikānam pi kumbhathūnikānam
pi samaṇacīvaraṃ deti mayhaṃ parisati vaṇṇaṃ bhāsathā 'ti.
naṭāpi naṭakāpi laṅghikāpi sokajjhāyikāpi kumbhathūnikāpi
Thullanandāya bhikkhuniyā parisati vaṇṇaṃ bhāsanti: ayyā
Thullanandā bahussutā bhāṇikā visāradā paṭṭhā2 dhamma-
kathaṃ kātuṃ. detha ayyāya karotha ayyāyā 'ti. yā tā
bhikkhuniyo appicchā . . . vipācenti: kathaṃ hi nāma
ayyā Thullanandā agārikassa samaṇacīvaraṃ dassatīti
--pi--. saccaṃ kira bhikkhave Thullanandā bhikkhunī
. . . detīti. saccaṃ bhagavā. vigarahi buddho bhagavā:
kathaṃ hi nāma bhikkhave Thullanandā bhikkhunī . . .
dassati. n'; etaṃ bhikkhave appasannānaṃ . . . uddisantu:
yā pana bhikkhunī agārikassa vā paribbājakassa vā pa-
ribbājikāya vā samaṇacīvaraṃ dadeyya, pācittiyan
ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
agāriko nāma yo koci agāraṃ ajjhāvasati. paribbājako
nāma bhikkhuñ ca sāmaṇerañ ca ṭhapetvā yo koci paribbā-
jakasamāpanno. paribbājikā nāma bhikkhuniñ ca sikkhamā-
nañ ca sāmaṇeriñ ca ṭhapetvā yā kāci paribbājikasamāpannā.

--------------------------------------------------------------------------
1 Instead of imaṃ c- bhājeyyā 'ti I propose to read,
idaṃ c- bhājiyeyyā 'ti.
2 paṭhā A, maṭṭhā B.

[page 286]
286 SUTTAVIBHAṄGA. [XXVIII. 2. 1-XXIX. 2. 1.
samaṇacīvaraṃ nāma kappakataṃ vuccati. deti, āpatti
pācittiyassa. ||1||
anāpatti mātāpitunnaṃ deti, tāvakālikaṃ deti, ummatti-
kāya, ādikammikāyā 'ti. ||2||2||
PĀCITTIYA, XXIX.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena Thullanandāya bhikkhuniyā upaṭṭhākakulaṃ
Thullanandaṃ bhikkhuniṃ etad avoca: sace mayaṃ ayye
sakkoma bhikkhunīsaṃghassa cīvaraṃ dassāmā 'ti. tena
kho pana samayena vassaṃ vutthā bhikkhuniyo cīvaraṃ
bhājetukāmā sannipatiṃsu. Thullanandā bhikkhunī tā bhi-
kkhuniyo etad avoca: āgametha ayye, atthi bhikkhunī-
saṃghassa cīvarapaccāsā 'ti. bhikkhuniyo Thullanandaṃ
bhikkhuniṃ etad avocuṃ: gacch'; ayye taṃ cīvaraṃ jānāhīti.
Thullanandā bhikkhunī yena taṃ kulaṃ ten'; upasaṃkami,
upasaṃkamitvā te manusse etad avoca: dethāvuso bhikkhu-
nīsaṃghassa cīvaran ti. na mayaṃ ayye sakkoma bhikkhu-
nīsaṃghassa cīvaraṃ dātun ti. Thullanandā bhikkhunī
bhikkhunīnaṃ etam atthaṃ ārocesi. yā tā bhikkhuniyo
appicchā . . . vipācenti: kathaṃ hi nāma ayyā Thullanandā
dubbalacīvarapaccāsāya cīvarakālasamayaṃ atikkāmessatīti
--pa--. saccaṃ kira bhikkhave Thullanandā bhikkhunī
. . . atikkāmesīti. saccaṃ bhagavā. vigarahi buddho
bhagavā: kathaṃ hi nāma bhikkhave Thullanandā bhi-
kkhunī . . . atikkāmessati. n'; etaṃ bhikkhave appasannā-
naṃ . . . uddisantu:
yā pana bhikkhunī dubbalacīvarapaccāsāya cīvarakāla-
samayaṃ atikkāmeyya, pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
dubbalacīvarapaccāsā nāma, sace mayaṃ sakkoma dassāma
karissāmā 'ti vācā bhinnā hoti.
cīvarakālasamayo nāma anatthate kaṭhine vassānassa

--------------------------------------------------------------------------

[page 287]
XXIX. 2. 1-XXX. 1. 2.] BHIKKH., PĀC. XXIX; XXX. 287
pacchimo māso, atthate kaṭhine pañca māsā. cīvarakālasam-
ayaṃ atikkāmeyyā 'ti anatthate kaṭhine vassānassa pacchi-
maṃ divasaṃ atikkāmeti, āpatti pācittiyassa. atthate ka-
ṭhine kaṭhinuddhāradivasaṃ atikkāmeti, āpatti pācitti-
yassa. ||1||
dubbalacīvare dubbalacīvarasaññā cīvarakālasamayaṃ ati-
kkāmeti, āpatti pācittiyassa. dubbalacīvare vematikā . . .
āpatti dukkaṭassa. dubbalacīvare adubbalacīvarasaññā . . .
anāpatti. adubbalacīvare dubbalacīvarasaññā, āpatti dukka-
ṭassa. adubbalacīvare vematikā, āpatti dukkaṭassa. adubba-
lacīvare adubbalacīvarasaññā, anāpatti. ||2||
anāpatti ānisaṃsaṃ dassetvā nivāreti, ummattikāya,
ādikammikāyā 'ti. ||3||2||
PĀCITTIYA, XXX.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena aññatarena upāsakena saṃghaṃ uddissa vihāro
kārāpito hoti. so tassa vihārassa mahe ubhatosaṃghassa
akālacīvaraṃ dātukāmo hoti. tena kho pana samayena
ubhatosaṃghassa kaṭhinaṃ atthataṃ hoti. atha kho so
upāsako saṃghaṃ upasaṃkamitvā kaṭhinuddhāraṃ yāci.
bhagavato . . . ārocesuṃ. atha kho bhagavā etasmiṃ
nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū
āmantesi: anujānāmi bhikkhave kaṭhinaṃ uddharituṃ.
evañ ca pana bhikkhave kaṭhinaṃ uddharitabbaṃ: byattena
bhikkhunā paṭibalena saṃgho ñāpetabbo: suṇātu me bhante
saṃgho. yadi saṃghassa pattakallaṃ, saṃgho kaṭhinaṃ
uddhareyya. esā ñatti. suṇātu me bhante saṃgho.
saṃgho kaṭhinaṃ uddharati. yassāyasmato khamati kaṭhi-
nassa uddhāro so tuṇh'; assa. yassa na kkhamati so bhāseyya.
ubbhataṃ saṃghena kaṭhinaṃ, khamati . . . dhārayā-
mīti. ||1||
atha kho so upāsako bhikkhunīsaṃghaṃ upasaṃkamitvā
kaṭhinuddhāraṃ yāci. Thullanandā bhikkhunī cīvaraṃ

--------------------------------------------------------------------------

[page 288]
288 SUTTAVIBHAṄGA. [XXX. 1. 2-XXXI. 1.
amhākaṃ bhavissatīti kaṭhinuddhāraṃ paṭibāhi. atha kho
so upāsako . . . vipāceti: kathaṃ hi nāma bhikkhuniyo
amhākaṃ kaṭhinuddhāraṃ na dassantīti. assosuṃ kho
bhikkhuniyo tassa upāsakassa . . . vipācentassa. yā tā
bhikkhuniyo appicchā . . . vipācenti: kathaṃ hi nāma
ayyā Thullanandā dhammikaṃ kaṭhinuddhāraṃ paṭibāhissa-
tīti --pa--. saccaṃ kira bhikkhave Thullanandā bhikkhu-
nī . . . paṭibāhīti. saccaṃ bhagavā . . . (see XXVII.1)
. . . uddisantu:
yā pana bhikkhunī dhammikaṃ kaṭhinuddhāraṃ paṭi-
bāheyya, pācittiyan ti. ||2||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
dhammiko nāma kaṭhinuddhāro, samaggo bhikkhunī-
saṃgho sannipatitvā uddharati.
paṭibāheyyā 'ti kathaṃ idaṃ kaṭhinaṃ uddhareyyā 'ti1
paṭibāhati, āpatti pācittiyassa. ||1||
dhammike dhammikasaññā paṭibāhati . . . (see XXVII.2)
. . . ādikammikāyā 'ti. ||2||2||
naggavaggo tatiyo.
PĀCITTIYA, XXXI.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena bhikkhuniyo dve ekamañce tuvaṭṭenti. manussā
vihāracārikaṃ āhiṇḍantā passitvā . . . vipācenti: kathaṃ
hi nāma bhikkhuniyo dve ekamañce tuvaṭṭessanti seyyathāpi
gihikāmabhoginiyo 'ti. assosuṃ kho bhikkhuniyo tesaṃ
manussānaṃ . . . vipācentānaṃ. yā tā bhikkhuniyo
appicchā . . . vipācenti: kathaṃ hi nāma bhikkhuniyo
dve ekamañce tuvaṭṭessantīti --pa--. saccaṃ kira bhi-
kkhave bhikkhuniyo . . . tuvaṭṭentīti. saccaṃ bhagavā.
vigarahi buddho bhagavā: kathaṃ hi nāma bhikkhave
bhikkhuniyo . . . tuvaṭṭessanti. n'; etaṃ bhikkhave appa-
sannānaṃ . . . uddisantu:

--------------------------------------------------------------------------
1 Instead of uddhareyyā 'ti I propose to read, uddhariyeyyā 'ti.
Comp. XXVII.2.1.

[page 289]
XXXI. 1-XXXII. 2.] BHIKKH., PĀC. XXXI; XXXII. 289
yā pana bhikkhuniyo dve ekamañce tuvaṭṭeyyuṃ,
pācittiyan ti. ||1||
yā panā 'ti yā yādisā --pa--. bhikkhuniyo 'ti upa-
sampannāyo vuccanti.
dve ekamañce tuvaṭṭeyyun ti, ekāya nipannāya aparā ni-
pajjati, āpatti pācittiyassa. ubho vā nipajjanti, āpatti pācitti-
yassa. uṭṭhahitvā punappunaṃ nipajjanti, āpatti pācitti-
yassa. ||1||
anāpatti ekāya nipannāya aparā nisīdati, ubho vā nisīdanti,
ummattikānaṃ, ādikammikānan ti. ||2||2||
PĀCITTIYA, XXXII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena bhikkhuniyo dve ekattharaṇapāvuraṇā tuvaṭṭenti.
manussā vihāracārikaṃ āhiṇḍantā . . . (XXXI.1. Instead
of ekamañce read ekattharaṇapāvuraṇā) . . . uddisantu:
yā pana bhikkhuniyo dve ekattharaṇapāvuraṇā tu-
vaṭṭeyyuṃ, pācittiyan ti. ||1||
yā panā 'ti yā yādisā --pa--. bhikkhuniyo 'ti upasam-
pannāyo vuccanti.
dve ekattharaṇapāvuraṇā tuvaṭṭeyyun ti, tañ ñeva attha-
ritvā tañ ñeva pārupanti, āpatti pācittiyassa. ||1||
ekattharaṇapāvuraṇe ekattharaṇapāvuraṇasaññā tuvaṭṭenti,
āpatti pācittiyassa. ekattharaṇapāvuraṇe vematikā . . .
ekattharaṇapāvuraṇe nānattharaṇapāvuraṇasaññā . . . āpatti
pācittiyassa. ekattharaṇe nānāpāvuraṇasaññā, āpatti dukka-
ṭassa. nānattharaṇe ekattharaṇapāvuraṇasaññā, āpatti dukka-
ṭassa. nānattharaṇapāvuraṇe ekattharaṇapāvuraṇasaññā,
āpatti dukkaṭassa, nānattharaṇapāvuraṇe vematikā, āpatti
dukkaṭassa. nānattharaṇapāvuraṇe nānattharaṇapāvuraṇa-
saññā, anāpatti. ||2||
anāpatti vavatthānaṃ1 dassetvā nipajjanti, ummattikānaṃ,
ādikammikānan ti. ||3||2||

--------------------------------------------------------------------------
1 vavattānaṃ AB, vavatthānaṃ D.

[page 290]
290 SUTTAVIBHAṄGA. [XXXIII. 1-2. 2.
PĀCITTIYA, XXXIII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena Thullanandā bhikkhunī bahussutā hoti bhāṇikā
visāradā paṭṭhā dhammakathaṃ kātuṃ. Bhaddāpi Kāpi-
lānī bahussutā hoti . . . kātuṃ uḷārasaṃbhāvitā. manussā
ayyā Bhaddā Kāpilānī bahussutā bhāṇikā visāradā paṭṭhā1
dhammakathaṃ kātuṃ uḷārasaṃbhāvitā 'ti Bhaddaṃ Kāpi-
lāniṃ paṭhamaṃ payirupāsitvā pacchā Thullanandaṃ bhi-
kkhuniṃ payirupāsanti. Thullanandā bhikkhunī issāpakatā
imā kira appicchā santuṭṭhā pavivittā asaṃsaṭṭhā yā imā
saññattibahulā viññattibahulā viharantīti Bhaddāya Kāpilā-
niyā purato caṅkamati pi tiṭṭhati pi nisīdati pi seyyam pi
kappeti uddisati pi uddisāpeti pi sajjhāyaṃ pi karoti. yā tā
bhikkhuniyo appicchā . . . vipācenti: kathaṃ hi nāma
ayyā Thullanandā ayyāya Bhaddāya Kāpilāniyā sañcicca
aphāsuṃ karissatīti --pa--. saccaṃ kira bhikkhave
Thullanandā bhikkhunī Bhaddāya Kāpilāniyā sañcicca
aphāsuṃ karotīti. saccaṃ bhagavā. vigarahi buddho bha-
gavā: kathaṃ hi nāma bhikkhave Thullanandā bhikkhunī
. . . karissati. n'; etaṃ bhikkhave appasannānaṃ . . .
uddisantu:
yā pana bhikkhunī bhikkhuniyā sañcicca aphāsuṃ ka-
reyya, pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
bhikkhuniyā 'ti aññāya bhikkhuniyā.
sañciccā 'ti jānantī sañjānantī cecca abhivitaritvā vīti-
kkamo.
aphāsuṃ kareyyā 'ti iminā imissā aphāsu bhavissatīti anā-
pucchā purato caṅkamati vā tiṭṭhati vā nisīdati vā seyyaṃ vā
kappeti uddisati vā uddisāpeti vā sajjhāyaṃ vā karoti, āpatti
pācittiyassa. ||1||
upasampannāya upasampannasaññā sañcicca aphāsuṃ ka-
roti, āpatti pācittiyassa. upasampannāya vematikā . . .

--------------------------------------------------------------------------
1 paṭhā AB.

[page 291]
XXXIII. 2. 2-XXXIV. 2. 1.] BHIKKH., PĀC. XXXIII; XXXIV. 291
upasampannāya anupasampannasaññā sañcicca aphāsuṃ ka-
roti, āpatti pācittiyassa. anupasampannāya sañcicca aphāsuṃ
karoti, āpatti dukkaṭassa. anupasampannāya upasampanna-
saññā, āpatti dukkaṭassa. anupasampannāya vematikā, āpatti
dukkaṭassa. anupasampannāya anupasampannasaññā, āpatti
dukkaṭassa. ||2||
anāpatti na aphāsuṃ kattukāmā āpucchā purato caṅkamati
vā . . . sajjhāyaṃ vā karoti, ummattikāya, ādikammikāyā
'ti. ||3||2||
PĀCITTIYA, XXXIV.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena Thullanandā bhikkhunī dukkhitaṃ sahajīviniṃ
n'; eva upaṭṭheti na upaṭṭhāpanāya ussukkaṃ karoti. yā tā
bhikkhuniyo appicchā . . . vipācenti: kathaṃ hi nāma ayyā
Thullanandā dukkhitaṃ sahajīviniṃ n'; eva upaṭṭhessati na
upaṭṭhāpanāya ussukkaṃ karissatīti --pa--. saccaṃ kira
bhikkhave Thullanandā bhikkhunī . . . karotīti. saccaṃ
bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma bhi-
kkhave Thullanandā bhikkhunī . . . karissati. n'; etaṃ
bhikkhave appasannānaṃ . . . uddisantu:
yā pana bhikkhunī dukkhitaṃ sahajīviniṃ n'; eva
upaṭṭheyya na upaṭṭhāpanāya ussukkaṃ kareyya, pā-
cittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
dukkhitā nāma gilānā vuccati.
sahajīvinī nāma saddhivihārinī vuccati.
n'; eva upaṭṭheyyā 'ti na sayaṃ upaṭṭheyya. na upaṭṭhā-
panāya ussukkaṃ kareyyā 'ti na aññaṃ āṇāpeyya. n'; eva
upaṭṭhessāmi na upaṭṭhāpanāya ussukkaṃ karissāmīti dhuraṃ
nikkhittamatte āpatti pācittiyassa. antevāsiṃ vā1 anupa-
sampannaṃ vā2 n'; eva upaṭṭheti na upaṭṭhāpanāya ussukkaṃ
karoti, āpatti dukkaṭassa. ||1||

--------------------------------------------------------------------------
1 Read, antevāsiniṃ vā.
2 anupasampannaṃ vā deest in B.

[page 292]
292 SUTTAVIBHAṄGA. [XXXIV. 2. 2-XXXV. 2. 1.
anāpatti sati antarāye, pariyesitvā na labhati, gilānāya,
āpadāsu, ummattikāya, ādikammikāyā 'ti. ||2||2||
PĀCITTIYA, XXXV.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena Bhaddā Kāpilānī Sākete vassaṃ upagatā
hoti. sā kenacid eva karaṇīyena Thullanandāya bhi-
kkhuniyā santike dūtaṃ pāhesi: sace me ayyā Thullanandā
upassayaṃ dadeyya, āgaccheyyām'; ahaṃ Sāvatthin ti.
Thullanandā bhikkhunī evam āha: āgacchatu dassāmīti.
atha kho Bhaddā Kāpilānī1 Sāketā Sāvatthiṃ agamāsi.
Thullanandā bhikkhunī Bhaddāya Kāpilāniyā upassayaṃ
adāsi. tena kho pana samayena Thullanandā bhikkhunī
bahussutā hoti bhāṇikā . . . (see XXXIII.1)2 . . . viññatti-
bahulā viharantīti kupitā anattamanā Bhaddaṃ Kāpilāniṃ
upassayā nikkaḍḍhi. yā tā bhikkhuniyo appicchā . . . vipā-
centi: kathaṃ hi nāma ayyā Thullanandā ayyāya Bhaddāya
Kāpilāniyā upassayaṃ datvā kupitā anattamanā nikkaḍḍhissa-
tīti --pa--. saccaṃ kira bhikkhave Thullanandā bhikkhu-
nī Bhaddāya Kāpilāniyā . . . nikkaḍḍhīti. saccaṃ bhagavā.
vigarahi buddho bhagavā: kathaṃ hi nāma bhikkhave
Thullanandā bhikkhunī Bhaddāya Kāpilāniyā . . . nikkaḍ-
ḍhissati. n'; etaṃ bhikkhave appasannānaṃ . . . uddisantu:
yā pana bhikkhunī bhikkhuniyā upassayaṃ datvā
kupitā anattamanā nikkaḍḍheyya vā nikkaḍḍhāpeyya
vā, pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
bhikkhuniyā 'ti aññāya bhikkhuniyā.
upassayo nāma kavāṭabaddho vuccati.
datvā 'ti sayaṃ datvā.
kupitā anattamanā 'ti anabhiraddhā āhatacittā khilajātā.
nikkaḍḍheyyā 'ti gabbhe gahetvā pamukhaṃ nikkaḍḍhati,
āpatti pācittiyassa. pamukhe gahetvā bahi nikkaḍḍhati,

--------------------------------------------------------------------------
1 atha kho sā Bhaddā Kāp- AB.
2 In the passage repeated from XXXIII. 1 the MSS. read,
Bhaddāpi K- bahussutā yeva hoti.

[page 293]
XXXV. 2. 1-XXXVI. 1.] BHIKKH., PĀC. XXXV; XXXVI. 293
āpatti pācittiyassa. ekena payogena bahuke pi dvāre atikkā-
meti, āpatti pācittiyassa. nikkaḍḍhāpeyyā 'ti aññaṃ āṇāpeti,
āpatti dukkaṭassa. sakiṃ āṇattā bahuke pi dvāre atikkāmeti,
āpatti pācittiyassa. ||1||
upasampannāya upasampannasaññā upassayaṃ datvā ku-
pitā anattamanā nikkaḍḍhati vā nikkaḍḍhāpeti vā, āpatti
pācittiyassa. upasampannāya vematikā . . . upasampannāya
anupasampannasaññā . . . āpatti pācittiyassa. tassā pa-
rikkhāraṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā, āpatti dukka-
ṭassa. akavāṭabaddhā nikkaḍḍhati vā nikkaḍḍhāpeti vā,
āpatti dukkaṭassa. tassā parikkhāraṃ n- vā n- vā, āpatti
dukkaṭassa. anupasampannaṃ kavāṭabaddhā vā akavāṭa-
baddhā vā n- vā n- vā, āpatti dukkaṭassa. tassā parikkhā-
raṃ n- vā n- vā, āpatti dukkaṭassa. anupasampannāya upa-
sampannasaññā, āpatti dukkaṭassa. anupasampannāya ve-
matikā, āpatti dukkaṭassa. anupasampannāya anupasam-
pannasaññā, āpatti dukkaṭassa. ||2||
anāpatti alajjiniṃ n- vā n- vā, tassā parikkhāraṃ n- vā
n- vā, ummattikaṃ n- vā n- vā, tassā parikkhāraṃ n- vā n-
vā, bhaṇḍanakārikaṃ --pa-- kalahakārikaṃ --pa-- vivā-
dakārikaṃ --pa-- bhassakārikaṃ --pa-- saṃghe adhi-
karaṇakārikaṃ n- vā n- vā, tassā parikkhāraṃ n- vā n- vā,
antevāsiniṃ vā saddhivihāriniṃ vā na sammāvattantiṃ n- vā
{n- vā], tassā parikkhāraṃ n- vā n- vā, ummattikāya, ādikammi-
kāyā 'ti. ||3||2||
PĀCITTIYA, XXXVI.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena Caṇḍakālī bhikkhunī saṃsaṭṭhā viharati gaha-
patināpi gahapatiputtena pi. yā tā bhikkhuniyo appicchā
. . . vipācenti: kathaṃ hi nāma ayyā Caṇḍakālī saṃsaṭṭhā
viharissati . . . pīti --pa--. saccaṃ kira bhikkhave
Caṇḍakālī bhikkhunī saṃsaṭṭhā viharati . . . pīti. saccaṃ
bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma bhi-

--------------------------------------------------------------------------

[page 294]
294 SUTTAVIBHAṄGA. [XXXVI. 1-2. 1.
kkhave Caṇḍakālī bhikkhunī saṃsaṭṭhā viharissati . . . pi.
n'; etaṃ bhikkhave appasannānaṃ . . . uddisantu:
yā pana bhikkhunī saṃsaṭṭhā vihareyya gahapatinā vā
gahapatiputtena vā, sā bhikkhunī bhikkhunīhi evam assa
vacanīyā: māyye saṃsatthā vihari gahapatināpi gahapati-
puttena pi. vivicc'; ayye, vivekañ ñeva bhaginiyā saṃgho
vaṇṇetīti. evañ ca pana sā bhikkhunī bhikkhunīhi vucca-
mānā tath'; eva paggaṇheyya, sā bhikkhunī bhikkhunīhi
yāvatatiyaṃ samanubhāsitabbā tassa paṭinissaggāya. yāva-
tatiyañ ce samanubhāsiyamānā taṃ paṭinissajjeyya, icc etaṃ
kusalaṃ. no ce paṭinissajjeyya, pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
saṃsaṭṭhā nāma ananulomikena kāyikavācasikena saṃ-
saṭṭhā.
gahapati nāma yo koci agāraṃ ajjhāvasati. gahapatiputto
nāma yo koci puttabhātaro.
sā bhikkhunīti yā sā saṃsaṭṭhā bhikkhunī.
bhikkhunīhīti aññāhi bhikkhunīhi yā passanti yā suṇanti
tāhi vattabbā: māyye saṃsaṭṭhā . . . vaṇṇetīti. dutiyam
pi vattabbā. tatiyam pi vattabbā. sace paṭinissajjati, icc
etaṃ kusalaṃ. no ce paṭinissajjati, āpatti dukkaṭassa. sutvā
na vadanti, āpatti dukkaṭassa. sā bhikkhunī saṃghamajjhaṃ
pi ākaḍḍhitvā vattabbā: māyye saṃsaṭṭhā . . . vaṇṇetīti.
dutiyam pi vattabbā. tatiyam pi vattabbā. sace paṭi-
nissajjati, icc etaṃ kusalaṃ. no ce paṭinissajjati, āpatti
dukkaṭassa. sā bhikkhunī samanubhāsitabbā. evañ ca pana
bhikkhave samanubhāsitabbā: byattāya bhikkhuniyā paṭiba-
lāya saṃgho ñāpetabbo: suṇātu me ayye saṃgho. ayaṃ
itthannāmā bhikkhunī saṃsaṭṭhā viharati gahapatināpi gaha-
patiputtena pi. sā taṃ vatthuṃ na paṭinissajjati. yadi
saṃghassa pattakallaṃ, saṃgho itthannāmaṃ bhikkhuniṃ
samanubhāseyya tassa vatthussa paṭinissaggāya. esā ñatti.
suṇātu me ayye saṃgho. ayaṃ itthannāmā . . . dutiyam
pi etam atthaṃ vadāmi --pa-- tatiyam pi etam atthaṃ
vadāmi --pa--. samanubhaṭṭhā saṃghena itthannāmā bhi-
kkhunī tassa vatthussa paṭinissaggāya. khamati . . . dhā-
rayāmīti.

--------------------------------------------------------------------------

[page 295]
XXXVI. 2. 1-XXXVII. 2.] BHIKKH., PĀC. XXXVII. 295
ñattiyā dukkaṭaṃ, dvīhi kammavācāhi dukkaṭā. kamma-
vācāpariyosāne āpatti pācittiyassa. ||1||
dhammakamme dhammakammasaññā na paṭinissajjati,
āpatti pācittiyassa. dhammakamme vematikā . . . dham-
makamme adhammakammasaññā . . . āpatti pācittiyassa.
adhammakamme dhammakammasaññā, āpatti dukkaṭassa.
adhammakamme vematikā, āpatti dukkaṭassa. adhamma-
kamme adhammakammasaññā, āpatti dukkaṭassa. ||2||
anāpatti asamanubhāsantiyā, paṭinissajjantiyā, ummatti-
kāya, ādikammikāyā 'ti. ||3||2||
PĀCITTIYA, XXXVII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena bhikkhuniyo antoraṭṭhe sāsaṅkasammate sappaṭi-
bhaye asatthikā cārikaṃ caranti. dhuttā dūsenti. yā tā
bhikkhuniyo appicchā . . . vipācenti: kathaṃ hi nāma bhi-
kkhuniyo . . . carissantīti --pa--. saccaṃ kira bhikkhave
bhikkhuniyo . . . carantīti. saccaṃ bhagavā. vigarahi
buddho bhagavā: kathaṃ hi nāma bhikkhave bhikkhuniyo . . .
carissanti. n'; etaṃ bhikkhave appasannānaṃ . . . uddisantu:
yā pana bhikkhunī antoraṭṭhe sāsaṅkasammate sappaṭi-
bhaye asatthikā cārikaṃ careyya, pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
antoraṭṭhe 'ti yassa vijite viharati tassa raṭṭhe.
sāsaṅkaṃ nāma, tasmiṃ magge corānaṃ niviṭṭhokāso
dissati bhuttokāso dissati ṭhitokāso dissati nisinnokāso dissati
nipannokāso dissati. sappaṭibhayan nāma, tasmiṃ magge
corehi manussā hatā dissanti viluttā dissanti ākoṭitā dissanti.
asatthikā nāma vinā satthena.
cārikaṃ careyyā 'ti, kukkuṭasampāte gāme gāmantare
gāmantare āpatti pācittiyassa. agāmake araññe aḍḍhayojane
aḍḍhayojane āpatti pācittiyassa. ||1||
anāpatti satthena saha gacchati, kheme appaṭibhaye
gacchati, āpadāsu, ummattikāya, ādikammikāyā 'ti. ||2||2||

--------------------------------------------------------------------------

[page 296]
296 SUTTAVIBHAṄGA. [XXXVIII. 1-XXXIX. 1.
PĀCITTIYA, XXXVIII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena bhikkhuniyo tiroraṭṭhe sāsaṅkasammate sappaṭi-
bhaye asatthikā cārikaṃ caranti. dhuttā . . . (see
XXXVII.1. Instead of antoraṭṭhe read tiroraṭṭhe) . . .
uddisantu:
yā pana bhikkhunī tiroraṭṭhe sāsaṅkasammate sappaṭi-
bhaye asatthikā cārikaṃ careyya, pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
tiroraṭṭhe 'ti yassa vijite viharati taṃ ṭhapetvā aññassa
raṭṭhe.
sāsaṅkan nāma . . . (see XXXVII.2) . . . ādikammi-
kāyā 'ti. ||2||
PĀCITTIYA, XXXIX.
Tena samayena buddho bhagavā Rājagahe viharati
Veḷuvane Kalandakanivāpe. tena kho pana samayena
bhikkhuniyo antovassaṃ cārikaṃ caranti. manussā . . .
vipācenti: kathaṃ hi nāma bhikkhuniyo . . . carissanti
haritāni tiṇāni sammaddantā1 ekindriyaṃ jīvaṃ viheṭhentā
bahū khuddake pāṇe saṃghātaṃ āpādentā 'ti. assosuṃ kho
bhikkhuniyo tesaṃ manussānaṃ . . . vipācentānaṃ. yā tā
bhikkhuniyo appicchā . . . vipācenti: kathaṃ hi nāma
bhikkhuniyo . . . carissantīti --pa--. saccaṃ kira bhi-
kkhave bhikkhuniyo . . . carantīti. saccaṃ bhagavā. vi-
garahi buddho bhagavā: kathaṃ hi nāma bhikkhave bhi-
kkhuniyo . . . carissanti. n'; etaṃ bhikkhave appasannā-
naṃ . . . uddisantu:
yā pana bhikkhunī antovassaṃ cārikaṃ careyya,
pācittiyan ti. ||1||

--------------------------------------------------------------------------
1 ca maddantā AB. I have written sammaddantā; see Mahāvagga, III.1.2.

[page 297]
XXXIX. 2. 1-XL. 2.] BHIKKH., PĀC. XXXVIII; XXXIX; XL. 297
yā panā 'ti . . . adhippetā bhikkhunīti.
antovassan ti purimaṃ vā temāsaṃ pacchimaṃ vā temāsaṃ
avasitvā.
cārikaṃ careyyā 'ti, kukkuṭasampāte gāme . . . (XXXVII.
2.1) . . . agāmake araññe . . . pācittiyassa. ||1||
anāpatti sattāhakaraṇīyena gacchati, kenaci ubbāḷhā gaccha-
ti, āpadāsu, ummattikāya, ādikammikāyā 'ti. ||2||2||
PĀCITTIYA, XL.
Tena samayena buddho bhagavā Rājagahe viharati Ve-
ḷuvane Kalandakanivāpe. tena kho pana samayena
bhikkhuniyo tatth'; eva Rājagahe vassaṃ vasanti tattha
hemantaṃ tattha gimhaṃ. manussā . . . vipācenti: āhunda-
rikā1 bhikkhunīnaṃ disā andhakārā,2 na imāsaṃ disā pakkhā-
yantīti. assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ . . .
vipācentānaṃ. atha kho tā bhikkhuniyo bhikkhūnaṃ etam
atthaṃ ārocesuṃ. bhikkhū bhagavato . . . ārocesuṃ. atha
kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ
kathaṃ katvā bhikkhū āmantesi: tena hi bhikkhave bhi-
kkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase
paṭicca . . . evañ ca pana bhikkhave bhikkhuniyo imaṃ
sikkhāpadaṃ uddisantu:
yā pana bhikkhunī vassaṃ vutthā cārikaṃ na
pakkameyya antamaso chappañcayojanāni pi, pācittiyan
ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
vassaṃ vutthā nāma purimaṃ vā temāsaṃ pacchimaṃ vā
temāsaṃ vutthā.
cārikaṃ na pakkamissāmi antamaso chappañcayojanāni
pīti dhuraṃ nikkhittamatte āpatti pācittiyassa. ||1||
anāpatti sati antarāye, pariyesitvā dutiyikaṃ bhikkhuniṃ
na labhati, gilānāya, āpadāsu, ummattikāya, ādikammikāyā
'ti. ||2||2||
tuvaṭṭavaggo catuttho.

--------------------------------------------------------------------------
1 āhuntarikā AB. āhundarikā ti saṃbādhā D. comp. Mahāvagga, I.53.1.
2 andhakārānaṃ AB instead of andhakārā na. Comp. Mahāvagga 1.c.

[page 298]
298 SUTTAVIBHAṄGA. [XLI. 1-2. 1.
PĀCITTIYA, XLI.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena rañño Pasenadikosalassa uyyāne cittāgāre
paṭibhānacittaṃ kataṃ hoti. bahū manussā cittāgāraṃ
dassanāya gacchanti. chabbaggiyāpi bhikkhuniyo cittā-
gāraṃ dassanāya agamaṃsu. manussā . . . vipācenti: ka-
thaṃ hi nāma bhikkhuniyo cittāgāraṃ dassanāya gacchissanti
seyyathāpi gihikāmabhoginiyo 'ti. assosuṃ kho bhikkhuniyo
tesaṃ manussānaṃ . . . vipācentānaṃ. yā tā bhikkhuniyo
appicchā . . . vipācenti: kathaṃ hi nāma chabbaggiyā
bhikkhuniyo cittāgāraṃ dassanāya gacchissantīti --pa--.
saccaṃ kira bhikkhave chabbaggiyā bhikkhuniyo . . .
gacchantīti. saccaṃ bhagavā. vigarahi buddho bhagavā:
kathaṃ hi nāma bhikkhave chabbaggiyā bhikkhuniyo . . .
gacchissanti. n'; etaṃ bhikkhave appasannānaṃ . . . uddi-
santu:
yā pana bhikkhunī rājāgāraṃ vā cittāgāraṃ vā ārāmaṃ
vā uyyānaṃ vā pokkharaṇiṃ vā dassanāya gaccheyya,
pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
rājāgāraṃ nāma yattha katthaci rañño kīḷituṃ ramituṃ
kataṃ hoti. cittāgāraṃ nāma yattha katthaci manussānaṃ
kīḷituṃ ramituṃ kataṃ hoti. ārāmo nāma yattha katthaci
manussānaṃ kīḷituṃ ramituṃ kato hoti. uyyānaṃ nāma
yattha katthaci manussānaṃ kīḷituṃ ramituṃ kataṃ hoti.
pokkharaṇī nāma yattha katthaci manussānaṃ kīḷituṃ rami-
tuṃ katā hoti.
dassanāya gacchati, āpatti dukkaṭassa. yattha ṭhitā
passati, āpatti pācittiyassa. dassanupacāraṃ vijahitvā pu-
nappunaṃ passati, āpatti pācittiyassa. ekamekaṃ dassanāya
gacchati, āpatti dukkaṭassa. yattha ṭhitā passati, āpatti pā-
cittiyassa. dassanupacāram vijahitvā punappunaṃ passati,
āpatti pācittiyassa. ||1||

--------------------------------------------------------------------------

[page 299]
XLI. 2. 2-XLIII. 1.] BHIKKH., PĀC. XLI; XLII; XLIII. 299
anāpatti ārāme ṭhitā passati, gacchantī vā āgacchantī vā
passati, sati karaṇīye gantvā passati, āpadāsu, ummattikāya,
ādikammikāyā 'ti. ||2||2||
PĀCITTIYA, XLII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena bhikkhuniyo āsandiṃ pi pallaṅkaṃ pi pari-
bhuñjanti. manussā vihāracārikaṃ āhiṇḍantā passitvā . . .
vipācenti: kathaṃ hi nāma bhikkhuniyo āsandiṃ pi pallaṅ-
kaṃ pi paribhuñjissanti seyyathāpi gihikāmabhoginiyo 'ti.
assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ . . . vipā-
centānaṃ. yā tā bhikkhuniyo appicchā . . . vipācenti:
kathaṃ hi nāma bhikkhuniyo . . . paribhuñjissantīti
--pa--. saccaṃ kira bhikkhave bhikkhuniyo . . . pari-
bhuñjantīti. saccaṃ bhagavā. vigarahi buddho bhagavā:
kathaṃ hi nāma bhikkhave bhikkhuniyo . . . paribhuñji-
ssanti. n'; etaṃ bhikkhave appasannānaṃ . . . uddisantu:
yā pana bhikkhunī āsandiṃ vā pallaṅkaṃ vā pari-
bhuñjeyya, pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
āsandi nāma atikkantappamāṇā vuccati. pallaṅko nāma
āharimehi vālehi kato hoti.
paribhuñjeyyā 'ti, tasmiṃ abhinisīdati vā abhinipajjati vā,
āpatti pācittiyassa. ||1||
anāpatti āsandiyā pāde chinditvā paribhuñjati, pallaṅkassa
vāle chinditvā1 paribhuñjati, ummattikāya, ādikammikāyā
'ti. ||2||2||
PĀCITTIYA, XLIII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena chabbaggiyā bhikkhuniyo suttaṃ kantanti.

--------------------------------------------------------------------------
1 vāḷe bhinditvā A, v- chinditvā B.

[page 300]
300 SUTTAVIBHAṄGA. [XLIII. 1-XLIV. 2. 1.
manussā vihāracārikaṃ āhiṇḍantā passitvā . . . vipācenti:
kathaṃ hi nāma bhikkhuniyo suttaṃ kantissanti seyyathāpi
gihikāmabhoginiyo 'ti. assosuṃ kho bhikkhuniyo tesaṃ
manussānaṃ . . . vipācentānaṃ. yā tā bhikkhuniyo
appicchā . . . vipācenti: kathaṃ hi nāma chabbaggiyā
bhikkhuniyo1 suttaṃ kantissantīti . . . --pa--. saccaṃ
kira bhikkhave chabbaggiyā bhikkhuniyo suttaṃ kantantīti.
saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nā-
ma bhikkhave chabbaggiyā bhikkhuniyo suttaṃ kantissanti.
n'; etaṃ bhikkhave appasannānaṃ . . . uddisantu:
yā pana bhikkhunī suttaṃ kanteyya, pācittiyan
ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
suttaṃ nāma cha suttāni, khomaṃ kappāsikaṃ koseyyaṃ
kambalaṃ sāṇaṃ bhaṅgaṃ.
kanteyyā 'ti sayaṃ kantati, payoge dukkaṭaṃ, ujjavujjave2
āpatti pācittiyassa. ||1||
anāpatti kantitasuttaṃ kantati, ummattikāya, ādikammi-
kāyā 'ti. ||2||2||
PĀCITTIYA, XLIV.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena bhikkhuniyo gihiveyyāvaccaṃ karonti. yā tā
bhikkhuniyo appicchā . . . vipācenti: kathaṃ hi nāma
bhikkhuniyo gihiveyyāvaccaṃ karissantīti --pa--. saccaṃ
kira bhikkhave bhikkhuniyo gihiveyyāvaccaṃ karontīti.
saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi
nāma bhikkhave bhikkhuniyo . . . karissanti. n'; etaṃ bhi-
kkhave appasannānaṃ vā pasādāya . . . uddisantu:
yā pana bhikkhunī gihiveyyāvaccaṃ kareyya, pācitti-
yan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
gihiveyyāvaccaṃ nāma agārikassa yāguṃ vā bhattaṃ vā

--------------------------------------------------------------------------
1 yā tā bh- appicchā ... vip- kathaṃ hi nāma (deest chabbaggiyā)
bhikkhuniyo AB.
2 ujjavujjave A, ujjuvujjave B. D: ujjuvujjave ti yattakaṃ
patthena añcitaṃ hoti tasmi takkamhi vedhite ekā āpatti,
kantanato pana pubbe kappāsavicinanaṃ ādi katvā sabba-
payogesu hatthavāragaṇanāya dukkaṭaṃ.

[page 301]
XLIV.2.1-XLV.2.1.] BHIKKH., PĀC. XLIV; XLV. 301
khādaniyaṃ vā pacati, sāṭakaṃ vā veṭṭhanaṃ vā dhovati,
āpatti pācittiyassa. ||1||
anāpatti yāgupāne, saṃghabhatte, cetiyapūjāya, attano
veyyāvaccakarassa yāguṃ vā bhattaṃ vā khādaniyaṃ vā
pacati sāṭakaṃ vā veṭṭhanaṃ vā dhovati, ummattikāya, ādi-
kammikāyā 'ti. ||2||2||
PĀCITTIYA, XLV.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena aññatarā bhikkhunī Thullanandaṃ bhikkhu-
niṃ upasaṃkamitvā etad avoca: eh'; ayye imaṃ adhikaraṇaṃ
vūpasamehīti. Thullanandā bhikkhunī sādhū 'ti paṭisuṇitvā
n'; eva vūpasameti na vūpasamāya ussukkaṃ karoti. atha
kho sā bhikkhunī bhikkhunīnaṃ etam atthaṃ ārocesi. yā
tā bhikkhuniyo appicchā . . . vipācenti: kathaṃ hi nāma
ayyā Thullanandā bhikkhuniyā eh'; ayye imaṃ adhikaraṇaṃ
vūpasamehīti vuccamānā sādhū 'ti paṭisuṇitvā n'; eva vūpa-
samessati na vūpasamāya ussukkaṃ karissatīti --pa--.
saccaṃ kira bhikkhave Thullanandā bhikkhunī . . . vūpa-
sameti . . . karotīti. saccaṃ bhagavā. vigarahi buddho
bhagavā: kathaṃ hi nāma bhikkhave Thullanandā bhi-
kkhunī . . . vūpasamessati . . . karissati. n'; etaṃ bhi-
kkhave appasannānaṃ . . . uddisantu:
yā pana bhikkhunī bhikkhuniyā eh'; ayye imaṃ adhika-
raṇaṃ vūpasamehīti vuccamānā sādhū 'ti paṭisuṇitvā sā
pacchā anantarāyikinī n'; eva vūpasameyya na vūpasa-
māya ussukkaṃ kareyya, pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
bhikkhuniyā 'ti aññāya bhikkhuniyā.
adhikaraṇaṃ nāma cattāri adhikaraṇāni vivādādhikaraṇaṃ
anuvādādhikaraṇaṃ āpattādhikaraṇaṃ kiccādhikaraṇaṃ.
eh'; ayye imaṃ adhikaraṇaṃ vūpasamehīti eh'; ayye imaṃ
adhikaraṇaṃ vinicchehi.1

--------------------------------------------------------------------------
1 vinicchehi A, viniccheyyahi B.

[page 302]
302 SUTTAVIBHAṄGA. [XLV. 2. 1-XLVI. 2. 1.
sā pacchā anantarāyikinīti asati antarāye.
n'; eva vūpasameyyā 'ti na sayaṃ vūpasameyya. na vūpa-
samāya ussukkaṃ kareyyā 'ti na aññaṃ āṇāpeyya. n'; eva
vūpasamessāmi na vūpasamāya ussukkaṃ karissāmīti dhuraṃ
nikkhittamatte āpatti pācittiyassa. ||1||
upasampannāya upasampannasaññā adhikaraṇaṃ n'; eva
vūpasameti na vūpasamāya ussukkaṃ karoti, āpatti pācitti-
yassa. upasampannāya vematikā . . . upasampannāya anu-
pasampannasaññā . . . āpatti pācittiyassa. anupasampannā-
ya adhikaraṇaṃ n'; eva vūpasameti na vūpasamāya ussukkaṃ
karoti, āpatti dukkaṭassa. anupasampannāya upasampanna-
saññā, āpatti dukkaṭassa. anupasampannāya vematikā, āpatti
dukkaṭassa. anupasampannāya anupasampannasaññā, āpatti
dukkaṭassa. ||2||
anāpatti sati antarāye, pariyesitvā na labhati, gilānāya,
āpadāsu, ummattikāya, ādikammikāyā 'ti. ||3||2||
PĀCITTIYA, XLVI.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena Thullanandā bhikkhunī naṭānam pi . . .
(XXVIII.1. Instead of samaṇacīvaraṃ deti [dassati] read
sahatthā khādaniyaṃ bhojaniyaṃ deti [dassati]) . . . uddi-
santu:
yā pana bhikkhunī agārikassa vā paribbājakassa vā pa-
ribbājikāya vā sahatthā khādaniyaṃ vā bhojaniyaṃ vā
dadeyya, pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunī.
agāriko nāma . . . (XXVIII.2) . . . paribbājikasamā-
pannā. khādaniyaṃ nāma pañca bhojanāni udakadantapo-
ṇaṃ ṭhapetvā avasesaṃ khādaniyaṃ nāma. bhojaniyaṃ
nāma pañca bhojanāni . . . maṃsaṃ.
dadeyyā 'ti kāyena vā kāyapaṭibaddhena vā nissaggiyena

--------------------------------------------------------------------------

[page 303]
XLVI. 2. 1-XLVII. 2.] BHIKKH., PĀC. XLVI; XLVII. 303
vā deti, āpatti pācittiyassa. udakadantapoṇaṃ deti, āpatti
dukkaṭassa. ||1||
anāpatti dāpeti na deti, upanikkhipitvā deti, bāhiralepaṃ
deti, ummattikāya, ādikammikāyā 'ti. ||2||2||
PĀCITTIYA, XLVII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena Thullanandā bhikkhunī āvasathacīvaraṃ anissa-
jjitvā paribhuñjati. aññā utuniyo bhikkhuniyo na labhanti.
yā tā bhikkhuniyo appicchā . . . vipācenti: kathaṃ hi
nāma ayyā Thullanandā āvasathacīvaraṃ anissajjitvā pari-
bhuñjissatīti --pa--. saccaṃ kira bhikkhave Thullanandā
bhikkhunī . . . paribhuñjatīti. saccaṃ bhagavā. vigarahi
buddho bhagavā: kathaṃ hi nāma bhikkhave Thullanandā
bhikkhunī . . . paribhuñjissati. n'; etaṃ bhikkhave appa-
sannānaṃ . . . uddisantu:
yā pana bhikkhunī āvasathacīvaraṃ anissajjitvā
paribhuñjeyya, pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
āvasathacīvaran nāma utuniyo bhikkhuniyo paribhuñjantū
'ti dinnaṃ hoti.
anissajjitvā paribhuñjeyyā 'ti dve tisso rattiyo paribhuñjitvā
catutthadivase dhovitvā bhikkhuniyā vā sikkhamānāya vā
sāmaṇeriyā vā anissajjitvā paribhuñjati, āpatti pācitti-
yassa. ||1||
anissajjite anissajjitasaññā paribhuñjati, āpatti pācittiyassa.
anissajjite vematikā . . . anissajjite nissajjitasaññā . . .
āpatti pācittiyassa. nissajjite anissajjitasaññā, āpatti dukka-
ṭassa. nissajjite vematikā, āpatti dukkaṭassa. nissajjite
nissajjitasaññā, anāpatti. ||2||
anāpatti nissajjitvā paribhuñjati, punapariyāyena pari-
bhuñjati, aññā utuniyo bhikkhuniyo na honti, acchinnacīva-
rikāya, naṭṭhacīvarikāya, āpadāsu, ummattikāya, ādikammi-
kāyā 'ti. ||3||2||

--------------------------------------------------------------------------

[page 304]
304 SUTTAVIBHAṄGA. [XLVIII. 1-2. 2.
PĀCITTIYA, XLVIII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena Thullanandā bhikkhunī āvasathaṃ anissajjitvā
cārikaṃ pakkāmi. tena kho pana samayena Thullanandāya
bhikkhuniyā āvasatho ḍayhati. bhikkhuniyo evam āhaṃsu:
hand'; ayye bhaṇḍakaṃ nīharāmā 'ti. ekaccā evam āhaṃsu:
na mayaṃ ayye nīharissāma. yaṃ kiñci naṭṭhaṃ sabbaṃ
amhe abhiyuñjissatīti. Thullanandā bhikkhunī punad eva
taṃ āvasathaṃ paccāgantvā bhikkhuniyo pucchi: ayye1
bhaṇḍakaṃ nīharitthā 'ti. na mayaṃ ayye nīharimhā 'ti.
Thullanandā bhikkhunī . . . vipāceti: kathaṃ hi nāma bhi-
kkhuniyo āvasathe ḍayhamāne bhaṇḍakaṃ na nīharissantīti.
yā tā bhikkhuniyo appicchā . . . vipācenti: kathaṃ hi
nāma ayyā Thullanandā āvasathaṃ anissajjitvā cārikaṃ
pakkamissatīti --pa--. saccaṃ kira bhikkhave Thulla-
nandā bhikkhunī . . . pakkāmīti. saccaṃ bhagavā. vigā-
rahi bhuddo bhagavā: kathaṃ hi nāma bhikkhave Thulla-
nandā bhikkhunī . . . pakkamissati. n'; etaṃ bhikkhave
appasannānaṃ . . . uddisantu:
yā pana bhikkhunī āvasathaṃ anissajjitvā cārikaṃ
pakkameyya, pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
āvasatho nāma kavāṭabaddho vuccati.
anissajjitvā cārikaṃ pakkameyyā 'ti bhikkhuniyā vā
sikkhamānāya vā sāmaṇeriyā vā anissajjitvā parikkhittassa
āvasathassa parikkhepaṃ atikkāmentiyā āpatti pācittiyassa.
aparikkhittassa āvasathassa upacāraṃ atikkāmentiyā āpatti
pācittiyassa. ||1||
anissajjite anissajjitasaññā pakkamati, āpatti pācittiyassa.
anissajjite vematikā . . . anissajjite nissajjitasaññā . . .
āpatti pācittiyassa. akavāṭabaddhaṃ anissajjitvā pakkamati,
āpatti dukkaṭassa. nissajjite anissajjitasaññā, āpatti dukka-
ṭassa. nissajjite vematikā, āpatti dukkaṭassa. nissajjite
nissajjitasaññā, anāpatti. ||2||

--------------------------------------------------------------------------
1 ayye B, ayye corrected into apayye A.

[page 305]
XLVIII. 2. 3-L. 1.] BHIKKH., PĀC. XLVIII; XLIX; L. 305
anāpatti nissajjitvā pakkamati, sati antarāye, pariyesitvā
na labhati, gilānāya, āpadāsu, ummattikāya, ādikammikāyā
'ti. ||3||2||
PĀCITTIYA, XLIX.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena chabbaggiyā bhikkhuniyo tiracchānavijjaṃ pa-
riyāpuṇanti. manussā ujjhāyanti khīyanti vipācenti: ka-
thaṃ hi nāma bhikkhuniyo tiracchānavijjaṃ pariyāpu-
ṇissanti seyyathāpi gihikāmabhoginiyo 'ti. assosuṃ kho
bhikkhuniyo tesaṃ manussānaṃ . . . vipācentānaṃ. yā tā
bhikkhuniyo appicchā . . . vipācenti: kathaṃ hi nāma
chabbaggiyā bhikkhuniyo tiracchānavijjaṃ pariyāpuṇissan-
tīti --pa--. saccaṃ kira bhikkhave chabbaggiyā bhi-
kkhuniyo tiracchānavijjaṃ pariyāpuṇantīti. saccaṃ bhagavā.
vigarahi buddho bhagavā: kathaṃ hi nāma bhikkhave . . .
pariyāpuṇissanti. n'; etaṃ bhikkhave appasannānaṃ . . .
uddisantu:
yā pana bhikkhunī tiracchānavijjaṃ pariyāpuṇeyya,
pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
tiracchānavijjā nāma1 yaṃ kiñci bāhirakaṃ anattha-
saṃhitaṃ.
pariyāpuṇeyyā 'ti padena pariyāpuṇāti, pade pade āpatti
pācittiyassa. akkharāya pariyāpuṇāti, akkharākkharāya
āpatti pācittiyassa. ||1||
anāpatti lekhaṃ pariyāpuṇāti, dhāraṇaṃ pariyāpuṇāti,
guttatthāya parittaṃ pariyāpuṇāti, ummattikāya, ādikammi-
kāyā 'ti. ||2||2||
PĀCITTIYA, L.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana

--------------------------------------------------------------------------
1 tir-vijjaṃ nāma AB. I have written tir-vijjā nāma.

[page 306]
306 SUTTAVIBHAṄGA. [L. 1-LI. 2.
samayena chabbaggiyā bhikkhuniyo tiracchānavijjaṃ vā-
centi. manussā ujjhāyanti . . . (XLIX.1. Instead of pari-
yāpuṇanti, pariyāpuṇissanti, read, vācenti, vācessanti) . . .
uddisantu:
yā pana bhikkhunī tiracchānavijjaṃ vāceyya, pā-
cittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
tiracchānavijjā nāma1 . . . vāceyyā 'ti padena vāceti . . .
(XLIX.2. Instead of pariyāpuṇāti read vāceti) . . . ādi-
kammikāyā 'ti. ||2||
cittāgāravaggo pañcamo.
PĀCITTIYA, LI.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena sambahulā bhikkhū gāmakāvāse ekacīvarā cīva-
rakammaṃ karonti. bhikkhuniyo anāpucchā ārāmaṃ pavi-
sitvā yena te bhikkhū ten'; upasaṃkamiṃsu. bhikkhū ujjhā-
yanti khīyanti vipācenti: kathaṃ hi nāma bhikkhuniyo anā-
pucchā ārāmaṃ pavisissantīti --pa--. saccaṃ kira bhi-
kkhave bhikkhuniyo . . . pavisantīti. saccaṃ bhagavā.
vigarahi buddho bhagavā: kathaṃ hi nāma bhikkhave bhi-
kkhuniyo . . . pavisissanti. n'; etaṃ bhikkhave appasannā-
naṃ . . . uddisantu:
yā pana bhikkhunī anāpucchā ārāmaṃ paviseyya,
pācittiyan ti.
evañ c'; idaṃ bhagavatā bhikkhunīnaṃ sikkhāpadaṃ pañ-
ñattaṃ hoti. ||1||
tena kho pana samayena te bhikkhū tamhā āvāsā pakka-
miṃsu. bhikkhuniyo ayyā pakkantā 'ti ārāmaṃ nāga-
maṃsu. atha kho te bhikkhū punad eva taṃ āvāsaṃ paccā-
gacchiṃsu. bhikkhuniyo ayyā āgatā 'ti āpucchā ārāmaṃ
pavisitvā yena te bhikkhū ten'; upasaṃkamiṃsu, upasaṃka-

--------------------------------------------------------------------------
1 tir-vijjaṃ nāma AB. I have written tir-vijjā nāma.

[page 307]
LI. 2-4. 2.] BHIKKHUNĪVIBHAṄGA, PĀC. LI. 307
mitvā te bhikkhū abhivādetvā ekamantaṃ aṭṭhaṃsu. ekam-
antaṃ ṭhitā kho tā bhikkhuniyo te bhikkhū etad avocuṃ:
kissa tumhe bhaginiyo ārāmaṃ n'; eva sammajjittha na pāni-
yaṃ paribhojaniyaṃ upaṭṭhāpitthā 'ti. bhagavatā ayyā
sikkhāpadaṃ paññattaṃ hoti na anāpucchā ārāmo pavisitabbo
'ti, tena mayaṃ na āgamimhā 'ti. bhagavato etam atthaṃ
ārocesuṃ. anujānāmi bhikkhave santaṃ bhikkhuṃ āpucchā
ārāmaṃ pavisituṃ. evañ ca pana bhikkhave bhikkhuniyo
imaṃ sikkhāpadaṃ uddisantu:
yā pana bhikkhunī santaṃ bhikkhuṃ anāpucchā ārāmaṃ
paviseyya, pācittiyan ti.
evañ c'; idaṃ . . . paññattaṃ hoti. ||2||
tena kho pana samayena te bhikkhū tamhā āvāsā pakka-
mitvā punad eva taṃ āvāsaṃ paccāgacchiṃsu. bhikkhuniyo
ayyā pakkantā 'ti anāpucchā ārāmaṃ pavisiṃsu. tāsaṃ
kukkuccaṃ ahosi: bhagavatā bhikkhunīnaṃ sikkhāpadaṃ
paññattaṃ na santaṃ bhikkhuṃ anāpucchā ārāmo pavisi-
tabbo 'ti mayañ ca1 santaṃ bhikkhuṃ anāpucchā ārāmaṃ
pavisimhā. kacci nu kho mayaṃ pācittiyaṃ āpattiṃ āpannā
'ti. bhagavato . . . ārocesuṃ. evañ ca pana bhikkhave
bhikkhuniyo . . . uddisantu:
yā pana bhikkhunī jānaṃ sabhikkhukaṃ ārāmaṃ anā-
pucchā paviseyya, pācittiyan ti. ||3||
yā panā 'ti . . . adhippetā bhikkhunīti.
jānāti nāma sāmaṃ vā jānāti aññe vā tassā ārocenti te vā
ārocenti.
sabhikkhuko nāma ārāmo yattha bhikkhū rukkhamūle pi
vasanti.
anāpucchā ārāmaṃ paviseyyā 'ti bhikkhuṃ vā sāmaṇeraṃ
vā ārāmikaṃ vā anāpucchā parikkhittassa ārāmassa parikkhe-
paṃ atikkāmentiyā āpatti pācittiyassa. aparikkhittassa ārā-
massa upacāraṃ okkamantiyā2 āpatti pācittiyassa. ||1||
sabhikkhuke sabhikkhukasaññā santaṃ bhikkhuṃ ānā-
pucchā ārāmaṃ pavisati, āpatti pācittiyassa. sabhikkhuke
vematikā . . . āpatti dukkaṭassa. sabhikkhuke abhikkhu-
kasaññā . . . anāpatti. abhikkhuke sabhikkhukasaññā,

--------------------------------------------------------------------------
1 mayañ camhā A, mayhañ camhā B. I have written mayañ ca.
2 okkamantiyā A, okkamentiyā B.

[page 308]
308 SUTTAVIBHAṄGA. [LI. 4. 2-LII. 1.
āpatti dukkaṭassa. abhikkhuke vematikā, āpatti dukkaṭassa.
abhikkhuke abhikkhukasaññā, anāpatti. ||2||
anāpatti santaṃ bhikkhuṃ āpucchā pavisati, asantaṃ bhi-
kkhuṃ anāpucchā pavisati, sīsānulokikā gacchati, yattha
bhikkhuniyo sannipatitā honti tattha gacchati, ārāmena
maggo hoti, gilānāya, āpadāsu, ummattikāya, ādikammi-
kāyā 'ti. ||3||4||
PĀCITTIYA, LII.
Tena samayena buddho bhagavā Vesāliyaṃ viharati
Mahāvane kūṭāgārasālāyaṃ. tena kho pana samayena
āyasmato Upālissa upajjhāyo āyasmā Kappitako susāne
viharati. tena kho pana samayena chabbaggiyānaṃ bhi-
kkhunīnaṃ {mahattarā} bhikkhunī kālaṃkatā hoti. chabba-
ggiyā bhikkhuniyo taṃ bhikkhuniṃ nīharitvā āyasmato
Kappitakassa vihārassa avidūre jhāpetvā thūpaṃ katvā
gantvā tasmiṃ thūpe rodanti. atha kho āyasmā Kappitako
tena saddena ubbāḷho taṃ thūpaṃ bhinditvā pakiresi.
chabbaggiyā bhikkhuniyo iminā Kappitakena amhākaṃ
ayyāya thūpo bhinno, handa naṃ ghātemā 'ti mantesuṃ.
aññatarā1 bhikkhunī āyasmato Upālissa etam atthaṃ ārocesi.
āyasmā Upāli āyasmato Kappitakassa etam atthaṃ ārocesi.
atha kho āyasmā Kappitako vihārā nikkhamitvā nilīno acchi.
atha kho chabbaggiyā bhikkhuniyo yenāyasmato Kappitakassa
vihāro ten'; upasaṃkamiṃsu, upasaṃkamitvā āyasmato Kappi-
takassa vihāraṃ pāsāṇehi ca leḍḍūhi ca ottharāpetvā mato
Kappitako 'ti pakkamiṃsu. atha kho āyasmā Kappitako
tassā rattiyā accayena pubbaṇhasamayaṃ nivāsetvā patta-
cīvaraṃ ādāya Vesāliṃ piṇḍāya pāvisi. addasaṃsu kho
chabbaggiyā bhikkhuniyo āyasmantaṃ Kappitakaṃ piṇḍāya
carantaṃ, disvāna evam āhaṃsu: ayaṃ Kappitako jīvati, ko
nu kho amhākaṃ mantaṃ saṃharatīti.2 assosuṃ kho chabba-
ggiyā bhikkhuniyo: ayyena kira Upālinā amhākaṃ manto
saṃhaṭo 'ti. tā āyasmantaṃ Upāliṃ akkosiṃsu: kathaṃ hi
nāma ayaṃ kasāvaṭo3 malamajjano nihīnajacco amhākaṃ
mantaṃ saṃharissatīti. yā tā bhikkhuniyo appicchā . . .

--------------------------------------------------------------------------
1 mahatarā AB. Read, aññatarā?
2 saṃharatīti, saṃhaṭo AB. D: saṃgharīti saṃkāmesi.
saṃghagato ti sa[ṃ]kām[i]to.
3 Kasāvaṭo AB. D: kasāvato ti nhāpitā kāsāvaṃ nivāsetvā kammaṃ karonti,
taṃ sandhāyāhaṃsu.

[page 309]
LII. 1-LIII. 1.] BHIKKHUNĪVIBHAṄGA, PĀC. LII; LIII. 309
vipācenti: kathaṃ hi nāma chabbaggiyā bhikkhuniyo
ayyaṃ Upāliṃ akkosissantīti --pa--. saccaṃ kira bhi-
kkhave chabbaggiyā bhikkhuniyo Upāliṃ akkosantīti.
saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi
nāma bhikkhave chabbaggiyā . . . akkosissanti. n'; etaṃ
bhikkhave appasannānaṃ . . . uddisantu:
yā pana bhikkhunī bhikkhuṃ akkoseyya vā pari-
bhāseyya vā, pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
bhikkhun ti upasampannaṃ.
akkoseyya vā 'ti dasahi vā akkosavatthūhi akkosati etesaṃ
vā aññatarena, āpatti pācittiyassa. paribhāseyya vā 'ti bha-
yaṃ upadaṃseti, āpatti pācittiyassa. ||1||
upasampanne upasampannasaññā akkosati vā paribhāsati
vā, āpatti pācittiyassa. upasampanne vematikā . . . upasam-
panne anupasampannasaññā . . . āpatti pācittiyassa. anupa-
sampannaṃ akkosati vā paribhāsati vā, āpatti dukkaṭassa.
anupasampanne upasampannasaññā, āpatti dukkaṭassa. anu-
pasampanne vematikā, āpatti dukkaṭassa. anupasampanne
anupasampannasaññā, āpatti dukkaṭassa. ||2||
anāpatti atthapurekkhārāya, dhammapurekkhārāya, anusā-
sanipurekkhārāya, ummattikāya, ādikammikāyā 'ti. ||3||2||
PĀCITTIYA, LIII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena Caṇḍakālī bhikkhunī bhaṇḍanakārikā hoti kala-
hakārikā vivādakārikā bhassakārikā saṃghe adhikaraṇakā-
rikā. Thullanandā bhikkhunī tassā kamme kariyamāne
paṭikkosati. tena kho pana samayena Thullanandā bhi-
kkhunī gāmakaṃ agamāsi kenacid eva karaṇīyena. atha
kho bhikkhunīsaṃgho Thullanandā bhikkhunī pakkantā 'ti
Caṇḍakāliṃ bhikkhuniṃ āpattiyā adassane ukkhipi. Thulla-
nandā bhikkhunī gāmake taṃ karaṇīyaṃ tīretvā punad eva

--------------------------------------------------------------------------

[page 310]
310 SUTTAVIBHAṄGA. [LIII. 1-LIV. 1.
Sāvatthiṃ paccāgacchi. Caṇḍakālī bhikkhunī Thullanandāya
bhikkhuniyā āgacchantiyā n'; eva āsanaṃ paññāpesi na pādo-
dakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipi na paccug-
gantvā pattacīvaraṃ paṭiggahesi na pāniyena āpucchi.
Thullanandā bhikkhunī Caṇḍakāliṃ bhikkhuniṃ etad avoca:
kissa tvaṃ ayye mayi āgacchantiyā n'; eva āsanaṃ paññāpesi
na pādodakaṃ . . . āpucchīti. evaṃ h'; etaṃ ayye hoti
yathā taṃ anāthāyā 'ti. kissa pana tvaṃ ayye anāthā 'ti.
imā maṃ ayye bhikkhuniyo ayaṃ anāthā appaññātā n'; atthi
imissā koci pativattā 'ti āpattiyā adassane ukkhipiṃsū 'ti.
Thullanandā bhikkhunī bālā etā abyattā etā n'; eva jānanti
kammaṃ vā kammadosaṃ vā kammavipattiṃ vā kamma-
sampattiṃ vā 'ti caṇḍikatā gaṇaṃ paribhāsi. yā tā bhi-
kkhuniyo appicchā . . . vipācenti: kathaṃ hi nāma ayyā
Thullanandā caṇḍikatā gaṇaṃ paribhāsissatīti --pa--.
saccaṃ kira bhikkhave Thullanandā bhikkhunī . . . pari-
bhāsīti. saccaṃ bhagavā. vigarahi buddho bhagavā: ka-
thaṃ hi nāma bhikkhave Thullanandā bhikkhunī . . . pari-
bhāsissati. n'; etaṃ bhikkhave appasannānaṃ . . . uddisantu:
yā pana bhikkhunī caṇḍikatā gaṇaṃ paribhāseyya,
pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
caṇḍikatā nāma kodhanā vuccati.
gaṇo nāma bhikkhunīsaṃgho vuccati.
paribhāseyyā 'ti bālā etā abyattā etā n'; eva jānanti . . .
kammasampattiṃ vā 'ti paribhāsati, āpatti pācittiyassa.
sambahulā bhikkhuniyo vā ekabhikkhuniṃ vā anupasam-
pannaṃ vā paribhāsati, āpatti dukkaṭassa.
anāpatti atthapurekkhārāya . . . (see LII.2.3) . . .
ādikammikāyā 'ti. ||2||
PĀCITTIYA, LIV.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena aññataro brāhmaṇo bhikkhuniyo nimantetvā bho-

--------------------------------------------------------------------------

[page 311]
LIV. 1-2.] BHIKKHUNĪVIBHAṄGA, PĀC. LIV. 311
jesi. bhikkhuniyo bhuttāvī pavāritā ñātikulāni gantvā
ekaccā bhuñjiṃsu, ekaccā piṇḍapātaṃ ādāya agamaṃsu.
atha kho so brāhmaṇo paṭivissake etad avoca: bhikkhuniyo
mayā ayyā santappitā, etha tumhe pi santappessāmīti. te
evam āhaṃsu: kiṃ tvaṃ ayyo amhe santappessasi, yāpi
tayā nimantitā tāpi amhākaṃ gharāni āgantvā ekaccā
bhuñjiṃsu, ekaccā piṇḍapātaṃ ādāya agamaṃsū 'ti. atha
kho so brāhmaṇo ujjhāyati khīyati vipāceti: kathaṃ hi
nāma bhikkhuniyo amhākaṃ ghare bhuñjitvā aññatra
bhuñjissanti. na cāhaṃ paṭibalo1 yāvadatthaṃ dātun ti.
assosuṃ kho bhikkhuniyo tassa brāhmaṇassa . . . vipā-
centassa. yā tā bhikkhuniyo appicchā . . . vipācenti:
kathaṃ hi nāma bhikkhuniyo bhuttāvī pavāritā aññatra
bhuñjissantīti --pa--. saccaṃ kira bhikkhave bhikkhu-
niyo bhuttāvī pavāritā aññatra bhuñjantīti. saccaṃ bhagavā.
vigarahi buddho bhagavā: kathaṃ hi nāma bhikkhave . . .
bhuñjissantīti. n'; etaṃ bhikkhave appasannānaṃ . . .
uddisantu:
yā pana bhikkhunī nimantitā vā pavāritā vā khā-
daniyaṃ vā bhojaniyaṃ vā khādeyya vā bhuñjeyya vā,
pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
nimantitā nāma pañcannaṃ bhojanānaṃ aññatarena bhoja-
nena nimantitā. pavāritā nāma, asanaṃ paññāyati, bhoja-
naṃ paññāyati, hatthapāse ṭhitā abhiharati, paṭikkhepo
paññāyati.
khādaniyaṃ nāma pañca bhojanāni yāguṃ yāmakālikaṃ
sattāhakālikaṃ yāvajīvikaṃ ṭhapetvā avasesaṃ khādaniyaṃ
nāma. bhojaniyaṃ nāma pañca bhojanāni . . . maṃsaṃ.
khādissāmi bhuñjissāmīti paṭigaṇhāti, āpatti dukkaṭassa.
ajjhohāre ajjhohāre āpatti pācittiyassa. yāmakālikaṃ sattā-
hakālikaṃ yāvajīvikaṃ āhāratthāya paṭigaṇhāti, āpatti
dukkaṭassa. ajjhohāre ajjhohāre āpatti dukkaṭassa. ||1||
anāpatti nimantitā appavāritā yāguṃ pivati, sāmike
apaloketvā bhuñjati, yāmakālikaṃ sattāhakālikaṃ yāvajīvi-
kaṃ sati paccaye paribhuñjati, ummattikāya, ādikammikāyā
'ti. ||2||2||

--------------------------------------------------------------------------
1 apaṭibalo A, paṭibalo B. Comp. page 81.

[page 312]
312 SUTTAVIBHAṄGA. [LV. 1-2.
PĀCITTIYA, LV.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena aññatarā bhikkhunī Sāvatthiyaṃ aññatarissā visi-
khāya piṇḍāya caramānā yena aññataraṃ kulaṃ ten'; upa-
saṃkami, upasaṃkamitvā paññatte āsane nisīdi. atha kho te
manussā taṃ bhikkhuniṃ bhojetvā etad avocuṃ: aññāpi
ayye bhikkhuniyo āgacchantū 'ti. atha kho sā bhikkhunī
kathaṃ hi nāma bhikkhuniyo nāgaccheyyun ti bhikkhuniyo
upasaṃkamitvā etad avoca: amukasmiṃ ayye okāse vālā
sunakhā caṇḍo balibaddo cikkhallo okāso, mā kho tattha
agamitthā 'ti. aññatarāpi bhikkhunī tassā visikhāya piṇḍā-
ya caramānā yena taṃ kulaṃ ten'; upasaṃkami, upasaṃka-
mitvā paññatte āsane nisīdi. atha kho te manussā taṃ bhi-
kkhuniṃ bhojetvā etad avocuṃ: kissa ayye bhikkhuniyo na
āgacchantīti. atha kho sā bhikkhunī tesaṃ manussānaṃ
etam atthaṃ ārocesi. manussā . . . vipācenti: kathaṃ hi
nāma bhikkhunī kulaṃ maccharāyissatīti --pa--. saccaṃ
kira bhikkhave bhikkhunī kulaṃ maccharāyatīti. saccaṃ
bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma bhi-
kkhave bhikkhunī kulaṃ maccharāyissati. n'; etaṃ bhi-
kkhave appasannānaṃ . . . uddisantu:
yā pana bhikkhunī kulamaccharinī assa, pācittiyan
ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
kulaṃ nāma . . . suddakulaṃ.
maccharinī assā 'ti kathaṃ bhikkhuniyo nāgaccheyyun ti
bhikkhunīnaṃ santike kulassa avaṇṇaṃ bhāsati, āpatti pā-
cittiyassa. kulassa vā santike bhikkhunīnaṃ avaṇṇaṃ
bhāsati, āpatti pācittiyassa. ||1||
anāpatti kulaṃ na maccharāyantī santaṃ yeva ādīnavaṃ
ācikkhati, ummattikāya, ādikammikāyā 'ti. ||2||2||

--------------------------------------------------------------------------

[page 313]
LVI. 1.-LVII. 1.] BHIKKH., PĀC. LV; LVI; LVII. 313
PĀCITTIYA, LVI.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena sambahulā bhikkhuniyo gāmakāvāse vassaṃ vutthā
Sāvatthiṃ agamaṃsu. bhikkhuniyo tā bhikkhuniyo etad
avocuṃ: katth'; ayyāyo vassaṃ vutthā, kacci ovādo iddho
ahosīti. n'; atth'; ayye tattha bhikkhu, kuto ovādo iddho
bhavissatīti. yā tā bhikkhuniyo appicchā . . . vipācenti:
kathaṃ hi nāma bhikkhuniyo abhikkhuke āvāse vassaṃ
vasissantīti --pa--. saccaṃ kira bhikkhave bhikkhuniyo
. . . vasantīti. saccaṃ bhagavā. vigarahi buddho bhagavā:
kathaṃ hi nāma bhikkhave bhikkhuniyo . . . vasissanti.
n'; etaṃ bhikkhave appasannānaṃ . . . uddisantu:
yā pana bhikkhunī abhikkhuke āvāse vassaṃ va-
seyya, pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
abhikkhuko nāma āvāso na sakkā hoti ovādāya vā saṃvā-
sāya vā gantuṃ.
vassaṃ vasissāmīti senāsanaṃ paññāpeti pāniyaṃ paribho-
janiyaṃ upaṭṭhāpeti pariveṇaṃ sammajjati, āpatti dukkaṭassa.
saha aruṇuggamanā āpatti pācittiyassa. ||1||
anāpatti vassupagatā bhikkhū pakkantā vā honti vibbhantā
vā kālaṃkatā vā pakkhasaṃkantā vā, āpadāsu, ummattikāya,
ādikammikāyā 'ti. ||2||2||
PĀCITTIYA, LVII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena sambahulā bhikkhuniyo gāmakāvāse vassaṃ vutthā
Sāvatthiṃ agamaṃsu. bhikkhuniyo tā bhikkhuniyo etad
avocuṃ: katth'; ayyāyo vassaṃ vutthā, bhikkhusaṃgho pa-

--------------------------------------------------------------------------

[page 314]
314 SUTTAVIBHAṄGA. [LVII. 1-LVIII. 1.
vārito 'ti. na mayaṃ ayye bhikkhusaṃghaṃ pavāremā 'ti.
yā tā bhikkhuniyo appicchā . . . vipācenti: kathaṃ hi
nāma bhikkhuniyo vassaṃ vutthā bhikkhusaṃghaṃ na pa-
vāressantīti --pa--. saccaṃ kira bhikkhave bhikkhuniyo
. . . na pavārentīti. saccaṃ bhagavā. vigarahi buddho
bhagavā: kathaṃ hi nāma bhikkhave bhikkhuniyo . . . na
pavāressanti. n'; etaṃ bhikkhave appasannānaṃ . . . uddi-
santu:
yā pana bhikkhunī vassaṃ vutthā ubhatosaṃghe tīhi
ṭhānehi na pavāreyya diṭṭhena vā sutena vā parisaṅkāya
vā, pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
vassaṃ vutthā nāma purimaṃ vā temāsaṃ pacchimaṃ vā
temāsaṃ vutthā.
ubhatosaṃghe tīhi ṭhānehi na pavāressāmi diṭṭhena vā
sutena vā parisaṅkāya vā 'ti dhuraṃ nikkhittamatte āpatti
pācittiyassa. ||1||
anāpatti sati antarāye, pariyesitvā1 na labhati, gilānāya,
āpadāsu, ummattikāya, ādikammikāyā 'ti. ||2||2||
PĀCITTIYA, LVIII.
Tena samayena buddho bhagavā Sakkesu viharati Kapi-
lavatthusmiṃ Nigrodhārāme. tena kho pana samayena
chabbaggiyā bhikkhū bhikkhunūpassayaṃ upasaṃkamitvā
chabbaggiyā bhikkhuniyo ovadanti. bhikkhuniyo chabba-
ggiyā bhikkhuniyo etad avocuṃ: eth'; ayye ovādaṃ gamissā-
mā 'ti. yaṃ hi2 mayaṃ ayye gaccheyyāma ovādassa kāraṇā,
ayyā chabbaggiyā idh'; eva āgantvā amhe ovadantīti. yā tā
bhikkhuniyo appicchā . . . vipācenti: kathaṃ hi nāma
chabbaggiyā bhikkhuniyo ovādaṃ na gacchissantīti --pa--.
saccaṃ kira bhikkhave chabbaggiyā bhikkhuniyo ovādaṃ na
gacchantīti. saccaṃ bhagavā. vigarahi buddho bhagavā:
kathaṃ hi nāma bhikkhave chabbaggiyā bhikkhuniyo ovā-

--------------------------------------------------------------------------
1 pariyesitvā dutiyikaṃ bhikkhuniṃ na (bhikkhunīnaṃ B) labhati AB.
D: pariyesitvā na labhatiti bhikkhuṃ na labhati.
2 yaṃ pi AB. I have written yaṃ hi. Comp. Bhikkhuvibhaṅga, Pāc. XXIII.1.

[page 315]
LVIII. 1-LIX. 2.] BHIKKH., PĀC. LVIII; LXIX. 315
daṃ na gacchissanti. n'; etaṃ bhikkhave appasannānaṃ
. . . uddisantu:
yā pana bhikkhunī ovādāya vā saṃvāsāya vā na
gaccheyya, pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
ovādo nāma aṭṭha garudhammā. saṃvāso nāma eka-
kammaṃ ekuddeso samasikkhātā.
ovādāya vā saṃvāsāya vā na gacchissāmīti dhuraṃ
nikkhittamatte āpatti pācittiyassa. ||1||
anāpatti sati antarāye, pariyesitvā dutiyikaṃ bhikkhuniṃ
na labhati, gilānāya, āpadāsu, ummattikāya, ādikammikāyā
'ti. ||2||2||
PĀCITTIYA, LIX.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena bhikkhuniyo uposathaṃ pi na pucchanti ovādaṃ
pi na yācanti. bhikkhū ujjhāyanti khīyanti vipācenti:
kathaṃ hi nāma bhikkhuniyo uposathaṃ pi na pucchissanti
ovādaṃ pi na yācissantīti --pa--. saccaṃ kira bhikkhave
bhikkhuniyo . . . na yācantīti. saccaṃ bhagavā. vigarahi
buddho bhagavā: kathaṃ hi nāma bhikkhave bhikkhuniyo
. . . na yācissanti. n'; etaṃ bhikkhave appasannānaṃ . . .
uddisantu:
anvaddhamāsaṃ bhikkhuniyā bhikkhusaṃghato dve dham-
mā paccāsiṃsitabbā uposathapucchakañ ca ovādūpa-
saṃkamanañ ca. taṃ atikkāmentiyā pācittiyan ti. ||1||
anvaddhamāsan ti anuposathikaṃ.
uposatho nāma dve uposathā cātuddasiko ca pannarasiko ca.
ovādo nāma aṭṭha garudhammā.
uposathaṃ pi na pucchissāmi ovādaṃ pi na yācissāmīti
dhuraṃ nikkhittamatte . . . (LVIII.2.1-2) . . . ādi-
kammikāyā 'ti. ||2||

--------------------------------------------------------------------------

[page 316]
316 SUTTAVIBHAṄGA. [LX. 1-2. 1.
PACITTIYA, LX.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena aññatarā bhikkhunī pasākhe jātaṃ gaṇḍaṃ puri-
sena saddhiṃ eken'; ekā bhedāpesi. atha kho so puriso taṃ
bhikkhuniṃ dūsetuṃ upakkami. sā vissaram akāsi. bhi-
kkhuniyo upadhāvitvā taṃ bhikkhuniṃ etad avocuṃ: kissa
tvaṃ ayye vissaram akāsīti. atha kho sā bhikkhunī bhikkhu-
nīnaṃ etam atthaṃ ārocesi. yā tā bhikkhuniyo appicchā
. . . vipācenti: kathaṃ hi nāma bhikkhunī pasākhe jātaṃ
gaṇḍaṃ purisena saddhiṃ eken'; ekā bhedāpessatīti --pa--.
saccaṃ kira bhikkhave bhikkhunī . . . bhedāpesīti. saccaṃ
bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma bhi-
kkhave bhikkhunī . . . bhedāpessati. n'; etaṃ bhikkhave
appasannānaṃ . . . uddisantu:
yā pana bhikkhunī pasākhe jātaṃ gaṇḍaṃ vā rūhitaṃ
vā anapaloketvā saṃghaṃ vā gaṇaṃ vā purisena saddhiṃ
eken'; ekā bhedāpeyya vā phālāpeyya vā dhovāpeyya vā
ālimpāpeyya vā bandhāpeyya vā mocāpeyya vā, pācittiyan
ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
pasākhan nāma adhonābhi ubbhajānumaṇḍalaṃ.
jātan ti tattha jātaṃ.
gaṇḍo nāma yo koci gaṇḍo. rūhitaṃ1 nāma yaṃ kiñci vaṇo.
anapaloketvā 'ti anāpucchā.
saṃgho nāma bhikkhunīsaṃgho vuccati. gaṇo nāma
sambahulā bhikkhuniyo vuccanti.
puriso nāma manussapuriso na yakkho na peto na tiracchā-
nagato viññū paṭibalo dūsetuṃ.
saddhin ti ekato.
eken'; ekā 'ti puriso c'; eva hoti bhikkhunī ca.
bhindā 'ti āṇāpeti, āpatti dukkaṭassa. bhinne āpatti pā-
cittiyassa. phālehīti āṇāpeti, āpatti dukkaṭassa. phālite
āpatti pācittiyassa. dhovā 'ti (ālimpā 'ti, bandhāhīti,

--------------------------------------------------------------------------
1 rudhitaṃ AB. Minayeff, p. 108 reads ruhitaṃ.

[page 317]
LX. 2. 1-LXI. 2. 2.] BHIKKHUNĪVIBHAṄGA, PĀC. LX; LXI. 317
mocehīti) āṇāpeti, āpatti dukkaṭassa. dhote (litte, baddhe,
mutte āpatti pācittiyassa. ||1||
anāpatti apaloketvā bhedāpeti vā phālāpeti vā . . . mocā-
peti vā, yo koci viññū dutiyo hoti, ummattikāya, ādikammi-
kāyā 'ti. ||2||2||
ārāmavaggo chaṭṭho.
PĀCITTIYA, LXI.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena bhikkhuniyo gabbhiniṃ vuṭṭhāpenti. sā piṇḍāya
carati. manussā evam āhaṃsu: deth'; ayyāya bhikkhaṃ,
garubhārā ayyā 'ti. manussā . . . vipācenti: kathaṃ hi
nāma bhikkhuniyo1 gabbhiniṃ vuṭṭhāpessantīti. assosuṃ
kho bhikkhuniyo tesaṃ manussānaṃ . . . vipācentānaṃ.
yā tā bhikkhuniyo appicchā . . . vipācenti: kathaṃ hi nāma
bhikkhuniyo gabbhiniṃ vuṭṭhāpessantīti --pa--. saccaṃ
kira bhikkhave . . . vuṭṭhāpentīti. saccaṃ bhagavā. viga-
rahi buddho bhagavā: kathaṃ hi nāma bhikkhave . . .
vuṭṭhāpessantīti. n'; etaṃ bhikkhave appasannānaṃ . . .
uddisantu:
yā pana bhikkhunī gabbhiniṃ vuṭṭhāpeyya, pācitti-
yan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
gabbhinī nāma āpannasattā vuccati.
vuṭṭhāpeyyā 'ti upasampādeyya. vuṭṭhāpessāmīti gaṇaṃ
vā ācariniṃ vā pattaṃ vā cīvaraṃ vā pariyesati sīmaṃ vā
sammannati, āpatti dukkaṭassa. ñattiyā dukkaṭaṃ, dvīhi
kammavācāhi dukkaṭā, kammavācāpariyosāne upajjhāyāya
āpatti pācittiyassa, gaṇassa ca ācariniyā ca āpatti dukka-
ṭassa. ||1||
gabbhiniyā gabbhinīsaññā vuṭṭhāpeti, āpatti pācittiyassa.
gabbhiniyā vematikā vuṭṭhāpeti, āpatti dukkaṭassa. gabbhi-
niyā agabbhinīsaññā vuṭṭhāpeti, anāpatti. agabbhiniyā gab-

--------------------------------------------------------------------------
1 manussā...vip-: kathaṃ hi nāma ayyā bhikkhuniyo AB. ayyā is left
out in the repetion of the same passage, Pāc.62.

[page 318]
318 SUTTAVIBHAṄGA. [LXI. 2. 2-LXIII. 1.
bhinīsaññā, āpatti dukkaṭassa. agabbhiniyā vematikā, āpatti
dukkaṭassa. agabbhiniyā agabbhinīsaññā, anāpatti. ||2||
anāpatti gabbhiniṃ agabbhinīsaññā vuṭṭhāpeti, agabbhiniṃ
agabbhinīsaññā vuṭṭhāpeti, ummattikāya, ādikammikāyā
'ti. ||3||2||
PĀCITTIYA, LXII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena bhikkhuniyo pāyantiṃ vuṭṭhāpenti. sā piṇḍāya
carati. manussā evam āhaṃsu: deth'; ayyāya bhikkhaṃ,
sadutiyikā ayyā 'ti. manussā . . . vipācenti: kathaṃ hi
nāma . . . (LXI.1. Instead of gabbhiniṃ read pāyantiṃ)
. . . uddisantu:
yā pana bhikkhunī pāyantiṃ vuṭṭhāpeyya, pācittiyan
ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
pāyantī nāmamātā vā hoti1 dhātī vā.
vuṭṭhāpeyyā 'ti . . . (LXI.2. Read pāyantiyā pāyanti-
saññā, apāyantisaññā, etc.) . . . ādikammikāyā 'ti. ||2||
PACITTIYA, LXIII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena bhikkhuniyo dve vassāni chasu dhammesu asikkhi-
tasikkhaṃ sikkhamānaṃ vuṭṭhāpenti. tā bālā honti abyattā
na jānanti kappiyaṃ vā akappiyaṃ vā. yā tā bhikkhuniyo
appicchā . . . vipācenti: kathaṃ hi nāma bhikkhuniyo dve
vassāni chasu dhammesu asikkhitasikkhaṃ sikkhamānaṃ
vuṭṭhāpessantīti --pa--. saccaṃ kira bhikkhave bhikkhu-
niyo . . . vuṭṭhāpentīti. saccaṃ bhagavā. vigarahi buddho
bhagavā: kathaṃ hi nāma bhikkhuniyo . . . vuṭṭhāpessanti.

--------------------------------------------------------------------------
1 hoti D, hotu AB.

[page 319]
LXIII. 1-2. 1.] BHIKKHUNĪVIBHAṄGA, PĀC. LXII; LXIII. 319
n'; etaṃ bhikkhave appasannānaṃ vā pasādāya --pa--
vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi:
anujānāmi bhikkhave sikkhamānāya dve vassāni chasu
dhammesu sikkhāsammutiṃ dātuṃ. evañ ca pana
bhikkhave dātabbā. tāya sikkhamānāya saṃghaṃ upasaṃ-
kamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā bhikkhunīnaṃ pāde
vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evam assa
vacanīyo: ahaṃ ayye itthannāmā itthannāmāya ayyāya
sikkhamānā saṃghaṃ dve vassāni chasu dhammesu sikkhā-
sammutiṃ yācāmīti. dutiyam pi yācitabbā --pa-- tatiyam
pi yācitabbā. byattāya bhikkhuniyā paṭibalāya saṃgho ñā-
petabbo: suṇātu me ayye saṃgho. ayaṃ itthannāmā
itthannāmāya ayyāya sikkhamānā saṃghaṃ dve vassāni
chasu dhammesu sikkhāsammutiṃ yācati. yadi saṃghassa
pattakallaṃ, saṃgho itthannāmāya sikkhamānāya dve vassāni
chasu dhammesu sikkhāsammutiṃ dadeyya. esā ñatti. su-
ṇātu me ayye saṃgho. ayaṃ itthannāmā . . . yācati.
saṃgho itthannāmāya . . . deti. yassā ayyāya khamati
itthannāmāya sikkhamānāya dve vassāni chasu dhammesu
sikkhāsammutiyā dānaṃ sā tuṇh'; assa. yassā na kkhamati,
sā bhāseyya. dinnā saṃghena itthannāmāya sikkhamānāya
dve vassāni chasu dhammesu sikkhāsammuti, khamati . . .
dhārayāmīti.
sā sikkhamānā evaṃ vadehīti vattabbā: pāṇātipātā vera-
maṇiṃ dve vassāni avītikkammasamādānaṃ samādiyāmi,
adinnādānā veramaṇiṃ . . . samādiyāmi; abrahmacariyā
. . . musāvādā . . . surāmerayamajjapamādaṭṭhānā . . .
vikālabhojanā veramaṇiṃ dve vassāni avītikkammasamādā-
naṃ1 samādiyāmīti.
atha kho bhagavā tā bhikkhuniyo anekapariyāyena vigara-
hitvā dubbharatāya --pa-- evañ ca pana bhikkhave bhi-
kkhuniyo imaṃ sikkhāpadaṃ uddisantu:
yā pana bhikkhunī dve vassāni chasu dhammesu asikkhi-
tasikkhaṃ sikkhamānaṃ vuṭṭhāpeyya, pācittiyan
ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
dve vassānīti dve saṃvaccharāni.

--------------------------------------------------------------------------
1 avitikkamasamādānaṃ ("avitikkamitabbasamādānaṃ") D.

[page 320]
320 SUTTAVIBHAṄGA. [LXIII. 2. 1-LXIV. 1.
asikkhitasikkhā nāma sikkhā vā na dinnā hoti dinnā vā
sikkhā kupitā.
vuṭṭhāpeyyā 'ti . . . (LXI.2.1) . . . ācariniyā ca āpatti
dukkaṭassa. ||1||
dhammakamme dhammakammasaññā vuṭṭhāpeti, āpatti
pācittiyassa. dhammakamme vematikā . . . dhammakamme
adhammakammasaññā . . . āpatti pācittiyassa. adhamma-
kamme dhammakammasaññā, āpatti dukkaṭassa. adhamma-
kamme vematikā, āpatti dukkaṭassa. adhammakamme adham-
makammasaññā, āpatti dukkaṭassa. ||2||
anāpatti dve vassāni chasu dhammesu sikkhitasikkhaṃ
sikkhamānaṃ vuṭṭhāpeti, ummattikāya, ādikammikāyā
'ti. ||3||2||
PĀCITTIYA, LXIV.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena bhikkhuniyo dve vassāni chasu dhammesu sikkhi-
tasikkhaṃ sikkhamānaṃ saṃghena asammataṃ vuṭṭhāpenti.
bhikkhuniyo evam āhaṃsu: etha sikkhamānā imaṃ jānātha
imaṃ detha imaṃ āharatha iminā attho imaṃ kappiyaṃ
karothā 'ti. tā evam āhaṃsu: na mayaṃ ayye sikkhamānā,
bhikkhuniyo mayan ti. yā tā bhikkhuniyo appicchā . . .
vipācenti: kathaṃ hi nāma bhikkhuniyo dve vassāni chasu
dhammesu sikkhitasikkhaṃ sikkhamānaṃ saṃghena asamma-
taṃ vuṭṭhāpessantīti --pa--. saccaṃ kira bhikkhave bhi-
kkhuniyo . . . vuṭṭhāpentīti. saccaṃ bhagavā. vigarahi
buddho bhagavā: kathaṃ hi nāma bhikkhave bhikkhuniyo
. . . vuṭṭhāpessanti. n'; etaṃ bhikkhave appasannānaṃ vā
pasādāya --pa-- vigarahitvā dhammiṃ kathaṃ katvā bhi-
kkhū āmantesi: anujānāmi bhikkhave dve vassāni chasu
dhammesu sikkhitasikkhāya sikkhamānāya vuṭṭhānasam-
mutiṃ dātuṃ. evañ ca pana bhikkhave dātabbā. tāya
dve vassāni chasu dhammesu sikkhitasikkhāya sikkhamānāya
saṃghaṃ upasaṃkamitvā . . . (LXIII.1) . . . vacanīyo:

--------------------------------------------------------------------------

[page 321]
LXIV. 1-LXV. 1.] BHIKKH., PĀC. LXIV; LXV. 321
ahaṃ ayye itthannāmā itthannāmāya ayyāya dve vassāni
chasu dhammesu sikkhitasikkhā sikkhamānā saṃghaṃ
vuṭṭhānasammutiṃ yācāmīti. dutiyam pi . . . (LXIII.1.
Instead of sikkhamānā read dve vassāni chasu dhammesu
sikkhitasikkhā sikkhamānā; instead of dve vassāni chasu
dhammesu sikkhāsammuti read vuṭṭhānasammuti) . . .
dhārayāmīti.
atha kho bhagavā tā bhikkhuniyo anekapariyāyena vigara-
hitvā . . . uddisantu:
yā pana bhikkhunī dve vassāni chasu dhammesu sikkhi-
tasikkhaṃ sikkhamānaṃ saṃghena asammataṃ
vuṭṭhāpeyya, pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
dve vassānīti dve saṃvaccharāni.
sikkhitasikkhā nāma chasu dhammesu sikkhitasikkhā.
asammatā nāma ñattidutiyena kammena vuṭṭhānasammuti
na dinnā hoti.
vuṭṭhāpeyyā 'ti . . . (LXIII.2) . . . anāpatti dve vassā-
ni chasu dhammesu sikkhitasikkhaṃ sikkhamānaṃ saṃghena
sammataṃ vuṭṭhāpeti, ummattikāya, ādikammikāyā 'ti. ||2||
PĀCITTIYA, LXV.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena bhikkhuniyo ūnadvādasavassaṃ gihigataṃ vuṭṭhā-
penti, tā akkhamā honti sītassa uṇhassa jighacchāya pipāsāya
ḍaṃsamakasavātātapasiriṃsapasamphassānaṃ duruttānaṃ
durāgatānaṃ vacanapathānaṃ uppannānaṃ sārīrikānaṃ veda-
nānaṃ dukkhānaṃ tibbānaṃ kharānaṃ kaṭukānaṃ asātānaṃ
amanāpānaṃ pāṇaharānaṃ anadhivāsakajātikā honti. yā tā
bhikkhuniyo appicchā . . . vipācenti: kathaṃ hi nāma
bhikkhuniyo ūnadvādasavassaṃ gihigataṃ vuṭṭhāpessantīti
--pa--. saccaṃ kira bhikkhave bhikkhuniyo . . . vuṭṭhā-
pentīti. saccaṃ bhagavā. vigarahi buddho bhagavā: ka-

--------------------------------------------------------------------------

[page 322]
322 SUTTAVIBHAṄGA. [LXV. 1-LXVI. 1.
thaṃ hi nāma bhikkhave bhikkhuniyo . . . vuṭṭhāpessanti.
ūnadvādasavassā bhikkhave gihigatā akkhamā hoti sītassa
. . . anadhivāsakajātikā hoti. dvādasavassā ca kho bhikkhave
gihigatā khamā hoti sītassa . . . adhivāsakajātikā hoti.
n'; etaṃ bhikkhave appasannānaṃ . . . uddisantu:
yā pana bhikkhunī ūnadvādasavassaṃ gihigataṃ
vuṭṭhāpeyya, pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
ūnadvādasavassā nāma appattadvādasavassā.
gihigatā nāma purisantaragatā vuccati.
vuṭṭhāpeyyā 'ti . . . (LXI.2.1) . . . ācariniyā ca āpatti
dukkaṭassa. ||1||
ūnadvādasavassāya ūnadvādasavassasaññā vuṭṭhāpeti, āpatti
pācittiyassa. ūnovematikā vuṭṭhāpeti, āpatti dukkaṭassa.
ūnoparipuṇṇasaññā vuṭṭhāpeti, anāpatti. paripuṇṇadvāda-
savassāya ūnadvādasavassasaññā, āpatti dukkaṭassa. paro
vematikā, āpatti dukkaṭassa. paro paripuṇṇasaññā, anā-
patti. ||2||
anāpatti ūnadvādasavassaṃ paripuṇṇasaññā vuṭṭhāpeti, pa-
ripuṇṇadvādasavassaṃ paripuṇṇasaññā vuṭṭhāpeti, ummatti-
kāya, ādikammikāyā 'ti. ||3||2||
PĀCITTIYA, LXVI.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena bhikkhuniyo paripuṇṇadvādasavassaṃ gihigataṃ
dve vassāni chasu dhammesu asikkhitasikkhaṃ vuṭṭhāpenti.
tā bālā honti abyattā na jānanti kappiyaṃ vā akappiyaṃ vā.
yā tā bhikkhuniyo appicchā . . . vipācenti: kathaṃ hi
nāma bhikkhuniyo paripuṇṇadvādasavassaṃ gihigataṃ dve
vassāni chasu dhammesu asikkhitasikkhaṃ vuṭṭhāpessantīti
--pa--. saccaṃ kira . . . vigarahi buddho bhagavā:
kathaṃ hi nāma bhikkhave . . . vuṭṭhāpessanti. n'; etaṃ
bhikkhave appasannānaṃ vā pasādāya --pa-- vigarahitvā

--------------------------------------------------------------------------

[page 323]
LXVI. 1-LXVII. 1.] BHIKKH., PĀC. LXVI; LXVII. 323
dhammiṃ kathaṃ katvā bhikkhū āmantesi: anujānāmi bhi-
kkhave paripuṇṇadvādasavassāya gihigatāya dve vassāni
chasu dhammesu sikkhāsammutiṃ dātuṃ. evañ ca pana
bhikkhave dātabbā. tāya paripuṇṇadvādasavassāya gihiga-
tāya saṃghaṃ upasaṃkamitvā . . . (LXIII.1) . . . vaca-
nīyo: ahaṃ ayye itthannāmā itthannāmāya ayyāya pari-
puṇṇadvādasavassā gihigatā saṃghaṃ . . . (LXIII.1.
Instead of sikkhamānā read paripuṇṇadvādasavassā gihigatā)
. . . dhārayāmīti.
sā paripuṇṇadvādasavassā gihigatā evaṃ vadehīti vattabbā
. . . (LXIII.1) . . . uddisantu:
yā pana bhikkhunī paripuṇṇadvādasavassaṃ gihigataṃ
dve vassāni chasu dhammesu asikkhitasikkhaṃ vuṭṭhā-
peyya, pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
paripuṇṇadvādasavassā nāma pattadvādasavassā.
gihigatā nāma purisantaragatā vuccati.
dve vassānīti . . . (LXIII.2) . . . anāpatti paripuṇṇadvā-
dasavassaṃ gihigataṃ dve vassāni chasu dhammesu sikkhita-
sikkhaṃ vuṭṭhāpeti, ummattikāya, ādikammikāyā 'ti. ||2||
PĀCITTIYA, LXVII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena bhikkhuniyo paripuṇṇadvādasavassaṃ gihigataṃ
dve vassāni chasu dhammesu sikkhitasikkhaṃ saṃghena
asammataṃ vuṭṭhāpenti. bhikkhuniyo evam āhaṃsu: etha
sikkhamānā . . . (LXIV.1) . . . kathaṃ hi nāma bhikkhu-
niyo paripuṇṇadvādasavassaṃ gihigataṃ dve vassāni chasu
dhammesu sikkhitasikkhaṃ saṃghena asammataṃ vuṭṭhā-
pessantīti . . . bhikkhū āmantesi: anujānāmi bhikkhave
paripuṇṇadvādasavassāya gihigatāya dve vassāni chasu
dhammesu sikkhitasikkhāya vuṭṭhānasammutiṃ dātuṃ.
evañ ca pana bhikkhave dātabbā. tāya paripuṇṇadvādasa-

--------------------------------------------------------------------------

[page 324]
324 SUTTAVIBHAṄGA. [LXVII. 1-LXVIII. 1.
vassāya gihigatāya dve vassāni chasu dhammesu sikkhita-
sikkhāya saṃghaṃ upasaṃkamitvā . . . (LXIII.1) . . .
vacanīyo: ahaṃ ayye itthannāmā itthannāmāya ayyāya pari-
puṇṇadvādasavassā gihigatā dve vassāni chasu dhammesu
sikkhitasikkhā saṃghaṃ vuṭṭhānasammutiṃ yācāmīti. duti-
yam pi . . . (LXIII.1. Instead of sikkhamānā read pari-
puṇṇadvādasavassā gihigatā dve vassāni chasu dhammesu
sikkhitasikkhā; instead of dve vassāni chasu dhammesu
sikkhāsammuti read vuṭṭhānasammuti) . . . dhārayāmīti.
atha kho bhagavā tā bhikkhuniyo anekapariyāyena viga-
rahitvā . . . uddisantu:
yā pana bhikkhunī paripuṇṇadvādasavassaṃ gihigataṃ
dve vassāni chasu dhammesu sikkhitasikkhaṃ saṃghe-
na asammataṃ vuṭṭhāpeyya, pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
paripuṇṇadvādasavassā nāma pattadvādasavassā.
gihigatā nāma purisantaragatā vuccati.
dve vassānīti dve saṃvaccharāni.
sikkhitasikkhā nāma chasu dhammesu sikkhitasikkhā.
asammatā nāma ñattidutiyena kammena vuṭṭhānasammuti
na dinnā hoti.
vuṭṭhāpeyyā 'ti . . . (LXIII.2) . . . anāpatti paripuṇṇa-
dvādasavassaṃ gihigataṃ dve vassāni chasu dhammesu sikkhi-
tasikkhaṃ saṃghena sammataṃ vuṭṭhāpeti, ummattikāya,
ādikammikāyā 'ti. ||2||
PĀCITTIYA, LXVIII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena Thullanandā bhikkhunī sahajīviniṃ vuṭṭhā-
petvā dve vassāni n'; eva anuggaṇhāti na anuggaṇhāpeti, tā
bālā honti abyattā na jānanti kappiyaṃ vā akappiyaṃ vā.
yā tā bhikkhuniyo appicchā . . . vipācenti: kathaṃ hi nāma
ayyā Thullanandā sahajīviniṃ vuṭṭhāpetvā dve vassāni n'; eva

--------------------------------------------------------------------------

[page 325]
LXVIII. 1-LXIX. 1.] BHIKKH., PĀC. LXVIII; LXIX. 325
anuggaṇhissati na anuggaṇhāpessatīti --pa--. saccaṃ kira
bhikkhave Thullanandā bhikkhunī . . . na anuggaṇhā-
petīti. saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ
hi nāma bhikkhave Thullanandā bhikkhunī . . . na
anuggaṇhāpessati. n'; etaṃ bhikkhave appasannānaṃ . . .
uddisantu:
yā pana bhikkhunī sahajīviniṃ vuṭṭhāpetvā dve vassāni
n'; eva anuggaṇheyya na anuggaṇhāpeyya, pā-
cittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
sahajīvinī nāma saddhivihārinī vuccati.
vuṭṭhāpetvā 'ti upasampādetvā.
dve vassānīti dve saṃvaccharāni.
n'; eva anuggaṇheyyā 'ti na sayaṃ anuggaṇheyya uddesena
paripucchāya ovādena anusāsaniyā. na anuggaṇhāpeyyā 'ti
na aññaṃ āṇāpeyya.
dve vassāni n'; eva anuggaṇhissāmi na anuggaṇhāpessāmīti
dhuraṃ nikkhittamatte āpatti pācittiyassa. ||1||
anāpatti sati antarāye, pariyesitvā na labhati, gilānāya,
āpadāsu, ummattikāya, ādikammikāyā 'ti. ||2||2||
PĀCITTIYA, LXIX.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena bhikkhuniyo vuṭṭhāpitaṃ pavattiniṃ dve vassāni
nānubandhanti, tā bālā honti abyattā na jānanti kappiyaṃ
vā akappiyaṃ vā. yā tā bhikkhuniyo appicchā . . . vi-
pācenti: kathaṃ hi nāma bhikkhuniyo vuṭṭhāpitaṃ pavatti-
niṃ dve vassāni nānubandhissantīti --pa--. saccaṃ kira
bhikkhave bhikkhuniyo . . . nānubandhantīti. saccaṃ
bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma bhi-
kkhave bhikkhuniyo . . . nānubandhissanti. n'; etaṃ bhi-
kkhave appasannānaṃ . . . uddisantu:

--------------------------------------------------------------------------

[page 326]
326 SUTTAVIBHAṄGA. [LXIX. 1-LXX. 2. 1.
yā pana bhikkhunī vuṭṭhāpitaṃ pavattiniṃ dve vassāni
nānubandheyya, pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
vuṭṭhāpitan ti upasampāditaṃ. pavattinī nāma upajjhā
vuccati.
dve vassānīti dve saṃvaccharāni.
nānubandheyyā 'ti na sayaṃ upaṭṭhaheyya.1 dve vassāni
nānubandhissāmīti dhuraṃ nikkhittamatte āpatti pācitti-
yassa. ||1||
anāpatti upajjhā bālā vā hoti alajjinī vā, gilānāya, āpadāsu,
ummattikāya, ādikammikāyā 'ti. ||2||2||
PĀCITTIYA, LXX.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena Thullanandā bhikkhunī sahajīviniṃ vuṭṭhāpetvā
n'; eva vūpakāsesi na vūpakāsāpesi, sāmiko aggahesi. yā tā
bhikkhuniyo appicchā . . . vipācenti: kathaṃ hi nāma ayyā
Thullanandā sahajīviniṃ vuṭṭhāpetvā n'; eva vūpakāsessati na
{vūpakāsāpessati,} sāmiko aggahesi. sac'; āyaṃ bhikkhunī
pakkantā assa, na ca sāmiko gaṇheyyā 'ti --pa--. saccaṃ
kira bhikkhave Thullanandā bhikkhunī sahajīviniṃ vuṭṭhā-
petvā n'; eva vūpakāsesi na vūpakāsāpesi, sāmiko aggahesīti.
saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi
nāma bhikkhave . . . n'; eva vūpakāsessati na vūpakāsā-
pessati, sāmiko aggahesi. n'; etaṃ bhikkhave appasannānaṃ
. . . uddisantu:
yā pana bhikkhunī sahajīviniṃ vuṭṭhāpetvā n'; eva
vūpakāseyya na vūpakāsāpeyya antamaso chappañca-
yojanāni pi, pācittiyan ti. ||1||
yā panā 'ti . . . bhikkhunīti.
sahajīvinī nāma saddhivihārinī vuccati.
vuṭṭhāpetvā 'ti upasampādetvā.

--------------------------------------------------------------------------
1 upaṭṭhāpeyya AB, upaṭṭhaheyya D.

[page 327]
LXX. 2. 1-LXXII. 1.] BHIKKH., PĀC. LXX; LXXI; LXXII. 327
n'; eva vūpakāseyyā 'ti na sayaṃ vūpakāseyya. na vūpa-
kāsāpeyyā 'ti na aññaṃ āṇāpeyya. n'; eva vūpakāsessāmi na
vūpakāsāpessāmi antamaso chappañcayojanāni pīti dhuraṃ
nikkhittamatte āpatti pācittiyassa. ||1||
anāpatti sati antarāye, pariyesitvā dutiyikaṃ bhikkhuniṃ
na labhati, gilānāya, āpadāsu, ummattikāya, ādikammikāyā
'ti. ||2||2||
gabbhinīvaggo sattamo.
PĀCITTIYA, LXXI.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena bhikkhuniyo ūnavīsativassaṃ kumāribhūtaṃ
vuṭṭhāpenti. tā akkhamā honti sītassa . . . (LXV. Instead
of ūnadvādasavassā gihigatā read ūnavīsativassā kumāri-
bhūtā; instead of dvādasavassā read vīsativassā) . . .
uddisantu:
yā pana bhikkhunī ūnavīsativassaṃ kumāribhūtaṃ
vuṭṭhāpeyya, pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
ūnavīsativassā nāma appattavīsativassā.
kumāribhūtā nāma sāmaṇerī vuccati.
vuṭṭhāpeyyā 'ti . . . (LXV.2. Read ūnavīsativassā, pari-
puṇṇavīsativassā) . . . ādikammikāyā 'ti. ||2||
PĀCITTIYA, LXXII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena bhikkhuniyo paripuṇṇavīsativassaṃ kumāribhūtaṃ
dve vassāni chasu dhammesu asikkhitasikkhaṃ vuṭṭhāpenti.

--------------------------------------------------------------------------

[page 328]
328 SUTTAVIBHAṄGA. [LXXII. 1-LXXIII. 1.
tā bālā . . . (LXVI. 1. Instead of paripuṇṇadvādasavassaṃ
gihigataṃ read paripuṇṇavīsativassaṃ kumāribhūtaṃ) . . .
bhikkhū āmantesi: anujānāmi bhikkhave aṭṭhārasavassāya
kumāribhūtāya dve vassāni chasu dhammesu sikkhā-
sammutiṃ dātuṃ. evañ ca pana bhikkhave dātabbā: tāya
aṭṭhārasavassāya kumāribhūtāya saṃghaṃ upasaṃkamitvā
. . . (LXVI.1. Instead of paripuṇṇadvād- gihig- read
aṭṭhārasavassā kumāribhūtā) . . . uddisantu:
yā pana bhikkhunī paripuṇṇavīsativassaṃ kumāribhū-
taṃ dve vassāni chasu dhammesu asikkhitasikkhaṃ
vuṭṭhāpeyya, pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
paripuṇṇavīsativassā nāma pattavīsativassā.
kumāribhūtā nāma sāmaṇerī vuccati.
dve vassānīti . . . (LXIII.2) . . . anāpatti paripuṇṇa-
vīsativassaṃ kumāribhūtaṃ dve vassāni chasu dhammesu
sikkhitasikkhaṃ vuṭṭhāpeti, ummattikāya, ādikammikāyā
'ti. ||2||
PĀCITTIYA, LXXIII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena bhikkhuniyo paripuṇṇavīsativassaṃ kumāribhūtaṃ
dve vassāni chasu dhammesu sikkhitasikkhaṃ saṃghena
asammataṃ vuṭṭhāpenti. bhikkhuniyo evam āhaṃsu: etha
sikkhamānā imaṃ jānātha imaṃ detha imaṃ āharatha iminā
attho imaṃ kappiyaṃ karothā 'ti. tā evam āhaṃsu: na
mayaṃ ayye sikkhamānā, bhikkhuniyo mayan ti. yā tā
bhikkhuniyo appicchā . . . vipācenti: kathaṃ hi nāma bhi-
kkhuniyo . . . (LXVII.1. Instead of paripuṇṇadvādasav-
gihig- read paripuṇṇavīsativ- kumāribh-) . . . uddisantu:
yā pana bhikkhunī paripuṇṇavīsativassaṃ kumāribhū-
taṃ dve vassāni chasu dhammesu sikkhitasikkhaṃ
saṃghena asammataṃ vuṭṭhāpeyya, pācittiyan
ti. ||1||

--------------------------------------------------------------------------

[page 329]
LXXIII. 2-LXXIV. 2.] BHIKKH., PĀC. LXXIII; LXXIV. 329
yā panā 'ti . . . adhippetā bhikkhunīti.
paripuṇṇavīsativassā nāma pattavīsativassā.
kumāribhūtā nāma sāmaṇerī vuccati.
dve vassānīti dve saṃvaccharāni.
sikkhitasikkhā nāma chasu dhammesu sikkhitasikkhā.
asammatā nāma ñattidutiyena kammena vuṭṭhānasammuti
na dinnā hoti.
vuṭṭhāpeyyā 'ti . . . (LXIII.2) . . . anāpatti pari-
puṇṇavīsativassaṃ kumāribhūtaṃ dve vassāni chasu dham-
mesu sikkhitasikkhaṃ saṃghena sammataṃ vuṭṭhāpeti,
ummattikāya, ādikammikāyā 'ti. ||2||
PĀCITTIYA, LXXIV.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena bhikkhuniyo ūnadvādasavassā vuṭṭhāpenti, tā bālā
honti abyattā na jānanti kappiyaṃ vā akappiyaṃ vā, saddhi-
vihāriniyo pi bālā honti abyattā na jānanti kappiyaṃ vā
akappiyaṃ vā. yā tā bhikkhuniyo appicchā . . . vipācenti:
kathaṃ hi nāma bhikkhuniyo ūnadvādasavassā vuṭṭhāpessan-
tīti --pa--. saccaṃ kira bhikkhave . . . vuṭṭhāpentīti.
saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi
nāma . . . vuṭṭhāpessanti. n'; etaṃ bhikkhave appasannā-
naṃ . . . uddisantu:
yā pana bhikkhunī ūnadvādasavassā vuṭṭhāpeyya,
pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
ūnadvādasavassā nāma appattadvādasavassā.
vuṭṭhāpeyyā 'ti . . . (LXI.2.1) . . . ācariniyā ca āpatti
dukkaṭassa. ||1||
anāpatti paripuṇṇadvādasavassā vuṭṭhāpeti, ummattikāya,
ādikammikāyā 'ti. ||2||2||

--------------------------------------------------------------------------

[page 330]
330 SUTTAVIBHAṄGA. [LXXV. 1-2.
PĀCITTIYA, LXXV .
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena bhikkhuniyo paripuṇṇadvādasavassā saṃghena
asammatā vuṭṭhāpenti, tā bālā honti . . . (LXXIV.1.
Instead of ūnadvādasavassā read paripuṇṇadvādasavassā
saṃghena asammatā) . . . n'; etaṃ bhikkhave appasannā-
naṃ vā pasādāya --pa-- vigarahitvā dhammiṃ kathaṃ
katvā bhikkhū āmantesi: anujānāmi bhikkhave paripuṇṇa-
dvādasavassāya bhikkhuniyā vuṭṭhāpanasammutiṃ dā-
tuṃ. evañ ca pana bhikkhave dātabbā. tāya paripuṇṇadvāda-
savassāya bhikkhuniyā saṃghaṃ upasaṃkamitvā ekaṃsaṃ
uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhunīnaṃ pāde
vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evam
assa vacanīyo: ahaṃ ayye itthannāmā paripuṇṇadvādasa-
vassā bhikkhunī saṃghaṃ vuṭṭhāpanasammutiṃ yācāmīti.
dutiyam pi yācitabbā --pa-- tatiyam pi yācitabbā. sā
bhikkhunī saṃghena paricchitabbā1 byattāyaṃ bhikkhunī
lajjinīti. sace bālā ca hoti alajjinī ca, na dātabbā. sace
bālā hoti lajjinī, na dātabbā. sace byattā hoti alajjinī, na
dātabbā. sace byattā ca hoti lajjinī ca, dātabbā. evañ ca
pana bhikkhave dātabbā: byattāya bhikkhuniyā paṭibalāya
saṃgho ñāpetabbo: suṇātu me ayye saṃgho. ayaṃ itthannā-
mā paripuṇṇadvādasavassā bhikkhunī saṃghaṃ vuṭṭhāpana-
sammutiṃ yācati. yadi saṃghassa pattakallaṃ . . . (comp.
LXIII.1, etc.) . . . dhārayāmīti.
atha kho bhagavā tā bhikkhuniyo anekapariyāyena vigara-
hitvā dubbharatāya --pa-- evañ ca pana bhikkhave bhi-
kkhuniyo imaṃ sikkhāpadaṃ uddisantu:
yā pana bhikkhunī paripuṇṇadvādasavassā saṃ-
ghena asammatā vuṭṭhāpeyya, pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
paripuṇṇadvādasavassā nāma pattadvādasavassā.
asammatā nāma ñattidutiyena kammena vuṭṭhāpanasam-
muti na dinnā hoti.

--------------------------------------------------------------------------
1 paricchinditabbā AB. D: yañ c'ettha saṃghena paricchitabbā 'ti
vuttaṃ tassā upaparikkhitabbā 'ti attho.

[page 331]
LXXV. 2-LXXVI. 2.] BHIKKH. PĀC. LXXV; LXXVI. 331
vuṭṭhāpeyyā 'ti . . . (LXIII. 2) . . . anāpatti pari-
puṇṇadvādasavassā saṃghena sammatā vuṭṭhāpeti, ummatti-
kāya, ādikammikāyā 'ti. ||2||
PĀCITTIYA, LXXVI.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena Caṇḍakālī bhikkhunī bhikkhunīsaṃghaṃ upa-
saṃkamitvā vuṭṭhāpanasammutiṃ yācati. atha kho bhi-
kkhunīsaṃgho Caṇḍakāliṃ bhikkhuniṃ paricchitvā1 alaṃ
tāva te ayye vuṭṭhāpitenā 'ti vuṭṭhāpanasammutiṃ na adāsi.
Caṇḍakālī bhikkhunī sādhū 'ti paṭisuṇi. tena kho pana
samayena bhikkhunīsaṃgho aññāsaṃ bhikkhunīnaṃ vuṭṭhā-
panasammutiṃ deti. Caṇḍakālī bhikkhunī ujjhāyati khīyati
vipāceti: aham eva nūna bālā, aham eva nūna alajjinī, yaṃ
saṃgho aññāsaṃ bhikkhunīnaṃ vuṭṭhāpanasammutiṃ deti,
mayham eva na detīti. yā tā bhikkhuniyo appicchā . . .
vipācenti: kathaṃ hi nāma ayyā Caṇḍakālī alaṃ tāva te
ayye vuṭṭhāpitenā 'ti vuccamānā sādhū 'ti paṭisuṇitvā pacchā
khīyadhammaṃ āpajjissatīti --pa--. saccaṃ kira bhi-
kkhave Caṇḍakālī bhikkhunī alaṃ tāva . . . āpajjīti.
saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi
nāma bhikkhave Caṇḍakālī bhikkhunī alaṃ tāva . . .
āpajjissati. n'; etaṃ bhikkhave appasannānaṃ . . . uddisantu:
yā pana bhikkhunī alaṃ tāva te ayye vuṭṭhāpitenā 'ti
vuccamānā sādhū 'ti paṭisuṇitvā pacchā khīyadhammaṃ
āpajjeyya, pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
alaṃ tāva te ayye vuṭṭhāpitenā 'ti alaṃ tāva te ayye
upasampāditena.
sādhū 'ti paṭisuṇitvā pacchā khīyadhammaṃ āpajjati, āpatti
pācittiyassa. ||1||
anāpatti pakatiyā chandā dosā mohā bhayā karontaṃ
khīyati, ummattikāya, ādikammikāyā 'ti. ||2||2||

--------------------------------------------------------------------------
1 paricchinditvā AB. D: yaṃ pan'; ettha paricchitvā 'ti vuttaṃ tassa
upaparikkhitvā 'ti attho.

[page 332]
332 SUTTAVIBHAṄGA. [LXXVII. 1-2.
PĀCITTIYA, LXXVII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena aññatarā sikkhamānā Thullanandaṃ bhikkhu-
niṃ upasaṃkamitvā upasampadaṃ yāci. Thullanandā bhi-
kkhunī taṃ sikkhamānaṃ sace me tvaṃ ayye cīvaraṃ
dassasi evāhan taṃ vuṭṭhāpessāmīti vatvā n'; eva vuṭṭhāpeti
na vuṭṭhāpanāya ussukkaṃ karoti. atha kho sā sikkhamānā
bhikkhunīnaṃ etam atthaṃ ārocesi. yā tā bhikkhuniyo
appicchā . . . vipācenti: kathaṃ hi nāma ayyā Thullanandā
sikkhamānaṃ sace me . . . n'; eva vuṭṭhāpessati na vuṭṭhā-
panāya ussukkaṃ karissatīti --pa--. saccaṃ kira bhi-
kkhave Thullanandā bhikkhunī . . . karotīti. saccaṃ bha-
gavā. vigarahi buddho bhagavā: kathaṃ hi nāma bhi-
kkhave Thullanandā bhikkhunī . . . karissati. n'; etaṃ
bhikkhave appasannānaṃ . . . uddisantu:
yā pana bhikkhunī sikkhamānaṃ sace me tvaṃ ayye
cīvaraṃ dassasi evāhan taṃ vuṭṭhāpessāmīti vatvā sā pacchā
anantarāyikinī n'; eva vuṭṭhāpeyya na vuṭṭhāpanāya
ussukkaṃ kareyya, pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
sikkhamānā nāma dve vassāni chasu dhammesu sikkhita-
sikkhā.
sace me tvaṃ . . . vuṭṭhāpessāmīti evāhan taṃ upasampā-
dessāmi.
sā pacchā anantarāyikinīti asati antarāye.
n'; eva vuṭṭhāpeyyā 'ti na sayaṃ vuṭṭhāpeyya. na vuṭṭhā-
panāya ussukkaṃ kareyyā 'ti na aññaṃ āṇāpeyya. n'; eva
vuṭṭhāpessāmi na vuṭṭhāpanāya ussukkaṃ karissāmīti dhuraṃ
nikkhittamatte āpatti pācittiyassa. ||1||
anāpatti sati antarāye, pariyesitvā na labhati, gilānāya,
āpadāsu, ummattikāya, ādikammikāyā 'ti. ||2||2||

--------------------------------------------------------------------------

[page 333]
LXXVIII. 1-LXXIX. 1.] BHIKKH., PĀC. LXXVII-LXXIX. 333
PĀCITTIYA, LXXVIII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena aññatarā sikkhamānā Thullanandaṃ bhikkhu-
niṃ upasaṃkamitvā upasampadaṃ yāci. Thullanandā bhi-
kkhunī taṃ sikkhamānaṃ etad avoca: sace maṃ tvaṃ1 ayye
dve vassāni anubandhissasi evāhan taṃ vuṭṭhāpessāmīti vatvā
. . . (see LXXVII.1) . . . uddisantu:
yā pana bhikkhunī sikkhamānaṃ sace maṃ tvaṃ ayye
dve vassāni anubandhissasi evāhan taṃ vuṭṭhāpessāmīti vatvā
sā pacchā anantarāyikinī n'; eva vuṭṭhāpeyya na
vuṭṭhāpanāya ussukkaṃ kareyya, pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
sikkhamānā nāma dve vassāni chasu dhammesu sikkhita-
sikkhā.
sace maṃ tvaṃ1 ayye dve vassāni anubandhissasīti dve
saṃvaccharāni upaṭṭhahissasi. evāhan taṃ vuṭṭhāpessāmīti
evāhan taṃ upasampādessāmi.
sā pacchā . . . (LXXVII.2) . . . ādikammikāyā 'ti. ||2||
PACITTIYA, LXXIX.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena Thullanandā bhikkhunī purisasaṃsaṭṭhaṃ ku-
mārakasaṃsaṭṭhaṃ caṇḍiṃ sokāvāsaṃ2 Caṇḍakāliṃ sikkha-
mānaṃ vuṭṭhāpeti. yā tā bhikkhuniyo appicchā . . . vipā-
centi: kathaṃ hi nāma ayyā Thullanandā purisasaṃsaṭṭhaṃ
. . . vuṭṭhāpessatīti --pa--. saccaṃ kira bhikkhave
Thullanandā bhikkhunī purisasaṃsaṭṭhaṃ . . . vuṭṭhāpesīti.
saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi
nāma bhikkhave Thullanandā bhikkhunī purisasaṃsaṭṭhaṃ

--------------------------------------------------------------------------
1 PĀCITTIYA,78.-1; 2, sace me tvaṃ AB constantly. Read,
sace maṃ tvaṃ (see Minayeff, p. 110).
2 sokāvāsaṃ, sokāvāsā AB; sokāvasaṃ Minayeff. D: sokavassan ti
saṃketaṃ katvā agacchamānā purisānaṃ anto sokaṃ pavesetīti sokavassā ...;
sokaṃ āvīsati iti yaṃ āvīsati sv assā āvāso hotīti sokāvāsā.

[page 334]
334 SUTTAVIBHAṄGA. [LXXIX. 1-LXXX. 1.
x . . . vuṭṭhāpessati. n'; etaṃ bhikkhave appasannānaṃ . . .
uddisantu:
yā pana bhikkhunī purisasaṃsaṭṭhaṃ kumārakasaṃ-
saṭṭhaṃ caṇḍiṃ sokāvāsaṃ sikkhamānaṃ vuṭṭhāpeyya,
pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
puriso nāma pattavīsativasso. kumārako nāma appattavī-
sativasso. saṃsaṭṭhā nāma ananulomikena kāyikavācasikena
saṃsaṭṭhā.
caṇḍī nāma kodhanā vuccati. sokāvāsā1 nāma paresaṃ
dukkhaṃ uppādeti sokaṃ āvisati.
sikkhamānā nāma dve vassāni chasu dhammesu sikkhita-
sikkhā.
vuṭṭhāpeyyā 'ti . . . (LXI.2) . . . ācariniyā ca āpatti
dukkaṭassa. ||1||
anāpatti ajānantī vuṭṭhāpeti, ummattikāya, ādikammikāyā
'ti. ||2||2||
PĀCITTIYA, LXXX.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena Thullanandā bhikkhunī mātāpitūhi pi sāmikena pi
ananuññātaṃ sikkhamānaṃ vuṭṭhāpeti. mātāpitaro pi sā-
miko pi ujjhāyanti khīyanti vipācenti: kathaṃ hi nāma
ayyā Thullanandā amhehi ananuññātaṃ sikkhamānaṃ
vuṭṭhāpessatīti. assosuṃ kho bhikkhuniyo mātāpitunnam
pi sāmikassa pi . . . vipācentānaṃ. yā tā bhikkhuniyo
appicchā . . . vipācenti: kathaṃ hi nāma ayyā Thulla-
nandā mātāpitūhi pi sāmikena pi ananuññātaṃ sikkhamā-
naṃ vuṭṭhāpessatīti --pa--. saccaṃ kira bhikkhave Thulla-
nandā bhikkhunī mātāpitūhi . . . vuṭṭhāpetīti. saccaṃ
bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma
bhikkhave Thullanandā bhikkhunī mātāpitūhi . . . vuṭṭhā-
pessati. n'; etaṃ bhikkhave appasannānaṃ . . . uddisantu:

--------------------------------------------------------------------------
1 [see footnote 2. page 333.]

[page 335]
LXXX. 1-LXXXI. 2. 1.] BHIKKH., PĀC. LXXX; LXXXI. 335
yā pana bhikkhunī mātāpitūhi vā sāmikena vā ananu-
ññātaṃ sikkhamānaṃ vuṭṭhāpeyya, pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
mātāpitaro nāma janakā vuccanti. sāmiko nāma yena
pariggahitā hoti.
ananuññātā 'ti anāpucchā.
sikkhamānā nāma dve vassāni chasu dhammesu sikkhi-
tasikkhā.
vuṭṭhāpeyyā 'ti . . . (LXI.2) . . . ācariniyā ca āpatti
dukkaṭassa. ||1||
anāpatti ajānantī vuṭṭhāpeti, apaloketvā vuṭṭhāpeti,
ummattikāya, ādikammikāyā 'ti. ||2||2||
PĀCITTIYA, LXXXI.
Tena samayena buddho bhagavā Rājagahe viharati
Veḷuvane Kalandakanivāpe. tena kho pana samayena
Thullanandā bhikkhunī sikkhamānaṃ vuṭṭhāpessāmīti
there bhikkhū sannipātetvā pahūtaṃ khādaniyaṃ bhojani-
yaṃ passitvā na tāvāhaṃ ayyā sikkhamānaṃ vuṭṭhāpessā-
mīti there bhikkhū uyyojetvā Devadattaṃ Kokālikaṃ
Kaṭamorakatissakaṃ Khaṇḍadeviyā puttaṃ Sam-
uddadattaṃ sannipātetvā sikkhamānaṃ vuṭṭhāpesi.
yā tā bhikkhuniyo appicchā . . . vipācenti: kathaṃ hi
nāma ayyā Thullanandā pārivāsikachandadānena sikkha-
mānaṃ vuṭṭhāpessatīti --pa--. saccaṃ kiro. bhikkhave
Thullanandā bhikkhunī pārivāsikachandadānena1 sikkhamā-
naṃ vuṭṭhāpesīti. saccaṃ bhagavā. vigarahi buddho bha-
gavā: kathaṃ hi nāma bhikkhave Thullanandā bhikkhunī
. . . vuṭṭhāpessati. n'; etaṃ bhikkhave appasannānaṃ . . .
uddisantu:
yā pana bhikkhunī pārivāsikachandadānena sikkha-
mānaṃ vuṭṭhāpeyya, pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.

--------------------------------------------------------------------------
1 pārivāsiyachandadānena D. Comp. Mahāvagga, II. 36.4.

[page 336]
336 SUTTAVIBHAṄGA. [LXXXI. 2. 1-LXXXIII. 1.
pārivāsikachandadānenā 'ti vuṭṭhitāya parisāya.
sikkhamānā nāma . . . (LXXX.2.1) . . . ācariniyā ca
āpatti dukkaṭassa. ||1||
anāpatti avuṭṭhitāya parisāya vuṭṭhāpeti, ummattikāya,
ādikammikāyā 'ti. ||2||2||
PĀCITTIYA, LXXXII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena bhikkhuniyo anuvassaṃ vuṭṭhāpenti, upassayo na
sammati.1 manussā . . . vipācenti: kathaṃ hi nāma bhi-
kkhuniyo anuvassaṃ vuṭṭhāpessanti, upassayo na sammatīti.
assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ . . . vipā-
centānaṃ. yā tā bhikkhuniyo appicchā . . . vipācenti:
kathaṃ hi nāma bhikkhuniyo anuvassaṃ vuṭṭhāpessantīti
--pa--. saccaṃ kira bhikkhave bhikkhuniyo anuvassaṃ
vuṭṭhāpentīti. saccaṃ bhagavā. vigarahi buddho bhagavā:
kathaṃ hi nāma bhikkhave . . . vuṭṭhāpessanti. n'; etaṃ
bhikkhave appasannānaṃ . . . uddisantu:
yā pana bhikkhunī anuvassaṃ vuṭṭhāpeyya, pācitti-
yan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
anuvassan ti anusaṃvaccharaṃ.
vuṭṭhāpeyyā 'ti . . . ācariniyā ca āpatti dukkaṭassa. ||1||
anāpatti ekantarikaṃ vuṭṭhāpeti, ummattikāya, ādikammi-
kāyā 'ti. ||2||2||
PĀCITTIYA, LXXXIII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena bhikkhuniyo ekavassaṃ2 dve vuṭṭhāpenti. upassayo
tath'; eva na sammati. manussā tath'; eva ujjhāyanti khīyanti

--------------------------------------------------------------------------
1 sammati AB, samati ("vassanokāso na ppahoti") D.
2 The MSS. vary between ekavassaṃ and ekaṃ vassaṃ.

[page 337]
LXXXIII-LXXXIV. 1.] BHIKKH., PĀC. LXXXII-LXXXIV. 337
vipācenti: kathaṃ hi nāma bhikkhuniyo ekavassaṃ dve
vuṭṭhāpessanti, upassayo tath'; eva na sammatīti. assosuṃ
kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khī-
yantānaṃ vipācentānaṃ. yā tā bhikkhuniyo appicchā . . .
vipācenti . . . (comp. LXXXII.1) . . . uddisantu:
yā pana bhikkhunī ekavassaṃ dve vuṭṭhāpeyya,
pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
ekavassan ti ekaṃ saṃvaccharaṃ.
dve vuṭṭhāpeyyā 'ti dve upasampādeyya. dve vuṭṭhāpessā-
mīti gaṇaṃ vā . . . (LXI.2) . . . ācariniyā ca āpatti
dukkaṭassa. ||1||
anāpatti ekantarikaṃ vuṭṭhāpeti, ummattikāya, ādikammi-
kāyā 'ti. ||2||2||
kumāribhūtavaggo aṭṭhamo.
PĀCITTIYA, LXXXIV.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena chabbaggiyā bhikkhuniyo chattupāhanaṃ dhā-
renti. manussā . . . vipācenti: kathaṃ hi nāma bhikkhu-
niyo chattupāhanaṃ dhāressanti seyyathāpi gihikāmabhogi-
niyo 'ti. assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ . . .
vipācentānaṃ. yā tā bhikkhuniyo appicchā . . . vipācenti:
kathaṃ hi nāma chabbaggiyā bhikkhuniyo chattupāhanaṃ
dhāressantīti --pa--. saccaṃ kira bhikkhave . . . dhā-
rentīti. saccaṃ bhagavā. vigarahi buddho bhagavā: ka-
thaṃ hi nāma bhikkhave . . . dhāressanti. n'; etaṃ bhi-
kkhave appasannānaṃ . . . uddisantu:
yā pana bhikkhunī chattupāhanaṃ dhāreyya, pācittiyan ti.
evañ c'; idaṃ bhagavatā bhikkhunīnaṃ sikkhāpadaṃ pañ-
ñattaṃ hoti. ||1||
tena kho pana samayena aññatarā bhikkhunī gilānā hoti,

--------------------------------------------------------------------------

[page 338]
338 SUTTAVIBHAṄGA. [LXXXIV. 1. 2-LXXXV. 1. 1.
tassā vinā chattupāhanaṃ na phāsu hoti. bhagavato . . .
ārocesuṃ. anujānāmi bhikkhave gilānāya bhikkhuniyā
chattupāhanaṃ. evañ ca pana bhikkhave bhikkhuniyo
imaṃ sikkhāpadaṃ uddisantu:
yā pana bhikkhunī agilānā chattupāhanaṃ dhāreyya,
pācittiyan ti. ||2||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
agilānā nāma yassā vinā chattupāhanaṃ phāsu hoti.
gilānā nāma yassā vinā chattupāhanaṃ na phāsu hoti.
chattaṃ nāma tīṇi chattāni setachattaṃ kilañjachattaṃ
paṇṇachattaṃ maṇḍalabandhaṃ salākabandhaṃ.
dhāreyyā 'ti sakim pi dhāreti, āpatti pācittiyassa. ||1||
agilānā agilānasaññā chattupāhanaṃ dhāreti, āpatti pācitti-
yassa. agilānā vematikā . . . agilānā gilānasaññā . . .
āpatti pācittiyassa. chattaṃ dhāreti na upāhanaṃ, āpatti
dukkaṭassa. upāhanaṃ dhāreti na chattaṃ, āpatti dukka-
ṭassa. gilānā agilānasaññā, āpatti dukkaṭassa. gilānā ve-
matikā, āpatti dukkaṭassa. gilānā gilānasaññā, anāpatti. ||2||
anāpatti gilānāya, ārāme ārāmupacāre dhāreti, āpadāsu,
ummattikāya, ādikammikāyā 'ti. ||3||2||
PĀCITTIYA, LXXXV.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana sama-
yena chabbaggiyā bhikkhuniyo yānena yāyanti. manussā
. . . vipācenti: kathaṃ hi nāma bhikkhuniyo yānena
yāyissanti seyyathāpi gihikāmabhoginiyo 'ti. assosuṃ kho
bhikkhuniyo tesaṃ manussānaṃ . . . vipācentānaṃ. yā tā
bhikkhuniyo appicchā . . . vipācenti: kathaṃ hi nāma
chabbaggiyā bhikkhuniyo yānena yāyissantīti --pa--.
saccaṃ kira bhikkhave chabbaggiyā . . . yāyantīti. saccaṃ
bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma bhi-
kkhave chabbaggiyā . . . yāyissanti. n'; etaṃ bhikkhave
appasannānaṃ . . . uddisantu:

--------------------------------------------------------------------------

[page 339]
LXXXV. 1. 1-LXXXVI. 1.] BHIKKH., PĀC. LXXXV; LXXXVI. 339
yā pana bhikkhunī yānena yāyeyya, pācittiyan ti.
evañ c'; idaṃ bhagavatā bhikkhunīnaṃ sikkhāpadaṃ pañ-
ñattaṃ hoti. ||1||
tena kho pana samayena aññatarā bhikkhunī gilānā hoti,
na sakkoti padasā gantuṃ. bhagavato . . . ārocesuṃ.
anujānāmi bhikkhave gilānāya bhikkhuniyā yānaṃ. evañ
ca pana . . . uddisantu:
yā pana bhikkhunī agilānā yānena yāyeyya, pācitti-
yan ti. ||2||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
agilānā nāma sakkoti padasā gantuṃ. gilānā nāma na
sakkoti padasā gantuṃ.
yānaṃ nāma vayhaṃ ratho sakaṭaṃ sandamānikā sivikā
pāṭaṅkī.
yāyeyyā 'ti sakim pi yāyati, āpatti pācittiyassa. ||1||
agilānā agilānasaññā yānena yāyati, āpatti pācittiyassa.
agilānā vematikā . . . agilānā gilānasaññā . . . āpatti
pācittiyassa. gilānā agilānasaññā, āpatti dukkaṭassa. gilā-
nā vematikā, āpatti dukkaṭassa. gilānā gilānasaññā, anā-
patti. ||2||
anāpatti gilānāya, āpadāsu, ummattikāya, ādikammikā-
yā 'ti. ||3||2||
PĀCITTIYA, LXXXVI.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena aññatarā bhikkhunī aññatarissā itthiyā kulūpikā
hoti. atha kho sā itthi taṃ bhikkhuniṃ etad avoca: hand'
ayye imaṃ saṃghāṇiṃ amukāya nāma itthiyā dehīti. atha
kho sā bhikkhunī sac'; āhaṃ pattena ādāya gacchāmi vissaro
me bhavissatīti paṭimuñcitvā1 agamāsi. tassā rathiyāya suttake
chinne vippakiriyiṃsu.2 manussā . . . vipācenti: kathaṃ
hi nāma bhikkhuniyo saṃghāṇiṃ dhāressanti, seyyathāpi
gihikāmabhoginiyo 'ti. assosuṃ kho bhikkhuniyo tesaṃ
manussānaṃ . . . vipācentānaṃ. yā tā bhikkhuniyo appicchā

--------------------------------------------------------------------------
1 paṭimuñjitvā AB. Comp. paṭimuñceyya, Minayeff, p. 119.
2 vippakīrīsū ti D.

[page 340]
340 SUTTAVIBHAṄGA. [LXXXVI. 1-LXXXVII. 2.
x . . . vipācenti: kathaṃ hi nāma bhikkhunī saṃghāṇiṃ
dhāressatīti --pa--. saccaṃ kira bhikkhave bhikkhunī
saṃghāṇiṃ dhāresīti. saccaṃ bhagavā. vigarahi buddho
bhagavā: kathaṃ hi nāma bhikkhave . . . dhāressati.
n'; etaṃ bhikkhave appasannānaṃ . . . uddisantu:
yā pana bhikkhunī saṃghāṇiṃ dhāreyya, pācittiyan
ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
saṃghāṇi nāma1 yā kāci kaṭūpagā.
dhāreyyā 'ti sakim pi dhāreti, āpatti pācittiyassa. ||1||
anāpatti ābādhapaccayā, kaṭisuttakaṃ dhāreti, ummatti-
kāya, ādikammikāyā 'ti. ||2||2||
PĀCITTIYA, LXXXVII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena chabbaggiyā bhikkhuniyo itthālaṃkāraṃ dhā-
renti. manussā . . . vipācenti: kathaṃ hi nāma bhikkhu-
niyo itthālaṃkāraṃ dhāressanti, seyyathāpi gihikāmabhogi-
niyo 'ti. assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ . . .
vipācentānaṃ. yā tā bhikkhuniyo appicchā . . . vipācenti:
kathaṃ hi nāma chabbaggiyā bhikkhuniyo itthālaṃkāraṃ
dhāressantīti --pa--. saccaṃ kira bhikkhave . . . dhā-
rentīti. saccaṃ bhagavā. vigarahi buddho bhagavā: ka-
thaṃ hi nāma bhikkhave . . . dhāressantīti. n'; etaṃ bhi-
kkhave appasannānaṃ . . . uddisantu:
yā pana bhikkhunī itthālaṃkāraṃ dhāreyya, pā-
cittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
itthālaṃkāro nāma sīsūpago gīvūpago hatthūpago pādū-
pago kaṭūpago.
dhāreyyā 'ti sakim pi dhāreti, āpatti pācittiyassa. ||1||
anāpatti ābādhapaccayā, ummattikāya, ādikammikāyā
'ti. ||2||2||

--------------------------------------------------------------------------
1 saṃghāṇiṃ nāma AB.

[page 341]
LXXXVIII-LXXXIX.] BHIKKH., PĀC. LXXXVII-LXXXIX. 341
PĀCITTIYA, LXXXVIII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena chabbaggiyā bhikkhuniyo gandhavaṇṇakena
nhāyanti. manussā . . . (see LXXXVII.1; read gandha-
vaṇṇakena nhāyissanti, etc.) . . . uddisantu:
yā pana bhikkhunī gandhavaṇṇakena nhāyeyya,
pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
gandho nāma yo koci gandho. vaṇṇakan nāma yaṃ kiñci
vaṇṇakaṃ.
nhāyeyyā 'ti nhāyati, payoge dukkaṭaṃ, nhānapariyosāne
āpatti pācittiyassa. ||1||
anāpatti ābādhapaccayā, ummattikāya, ādikammikāyā
'ti. ||2||2||
PĀCITTIYA, LXXXIX.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena chabbaggiyā bhikkhuniyo vāsitakena piññākena1
nhāyanti. manussā . . . (see LXXXVII.1; read vāsitakena
nhāyissanti, etc.) . . . uddisantu:
yā pana bhikkhunī vāsitakena piññākena nhāyeyya,
pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
vāsitakan nāma yaṃ kiñci vāsitakaṃ. piññākaṃ nāma
tilapiṭṭhaṃ vuccati.
nhāyeyyā 'ti nhāyati, payoge dukkaṭaṃ, nhānapariyosāne
āpatti pācittiyassa. ||1||
anāpatti ābādhapaccayā, pakatipiññākena nhāyati, ummatti-
kāya, ādikammikāyā 'ti. ||2||2||

--------------------------------------------------------------------------
1 piñākena, piññākena, piñāṇena, viñāṇena AB.

[page 342]
342 SUTTAVIBHAṄGA. [XC. 1-XCIII. 1.
PĀCITTIYA, XC.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena bhikkhuniyo bhikkhuniyā ummaddāpenti pi pari-
maddāpenti pi. manussā vihāracārikaṃ āhiṇḍantā passitvā
ujjhāyanti khīyanti vipācenti: kathaṃ hi nāma bhikkhuni-
yo bhikkhuniyā ummaddāpessanti pi parimaddāpessanti pi,
seyyathāpi gihikāmabhoginiyo 'ti. assosuṃ kho bhikkhu-
niyo tesaṃ manussānaṃ . . . vipācentānaṃ. yā tā bhi-
kkhuniyo appicchā . . . vipācenti: kathaṃ hi nāma bhi-
kkhuniyo . . . parimaddāpessanti pīti --pa--. saccaṃ
kira bhikkhave bhikkhuniyo . . . parimaddāpenti pīti.
saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi
nāma bhikkhave bhikkhuniyo . . . parimaddāpessanti pi.
n'; etaṃ bhikkhave appasannānaṃ . . . uddisantu:
yā pana bhikkhunī bhikkhuniyā ummaddāpeyya vā
parimaddāpeyya vā, pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
bhikkhuniyā 'ti aññāya bhikkhuniyā.
ummaddāpeyya vā 'ti, ummaddāpeti, āpatti pācittiyassa.
parimaddāpeyya vā 'ti, sambāhāpeti, āpatti pācittiyassa. ||1||
anāpatti gilānāya, āpadāsu, ummattikāya, ādikammikāyā
'ti. ||2||2||
PĀCITTIYA, XCI-XCIII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena bhikkhuniyo sikkhamānāya ummaddāpenti pi
parimaddāpenti pi --pa-- sāmaṇeriyā ummo pi paro pi
--pa-- gihiniyā ummo pi paro pi. manussā vihāracārikaṃ
āhiṇḍantā passitvā ujjhāyanti khīyanti vipācenti: kathaṃ hi

--------------------------------------------------------------------------

[page 343]
XCIII. 1-XCIV. 2. 2.] BHIKKH., PĀC. XC; XCI-XCIII; XCIV. 343
nāma bhikkhuniyo gihiniyā ummaddāpessanti pi parimaddā-
pessanti pi, seyyathāpi gihikāmabhoginiyo 'ti. assosuṃ kho
bhikkhuniyo . . . (see XC.1) . . . uddisantu:
yā pana bhikkhunī sikkhamānāya (sāmaṇeriyā, gihiniyā)
ummaddāpeyya vā parimaddāpeyya vā, pācittiyan
ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
sikkhamānā nāma dve vassāni chasu dhammesu sikkhita-
sikkhā. sāmaṇerī nāma dasasikkhāpadikā. gihinī nāma
agārinī vuccati.
ummaddāpeyya vā 'ti, ummaddāpeti, āpatti pācittiyassa.
parimaddāpeyya vā 'ti, sambāhāpeti, āpatti pācittiyassa. ||1||
anāpatti ābādhapaccayā, āpadāsu, ummattikāya, ādikammi-
kāyā 'ti. ||2||2||
PĀCITTIYA, XCIV.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena bhikkhuniyo bhikkhussa purato anāpucchā āsane
nisīdanti. bhikkhū . . . vipācenti: kathaṃ hi nāma bhi-
kkhuniyo bhikkhussa purato anāpucchā āsane nisīdissantīti
--pa--. saccaṃ kira bhikkhave . . . nisīdantīti. saccaṃ
bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma bhi-
kkhave . . . nisīdissanti. n'; etaṃ bhikkhave appasannānaṃ
. . . uddisantu:
yā pana bhikkhunī bhikkhussa purato anāpucchā
āsane nisīdeyya, pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
bhikkhussa purato 'ti upasampannassa purato.
anāpucchā 'ti anapaloketvā.
āsane nisīdeyyā 'ti antamaso chamāya pi nisīdati, āpatti
pācittiyassa. ||1||
anāpucchite anāpucchitasaññā āsane nisīdati, āpatti pācitti-
yassa. anāpucchite vematikā . . . anāpucchite āpucchita-

--------------------------------------------------------------------------

[page 344]
344 SUTTAVIBHAṄGA. [XCIV. 2. 2-XCVI. 1.
saññā . . . āpatti pācittiyassa. āpucchite anāpucchitasaññā,
āpatti dukkaṭassa. āpucchite vematikā, āpatti dukkaṭassa.
āpucchite āpucchitasaññā, anāpatti. ||2||
anāpatti āpucchā āsane nisīdati, gilānāya, āpadāsu, ummatti-
kāya, ādikammikāyā 'ti. ||3||2||
PĀCITTIYA, XCV.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena bhikkhuniyo anokāsakataṃ bhikkhuṃ pañhaṃ
pucchanti. bhikkhū . . . vipācenti: kathaṃ hi nāma bhi-
kkhuniyo anokāsakataṃ bhikkhuṃ pañhaṃ pucchissantīti
--pa--. saccaṃ kira bhikkhave . . . (see XCIV.1) . . .
uddisantu:
yā pana bhikkhunī anokāsakataṃ bhikkhuṃ pa-
ñhaṃ puccheyya, pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
anokāsakatan ti anāpucchā.
bhikkhun ti upasampannaṃ.
pañhaṃ puccheyyā 'ti, suttante okāsaṃ kārāpetvā vinayaṃ
vā abhidhammaṃ vā pucchati, āpatti pācittiyassa. vinaye
okāsaṃ kārāpetvā suttantaṃ vā abhidhammaṃ vā pucchati,
āpatti pācittiyassa. abhidhamme okāsaṃ kārāpetvā suttantaṃ
vā vinayaṃ vā pucchati, āpatti pācittiyassa. ||1||
anāpucchite anāpucchitasaññā pañhaṃ pucchati . . .
(XCIV.2.2) . . . anāpatti. ||2||
anāpatti okāsaṃ kārāpetvā pucchati, anodissa okāsaṃ kārā-
petvā yattha katthaci pucchati, ummattikāya, ādikammikāyā
'ti. ||3||2||
PĀCITTIYA, XCVI.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana

--------------------------------------------------------------------------

[page 345]
XCVI. 1-2.] BHIKKH., PĀC. XCV; XCVI. 345
samayena aññatarā bhikkhunī asaṃkacchikā gāmaṃ piṇḍāya
pāvisi. tassā rathiyāya vātamaṇḍalikā saṃghāṭiyo ukkhi-
piṃsu. manussā ukkuṭṭhiṃ akaṃsu sundaro ayyāya tanutaro1
'ti. sā bhikkhunī manussehi uppaṇḍiyamānā maṅku ahosi.
atha kho sā bhikkhunī upassayaṃ gantvā bhikkhunīnaṃ
etam atthaṃ ārocesi. yā tā bhikkhuniyo appicchā . . .
vipācenti: kathaṃ hi nāma bhikkhunī asaṃkacchikā gāmaṃ
pavisissatīti --pa--. saccaṃ kira bhikkhave . . . pāvisīti.
saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi
nāma bhikkhave . . . pavisissati. n'; etaṃ bhikkhave appa-
sannānaṃ . . . uddisantu:
yā pana bhikkhunī asaṃkacchikā gāmaṃ paviseyya,
pācittiyan ti. ||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
asaṃkacchikā 'ti vinā saṃkacchikaṃ. saṃkacchikan nāma
adhakkhakaṃ ubbhanābhi tassa2 paṭicchādanatthāya.
gāmaṃ paviseyyā 'ti parikkhittassa gāmassa parikkhepaṃ
atikkāmentiyā āpatti pācittiyassa. aparikkhittassa gāmassa
upacāraṃ okkamantiyā āpatti pācittiyassa. ||1||
anāpatti acchinnacīvarikāya, naṭṭhacīvarikāya, gilānāya,
asatiyā, ajānantiyā, āpadāsu, ummattikāya, ādikammikāyā
'ti. ||2||2||
chattavaggo navamo.
uddiṭṭhā kho ayyāyo chasaṭṭhisatā pācittiyā dhammā.3 tatth'
ayyāyo pucchāmi: kacci 'ttha parisuddhā. dutiyam pi pucchā-
mi: kacci 'ttha parisuddhā. tatiyam pi pucchāmi: kacci
'ttha parisuddhā. parisuddh'; etth'; ayyāyo, tasmā tuṇhī,
evam etaṃ dhārayāmīti.
khuddakaṃ niṭṭhitaṃ.

--------------------------------------------------------------------------
1 tanūtaro A, thanutarā B.
2 tassa A, tassā B.
3 BUDDHAGHOSA: uddiṭṭhā kho ayyāyo chasaṭṭhisatā pācittiyā
dhammā 'ti ettha sabbān'; eva bhikkhunīnaṃ khuddakesu
chanavuti bhikkhūnaṃ dvenavutīti aṭṭhāsītisatasikkhāpadāni,
tato sakalaṃ bhikkhunīvaggaṃ paraṃparabhojanaṃ anatiri-
ttabhojanaṃ anatirittena abhihaṭṭhuṃ pavāraṇaṃ paṇītabho-
janaviññattiṃ acelakasikkhāpadaṃ duṭṭhullapaṭicchādanaṃ
ūnavīsativassūpasaṃpādanaṃ mātugāmena saddhiṃ saṃvi-
dhāya addhānagamanaṃ rājantepurapavesanaṃ santaṃ bhi-
kkhuṃ anāpucchā vikāle gāmapavesanaṃ nisīdanaṃ vassi-
kasāṭikan ti imāni dvāvīsatisikkhāpadāni apanetvā sesāni
satañ ca chasaṭṭhi ca sikkhāpadāni pātimokkhuddesamaggena
uddiṭṭhāni hontīti veditabbāni.

[page 346]
346
Ime kho pan'; ayyāyo aṭṭha pāṭidesaniyā dhammā uddesaṃ
āgacchanti.
PĀṬIDESANIYA, I.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena chabbaggiyā bhikkhuniyo sappiṃ viññāpetvā
bhuñjanti. manussā . . . vipācenti: kathaṃ hi nāma bhi-
kkhuniyo sappiṃ viññāpetvā bhuñjissanti. kassa sampannaṃ
na manāpaṃ kassa sāduṃ na ruccatīti. assosuṃ kho bhi-
kkhuniyo tesaṃ mānussānaṃ . . . vipācentānaṃ. yā tā
bhikkhuniyo appicchā . . . vipācenti: kathaṃ hi nāma
chabbaggiyā bhikkhuniyo sappiṃ viññāpetvā bhuñjissantīti
--pa--. saccaṃ kira bhikkhave chabbaggiyā bhikkhuniyo
sappiṃ viññāpetvā bhuñjantīti. saccaṃ bhagavā. vigarahi
buddho bhagavā: kathaṃ hi nāma bhikkhave . . . bhuñ-
jissanti. n'; etaṃ bhikkhave appasannānaṃ . . . uddisantu:
yā pana bhikkhunī sappiṃ viññāpetvā bhuñjeyya,
paṭidesetabbaṃ tāya bhikkhuniyā gārayhaṃ ayye dhammaṃ
āpajjiṃ asappāyaṃ pāṭidesaniyaṃ, taṃ paṭidesemīti.
evañ c'; idaṃ bhagavatā bhikkhunīnaṃ sikkhāpadaṃ pañ-
ñattaṃ hoti. ||1||
tena kho pana samayena bhikkhuniyo gilānā honti. gilā-
napucchikā bhikkhuniyo gilānā bhikkhuniyo etad avocuṃ:
kacci ayye khamanīyaṃ kacci yāpanīyan ti. pubbe mayaṃ
ayye sappiṃ viññāpetvā bhuñjāma, tena no phāsu hoti, idāni
pana bhagavatā paṭikkhittan ti kukkuccāyantā na viññāpema,
tena no na phāsu hotīti. bhagavato . . . ārocesuṃ. anujā-
nāmi bhikkhave gilānāya bhikkhuniyā sappiṃ viññāpetvā

--------------------------------------------------------------------------

[page 347]
I. 1. 2-VIII. 1.] BHIKKH., PĀṬID. I; II-VIII. 347
bhuñjituṃ. evañ ca pana bhikkhave bhikkhuniyo imaṃ
sikkhāpadaṃ uddisantu:
yā pana bhikkhunī agilānā sappiṃ viññāpetvā bhuñ-
jeyya, paṭidesetabbaṃ tāya bhikkhuniyā gārayhaṃ ayye
dhammaṃ āpajjiṃ asappāyaṃ pāṭidesaniyaṃ, taṃ paṭi-
desemīti. ||2||1||
yā panā 'ti . . . adhippetā bhikkhunīti.
agilānā nāma yassā vinā sappinā phāsu hoti. gilānā nāma
yassā vinā sappinā na phāsu hoti.
sappi nāma gosappi vā ajikāsappi vā māhisaṃ vā sappi,
yesaṃ maṃsaṃ kappati tesaṃ sappi.
agilānā attano atthāya viññāpeti, payoge dukkaṭaṃ, paṭi-
lābhena bhuñjissāmīti paṭigaṇhāti, āpatti dukkaṭassa, ajjho-
hāre ajjhohāre āpatti pāṭidesaniyassa. ||1||
agilānā agilānasaññā sappiṃ viññāpetvā bhuñjati, āpatti
pāṭidesaniyassa. agilānā vematikā . . . agilānā gilānasaññā
. . . āpatti pāṭidesaniyassa. gilānā agilānasaññā, āpatti
dukkaṭassa. gilānā vematikā, āpatti dukkaṭassa. gilānā
gilānasaññā, anāpatti. ||2||
anāpatti gilānāya, gilānā hutvā viññāpetvā agilānā bhuñ-
jati, gilānāya sesakaṃ bhuñjati, ñātakānaṃ, pavāritānaṃ,
aññass'; atthāya, attano dhanena, ummattikāya, ādikammi-
kāyā 'ti. ||3||2||
PĀṬIDESANIYA, II-VIII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena chabbaggiyā bhikkhuniyo telaṃ viññāpetvā
bhuñjanti. saṃkhepaṃ. madhuṃ viññāpetvā bhuñjanti.
phāṇitaṃ . . . macchaṃ . . . maṃsaṃ . . . khīraṃ . . .
dadhiṃ viññāpetvā bhuñjanti. manussā . . . (I.1.1-2
Instead of sappiṃ read dadhiṃ) . . . uddisantu:
yā pana bhikkhunī agilānā telaṃ (madhuṃ, phāṇitaṃ,
macchaṃ, maṃsaṃ, khīraṃ, dadhiṃ) viññāpetvā bhuñ-

--------------------------------------------------------------------------

[page 348]
348 SUTTAVIBHAṄGA. [VIII. 1-2.
jeyya, paṭidesetabbaṃ tāya bhikkhuniyā gārayhaṃ ayye
dhammaṃ āpajjiṃ asappāyaṃ pāṭidesaniyaṃ, taṃ paṭi-
desemīti. ||1||
yā panā 'ti . . . adhippetā bhikkhunī.
agilānā nāma yassā vinā dadhinā phāsu hoti. gilānā nāma
yassā vinā dadhinā na phāsu hoti.
telaṃ nāma tilatelaṃ sāsapatelaṃ madhukatelaṃ eraṇḍa-
katelaṃ vasātelaṃ. madhu nāma makkhikāmadhu. phāṇi-
taṃ nāma ucchumhā nibbattaṃ.1 maccho nāma odako
vuccati. maṃsaṃ nāma yesaṃ maṃsaṃ kappati tesaṃ
maṃsaṃ. khīran nāma gokhīraṃ vā ajikākhīraṃ vā māhi-
saṃ vā khīraṃ, yesaṃ maṃsaṃ kappati tesaṃ khīraṃ.
dadhi nāma tesañ ñeva dadhi.
agilānā attano atthāya . . . (I.2. Instead of sappiṃ read
dadhiṃ) . . . ādikammikāyā 'ti. ||2||
uddiṭṭhā kho ayyāyo aṭṭha pāṭidesaniyā dhammā. tatth'
ayyāyo pucchāmi: kacci 'ttha parisuddhā. dutiyam pi
pucchāmi: kacci 'ttha parisuddhā. tatiyam pi pucchāmi:
kacci 'ttha parisuddhā. parisuddh'; etth'; ayyāyo, tasmā
tuṇhī, evam etaṃ dhārayāmīti.
pāṭidesaniyaṃ niṭṭhitaṃ.

--------------------------------------------------------------------------
1 PĀCITTIYA, 2-8.-2.1, nippattaṃ AB, instead of nibbattaṃ.

[page 349]
349
Ime kho pan'; ayyāyo sekhiyā dhammā uddesaṃ āgacchanti.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena chabbaggiyā bhikkhuniyo purato pi pacchato
pi olambentā nivāsenti. manussā . . . vipācenti: kathaṃ
hi nāma bhikkhuniyo purato pi pacchato pi olambentā nivā-
sessanti seyyathāpi gihikāmabhoginiyo 'ti. assosuṃ kho
bhikkhuniyo tesaṃ manussānaṃ . . . vipācentānaṃ. yā tā
bhikkhuniyo appicchā . . . vipācenti: kathaṃ hi nāma
chabbaggiyā bhikkhuniyo nivāsessantīti --pa--. saccaṃ
kira bhikkhave chabbaggiyā bhikkhuniyo . . . nivāsentīti.
saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi
nāma bhikkhave chabbaggiyā bhikkhuniyo . . . nivāsessanti.
n'; etaṃ bhikkhave appasannānaṃ . . . uddisantu:
parimaṇḍalaṃ nivāsessāmīti sikkhā karaṇīyā.
parimaṇḍalaṃ nivāsetabbaṃ nābhimaṇḍalaṃ jānumaṇḍa-
laṃ paṭicchādentiyā. yā anādariyaṃ paṭicca purato vā
pacchato vā olambentā nivāseti, āpatti dukkaṭassa.
anāpatti asañcicca, asatiyā, ajānantiyā, gilānāya, āpadāsu,
ummattikāya, ādikammikāyā 'ti. ||1||
--gha--.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena chabbaggiyā bhikkhuniyo udake uccāram pi
passāvam pi kheḷam pi karonti. manussā . . . vipācenti:
kathaṃ hi nāma bhikkhuniyo udake . . . karissanti seyya-
thāpi gihikāmabhoginiyo 'ti. assosuṃ kho bhikkhuniyo
tesaṃ manussānaṃ . . . vipācentānaṃ. yā tā bhikkhuniyo
appicchā . . . vipācenti: kathaṃ hi nāma chabbaggiyā bhi-

[page 350]
350 SUTTAVIBHAṄGA. [75.
kkhuniyo . . . karissantīti. atha kho bhikkhuniyo bhi-
kkhūnaṃ etam atthaṃ ārocesuṃ. bhikkhū bhagavato . . .
ārocesuṃ. atha kho bhagavā bhikkhū paṭipucchi: saccaṃ
kira bhikkhave chabbaggiyā bhikkhuniyo . . . karontīti.
saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi
nāma bhikkhave chabbaggiyā bhikkhuniyo . . . karissanti.
n'; etaṃ bhikkhave appasannānaṃ . . . uddisantu:
na udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā
karissāmīti sikkhā karaṇīyā 'ti.
evañ c'; idaṃ bhagavatā bhikkhunīnaṃ sikkhāpadaṃ pañ-
ñattaṃ hoti. ||1||
tena kho pana samayena gilānā bhikkhuniyo udake uccā-
ram pi passāvam pi kheḷam pi kātuṃ kukkuccāyanti. bha-
gavato . . . ārocesuṃ. anujānāmi bhikkhave gilānāya bhi-
kkhuniyā udake . . . kātuṃ. evañ ca pana bhikkhave
bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu:
na udake agilānā uccāraṃ vā passāvaṃ vā kheḷaṃ
vā karissāmīti sikkhā karaṇīyā.
na udake agilānāya uccāro vā passāvo vā kheḷo vā kātabbo.
yā anādariyaṃ paṭicca udake agilānā uccāraṃ vā passāvaṃ
vā kheḷaṃ vā karoti, āpatti dukkaṭassa.
anāpatti asañcicca, asatiyā, ajānantiyā, gilānāya, thale kato
udakaṃ ottharati, āpadāsu, ummattikāya, khittacittāya, veda-
naṭṭāya, ādikammikāyā 'ti. ||2||75||
uddiṭṭhā kho ayyāyo sekhiyā dhammā. tath'; ayyāyo
. . . dhārayāmīti.
sekhiyā niṭṭhitā.

[page 351]
351
Ime kho pan'; ayyāyo satta adhikaraṇasamathā dhammā
uddesaṃ āgacchanti: {uppannuppannānaṃ} adhikaraṇānaṃ sam-
athāya vūpasamāya sammukhāvinayo dātabbo, sativinayo
dātabbo, amūḷhavinayo dātabbo, paṭiññāya kāretabbaṃ,
yebhuyyasikā, tassapāpiyyasikā, tiṇavatthārako 'ti.
uddiṭṭhā kho ayyāyo satta adhikaraṇasamathā
dhammā. tatth'; ayyāyo . . . dhārayāmīti.
uddiṭṭhaṃ kho ayyāyo nidānaṃ, uddiṭṭhā aṭṭha pārājikā
dhammā, uddiṭṭhā sattarasa saṃghādisesā dhammā, uddiṭṭhā
tiṃsa nissaggiyā pācittiyā dhammā, uddiṭṭhā chasaṭṭhisatā
pācittiyā dhammā, uddiṭṭhā aṭṭha pāṭidesaniyā dhammā,
uddiṭṭhā sekhiyā dhammā, uddiṭṭhā satta adhikaraṇasamathā
dhammā. ettakaṃ tassa bhagavato suttāgataṃ suttapa-
riyāpannaṃ anvaddhamāsaṃ uddesaṃ āgacchati. tattha
sabbāh'; eva samaggāhi sammodamānāhi avivadamānāhi
sikkhitabban ti.
Bhikkhunīvibhaṅgaṃ niṭṭhitaṃ.
Ubhatovibhaṅgaṃ niṭṭhitaṃ.