Vinaya-Pitaka, Vol. 2: Cullavagga
Based on the edition by Hermann Oldenberg, London : Pali Text Society 1880
(Reprinted 1930, 1964, 1977, 1995)


Input by the Dhammakaya Foundation, Thailand, 1989-1996
[GRETIL-Version vom 6.1.2015]


NOTICE
This file is (C) Copyright the Pali Text Society and the Dhammakaya Foundation, 2015.
This work is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License.

These files are provided by courtesy of the Pali Text Society for
scholarly purposes only.
In principle they represent a digital edition (without revision or
correction) of the printed editions of the complete set of Pali
canonical texts published by the PTS. While they have been subject to a
process of checking, it should not be assumed that there is no
divergence from the printed editions and it is strongly recommended that
they are checked against the printed editions before quoting.



PLAIN TEXT VERSION
(In order to fascilitate word search, all annotations have been removed,
and the line breaks of the printed edition have been converted into floating text.)





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








[page 001]
1
VINAYAPIṬAKAṂ.
CULLAVAGGA.
Namo tassa bhagavato arahato sammāsambuddhassa.
I.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena Paṇḍukalohitakā bhikkhū attanā bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṃghe adhikaraṇakārakā, ye pi c'; aññe bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṃghe adhikaraṇakārakā te upasaṃkamitvā evaṃ vadenti: mā kho tumhe āyasmanto eso ajesi, balavābalavaṃ patimantetha, tumhe tena paṇḍitatarā ca vyattatarā ca bahussutatarā ca alamatthatarā ca, mā c'; assa bhāyittha, mayam pi tumhākaṃ pakkhā bhavissāmā 'ti. tena anuppannāni c'; eva bhaṇḍanāni uppajjanti uppannāni ca bhaṇḍanāni bhiyyobhāvāya vepullāya saṃvattanti. ||1|| ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: kathaṃ hi nāma Paṇḍukalohitakā bhikkhū attanā bhaṇḍanakārakā . . . adhikaraṇakārakā ye pi c'; aññe bhikkhū bhaṇḍanakārakā . . . adhikaraṇakārakā te upasaṃkamitvā evaṃ vakkhanti: mā kho . . . saṃvattantīti. atha kho te bhikkhū bhavagato etam atthaṃ ārocesuṃ. atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṃghaṃ sannipātāpetvā bhikkhū paṭipucchi: saccaṃ kira bhikkhave Paṇḍukalohitakā bhikkhū atta'; nā bhaṇḍanakārakā

[page 002]
2 CULLAVAGGA. [I. 1. 2-4.
[... content straddling page break has been moved to the page above ...] . . . adhikaraṇakārakā ye pi . . . adhikaraṇakārakā te upasaṃkamitvā evaṃ vadenti: mā kho . . . saṃvattantīti. saccaṃ bhagavā. vigarahi buddho bhagavā:
ananucchaviyaṃ bhikkhave tesaṃ moghapurisānaṃ ananulomikaṃ appaṭirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ.
kathañ hi nāma te bhikkhave moghapurisā attanā bhaṇḍanakārakā . . . adhikaraṇakārakā ye pi c'; aññe bhikkhū . . . evaṃ vakkhanti: mā kho . . . saṃvattantīti. n'; etaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā {bhiyyobhāvāya,} atha kho taṃ bhikkhave appasannānañ c'; eva appasādāya pasannānañ ca ekaccānaṃ aññathattāyā 'ti. ||2|| atha kho bhagavā te bhikkhū anekapariyāyena vigarahitvā dubbharatāya dupposatāya mahicchatāya asantuṭṭhiyā saṃgaṇikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya suposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhūnaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū amantesi: tena hi bhikkhave saṃgho Paṇḍukalohitakānaṃ bhikkhūnaṃ tajjaniyakammaṃ karotu. ||3|| evañ ca pana bhikkhave kātabbaṃ: paṭhamaṃ {Paṇḍukalohitakā} bhikkhū codetabbā, codetvā sāretabbā, sāretvā āpattiṃ ropetabbā, āpattiṃ ropetvā vyattena bhikkhunā paṭibalena saṃgho ñāpetabbo: suṇātu me bhante saṃgho. ime Paṇḍukalohitakā bhikkhū attanā bhaṇḍanakārakā . . . adhikaraṇakārakā ye pi c'; aññe bhikkhū bhaṇḍanakārakā . . . adhikaraṇakārakā te upasaṃkamitvā evaṃ vadenti . . . saṃvattanti. yadi saṃghassa pattakallaṃ, saṃgho Paṇḍukalohitakānaṃ bhikkhūnaṃ tajjaniyakammaṃ kareyya. esā ñatti. suṇātu me bhante saṃgho.
ime Paṇḍukalohitakā bhikkhū attanā . . . saṃvattanti.
saṃgho Paṇḍukalohitakānaṃ bhikkhūnaṃ tajjaniyakammaṃ karoti. yassāyasmato khamati Paṇḍukalohitakānaṃ bhikkhūnaṃ tajjaniyassa kammassa karaṇaṃ so tuṇh'; assa, yassa na kkhamati so bhāseyya. dutiyam pi etam atthaṃ vadāmi . . . tatiyam pi etam atthaṃ vadāmi. suṇātu me bhante saṃgho.
ime Paṇḍukalohitakā . . . so bhāseyya. kataṃ saṃghena Paṇḍukalohitakānaṃ bhikkhūnaṃ tajjaniyakammaṃ. khamati saṃghassa, tasmā tuṇhī, evam etaṃ dhārayāmīti. ||4||1||

[page 003]
I. 2. 1-3. 1.] CULLAVAGGA. 3
tīhi bhikkhave aṅgehi samannāgataṃ tajjaniyakammaṃ adhammakammañ ca hoti avinayakammañ ca duvūpasantañ ca: asammukhā kataṃ hoti, apaṭipucchā kataṃ hoti, apaṭiññāya kataṃ hoti. imehi kho bhikkhave tīh'; aṅgehi samannāgataṃ tajjaniyakammaṃ adhammakammañ ca hoti . . . {duvūpasantañ} ca. aparehi pi bhikkhave tīh'; aṅgehi samannāgataṃ tajjaniyakammam adhammakammañ ca hoti . . . duvūpasantañ ca: anāpattiyā kataṃ hoti, adesanāgāminiyā āpattiyā kataṃ hoti, desitāya āpattiyā kataṃ hoti.
imehi kho bhikkhave tīh'; aṅgehi samannāgataṃ tajjaniyakammaṃ adhammakammañ ca hoti . . . duvūpasantañ ca.
aparehi pi . . . duvūpasantañ cā: acodetvā kataṃ hoti, asāretvā kataṃ hoti, āpattiṃ aropetvā kataṃ hoti. imehi kho . . . duvūpasantañ ca. aparehi pi . . . duvūpasantañ ca: asammukhā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti. imehi kho . . . duvūpasantañ ca. aparehi pi . . . duvūpasantañ ca: apaṭipucchā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti. imehi kho . . . duvūpasantañ ca. aparehi pi . . . apaṭiññāya k. h., adhammena k. h., vaggena k. h., . . . anāpattiyā k. h., adhammena k. h., vaggena k. h., . . . adesanāgāminiyā āpattiyā k. h., adhammena k. h., vaggena k. h., . . . desitāya āpattiyā k. h., adhammena k. h., vaggena k. h., . . . acodetvā k. h., adhammena k. h., vaggena k. h., . . . asāretvā k. h., adhammena k. h., vaggena k. h., . . .; aparehi pi bhikkhave tīh'; aṅgehi samannāgataṃ tajjaniyakammaṃ adhammakammañ ca hoti avinayakammañ ca duvūpasantañ ca:
āpattiṃ aropetvā k. h., adhammena k. h., vaggena k. h., imehi kho bhikkhave tīh'; aṅgehi samannāgataṃ tajjaniyakammaṃ adhammakammañ ca hoti . . . duvūpasantañ ca. ||1||
adhammakammadvādasakaṃ niṭṭhitaṃ. ||2||
tīhi bhikkhave aṅgehi samannāgataṃ tajjaniyakammaṃ dhammakammañ ca hoti vinayakammañ ca suvūpasantañ ca: sammukhā kataṃ hoti, paṭipucchā kataṃ hoti, paṭiññāya kataṃ hoti. imehi kho . . . suvūpasantañ ca. aparehi pi . . . āpattiyā k. h., desanāgāminiyā āpattiyā k. h., adesitāya āpattiyā

[page 004]
4 CULLAVAGGA. [I. 3. 1-4. 2.
[... content straddling page break has been moved to the page above ...] k. h., . . . codetvā k. h., sāretvā k. h., āpattiṃ ropetvā k. h., . . . sammukhā k. h., dhammena k. h., samaggena k. h., . . . paṭipucchā k. h., dhammena k. h., samaggena k. h., . . . paṭiññāya k. h., dhammena k. h., samaggena k. h., . . . āpattiyā k. h., dhammena k. h., samaggena k. h., . . . desanāgāminiyā āpattiyā k. h., dhammena k. h., samaggena k. h., . . . adesitāya āpattiyā k. h., dhammena k. h., samaggena k. h., . . . codetvā k. h., dhammena k. h., samaggena k. h., . . . sāretvā k. h., dhammena k. h., samaggena k. h., . . .; aparehi pi bhikkhave tīh'; aṅgehi samannāgataṃ tajjaniyakammaṃ dhammakammañ ca hoti vinayakammañ ca suvūpasantañ ca: āpattiṃ ropetvā k. h., dhammena k. h., samaggena kataṃ hoti.
imehi kho bhikkhave tīh'; aṅgehi samannāgataṃ tajjaniyakammaṃ dhammakammañ ca . . . suvūpasantañ ca. ||1||
dhammakammadvādasakaṃ niṭṭhitaṃ. ||3||
tīhi bhikkhave aṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṃgho tajjaniyakammaṃ kareyya: bhaṇḍanakārako hoti kalahakārako vivādakārako bhassakārako saṃghe adhikaraṇakārako, bālo hoti avyatto āpattibahulo anapadāno, gihisaṃsaṭṭho viharati ananulomikehi gihisaṃsaggehi. imehi kho bhikkhave tīh'; aṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṃgho tajjaniyakammaṃ kareyya. aparehi pi bhikkhave tīh'; aṅgehi . . . kareyya: adhisīle sīlavipanno hoti, ajjhācāre ācāravipanno hoti, atidiṭṭhiyā diṭṭhivipanno hoti.
imehi kho . . . kareyya. aparehi pi . . . kareyya: buddhassa avaṇṇaṃ bhāsati, dhammassa avaṇṇaṃ bhāsati, saṃghassa avaṇṇaṃ bhāsati. imehi kho . . . kareyya. ||1|| tiṇṇaṃ bhikkhave bhikkhūnaṃ ākaṅkhamāno saṃgho tajjaniyakammaṃ kareyya: eko bhaṇḍanakārako hoti . . . adhikaraṇakārako, eko bālo hoti avyatto āpattibahulo anapadāno, eko gihisaṃsaṭṭho viharati ananulomikehi gihisaṃsaggehi. imesaṃ kho bhikkhave tiṇṇaṃ bhikkhūnaṃ ākaṅkhamāno saṃgho tajjaniyakammaṃ kareyya. aparesam pi bhikkhave tiṇṇaṃ bhikkhūnaṃ . . . kareyya: eko adhisīle sīlavipanno hoti, eko ajjhācāre ācāravipanno hoti, eko atidiṭṭhiyā diṭṭhivipanno hoti. imesaṃ kho . . . kareyya. aparesam pi . . . kareyya:

[page 005]
I. 4. 2-6. 2.] CULLAVAGGA. 5
[... content straddling page break has been moved to the page above ...] eko buddhassa avaṇṇaṃ bhāsati, eko dhammassa avaṇṇaṃ bhāsati, eko saṃghassa avaṇṇaṃ bhāsati. imesaṃ kho . . . kareyya. ||2||
ākaṅkhamānachakkaṃ niṭṭhitaṃ. ||4||
tajjaniyakammakatena bhikkhave bhikkhunā sammāvattitabbaṃ. tatrāyaṃ sammāvattanā: na upasampādetabbaṃ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo, na bhikkhunovādakasammuti sāditabbā, sammatena pi bhikkhuniyo na ovaditabbā, yāya āpattiyā saṃghena tajjaniyakammaṃ kataṃ hoti sā āpatti na āpajjitabbā, aññā vā tādisikā, tato vā pāpiṭṭhatarā, kammaṃ na garahitabbaṃ, kammikā na garahitabbā, na pakatattassa bhikkhuno uposatho ṭhapetabbo, na pavāraṇā ṭhapetabbā, na savacanīyaṃ kātabbaṃ, na anuvādo paṭṭhapetabbo, na okāso kāretabbo, no codetabbo, na sāretabbo, na bhikkhūhi sampayojetabban ti. ||1||
tajjaniyakamme aṭṭhārasavattaṃ niṭṭhitaṃ. ||5||
atha kho saṃgho Paṇḍukalohitakānaṃ bhikkhūnaṃ tajjaniyakammaṃ akāsi. te saṃghena tajjaniyakammakatā sammāvattanti lomaṃ pātenti netthāraṃ vattanti bhikkhū upasaṃkamitvā evaṃ vadenti: mayaṃ āvuso saṃghena tajjaniyakammakatā sammāvattāma lomaṃ pātema netthāraṃ vattāma. kathaṃ nu kho amhehi paṭipajjitabban ti. bhagavato etam atthaṃ ārocesuṃ. tena hi bhikkhave saṃgho Paṇḍukalohitakānaṃ bhikkhūnaṃ tajjaniyakammaṃ paṭippassambhetu. ||1|| pañcahi bhikkhave aṅgehi samannāgatassa bhikkhuno tajjaniyakammaṃ na paṭippassambhetabbaṃ:
upasampādeti, nissayaṃ deti, sāmaṇeraṃ upaṭṭhāpeti, bhikkhunovādakasammutiṃ sādiyati, sammato pi bhikkhuniyo ovadati. imehi kho bhikkhave pañcah'; aṅgehi samannāgatassa bhikkhuno tajjaniyakammaṃ na paṭippassambhetabbaṃ.
aparehi pi bhikkhave pañcah'; aṅgehi . . . na paṭippassambhetabbaṃ: yāya āpattiyā saṃghena tajjaniyakammaṃ kataṃ hoti taṃ āpattiṃ āpajjati, aññaṃ vā tādisikaṃ, tato vā {pāpiṭṭhataraṃ,} kammaṃ garahati, kammike garahati. imehi kho bhikkhave . . . na paṭippassambhetabbaṃ. aṭṭhahi bhikkhave aṅgehi samannāgatassa bhikkhuno tajjaniyakammaṃ na paṭippassambhetabbaṃ:

[page 006]
6 CULLAVAGGA. [I. 6. 2-8. 2.
[... content straddling page break has been moved to the page above ...] pakatattassa bhikkhuno uposathaṃ ṭhapeti, pavāraṇaṃ ṭhapeti, savacanīyaṃ karoti, anuvādaṃ paṭṭhapeti, okāsaṃ kāreti, codeti, sāreti, bhikkhūhi sampayojeti. imehi kho bhikkhave aṭṭhah'; aṅgehi samannāgatassa bhikkhuno tajjaniyakammaṃ na paṭippassambhetabbaṃ. ||2||
napaṭippassambhetabbāṭṭhārasakaṃ niṭṭhitaṃ. ||6||
pañcahi bhikkhave aṅgehi samannāgatassa bhikkhuno tajjaniyakammaṃ paṭippassambhetabbaṃ: na upasampādeti, na nissayaṃ deti, na sāmaṇeraṃ upaṭṭhāpeti, na bhikkhunovādakasammutiṃ sādiyati, sammato pi bhikkhuniyo na ovadati. imehi kho bhikkhave pañcah'; aṅgehi samannāgatassa bhikkhuno tajjaniyakammaṃ paṭippassambhetabbaṃ. aparehi pi bhikkhave pañcah'; aṅgehi . . . paṭippassambhetabbaṃ: yāya āpattiyā saṃghena tajjaniyakammaṃ kataṃ hoti taṃ āpattiṃ na āpajjati, aññaṃ vā tādisikaṃ, tato vā pāpiṭṭhataraṃ, kammaṃ na garahati, kammike na garahati.
imehi kho bhikkhave . . . paṭippassambhetabbaṃ. aṭṭhahi bhikkhave aṅgehi . . . paṭippassambhetabbaṃ: pakatattassa bhikkhuno na uposathaṃ ṭhapeti, na pavāraṇaṃ ṭhapeti, na savacanīyaṃ karoti, na anuvādaṃ paṭṭhapeti, na okāsaṃ kāreti, na codeti, na sāreti, na bhikkhūhi sampayojeti.
imehi kho bhikkhave aṭṭhah'; aṅgehi samannāgatassa bhikkhuno tajjaniyakammaṃ paṭippassambhetabbaṃ. ||1||
paṭippassambhetabbāṭṭhārasakaṃ niṭṭhitaṃ. ||7||
evañ ca pana bhikkhave paṭippassambhetabbaṃ: tehi bhikkhave Paṇḍukalohitakehi bhikkhūhi saṃghaṃ upasaṃkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evam assa vacanīyo: mayaṃ bhante saṃghena tajjaniyakammakatā sammāvattāma lomaṃ pātema netthāraṃ vattāma tajjaniyassa kammassa paṭippassaddhiṃ yācāmā 'ti.
dutiyam pi yācitabbā --la--, tatiyam pi yācitabbā. vyattena bhikkhunā paṭibalena saṃgho ñāpetabbo: ||1|| suṇātu me bhante saṃgho. ime Paṇḍukalohitakā bhikkhū saṃghena tajjaniyakammakatā sammāvattanti lomaṃ pātenti netthāraṃ vattanti tajjaniyassa kammassa paṭippassaddhiṃ yācanti.

[page 007]
I. 8. 2-9. 1.] CULLAVAGGA. 7
[... content straddling page break has been moved to the page above ...] yadi saṃghassa pattakallaṃ, saṃgho Paṇḍukalohitakānaṃ bhikkhūnaṃ tajjaniyakammaṃ paṭippassambheyya. esā ñatti. suṇātu me bhante saṃgho. ime Paṇḍukalohitakā bhikkhū saṃghena tajjaniyakammakatā sammāvattanti lomaṃ pātenti netthāraṃ vattanti tajjaniyassa kammassa paṭippassaddhiṃ yācanti. saṃgho Paṇḍukalohitakānaṃ bhikkhūnaṃ tajjaniyakammaṃ paṭippassambheti. yassāyasmato khamati Paṇḍukalohitakānaṃ bhikkhūnaṃ tajjaniyassa kammassa paṭippassaddhi so tuṇh'; assa, yassa na kkhamati so bhāseyya. dutiyam pi etam atthaṃ vadāmi: suṇātu . . . bhāseyya. tatiyam pi etam atthaṃ vadāmi: suṇātu . . . bhāseyya. paṭippassaddhaṃ saṃghena Paṇḍukalohitakānaṃ bhikkhūnaṃ tajjaniyakammaṃ. khamati saṃghassa, tasmā tuṇhī, evam etaṃ dhārayāmīti. ||2||8||
tajjaniyakammaṃ niṭṭhitaṃ paṭhamaṃ.
tena kho pana samayena āyasmā Seyyasako bālo hoti avyatto āpattibahulo anapadāno, gihisaṃsaṭṭho viharati ananulomikehi gihisaṃsaggehi, api 'ssu bhikkhū pakatā parivāsaṃ dentā mūlāya paṭikassantā mānattaṃ dentā abbhentā. ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: kathaṃ hi nāma āyasmā Seyyasako bālo bhavissati avyatto āpattibahulo anapadāno, gihisaṃsaṭṭho viharissati ananulomikehi gihisaṃsaggehi, api 'ssu bhikkhū pakatā parivāsaṃ dentā mūlāya paṭikassantā mānattaṃ dentā abbhentā 'ti. atha kho te bhikkhū bhagavato etam atthaṃ ārocesuṃ. atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṃghaṃ sannipātāpetvā bhikkhū paṭipucchi: saccaṃ kira bhikkhave Seyyasako bhikkhu bālo hoti . . . viharati . . . abbhentā 'ti. saccaṃ bhagavā.
vigarahi buddho bhagavā: ananucchaviyaṃ bhikkhave tassa moghapurisassa ananulomikaṃ appaṭirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ, kathaṃ hi nāma so bhikkhave moghapuriso bālo bhavissati . . . viharissati . . . abbhentā.
n'; etaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya --la-- vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: tena hi bhikkhave saṃgho Seyyasakassa bhikkhuno nissayakammaṃ karotu nissāya te vatthabban ti. ||1||

[page 008]
8 CULLAVAGGA. [I. 9. 1-11. 2.
[... content straddling page break has been moved to the page above ...] evañ ca pana bhikkhave kātabbaṃ:
paṭhamaṃ Seyyasako bhikkhu codetabbo, codetvā sāretabbo, sāretvā āpattiṃ ropetabbo, āpattiṃ ropetvā vyattena bhikkhunā paṭibalena saṃgho ñāpetabbo: suṇātu me bhante saṃgho. ayaṃ Seyyasako bhikkhu bālo avyatto . . . viharati . . . abbhentā. yadi saṃghassa pattakallaṃ, saṃgho Seyyasakassa bhikkhuno nissayakammaṃ kareyya nissāya te vatthabban ti. esā ñatti. suṇātu me bhante saṃgho.
ayaṃ Seyyasako bhikkhu bālo avyatto . . . viharati . . . abbhentā. saṃgho Seyyasakassa bhikkhuno nissayakammaṃ karoti nissāya te vatthabban ti. yassāyasmato khamati Seyyasakassa bhikkhuno nissayakammassa karaṇaṃ nissāya te vatthabban ti so tuṇh'; assa, yassa na kkhamati so bhāseyya.
dutiyam pi etam atthaṃ vadāmi --la--, tatiyam pi etam atthaṃ vadāmi: suṇātu me bhante . . . so bhāseyya. kataṃ saṃghena Seyyasakassa bhikkhuno nissayyakammaṃ nissāya te vatthabban ti. khamati saṃghassa, tasmā tuṇhī, evam etaṃ dhārayāmīti. ||2||9||
tīhi bhikkhave aṅgehi . . . (=ch. 2-5. Instead of tajjaniyakammaṃ, tajjaniyakammakatena, read nissayakammaṃ, nissayakammakatena) . . . na bhikkhūhi sampayojetabban ti. ||1||
nissayakamme aṭṭhārasavattaṃ niṭṭhitaṃ. ||10||
atha kho saṃgho Seyyasakassa bhikkhuno nissayakammaṃ akāsi nissāya te vatthabban ti. so saṃghena nissayakammakato kalyāṇamitte sevamāno bhajamāno payirupāsamāno uddisāpento paripucchanto bahussuto hoti āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito viyatto medhāvī lajjī kukkuccako sikkhākāmo, sammāvattati lomaṃ pāteti netthāraṃ vattati, bhikkhū upasaṃkamitvā evaṃ vadeti:
ahaṃ āvuso saṃghena nissayakammakato sammāvattāmi lomaṃ pātemi netthāraṃ vattāmi. kathaṃ nu kho mayā paṭipajjitabban ti. bhagavato etam atthaṃ ārocesuṃ. tena hi bhikkhave saṃgho Seyyasakassa bhikkhuno nissayakammaṃ paṭippassambhetu. ||1|| pañcahi bhikkhave . . .

[page 009]
I. 11. 2-13. 1.] CULLAVAGGA. 9
(=ch 6. 2-7. Instead of tajjaniyakammaṃ read nissayakammaṃ) . . . paṭippassambhetabbaṃ. ||2||
paṭippassambhetabbāṭṭhārasakaṃ niṭṭhitaṃ. ||11||
evañ ca pana bhikkhave paṭippassambhetabbaṃ: tena bhikkhave Seyyasakena bhikkhunā saṃghaṃ upasaṃkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evam assa vacanīyo: ahaṃ bhante saṃghena nissayakammakato sammāvattāmi lomaṃ pātemi netthāraṃ vattāmi nissayassa kammassa paṭippassaddhiṃ yācāmīti. dutiyam pi yācitabbā --la--, tatiyam pi yācitabbā. ||1|| vyattena bhikkhunā paṭibalena saṃgho ñāpetabbo: suṇātu me bhante saṃgho. ayaṃ Seyyasako bhikkhu saṃghena nissayakammakato sammāvattati lomaṃ pāteti netthāraṃ vattati nissayassa kammassa paṭippassaddhiṃ yācati. yadi saṃghassa pattakallaṃ, saṃgho Seyyasakassa bhikkhuno nissayakammaṃ paṭippassambheyya.
esā ñatti. suṇātu me bhante saṃgho. ayaṃ Seyyasako bhikkhu saṃghena nissayakammakato sammāvattati lomaṃ pāteti netthāraṃ vattati nissayassa kammassa paṭippassaddhiṃ yācati. saṃgho Seyyasakassa bhikkhuno nissayakammaṃ paṭippassambheti. yassāyasmato khamati Seyyasakassa bhikkhuno nissayassa kammassa paṭippassaddhi so tuṇh'; assa, yassa na kkhamati so bhāseyya. dutiyam pi etam atthaṃ vadāmi: suṇātu . . . bhāseyya. tatiyam pi etam atthaṃ vadāmi: suṇātu . . . bhāseyya. paṭippassaddhaṃ saṃghena Seyyasakassa bhikkhuno nissayakammaṃ. khamati saṃghassa, tasmā tuṇhī, evam etaṃ dhārayāmīti. ||2||12||
nissayakammaṃ niṭṭhitaṃ dutiyaṃ.
tena kho pana samayena Assajipunabbasukā nāma Kiṭāgirismiṃ āvāsikā honti alajjino pāpabhikkhū. te evarūpaṃ anācāraṃ ācaranti: mālāvacchaṃ ropenti pi ropāpenti pi siñcanti pi siñcāpenti pi ocinanti pi ocināpenti pi ganthenti pi ganthāpenti pi ekatovaṇṭikamālaṃ karonti pi kārāpenti pi ubhatovaṇṭikamālaṃ karonti pi kārāpenti pi mañjarikaṃ karonti pi kārāpenti pi vidhutikaṃ karonti pi kārāpenti pi vaṭaṃsakaṃ karonti pi kārāpenti pi āveḷaṃ karonti pi kārāpenti pi uracchadaṃ karonti pi kārāpenti pi,

[page 010]
10 CULLAVAGGA. [I. 13. 1-3.
[... content straddling page break has been moved to the page above ...] te kulitthīnaṃ kuladhītānaṃ kulakumārīnaṃ kulasuṇhānaṃ kuladāsīnaṃ ekatovaṇṭikamālaṃ haranti pi harāpenti pi ubhatovaṇṭikamālaṃ haranti pi harāpenti pi mañjarikaṃ haranti pi harāpenti pi vidhutikaṃ haranti pi harāpenti pi vaṭaṃsakaṃ haranti pi harāpenti pi āveḷaṃ haranti pi harāpenti pi uracchadaṃ haranti pi harāpenti pi, te kulitthīhi kuladhītāhi kulakumārīhi kulasuṇhāhi kuladāsīhi saddhiṃ ekabhājane pi bhuñjanti ekathālake pi pivanti ekāsane pi nisīdanti ekamañce pi tuvaṭṭenti ekattharaṇāpi tuvaṭṭenti ekapāvuraṇāpi tuvaṭṭenti ekattharaṇapāvuraṇāpi tuvaṭṭenti vikāle pi bhuñjanti majjam pi pivanti mālāgandhavilepanam pi dhārenti naccanti pi gāyanti pi vādenti pi lāsenti pi naccantiyāpi naccanti naccantiyāpi gāyanti naccantiyāpi vādenti naccantiyāpi lāsenti gāyantiyāpi naccanti . . . vādentiyāpi naccanti . . . lāsentiyāpi naccanti . . . lāsentiyāpi lāsenti ||1|| aṭṭhapade pi kīḷanti dasapade pi kīḷanti ākāse pi kīḷanti parihārapathe pi kīḷanti santikāya pi kīḷanti khalikāya pi kīḷanti ghaṭikena pi kīḷanti salākahatthena pi kīḷanti akkhena pi kīḷanti paṅgacīrena pi kīḷanti vaṅkakena pi kīḷanti mokkhacikāya pi kīḷanti ciṅgulakena pi kīḷanti pattāḷhakena pi kīḷanti rathakena pi kīḷanti dhanukena pi kīḷanti akkharikāya pi kīḷanti manesikāya pi kīḷanti yathāvajjena pi kīḷanti hatthismim pi sikkhanti assasmim pi sikkhanti rathasmim pi sikkhanti dhanusmim pi sikkhanti tharusmim pi sikkhanti hatthissa pi purato dhāvanti assassa pi purato dhāvanti rathassa pi purato dhāvanti dhāvanti pi ādhāvanti pi usseḷhenti pi appoṭhenti pi nibbujjhanti pi muṭṭhīhi pi yujjhanti raṅgamajjham pi saṃghāṭiṃ pattharitvā naccakiṃ evaṃ vadanti idha bhagini naccassū 'ti nalāṭikam pi denti vividham pi anācāraṃ ācaranti. ||2|| tena kho pana samayena aññataro bhikkhu Kāsīsu vassaṃ vuttho Sāvatthiṃ gacchanto bhagavantaṃ dassanāya yena Kiṭāgiri tad avasari. atha kho so bhikkhu pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya Kiṭāgiriṃ piṇḍāya pāvisi pāsādikena abhikkantena paṭikkantena ālokitena vilokitena sammiñjitena pasāritena okkhittacakkhu iriyāpathasampanno.
manussā taṃ bhikkhuṃ passitvā evaṃ āhaṃsu: kv'; āyaṃ abalabalo viya mandamando viya bhākuṭikabhākuṭiko viya,

[page 011]
I. 13. 3-5.] CULLAVAGGA. 11
[... content straddling page break has been moved to the page above ...] ko imassa upagatassa piṇḍakam pi dassati. amhākaṃ pana ayyā Assajipunabbasukā saṇhā sakhilā sukhasambhāsā mihitapubbaṅgamā ehisvāgatavādino abbhākuṭikā uttānamukhā pubbabhāsino, tesaṃ kho nāma piṇḍo dātabbo 'ti. addasā kho aññataro upāsako taṃ bhikkhuṃ Kiṭāgirismiṃ piṇḍāya carantaṃ, disvāna yena so bhikkhu ten'; upasaṃkami, upasaṃkamitvā taṃ bhikkhuṃ abhivādetvā etad avoca: api bhante piṇḍo labbhatīti. na kho āvuso piṇḍo labbhatīti.
ehi bhante gharaṃ gamissāmā 'ti. ||3|| atha kho so upāsako taṃ bhikkhuṃ gharaṃ netvā bhojetvā etad avoca: kahaṃ bhante ayyo gamissatīti. Sāvatthiṃ kho ahaṃ āvuso gamissāmi bhagavantaṃ dassanāyā 'ti. tena hi bhante mama vacanena bhagavato pāde sirasā vanda evañ ca vadehi:
duṭṭho bhante Kiṭāgirismiṃ āvāso: Assajipunabbasukā nāma Kiṭāgirismiṃ āvāsikā alajjino pāpabhikkhū, te evarūpaṃ anācāraṃ ācaranti . . . vividham pi anācāraṃ ācaranti, ye pi te bhante manussā pubbe saddhā ahesuṃ pasannā te pi etarahi assaddhā appasannā, yāni pi tāni saṃghassa pubbe dānapathāni tāni pi etarahi upacchinnāni, riñcanti pesalā bhikkhū nivasanti pāpabhikkhū. sādhu bhante bhagavā Kiṭāgiriṃ bhikkhū pahiṇeyya yathāyaṃ Kiṭāgirismiṃ āvāso saṇṭhaheyyā 'ti. ||4|| evaṃ āvuso 'ti kho so bhikkhu tassa upāsakassa paṭissutvā uṭṭhāyāsanā yena Sāvatthi tena pakkāmi, anupubbena yena Sāvatthi Jetavanaṃ Anāthapiṇḍikassa ārāmo yena bhagavā ten'; upasaṃkami, upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
āciṇṇaṃ kho pan'; etaṃ buddhānaṃ bhagavantānaṃ āgantukehi bhikkhūhi saddhiṃ paṭisammodituṃ. atha kho bhagavā taṃ bhikkhuṃ etad avoca: kacci bhikkhu khamanīyaṃ, kacci yāpanīyaṃ, kacci appakilamathena addhānaṃ āgato, kuto ca tvaṃ bhikkhu āgacchasīti. khamanīyaṃ bhagavā, yāpanīyaṃ bhagavā, appakilamathena cāhaṃ bhante addhānaṃ āgato. idhāhaṃ bhante Kāsīsu vassaṃ vuttho Sāvatthiṃ āgacchanto bhagavantaṃ dassanāya yena Kiṭāgiri tad avasariṃ. atha khv'; āhaṃ bhante pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya Kiṭāgiriṃ piṇḍāya pāvisiṃ. addasā kho maṃ bhante aññataro upāsako Kiṭāgirismiṃ piṇḍāya carantaṃ,

[page 012]
12 CULLAVAGGA. [I. 13. 5-7.
[... content straddling page break has been moved to the page above ...] disvāna yenāhaṃ ten'; upasaṃkami, upasaṃkamitvā maṃ abhivādetvā etad avoca: api bhante piṇḍo labbhatīti.
na kho āvuso piṇḍo labbhatīti. ehi bhante gharaṃ gamissāmā 'ti. atha kho bhante so upāsako maṃ gharaṃ netvā bhojetvā etad avoca: kahaṃ bhante ayyo gamissatīti. Sāvatthiṃ kho ahaṃ āvuso gamissāmi bhagavantaṃ dassanāyā 'ti. tena hi . . . saṇṭhaheyyā 'ti. tato ahaṃ bhagavā āgacchāmīti. ||5|| atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṃghaṃ sannipātāpetvā bhikkhū paṭipucchi: saccaṃ kira bhikkhave Assajipunabbasukā nāma Kiṭāgirismiṃ āvāsikā alajjino pāpabhikkhū, te evarūpaṃ anācāraṃ ācaranti: mālāvacchaṃ ropenti pi --la-- vividham pi anācāraṃ ācaranti, ye pi te manussā . . . nivasanti pāpabhikkhū 'ti. saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma te bhikkhave moghapurisā evarūpaṃ anācāraṃ ācarissanti mālāvacchaṃ ropessanti pi ropāpessanti pi siñcissanti pi siñcāpessanti pi ocinissanti pi ocināpessanti pi ganthessanti pi ganthāpessanti pi . . . karissanti pi kārāpessanti pi . . . harissanti pi harāpessanti pi . . . bhuñjissanti . . . pivissanti . . . nisīdissanti . . . tuvaṭṭissanti . . . bhuñjissanti . . . pivissanti . . . dhārissanti naccissanti pi gāyissanti pi vādissanti pi lāsessanti pi . . . kīḷissanti . . . sikkhissanti . . . dhāvissanti . . . ādhāvissanti pi usseḷhissanti pi appoṭhissanti pi nibbujjhissanti pi muṭṭhīhi pi yujjhissanti raṅgamajjham pi saṃghāṭiṃ pattharitvā naccakiṃ evaṃ vakkhanti idha bhagini naccassū 'ti nalāṭikam pi dassanti vividham pi anācāraṃ ācarissanti. n 'etaṃ bhikkhave appasannānaṃ . . . vigarahitvā dhammiṃ kathaṃ katvā Sāriputtamoggallāne āmantesi: gacchatha tumhe Sāriputtā Kiṭāgiriṃ gantvā Assajipunabbasukānaṃ bhikkhūnaṃ Kiṭāgirismā pabbājaniyakammaṃ karotha, tumhākaṃ ete saddhivihārino 'ti. kathaṃ mayaṃ bhante Assajipunabbasukānaṃ bhikkhūnaṃ Kiṭāgirismā pabbājaniyakammaṃ karoma, caṇḍā te bhikkhū pharusā 'ti. tena hi tumhe Sāriputtā bahukehi bhikkhūhi saddhiṃ gacchathā 'ti. evaṃ bhante 'ti kho Sāriputtamoggallānā bhagavato paccassosuṃ. ||6|| evañ ca pana bhikkhave kātabbaṃ. paṭhamaṃ Assajipunabbasukā bhikkhū codetabbā,

[page 013]
I. 13. 7-14. 2.] CULLAVAGGA. 13
[... content straddling page break has been moved to the page above ...] codetvā sāretabbā, sāretvā āpattiṃ ropetabbā, āpattiṃ ropetvā vyattena bhikkhunā paṭibalena saṃgho ñāpetabbo: suṇātu me bhante saṃgho. ime Assajipunal basukā bhikkhū kuladūsakā pāpasamācārā, imesaṃ pāpakā samācarā dissanti c'; eva suyyanti ca kulāni ca imehi duṭṭhāni dissanti c'; eva suyyanti ca. yadi saṃghassa pattakallaṃ saṃgho Assajipunabbasukānaṃ bhikkhūnaṃ Kiṭāgirismā pabbājaniyakammaṃ kareyya na Assajipunabbasukehi bhikkhūhi Kiṭāgirismiṃ vatthabban ti. esā ñatti. suṇātu me bhante saṃgho. ime . . . suyyanti ca. saṃgho Assajipunabbasukānaṃ bhikkhūnaṃ Kiṭāgirismā pabbājaniyakammaṃ karoti na Assajipunabbasukehi bhikkhūhi Kiṭāgirismiṃ vatthabban ti. yassāyasmato khamati Assajipunabbasukānaṃ bhikkhūnaṃ Kiṭāgirismā pabbājaniyassa kammassa karaṇaṃ na Assajipunabbasukehi bhikkhūhi Kiṭāgirismiṃ vatthabban ti so tuṇh'; assa, yassa na kkhamati so bhāseyya. dutiyam pi etam atthaṃ vadāmi --la--, tatiyam pi etam atthaṃ vadāmi: suṇātu me . . . so bhāseyya. kataṃ saṃghena Assajipunabbasukānaṃ bhikkhūnaṃ Kiṭāgirismā pabbājaniyakammaṃ na Assajipunabbasukehi bhikkhūhi Kiṭāgirismiṃ vatthabban ti. khamati saṃghassa, tasmā tuṇhī, evam etaṃ dhārayāmīti. ||7||13||
tīhi bhikkhave aṅgehi . . . (=ch. 2-4.1) . . . saṃghassa avaṇṇaṃ bhāsati. imehi kho . . . kareyya. aparehi pi . . . kareyya: kāyikena davena samannāgato hoti, vācasikena davena samannāgato hoti, kāyikavācasikena davena samannāgato hoti. imehi kho . . . kareyya. aparehi pi . . . kareyya: kāyikena anācārena samannāgato hoti, vācasikena anācārena samannāgato hoti, kāyikavācasikena anācārena samannāgato hoti. imehi kho . . . kareyya. aparehi pi . . . kareyya: kāyikena upaghātikena samannāgato hoti, vācasikena upaghātikena samannāgato hoti, kāyikavācasikena upaghātikena samannāgato hoti. imehi kho . . . kareyya. aparehi pi . . . kareyya: kāyikena micchājīvena samannāgato hoti, vācasikena micchājīvena samannāgato hoti, kāyikavācasikena micchājīvena samannāgato hoti.
imehi kho . . . kareyya. ||1|| tiṇṇaṃ bhikkhave bhikkhūnaṃ ākaṅkhamāno saṃgho pabbājaniyakammaṃ kareyya eko bhaṇḍanakārako

[page 014]
14 CULLAVAGGA. [I. 14. 2-16. 2.
[... content straddling page break has been moved to the page above ...] . . . (=ch. 4. 2) . . . avaṇṇaṃ bhāsati.
imesaṃ kho . . . kareyya. aparesam pi . . . kareyya: eko kāyikena davena samannāgato hoti eko vācasikena davena . . . eko kāyikavācasikena micchājīvena samannāgato hoti.
imesaṃ kho . . . kareyya. ||2||14||
pabbājaniyakammakatena bhikkhave bhikkhunā sammāvattitabbaṃ. tatrāyaṃ sammāvattanā . . . (=ch. 5) . . . na bhikkhūhi sampayojetabban ti. ||1|| pabbājaniyakamme aṭṭhārasavattaṃ niṭṭhitaṃ. ||15||
atha kho Sāriputtamoggallānapamukho bhikkhusaṃgho Kiṭāgiriṃ gantvā Assajipunabbasukānaṃ bhikkhūnaṃ Kiṭāgirismā pabbājaniyakammaṃ akāsi na Assajipunabbasukehi bhikkhūhi Kiṭāgirismiṃ vatthabban ti. te saṃghena pabbājaniyakammakatā na sammāvattanti na lomaṃ pātenti na netthāraṃ vattanti na bhikkhū khamāpenti akkosanti paribhāsanti chandagāmitā dosagāmitā mohagāmitā bhayagāmitā pāpenti pakkamanti pi vibbhamanti pi. ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: kathaṃ hi nāma Assajipunabbasukā bhikkhū saṃghena pabbājaniyakammakatā na sammāvattissanti na lomaṃ pātissanti na netthāraṃ vattissanti bhikkhū na khamāpessanti akkosissanti paribhāsissanti chandagāmitā dosagāmitā mohagāmitā bhayagāmitā pāpissanti pakkamissanti pi vibbhamissanti pīti. atha kho te bhikkhū bhagavato etam atthaṃ ārocesuṃ. atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṃghaṃ sannipātāpetvā bhikkhū paṭipucchi: saccaṃ kira bhikkhave Assajipunabbasukā bhikkhū saṃghena pabbājaniyakammakatā na sammāvattanti . . . vibbhamanti pīti. saccaṃ bhagavā. kathaṃ hi nāma te bhikkhave moghapurisā saṃghena pabbājaniyakammakatā na sammāvattissanti . . . vibbhamissanti pīti. n'; etaṃ bhikkhave appasannānaṃ vā pasādāya --la-vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: tena hi bhikkhave saṃgho pabbājaniyakammaṃ na paṭippassambhetu. ||1|| pañcahi bhikkhave aṅgehi samannāgatassa bhikkhuno pabbājaniyakammaṃ na paṭippassambhetabbaṃ:

[page 015]
I. 16. 2-18. 1.] CULLAVAGGA. 15
[... content straddling page break has been moved to the page above ...] upasampādeti . . . (=ch. 6. 2-7) . . . na bhikkhūhi sampayojeti: imehi kho . . . paṭippassambhetabbaṃ. ||2||
pabbājaniyakamme paṭippassambhetabbāṭṭhāra-
sakaṃ niṭṭhitaṃ. ||16||
evañ ca pana bhikkhave paṭippassambhetabbaṃ: tena bhikkhave pabbājaniyakammakatena bhikkhunā saṃghaṃ upasaṃkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evam assa vacanīyo: ahaṃ bhante saṃghena pabbājaniyakammakato sammāvattāmi lomaṃ pātemi netthāraṃ vattāmi pabbājaniyassa kammassa paṭippassaddhiṃ yācāmīti. dutiyam pi yācitabbā, tatiyam pi yācitabbā. vyattena bhikkhunā paṭibalena saṃgho ñāpetabbo: ||1|| suṇātu me bhante saṃgho. ayaṃ itthannāmo bhikkhu saṃghena pabbājaniyakammato sammāvattati . . . yācati. yadi saṃghassa pattakallaṃ saṃgho itthannāmassa bhikkhuno pabbājaniyakammaṃ paṭippassambheyya. esā ñatti. suṇātu me bhante saṃgho. ayaṃ itthannāmo . . . yācati. saṃgho itthannāmassa bhikkhuno pabbājaniyakammaṃ paṭippassambheti. yassāyasmato khamati itthannāmassa bhikkhuno pabbājaniyassa kammassa paṭippassaddhi so tuṇh'; assa, yassa na kkhamati so bhāseyya. dutiyam pi etam atthaṃ vadāmi --la--, tatiyam pi etam atthaṃ vadāmi. suṇātu me . . . so bhāseyya. paṭippassaddhaṃ saṃghena itthannāmassa bhikkhuno pabbājaniyakammaṃ. khamati saṃghassa, tasmā tuṇhī, evam etaṃ dhārayāmīti. ||2||17||
pabbājaniyakammaṃ niṭṭhitaṃ tatiyaṃ.
tena kho pana samayena āyasmā Sudhammo Macchikāsaṇḍe Cittassa gahapatino āvāsiko hoti navakammiko dhuvabhattiko, yadā Citto gahapati saṃghaṃ vā gaṇaṃ vā puggalaṃ vā nimantetukāmo hoti na āyasmantaṃ Sudhammaṃ anapaloketvā saṃghaṃ vā gaṇaṃ vā puggalaṃ vā nimanteti. tena kho pana samayena sambahulā therā bhikkhū āyasmā ca Sāriputto āyasmā ca Mahāmoggallāno āyasmā ca Mahākaccāno āyasmā ca Mahākoṭṭhito āyasmā ca Mahākappino āyasmā ca Mahācundo āyasmā ca Anuruddho āyasmā ca Revato āyasmā ca Upāli āyasmā ca Ānando āyasmā ca Rāhulo Kāsīsu cārikañ caramānā yena Macchikāsaṇḍo tad avasaruṃ.

[page 016]
16 CULLAVAGGA. [I. 18. 1-3.
[... content straddling page break has been moved to the page above ...] assosi kho Citto gahapati therā kira bhikkhū Macchikāsaṇḍaṃ anuppattā 'ti. atha kho Citto gahapati yena therā bhikkhū ten'; upasaṃkami, upasaṃkamitvā there bhikkhū abhivādetvā ekamantaṃ nisīdi. ekamantaṃ nisinnaṃ kho Cittaṃ gahapatiṃ āyasmā Sāriputto dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. atha kho Citto gahapati āyasmatā Sāriputtena dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito there bhikkhū etad avoca: adhivāsentu me bhante therā svātanāya āgantukabhattan ti. adhivāsesuṃ kho therā bhikkhū tuṇhibhāvena. ||1|| atha kho Citto gahapati therānaṃ bhikkhūnaṃ adhivāsanaṃ viditvā uṭṭhāyāsanā there bhikkhū abhivādetvā padakkhiṇaṃ katvā yenāyasmā Sudhammo ten'; upasaṃkami, upasaṃkamitvā āyasmantaṃ Sudhammaṃ abhivādetvā ekamantaṃ aṭṭhāsi, ekamantaṃ ṭhito kho Citto gahapati āyasmantaṃ Sudhammaṃ etad avoca: adhivāsetu me bhante ayyo Sudhammo svātanāya bhattaṃ saddhiṃ therehīti. atha kho āyasmā Sudhammo pubbe khv'; āyaṃ Citto gahapati yadā saṃghaṃ vā gaṇaṃ vā puggalaṃ vā nimantetukāmo na maṃ anapaloketvā saṃghaṃ vā gaṇaṃ vā puggalaṃ vā nimanteti, so dāni maṃ anapaloketvā there bhikkhū nimantesi, duṭṭho dān'; āyaṃ Citto gahapati anapekkho virattarūpo mayīti Cittaṃ gahapatiṃ etad avoca: alaṃ gahapati nādhivāsemīti. dutiyam pi kho --la--, tatiyam pi kho Citto gahapati āyasmantaṃ Sudhammaṃ etad avoca: adhivāsetu me bhante ayyo Sudhammo svātanāya bhattaṃ saddhiṃ therehīti. alaṃ gahapati nādhivāsemīti. atha kho Citto gahapati kiṃ me karissati ayyo Sudhammo adhivāsento vā anadhivāsento vā 'ti āyasmantaṃ Sudhammaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. ||2|| atho kho Citto gahapati tassā rattiyā accayena therānaṃ bhikkhūnaṃ paṇītaṃ khādaniyaṃ bhojaniyaṃ paṭiyādāpesi. atha kho āyasmā Sudhammo yaṃ nūnāhaṃ Cittassa gahapatino therānaṃ paṭiyattaṃ passeyyan ti pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya yena Cittassa gahapatino nivesanaṃ ten'; upasaṃkami,

[page 017]
I. 18. 3-5.] CULLAVAGGA. 17
[... content straddling page break has been moved to the page above ...] upasaṃkamitvā paññatte āsane nisīdi. atha kho Citto gahapati yenāyasmā Sudhammo ten'; upasaṃkami, upasaṃkamitvā āyasmantaṃ Sudhammaṃ abhivādetvā ekamantaṃ nisīdi.
ekamantaṃ nisinnaṃ kho Cittaṃ gahapatiṃ āyasmā Sudhammo etad avoca: pahūtaṃ kho te idaṃ gahapati khādaniyaṃ bhojaniyaṃ paṭiyattaṃ ekā ca kho idha n'; atthi yad idaṃ tilasaṃguḷikā 'ti. bahumhi vata bhante ratane buddhavacane vijjamāne ayyena Sudhammena vad eva kiñci bhāsitaṃ yad idaṃ tilasaṃguḷikā 'ti. bhūtapubbaṃ bhante Dakkhiṇāpathakā vāṇijā puratthimaṃ janapadaṃ agamaṃsu vāṇijjāya, te tato kukkuṭiṃ ānesuṃ. atha kho sā bhante kukkuṭī kākena saddhiṃ saṃvāsaṃ kappesi, sā potakaṃ janesi. yadā kho so bhante kukkuṭapotako kākavassaṃ vassitukāmo hoti kukkuṭakā 'ti vassati, yadā kukkuṭavassaṃ vassitukāmo hoti kākā 'ti vassati. evam eva kho bhante bahumhi ratane buddhavacane vijjamāne ayyena Sudhammena yad eva kiñci bhāsitaṃ yad idaṃ tilasaṃguḷikā 'ti. ||3||
akkosasi maṃ tvaṃ gahapati, paribhāsasi maṃ tvaṃ gahapati, eso te gahapati āvāso, pakkamissāmīti. nāhaṃ bhante ayyaṃ Sudhammaṃ akkosāmi paribhāsāmi, vasatu bhante ayyo Sudhammo Macchikāsaṇḍe, ramaṇīyaṃ ambāṭakavanaṃ, ahaṃ ayyassa Sudhammassa ussukkaṃ karissāmi cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānan ti.
dutiyam pi kho --la-- , tatiyam pi kho āyasmā Sudhammo Cittaṃ gahapatiṃ etad avoca: akkosasi . . . pakkamissāmīti.
kahaṃ bhante ayyo Sudhammo gamissatīti. Sāvatthiṃ kho ahaṃ gahapati gamissāmi bhagavantaṃ dassanāyā 'ti.
tena hi bhante yañ ca attanā bhaṇitaṃ yañ ca mayā bhaṇitaṃ taṃ sabbaṃ bhagavato ārocehi. anacchariyaṃ kho pan'; etaṃ bhante yaṃ ayyo Sudhammo punad eva Macchikāsaṇḍaṃ paccāgaccheyyā 'ti. ||4|| atha kho āyasmā Sudhammo senāsanaṃ saṃsāmetvā pattacīvaraṃ ādāya yena Sāvatthi tena pakkāmi. anupubbena yena Sāvatthi Jetavanaṃ Anāthapiṇḍikassa ārāmo yena bhagavā ten'; upasaṃkami, upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho āyasmā Sudhammo yañ ca attanā bhaṇitaṃ yañ ca Cittena gahapatinā bhaṇitaṃ taṃ sabbaṃ bhagavato ārocesi.

[page 018]
18 CULLAVAGGA. [I. 18. 5-20. 1.
[... content straddling page break has been moved to the page above ...] vigarahi buddho bhagavā: ananucchaviyaṃ moghapurisa ananulomikaṃ appaṭirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. kathaṃ hi nāma tvam moghapurisa Cittaṃ gahapatiṃ saddhaṃ pasannaṃ dāyakaṃ kārakaṃ saṃghupaṭṭhāhakaṃ hīnena khuṃsessasi hīnena vambhessasi. n'; etaṃ moghapurisa appasannānaṃ . . . vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi:
tena hi bhikkhave saṃgho Sudhammassa bhikkhuno paṭisāraṇiyakammaṃ karotu Citto te gahapati khamāpetabbo 'ti. ||5|| evañ ca pana bhikkhave kātabbaṃ: paṭhamaṃ Sudhammo bhikkhu codetabbo, codetvā sāretabbo, sāretvā āpattiṃ ropetabbo, āpattiṃ ropetvā vyattena bhikkhunā paṭibalena saṃgho ñāpetabbo: suṇātu me bhante saṃgho.
ayaṃ Sudhammo bhikkhu Cittaṃ gahapatiṃ saddhaṃ pasannaṃ dāyakaṃ kārakaṃ saṃghupaṭṭhāhakaṃ hīnena khuṃsesi hīnena vambhesi. yadi saṃghassa pattakallaṃ saṃgho Sudhammassa bhikkhuno paṭisāraṇiyakammaṃ kareyya Citto te gahapati khamāpetabbo 'ti. esā ñatti. suṇātu me bhante saṃgho. ayaṃ Sudhammo . . . vambhesi.
saṃgho Sudhammassa bhikkhuno paṭisāraṇiyakammaṃ karoti Citto te gahapati khamāpetabbo 'ti. yassāyasmato khamati Sudhammassa bhikkhuno paṭisāraṇiyassa kammassa karaṇaṃ Citto te gahapati khamāpetabbo 'ti so tuṇh'; assa, yassa na kkhamati so bhāseyya. dutiyam pi etam atthaṃ vadāmi --la--, tatiyam pi etam atthaṃ vadāmi: suṇātu me . . . so bhāseyya. kataṃ saṃghena Sudhammassa bhikkhuno paṭisāraṇiyakammaṃ Citto te gahapati khamāpetabbo 'ti. khamati saṃghassa, tasmā tuṇhī, evam etaṃ dhārayāmīti. ||6||18||
tīhi bhikkhave aṅgehi . . . (=ch. 2, 3) . . . suvūpasantañ ca. ||1||19||
pañcahi bhikkhave aṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṃgho paṭisāraṇiyakammaṃ kareyya: gihīnaṃ alābhāya parisakkati, gihīnaṃ anatthāya parisakkati, gihīnaṃ avāsāya parisakkati, gihī akkosati paribhāsati, gihī gihīhi bhedeti.

[page 019]
I. 20. 1-22. 2.] CULLAVAGGA. 19
[... content straddling page break has been moved to the page above ...] imehi kho bhikkhave pañcah'; aṅgehi . . . kareyya. aparehi pi . . . kareyya: gihīnaṃ buddhassa avaṇṇaṃ bhāsati, gihīnaṃ dhammassa avaṇṇaṃ bhāsati, gihīnaṃ saṃghassa avaṇṇaṃ bhāsati, gihī hīnena khuṃseti hīnena vambheti, gihīnaṃ dhammikaṃ paṭissavaṃ na saccāpeti. imehi kho . . . kareyya. pañcannaṃ bhikkhave bhikkhūnaṃ ākaṅkhamāno saṃgho paṭisāraṇiyakammaṃ kareyya: eko gihīnaṃ alābhāya parisakkati, eko gihīnaṃ anatthāya parisakkati, eko gihīnaṃ avāsāya parisakkati, eko gihī akkosati paribhāsati, eko gihī gihīhi bhedeti. imesaṃ kho . . . kareyya. aparesaṃ pi . . . kareyya: eko gihīnaṃ buddhassa avaṇṇaṃ bhāsati, eko gihīnaṃ dhammassa avaṇṇaṃ bhāsati, eko gihīnaṃ saṃghassa avaṇṇaṃ bhāsati, eko gihī hīnena khuṃseti hīnena vambheti, eko gihīnaṃ dhammikaṃ paṭissavaṃ na saccāpeti. imesaṃ kho . . . kareyya. ||1||
ākaṅkhamānacatupañcakaṃ niṭṭhitaṃ. ||20||
paṭisāraṇiyakammakatena bhikkhave bhikkhunā sammāvattitabbaṃ . . . (=ch. 5) . . . sampayojetabban ti. ||1||
paṭisāraṇiyakammamhi aṭṭhārasavattaṃ niṭṭhitaṃ. ||21||
atha kho saṃgho Sudhammassa bhikkhuno paṭisāraṇiyakammaṃ akāsi Citto te gahapati khamāpetabbo 'ti. so saṃghena paṭisāraṇiyakammakato Macchikāsaṇḍaṃ gantvā maṅkubhūto nāsakkhi Cittaṃ gahapatiṃ khamāpetuṃ, punad eva Sāvatthiṃ paccāgacchi. bhikkhū evaṃ āhaṃsu:
khamāpito tayā Citto gahapatīti. idhāhaṃ āvuso Macchikāsaṇḍaṃ gantvā maṅkubhūto nāsakkhiṃ Cittaṃ gahapatiṃ khamāpetun ti. bhagavato etam atthaṃ ārocesuṃ. ||1||
tena hi bhikkhave saṃgho Sudhammassa bhikkhuno anudūtaṃ detu Cittaṃ gahapatiṃ khamāpetuṃ. evañ ca pana bhikkhave dātabbo: paṭhamaṃ bhikkhu yācitabbo, yācitvā vyattena bhikkhunā paṭibalena saṃgho ñāpetabbo: suṇātu me bhante saṃgho. yadi saṃghassa pattakallaṃ saṃgho itthannāmaṃ bhikkhuṃ Sudhammassa bhikkhuno anudūtaṃ dadeyya Cittaṃ gahapatiṃ khamāpetuṃ. esā ñatti. suṇātu me bhante saṃgho. saṃgho itthannāmaṃ bhikkhuṃ Sudhammassa bhikkhuno anudūtaṃ deti Cittaṃ gahapatiṃ khamāpetuṃ.

[page 020]
20 CULLAVAGGA. [I. 22. 2-23. 2.
[... content straddling page break has been moved to the page above ...] yassāyasmato khamati itthannāmassa bhikkhuno Sudhammassa bhikkhuno anudūtassa dānaṃ Cittaṃ gahapatiṃ khamāpetuṃ so tuṇh'; assa, yassa na kkhamati so bhāseyya. dinno saṃghena itthannāmo bhikkhu Sudhammassa bhikkhuno anudūto Cittaṃ gahapatiṃ khamāpetuṃ. khamati saṃghassa, tasmā tuṇhī, evam etaṃ dhārayāmīti. ||2|| tena bhikkhave Sudhammena bhikkhunā anudūtena bhikkhunā saddhiṃ Macchikāsaṇḍaṃ gantvā Citto gahapati khamāpetabbo khama gahapati, pasādemi tan ti. evañ ce vuccamāno khamati icc etaṃ kusalaṃ, no ce khamati anudūtena bhikkhunā vattabbo: khama gahapati imassa bhikkhuno, pasādeti tan ti. evañ ce vuccamāno khamati icc etaṃ kusalaṃ, no ce khamati anudūtena bhikkhunā vattabbo: khama gahapati imassa bhikkhuno, ahan taṃ pasādemīti. evañ ce . . . kusalaṃ, no ce . . . vattabbo:
khama gahapati imassa bhikkhuno saṃghassa vacanenā 'ti.
evañ ce . . . kusalaṃ, no ce khamati anudūtena bhikkhunā Sudhammo bhikkhu Cittassa gahapatino dassanūpacāraṃ avijahāpetvā savanūpacāraṃ avijahāpetvā ekaṃsaṃ uttarāsaṅgaṃ kārāpetvā ukkuṭikaṃ nisīdāpetvā añjaliṃ paggaṇhāpetvā sā āpatti desāpetabbā 'ti. ||3||22||
atha kho āyasmā Sudhammo anudūtena bhikkhunā saddhiṃ Macchikāsaṇḍaṃ gantvā Cittaṃ gahapatiṃ khamāpesi. so sammāvattati lomaṃ pāteti netthāraṃ vattati bhikkhū upasaṃkamitvā evaṃ vadeti: ahaṃ āvuso saṃghena paṭisāraṇiyakammakato sammāvattāmi lomaṃ pātemi netthāraṃ vattāmi. kathaṃ nu kho mayā paṭipajjitabban ti. bhagavato etam atthaṃ ārocesuṃ. tena hi bhikkhave saṃgho Sudhammassa bhikkhuno paṭisāraṇiyakammaṃ paṭippassambhetu. ||1|| pañcahi bhikkhave aṅgehi samannāgatassa bhikkhuno paṭisāraṇiyakammaṃ na paṭippassambhetabbaṃ . . . (=ch. 6. 2-7) . . . na bhikkhūhi sampayojeti.
imehi kho bhikkhave aṭṭhah'; aṅgehi . . . paṭippassambhetabbaṃ. ||2||
paṭisāraṇiyakamme paṭippassambhetabbāṭṭhārasakaṃ niṭṭhitaṃ. ||23||

[page 021]
I. 24. 1-25. 2.] CULLAVAGGA. 21
evañ ca pana bhikkhave paṭippassambhetabbaṃ: tena bhikkhave Sudhammena bhikkhunā saṃghaṃ upasaṃkamitvā . . . (see ch. 12) . . . evam etaṃ dhārayāmīti.
||1||24||
paṭisāraṇiyakammaṃ niṭṭhitaṃ catutthaṃ.
tena samayena buddho bhagavā Kosambiyam viharati Ghositārāme. tena kho pana samayena āyasmā Channo āpattiṃ āpajjitvā na icchati āpattiṃ passituṃ. ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: kathaṃ hi nāma āyasmā Channo āpattiṃ āpajjitvā na icchissati āpattiṃ passitun ti. atha kho te bhikkhū bhagavato etam atthaṃ ārocesuṃ. atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṃghaṃ sannipātāpetvā bhikkhū paṭipucchi:
saccaṃ kira bhikkhave Channo bhikkhu āpattiṃ āpajjitvā na icchati āpattiṃ passitun ti. saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma so bhikkhave moghapuriso āpattiṃ āpajjitvā na icchissati āpattiṃ passituṃ. n'; etaṃ bhikkhave appasannānaṃ vā pasādāya --la-- vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: tena hi bhikkhave saṃgho Channassa bhikkhuno āpattiyā adassane ukkhepaniyakammaṃ karotu asambhogaṃ saṃghena. ||1|| evañ ca pana bhikkhave kātabbaṃ: paṭhamaṃ Channo bhikkhu codetabbo, codetvā sāretabbo, sāretvā āpattiṃ ropetabbo, āpattiṃ ropetvā vyattena bhikkhunā paṭibalena saṃgho ñāpetabbo: suṇātu me bhante saṃgho. ayaṃ Channo bhikkhu āpattiṃ āpajjitvā na icchati āpattiṃ passituṃ. yadi saṃghassa pattakallaṃ saṃgho Channassa bhikkhuno āpattiyā adassane ukkhepaniyakammaṃ kareyya asambhogaṃ saṃghena. esā ñatti.
suṇātu me bhante saṃgho. ayaṃ Channo bhikkhu āpattiṃ āpajjitvā na icchati āpattiṃ passituṃ. saṃgho Channassa bhikkhuno āpattiyā adassane ukkhepaniyakammaṃ karoti asambhogaṃ saṃghena. yassāyasmato khamati Channassa bhikkhuno āpattiyā adassane ukkhepaniyassa kammassa karaṇaṃ asambhogaṃ saṃghena so tuṇh'; assa, yassa na kkhamati so bhāseyya. dutiyam pi etam atthaṃ vadāmi --la--, tatiyam pi etam atthaṃ vadāmi: suṇātu me . . . so bhāseyya.

[page 022]
22 CULLAVAGGA. [I. 25. 2-27. 1.
[... content straddling page break has been moved to the page above ...] kataṃ saṃghena Channassa bhikkhuno āpattiyā adassane ukkhepaniyakammaṃ asambhogaṃ saṃghena. khamati saṃghassa, tasmā tuṇhī, evam etaṃ dhārayāmīti. āvāsaparamparañ ca bhikkhave saṃsatha: Channo bhikkhu āpattiyā adassane ukkhepaniyakammakato asambhogaṃ saṃghenā 'ti. ||2||25||
tīhi bhikkhave aṅgehi samannāgataṃ āpattiyā adassane ukkhepaniyakammaṃ adhammakammañ ca . . . (see ch. 2-4) . . . imesaṃ kho . . . kareyya. ||1||
āpattiyā adassane ukkhepaniyakamme ākaṅkhamānachakkaṃ niṭṭhitaṃ. ||26||
āpattiyā adassane ukkhepaniyakammakatena bhikkhave bhikkhunā sammāvattitabbaṃ. tatrāyaṃ sammāvattanā:
na upasampādetabbaṃ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo, na bhikkhunovādakasammuti sāditabbā, sammatena pi bhikkhuniyo na ovaditabbā, yāya āpattiyā saṃghena āpattiyā adassane ukkhepaniyakammaṃ kataṃ hoti sā āpatti na āpajjitabbā, aññā vā tādisikā, tato vā pāpiṭṭhatarā, kammaṃ na garahitabbaṃ, kammikā na garahitabbā, na pakatattassa bhikkhuno abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ āsanābhihāro seyyābhihāro pādodakaṃ pādapīṭhaṃ pādakathalikaṃ pattacīvarapaṭiggahaṇaṃ nahāne piṭṭhiparikammaṃ sāditabbaṃ, na pakatatto bhikkhu sīlavipattiyā anuddhaṃsetabbo, na ācāravipattiyā anuddhaṃsetabbo, na diṭṭhivipattiyā anuddhaṃsetabbo, na ājīvavipattiyā anuddhaṃsetabbo, na bhikkhu bhikkhūhi bhedetabbo, na gihidhajo dhāretabbo, na titthiyadhajo dhāretabbo, na titthiyā sevitabbā, bhikkhū sevitabbā, bhikkhusikkhāya sikkhitabbaṃ, na pakatattena bhikkhunā saddhiṃ ekacchanne āvāse vatthabbaṃ, na ekacchanne anāvāse vatthabbaṃ, na ekacchanne āvāse vā anāvāse vā vatthabbaṃ, pakatattaṃ bhikkhuṃ disvā āsanā vuṭṭhātabbaṃ, na pakatatto bhikkhu āsādetabbo anto vā bahi vā, na pakatattassa bhikkhuno uposatho ṭhapetabbo, na pavāraṇā ṭhapetabbā, na savacanīyaṃ kātabbaṃ, na anuvādo paṭṭhapetabbo,

[page 023]
I. 27. 1-28. 2.] CULLAVAGGA. 23
[... content straddling page break has been moved to the page above ...] na okāso kāretabbo, na codetabbo, na sāretabbo, na bhikkhūhi sampayojetabban ti. ||1||
āpattiyā adassane ukkhepaniyakamme tecattārīsavattaṃ niṭṭhitaṃ. ||27||
atha kho saṃgho Channassa bhikkhuno āpattiyā adassane ukkhepaniyakammaṃ akāsi asambhogaṃ saṃghena. so saṃghena āpattiyā adassane ukkhepaniyakammakato tamhā āvāsā aññaṃ āvāsaṃ agamāsi, tattha bhikkhū n'; eva abhivādesuṃ na paccuṭṭhesuṃ na añjalikammaṃ na sāmīcikammaṃ akaṃsu na sakkariṃsu na garukariṃsu na mānesuṃ na pūjesuṃ. so bhikkhūhi asakkariyamāno agarukariyamāno amāniyamāno apūjiyamāno asakkārapakato tamhāpi āvāsā aññaṃ āvāsaṃ agamāsi tattha pi bhikkhū n'; eva abhivādesuṃ na paccuṭṭhesuṃ . . . aññaṃ āvāsaṃ agamāsi tattha pi bhikkhū n'; eva abhivādesuṃ na paccuṭṭhesuṃ . . . asakkārapakato punad eva Kosambiṃ paccāgacchi. so sammāvattati lomaṃ pāteti netthāraṃ vattati bhikkhū upasaṃkamitvā evaṃ vadeti: ahaṃ āvuso saṃghena āpattiyā adassane ukkhepaniyakammakato sammāvattāmi lomaṃ pātemi netthāraṃ vattāmi. kathaṃ nu kho mayā paṭipajjitabban ti. bhagavato etam atthaṃ ārocesuṃ. tena hi bhikkhave saṃgho Channassa bhikkhuno āpattiyā adassane ukkhepaniyakammaṃ paṭippassambhetu. ||1|| pañcahi bhikkhave aṅgehi samannāgatassa bhikkhuno āpa ttiyā adassane ukkhepaniyakammaṃ na paṭippassambhetabbaṃ: upasampādeti, nissayaṃ deti, sāmaṇeraṃ upaṭṭhāpeti, bhikkhunovādakasammutiṃ sādiyati, sammato pi bhikkhuniyo ovadati.
imehi kho bhikkhave pañcah'; aṅgehi . . . na paṭippassambhetabbaṃ. aparehi pi . . . na paṭippassambhetabbaṃ: yāya āpattiyā saṃghena āpattiyā adassane ukkhepaniyakammaṃ kataṃ hoti taṃ āpattiṃ āpajjati, aññaṃ vā tādisikaṃ, tato vā pāpiṭṭhataraṃ, kammaṃ garahati, kammike garahati, imehi kho . . . na paṭippassambhetabbaṃ. aparehi pi . . . na paṭippassambhetabbaṃ: pakatattassa bhikkhuno abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ āsanābhihāraṃ sādiyati. imehi kho . . . na paṭippassambhetabbaṃ. aparehi pi . . . na paṭippassambhetabbaṃ: pakatattassa bhikkhuno seyyābhihāraṃ pādodakaṃ pādapīṭhaṃ pādakathalikaṃ pattacīvarapaṭiggahaṇaṃ nahāne piṭṭhiparikammaṃ sādiyati.

[page 024]
24 CULLAVAGGA. [I. 28. 2-30. 1.
[... content straddling page break has been moved to the page above ...] imehi kho . . . na paṭippassambhetabbam.
aparehi pi . . . na paṭippassambhetabbaṃ: pakatattaṃ bhikkhuṃ sīlavipattiyā anuddhaṃseti, ācāravipattiyā anuddhaṃseti, diṭṭhivipattiyā anuddhaṃseti, ājīvavipattiyā anuddhaṃseti, bhikkhuṃ bhikkhūhi bhedeti. imehi kho . . . na paṭippassambhetabbaṃ. aparehi pi . . . na paṭippassambhetabbaṃ: gihidhajaṃ dhāreti, titthiyadhajaṃ dhāreti, titthiye sevati, bhikkhū na sevati, bhikkhusikkhāya na sikkhati.
imehi kho . . . na paṭippassambhetabbaṃ. aparehi pi . . . na paṭippassambhetabbaṃ: pakatattena bhikkhunā saddhiṃ ekacchanne āvāse vasati, ekacchanne anāvāse vasati, ekacchanne āvāse vā anāvāse vā vasati, pakatattaṃ bhikkhuṃ disvā āsanā na vuṭṭhāti, pakatattaṃ bhikkhuṃ āsādeti anto vā bahi vā. imehi kho . . . na paṭippassambhetabbaṃ. aṭṭhahi bhikkhave aṅgehi . . . na paṭippassambhetabbaṃ: pakatattassa bhikkhuno uposathaṃ ṭhapeti, pavāraṇaṃ ṭhapeti, savacanīyaṃ karoti, anuvādaṃ paṭṭhapeti, okāsaṃ kāreti, codeti, sāreti, bhikkhūhi sampayojeti. imehi kho bhikkhave aṭṭhah'; aṅgehi . . . na paṭippassambhetabbaṃ. ||2||
tecattārīsakaṃ niṭṭhitaṃ. ||28||
pañcahi bhikkhave aṅgehi samannāgatassa bhikkhuno āpattiyā adassane ukkhepaniyakammaṃ paṭippassambhetabbaṃ: na upasampādeti, na nissayaṃ deti, . . . na bhikkhūhi sampayojeti. imehi kho bhikkhave aṭṭhah'; aṅgehi . . . paṭippassambhetabbaṃ. ||1||
tecattārīsakaṃ niṭṭhitaṃ. ||29||
evañ ca pana bhikkhave paṭippassambhetabbaṃ: tena bhikkhave Channena bhikkhunā saṃghaṃ upasaṃkamitvā . . . (see ch. 12; instead of nissayakammaṃ read āpattiyā adassane ukkhepaniyakammaṃ) . . . evam etaṃ dhārayāmīti. ||1||30||
āpattiyā adassane ukkhepaniyakammaṃ niṭṭhitaṃ
pañcamaṃ.

[page 025]
I. 31-32. 2.] CULLAVAGGA. 25
tena samayena buddho bhagavā Kosambiyaṃ viharati Ghositārāme. tena kho pana samayena āyasmā Channo āpattiṃ āpajjitvā na icchati āpattiṃ paṭikātuṃ . . . (=ch.x 25-30. Instead of passituṃ read paṭikātuṃ, instead of āpattiyā adassane ukkhepaniyakammaṃ read āpattiyā appaṭikamme ukkhepaniyakammaṃ) . . . evam etaṃ dhārayāmīti. ||31||
āpattiyā appaṭikamme ukkhepaniyakammaṃ
niṭṭhitaṃ chaṭṭhaṃ.
tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena Ariṭṭhassa nāma bhikkhuno gaddhabādhipubbassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ hoti:
tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā ye 'me antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyā 'ti. assosuṃ kho sambahulā bhikkhū: Ariṭṭhassa nāma kira bhikkhuno gaddhabādhipubbassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ: tathāhaṃ . . . antarāyāyā 'ti.
atha kho te bhikkhū yena Ariṭṭho bhikkhu gaddhabādhipubbo ten'; upasaṃkamiṃsu, upasaṃkamitvā Ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ etad avocuṃ: saccaṃ kira te āvuso Ariṭṭha evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ:
tathāhaṃ . . . antarāyāyā 'ti. evaṃ byā kho ahaṃ āvuso bhagavatā dhammaṃ desitaṃ ājānāmi yathā ye 'me antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyā 'ti. ||1|| māvuso Ariṭṭha evaṃ avaca, mā bhagavantaṃ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaṃ, na hi bhagavā evaṃ vadeyya. anekapariyāyena āvuso Ariṭṭha antarāyikā dhammā antarāyikā vuttā bhagavatā alañ ca pana te paṭisevato antarāyāya. appassādā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, aṭṭhikaṅkalūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, maṃsapesūpamā kāmā vuttā bhagavatā --la--, tiṇukkūpamā kāmā vuttā bhagavatā --la--, aṅgārakāsūpamā kāmā vuttā bhagavatā --la--, supinakūpamā kāmā vuttā bhagavatā --la--, yācitakūpamā kāmā vuttā bhagavatā --la--, rukkhaphalūpamā kāmā vuttā bhagavatā --la--,

[page 026]
26 CULLAVAGGA. [I. 32. 2-4.
[... content straddling page break has been moved to the page above ...] asisūnūpamā kāmā vuttā bhagavatā --la--, sattisūlūpamā kāmā vuttā bhagavatā --la--, sappasirūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo 'ti. evam pi kho Ariṭṭho bhikkhu gaddhabādhipubbo tehi bhikkhūhi vuccamāno tath'; eva taṃ pāpakaṃ diṭṭhigataṃ thāmasā parāmassa abhinivissa voharati:
evaṃ byā kho ahaṃ āvuso bhagavatā dhammaṃ desitaṃ ājānāmi yathā ye 'me antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyā 'ti. ||2|| yato kho te bhikkhū nāsakkhiṃsu Ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ etasmā pāpakā diṭṭhigatā vivecetuṃ atha kho te bhikkhū yena bhagavā ten'; upasaṃkamiṃsu, upasaṃkamitvā bhagavato etam atthaṃ ārocesuṃ. atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṃghaṃ sannipātāpetvā Ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ paṭipucchi: saccaṃ kira te Ariṭṭha evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ:
tathāhaṃ bhagavatā . . . antarāyāyā 'ti. evaṃ byā kho ahaṃ bhante bhagavatā . . . antarāyāyā 'ti. kassa nu kho nāma tvaṃ moghapurisa mayā evaṃ dhammaṃ desitaṃ ājānāsi. nanu mayā moghapurisa anekapariyāyena antarāyikā dhammā antarāyikā vuttā alañ ca pana te paṭisevato antarāyāya. appassādā kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, aṭṭhikaṅkalūpamā kāmā vuttā mayā . . . sappasirūpamā kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo. atha ca pana tvaṃ moghapurisa attanā duggahitena amhe c'; eva abbhācikkhasi attānañ ca khaṇasi bahuñ ca apuññaṃ pasavasi, taṃ hi te moghapurisa bhavissati dīgharattaṃ ahitāya dukkhāya. n'; etaṃ moghapurisa appasannānaṃ vā pasādāya . . . vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: tena hi bhikkhave saṃgho Ariṭṭhassa bhikkhuno gaddhabādhipubbassa pāpikāya diṭṭhiyā appaṭinissagge ukkhe paniyakammaṃ karotu asambhogaṃ saṃghena. ||3|| evañ ca pana bhikkhave kātabbaṃ: paṭhamaṃ Ariṭṭho bhikkhu codetabbo, codetvā sāretabbo, sāretvā āpattiṃ ropetabbo, āpattiṃ ropetvā vyattena bhikkhunā paṭibalena saṃgho ñāpetabbo: suṇātu me bhante saṃgho. Ariṭṭhassa bhikkhuno gaddhabādhipubbassa evarūpaṃ pāpikaṃ diṭṭhigataṃ uppannaṃ:

[page 027]
I. 32. 4-34. 1.] CULLAVAGGA. 27
[... content straddling page break has been moved to the page above ...] tathāhaṃ bhagavatā . . . antarāyāyā 'ti.
so taṃ diṭṭhiṃ na paṭinissajjati. yadi saṃghassa pattakallaṃ saṃgho Ariṭṭhassa bhikkhuno gaddhabādhipubbassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepaniyakammaṃ kareyya asambhogaṃ saṃghena. esā ñatti. suṇātu me bhante saṃgho. Ariṭṭhassa bhikkhuno . . . na paṭinissajjati.
saṃgho Ariṭṭhassa bhikkhuno gaddhabādhipubbassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepaniyakammaṃ karoti asambhogaṃ saṃghena. yassāyasmato khamati Ariṭṭhassa bhikkhuno gaddhabādhipubbassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepaniyassa kammassa karaṇaṃ asambhogaṃ saṃghena so tuṇh'; assa, yassa na kkhamati so bhāseyya.
dutiyam pi etam atthaṃ vadāmi --la--, tatiyam pi etam atthaṃ vadāmi: suṇātu me . . . khamati saṃghassa, tasmā tuṇhī, evam etaṃ dhārayāmīti. āvāsaparamparañ ca bhikkhave saṃsatha: Ariṭṭho bhikkhu gaddhabādhipubbo pāpikāya diṭṭhiyā appaṭinissagge ukkhepaniyakammakato asambhogaṃ saṃghenā 'ti. ||4||32||
tīhi bhikkhave aṅgehi . . . (=ch.2-5; instead of tajjaniyakammaṃ read: pāpikāya diṭṭhiyā appaṭinissagge ukkhepaniyakammaṃ) . . . na bhikkhūhi sampayojetabban ti.
pāpikāya diṭṭhiyā appaṭinissagge ukkhepaniyakamme aṭṭhārasavattaṃ niṭṭhitaṃ. ||33||
atha kho saṃgho Ariṭṭhassa bhikkhuno gaddhabādhipubbassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepaniyakammaṃ akāsi asambhogaṃ saṃghena. so saṃghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepaniyakammakato vibbhami. ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: kathañ hi nāma Ariṭṭho bhikkhu gaddhabādhipubbo saṃghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepaniyakammakato vibbhamissatīti. atha kho te bhikkhū bhagavato etam atthaṃ ārocesuṃ. atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṃghaṃ sannipātāpetvā bhikkhū paṭipucchi: saccaṃ kira bhikkhave Ariṭṭho bhikkhu gaddhabādhipubbo saṃghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepaniyakammakato vibbhamīti.

[page 028]
28 CULLAVAGGA. [I. 34. 1-35. 1.
saccaṃ bhagavā. vigarahi buddho bhagavā. kathaṃ hi nāma so bhikkhave moghapuriso saṃghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepaniyakammakato vibbhamissati. n'; etaṃ bhikkhave appasannānaṃ vā pasādāya --la-- vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: tena hi bhikkhave saṃgho pāpikāya diṭṭhiyā appaṭinissagge ukkhepaniyakammaṃ paṭippassambhetu. ||1|| pañcahi bhikkhave aṅgehi . . . (=ch. 6. 2-7) . . . paṭippassambhetabbaṃ. ||2||
pāpikāya diṭṭhiyā appaṭinissagge ukkhepaniyakamme paṭippassambhetabbāṭṭhārasakaṃ niṭṭhitaṃ. ||34||
evañ ca pana bhikkhave paṭippassambhetabbaṃ: tena bhikkhave pāpikāya diṭṭhiyā appaṭinissagge ukkhepaniyakammakatena bhikkhunā saṃghaṃ upasaṃkamitvā . . . (see ch. 12. Instead of nissayako read pāpikāya diṭṭhiyā appaṭinissagge ukkhepaniyako0; instead of Seyyasako read itthannāmo) . . . evam etaṃ dhārayāmīti. ||1||35|| pāpikāya diṭṭhiyā appaṭinissagge ukkhepaniya-
kammaṃ niṭṭhitaṃ sattamaṃ.
kammakkhandhakaṃ niṭṭhitaṃ paṭhamaṃ.
imamhi khandhake vatthu satta. tass'; uddānaṃ:
Paṇḍukalohitakā bhikkhū sayaṃ bhaṇḍanakārakā
tādise upasaṃkame ussāhiṃsu ca bhaṇḍane, |
anuppannāpi jāyanti uppannāpi pavaḍḍhanti.
appicchā pesalā bhikkhū ujjhāyanti padassako. |
saddhammaṭṭhitiko buddho sayambhū aggapuggalo
āṇāpesi tajjaniyakammaṃ Sāvatthiyaṃ jino. |
asammukhā-'; paṭipucchā-'; patiññāya katañ ca yaṃ
anāpatti adesane desitāya katañ ca yaṃ |
acodetvā asāretvā aropetvā ca yaṃ kataṃ
5 asammukhā adhammena vaggena cāpi yaṃ kataṃ |
apaṭipucchā 'dhammena puna vaggena yaṃ kataṃ
apaṭiññāya adhammena vaggena cāpi yaṃ kataṃ |
anāpatti adhammena vaggena cāpi yaṃ kataṃ
adesanāgāminiyā adhammavaggam eva ca |
desitāya adhammena vaggenāpi tath'; eva ca

[page 029]
CULLAVAGGA. 29
acodetvā adhammena vaggenāpi tath'; eva ca |
asāretvā adhammena vaggenāpi tath'; eva ca
aropetvā adhammena vaggenāpi tath'; eva ca. |
kaṇhavāranayen'; eva sukkavāram pi jāniyaṃ.
10 saṃgho ākaṅkhamāno ca yassa tajjaniyaṃ kare: |
bhaṇḍanaṃ bālo saṃsaṭṭho adhisīlaṃ ajjhācāre
atidiṭṭhivipannassa saṃgho tajjaniyaṃ kare, |
buddhadhammassa saṃghassa avaṇṇaṃ yo ca bhāsati.
tiṇṇam pi ca bhikkhūnaṃ saṃgho tajjaniyaṃ kare: |
bhaṇḍanakārako eko bālo saṃsagganissito
adhisīle ajjhācāre tath'; eva atidiṭṭhiyā |
buddhadhammassa saṃghassa avaṇṇaṃ yo ca bhāsati.
tajjaniyakammakato evaṃ sammānuvattanā: |
upasampada-nissayo sāmaṇeraupaṭṭhanā
15 ovādasammatenāpi na kare tajjanikato |
nāpajje tañ ca āpattiṃ tādisañ ca tato paraṃ
kammañ ca kammike cāpi na garahe tathāvidho, |
uposathaṃ pavāraṇaṃ pakatattassa na ṭhape
savacani-anuvādo okāso codanena ca |
sāraṇaṃ sampayogañ ca na kareyya tathāvidho.
upasampada-nissayo sāmaṇeraupaṭṭhanā |
ovādasammatenāpi pañcāṅgo na sammati.
taṃ āpajjat'; āpattiñ ca tādisañ ca tato paraṃ |
kammañ ca kammikañ cāpi garahanto na sammati.
20 uposathaṃ pavāraṇaṃ savacaniyānuvādo |
okāso codanañ c'; eva sāraṇā sampayojanā
imeh'; aṭṭhaṅgehi yo yutto tajjanā n'; upasammati. |
kaṇhavāranayen'; eva sukkavāram pi jāniyaṃ.
bālo āpattibahulo saṃsaṭṭho pi ca Seyyaso. |
nissayakammaṃ sambuddho āṇāpesi mahāmuni.
Kiṭāgirismiṃ dve bhikkhū Assajipunabbasū |
anācārañ ca vividhaṃ ācariṃsu asaññatā.
pabbājaniyaṃ sambuddho kammaṃ Sāvatthiyaṃ jino. |
Macchikāsaṇḍe Sudhammo Cittassāvāsiko ahu,
25 jātivādena khuṃseti Sudhammo Cittupāsakaṃ. |
paṭisāraṇiyaṃ kammaṃ āṇāpesi tathāgato.
Kosambiyaṃ Channaṃ bhikkhuṃ n'; icchant'; āpattiṃ
passituṃ |

[page 030]
30 CULLAVAGGA.
adassane ukkhipituṃ āṇāpesi jinuttamo.
Channo taṃ yeva āpattiṃ paṭikātuṃ na icchati. |
ukkhepanāppaṭikamme āṇāpesi vināyako.
pāpadiṭṭhi Ariṭṭhassa āsi aññāṇanissitā, |
diṭṭhiappaṭinissagge ukkhepaṃ jinabhāsitaṃ.
nissayakammaṃ pabbājaṃ tath'; eva paṭisāraṇi |
adassanāppaṭikamme anissagge ca diṭṭhiyā.
30 davānācārupaghāti micchāājīvam eva ca |
pabbājaniyakammamhi atirekapadā ime.
alābhāvaṇṇa-dve pañca dvepañcako 'tināmako, |
paṭisāraṇiyakammamhi atirekapadā ime.
tajjaniyaṃ nissayañ ca duve kammesu sadisaṃ, |
pabbājā paṭisāri ca atthi padātirittatā.
tayo ukkhepanā kammā sadisā te vibhattito.
tajjaniyanayenāpi sesakammaṃ vijāniyā 'ti. |

[page 031]
31
CULLAVAGGA.
II.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena pārivāsikā bhikkhū sādiyanti pakatattānaṃ bhikkhūnaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ āsanābhihāraṃ seyyābhihāraṃ pādodakaṃ pādapīṭhaṃ pādakathalikaṃ pattacīvarapaṭiggahaṇaṃ nahāne piṭṭhiparikammaṃ. ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: kathaṃ hi nāma pārivāsikā bhikkhū sādiyissanti pakatattānaṃ bhikkhūnaṃ . . . piṭṭhiparikamman ti. atha kho te bhikkhū bhagavato etam atthaṃ ārocesuṃ. atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṃghaṃ sannipātāpetvā bhikkhū paṭipucchi: saccaṃ kira bhikkhave pārivāsikā bhikkhū sādiyanti pakatattānaṃ bhikkhūnaṃ . . . piṭṭhiparikamman ti. saccaṃ bhagavā. vigarahi buddho bhagavā. kathaṃ hi nāma bhikkhave pārivāsikā bhikkhū sādiyissanti pakatattānaṃ bhikkhūnaṃ . . . piṭṭhiparikammaṃ. n'; etaṃ bhikkhave appasannānaṃ . . . vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: na bhikkhave pārivāsikena bhikkhunā sāditabbaṃ pakatattānaṃ bhikkhūnaṃ . . . piṭṭhiparikammaṃ. yo sādiyeyya, āpatti dukkaṭassa. anujānāmi bhikkhave pārivāsikānaṃ bhikkhūnaṃ mithu yathāvuḍḍhaṃ abhivādanaṃ paccuṭṭhānaṃ . . . piṭṭhiparikammaṃ. anujānāmi bhikkhave pārivāsikānaṃ bhikkhūnaṃ pañca yathāvuḍḍhaṃ: uposathaṃ pavāraṇaṃ vassikasāṭikaṃ oṇojanaṃ bhattaṃ. ||1|| tena hi bhikkhave pārivāsikānaṃ bhikkhūnaṃ vattaṃ paññāpessāmi yathā pārivāsikehi bhikkhūhi vattitabbaṃ:

[page 032]
32 CULLAVAGGA. [II. 1. 2-3.
[... content straddling page break has been moved to the page above ...] pārivāsikena bhikkhave bhikkhunā sammāvattitabbaṃ. tatrāyaṃ sammāvattanā: na upasampādetabbaṃ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo, na bhikkhunovādakasammuti sāditabbā, sammatena pi bhikkhuniyo na ovaditabbā, yāya āpattiyā saṃghena parivāso dinno hoti sā āpatti na āpajjitabbā, aññā vā tādisikā, tato vā pāpiṭṭhatarā, kammaṃ na garahitabbaṃ, kammikā na garahitabbā, na pakatattassa bhikkhuno uposatho ṭhapetabbo, na pavāraṇā ṭhapetabbā, na savacanīyaṃ kātabbaṃ, na anuvādo paṭṭhapetabbo, na okāso kāretabbo, na codetabbo, na sāretabbo, na bhikkhūhi sampayojetabbaṃ. na bhikkhave pārivāsikena bhikkhunā pakatattassa bhikkhuno purato gantabbaṃ, na purato nisīditabbaṃ. yo hoti saṃghassa āsanapariyanto seyyāpariyanto vihārapariyanto so tassa dātabbo tena ca so sāditabbo. na bhikkhave pārivāsikena bhikkhunā pakatattassa bhikkhuno puresamaṇena vā pacchāsamaṇena vā kulāni upasaṃkamitabbāni, na āraññakaṅgaṃ samāditabbaṃ, na piṇḍapātikaṅgaṃ samāditabbaṃ, na tappaccayā piṇḍapāto nīharāpetabbo mā maṃ jāniṃsū 'ti. pārivāsikena bhikkhave bhikkhunā āgantukena ārocetabbaṃ, āgantukassa ārocetabbaṃ, uposathe ārocetabbaṃ, pavāraṇāya ārocetabbaṃ, sace gilāno hoti dūtena pi ārocetabbaṃ. ||2|| na bhikkhave pārivāsikena bhikkhunā sabhikkhukā āvāsā abhikkhuko āvāso gantabbo aññatra pakatattena aññatra antarāyā. na bhikkhave pārivāsikena bhikkhunā sabhikkhukā {āvāsā} abhikkhuko anāvāso gantabbo aññatra pakatattena aññatra antarāyā. na bhikkhave pārivāsikena bhikkhunā sabhikkhukā āvāsā abhikkhuko āvāso vā anāvāso cā gantabbo aññatra pakatattena aññatra antarāyā. na bhikkhave . . . {sabhikkhukā} anāvāsā abhikkhuko āvāso . . . sabhikkhukā anāvāsā abhikkhuko anāvāso . . . sabhikkhukā anāvāsā abhikkhuko āvāso vā anāvāso vā . . . sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko āvāso . . . sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko anāvāso . . . sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko āvāso vā anāvāso vā gantabbo aññatra pakatattena aññatra antarāyā. na bhikkhave pārivāsikena bhikkhunā sabhikkhukā āvāsā sabhikkhuko āvāso gantabbo yatth'; assu bhikkhū nānāsaṃvāsakā aññatra pakatattena aññatra antarāyā.

[page 033]
[I. 1. 3-2. 1.] CULLAVAGGA. 33
[... content straddling page break has been moved to the page above ...] na bhikkhave pārivāsikena bhikkhunā sabhikkhukā āvāsā sabhikkhuko anāvāso . . . sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso vā anāvāso vā gantabbo yatth'; assu bhikkhū nānāsaṃvāsakā aññatra pakatattena aññatra antarāyā. gantabbo bhikkhave pārivāsikena bhikkhunā sabhikkhukā āvāsā sabhikkhuko āvāso yatth'; assu bhikkhū samānasaṃvāsakā yaṃ jaññā sakkomi ajj'; eva gantun ti. gantabbo bhikkhave pārivāsikena bhikkhunā sabhikkhukā āvāsā sabhikkhuko anāvāso . . . sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso vā anāvāso vā yatth'; assu bhikkhū samānasaṃvāsakā yaṃ jaññā sakkomi ajj'; eva gantun ti. ||3|| na bhikkhave pārivāsikena bhikkhunā pakatattena bhikkhunā saddhiṃ ekacchanne āvāse vatthabbaṃ, na ekacchanne anāvāse vatthabbaṃ, na ekacchanne āvāse vā anāvāse vā vatthabbaṃ. pakatattaṃ bhikkhuṃ disvā āsanā vuṭṭhātabbaṃ. pakatatto bhikkhu āsanena nimantetabbo. na pakatattena bhikkhunā saddhiṃ ekāsane nisīditabbaṃ, na nīce āsane nisinne ucce āsane nisīditabbaṃ, na chamāya nisinne āsane nisīditabbaṃ, na ekacaṅkame caṅkamitabbaṃ, na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaṃ, na chamāya caṅkamante caṅkame caṅkamitabbaṃ. na bhikkhave pārivāsikena bhikkhunā pārivāsikena vuḍḍhatarena bhikkhunā saddhiṃ --la--, mūlāya paṭikassanārahena bhikkhunā saddhiṃ --la--, mānattārahena bhikkhunā saddhiṃ --la--, mānattacārikena bhikkhunā saddhiṃ --la--, abbhānārahena bhikkhunā saddhiṃ ekacchanne āvāse vatthabbaṃ, na ekacchanne anāvāse vatthabbaṃ . . . na chamāya caṅkamante caṅkame caṅkamitabbaṃ. pārivāsikacatuttho ce bhikkhave parivāsaṃ dadeyya mūlāya paṭikasseyya mānattaṃ dadeyya vīso abbheyya akammaṃ na ca karaṇīyan ti. ||4||
catunavutipārivāsikavattaṃ niṭṭhitaṃ. ||1||
atha kho āyasmā Upāli yena bhagavā ten'; upasaṃkami, upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho āyasmā Upāli bhagavantaṃ etad avoca: kati nu kho bhante pārivāsikassa bhikkhuno ratticchedā 'ti. tayo kho Upāli pārivāsikassa bhikkhuno ratticchedā:

[page 034]
34 CULLAVAGGA. [II. 2. 1-4. 1.
[... content straddling page break has been moved to the page above ...] sahavāso vippavāso anārocanā. ime kho Upāli tayo pārivāsikassa bhikkhuno ratticchedā 'ti. ||1||2||
tena kho pana samayena Sāvatthiyaṃ mahā bhikkhusaṃgho sannipatito hoti, na sakkonti pārivāsikā bhikkhū parivāsaṃ sodhetuṃ. bhagavato etam atthaṃ ārocesuṃ.
anujānāmi bhikkhave parivāsaṃ nikkhipituṃ. evañ ca pana bhikkhave nikkhipitabbo: tena pārivāsikena bhikkhunā ekaṃ bhikkhuṃ upasaṃkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evam assa vacanīyo: parivāsaṃ nikkhipāmīti, nikkhitto hoti parivāso, vattaṃ nikkhipāmīti, nikkhitto hoti parivāso. ||1||
tena kho pana samayena Sāvatthiyā bhikkhū tahaṃ -tahaṃ pakkamiṃsu, na sakkonti pārivāsikā bhikkhū parivāsaṃ sodhetuṃ. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave parivāsaṃ samādituṃ. evañ ca pana bhikkhave samāditabbo: tena pārivāsikena bhikkhunā ekaṃ bhikkhuṃ upasaṃkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evam assa vacanīyo:
parivāsaṃ samādiyāmīti, samādinno hoti parivāso, vattaṃ samādiyāmīti, samādinno hoti parivāso. ||2||3||
pārivāsikavattaṃ niṭṭhitaṃ.
tena kho pana samayena mūlāya paṭikassanārahā bhikkhū sādiyanti pakatattānaṃ bhikkhūnaṃ . . . (=ch.
1. 1, 2. Instead of saṃghena parivāso dinno hoti read saṃghena mūlāya paṭikassanāraho kato hoti) . . . mā maṃ jāniṃsū 'ti. na bhikkhave mūlāya paṭikassanārahena bhikkhunā sabhikkhukā āvāsā sabhikkhuko āvāso gantabbo aññatra pakatattena aññatra antarāyā --la--, sabhikkhuko anāvāso --la-- sabhikkhuko āvāso va anāvāso vā --la--.
gantabbo bhikkhave mūlāya paṭikassanārahena bhikkhunā sabhikkhukā āvāsā sabhikkhuko āvāso . . . sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso vā anāvāso vā yatth'; assu bhikkhū samānasaṃvāsakā yaṃ jaññā sakkomi ajj'; eva gantun ti. na bhikkhave mūlāya paṭikassanārahena bhikkhunā pakatattena bhikkhunā saddhiṃ ekacchanne āvāse vatthabbaṃ . . . (=ch. 1. 4) . . . na chamāya caṅkamante caṅkame caṅkamitabbaṃ.

[page 035]
[I. 4. 1-6. 1.] CULLAVAGGA. 35
[... content straddling page break has been moved to the page above ...] na bhikkhave mūlāya paṭikassanārahena bhikkhunā pārivāsikena bhikkhunā saddhiṃ --la--, mūlāya paṭikassanārahena vuḍḍhatarena bhikkhunā saddhiṃ --la--, mānattārahena bhikkhunā saddhiṃ --la--, mānattacārikena bhikkhunā saddhiṃ --la--, abbhānārahena bhikkhunā saddhiṃ ekacchanne āvāse vatthabbaṃ . . . na chamāya caṅkamante caṅkame caṅkamitabbaṃ. mūlāya paṭikassanārahacatuttho ce bhikkhave parivāsaṃ dadeyya mūlāya paṭikasseyya mānattaṃ dadeyya vīso abbheyya akammaṃ na ca karaṇīyan ti. ||1||4||
tena kho pana samayena mānattārahā bhikkhū sādiyanti pakatattānaṃ bhikkhūnaṃ . . . (=ch. 1. 1, 2) . . . mā maṃ jāniṃsū 'ti. na bhikkhave mānattārahena bhikkhunā sabhikkhukā āvāsā abhikkhuko āvāso gantabbo aññatra pakatattena aññatra antarāyā . . . (=ch. 1. 3, 4) . . . na chamāya caṅkamante caṅkame caṅkamitabbaṃ.
na bhikkhave mānattārahena bhikkhunā pārivāsikena bhikkhunā saddhiṃ --la--, mūlāya paṭikassanārahena bhikkhunā saddhiṃ --la--, mānattārahena vuḍḍhatarena bhikkhunā saddhiṃ --la--, mānattacārikena bhikkhunā saddhiṃ --la--, abbhānārahena bhikkhunā saddhiṃ ekacchanne āvāse vatthabbaṃ . . . na ca karaṇīyan ti. ||1||5||
tena kho pana samayena mānattacārikā bhikkhū sādiyanti pakatattānaṃ bhikkhūnaṃ . . . (=ch. 1. 1, 2. Instead of saṃghena parivāso dinno hoti read saṃghena mānattaṃ dinnaṃ hoti) . . . mā maṃ jāniṃsū 'ti. mānattacārikena bhikkhave bhikkhunā āgantukena ārocetabbaṃ, āgantukassa ārocetabbaṃ, uposathe ārocetabbaṃ, pavāraṇāya ārocetabbaṃ, devasikaṃ ārocetabbaṃ. sace gilāno hoti dūtena pi ārocetabbaṃ. na bhikkhave mānattacārikena bhikkhunā sabhikkhukā āvāsā abhikkhuko āvāso gantabbo aññatra saṃghena aññatra antarāyā . . . na bhikkhave mānattacārikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko āvāso vā anāvāso vā gantabbo aññatra saṃghena aññatra antarāyā.
na bhikkhave mānattacārikena bhikkhunā sabhikkhukā āvāsā sabhikkhuko āvāso . . . sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso vā anāvāso vā gantabbo yatth'; assu bhikkhū nānāsaṃvāsakā aññatra saṃghena aññatra antarāyā.

[page 036]
36 CULLAVAGGA. [II. 6. 1-9. 1.
[... content straddling page break has been moved to the page above ...] gantabbo bhikkhave mānattacārikena bhikkhunā sabhikkhukā āvāsā sabhikkhuko āvāso . . . sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso vā anāvāso vā yatth'; assu bhikkhū samānasaṃvāsakā yaṃ jaññā sakkomi ajj'; eva gantun ti. na bhikkhave mānattacārikena bhikkhunā pakatattena bhikkhunā saddhiṃ ekacchanne āvāse vatthabbaṃ . . . (=ch. 1. 4) . . . na chamāya caṅkamante caṅkame caṅkamitabbaṃ. na bhikkhave mānattacārikena bhikkhunā pārivāsikena bhikkhunā saddhiṃ --la--, mūlāya paṭikassanārahena bhikkhunā saddhiṃ --la--, mānattārahena bhikkhunā saddhiṃ --la--, mānattacārikena vuḍḍhatarena bhikkhunā saddhiṃ --la--, abbhānārahena bhikkhunā saddhiṃ ekacchanne āvāse vatthabbaṃ . . . na ca karaṇīyan ti. ||1||6||
atha kho āyasmā Upāli yena bhagavā ten'; upasaṃkami, upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho āyasmā Upāli bhagavantaṃ etad avoca: kati nu kho bhante mānattacārikassa bhikkhuno ratticchedā 'ti. cattāro kho Upāli mānattacārikassa bhikkhuno ratticchedā: sahavāso vippavāso anārocanā ūne gaṇe caraṇan ti. ime kho Upāli cattāro mānattacārikassa bhikkhuno ratticchedā 'ti. ||1||7||
tena kho pana samayena Sāvatthiyaṃ mahā bhikkhusaṃgho sannipatito hoti, na sakkonti mānattacārikā bhikkhū mānattaṃ sodhetuṃ . . . (see ch. 3. 1-2 ) . . . samādinnaṃ hoti mānattan ti. ||1||8||
tena kho pana samayena abbhānārahā bhikkhū sādiyanti pakatattānaṃ bhikkhūnaṃ . . . (=ch. 1. 1, 2) . . . mā maṃ jāniṃsū 'ti. na bhikkhave abbhānārahena bhikkhunā sabhikkhukā āvāsā abhikkhuko āvāso . . . sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko āvāso vā anāvāso vā gantabbo aññatra pakatattena aññatra antarāyā. gantabbo bhikkhave abbhānārahena bhikkhunā sabhikkhukā āvāsā sabhikkhuko āvāso

[page 037]
II. 9. 1.] CULLAVAGGA. 37
[... content straddling page break has been moved to the page above ...] . . . sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso vā anāvāso vā yatth'; assu bhikkhū samānasaṃvāsakā yaṃ jaññā sakkomi ajj'; eva gantun ti. na bhikkhave abbhānārahena bhikkhunā pakatattena bhikkhunā saddhiṃ ekacchanne āvāse vatthabbaṃ . . . na chamāya caṅkamante caṅkame caṅkamitabbaṃ. na bhikkhave abbhānārahena bhikkhunā pārivāsikena bhikkhunā saddhiṃ --la--, mūlāya paṭikassanārahena bhikkhunā saddhiṃ --la--, mānattārahena bhikkhunā saddhiṃ --la--, mānattacārikena bhikkhunā saddhiṃ --la--, abbhānārahena vuḍḍhatarena bhikkhunā saddhiṃ ekacchanne āvāse vatthabbaṃ . . . na ca karaṇīyan ti. ||1||9||
pārivāsikakkhandhakaṃ niṭṭhitaṃ dutiyaṃ.
imamhi khandhake vatthu pañca. tass'; uddānaṃ:
pārivāsikā sādenti pakatattena bhikkhunā
abhivādanaṃ paccuṭṭhānaṃ añjali-sāmiyaṃ āsanaṃ |
seyyābhihāraṃ pādodakaṃ pādapīṭhaṃ pādakathalikaṃ
pattaṃ nahāne parikammaṃ ujjhāyanti ca pesalā. |
dukkaṭa sādiyantassa, mithu, pañca punāpare:
uposathaṃ pavāraṇaṃ vassik'; -oṇoja-bhojanaṃ. |
sammā ca vattanā tattha pakatattassa gacchanaṃ
yo ca hoti pariyanto pure pacchā tath'; eva ca |
arañña-piṇḍanihāro āgantuke uposathaṃ
5 pavāraṇā ca dūto ca gantabbañ ca sabhikkhuke |
ekacchanne ca vuṭṭhānaṃ tath'; eva ca nimantaye
āsane nīcacaṅkame chamāya caṅkamena ca, |
vuḍḍhatarena akammaṃ, ratticchedo ca, sodhanā,
nikkhipanaṃ, samādānaṃ, ratti vā pārivāsike. |
mūlāya, mānattārahā, tathā mānattacārikā,
abbhānāraho yo cāpi, sambhedaṃ nayato puna. |
pārivāsikesu tayo, catu mānattacārike,
saman tiratticchedesu mānattesu ca devasi.
dve kammā sadisā sesā tayo kammā samāsamā 'ti.

[page 038]
38
CULLAVAGGA.
III.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena āyasmā Udāyi ekaṃ āpattiṃ āpanno hoti saṃcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. so bhikkhūnaṃ ārocesi: ahaṃ āvuso ekaṃ āpattiṃ āpajjiṃ saṃcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. kathaṃ nu kho mayā paṭipajjitabban ti. bhagavato etam atthaṃ ārocesuṃ. tena hi bhikkhave saṃgho Udāyissa bhikkhuno ekissā āpattiyā saṃcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ detu. ||1|| evañ ca pana bhikkhave dātabbaṃ:
tena bhikkhave Udāyinā bhikkhunā saṃghaṃ upasaṃkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evam assa vacanīyo: ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ saṃcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ, so 'haṃ bhante saṃghaṃ ekissā āpattiyā saṃcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ yācāmi.
ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ . . . apaṭicchannaṃ, dutiyam pi bhante saṃghaṃ . . . yācāmi. ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ . . . apaṭicchannaṃ, tatiyam pi bhante saṃghaṃ . . . yācāmīti. ||2|| vyattena bhikkhunā paṭibalena saṃgho ñāpetabbo: suṇātu me bhante saṃgho.
ayaṃ Udāyi bhikkhu ekaṃ āpattiṃ āpajji saṃcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ, so saṃghaṃ ekissā āpattiyā saṃcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ yācati. yadi saṃghassa pattakallaṃ saṃgho Udāyissa bhikkhuno ekissā āpattiyā saṃcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ dadeyya.

[page 039]
III. 1. 3-2. 3.] CULLAVAGGA. 39
[... content straddling page break has been moved to the page above ...] esā ñatti. suṇātu me bhante saṃgho. ayaṃ Udāyi bhikkhu . . . yācati. saṃgho Udāyissa bhikkhuno ekissā āpattiyā saṃcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ deti. yassāyasmato khamati Udāyissa bhikkhuno ekissā āpattiyā saṃcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattassa dānaṃ so tuṇh'; assa.
yassa na kkhamati so bhāseyya. dutiyam pi etam atthaṃ vadāmi . . . tatiyam pi etam atthaṃ vadāmi: suṇātu me bhante saṃgho. ayaṃ Udāyi . . . so bhāseyya. dinnaṃ saṃghena Udāyissa bhikkhuno ekissa āpattiyā saṃcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ.
khamati saṃghassa, tasmā tuṇhī, evam etaṃ dhārayāmīti. ||3||1||
so ciṇṇamānatto bhikkhūnaṃ ārocesi: ahaṃ āvuso ekaṃ āpattiṃ āpajjiṃ saṃcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ, so 'haṃ saṃghaṃ ekissā āpattiyā saṃcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ yāciṃ, tassa me saṃgho ekissā āpattiyā saṃcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ adāsi. so 'haṃ ciṇṇamānatto. kathaṃ nu kho mayā paṭipajjitabban ti. bhagavato etam atthaṃ ārocesuṃ. tena hi bhikkhave saṃgho Udāyiṃ bhikkhuṃ abbhetu. ||1|| evañ ca pana bhikkhave abbhetabbo: tena bhikkhave Udāyinā bhikkhunā saṃghaṃ upasaṃkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evam assa vacanīyo: ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ saṃcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ, so 'haṃ saṃghaṃ ekissā āpattiyā saṃcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ yāciṃ, tassa me saṃgho ekissā āpattiyā saṃcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ adāsi. so 'haṃ bhante ciṇṇamānatto saṃghaṃ abbhānaṃ yācāmi. ahaṃ bhante ekaṃ āpattiṃ . . . so 'haṃ ciṇṇamānatto dutiyam pi bhante saṃghaṃ abbhānaṃ yācāmi. ahaṃ bhante ekaṃ āpattiṃ . . . so 'haṃ ciṇṇamānatto tatiyam pi bhante saṃghaṃ abbhānaṃ yācāmīti. ||2|| vyattena bhikkhunā paṭibalena saṃgho ñāpetabbo:

[page 040]
40 CULLAVAGGA. [III. 2. 3-3. 3.
[... content straddling page break has been moved to the page above ...] suṇātu me bhante saṃgho. ayaṃ Udāyi bhikkhu ekaṃ āpattiṃ āpajji saṃcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ, so saṃghaṃ ekissā āpattiyā saṃcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ yāci. saṃgho Udāyissa bhikkhuno ekissā āpattiyā saṃcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ adāsi. so ciṇṇamānatto saṃghaṃ abbhānaṃ yācati. yadi saṃghassa pattakallaṃ saṃgho Udāyiṃ bhikkhuṃ abbheyya. esā ñatti. suṇātu me bhante saṃgho.
ayaṃ Udāyi . . . abbhānaṃ yācati. saṃgho Udāyiṃ bhikkhuṃ abbheti. yassāyasmato khamati Udāyissa bhikkhuno abbhānaṃ so tuṇh'; assa, yassa na kkhamati so bhāseyya.
dutiyam pi etam atthaṃ vadāmi . . . tatiyam pi etam atthaṃ vadāmi: suṇātu me . . . so bhāseyya. abbhito saṃghena Udāyi bhikkhu. khamati saṃghassa, tasmā tuṇhī, evam etaṃ dhārayāmīti. ||3||2||
tena kho pana samayena āyasmā Udāyi ekaṃ āpattiṃ āpanno hoti saṃcetanikaṃ sukkavisaṭṭhiṃ ekāhapaṭicchannaṃ. so bhikkhūnaṃ ārocesi: ahaṃ āvuso ekaṃ āpattiṃ āpajjiṃ saṃcetanikaṃ sukkavisaṭṭhiṃ ekāhapaṭicchannaṃ.
kathaṃ nu kho mayā paṭipajjitabban ti. bhagavato etam atthaṃ ārocesuṃ. tena hi bhikkhave saṃgho Udāyissa bhikkhuno ekissā āpattiyā saṃcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaṃ detu. ||1|| evañ ca pana bhikkhave dātabbo. tena bhikkhave Udāyinā bhikkhunā saṃghaṃ upasaṃkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evam assa vacanīyo: ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ saṃcetanikaṃ sukkavisaṭṭhiṃ ekāhapaṭicchannaṃ, so 'haṃ bhante saṃghaṃ ekissā āpattiyā saṃcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaṃ yācāmīti. dutiyam pi yācitabbo --la--, tatiyam pi yācitabbo. ||2|| vyattena bhikkhunā paṭibalena saṃgho ñāpetabbo: suṇātu me bhante saṃgho. ayaṃ Udāyi bhikkhu ekaṃ āpattiṃ āpajji saṃcetanikaṃ sukkavisaṭṭhiṃ ekāhapaṭicchannaṃ, so saṃghaṃ ekissā āpattiyā . . . ekāhaparivāsaṃ yācati. yadi saṃghassa pattakallaṃ saṃgho Udāyissa bhikkhuno ekissā āpattiyā saṃcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaṃ dadeyya.ḥ

[page 041]
III. 3. 3-4. 3.] CULLAVAGGA. 41
[... content straddling page break has been moved to the page above ...] esā ñatti. suṇātu me bhante saṃgho. ayaṃ Udāyi bhikkhu . . . yācati.
saṃgho Udāyissa bhikkhuno ekissā āpattiyā saṃcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaṃ deti.
yassāyasmato khamati Udāyissa bhikkhuno ekissā āpattiyā saṃcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsassa dānaṃ so tuṇh'; assa, yassa na kkhamati so bhāseyya. dutiyam pi etam atthaṃ vadāmi --la--, tatiyam pi etam atthaṃ vadāmi --la--. dinno saṃghena {Udāyissa} bhikkhuno ekissā āpattiyā saṃcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāso. khamati saṃghassa, tasmā tuṇhī, evam etaṃ dhārayāmīti. ||3||3||
so parivutthaparivāso bhikkhūnaṃ ārocesi: ahaṃ āvuso ekaṃ āpattiṃ āpajjiṃ saṃcetanikaṃ sukkavisaṭṭhiṃ ekāhapaṭicchannaṃ, so 'haṃ saṃghaṃ ekissā āpattiyā saṃcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaṃ yāciṃ, tassa me saṃgho ekissā āpattiyā saṃcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaṃ adāsi.
so 'ham parivutthaparivāso. kathaṃ nu kho mayā paṭipajjitabban ti. bhagavato etam atthaṃ ārocesuṃ. tena hi bhikkhave saṃgho Udāyissa bhikkhuno ekissā āpattiyā saṃcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya chārattaṃ mānattaṃ detu. ||1|| evañ ca pana bhikkhave dātabbaṃ: tena bhikkhave Udāyinā bhikkhunā saṃghaṃ upasaṃkamitvā --la-- evam assa vacanīyo: ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ saṃcetanikaṃ sukkavisaṭṭhiṃ ekāhapaṭicchannaṃ, so 'haṃ saṃghaṃ ekissā āpattiyā saṃcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaṃ yāciṃ, tassa me saṃgho ekissā āpattiyā saṃcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaṃ adāsi. so 'haṃ parivutthaparivāso saṃghaṃ ekissā āpattiyā saṃcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya chārattaṃ mānattaṃ yācāmīti. dutiyam pi yācitabbaṃ --la--, tatiyam pi yācitabbaṃ --la--. ||2|| vyattena bhikkhunā paṭibalena saṃgho ñāpetabbo: suṇātu me bhante saṃgho. ayaṃ Udāyi bhikkhu ekaṃ āpattiṃ āpajji saṃcetanikaṃ sukkavisaṭṭhiṃ ekāhapaṭicchannaṃ.

[page 042]
42 CULLAVAGGA. [III. 4. 3-5. 3.
[... content straddling page break has been moved to the page above ...] so saṃghaṃ ekissā āpattiyā saṃcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaṃ yāci. saṃgho Udāyissa bhikkhuno ekissā āpattiyā saṃcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaṃ adāsi. so parivutthaparivāso saṃghaṃ ekissā āp.
saṃc. sukkav. ekāhapaṭicchannāya chārattaṃ mānattaṃ yācati. yadi saṃghassa pattakallaṃ saṃgho Udāyissa bhikkhuno ekissā āpattiyā saṃc. sukkav. ekāhap. chārattaṃ mānattaṃ dadeyya. esā ñatti. suṇātu me bhante saṃgho.
ayaṃ Udāyi bhikkhu ekaṃ āpattiṃ āpajji . . . yācati.
saṃgho Udāyissa bhikkhuno ekissā āpattiyā saṃc. sukkav.
ekāhap. chārattaṃ mānattaṃ deti. yassāyasmato khamati Udāyissa bhikkhuno ekissā āpattiyā saṃc. sukkav. ekāhap.
chārattaṃ mānattassa dānaṃ so tuṇh'; assa. yassa na kkhamati so bhāseyya. dutiyam pi etam atthaṃ vadāmi --la--, tatiyam pi etam atthaṃ vadāmi --la--. dinnaṃ saṃghena Udāyissa bhikkhuno ekissā āpattiyā saṃc. sukkav. ekāhapaṭ.
chārattaṃ mānattaṃ. khamati saṃghassa, tasmā tuṇhī, evam etaṃ dhārayāmīti. ||3||4||
so ciṇṇamānatto bhikkhūnaṃ ārocesi: ahaṃ āvuso ekaṃ āpattiṃ āpajjiṃ . . . (=ch. 4. 1) . . . so 'haṃ parivutthaparivāso saṃghaṃ ekissā āpattiyā saṃc. sukkav. ekāhap.
chārattaṃ mānattaṃ yāciṃ, tassa me saṃgho ekissā . . . chārattaṃ mānattaṃ adāsi. so 'haṃ ciṇṇamānatto. kathaṃ nu kho mayā paṭipajjitabban ti. bhagavato etam atthaṃ ārocesuṃ. tena hi bhikkhave saṃgho Udāyiṃ bhikkhuṃ abbhetu. ||1|| evañ ca pana bhikkhave abbhetabbo: tena bhikkhave Udāyinā bhikkhunā saṃghaṃ upasaṃkamitvā --la-- evam assa vacanīyo: ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ . . . so 'haṃ parivutthaparivāso saṃghaṃ ekissā . . . chārattaṃ mānattaṃ yāciṃ. tassa me saṃgho ekissā āpattiyā . . . chārattaṃ mānattaṃ adāsi. so 'haṃ bhante ciṇṇamānatto saṃghaṃ abbhānaṃ yācāmīti. dutiyam pi yācitabbaṃ --la--, tatiyam pi yācitabbaṃ --la--. ||2||
vyattena bhikkhunā paṭibalena saṃgho ñāpetabbo: suṇātu me bhante saṃgho. ayaṃ Udāyi bhikkhu ekaṃ āpattiṃ āpajji . . . chārattaṃ mānattaṃ yāci. saṃgho Udāyissa bhikkhuno ekissā āpattiyā

[page 043]
III. 5. 3 7. 2.] CULLAVAGGA. 43
[... content straddling page break has been moved to the page above ...] . . . chārattaṃ mānattaṃ adāsi.
so ciṇṇamānatto saṃghaṃ abbhānaṃ yācati. yadi saṃghassa pattakallaṃ, saṃgho Udāyiṃ bhikkhuṃ abbheyya. esā ñatti. suṇātu me bhante saṃgho. ayaṃ Udāyi bhikkhu . . . abbhānaṃ yācati. saṃgho Udāyiṃ bhikkhuṃ abbheti.
yassāyasmato khamati Udāyissa bhikkhuno abbhānaṃ so tuṇh'; assa, yassa na kkhamati so bhāseyya. dutiyam pi etam atthaṃ vadāmi --la--, tatiyam pi etam atthaṃ vadāmi --la--. abbhito saṃghena Udāyi bhikkhu. khamati saṃghassa, tasmā tuṇhī, evam etaṃ dhārayāmīti. ||3||5||
tena kho pana samayena āyasmā Udāyi ekaṃ āpattiṃ āpanno hoti saṃcetanikaṃ sukkavisaṭṭhiṃ dvīhapaṭicchannaṃ --la-- pañcāhapaṭicchannaṃ. so bhikkhūnaṃ ārocesi: ahaṃ āvuso ekaṃ āpattiṃ āpajjiṃ saṃcetanikaṃ . . . (=ch. 3. Instead of ekāhapaṭicchanna, ekāhaparivāsa read pañcāhapaṭicchanna, pañcāhaparivāsa) . . . evam etaṃ dhārayāmīti. ||1||6||
so parivasanto antarā ekaṃ āpattiṃ āpajji saṃcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. so bhikkhūnaṃ ārocesi:
ahaṃ āvuso ekaṃ āpattiṃ apajjiṃ saṃcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ, so 'haṃ saṃghaṃ ekissā āp.
saṃc. sukkav. pañcāhap. pañcāhaparivāsaṃ yāciṃ, tassa me saṃgho ekissā . . . pañcāhaparivāsaṃ adāsi. so 'haṃ parivasanto antarā ekaṃ āpattiṃ āpajjiṃ saṃc. sukkav. apaṭicchannaṃ. kathaṃ nu kho mayā paṭipajjitabban ti. bhagavato etam atthaṃ ārocesuṃ. tena hi bhikkhave saṃgho Udāyiṃ bhikkhuṃ antarā ekissā āpattiyā saṃcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassatu. ||1||
evañ ca pana bhikkhave mūlāya paṭikassitabbo: tena bhikkhave Udāyinā bhikkhunā saṃghaṃ upasaṃkamitvā --la-- evam assa vacanīyo: ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ saṃc. sukkav. pañc., so 'haṃ saṃghaṃ ekissā āp.
saṃc. sukk. pañc. pañcāhaparivāsaṃ yāciṃ, tassa me saṃgho ekissā . . . pañcāhaparivāsaṃ adāsi. so 'haṃ parivasanto antarā ekaṃ āpattiṃ āpajjiṃ saṃc. sukkav. apaṭicchannaṃ.
so 'haṃ bhante saṃghaṃ antarā ekissā . . . apaṭicchannāya mūlāya paṭikassanaṃ yācāmīti.

[page 044]
44 CULLAVAGGA. [III. 7. 2-8. 2.
[... content straddling page break has been moved to the page above ...] dutiyam pi yācitabbā --la--, tatiyam pi yācitabbā --la--. ||2|| vyattena bhikkhunā paṭibalena saṃgho ñāpetabbo: suṇātu me bhante saṃgho.
ayaṃ Udāyi bhikkhu . . . pañcāhaparivāsaṃ yāci, saṃgho Udāyissa bhikkhuno . . . pañcāhaparivāsaṃ adāsi. so parivasanto antarā ekaṃ āpattiṃ āpajji saṃc. sukk. apaṭicchannaṃ. so saṃghaṃ antarā ekissā . . . apaṭicchannāya mūlāya paṭikassanaṃ yācati. yadi saṃghassa pattakallaṃ saṃgho Udāyiṃ bhikkhuṃ antarā ekissā . . . apaṭicchannāya mūlāya paṭikasseyya. esā ñatti. suṇātu me bhante saṃgho. ayaṃ Udāyi bhikkhu ekaṃ āpattiṃ . . . mūlāya paṭikassanaṃ yācati. saṃgho Udāyiṃ bhikkhuṃ antarā ekissā . . . apaṭicchannāya mūlāya paṭikassati. yassāyasmato khamati Udāyissa bhikkhuno antarā ekissā . . . apaṭicchannāya mūlāya paṭikassanā so tuṇh'; assa, yassa na kkhamati so bhāseyya. dutiyam pi etam atthaṃ vadāmi --la--, tatiyam pi etam atthaṃ vadāmi --la--. paṭikassito saṃghena Udāyi bhikkhu antarā ekissā . . . apaṭicchannāya mūlāya paṭikassanaṃ. khamati saṃghassa, tasmā tuṇhī, evam etaṃ dhārayāmīti. ||3||7||
so parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ āpajji saṃcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. so bhikkhūnaṃ ārocesi: ahaṃ āvuso ekaṃ āpattiṃ āpajjiṃ saṃc. sukk. pañcāhapaṭicchannaṃ, so 'haṃ . . . (=ch. 7. 1) . . . apaṭicchannaṃ. so 'haṃ saṃghaṃ antarā ekissā . . . apaṭicchannāya mūlāya paṭikassanaṃ yāciṃ, taṃ maṃ saṃgho antarā ekissā . . . apaṭicchannāya mūlāya paṭikassi. so 'haṃ parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ āpajjiṃ saṃc. sukkav. apaṭicchannaṃ. kathaṃ nu kho mayā paṭipajjitabban ti. bhagavato etam atthaṃ ārocesuṃ. tena hi bhikkhave saṃgho Udāyiṃ bhikkhuṃ antarā ekissā . . . apaṭicchannāya mūlāya paṭikassatu. ||1|| evañ ca pana bhikkhave paṭikassitabbo: tena bhikkhave Udāyinā bhikkhunā saṃghaṃ upasaṃkamitvā --la-- evaṃ assa vacanīyo: ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ saṃcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ --la--, so 'haṃ parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ āpajjiṃ saṃc.

[page 045]
III. 8. 2-9. 3.] CULLAVAGGA. 45
[... content straddling page break has been moved to the page above ...] sukk. apaṭicchannaṃ. so 'haṃ bhante saṃghaṃ antarā ekissā . . . apaṭicchannāya mūlāya paṭikassanaṃ yācāmīti. dutiyam pi yācitabbā --la--, tatiyam pi yācitabbā --la--. ||2|| vyattena bhikkhunā paṭibalena saṃgho ñāpetabbo: suṇātu me bhante saṃgho. ayaṃ Udāyi bhikkhu . . . mūlāya paṭikassanaṃ yācati. yadi saṃghassa pattakallaṃ saṃgho Udāyiṃ bhikkhuṃ antarā ekissā . . . apaṭicchannāya mūlāya paṭikasseyya. esā ñatti. suṇātu me bhante saṃgho. ayaṃ Udāyi . . . yācati. saṃgho Udāyiṃ bhikkhuṃ antarā ekissā . . . apaṭicchannāya mūlāya paṭikassati. yassāyasmato khamati Udāyissa bhikkhuno antarā ekissā . . . apaṭicchannāya mūlāya paṭikassanā so tuṇh'; assa, yassa na kkhamati so bhāseyya. dutiyam pi etam atthaṃ vadāmi --la--, tatiyam pi etam atthaṃ vadāmi --la--. paṭikassito saṃghena Udāyi bhikkhu antarā ekissā . . . apaṭicchannāya mūlāya paṭikassanaṃ. khamati saṃghassa, tasmā tuṇhī, evam etaṃ dhārayāmīti. ||3||8||
so parivutthaparivāso bhikkhūnaṃ ārocesi: ahaṃ āvuso ekaṃ āpattiṃ āpajjiṃ saṃc. sukkav. pañcāhapaṭicchannaṃ --la-- so 'haṃ parivutthaparivāso. kathaṃ nu kho mayā paṭipajjitabban ti. bhagavato etam atthaṃ ārocesuṃ. tena hi bhikkhave saṃgho Udāyissa bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ detu. ||1|| evañ ca pana bhikkhave dātabbaṃ: tena bhikkhave Udāyinā bhikkhunā saṃghaṃ upasaṃkamitvā --la-- evam assa vacanīyo: ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ saṃc. sukkav. pañcāhapaṭicchannaṃ so 'haṃ . . . so 'haṃ bhante parivutthaparivāso saṃghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yācāmīti. dutiyam pi yācitabbaṃ --la--, tatiyam pi yācitabbaṃ --la--.
||2|| vyattena bhikkhunā paṭibalena saṃgho ñāpetabbo:
suṇātu me bhante saṃgho. ayaṃ Udāyi bhikkhu ekaṃ āpattiṃ āpajji saṃc. pañcāhapaṭicchannaṃ --la-- so parivutthaparivāso saṃghaṃ tissannaṃ āpattīnaṃ chārattam mānattaṃ yācati. yadi saṃghassa pattakallaṃ saṃgho Udāyissa bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ dadeyya. esā ñatti. suṇātu me bhante saṃgho. ayaṃ Udāyi . . . yācati. saṃgho Udāyissa bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ deti.

[page 046]
46 CULLAVAGGA. [III. 9. 3-12. 1.
[... content straddling page break has been moved to the page above ...] yassāyasmato khamati Udāyissa bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattassa dānaṃ so tuṇh'; assa, yassa na kkhamati so bhāseyya. dutiyam pi etam atthaṃ vadāmi --la--. tatiyam pi etam atthaṃ vadāmi --la--. dinnaṃ saṃghena Udāyissa bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ. khamati . . . dhārayāmīti. ||3||9||
so mānattaṃ caranto antarā ekaṃ āpattiṃ āpajji saṃc.
sukk. apaṭicchannaṃ. so bhikkhūnaṃ ārocesi: ahaṃ āvuso ekaṃ āpattiṃ āpajjiṃ saṃc. sukk. pañcāhapaṭicchannaṃ --la-- so 'haṃ mānattaṃ caranto antarā ekaṃ āpattiṃ āpajjiṃ saṃc. sukk. apaṭicchannaṃ. kathaṃ nu kho mayā paṭipajjitabban ti. bhagavato etam atthaṃ ārocesuṃ. tena hi bhikkhave saṃgho Udāyiṃ bhikkhuṃ antarā ekissā . . . apaṭicchannāya mūlāya paṭikassitvā chārattaṃ mānattaṃ detu. evañ ca pana bhikkhave mūlāya paṭikassitabbo --la--, evañ ca pana bhikkhave chārattaṃ mānattaṃ dātabbaṃ --la--. dinnaṃ saṃghena Udāyissa bhikkhuno antarā ekissā . . . apaṭicchannāya chārattaṃ mānattaṃ.
khamati . . . dhārayāmīti. ||1||10||
so ciṇṇamānatto abbhānāraho antarā ekaṃ āpattiṃ āpajji saṃc. sukk. apaṭicchannaṃ. so bhikkhūnaṃ ārocesi: ahaṃ āvuso ekaṃ āpattiṃ āpajjiṃ saṃc. sukk. pañcāhapaṭicchannaṃ --la-- so 'haṃ ciṇṇamānatto abbhānāraho antarā ekaṃ āpattiṃ āpajjiṃ saṃc. sukk. apaṭicchannaṃ. kathaṃ nu kho mayā paṭipajjitabban ti. bhagavato etam atthaṃ ārocesuṃ. tena hi bhikkhave saṃgho Udāyiṃ bhikkhuṃ antarā ekissā . . . apaṭicchannāya mūlāya paṭikassitvā chārattaṃ mānattaṃ detu. evañ ca pana bhikkhave mūlāya paṭikassitabbo --la--, evañ ca pana bhikkhave chārattaṃ mānattaṃ dātabbaṃ --la--. dinnaṃ saṃghena Udāyissa bhikkhuno antarā ekissā . . . apaṭicchannāya chārattaṃ mānattaṃ, khamati . . . dhārayāmīti. ||1||11||
so ciṇṇamānatto bhikkhūnaṃ ārocesi: ahaṃ āvuso ekaṃ āpattiṃ āpajjiṃ saṃc. sukk. pañcāhapaṭicchannaṃ . . . so 'haṃ ciṇṇamānatto.

[page 047]
III. 12. 1-3.] CULLAVAGGA. 47
[... content straddling page break has been moved to the page above ...] kathaṃ nu kho mayā paṭipajjitabban ti. bhagavato etam atthaṃ ārocesuṃ. tena hi bhikkhave saṃgho Udāyiṃ bhikkhuṃ abbhetu. ||1|| evañ ca pana bhikkhave abbhetabbo: tena bhikkhave Udāyinā bhikkhunā saṃghaṃ upasaṃkamitvā --la-- evam assa vacanīyo: ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ saṃc. sukk. pañcāhapaṭicchannaṃ, so 'haṃ saṃghaṃ ekissā . . . pañcāhapaṭicchannāya pañcāhaparivāsaṃ yāciṃ. tassa me saṃgho ekissā . . . pañcāhapaṭicchannāya pañcāhaparivāsaṃ adāsi. so 'haṃ parivasanto antarā ekaṃ āpattiṃ āpajjiṃ saṃc.
sukk. apaṭicchannaṃ. so 'haṃ saṃghaṃ antarā ekissā . . . apaṭicchannāya mūlāya paṭikassanaṃ yāciṃ. taṃ maṃ saṃgho antarā ekissā . . . apaṭicchannāya mūlāya paṭikassi. so 'haṃ parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ āpajjiṃ saṃc. sukk. apaṭicchannaṃ. so 'haṃ saṃghaṃ antarā ekissā . . . apaṭicchannāya mūlāya paṭikassanaṃ yāciṃ. taṃ maṃ saṃgho antarā ekissā . . . apaṭicchannāya mūlāya paṭikassi. so 'haṃ parivutthaparivāso saṃghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yāciṃ. tassa me saṃgho tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ adāsi. so 'haṃ mānattaṃ caranto antarā ekaṃ āpattiṃ āpajjiṃ saṃc. sukk. apaṭicchannaṃ. so 'haṃ saṃghaṃ antarā ekissā . . . apaṭicchannāya mūlāya paṭikassanaṃ yāciṃ. taṃ maṃ saṃgho antarā ekissā . . . apaṭicchannāya mūlāya paṭikassi. so 'haṃ saṃghaṃ antarā ekissā . . . apaṭicchannāya chārattaṃ mānattaṃ yāciṃ. tassa me saṃgho antarā ekissā . . . apaṭicchannāya chārattaṃ mānattaṃ adāsi. so 'haṃ ciṇṇamānatto abbhānāraho antarā ekaṃ āpattiṃ āpajjiṃ saṃc. sukk.
apaṭicchannaṃ. so 'haṃ saṃghaṃ antarā ekissā . . . apaṭicchannāya mūlāya paṭikassanaṃ yāciṃ. taṃ maṃ saṃgho antarā ekissā . . . apaṭicchannāya mūlāya paṭikassi. so 'haṃ saṃghaṃ antarā ekissā . . . apaṭicchannāya chārattaṃ mānattaṃ yāciṃ. tassa me saṃgho antarā ekissā . . . apaṭicchannāya chārattaṃ mānattaṃ adāsi. so 'haṃ bhante ciṇṇamānatto saṃghaṃ abbhānaṃ yācāmīti. dutiyam pi yācitabbaṃ --la--, tatiyam pi yācitabbaṃ --la--. ||2||
vyattena bhikkhunā paṭibalena saṃgho ñāpetabbo: suṇātu me bhante saṃgho.

[page 048]
48 CULLAVAGGA. [III. 12. 3-14. 2.
[... content straddling page break has been moved to the page above ...] ayaṃ Udāyi bhikkhu ekaṃ āpattiṃ āpajji saṃc. sukk. pañcāhapaṭicchannaṃ so saṃghaṃ ekissā . . . pañcāhapaṭicchannāya pañcāhaparivāsaṃ yāci, saṃgho Udāyissa bhikkhuno ekissā . . . pañcāhapaṭicchannāya pañcāhaparivāsaṃ adāsi. so parivasanto antarā ekaṃ āpattiṃ āpajji saṃc. sukk. apaṭicchannaṃ. so saṃghaṃ antarā ekissā . . . apaṭicchannāya mūlāya paṭikassanaṃ yāci, saṃgho Udāyiṃ bhikkhuṃ antarā ekissā . . . apaṭicchannāya mūlāya paṭikassi. so parivutthaparivāso . . . so ciṇṇamānatto saṃghaṃ abbhānaṃ yācati. yadi saṃghassa pattakallaṃ . . . tatiyam pi etam atthaṃ vadāmi --la--.
abbhito saṃghena Udāyi bhikkhu. khamati . . . dhārayāmīti. ||3||12||
tena kho pana samayena āyasmā Udāyi ekaṃ āpattiṃ āpanno hoti saṃcetanikaṃ sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ. so bhikkhūnaṃ ārocesi: ahaṃ āvuso ekaṃ āpattiṃ āpajjiṃ . . . (=ch. 3. Instead of ekāhapaṭicchanna, ekāhaparivāsa read pakkhapaṭicchanna, pakkhaparivāsa) . . . evam etaṃ dhārayāmīti. ||1||13||
so parivasanto antarā ekaṃ āpattiṃ āpajji saṃc. sukk.
pañcāhapaṭicchannaṃ. so bhikkhūnaṃ ārocesi: ahaṃ āvuso ekaṃ āpattiṃ āpajjiṃ saṃc. sukk. pakkhapaṭicchannaṃ, so 'haṃ saṃghaṃ ekissā . . . pakkhapaṭicchannāya pakkhaparivāsaṃ yāciṃ, tassa me saṃgho ekissā . . . pakkhapaṭicchannāya pakkhaparivāsaṃ adāsi. so 'haṃ parivasanto antarā ekaṃ āpattiṃ āpajjiṃ saṃc. sukk. pañcāhapaṭicchannaṃ. kathaṃ nu kho mayā paṭipajjitabban ti. bhagavato etam atthaṃ ārocesuṃ. tena hi bhikkhave saṃgho Udāyiṃ bhikkhuṃ antarā ekissā . . . pañcāhapaṭicchannāya mūlāya paṭikassitvā purimāya āpattiyā samodhānaparivāsaṃ detu. ||1|| evañ ca pana bhikkhave mūlāya paṭikassitabbo:
tena bhikkhave Udāyinā bhikkhunā saṃghaṃ upasaṃkamitvā --la-- evam assa vacanīyo: ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ saṃc. sukk. pakkhapaṭicchannaṃ. so 'haṃ saṃghaṃ ekissā . . . pakkhapaṭicchannāya pakkhaparivāsaṃ yāciṃ, tassa me saṃgho ekissā . . . pakkhapaṭicchannāya pakkhaparivāsaṃ adāsi.

[page 049]
III. 14. 2-16. 1.] CULLAVAGGA. 49
[... content straddling page break has been moved to the page above ...] so 'haṃ parivasanto antarā ekaṃ āpattiṃ āpajjiṃ saṃc. sukk. pañcāhapaṭicchannaṃ. so 'haṃ bhante saṃghaṃ antarā ekissā . . . pañcāhapaṭicchannāya mūlāya paṭikassanaṃ yācāmīti. dutiyam pi yācitabbā --la-tatiyam pi yācitabbā --la--. vyattena bhikkhunā paṭibalena . . . evam etaṃ dhārayāmīti. ||2|| evañ ca pana bhikkhave purimāya āpattiyā samodhānaparivāso dātabbo: tena bhikkhave Udāyinā bhikkhunā saṃghaṃ upasaṃkamitvā --la-- evam assa vacanīyo: ahaṃ bhante ekaṃ āpattiṃ . . . (= 2) . . . mūlāya paṭikassanaṃ yāciṃ, taṃ maṃ saṃgho antarā ekissā . . . pañcāhapaṭicchannāya mūlāya paṭikassi. so 'haṃ bhante saṃghaṃ antarā ekissā . . . pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṃ yācāmīti. dutiyam pi yācitabbo --la--, tatiyam pi yācitabbo --la--. vyattena bhikkhunā paṭibalena . . . tatiyam pi etam atthaṃ vadāmi --la--. dinno saṃghena Udāyissa bhikkhuno antarā ekissā . . . pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāso. khamati . . . dhārayāmīti. ||3||14||
so parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ āpajji saṃc. sukk. pañcāhapaṭicchannaṃ. so bhikkhūnaṃ ārocesi: ahaṃ āvuso ekaṃ āpattiṃ āpajjiṃ saṃc. sukk.
pakkhapaṭicchannaṃ, so 'haṃ . . . pañcāhapaṭicchannaṃ.
kathaṃ nu kho mayā paṭipajjitabban ti. bhagavato etam atthaṃ ārocesuṃ. tena hi bhikkhave saṃgho Udāyiṃ bhikkhuṃ antarā ekissā . . . pañcāhapaṭicchannāya mūlāya paṭikassitvā purimāya āpattiyā samodhānaparivāsaṃ detu.
evañ ca pana bhikkhave mūlāya paṭikassitabbo --la--. evañ ca pana bhikkhave purimāya āpattiyā samodhānaparivāso dātabbo --la-- deti. dinno saṃghena Udāyissa bhikkhuno antarā ekissā . . . pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāso. khamati . . . dhārayāmīti. ||1||15||
so parivutthaparivāso bhikkhūnaṃ ārocesi: ahaṃ āvuso ekaṃ āpattiṃ āpajjiṃ saṃc. sukk. pakkhapaṭicchannaṃ --la--, so 'haṃ parivutthaparivāso. kathaṃ nu kho mayā paṭipajjitabban ti. bhagavato etam atthaṃ ārocesuṃ. tena hi bhikkhave saṃgho Udāyissa bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ detu.

[page 050]
50 CULLAVAGGA. [III. 16. 1-18. 1.
[... content straddling page break has been moved to the page above ...] evañ ca pana bhikkhave dātabbaṃ. tena bhikkhave Udāyinā bhikkhunā saṃghaṃ upasaṃkamitvā . . . tatiyam pi etam atthaṃ vadāmi --la--.
dinnaṃ saṃghena Udāyissa bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ. khamati . . . dhārayāmīti. ||1||16||
so mānattaṃ caranto antarā ekaṃ āpattiṃ āpajji saṃc.
sukk. pañcāhapaṭicchannaṃ. so bhikkhūnaṃ ārocesi: ahaṃ āvuso ekaṃ āpattiṃ āpajjiṃ saṃc. sukk. pakkhapaṭicchannaṃ --la--, so 'haṃ mānattaṃ caranto antarā ekaṃ āpattiṃ āpajjiṃ saṃc. sukk. pañcāhapaṭicchannaṃ. kathaṃ nu kho mayā paṭipajjitabban ti. bhagavato etam atthaṃ ārocesuṃ. tena hi bhikkhave saṃgho Udāyiṃ bhikkhuṃ antarā ekissā . . . pañcāhapaṭicchannāya mūlāya paṭikassitvā purimāya āpattiyā samodhānaparivāsaṃ datvā chārattaṃ mānattaṃ detu. evañ ca pana bhikkhave mūlāya paṭikassitabbo --la--. evañ ca pana bhikkhave purimāya āpattiyā samodhānaparivāso dātabbo --la--. evañ ca pana bhikkhave chārattaṃ mānattaṃ dātabbaṃ --la--. dinnaṃ saṃghena Udāyissa bhikkhuno antarā ekissā . . . pañcāhapaṭicchannāya chārattaṃ mānattaṃ. khamati . . . dhārayāmīti. ||1||17||
so ciṇṇamānatto abbhānāraho antarā ekaṃ āpattiṃ āpajji saṃc. sukk. pañcāhapaṭicchannaṃ. so bhikkhūnaṃ ārocesi:
ahaṃ āvuso ekaṃ āpattiṃ āpajjiṃ saṃc. sukk. pakkhapaṭicchannaṃ --la--, so 'haṃ ciṇṇamānatto abbhānāraho antarā ekaṃ āpattiṃ āpajjiṃ saṃc. sukk. pañcāhapaṭicchannaṃ. kathaṃ nu kho mayā paṭipajjitabban ti. bhagavato etam atthaṃ ārocesuṃ. tena hi bhikkhave saṃgho Udāyiṃ bhikkhuṃ antarā ekissā . . . pañcāhapaṭicchannāya mūlāya paṭikassitvā purimāya āpattiyā samodhānaparivāsaṃ datvā chārattaṃ mānattaṃ detu. evañ ca pana bhikkhave mūlāya paṭikassitabbo --la--. evañ ca pana bhikkhave purimāya āpattiyā samodhānaparivāso dātabbo --la--. evañ ca pana bhikkhave chārattaṃ mānattaṃ dātabbaṃ --la--. dinnaṃ saṃghena Udāyissa bhikkhuno antarā ekissā . . . pañcāhapaṭicchannāya chārattaṃ mānattaṃ. khamati . . . dhārayāmīti. ||1||18||

[page 051]
III. 19. 1-20. 2. ] CULLAVAGGA. 51
so ciṇṇamānatto bhikkhūnaṃ ārocesi: ahaṃ āvuso ekaṃ āpattiṃ āpajjiṃ saṃc. sukk. pakkhapaṭicchannaṃ --la--, so 'haṃ ciṇṇamānatto. kathaṃ nu kho mayā paṭipajjitabban ti. bhagavato etam atthaṃ ārocesuṃ. tena hi bhikkhave saṃgho Udāyiṃ bhikkhuṃ abbhetu. evañ ca pana bhikkhave abbhetabbo: tena bhikkhave Udāyinā bhikkhunā saṃghaṃ upasaṃkamitvā . . . evam assa vacanīyo: ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ saṃc. sukk. pakkhapaṭicchannaṃ, so 'haṃ . . . so 'haṃ bhante ciṇṇamānatto saṃghaṃ abbhānaṃ yācāmīti. dutiyam pi yācitabbaṃ --la--, tatiyam pi yācitabbaṃ --la--. vyattena bhikkhunā paṭibalena saṃgho ñāpetabbo: suṇātu me bhante saṃgho. ayaṃ Udāyi bhikkhu ekaṃ āpattiṃ āpajji saṃc. sukk. pakkhapaṭicchannaṃ . . . tatiyam pi etam atthaṃ vadāmi --la--. abbhito saṃghena Udāyibhikkhu. khamati . . . dhārayāmīti. ||1||19||
sukkavisaṭṭhi samattā.
tena kho pana samayena aññataro bhikkhu sambahulā saṃghādisesā āpattiyo āpanno hoti, ekā āpatti ekāhapaṭicchannā, ekā āpatti dvīhapaṭicchannā, ekā āp. tīhap., ekā āp.
catūhap., ekā āp. pañcāhap. ekā āp. chāhap., ekā āp.
sattāhap., ekā āp. aṭṭhāhap., ekā āp. navāhap., ekā āp.
dasāhapaṭicchannā. so bhikkhūnaṃ ārocesi: ahaṃ āvuso sambahulā saṃghādisesā āpattiyo āpajjiṃ, ekā āpatti ekāhapaṭicchannā --la-- ekā āpatti dasāhapaṭicchannā. kathaṃ nu kho mayā paṭipajjitabban ti. bhagavato etam atthaṃ ārocesuṃ. tena hi bhikkhave saṃgho tassa bhikkhuno tāsaṃ āpattīnaṃ yā āpatti dasāhapaṭicchannā tassā agghena samodhānaparivāsaṃ detu. ||1|| evañ ca pana bhikkhave dātabbo: tena bhikkhave bhikkhunā saṃghaṃ upasaṃkamitvā --la-- evam assa vacanīyo: ahaṃ bhante sambahulā saṃghādisesā āpattiyo āpajjiṃ, ekā āpatti ekāhapaṭicchannā --la-- ekā āpatti dasāhapaṭicchannā. so 'haṃ bhante saṃghaṃ tāsaṃ āpattīnaṃ yā āpatti dasāhapaṭicchannā tassā agghena samodhānaparivāsaṃ yācāmīti. dutiyam pi yācitabbo --la--, tatiyam pi yācitabbo --la--. vyattena bhikkhunā paṭibalena saṃgho ñāpetabbo: suṇātu me bhante saṃgho. ayaṃ itthannāmo bhikkhu sambahulā saṃghādisesā āpattiyo āpajji,

[page 052]
52 CULLAVAGGA. [III. 20. 2-21. 1.
[... content straddling page break has been moved to the page above ...] ekā āpatti ekāhapaṭicchannā --la-ekā āpatti dasāhapaṭicchannā. so saṃghaṃ tāsaṃ āpattīnaṃ yā āpatti dasāhapaṭicchannā tassā agghena samodhānaparivāsaṃ yācati. yadi saṃghassa pattakallaṃ saṃgho itthannāmassa bhikkhuno tāsaṃ āpattinaṃ yā āpatti dasāhapaṭicchannā tassā agghena samodhānaparivāsaṃ dadeyya. esā ñatti.
suṇātu me bhante saṃgho. ayaṃ itthannāmo bhikkhu . . . yācati. saṃgho itthannāmassa bhikkhuno tāsaṃ āpattīnaṃ yā āpatti dasāhapaṭicchannā tassā agghena samodhānaparivāsaṃ deti. yassāyasmato khamati . . . tatiyam pi etam atthaṃ vadāmi --la--. dinno saṃghena itthannāmassa bhikkhuno tāsaṃ āpattīnaṃ yā āpatti dasāhapaṭicchannā tassā agghena samodhānaparivāso. khamati . . . dhārayāmīti. ||2||20||
tena kho pana samayena aññataro bhikkhu sambahulā saṃghādisesā āpattiyo āpanno hoti, ekā āpatti ekāhapaṭicchannā, dve āpattiyo dvīhapaṭicchannā, tisso āpattiyo tīhap., catasso āp. catūhap., pañca āp. pañcāhap., cha āp. chāhap., satta āp. sattāhap., aṭṭha āp. aṭṭhāhap., nava āp. navāhap., dasa āp. dasāhapaṭicchannā. so bhikkhūnaṃ ārocesi: ahaṃ āvuso sambahulā saṃghādisesā āpattiyo āpajjiṃ, ekā āpatti ekāhapaṭicchannā --la-- dasa āpattiyo dasāhapaṭicchannā.
kathaṃ nu kho mayā paṭipajjitabban ti. bhagavato etam atthaṃ ārocesuṃ. tena hi bhikkhave saṃgho tassa bhikkhuno tāsaṃ āpattīnaṃ yā āpattiyo sabbacirapaṭicchannāyo tāsaṃ agghena samodhānap arivāsaṃ detu. evañca pana bhikkhave dātabbo: tena bhikkhave bhikkhunā saṃghaṃ upasaṃkamitvā --la-- evam assa vacanīyo: ahaṃ bhante sambahulā saṃghādisesā āpattiyo āpajjiṃ, ekā āpatti ekāhapaṭicchannā --la-- dasa āpattiyo dasāhapaṭicchannā. so 'haṃ bhante saṃghaṃ tāsaṃ āpattīnaṃ yā āpattiyo sabbacirapaṭicchannāyo tāsaṃ agghena samodhānaparivāsaṃ yācāmīti. dutiyam pi yācitabbo --la--, tatiyam pi yācitabbo.
vyattena bhikkhunā paṭibalena . . . tatiyam pi etam atthaṃ vadāmi --la-- dinno saṃghena itthannāmassa bhikkhuno tāsaṃ āpattīnaṃ yā āpattiyo sabbacirapaṭicchannāyo tāsaṃ agghena samodhānaparivāso. khamati.. dhārayāmīti. ||1||21||

[page 053]
III. 22. 1-3.] CULLAVAGGA. 53
tena kho pana samayena aññataro bhikkhu dve saṃghādisesā āpattiyo āpanno hoti dvemāsapaṭicchannāyo. tassa etad ahosi: ahaṃ kho dve saṃghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo. yaṃ nūnāhaṃ saṃghaṃ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāceyyan ti. so saṃghaṃ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāci, tassa saṃgho ek. āp. dvem. dvemāsaparivāsaṃ adāsi. tassa parivasantassa lajjidhammo okkami:
ahaṃ kho dve saṃghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo, tassa me etad ahosi: ahaṃ kho dve saṃghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo, yaṃ nūnāhaṃ saṃghaṃ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāceyyan ti, so 'haṃ saṃghaṃ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāciṃ, tassa me saṃgho ekissā āp. dvemāsap. dvemāsaparivāsaṃ adāsi, tassa me parivasantassa lajjidhammo okkami. yaṃ nūnāhaṃ saṃghaṃ itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāceyyan ti. ||1|| so bhikkhūnaṃ ārocesi: ahaṃ āvuso dve saṃghādisesā āpattiyo āpajjiṃ . . . tassa me parivasantassa lajjidhammo okkami: ahaṃ kho dve saṃghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo, tassa me etad ahosi:
ahaṃ kho dve saṃghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo, yaṃ nūnāhaṃ saṃghaṃ ekissā āpattiyā dvemāsap. dvemāsaparivāsaṃ yāceyyan ti, so 'haṃ saṃghaṃ ekissā āpattiyā dvemāsap. dvemāsaparivāsaṃ yāciṃ, tassa me saṃgho ekissā āpattiyā dvemāsap. dvemāsaparivāsaṃ adāsi, tassa me parivasantassa lajjidhammo okkami, yaṃ nūnāhaṃ saṃghaṃ itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāceyyan ti. kathaṃ nu kho mayā paṭipajjitabban ti. bhagavato etam atthaṃ ārocesuṃ. ||2|| tena hi bhikkhave saṃgho tassa bhikkhuno itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ detu. evaṅ ca pana bhikkhave dātabbo: tena bhikkhave bhikkhunā saṃghaṃ upasaṃkamitvā . . . evam assa vacanīyo: ahaṃ bhante dve saṃghādisesā āpattiyo āpajjiṃ . . . (= 2) . . . yaṃ nūnāhaṃ saṃghaṃ itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāceyyan ti. so 'haṃ bhante saṃghaṃ itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yācāmīti.

[page 054]
54 CULLAVAGGA. [III. 22. 3-23. 2.
dutiyam pi yācitabbo --la--, tatiyam pi yācitabbo. ||3||
vyattena bhikkhunā paṭibalena saṃgho ñāpetabbo: suṇātu me bhante saṃgho: ayaṃ itthannāmo bhikkhu dve saṃghādisesā āpattiyo āpajji dvemāsapaṭicchannāyo, tassa etad ahosi . . . so saṃghaṃ itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yācati. yadi saṃghassa pattakallaṃ, saṃgho itthannāmassa bhikkhuno itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ dadeyya. esā ñatti.
suṇātu me bhante saṃgho. ayaṃ itthannāmo . . . tatiyam pi etam atthaṃ vadāmi --la--. dinno saṃghena itthannāmassa bhikkhuno itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāso. khamati . . . dhārayāmīti. tena bhikkhave bhikkhunā tadupādāya dve māsā parivasitabbā.
||4||22||
idha pana bhikkhave bhikkhu dve saṃghādisesā āpattiyo āpajjati dvemāsapaṭicchannāyo. tassa evaṃ hoti: ahaṃ kho dve saṃghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo.
yaṃ nūnāhaṃ saṃghaṃ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāceyyan ti. so saṃghaṃ ekissā āpattiyā dvem. dvem. yācati. tassa saṃgho ekissā āpattiyā dvem. dvem. deti. tassa parivasantassa lajjidhammo okkamati:
ahaṃ kho dve saṃghādisesā āpattiyo . . . (=ch. 22. 1) . . . itarissāpi āpattiyā dvem. dvem. yāceyyan ti. so saṃghaṃ itarissāpi āpattiyā dvem. dvem. yācati. tassa saṃgho itarissāpi āpattiyā dvem. dvem. deti. tena bhikkhave bhikkhunā tadupādāya dve māsā parivasitabbā. ||1|| idha pana bhikkhave bhikkhu dve saṃghādisesā āpattiyo āpajjati dvemāsapaṭicchannāyo, ekaṃ āpattiṃ jānāti, ekaṃ āpattiṃ na jānāti. so saṃghaṃ yaṃ āpattiṃ jānāti tassā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yācati, tassa saṃgho tassā āpattiyā dvem. dvem. deti. so parivasanto itaram pi āpattiṃ jānāti. tassa evaṃ hoti: ahaṃ kho dve saṃghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo, ekaṃ āpattiṃ jāniṃ, ekaṃ āpattiṃ na jāniṃ. so 'haṃ saṃghaṃ yaṃ āpattiṃ jāniṃ tassā āpattiyā dvem. dvem. yāciṃ, tassa me saṃgho tassā āpattiyā dvem. dvem. adāsi, so 'haṃ parivasanto itaram pi āpattiṃ jānāmi. yaṃ nūnāhaṃ saṃghaṃ itarissāpi āpattiyā dvem.

[page 055]
III. 23. 2-6.] CULLAVAGGA. 55
[... content straddling page break has been moved to the page above ...] dvem. yāceyyan ti. so saṃghaṃ itarissāpi āpattiyā dvem. dvem. yācati. tassa saṃgho itarissāpi āpattiyā dvem. dvem. deti. tena bhikkhave bhikkhunā tadupādāya dve māsā parivasitabbā. ||2|| idha pana bhikkhave bhikkhu dve saṃghādisesā āpattiyo āpajjati dvemāsapaṭicchannāyo, ekaṃ āpattiṃ sarati, ekaṃ āpattiṃ na sarati. so saṃghaṃ yaṃ āpattiṃ . . . (= 2. Instead of jānāmi, jāniṃ read sarāmi, sariṃ) . . . parivasitabbā. ||3||
idha pana bhikkhave bhikkhu dve saṃghādisesā āpattiyo āpajjati dvemāsapaṭicchannāyo, ekāya āpattiyā nibbematiko, ekāya āpattiyā vematiko. so saṃghaṃ yāya āpattiyā nibbematiko . . . (= 2. Read: itarissāpi āpattiyā nibbematiko hoti, . . . so 'haṃ par. it. pi āp. nibbematiko) . . . parivasitabbā. ||4|| idha pana bhikkhave bhikkhu dve saṃghādisesā āpattiyo āpajjati dvemāsapaṭicchannāyo, ekā āpatti jānapaṭicchannā, ekā āpatti ajānapaṭicchannā. so saṃghaṃ tāsaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ dvemāsaparivāsaṃ yācati. tassa saṃgho tāsaṃ āpattīnaṃ dvem. dvem. deti.
tassa parivasantassa añño bhikkhu āgacchati bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito viyatto medhāvī lajjī kukkuccako sikkhākāmo. so evaṃ vadeti: kiṃ ayaṃ āvuso bhikkhu āpanno, kissāyaṃ bhikkhu parivasatīti. te evaṃ vadenti: ayaṃ āvuso bhikkhu dve saṃghādisesā āpattiyo āpajji dvemāsapaṭicchannāyo, ekā āpatti jānapaṭicchannā, ekā āpatti ajānapaṭicchannā. so saṃghaṃ tāsaṃ āpattīnaṃ dvem. dvem. yāci, tassa saṃgho tāsaṃ āpattīnaṃ dvem. dvem. adāsi. tāyo ayaṃ āvuso bhikkhu āpanno, tāsāyaṃ bhikkhu parivasatīti. so evaṃ vadeti:
yāyaṃ āvuso āpatti jānapaṭicchannā dhammikaṃ tassā āpattiyā parivāsadānaṃ, dhammattā rūhati, yā ca khv'; āyaṃ āvuso āpatti ajānapaṭicchannā adhammikaṃ tassā āpattiyā parivāsadānaṃ, adhammattā na rūhati. etissā āvuso āpattiyā bhikkhu mānattāraho 'ti. ||5|| idha pana bhikkhave bhikkhu dve saṃghādisesā āpattiyo āpajjati dvemāsapaṭicchannāyo, ekā āpatti saramānapaṭicchannā, ekā āpatti asaramānapaṭicchannā . . . ekā āpatti nibbematikapaṭicchannā ekā āpatti vematikapaṭicchannā . . . etissā āvuso āpattiyā bhikkhu mānattāraho 'ti. ||6||23||

[page 056]
56 CULLAVAGGA. [III. 24. 1-3.
tena kho pana samayena aññataro bhikkhu dve saṃghādisesā āpattiyo āpanno hoti dvemāsapaṭicchannāyo. tassa etad ahosi: ahaṃ kho dve saṃghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo. yaṃ nūnāhaṃ saṃghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ ekamāsaparivāsaṃ yāceyyan ti. so saṃghaṃ dvinnaṃ āpattīnaṃ dvem. ekamāsaparivāsaṃ yāci, tassa saṃgho dvinnaṃ āpattīnaṃ dvem.
ekamāsaparivāsaṃ adāsi. tassa parivasantassa lajjidhammo okkami: ahaṃ kho dve saṃghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo. tassa me etad ahosi: ahaṃ kho dve saṃghādisesā āpattiyo āpajjiṃ dvem., yaṃ nūnāhaṃ saṃghaṃ dvinnaṃ āpattīnaṃ dvem. ekamāsaparivāsaṃ yāceyyan ti. so 'haṃ saṃghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ ekamāsaparivāsaṃ yāciṃ, tassa me saṃgho dvinnaṃ āpattīnaṃ dvem. ekamāsaparivāsaṃ adāsi, tassa me parivasantassa lajjidhammo okkami. yaṃ nūnāhaṃ saṃghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ itaram pi māsaṃ parivāsaṃ yāceyyan ti. ||1|| so bhikkhūnaṃ ārocesi: ahaṃ āvuso dve saṃghādisesā āpattiyo āpajjiṃ dvem., tassa me etad ahosi: ahaṃ kho . . . lajjidhammo okkami: ahaṃ kho dve saṃghādisesā āpattiyo āpajjiṃ dvem., tassa me etad ahosi:
ahaṃ kho dve saṃghādisesā āpattiyo āpajjiṃ dvem., yaṃ nūnāhaṃ saṃghaṃ dvinnaṃ āpattīnaṃ dvem. ekamāsaparivāsaṃ yāceyyan ti, so 'haṃ saṃghaṃ dvinnaṃ āpattīnaṃ dvem. ekamāsaparivāsaṃ yāciṃ, tassa me saṃgho dvinnaṃ āpattīnaṃ dvem. ekamāsaparivāsaṃ adāsi, tassa me parivasantassa lajjidhammo okkami. yaṃ nūnāhaṃ saṃghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ itaram pi māsaṃ parivāsaṃ yāceyyan ti. kathaṃ nu kho mayā paṭipajjitabban ti. bhagavato etam atthaṃ ārocesuṃ. ||2|| tena hi bhikkhave saṃgho tassa bhikkhuno dvinnaṃ āpattīnaṃ dvem. itaram pi māsaṃ parivāsaṃ detu. evañ ca pana bhikkhave dātabbo: tena bhikkhave bhikkhunā saṃghaṃ upasaṃkamitvā --la-- evam assa vacanīyo: ahaṃ bhante dve saṃghādisesā āpattiyo āpajjiṃ . . . yaṃ nūnāhaṃ saṃghaṃ dvinnaṃ āpattīnaṃ dvem. itaram pi māsaṃ parivāsaṃ yāceyyan ti. so 'haṃ bhante saṃghaṃ dvinnaṃ āpattīnaṃ dvem. itaram pi māsaṃ parivāsaṃ yācāmīti. dutiyam pi yācitabbo --la--,

[page 057]
III. 24. 3-25. 2.] CULLAVAGGA. 57
[... content straddling page break has been moved to the page above ...] tatiyam pi yācitabbo. vyattena bhikkhunā paṭibalena saṃgho ñāpetabbo: suṇātu me bhante saṃgho: ayaṃ itthannāmo bhikkhu dve saṃghādisesā āpattiyo āpajji dvemāsapaṭicchannāyo. tassa etad ahosi . . . itaram pi māsaṃ parivāsaṃ yāceyyan ti. so saṃghaṃ dvinnaṃ āpattīnaṃ dvem. itaram pi māsaṃ parivāsaṃ yācati.
yadi saṃghassa pattakallaṃ . . . dvinnaṃ āp. dvemāsap.
itaram pi māsaṃ parivāsaṃ deti. yassāyasmato khamati itthannāmassa bhikkhuno dvinnaṃ āpattīnaṃ dvem. itaram pi māsaṃ parivāsassa dānaṃ . . . tatiyam pi etam atthaṃ vadāmi --la--. dinno saṃghena itthannāmassa bhikkhuno dvinnaṃ āpattīnaṃ dvem. itaram pi māsaṃ parivāso. khamati . . . dhārayāmīti. tena bhikkhave bhikkhunā purimaṃ upādāya dve māsā parivasitabbā. ||3||24||
idha pana bhikkhave bhikkhu dve saṃghādisesā āpattiyo āpajjati dvemāsapaṭicchannāyo. tassa evaṃ hoti: ahaṃ kho dve saṃghādisesā āpattiyo āpajjiṃ dvem., yaṃ nūnāhaṃ saṃghaṃ dvinnaṃ āpattīnaṃ dvem. ekamāsaparivāsaṃ yāceyyan ti. so saṃghaṃ dvinnaṃ āpattīnaṃ dvem. ekamāsaparivāsaṃ yācati. tassa saṃgho dvinnaṃ āpattīnaṃ dvem.
ekamāsaparivāsaṃ deti. tassa parivasantassa lajjidhammo okkamati: ahaṃ kho dve saṃghādisesā āpattiyo . . . (=ch.x 24. 1) . . . itaram pi māsaṃ parivāsaṃ yāceyyan ti. so saṃghaṃ dvinnaṃ āpattīnaṃ dvem. itaram pi māsaṃ parivāsaṃ yācati. tassa saṃgho dvinnaṃ āpattīnaṃ dvem.
itaram pi māsaṃ parivāsaṃ deti. tena bhikkhave bhikkhunā purimaṃ upādāya dve māsā parivasitabbā. ||1|| idha pana bhikkhave bhikkhu dve saṃghādisesā āpattiyo āpajjati dvemāsapaṭicchannāyo, ekaṃ māsaṃ jānāti, ekaṃ māsaṃ na jānāti . . .; ekaṃ māsaṃ sarati, ekaṃ māsaṃ na sarati . . .; ekaṃ māsaṃ nibbematiko, ekaṃ māsaṃ vematiko.
so saṃghaṃ dvinnaṃ āpattīnaṃ dvem. yaṃ māsaṃ nibbematiko taṃ māsaṃ parivāsaṃ yācati, tassa saṃgho dvinnaṃ āpattīnaṃ dvem. yaṃ māsaṃ nibbematiko taṃ māsaṃ parivāsaṃ deti. so parivasanto itaram pi māsaṃ nibbematiko hoti. tassa evaṃ hoti: ahaṃ kho dve saṃghādisesā āpattiyo āpajjiṃ dvem., ekaṃ māsaṃ nibbematiko, ekaṃ māsaṃ vematiko,

[page 058]
58 CULLAVAGGA. [III. 25. 2-26. 1.
[... content straddling page break has been moved to the page above ...] so 'haṃ saṃghaṃ dvinnaṃ āpattīnaṃ dvem. yaṃ māsaṃ nibbematiko taṃ māsaṃ parivāsaṃ yāciṃ, tassa me saṃgho dvinnaṃ āpattīnaṃ dvem. yaṃ māsaṃ nibbematiko taṃ māsaṃ parivāsaṃ adāsi. so 'haṃ parivasanto itaram pi māsaṃ nibbematiko. yaṃ nūnāhaṃ saṃghaṃ dvinnaṃ āpattīnaṃ dvem. itaram pi māsaṃ parivāsaṃ yāceyyan ti.
so saṃghaṃ dvinnaṃ āpattīnaṃ dvem. itaram pi māsaṃ parivāsaṃ yācati. tassa saṃgho dvinnaṃ āpattīnaṃ dvem.
itaram pi māsaṃ parivāsaṃ deti. tena bhikkhave bhikkhunā purimaṃ upādāya dve māsā parivasitabbā. ||2|| idha pana bhikkhave bhikkhu dve saṃghādisesā āpattiyo āpajjati dvemāsapaṭicchannāyo, eko māso jānapaṭicchanno, eko māso ajānapaṭicchanno . . .; eko māso saramānapaṭicchanno, eko māso asaramānapaṭicchanno . . .; eko māso nibbematikapaṭicchanno, eko māso vematikapaṭicchanno. so saṃghaṃ dvinnaṃ āpattīnaṃ dvem. dvemāsaparivāsaṃ yācati. tassa saṃgho dvinnaṃ āpattīnaṃ dvem. dvemāsaparivāsaṃ deti.
tassa parivasantassa añño bhikkhu āgacchati bahussuto --la-- sikkhākāmo, so evaṃ vadeti: kiṃ ayaṃ āvuso bhikkhu āpanno, kissāyaṃ bhikkhu parivasatīti. te evaṃ vadenti: ayaṃ āvuso bhikkhu dve saṃghādisesā āpattiyo āpajji dvem., eko māso nibbematikapaṭicchanno, eko māso vematikapaṭicchanno. so saṃghaṃ dvinnaṃ āpattīnaṃ dvem. dvemāsaparivāsaṃ yāci, tassa saṃgho dvinnaṃ āpattīnaṃ dvem. dvem. adāsi. tāyo ayaṃ āvuso bhikkhu āpanno, tāsāyaṃ bhikkhu parivasatīti. so evaṃ vadeti: yv āyaṃ āvuso māso nibbematikapaṭicchanno dhammikaṃ tassa māsassa parivāsadānaṃ, dhammattā rūhati, yo ca khv'; āyaṃ āvuso māso vematikapaṭicchanno adhammikaṃ tassa māsassa parivāsadānaṃ, adhammattā na rūhati. etassa āvuso māsassa bhikkhu mānattāraho 'ti. ||3||25||
tena kho pana samayena aññataro bhikkhu sambahulā saṃghādisesā āpattiyo āpanno hoti, āpattipariyantaṃ na jānāti, rattipariyantaṃ na jānāti. āpattipariyantaṃ na sarati, rattipariyantaṃ na sarati. āpattipariyante vematiko, rattipariyante vematiko. so bhikkhūnaṃ ārocesi: ahaṃ āvuso sambahulā saṃghādisesā āpattiyo āpajjiṃ, āpattipariyantaṃ na jānāmi,

[page 059]
III. 26. 1-3.] CULLAVAGGA. 59
[... content straddling page break has been moved to the page above ...] rattipariyantaṃ na jānāmi . . . rattipariyante vematiko. kathaṃ nu kho mayā paṭipajjitabban ti. bhagavato etam atthaṃ ārocesuṃ. tena hi bhikkhave saṃgho tassa bhikkhuno tāsaṃ āpattīnaṃ suddhantaparivāsaṃ detu. ||1|| evañ ca pana bhikkhave dātabbo: tena bhikkhave bhikkhunā saṃghaṃ upasaṃkamitvā --la-evam assa vacanīyo: ahaṃ bhante sambahulā saṃghādisesā āpattiyo āpajjiṃ . . . rattipariyante vematiko. so 'haṃ bhante saṃghaṃ tāsaṃ āpattīnaṃ suddhantaparivāsaṃ yācāmīti. dutiyam pi yācitabbo --la--, tatiyam pi yācitabbo.
vyattena bhikkhunā paṭibalena saṃgho ñāpetabbo: suṇātu me bhante saṃgho. ayaṃ itthannāmo bhikkhu sambahulā saṃghādisesā āpattiyo āpajji, āpattipariyantaṃ na jānāti . . . rattipariyante vematiko. so saṃghaṃ tāsaṃ āpattīnaṃ suddhantaparivāsaṃ yācati. yadi saṃghassa pattakallaṃ saṃgho itthannāmassa bhikkhuno tāsaṃ āpattīnaṃ suddhantaparivāsaṃ dadeyya. esā ñatti. suṇātu me bhante saṃgho. ayaṃ itthannāmo bhikkhu . . . saṃgho itthannāmassa bhikkhuno tāsaṃ āpattīnaṃ suddhantaparivāsaṃ deti. yassāyasmato khamati itthannāmassa bhikkhuno tāsaṃ āpattīnaṃ suddhantaparivāsassa dānaṃ so tuṇh'; assa, . . . tatiyam pi etam atthaṃ vadāmi --la--. dinno saṃghena itthannāmassa bhikkhuno tāsaṃ āpattīnaṃ suddhantaparivāso. khamati . . . dhārayāmīti. ||2|| evaṃ kho bhikkhave suddhantaparivāso dātabbo, evaṃ parivāso dātabbo.
kathañ ca bhikkhave suddhantaparivāso dātabbo. āpattipariyantaṃ na jānāti, rattipariyantaṃ na jānāti, āpattipariyantaṃ na sarati, rattipariyantaṃ na sarati, āpattipariyante vematiko, rattipariyante vematiko; suddhantaparivāso dātabbo. āpattipariyantaṃ jānāti, rattip. na jānāti, āp. sarati, ratt. na sarati, āp. nibbematiko, ratt. vematiko; suddhantaparivāso dātabbo. āpattipariyantaṃ ekaccaṃ jānāti ekaccaṃ na jānāti, rattip. na jānāti, āp. ekaccaṃ sarati ekaccaṃ na sarati, ratt. na sarati, āp. ekacce vematiko ekacce nibbematiko, ratt. vematiko; suddhantaparivāso dātabbo. āpattipariyantaṃ na jānāti, rattip. ekaccaṃ jānāti ekaccaṃ na jānāti, āp. na sarati, ratt. ekaccaṃ sarati ekaccaṃ na sarati, āp. vematiko, ratt. ekacce vematiko ekacce nibbematiko; suddhantaparivāso dātabbo.

[page 060]
60 CULLAVAGGA. [III. 26. 3-27. 1.
[... content straddling page break has been moved to the page above ...] āpattipariyantaṃ jānāti, rattip.
ekaccaṃ jānāti ekaccaṃ na jānāti, āp. sarati, ratt. ekaccaṃ sarati ekaccaṃ na sarati, āp. nibbematiko, ratt. ekacce vematiko ekacce nibbematiko; suddhantaparivāso dātabbo. āpattipariyantaṃ ekaccaṃ jānāti ekaccaṃ na jānāti, rattip. ekaccaṃ jānāti ekaccaṃ na jānāti, āp. ekaccaṃ sarati ekaccaṃ na sarati, ratt. ekaccaṃ sarati ekaccaṃ na sarati, āp. ekacce vematiko ekacce nibbematiko, ratt. ekacce vematiko ekacce nibbematiko; suddhantaparivāso dātabbo. evaṃ kho bhikkhave suddhantaparivāso dātabbo. ||3|| kathañ ca bhikkhave parivāso dātabbo. āpattipariyantaṃ jānāti, rattip.
jānāti, āp. sarati, ratt. sarati, āp. nibbematiko, ratt. nibbematiko; parivāso dātabbo. āpattipariyantaṃ na jānāti, rattip.
jānāti, āp. na sarati, ratt. sarati, āp. vematiko, ratt. nibbematiko; parivāso dātabbo. āpattipariyantaṃ ekaccaṃ jānāti ekaccaṃ na jānāti, rattip. jānāti, āp. ekaccaṃ sarati ekaccaṃ na sarati, ratt. sarati, āp. ekacce vematiko ekacce nibbematiko, ratt. nibbematiko; parivāso dātabbo. evaṃ kho bhikkhave parivāso dātabbo. ||4||26||
parivāso niṭṭhito.
tena kho pana samayena aññataro bhikkhu parivasanto vibbhami, so puna paccāgantvā bhikkhū upasampadaṃ yāci.
bhagavato etam atthaṃ ārocesuṃ. idha pana bhikkhave bhikkhu parivasanto vibbhamati. vibbhantakassa bhikkhave parivāso na rūhati. so ce puna upasampajjati, tassa tad eva purimaṃ parivāsadānaṃ, yo parivāso dinno sudinno, yo parivuttho suparivuttho, avaseso parivasitabbo. idha pana bhikkhave bhikkhu parivasanto sāmaṇero hoti. sāmaṇerassa bhikkhave parivāso na rūhati. so ce puna upasampajjati, tassa tad eva purimaṃ parivāsadānaṃ, yo parivāso dinno sudinno, yo parivuttho suparivuttho, avaseso parivasitabbo.
idha pana bhikkhave bhikkhu parivasanto ummattako hoti.
ummattakassa bhikkhave parivāso na rūhati. so ce puna anummattako hoti, tassa tad eva purimaṃ parivāsadānaṃ, yo parivāso dinno sudinno, yo parivuttho suparivuttho, avaseso parivasitabbo. idha pana bhikkhave bhikkhu parivasanto khittacitto hoti. khittacittassa bhikkhave parivāso na rūhati.

[page 061]
III. 27. 1-5.] CULLAVAGGA. 61
[... content straddling page break has been moved to the page above ...] so ce puna akhittacitto hoti . . . idha pana bhikkhave bhikkhu parivasanto vedanaṭṭo hoti. vedanaṭṭassa bhikkhave parivāso na rūhati. so ce puna avedanaṭṭo hoti . . . idha pana bhikkhave bhikkhu parivasanto āpattiyā adassane . . . āpattiyā appaṭikamme . . . pāpikāya diṭṭhiyā appaṭinissagge ukkhipiyati. ukkhittakassa bhikkhave parivāso na rūhati. so ce puna osāriyati tassa tad eva purimaṃ parivāsadānaṃ, yo parivāso dinno sudinno, yo parivuttho suparivuttho, avaseso parivasitabbo. ||1|| idha pana bhikkhave bhikkhu mūlāya paṭikassanāraho vibbhamati.
vibbhantakassa bhikkhave mūlāya paṭikassanā na rūhati.
so ce puna upasampajjati, tassa tad eva purimaṃ parivāsadānaṃ, yo parivāso dinno sudinno, so bhikkhu mūlāya paṭikassitabbo. idha pana bhikkhave bhikkhu mūlāya paṭikassanāraho sāmaṇero hoti --la-- ummattako hoti --la-. . . pāpikāya diṭṭhiyā appaṭinissagge ukkhipiyati. ukkhittakassa bhikkhave mūlāya paṭikassanā na rūhati. so ce puna osāriyati tassa tad eva purimaṃ parivāsadānaṃ, yo parivāso dinno sudinno, so bhikkhu mūlāya paṭikassitabbo. ||2|| idha pana bhikkhave bhikkhu mānattāraho vibbhamati. vibbhantakassa bhikkhave mānattadānaṃ na rūhati. so ce puna upasampajjati, tassa tad eva purimaṃ parivāsadānaṃ, yo parivāso dinno sudinno, yo parivuttho suparivuttho, tassa bhikkhuno mānattaṃ dātabbaṃ. idha pana bhikkhave bhikkhu mānattāraho sāmaṇero hoti . . . pāpikāya diṭṭhiyā appaṭinissagge ukkhipiyati. ukkhittakassa bhikkhave mānattadānaṃ na rūhati. so ce puna osāriyati, tassa tad eva purimaṃ parivāsadānaṃ, yo parivāso dinno sudinno, yo parivuttho suparivuttho, tassa bhikkhuno mānattaṃ dātabbaṃ.
||3|| idha pana bhikkhave bhikkhu mānattaṃ caranto vibbhamati . . . pāpikāya diṭṭhiyā appaṭinissagge ukkhipiyati. ukkhittakassa bhikkhave mānattacariyā na rūhati. so ce puna osāriyati, tassa tad eva purimaṃ parivāsadānaṃ, yo parivāso dinno sudinno, yo parivuttho suparivuttho, yaṃ mānattaṃ dinnaṃ sudinnaṃ, yaṃ mānattaṃ ciṇṇaṃ suciṇṇaṃ, avasesaṃ caritabbaṃ. ||4|| idha pana bhikkhave bhikkhu abbhānāraho vibbhamati . . . pāpikāya diṭṭhiyā appaṭinissagge ukkhipiyati. ukkhittakassa bhikkhave abbhānaṃ na rūhati.

[page 062]
62 CULLAVAGGA. [III. 27. 5-29. 1.
[... content straddling page break has been moved to the page above ...] so ce puna osāriyati, tassa tad eva purimaṃ parivāsadānaṃ, yo parivāso dinno sudinno, yo parivuttho suparivuttho, yaṃ mānattaṃ dinnaṃ sudinnaṃ, yaṃ mānattaṃ ciṇṇaṃ suciṇṇaṃ, so bhikkhu abbhetabbo. ||5||
cattālīsakaṃ samattaṃ. ||27||
idha pana bhikkhave bhikkhu parivasanto antarā sambahulā saṃghādisesā āpattiyo āpajjati parimāṇā apaṭicchannāyo.
so bhikkhu mūlāya paṭikassitabbo. idha pana bhikkhave bhikkhu parivasanto antarā sambahulā saṃghādisesā āpattiyo āpajjati parimāṇā paṭicchannāyo. so bhikkhu mūlāya paṭikassitabbo yathāpaṭicchannānañ c'; assa āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo. idha pana bhikkhave bhikkhu parivasanto antarā sambahulā saṃghādisesā āpattiyo āpajjati parimāṇā paṭicchannāyo pi apaṭicchannāyo pi. so bhikkhu mūlāya paṭikassitabbo yathāpaṭicchannānañ c'; assa āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo.
idha pana bhikkhave bhikkhu parivasanto antarā sambahulā saṃghādisesā āpattiyo āpajjati aparimāṇā apaṭicchannāyo --la--, aparimāṇā paṭicchannāyo --la--, aparimāṇā paṭicchannāyo pi apaṭicchannāyo pi --la--, parimāṇāyo pi aparimāṇāyo pi apaṭicchannāyo --la--, parimāṇāyo pi aparimāṇāyo pi paṭicchannāyo --la--, parimāṇāyo pi aparimāṇāyo pi paṭicchannāyo pi apaṭicchannāyo pi. so bhikkhu mūlāya paṭikassitabbo yathāpaṭicchannānañ c'; assa āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo. ||1|| idha pana bhikkhave bhikkhu mānattāraho --la--, mānattaṃ caranto, abbhānāraho antarā sambahulā saṃghādisesā āpattiyo āpajjati parimāṇā apaṭicchannāyo . . . parimāṇāyo pi aparimāṇāyo pi paṭicchannāyo pi apaṭicchannāyo pi. so bhikkhu mūlāya paṭikassitabbo yathāpaṭicchannānañ c'; assa āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo. ||2||
chattiṃsakaṃ samattaṃ. ||28||
idha pana bhikkhave bhikkhu sambahulā saṃghādisesā āpattiyo āpajjitvā apaṭicchādetvā vibbhamati. so puna upasampanno tā āpattiyo na chādeti. tassa bhikkhave bhikkhuno mānattaṃ dātabbaṃ. idha pana bhikkhave bhikkhu sambahulā saṃghādisesā āpattiyo āpajjitvā apaṭicchādetvā vibbhamati.

[page 063]
III. 29. 1-3.] CULLAVAGGA. 63
[... content straddling page break has been moved to the page above ...] so puna upasampanno tā āpattiyo chādeti.
tassa bhikkhave bhikkhuno pacchimasmiṃ āpattikkhandhe yathāpaṭicchanne parivāsaṃ datvā mānattaṃ dātabbaṃ.
idha pana bhikkhave bhikkhu sambahulā saṃghādisesā āpattiyo āpajjitvā paṭicchādetvā vibbhamati. so puna upasampanno tā āpattiyo na chādeti. tassa bhikkhave bhikkhuno purimasmiṃ āpattikkhandhe yathāpaṭicchanne parivāsaṃ datvā mānattaṃ dātabbaṃ. idha pana bhikkhave bhikkhu sambahulā saṃghādisesā āpattiyo āpajjitvā paṭicchādetvā vibbhamati. so puna upasampanno tā āpattiyo chādeti.
tassa bhikkhave bhikkhuno purimasmiṃ ca pacchimasmiṃ ca āpattikkhandhe yathāpaṭicchanne parivāsaṃ datvā mānattaṃ dātabbaṃ. ||1|| idha pana bhikkhave bhikkhu sambahulā saṃghādisesā āpattiyo āpajjati. tassa honti āpattiyo paṭicchannāyo pi apaṭicchannāyo pi. so vibbhamitvā puna upasampanno yā āpattiyo pubbe chādesi tā āpattiyo pacchā na chādeti, yā āpattiyo pubbe na chādesi tā āpattiyo pacchā chādeti. tassa bhikkhave bhikkhuno purimasmiṃ ca pacchimasmiṃ ca āpattikkhandhe yathāpaṭicchanne parivāsaṃ datvā mānattaṃ dātabbaṃ. idha pana bhikkhave bhikkhu sambahulā saṃghādisesā āpattiyo āpajjati.
tassa honti āpattiyo paṭicchannāyo pi apaṭicchannāyo pi. so vibbhamitvā puna upasampanno yā āpattiyo pubbe chādesi tā āpattiyo pacchā na chādeti, yā āpattiyo pubbe na chādesi tā āpattiyo pacchā chādeti. tassa bhikkhave bhikkhuno purimasmiṃ ca pacchimasmiṃ ca āpattikkhandhe yathāpaṭicchanne parivāsaṃ datvā mānattaṃ dātabbaṃ. idha pana bhikkhave bhikkhu sambahulā saṃghādisesā āpattiyo āpajjati. tassa honti āpattiyo paṭicchannāyo pi apaṭicchannāyo pi. so vibbhamitvā puna upasampanno yā āpattiyo pubbe chādesi tā āpattiyo pacchā chādeti, yā āpattiyo pubbe na chādesi tā āpattiyo pacchā chādeti. tassa bhikkhave bhikkhuno purimasmiṃ ca pacchimasmiṃ ca āpattikkhandhe yathāpaṭicchanne parivāsaṃ datvā mānattaṃ dātabbaṃ. ||2||
idha pana bhikkhave bhikkhu sambahulā saṃghādisesā āpattiyo āpajjati, ekaccā āpattiyo jānāti, ekaccā āpattiyo na jānāti, yā āpattiyo jānāti tā āpattiyo chādeti, yā āpattiyo na jānāti tā āpattiyo na chādeti.

[page 064]
64 CULLAVAGGA. [III. 29. 3-30. 1.
[... content straddling page break has been moved to the page above ...] so vibbhamitvā puna upasampanno yā āpattiyo pubbe jānitvā chādesi tā āpattiyo pacchā jānitvā na chādeti, yā āpattiyo pubbe ajānitvā na chādesi tā āpattiyo pacchā jānitvā na chādeti. tassa bhikkhave bhikkhuno purimasmiṃ āpattikkhandhe yathāpaṭicchanne parivāsaṃ datvā mānattaṃ dātabbaṃ. idha pana bhikkhave bhikkhu sambahulā . . . (as in the last case) . . . puna upasampanno yā āpattiyo pubbe jānitvā chādesi tā āpattiyo pacchā jānitvā na chādeti, yā āpattiyo pubbe ajānitvā na chādesi tā āpattiyo pacchā jānitvā chādeti. tassa bhikkhave bhikkhuno purimasmiṃ ca pacchimasmiṃ ca āpattikkhandhe yathāpaṭicchanne parivāsaṃ datvā mānattaṃ dātabbaṃ. idha pana bhikkhave bhikkhu sambahulā . . . puna upasampanno yā āpattiyo pubbe jānitvā chādesi tā āpattiyo pacchā jānitvā chādeti, yā āpattiyo pubbe ajānitvā na chādesi tā āpattiyo pacchā jānitvā na chādeti. tassa bhikkhave bhikkhuno purimasmiṃ ca pacchimasmiṃ ca āpattikkhandhe yathāpaṭicchanne parivāsaṃ datvā mānattaṃ dātabbaṃ. idha pana bhikkhave bhikkhu sambahulā . . . puna upasampanno yā āpattiyo pubbe jānitvā chādesi tā āpattiyo pacchā jānitvā chādeti, yā āpattiyo pubbe ajānitvā na chādesi tā āpattiyo pacchā jānitvā chādeti. tassa bhikkhave bhikkhuno purimasmiṃ ca pacchimasmiṃ ca āpattikkhandhe yathāpaṭicchanne parivāsaṃ datvā mānattaṃ dātabbaṃ. ||3|| idha pana bhikkhave bhikkhu sambahulā saṃghādisesā āpattiyo āpajjati. ekaccā āpattiyo sarati . . . (= 3. Instead of jānāti, jānitvā, ajānitvā read sarati, saritvā, asaritvā) . . . mānattaṃ dātabbaṃ. ||4|| idha pana bhikkhave bhikkhu sambahulā saṃghādisesā āpattiyo āpajjati, ekaccāsu āpattīsu nibbematiko, ekaccāsu āpattīsu vematiko . . . mānattaṃ dātabbaṃ. ||5||29||
idha pana bhikkhave bhikkhu sambahulā saṃghādisesā āpattiyo āpajjitvā apaṭicchādetvā sāmaṇero hoti --la--, ummattako hoti --la--, khittacitto hoti --la--, yathā heṭṭhā tathā vitthāretabbaṃ. vedanaṭṭo hoti. tassa honti āpattiyo paṭicchannāyo pi apaṭicchannāyo pi. ekaccā āpattiyo jānāti, ekaccā āpattiyo na jānāti. ekaccā āpattiyo sarati, ekaccā āpattiyo na sarati.

[page 065]
III. 30. 1-31. 2.] CULLAVAGGA. 65
[... content straddling page break has been moved to the page above ...] ekaccāsu āpattīsu nibbematiko, ekaccāsu āpattīsu vematiko. yāsu āpattīsu nibbematiko tā āpattiyo chādeti, yāsu āpattīsu vematiko tā āpattiyo na chādeti. so vedanaṭṭo hoti. so puna avedanaṭṭo hutvā yā āpattiyo pubbe nibbematiko chādesi tā āpattiyo pacchā nibbematiko na chādeti, yā āpattiyo pubbe vematiko na chādesi tā āpattiyo pacchā nibbematiko na chādeti. yā āpattiyo pubbe nibbematiko chādesi tā āpattiyo pacchā nibbematiko na chādeti, yā āpattiyo pubbe vematiko na chādesi tā āpattiyo pacchā nibbematiko chādeti. yā āpattiyo pubbe nibbematiko chādesi tā āpattiyo pacchā nibbematiko chādeti, yā āpattiyo pubbe vematiko na chādesi tā āpattiyo pacchā nibbematiko na chādeti. yā āpattiyo pubbe nibbematiko chādesi tā āpattiyo pacchā nibbematiko chādeti, yā āpattiyo pubbe vematiko na chādesi tā āpattiyo pacchā nibbematiko chādeti. tassa bhikkhave bhikkhuno purimasmiñ ca pacchimasmiṃ ca āpattikkhandhe yathāpaṭicchanne parivāsaṃ datvā mānattaṃ dātabbaṃ. ||1||30||
mānattasataṃ.
idha pana bhikkhave bhikkhu parivasanto antarā sambahulā saṃghādisesā āpattiyo āpajjitvā apaṭicchādetvā vibbhamati. so puna upasampanno tā āpattiyo na chādeti. so bhikkhu mūlāya paṭikassitabbo. idha pana bhikkhave bhikkhu parivasanto antarā sambahulā saṃghādisesā āpattiyo āpajjitvā apaṭicchādetvā vibbhamati. so puna upasampanno tā āpattiyo chādeti. so bhikkhu mūlāya paṭikassitabbo yathāpaṭicchannānañ c'; assa āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo. idha pana . . . āpajjitvā paṭicchādetvā vibbhamati. so puna upasampanno tā āpattiyo na chādeti. so bhikkhu mūlāya paṭikassitabbo yathāpaṭicchannānañ c'; assa āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo. idha pana . . . āpajjitvā paṭicchādetvā vibbhamati. so puna upasampanno tā āpattiyo chādeti. so bhikkhu mūlāya paṭikassitabbo yathāpaṭicchannānañ c'; assa āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo.
||1|| idha pana bhikkhave bhikkhu parivasanto antarā sambahulā saṃghādisesā āpattiyo āpajjati. tassa honti āpattiyo paṭicchannāyo pi apaṭicchannāyo pi.

[page 066]
66 CULLAVAGGA. [III. 31. 2-32. 1.
[... content straddling page break has been moved to the page above ...] so vibbhamitvā puna upasampanno yā āpattiyo pubbe chādesi tā āpattiyo pacchā na chādeti, yā āpattiyo pubbe na chādesi tā āpattiyo pacchā na chādeti. so bhikkhu mūlāya paṭikassitabbo yathāpaṭicchannānañ c'; assa āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo. idha pana bhikkhave bhikkhu parivasanto antarā sambahulā saṃghādisesā āpattiyo āpajjati. tassa honti āpattiyo paṭicchannāyo pi apaṭicchannāyo pi. so vibbhamitvā puna upasampanno yā āpattiyo pubbe chādesi tā āpattiyo pacchā na chādeti, yā āpattiyo pubbe na chādesi tā āpattiyo pacchā chādeti. so bhikkhu mūlāya paṭikassitabbo yathāpaṭicchannānañ c'; assa āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo. idha pana . . . puna upasampanno yā āpattiyo pubbe chādesi tā āpattiyo pacchā chādeti, yā āpattiyo pubbe na chādesi tā āpattiyo pacchā na chādeti. so bhikkhu mūlāya . . . dātabbo. idha pana . . . puna upasampanno yā āpattiyo pubbe chādesi tā āpattiyo pacchā chādeti, yā āpattiyo pubbe na chādesi tā āpattiyo pacchā chādeti. so bhikkhu mūlāya . . . dātabbo. ||2||
idha pana bhikkhave bhikkhu parivasanto antarā sambahulā saṃghādisesā āpattiyo āpajjati, ekaccā āpattiyo jānāti ekaccā āp. na jānāti . . . (This passage exactly corresponds to ch.
29. 3, 4. 30. The decision given by Buddha is always the same: so bhikkhu mūlāya paṭikassitabbo yathāpaṭicchannānañ c'; assa āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo.) . . . ||3||31||
idha pana bhikkhave bhikkhu mānattāraho --la--, mānattaṃ caranto, abbhānāraho antarā sambahulā saṃghādisesā āpattiyo āpajjitvā apaṭicchādetvā vibbhamati --la--.
mānattāraho ca mānattacārī ca abbhānāraho ca yathā parivāsaṃ tathā vitthāretabbaṃ. idha pana bhikkhave bhikkhu abbhānāraho antarā sambahulā saṃghādisesā āpattiyo āpajjitvā apaṭicchādetvā sāmaṇero hoti --la--, ummattako hoti --la--, khittacitto hoti --la--, vedanaṭṭo hoti. tassa honti āpattiyo paṭicchannāyo pi apaṭicchannāyo pi . . . (=ch.x 30) . . . tā āpattiyo pacchā nibbematiko chādeti. so bhikkhu mūlāya paṭikassitabbo yathāpaṭicchannānañ c'; assa āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo.
||1||32||

[page 067]
III. 32. 1-34. 2.] CULLAVAGGA. 67
[... content straddling page break has been moved to the page above ...]
idha pana bhikkhave bhikkhu sambahulā saṃghādisesā āpattiyo āpajjitvā parimāṇā apaṭicchādetvā aparimāṇā apaṭicchādetvā ekanāmā apaṭicchādetvā nānānāmā apaṭicchādetvā sabhāgā apaṭicchādetvā visabhāgā apaṭicchādetvā vavatthitā apaṭicchādetvā sambhinnā apaṭicchādetvā vibbhamati. ||1||33||
dve bhikkhū saṃghādisesaṃ āpannā honti, te saṃghādisese saṃghādisesadiṭṭhino honti. eko chādeti, eko na chādeti.
yo chādeti so dukkaṭaṃ desāpetabbo yathāpaṭicchanne c'; assa parivāsaṃ datvā ubhinnam pi mānattaṃ dātabbaṃ dve bhikkhū saṃghādisesaṃ āpannā honti, te saṃghādisese vematikā honti. eko chādeti, eko na chādeti. yo chādeti so dukkaṭaṃ desāpetabbo yathāpaṭicchanne c'; assa parivāsaṃ datvā ubhinnam pi mānattaṃ dātabbaṃ. dve bhikkhū saṃghādisesaṃ āpannā honti, te saṃghādisese missakadiṭṭhino honti. eko chādeti eko na chādeti. yo chādeti so dukkaṭaṃ desāpetabbo yathāpaṭicchanne c'; assa parivāsaṃ datvā ubhinnam pi mānattaṃ dātabbaṃ. dve bhikkhū missakaṃ āpannā honti, te missake saṃghādisesadiṭṭhino honti. eko chādeti eko na chādeti. yo chādeti so dukkaṭaṃ desāpetabbo yathāpaṭicchanne c'; assa parivāsaṃ datvā ubhinnam pi mānattaṃ dātabbaṃ. dve bhikkhū missakaṃ āpannā honti, te missake missakadiṭṭhino honti. eko chādeti eko na chādeti. yo chādeti so dukkaṭaṃ desāpetabbo yathāpaṭicchanne c'; assa parivāsaṃ datvā ubhinnam pi mānattaṃ dātabbaṃ.
dve bhikkhū suddhakaṃ āpannā honti, te suddhake saṃghādisesadiṭṭhino honti. eko chādeti eko na chādeti. yo chādeti so dukkaṭaṃ desāpetabbo, ubho pi yathādhammaṃ kārāpetabbā. dve bhikkhū suddhakaṃ āpannā honti, te suddhake suddhakadiṭṭhino honti. eko chādeti eko na chādeti. yo chādeti so dukkaṭaṃ desāpetabbo, ubho pi yathādhammaṃ kārāpetabbā. ||1|| dve bhikkhū saṃghādisesaṃ āpannā honti, te saṃghādisese saṃghādisesadiṭṭhino honti. ekassa hoti ārocessāmīti, ekassa hoti na ārocessāmīti. so paṭhamam pi yāmaṃ chādeti dutiyam pi yāmaṃ chādeti tatiyam pi yāmaṃ chādeti.

[page 068]
68 CULLAVAGGA. [III. 34. 2-35. 1.
[... content straddling page break has been moved to the page above ...] uddhate aruṇe channā hoti āpatti, yo chādeti so dukkaṭaṃ desāpetabbo yathāpaṭicchanne c'; assa parivāsaṃ datvā ubhinnam pi mānattaṃ dātabbaṃ. dve bhikkhū saṃghādisesaṃ āpannā honti, te saṃghādisese saṃghādisesadiṭṭhino honti. te gacchanti ārocessāmā 'ti. ekassa antarā magge makkhadhammo uppajjati na ārocessāmīti, so paṭhamam pi yāmaṃ chādeti dutiyam pi yāmaṃ chādeti tatiyam pi yāmaṃ chādeti. uddhate aruṇe channā hoti āpatti, yo chādeti so dukkaṭaṃ desāpetabbo yathāpaṭicchanne c'; assa parivāsaṃ datvā ubhinnam pi mānattaṃ dātabbaṃ. dve bhikkhū saṃghādisesaṃ āpannā honti, te saṃghādisese saṃghādisesadiṭṭhino honti. te ummattakā honti, te pacchā anummattakā hutvā eko chādeti eko na chādeti. yo chādeti so dukkaṭaṃ desāpetabbo yathāpaṭicchanne c'; assa parivāsaṃ datvā ubhinnam pi mānattaṃ dātabbaṃ. dve bhikkhū saṃghādisesaṃ āpannā honti. te pātimokkhe uddissamāne evaṃ vadenti: idān'; eva kho mayaṃ jānāma ayam pi kira dhammo suttāgato suttapariyāpanno anvaddhamāsaṃ uddesaṃ āgacchatīti. te saṃghādisese saṃghādisesadiṭṭhino honti. eko chādeti eko na chādeti. yo chādeti so dukkaṭaṃ desāpetabbo yathāpaṭicchanne c'; assa parivāsaṃ datvā ubhinnam pi mānattaṃ dātabbaṃ. ||2||34||
idha pana bhikkhave bhikkhu sambahulā saṃghādisesā āpattiyo āpajjati parimāṇam pi aparimāṇam pi ekanāmam pi nānānāmam pi sabhāgam pi visabhāgam pi vavatthitam pi sambhinnam pi. so saṃghaṃ tāsaṃ āpattīnaṃ samodhānaparivāsaṃ yācati, tassa saṃgho tāsaṃ āpattīnaṃ samodhānaparivāsaṃ deti. so parivasanto antarā sambahulā saṃghādisesā āpattiyo āpajjati parimāṇā apaṭicchannāyo. so saṃghaṃ antarā āpattīnaṃ mūlāya paṭikassanaṃ yācati, taṃ saṃgho antarā āpattīnaṃ mūlāya paṭikassati dhammikena kammena akuppena ṭhānārahena, adhammena mānattaṃ deti, adhammena abbheti. so bhikkhave bhikkhu avisuddho tāhi āpattīhi. idha pana bhikkhave bhikkhu sambahulā saṃghādisesā āpattiyo āpajjati parimāṇam pi aparimāṇam pi ekanāmam pi nānānāmam pi sabhāgam pi visabhāgam pi vavatthitam pi sambhinnam pi.

[page 069]
III. 35. 1-2.] CULLAVAGGA. 69
[... content straddling page break has been moved to the page above ...] so saṃghaṃ tāsaṃ āpattīnaṃ samodhānaparivāsaṃ yācati, tassa saṃgho tāsaṃ āpattīnaṃ samodhānaparivāsaṃ deti. so parivasanto antarā sambahulā saṃghādisesā āpattiyo āpajjati parimāṇā paṭicchannāyo.
so saṃghaṃ antarā āpattīnaṃ mūlāya paṭikassanaṃ yācati, taṃ saṃgho antarā āpattīnaṃ mūlāya paṭikassati dhammikena kammena akuppena ṭhānārahena, dhammena samodhānaparivāsaṃ deti, adhammena mānattaṃ deti, adhammena abbheti.
so bhikkhave bhikkhu avisuddho tāhi āpattīhi. idha pana . . . sambhinnam pi. so saṃghaṃ tāsaṃ āpattīnaṃ samodhānaparivāsaṃ yācati, tassa saṃgho tāsaṃ āpattīnaṃ samodhānaparivāsaṃ deti. so parivasanto antarā sambahulā saṃghādisesā āpattiyo āpajjati parimāṇā paṭicchannāyo pi apaṭicchannāyo pi. so saṃghaṃ antarā āpattīnaṃ mūlāya paṭikassanaṃ yācati, taṃ saṃgho antarā āpattīnaṃ mūlāya paṭikassati dhammikena kammena akuppena ṭhānārahena, dhammena samodhānaparivāsaṃ deti, adhammena mānattaṃ deti, adhammena abbheti. so bhikkhave bhikkhu avisuddho tāhi āpattīhi. ||1|| idha pana bhikkhave bhikkhu . . . sambhinnam pi. so saṃghaṃ tāsaṃ āpattīnaṃ samodhānaparivāsaṃ yācati, tassa saṃgho tāsaṃ āpattīnaṃ samodhānaparivāsaṃ deti. so parivasanto antarā sambahulā saṃghādisesā āpattiyo āpajjati aparimāṇā apaṭicchannāyo --la--, aparimāṇā paṭicchannāyo --la--, aparimāṇā paṭicchannāyo pi apaṭicchannāyo pi, parimāṇāyo pi aparimāṇāyo pi apaṭicchannāyo. so saṃghaṃ antarā āpattīnaṃ mūlāya paṭikassanaṃ yācati, taṃ saṃgho antarā āpattīnaṃ mūlāya paṭikassati dhammikena kammena akuppena ṭhānārahena, dhammena samodhānaparivāsaṃ deti, adhammena mānattaṃ deti, adhammena abbheti. so bhikkhave bhikkhu avisuddho tāhi āpattīhi. idha pana . . . sambhinnam pi. so saṃghaṃ tāsaṃ āpattīnaṃ samodhānaparivāsaṃ yācati, tassa saṃgho tāsaṃ āpattīnaṃ samodhānaparivāsaṃ deti. so parivasanto antarā sambahulā saṃghādisesā āpattiyo āpajjati parimāṇāyo pi aparimāṇāyo pi paṭicchannāyo. so saṃghaṃ antarā āpattīnaṃ mūlāya paṭikassanaṃ yācati, taṃ saṃgho antarā āpattīnaṃ mūlāya paṭikassati dhammikena kammena akuppena ṭhānārahena, dhammena samodhānaparivāsaṃ deti, adhammena mānattaṃ deti,

[page 070]
70 CULLAVAGGA. [III. 35. 2-36. 2.
[... content straddling page break has been moved to the page above ...] adhammena abbheti. so bhikkhave bhikkhu avisuddho tāhi āpattīhi. idha pana . . . sambhinnam pi. so saṃghaṃ tāsaṃ āpattīnaṃ samodhānaparivāsaṃ yācati, tassa saṃgho tāsaṃ āpattīnaṃ samodhānaparivāsaṃ deti. so parivasanto antarā sambahulā saṃghādisesā āpattiyo āpajjati parimāṇāyo pi aparimāṇāyo pi paṭicchannāyo pi apaṭicchannāyo pi. so saṃghaṃ antarā āpattīnaṃ mūlāya paṭikassanaṃ yācati, taṃ saṃgho antarā āpattīnaṃ mūlāya paṭikassati dhammikena kammena akuppena ṭhānārahena, dhammena samodhānaparivāsaṃ deti, adhammena mānattaṃ deti, adhammena abbheti. so bhikkhave bhikkhu avisuddho tāhi āpattīhi. ||2||
mūlāvisuddhanavakaṃ niṭṭhitaṃ. ||35||
idha pana bhikkhave bhikkhu sambahulā saṃghādisesā āpattiyo āpajjati parimāṇam pi aparimāṇam pi --la-- vavatthitam pi sambhinnam pi. so saṃghaṃ tāsaṃ āpattīnaṃ samodhānaparivāsaṃ yācati, tassa saṃgho tāsaṃ āpattīnaṃ samodhānaparivāsaṃ deti. so parivasanto antarā sambahulā saṃghādisesā āpattiyo āpajjati parimāṇā apaṭicchannāyo. so saṃghaṃ antarā āpattīnaṃ mūlāya paṭikassanaṃ yācati, taṃ saṃgho antarā āpattīnaṃ mūlāya paṭikassati adhammikena kammena kuppena aṭṭhānārahena, dhammena mānattaṃ deti, dhammena abbheti. so bhikkhave bhikkhu avisuddho tāhi āpattīhi. idha pana bhikkhave . . . so parivasanto antarā sambahulā saṃghādisesā āpattiyo āpajjati parimāṇā paṭicchannāyo pi apaṭicchannāyo pi . . . parimāṇā paṭicchannāyo. so saṃghaṃ antarā āpattīnaṃ mūlāya paṭikassanaṃ yācati, taṃ saṃgho antarā āpattīnaṃ mūlāya paṭikassati adhammikena kammena kuppena aṭṭhānārahena, adhammena samodhānaparivāsaṃ deti, dhammena mānattaṃ deti, dhammena abbheti. so bhikkhave bhikkhu avisuddho tāhi āpattīhi. ||1|| idha pana bhikkhave . . . so parivasanto antarā sambahulā saṃghādisesā āpattiyo āpajjati parimāṇā paṭicchannāyo. so saṃghaṃ antarā āpattīnaṃ mūlāya paṭikassanaṃ yācati, taṃ saṃgho antarā āpattīnaṃ mūlāya paṭikassati adhammikena kammena kuppena aṭṭhānārahena, adhammena samodhānaparivāsaṃ deti.

[page 071]
III. 36. 2-3.] CULLAVAGGA. 71
[... content straddling page break has been moved to the page above ...] so parivasāmīti maññamāno antarā sambahulā saṃghādisesā āpattiyo āpajjati parimāṇā paṭicchannāyo. so tasmiṃ bhūmiyaṃ ṭhito purimānaṃ āpattīnaṃ antarā āpattiyo sarati aparāpattīnaṃ antarā āpattiyo sarati. tassa evaṃ hoti: ahaṃ kho sambahulā saṃghādisesā āpattiyo āpajjiṃ parimāṇam pi . . . sambhinnam pi, so 'haṃ saṃghaṃ tāsaṃ āpattīnaṃ samodhānaparivāsaṃ yāciṃ, tassa me saṃgho tāsaṃ āpattīnaṃ samodhānaparivāsaṃ adāsi. so'; haṃ parivasanto antarā sambahulā saṃghādisesā āpattiyo āpajjiṃ parimāṇā paṭicchannāyo. so 'haṃ saṃghaṃ antarā āpattīnaṃ mūlāya paṭikassanaṃ yāciṃ, taṃ maṃ saṃgho antarā āpattīnaṃ mūlāya paṭikassi adhammikena kammena kuppena aṭṭhānārahena, adhammena samodhānaparivāsaṃ adāsi. so 'haṃ parivasāmīti maññamāno antarā sambahulā saṃghādisesā āpattiyo āpajjiṃ parimāṇā paṭicchannāyo. so 'haṃ tasmiṃ bhūmiyaṃ ṭhito purimānaṃ āpattīnaṃ antarā āpattiyo sarāmi aparāpattīnaṃ antarā āpattiyo sarāmi. yaṃ nūnāhaṃ saṃghaṃ purimānaṃ āpattīnaṃ antarā āpattīnañ ca aparāpattīnaṃ antarā āpattīnañ ca mūlāya paṭikassanaṃ yāceyyaṃ dhammikena kammena akuppena ṭhānārahena, dhammena samodhānaparivāsaṃ, dhammena mānattaṃ, dhammena abbhānan ti. so saṃghaṃ purimānaṃ āpattīnaṃ antarā āpattīnañ ca aparāpattīnaṃ antarā āpattīnañ ca mūlāya paṭikassanaṃ yācati dhammikena kammena akuppena ṭhānārahena, dhammena samodhānaparivāsaṃ, dhammena mānattaṃ, dhammena abbhānaṃ. taṃ saṃgho purimānaṃ āpattīnaṃ antarā āpattīnañ ca aparāpattīnaṃ antarā āpattīnañ ca mūlāya paṭikassati dhammikena kammena akuppena ṭhānārahena, dhammena samodhānaparivāsaṃ deti, dhammena mānattaṃ deti, dhammena abbheti. so bhikkhave bhikkhu visuddho tāhi āpattīhi. idha pana bhikkhave bhikkhu . . . (This case is identical with the preceding; instead of paṭicchannāyo read paṭicchannāyo pi apaṭicchannāyo pi) . . . visuddho tāhi āpattīhi. ||2|| idha pana bhikkhave . . . so parivasanto antarā sambahulā saṃghādisesā āpattiyo āpajjati aparimāṇā apaṭicchannāyo, aparimāṇā paṭicchannāyo, -- la -- parimāṇāyo pi aparimāṇāyo pi apaṭicchannāyo. so saṃghaṃ antarā āpattīnaṃ mūlāya paṭikassanaṃ yācati,

[page 072]
72 CULLAVAGGA. [III. 36. 3-4.
[... content straddling page break has been moved to the page above ...] taṃ saṃgho antarā āpattīnaṃ mūlāya paṭikassati adhammikena kammena kuppena aṭṭhānārahena, dhammena mānattaṃ deti, dhammena abbheti.
so bhikkhave bhikkhu avisuddho tāhi āpattīhi. idha pana bhikkhave . . . so parivasanto antarā sambahulā saṃghādisesā āpattiyo āpajjati parimāṇāyo pi aparimāṇāyo pi paṭicchannāyo . . . parimāṇāyo pi aparimāṇāyo pi paṭicchannāyo pi apaṭicchannāyo pi. so saṃghaṃ antarā āpattīnaṃ mūlāya paṭikassanaṃ yācati, taṃ saṃgho antarā āpattīnaṃ mūlāya paṭikassati adhammikena kammena kuppena aṭṭhānārahena, adhammena samodhānaparivāsaṃ deti, dhammena mānattaṃ deti, dhammena abbheti. so bhikkhave bhikkhu avisuddho tāhi āpattīhi. ||3|| idha pana . . . (The two cases given here are identical with those specified in 2; instead of parimāṇā read: parimāṇāyo pi aparimāṇāyo pi) . . . visuddho tāhi āpattīhi. ||4||36||
samuccayakkhandhakaṃ niṭṭhitaṃ tatiyaṃ.
tass'; uddānaṃ:
apaṭicchannā, ekāha-dvīha-tīha-catūha ca
pañcāha ca pakkha-dasānaṃ āpattim āha mahāmuni |
suddhanto ca, vibbhamanto, parimāṇamukhaṃ, dve bhi-
kkhū tattha saññino,
dve vematikā, missakadiṭṭhino, asuddhakekadiṭṭhino,
suddhadiṭṭhino tath'; eva ca, |
eko chādeti, atha pakkhamitena ca,
ummattakadesanañ ca, mūlā, pannarasa visuddhato. |
ācariyānaṃ vibhajjapadānaṃ Tambapaṇṇidīpapasādakā-
naṃ
Mahāvihāravāsīnaṃ vācanā saddhammaṭṭhitiyā 'ti.

[page 073]
73
CULLAVAGGA.
IV.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena chabbaggiyā bhikkhū asammukhībhūtānaṃ bhikkhūnaṃ kammāni karonti tajjaniyam pi nissayam pi pabbājaniyam pi paṭisāraṇiyam pi ukkhepaniyam pi. ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: kathaṃ hi nāma chabbaggiyā bhikkhū asammukhībhūtānaṃ bhikkhūnaṃ kammāni karissanti tajjaniyam pi . . . ukkhepaniyam pīti. atha kho te bhikkhū bhagavato etam atthaṃ ārocesuṃ. saccaṃ kira bhikkhave chabbaggiyā bhikkhū asammukhībhūtānaṃ bhikkhūnaṃ kammāni karonti tajjaniyam pi . . . ukkhepaniyam pīti. saccaṃ bhagavā. vigarahi buddho bhagavā. ananucchaviyaṃ bhikkhave tesaṃ moghapurisānaṃ ananulomikaṃ . . . akaraṇīyaṃ. kathaṃ hi nāma te bhikkhave moghapurisā asammukhībhūtānaṃ bhikkhūnaṃ kammāni karissanti tajjaniyam pi . . . ukkhepaniyam pi. n'; etaṃ . . . vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: na bhikkhave asammukhībhūtānaṃ bhikkhūnaṃ kammaṃ kātabbaṃ tajjaniyaṃ vā . . . ukkhepaniyaṃ vā. yo kareyya, āpatti dukkaṭassa. ||1||1||
adhammavādī puggalo, adhammavādī sambahulā, adhammavādī saṃgho, dhammavādī puggalo, dhammavādī sambahulā, dhammavādī saṃgho.
adhammavādī puggalo dhammavādiṃ puggalaṃ saññāpeti nijjhāpeti pekkheti anupekkheti dasseti anudasseti ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsanaṃ imaṃ gaṇhāhi imaṃ rocehīti.

[page 074]
74 CULLAVAGGA. [IV. 2. 1-4. 1.
[... content straddling page break has been moved to the page above ...] evañ ce taṃ adhikaraṇaṃ vūpasammati adhammena vūpasammati sammukhāvinayapaṭirūpakena.
adhammavādī puggalo dhammavādī sambahule saññāpeti . . . imaṃ gaṇhatha imaṃ rocethā 'ti. evañ ce taṃ adhikaraṇaṃ vūpasammati adhammena vūpasammati sammukhāvinayapaṭirūpakena. adhammavādī puggalo dhammavādiṃ saṃghaṃ saññāpeti . . . imaṃ gaṇhāhi imaṃ rocehīti. evañ ce taṃ adhikaraṇaṃ vūpasammati adhammena vūpasammati sammukhāvinayapaṭirūpakena. adhammavādī sambahulā dhammavādiṃ puggalaṃ saññāpenti . . .; adhammavādī sambahulā dhammavādī sambahule . . .; adhammavādī sambahulā dhammavādiṃ saṃghaṃ . . .; adhammavādī saṃgho dhammavādiṃ puggalaṃ saññāpeti . . .; adhammavādī saṃgho dhammavādī sambahule . . .; adhammavādī saṃgho dhammavādiṃ saṃghaṃ . . . sammukhāvinayapaṭirūpakena.
kaṇhapakkhanavakaṃ niṭṭhitaṃ. ||2||
dhammavādī puggalo adhammavādiṃ puggalaṃ saññāpeti . . . evañ ce taṃ adhikaraṇaṃ vūpasammati dhammena vūpasammati sammukhāvinayena. dhammavādī puggalo adhammavādī sambahule . . . dhammavādī saṃgho adhammavādiṃ saṃghaṃ . . . sammukhāvinayenā 'ti.
sukkapakkhanavakaṃ niṭṭhitaṃ. ||3||
tena samayena buddho bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe. tena kho pana samayena āyasmatā Dabbena Mallaputtena jātiyā sattavassena arahattaṃ sacchikataṃ hoti, yaṃ kiñci sāvakena pattabbaṃ sabbaṃ tena anuppattaṃ hoti, n'; atthi c'; assa kiñci uttariṃ karaṇīyaṃ katassa vā paticayo. atha kho āyasmato Dabbassa Mallaputtassa rahogatassa paṭisallīnassa evañ cetaso parivitakko udapādi: mayā kho jātiyā sattavassena arahattaṃ sacchikataṃ, yaṃ kiñci sāvakena pattabbaṃ sabbaṃ mayā anuppattaṃ, n'; atthi ca me kiñci uttariṃ karaṇīyaṃ katassa vā paticayo. kiṃ nu kho ahaṃ saṃghassa veyyāvaccaṃ kareyyan ti. atha kho āyasmato Dabbassa Mallaputtassa etad ahosi: yaṃ nūnāhaṃ saṃghassa senāsanañ ca paññāpeyyaṃ bhattāni ca uddiseyyan ti. ||1||

[page 075]
IV. 4. 1-1.] CULLAVAGGA. 75
[... content straddling page break has been moved to the page above ...] atha kho āyasmā Dabbo Mallaputto sāyaṇhasamayaṃ paṭisallānā vuṭṭhito yena bhagavā ten'; upasaṃkami, upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho āyasmā Dabbo Mallaputto bhagavantaṃ etad avoca: idha mayhaṃ bhante rahogatassa paṭisallīnassa . . . veyyāvaccaṃ kareyyan ti. tassa mayhaṃ bhante etad ahosi:
yaṃ nūnāhaṃ saṃghassa senāsanañ ca paññāpeyyaṃ bhattāni ca uddiseyyan ti. icchām'; ahaṃ bhante saṃghassa senāsanañ ca paññāpetuṃ bhattāni ca uddisitun ti. sādhu sādhu Dabba, tena hi tvaṃ Dabba saṃghassa senāsanañ ca paññāpehi bhattāni ca uddisāhīti. evaṃ bhante 'ti kho āyasmā Dabbo Mallaputto bhagavato paccassosi. ||2|| atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: tena hi bhikkhave saṃgho Dabbaṃ Mallaputtaṃ senāsanapaññāpakañ ca bhattuddesakañ ca sammannatu. evañ ca pana bhikkhave sammannitabbo: paṭhamaṃ Dabbo yācitabbo, yācitvā vyattena bhikkhunā paṭibalena saṃgho ñāpetabbo: suṇātu me bhante saṃgho. yadi saṃghassa pattakallaṃ, saṃgho āyasmantaṃ Dabbaṃ Mallaputtaṃ senāsanapaññāpakañ ca bhattuddesakañ ca sammanneyya. esā ñatti. suṇātu me bhante saṃgho.
saṃgho āyasmantaṃ Dabbaṃ Mallaputtaṃ senāsanapaññāpakañ ca bhattuddesakañ ca sammannati. yassāyasmato khamati āyasmato Dabbassa Mallaputtassa senāsanapaññāpakassa ca bhattuddesakassa ca sammuti so tuṇh'; assa, yassa na kkhamati so bhāseyya. sammato saṃghena āyasmā Dabbo Mallaputto senāsanapaññāpako ca bhattuddesako ca. khamati . . . dhārayāmīti. ||3||
sammato ca āyasmā Dabbo Mallaputto sabhāgānaṃ bhikkhūnaṃ ekajjhaṃ senāsanaṃ paññāpeti. ye te bhikkhū suttantikā tesaṃ ekajjhaṃ senāsanaṃ paññāpeti te aññamaññaṃ suttantaṃ saṃgāyissantīti, ye te bhikkhū vinayadharā tesaṃ ekajjhaṃ senāsanaṃ paññāpeti te aññamaññaṃ vinayaṃ vinicchissantīti, ye te bhikkhū dhammakathikā tesaṃ ekajjhaṃ senāsanaṃ paññāpeti te aññamaññaṃ dhammaṃ sākacchissantīti, ye te bhikkhū jhāyino tesaṃ ekajjhaṃ senāsanaṃ paññāpeti te aññamaññaṃ na vyābādhissantīti,

[page 076]
76 CULLAVAGGA. [IV. 4. 4-5.
[... content straddling page break has been moved to the page above ...] ye te bhikkhū tiracchānakathikā kāyadaḷhībahulā viharanti tesam pi ekajjhaṃ senāsanaṃ paññāpeti imāya pi ime āyasmantā ratiyā acchissantīti. ye pi te bhikkhū vikāle āgacchanti tesam pi tejodhātuṃ samāpajjitvā ten'; eva ālokena senāsanaṃ paññāpeti. api ssu bhikkhū sañcicca vikāle āgacchanti mayaṃ āyasmato Dabbassa Mallaputtassa iddhipāṭihāriyaṃ passissāmā 'ti, te āyasmantaṃ Dabbaṃ Mallaputtaṃ upasaṃkamitvā evaṃ vadenti: amhākaṃ āvuso Dabba senāsanaṃ paññāpehīti. te āyasmā Dabbo Mallaputto evaṃ vadeti: kattha āyasmantā icchanti kattha paññāpemīti. te sañcicca dūre apadissanti, amhākaṃ āvuso Dabba Gijjhakūṭe senāsanaṃ paññāpehi, amhākaṃ āvuso Corapapāte senāsanaṃ paññāpehi, amhākaṃ āvuso Isigilipasse Kāḷasilāyaṃ senāsanaṃ paññāpehi, amhākaṃ āvuso Vebhārapasse Sattapaṇṇiguhāyaṃ senāsanaṃ paññāpehi, amhākaṃ āvuso Sītavane Sappasoṇḍikapabbhāre senāsanaṃ paññāpehi, amhākaṃ āvuso Gomaṭakandarāyaṃ senāsanaṃ paññāpehi, amhākaṃ āvuso Tindukakandarāyaṃ senāsanaṃ paññāpehi, amhākaṃ āvuso Tapodakandarāyaṃ senāsanaṃ paññāpehi, amhākaṃ āvuso Tapodārāme senāsanaṃ paññāpehi, amhākaṃ āvuso Jīvakambavane senāsanaṃ paññāpehi, amhākaṃ āvuso Maddakucchismiṃ migadāye senāsanaṃ paññāpehīti. tesaṃ āyasmā Dabbo Mallaputto tejodhātuṃ samāpajjitvā aṅguliyā jalamānāya purato-purato gacchati, te pi ten'; eva ālokena āyasmato Dabbassa Mallaputtassa piṭṭhito-piṭṭhito gacchanti.
tesaṃ āyasmā Dabbo Mallaputto evaṃ senāsanaṃ paññāpeti:
ayaṃ mañco idaṃ pīṭhaṃ ayaṃ bhisī idaṃ bimbohanaṃ idaṃ vaccaṭṭhānaṃ idaṃ passāvaṭṭhānaṃ idaṃ pāniyaṃ idaṃ paribhojaniyaṃ ayaṃ kattaradaṇḍo idaṃ saṃghassa katikasaṇṭhānaṃ imaṃ kālaṃ pavisitabbaṃ imaṃ kālaṃ {nikkhamitabban} ti. tesaṃ āyasmā Dabbo Mallaputto evaṃ senāsanaṃ paññāpetvā punad eva Veḷuvanaṃ paccāgacchati. ||4||
tena kho pana samayena Mettiyabhummajakā bhikkhū navakā c'; eva honti appapuññā ca, yāni saṃghassa lāmakāni senāsanāni tāni tesaṃ pāpuṇanti lāmakāni ca bhattāni. tena kho pana samayena Rājagahe manussā icchanti therānaṃ bhikkhūnaṃ abhisaṃkhārikaṃ dātuṃ sappim pi telam pi uttaribhaṅgam pi,

[page 077]
IV. 4. 5-7.] CULLAVAGGA. 77
[... content straddling page break has been moved to the page above ...] Mettiyabhummajakānaṃ pana bhikkhūnaṃ pākatikaṃ denti yathāraddhaṃ kaṇājakaṃ bilaṅgadutiyaṃ. te pacchābhattaṃ piṇḍapātapaṭikkantā there bhikkhū pucchanti: tumhākaṃ āvuso bhattagge kiṃ ahosi, tumhākaṃ kiṃ ahosīti. ekacce therā evaṃ vadenti: amhākaṃ āvuso sappi ahosi, telaṃ ahosi, uttaribhaṅgaṃ ahosīti. Mettiyabhummajakā pana bhikkhū evaṃ vadenti: amhākaṃ āvuso na kiñci ahosi pākatikaṃ yathāraddhaṃ kaṇājakaṃ bilaṅgadutiyan ti. ||5|| tena kho pana samayena kalyāṇabhattiko gahapati saṃghassa catukkabhattaṃ deti niccabhattaṃ. so bhattagge saputtadāro upatiṭṭhitvā parivisati, aññe odanena pucchanti aññe sūpena pucchanti aññe telena pucchanti aññe uttaribhaṅgena pucchanti. tena kho pana samayena kalyāṇabhattikassa gahapatino bhattaṃ svātanāya Mettiyabhummajakānaṃ bhikkhūnaṃ uddiṭṭhaṃ hoti. atha kho kalyāṇabhattiko gahapati ārāmaṃ agamāsi kenacid eva karaṇīyena, yenāyasmā Dabbo Mallaputto ten'; upasaṃkami, upasaṃkamitvā āyasmantaṃ Dabbaṃ Mallaputtaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinnaṃ kho kalyāṇabhattikaṃ gahapatiṃ āyasmā Dabbo Mallaputto dhammiyā kathāya sandassesi . . . sampahaṃsesi. atha kho kalyāṇabhattiko gahapati āyasmatā Dabbena Mallaputtena dhammiyā kathāya sandassito . . . sampahaṃsito āyasmantaṃ Dabbaṃ Mallaputtaṃ etad avoca: kassa bhante amhākaṃ ghare svātanāya bhattaṃ uddiṭṭhan ti. Mettiyabhummajakānaṃ kho gahapati bhikkhūnaṃ tumhākaṃ ghare svātanāya bhattaṃ uddiṭṭhan ti. atha kho kalyāṇabhattiko gahapati anattamano ahosi kathaṃ hi nāma pāpabhikkhū amhākaṃ ghare bhuñjissantīti, gharaṃ gantvā dāsiṃ āṇāpesi: ye je sve bhattikā āgacchanti koṭṭhake āsanaṃ paññāpetvā kaṇājakena bilaṅgadutiyena parivisā 'ti. evaṃ ayyā 'ti kho sā dāsī kalyāṇabhattikassa gahapatino paccassosi. ||6|| atha kho Mettiyabhummajakā bhikkhū hiyyo kho āvuso amhākaṃ kalyāṇabhattikassa gahapatino bhattaṃ uddiṭṭhaṃ, sve amhākaṃ kalyāṇabhattiko gahapati saputtadāro upatiṭṭhitvā parivisissati, aññe odanena pucchissanti aññe sūpena pucchissanti aññe telena pucchissanti aññe uttaribhaṅgena pucchissantīti,

[page 078]
78 CULLAVAGGA. [IV. 4. 7-8.
[... content straddling page break has been moved to the page above ...] te ten'; eva somanassena na cittarūpaṃ rattiyā supiṃsu.
atha kho Mettiyabhummajakā bhikkhū pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya yena kalyāṇabhattikassa gahapatino nivesanaṃ ten'; upasaṃkamiṃsu. addasā kho sā dāsī Mettiyabhummajake bhikkhū dūrato 'va āgacchante, disvāna koṭṭhake āsanaṃ paññāpetvā Mettiyabhummajake bhikkhū etad avoca: nisīdatha bhante 'ti. atha kho Mettiyabhummajakānaṃ bhikkhūnaṃ etad ahosi: nissaṃsayaṃ kho na tāva bhattaṃ siddhaṃ bhavissati yathā mayaṃ koṭṭhake nisīdāpeyyāmā 'ti. atha kho sā dāsī kaṇājakena bilaṅgadutiyena upagacchi bhuñjatha bhante 'ti. mayaṃ kho bhagini niccabhattikā 'ti. jānāmi ayyā niccabhattikā, api cāhaṃ hiyyo 'va gahapatinā āṇattā: ye je sve bhattikā āgacchanti koṭṭhake āsanaṃ paññāpetvā kaṇājakena bilaṅgadutiyena parivisā 'ti, bhuñjatha bhante 'ti. atha kho Mettiyabhummajakā bhikkhū hiyyo kho āvuso kalyāṇabhattiko gahapati ārāmaṃ agamāsi Dabbassa Mallaputtassa santike, nissaṃsayaṃ Dabbena Mallaputtena gahapatino antare paribhinnā 'ti, te ten'; eva domanassena na cittarūpaṃ bhuñjiṃsu. atha kho Mettiyabhummajakā bhikkhū pacchābhattaṃ piṇḍapātapaṭikkantā ārāmaṃ gantvā pattacīvaraṃ paṭisāmetvā bahārāmakoṭṭhake {saṃghāṭipallatthikāya} nisīdiṃsu tuṇhibhūtā maṅkubhūtā pattakkhandhā adhomukhā pajjhāyantā appaṭibhānā. ||7||
atha kho Mettiyā bhikkhunī yena Mettiyabhummajakā bhikkhū ten'; upasaṃkami, upasaṃkamitvā Mettiyabhummajake bhikkhū etad avoca: vandāmi ayyā 'ti. evaṃ vutte Mettiyabhummajakā bhikkhū nālapiṃsu. dutiyam pi kho . . . tatiyam pi kho Mettiyā bhikkhunī Mettiyabhummajake bhikkhū etad avoca: vandāmi ayyā 'ti. tatiyam pi kho Mettiyabhummajakā bhikkhū nālapiṃsu. ky āhaṃ ayyānaṃ aparajjhāmi, kissa maṃ ayyā nālapantīti. tathā hi pana tvaṃ bhagini amhe Dabbena Mallaputtena viheṭhiyamāne ajjhupekkhasīti. ky āhaṃ ayyā karomīti. sace kho tvaṃ bhagini iccheyyāsi ajj'; eva bhagavā āyasmantaṃ Dabbaṃ Mallaputtaṃ nāsāpeyyā 'ti. ky āhaṃ ayyā karomi, kiṃ mayā sakkā kātun ti. ehi tvaṃ bhagini yena bhagavā ten'; upasaṃkama, upasaṃkamitvā bhagavantaṃ evaṃ vadehi:

[page 079]
IV. 4. 8-10.] CULLAVAGGA. 79
idaṃ bhante na channaṃ na paṭirūpaṃ, yāyaṃ bhante disā abhayā anītikā anupaddavā sāyaṃ disā sabhayā saītikā saupaddavā, yato nivātaṃ tato pavātaṃ, udakaṃ maññe ādittaṃ, ayyena 'mhi Dabbena Mallaputtena dūsitā 'ti.
evaṃ ayyā 'ti kho Mettiyā bhikkhunī Mettiyabhummajakānaṃ bhikkhūnaṃ paṭissutvā yena bhagavā ten'; upasaṃkami, upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi, ekamantaṃ ṭhitā kho Mettiyā bhikkhunī bhagavantaṃ etad avoca: idaṃ bhante na channaṃ . . . dūsitā 'ti. ||8|| atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṃghaṃ sannipātāpetvā āyasmantaṃ Dabbaṃ Mallaputtaṃ paṭipucchi: sarasi tvaṃ Dabba evarūpaṃ kattā yathāyaṃ bhikkhunī āhā 'ti. yathā maṃ bhante bhagavā jānātīti. dutiyam pi kho bhagavā āyasmantaṃ Dabbaṃ Mallaputtaṃ etad avoca: sanasi . . . āhā 'ti. yathā maṃ bhante bhagavā jānātīti. tatiyam pi kho bhagavā . . . jānātīti. na kho Dabba Dabbā evaṃ nibbeṭhenti, sace tayā kataṃ katan ti vadehi, sace akataṃ akatan ti vadehīti. yato 'haṃ bhante jāto nābhijānāmi supinantena pi methunaṃ dhammaṃ paṭisevitā pag eva jāgaro 'ti. atha kho bhagavā bhikkhū āmantesi: tena hi bhikkhave Mettiyaṃ bhikkhuniṃ nāsetha ime ca bhikkhū anuyuñjathā 'ti. idaṃ vatvā bhagavā uṭṭhāyāsanā vihāraṃ pāvisi. atha kho te bhikkhū Mettiyaṃ bhikkhuniṃ nāsesuṃ. atha kho Mettiyabhummajakā bhikkhū te bhikkhū etad avocuṃ: māvuso Mettiyaṃ bhikkhuniṃ nāsetha, na sā kiñci aparajjhati, amhehi sā ussāhitā kupitehi anattamanehi cāvanādhippāyehīti. kiṃ pana tumhe āvuso āyasmantaṃ Dabbaṃ Mallaputtaṃ amūlikāya sīlavipattiyā anuddhaṃsethā 'ti. evaṃ āvuso 'ti. ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: kathaṃ hi nāma Mettiyabhummajakā bhikkhū āyasmantaṃ Dabbaṃ Mallaputtaṃ amūlikāya sīlavipattiyā anuddhaṃsessantīti.
atha kho te bhikkhū bhagavato etam atthaṃ ārocesuṃ.
saccaṃ kira bhikkhave Mettiyabhummajakā bhikkhū Dabbaṃ Mallaputtaṃ amūlikāya sīlavipattiyā anuddhaṃsentīti.
saccaṃ bhagavā. vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: ||9|| tena hi bhikkhave saṃgho Dabbassa Mallaputtassa sativepullappattassa sativinayaṃ detu. evañ ca pana bhikkhave dātabbo:

[page 080]
80 CULLAVAGGA. [IV. 4. 10-5. 1.
[... content straddling page break has been moved to the page above ...] tena bhikkhave Dabbena Mallaputtena saṃghaṃ upasaṃkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evam assa vacanīyo: ime maṃ bhante Mettiyabhummajakā bhikkhū amūlikāya sīlavipattiyā anuddhaṃsenti, so 'haṃ bhante sativepullappatto saṃghaṃ sativinayaṃ yācāmīti. dutiyam pi yācitabbo, tatiyam pi yācitabbo: ime maṃ bhante Mettiyabhummajakā bhikkhū amūlikāya sīlavipattiyā anuddhaṃsenti, so 'haṃ bhante sativepullappatto tatiyam pi saṃghaṃ sativinayaṃ yācāmīti.
vyattena bhikkhunā paṭibalena saṃgho ñāpetabbo: suṇātu me bhante saṃgho. ime Mettiyabhummajakā bhikkhū āyasmantaṃ Dabbaṃ Mallaputtaṃ amūlikāya sīlavipattiyā anuddhaṃsenti, āyasmā Dabbo Mallaputto sativepullappatto saṃghaṃ sativinayaṃ yācati. yadi saṃghassa pattakallaṃ, saṃgho āyasmato Dabbassa Mallaputtassa sativepullappattassa sativinayaṃ dadeyya. esā ñatti. suṇātu me bhante saṃgho.
ime Mettiyabhummajakā . . . yācati. saṃgho āyasmato Dabbassa Mallaputtassa sativepullappattassa sativinayaṃ deti. yassāyasmato khamati āyasmato Dabbassa Mallaputtassa sativepullappattassa sativinayassa dānaṃ so tuṇh'; assa, yassa na kkhamati so bhāseyya. dutiyam pi etam atthaṃ vadāmi --la-- tatiyam pi etam atthaṃ vadāmi:
suṇātu me . . . so bhāseyya. dinno saṃghena āyasmato Dabbassa Mallaputtassa sativepullappattassa sativinayo.
khamati . . . dhārayāmīti. ||10||
pañc'; imāni bhikkhave dhammikāni sativinayassa dānāni:
suddho hoti bhikkhu anāpattiko, anuvadanti ca naṃ, yācati ca, tassa saṃgho sativinayaṃ deti, dhammena samaggo.
imāni kho bhikkhave pañca dhammikāni sativinayassa dānānīti. ||11||4||
tena kho pana samayena Gaggo bhikkhu ummattako hoti cittavipariyāsakato, tena ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ hoti bhāsitaparikantaṃ. bhikkhū Gaggaṃ bhikkhuṃ ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā codenti sarat'; āyasmā evarūpiṃ āpattiṃ āpajjitā 'ti. so evaṃ vadeti: ahaṃ kho āvuso ummattako ahosiṃ cittavipariyāsakato,

[page 081]
IV. 5. 1-2.] CULLAVAGGA. 81
[... content straddling page break has been moved to the page above ...] tena me ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikantaṃ, nāhaṃ taṃ sarāmi, mūḷhena me etaṃ katan ti. evam pi naṃ vuccamānā codent'; eva sarat'; āyasmā evarūpiṃ āpattiṃ āpajjitā 'ti. ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: kathaṃ hi nāma bhikkhū Gaggaṃ bhikkhuṃ ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā codessanti sarat'; āyasmā . . . āpajjitā 'ti, so evaṃ vadeti: ahaṃ kho . . . mūḷhena me etaṃ katan ti, evam pi naṃ . . . āpajjitā 'ti. atha kho te bhikkhū bhagavato etam atthaṃ ārocesuṃ. saccaṃ kira bhikkhave --la--, saccaṃ bhagavā. vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: tena hi bhikkhave saṃgho Gaggassa bhikkhuno amūḷhassa amūḷhavinayaṃ detu. ||1|| evañ ca pana bhikkhave dātabbo: tena bhikkhave Gaggena bhikkhunā saṃghaṃ upasaṃkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evam assa vacanīyo:
ahaṃ bhante ummattako ahosiṃ cittavipariyāsakato, tena me ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikantaṃ, taṃ maṃ bhikkhū ummattakena cittavipariyāsakatena ajjhāciṇṇenāapattiyā codenti sarat'; āyasmā evarūpiṃ āpattiṃ āpajjitā 'ti, ty āhaṃ evaṃ vadāmi: ahaṃ kho āvuso ummattako ahosiṃ cittavipariyāsakato, tena me ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikantaṃ, nāhaṃ taṃ sarāmi, mūḷhena me etaṃ katan ti, evam pi maṃ vuccamānā codent'; eva sarat'; āyasmā . . . āpajjitā 'ti. so 'haṃ bhante amūḷho saṃghaṃ amūḷhavinayaṃ yācāmīti. dutiyam pi yācitabbo --la--, tatiyam pi yācitabbo. ahaṃ bhante ummattako . . . tatiyam pi bhante saṃghaṃ amūḷhavinayaṃ yācāmīti. vyattena bhikkhunā paṭibalena saṃgho ñāpetabbo: suṇātu me bhante saṃgho. ayaṃ Gaggo bhikkhu ummattako ahosi cittavipariyāsakato, tena ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikantaṃ. bhikkhū Gaggaṃ bhikkhuṃ ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā codenti sarat'; āyasmā . . . āpajjitā 'ti, so evaṃ vadeti: ahaṃ kho . . . mūḷhena me etaṃ katan ti,

[page 082]
82 CULLAVAGGA. [IV. 5. 2-6. 2.
[... content straddling page break has been moved to the page above ...] evam pi naṃ vuccamānā codent'; eva sarat'; āyasmā evarūpiṃ āpattiṃ āpajjitā 'ti.
so amūḷho saṃghaṃ amūḷhavinayaṃ yācati. yadi saṃghassa pattakallaṃ, saṃgho Gaggassa bhikkhuno amūḷhassa amūḷhavinayaṃ dadeyya. esā ñatti. suṇātu me bhante saṃgho.
ayaṃ Gaggo . . . amūḷhavinayaṃ yācati. saṃgho Gaggassa bhikkhuno amūḷhassa amūḷahavinayaṃ deti. yassāyasmato khamati Gaggassa bhikkhuno amūḷhassa amūḷhavinayassa dānaṃ . . . tatiyam pi etam atthaṃ vadāmi --la--; dinno saṃghena Gaggassa bhikkhuno amūḷhassa amūḷhavinayo, khamati . . . dhārayāmīti. ||2||5||
tīṇīmāni bhikkhave adhammikāni amūḷhavinayassa dānāni, tīṇi dhammikāni. katamāni tīṇi adhammikāni amūḷhavinayassa dānāni. idha pana bhikkhave bhikkhu āpattiṃ āpanno hoti, tam enaṃ codeti saṃgho vā sambahulā vā ekapuggalo vā sarat'; āyasmā evarūpiṃ āpattiṃ āpajjitā 'ti.
so saramāno 'va evaṃ vadeti: na kho ahaṃ āvuso sarāmi evarūpiṃ āpattiṃ āpajjitā 'ti. tassa saṃgho amūḷhavinayaṃ deti: adhammikaṃ amūḷhavinayassa dānaṃ. idha pana bhikkhave bhikkhu āpattiṃ . . . āpajjitā 'ti. so saramāno 'va evaṃ vadeti: sarāmi kho ahaṃ āvuso yathā supinantenā 'ti. tassa saṃgho amūḷhavinayaṃ deti: adhammikaṃ amūḷhavinayassa dānaṃ. idha pana bhikkhave bhikkhu āpattiṃ . . . āpajjitā 'ti. so anummattako ummattakālayaṃ karoti: aham pi evaṃ karomi, tumhe pi evaṃ karotha, mayham pi etaṃ kappati, tumhākam p'; etaṃ kappatīti. tassa saṃgho amūḷhavinayaṃ deti: adhammikaṃ amūḷhavinayassa dānaṃ. imāni tīṇi adhammikāni amūḷhavinayassa dānāni. ||1||
katamāni tīṇi dhammikāni amūḷhavinayassa dānāni. idha pana bhikkhave bhikkhu ummattako hoti cittavipariyāsakato, tena ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ hoti bhāsitaparikantaṃ. tam enaṃ codeti saṃgho vā sambahulā vā ekapuggalo vā sarat'; āyasmā evarūpiṃ āpattiṃ āpajjitā 'ti. so asaramāno 'va evaṃ vadeti:
na kho ahaṃ āvuso sarāmi evarūpiṃ āpattiṃ āpajjitā 'ti.
tassa saṃgho amūḷhavinayaṃ deti: dhammikaṃ amūḷhavinayassa dānaṃ. idha pana bhikkhave bhikkhu ummattako . . . āpajjitā 'ti.

[page 083]
IV. 6. 2-8. 1.] CULLAVAGGA. 83
[... content straddling page break has been moved to the page above ...] so asaramāno 'va evaṃ vadeti: sarāmi kho ahaṃ āvuso yathā supinantenā 'ti. tassa saṃgho amūḷhavinayaṃ deti: dhammikaṃ amūḷhavinayassa dānaṃ.
idha pana bhikkhave bhikkhu ummattako . . . āpajjitā 'ti.
so ummattako ummattakālayaṃ karoti: aham pi evaṃ karomi, tumhe pi evaṃ karotha, mayham pi etaṃ kappati, tumhākam p'; etaṃ kappatīti. tassa saṃgho amūḷhavinayaṃ deti: dhammikaṃ amūḷhavinayassa dānaṃ. imāni tīṇi dhammikāni amūḷhavinayassa dānānīti. ||2||6||
tena kho pana samayena chabbaggiyā bhikkhū apaṭiññāya bhikkhūnaṃ kammāni karonti tajjaniyam pi nissayam pi pabbājaniyam pi paṭisāraṇiyam pi ukkhepaniyam pi. ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: kathañ hi nāma chabbaggiyā bhikkhū apaṭiññāya bhikkhūnaṃ kammāni karissanti tajjaniyam pi . . . ukkhepaniyam pīti.
atha kho te bhikkhū bhagavato etam atthaṃ ārocesuṃ.
saccaṃ kira bhikkhave --la--. saccaṃ bhagavā. vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: na bhikkhave apaṭiññāya bhikkhūnaṃ kammaṃ kātabbaṃ tajjaniyaṃ vā . . . ukkhepaniyaṃ vā. yo kareyya, āpatti dukkaṭassa. ||7||
evaṃ kho bhikkhave adhammikaṃ hoti paṭiññātakaraṇaṃ evaṃ dhammikaṃ. kathañ ca bhikkhave adhammikaṃ hoti paṭiññātakaraṇaṃ. bhikkhu pārājikaṃ ajjhāpanno hoti, tam enaṃ codeti saṃgho vā sambahulā vā ekapuggalo vā pārājikaṃ āyasmā ajjhāpanno 'ti. so evaṃ vadeti: na kho ahaṃ āvuso pārājikaṃ ajjhāpanno, saṃghādisesaṃ ajjhāpanno 'ti. taṃ saṃgho saṃghādisesena kāreti: adhammikaṃ paṭiññātakaraṇaṃ. bhikkhu pārājikaṃ ajjhāpanno . . . so evaṃ vadeti: na kho ahaṃ āvuso pārājikaṃ ajjhāpanno, thullaccayaṃ pācittiyaṃ pāṭidesaniyaṃ dukkaṭaṃ dubbhāsitaṃ ajjhāpanno 'ti. taṃ saṃgho dubbhāsitena kāreti: adhammikaṃ paṭiññātakaraṇaṃ. bhikkhu saṃghādisesaṃ --la-- thullaccayaṃ pācittiyaṃ pāṭidesaniyaṃ dukkaṭaṃ dubbhāsitaṃ ajjhāpanno hoti, tam enaṃ codeti saṃgho vā sambahulā vā ekapuggalo vā dubbhāsitaṃ āyasmā ajjhāpanno 'ti.

[page 084]
84 CULLAVAGGA. [IV. 8. 1-9.
[... content straddling page break has been moved to the page above ...] so evaṃ vadeti: na kho ahaṃ āvuso dubbhāsitaṃ ajjhāpanno, pārājikaṃ ajjhāpanno 'ti, taṃ saṃgho pārājikena kāreti: adhammikaṃ paṭiññātakaraṇaṃ.
bhikkhu dubbhāsitaṃ ajjhāpanno . . . so evaṃ vadeti:
na kho ahaṃ āvuso dubbhāsitaṃ ajjhāpanno, saṃghādisesaṃ --la-- thullaccayaṃ pācittiyaṃ pāṭidesaniyaṃ dukkaṭaṃ ajjhāpanno 'ti. taṃ saṃgho dukkaṭena kāreti: adhammikaṃ paṭiññātakaraṇaṃ. evaṃ kho bhikkhave adhammikaṃ hoti paṭiññātakaraṇaṃ. ||1|| kathañ ca bhikkhave dhammikaṃ hoti paṭiññātakaraṇaṃ. bhikkhu pārājikaṃ ajjhāpanno hoti, tam enaṃ codeti saṃgho vā sambahulā vā ekapuggalo vā pārājikaṃ āyasmā ajjhāpanno 'ti. so evaṃ vadeti: āmāvuso pārājikaṃ ajjhāpanno 'ti. taṃ saṃgho pārājikena kāreti: dhammikaṃ paṭiññātakaraṇaṃ. bhikkhu saṃghādisesaṃ thullaccayaṃ . . . dubbhāsitaṃ ajjhāpanno . . . so evaṃ vadeti: āmāvuso dubbhāsitaṃ ajjhāpanno 'ti. taṃ saṃgho dubbhāsitena kāreti: dhammikaṃ paṭiññātakaraṇaṃ.
evaṃ kho bhikkhave dhammikaṃ hoti paṭiññātakaraṇan ti. ||2||8||
tena kho pana samayena bhikkhū saṃghamajjhe bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti na sakkonti taṃ adhikaraṇaṃ vūpasametuṃ. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave evarūpaṃ adhikaraṇaṃ yebhuyyasikāya vūpasametuṃ. pañcah'; aṅgehi samannāgato bhikkhu salākagāhāpako sammannitabbo: yo na chandāgatiṃ gaccheyya, na dosāgatiṃ gaccheyya, na mohāgatiṃ gaccheyya, na bhayāgatiṃ gaccheyya, gahitāgahitañ ca jāneyya. evañ ca pana bhikkhave sammannitabbo: paṭhamaṃ bhikkhu yācitabbo, yācitvā vyattena bhikkhunā paṭibalena saṃgho ñāpetabbo:
suṇātu me bhante saṃgho. yadi saṃghassa pattakallaṃ saṃgho itthannāmaṃ bhikkhuṃ salākagāhāpakaṃ sammanneyya. esā ñatti. suṇātu me bhante saṃgho. saṃgho itthannāmaṃ bhikkhuṃ salākagāhāpakaṃ sammannati. yassāyasmato khamati itthannāmassa bhikkhuno salākagāhāpakassa sammuti so tuṇh'; assa, yassa na kkhamati so bhāseyya.
sammato saṃghena . . . dhārayāmīti. ||9||

[page 085]
IV. 10. 1-11. 2.] CULLAVAGGA. 85
dasa yime bhikkhave adhammikā salākagāhā, dasa dhammikā. katame dasa adhammikā salākagāhā. oramattakañ ca adhikaraṇaṃ hoti, na ca gatigataṃ hoti, na ca saritasāritaṃ hoti, jānāti adhammavādī bahutarā 'ti, app eva nāma adhammavādī bahutarā assū 'ti, jānāti saṃgho bhijjissatīti, app eva nāma saṃgho bhijjeyyā 'ti, adhammena gaṇhanti, vaggā gaṇhanti, na ca yathādiṭṭhiyā gaṇhanti. ime dasa adhammikā salākagāhā. ||1|| katame dasa dhammikā salākagāhā. na ca oramattakaṃ adhikaraṇaṃ hoti, gatigatañ ca hoti, saritasāritañ ca hoti, jānāti dhammavādī bahutarā 'ti, app eva nāma dhammavādī bahutarā assū 'ti, jānāti saṃgho na bhijjissatīti, app eva nāma saṃgho na bhijjeyyā 'ti, dhammena gaṇhanti, samaggā gaṇhanti, yathādiṭṭhiyā ca gaṇhanti. ime dasa dhammikā salākagāhā 'ti. ||2||10||
tena kho pana samayena Uvāḷo bhikkhu saṃghamajjhe āpattiyā anuyuñjiyamāno avajānitvā paṭijānāti paṭijānitvā avajānāti aññena aññaṃ paṭicarati sampajānamusā bhāsati.
ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti:
kathañ hi nāma Uvāḷo bhikkhu saṃghamajjhe āpattiyā anuyuñjiyamāno avajānitvā paṭijānissati paṭijānitvā avajānissati aññena aññaṃ paṭicarissati sampajānamusā bhāsissatīti. atha kho te bhikkhū bhagavato etam atthaṃ ārocesuṃ. saccaṃ kira bhikkhave --la-- saccaṃ bhagavā --la--. vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: tena hi bhikkhave saṃgho Uvāḷassa bhikkhuno tassapāpiyyasikākammaṃ karotu. ||1|| evañ ca pana bhikkhave kātabbaṃ:
paṭhamaṃ Uvāḷo bhikkhu codetabbo, codetvā sāretabbo, sāretvā āpattiṃ ropetabbo, āpattiṃ ropetvā vyattena bhikkhunā paṭibalena saṃgho ñāpetabbo: suṇātu me bhante saṃgho.
ayaṃ Uvāḷo bhikkhu saṃghamajjhe āpattiyā anuyuñjiyamāno avajānitvā paṭijānāti . . . sampajānamusā bhāsati.
yadi saṃghassa pattakallaṃ saṃgho Uvāḷassa bhikkhuno tassapāpiyyasikākammaṃ kareyya. esā ñatti. suṇātu me bhante saṃgho. ayaṃ Uvāḷo . . . bhāsati. saṃgho Uvāḷassa bhikkhuno tassapāpiyyasikākammaṃ karoti. yassāyasmato . . . tatiyam pi etam atthaṃ vadāmi --la--.
kataṃ saṃghena Uvāḷassa bhikkhuno tassapāpiyyasikākammaṃ. khamati . . . dhārayāmīti. ||2||11||

[page 086]
86 CULLAVAGGA. [IV. 12. 1-13. 1.
pañc'; imāni bhikkhave dhammikāni tassapāpiyyasikākammassa karaṇāni: asuci ca hoti, alajjī ca, sānuvādo ca, tassa saṃgho tassapāpiyyasikākammaṃ karoti, dhammena samaggo. imāni kho bhikkhave pañca dhammikāni tassapāpiyyasikākammassa karaṇāni. ||1|| tīhi bhikkhave aṅgehi samannāgataṃ tassapāpiyyasikākammaṃ adhammakammañ ca hoti avinayakammañ ca duvūpasantañ ca: asammukhā kataṃ hoti, apaṭipucchā kataṃ hoti, apaṭiññāya kataṃ hoti; --la-- adhammena kataṃ hoti, vaggena kataṃ hoti. imehi kho bhikkhave tīh'; aṅgehi samannāgataṃ tassapāpiyyasikākammaṃ adhammakammañ ca hoti avinayakammañ ca duvūpasantañ ca. tīhi bhikkhave aṅgehi samannāgataṃ tassapāpiyyasikākammaṃ dhammakammañ ca hoti vinayakammañ ca suvūpasantañ ca: sammukhā kataṃ hoti, paṭipucchā kataṃ hoti, paṭiññāya kataṃ hoti; --la-- dhammena kataṃ hoti, samaggena kataṃ hoti. imehi kho bhikkhave tīh'; aṅgehi samannāgataṃ tassapāpiyyasikākammaṃ dhammakammañ ca hoti vinayakammañ ca suvūpasantañ ca.
||2|| tīhi bhikkhave aṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṃgho tassapāpiyyasikākammaṃ kareyya:
bhaṇḍanakārako hoti . . . (see I, 4) . . . imesaṃ kho bhikkhave tiṇṇaṃ bhikkhūnaṃ ākaṅkhamāno saṃgho tassapāpiyyasikākammaṃ kareyya. ||3|| tassapāpiyyasikākammakatena bhikkhunā sammāvattitabbaṃ. tatrāyaṃ sammāsāmaṇero upaṭṭhāpetabbo, na bhikkhunovādakasammuti sāditabbā, sammatena pi bhikkhuniyo na ovaditabbā --pe-- na bhikkhūhi sampayojetabban ti. ||4||
atha kho saṃgho Uvāḷassa bhikkhuno tassapāpiyyasikākammaṃ akāsi. ||5||12||
tena kho pana samayena bhikkhūnaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ viharataṃ bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ hoti bhāsitaparikantaṃ. atha kho tesaṃ bhikkhūnaṃ etad ahosi: amhākaṃ kho bhaṇḍanajātānaṃ . . . ajjhāciṇṇaṃ bhāsitaparikantaṃ. sace mayaṃ imāhi āpattīhi aññamaññaṃ kāreyyāma siyāpi taṃ adhikaraṇaṃ kakkhaḷattāya vālattāya bhedāya saṃvatteyya. kathaṃ nu kho amhehi paṭipajjitabban ti.

[page 087]
IV. 13. 1-3.] CULLAVAGGA. 87
[... content straddling page break has been moved to the page above ...] bhagavato etam atthaṃ ārocesuṃ. idha pana bhikkhave bhikkhūnaṃ bhaṇḍanajātānaṃ . . . ajjhāciṇṇaṃ hoti bhāsitaparikantaṃ. tatra ce bhikkhūnaṃ evaṃ hoti: amhākaṃ kho . . . saṃvatteyyā 'ti, anujānāmi bhikkhave evarūpaṃ adhikaraṇaṃ tiṇavatthārakena vūpasametuṃ. ||1|| evañ ca pana bhikkhave vūpasametabbaṃ: sabbeh'; eva ekajjhaṃ sannipatitabbaṃ, sannipatitvā vyattena bhikkhunā paṭibalena saṃgho ñāpetabbo: suṇātu me bhante saṃgho. amhākaṃ bhaṇḍanajātānaṃ . . . ajjhāciṇṇaṃ bhāsitaparikantaṃ. sace mayaṃ . . . {saṃvatteyya.} yadi saṃghassa pattakallaṃ saṃgho imaṃ adhikaraṇaṃ tiṇavatthārakena vūpasameyya ṭhapetvā thūlavajjaṃ ṭhapetvā gihipaṭisaṃyuttan ti. ekatopakkhikānaṃ bhikkhūnaṃ vyattena bhikkhunā paṭibalena sako pakkho ñāpetabbo: suṇantu me āyasmantā. amhākaṃ bhaṇḍanajātānaṃ . . . saṃvatteyya. yad'; āyasmantānaṃ pattakallaṃ ahaṃ yā c'; eva āyasmantānaṃ āpatti yā ca attano āpatti āyasmantānañ c'; eva atthāya attano ca atthāya saṃghamajjhe tiṇavatthārakena deseyyaṃ ṭhapetvā thūlavajjaṃ ṭhapetvā gihipaṭisaṃyuttan ti. athāparesaṃ ekatopakkhikānaṃ bhikkhūnaṃ vyattena bhikkhunā paṭibalena sako pakkho ñāpetabbo: suṇantu me āyasmantā. amhākaṃ bhaṇḍanajātānaṃ . . . ṭhapetvā gihipaṭisaṃyuttan ti. ||2|| ekatopakkhikānaṃ bhikkhūnaṃ vyattena bhikkhunā paṭibalena saṃgho ñāpetabbo: suṇātu me bhante saṃgho. amhākaṃ bhaṇḍanajātānaṃ . . . saṃvatteyya. yadi saṃghassa pattakallaṃ ahaṃ yā c'; eva imesaṃ āyasmantānaṃ āpatti yā ca attano āpatti imesañ c'; eva āyasmantānaṃ atthāya attano ca atthāya saṃghamajjhe tiṇavatthārakena deseyyaṃ ṭhapetvā thūlavajjaṃ ṭhapetvā gihipaṭisaṃyuttaṃ. esā ñatti. suṇātu me bhante saṃgho. amhākaṃ bhaṇḍanajātānaṃ . . . saṃvatteyya. ahaṃ yā c'; eva imesaṃ āyasmantānaṃ . . . tiṇavatthārakena desemi ṭhapetvā thūlavajjaṃ ṭhapetvā gihipaṭisaṃyuttaṃ. yassāyasmato khamati amhākaṃ imāsaṃ āpattīnaṃ saṃghamajjhe tiṇavatthārakena desanā ṭhapetvā thūlavajjaṃ ṭhapetvā gihipaṭisaṃyuttaṃ so tuṇh'; assa, yassa na kkhamati so bhāseyya. desitā amhākaṃ imā āpattiyo saṃghamajjhe tiṇavatthārakena ṭhapetvā thūlavajjaṃ ṭhapetvā gihipaṭisaṃyuttaṃ.

[page 088]
88 CULLAVAGGA. [IV. 13. 3-14. 2.
[... content straddling page break has been moved to the page above ...] khamati . . . dhārayāmīti. athāparesaṃ ekatopakkhikānaṃ bhikkhūnaṃ vyattena bhikkhunā paṭibalena saṃgho ñāpetabbo: suṇātu me bhante saṃgho.
amhākaṃ bhaṇḍanajātānaṃ . . . dhārayāmīti. ||3|| evañ ca pana bhikkhave te bhikkhū tāhi āpattīhi vuṭṭhitā honti ṭhapetvā thūlavajjaṃ ṭhapetvā gihipaṭisaṃyuttaṃ ṭhapetvā diṭṭhāvikammaṃ ṭhapetvā ye na tattha hontīti. ||4||13||
tena kho pana samayena bhikkhū pi bhikkhūhi vivadanti bhikkhuniyo pi bhikkhūhi vivadanti Channo pi bhikkhu bhikkhunīnaṃ anupakhajja bhikkhūhi saddhiṃ vivadati bhikkhunīnaṃ pakkhaṃ gāheti. ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: kathañ hi nāma Channo bhikkhu bhikkhunīnaṃ anupakhajja bhikkhūhi saddhiṃ vivadissati bhikkhunīnaṃ pakkhaṃ gāhessatīti. atha kho te bhikkhū bhagavato etam atthaṃ ārocesuṃ. saccaṃ kira bhikkhave --la--, saccaṃ bhagavā --la--. vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: ||1|| cattārīmāni bhikkhave adhikaraṇāni vivādādhikaraṇaṃ anuvādādhikaraṇaṃ āpattādhikaraṇaṃ kiccādhikaraṇaṃ. tattha katamaṃ vivādādhikaraṇaṃ. idha bhikkhave bhikkhū vivadanti dhammo 'ti vā adhammo 'ti vā vinayo 'ti vā avinayo 'ti vā bhāsitaṃ lapitaṃ tathāgatenā 'ti vā abhāsitaṃ alapitaṃ tathāgatenā 'ti vā āciṇṇaṃ tathāgatenā 'ti vā anāciṇṇaṃ tathāgatenā 'ti vā paññattaṃ tathāgatenā 'ti vā apaññattaṃ tathāgatenā 'ti vā āpattīti vā anāpattīti vā lahukā āpattīti vā garukā āpattīti vā sāvasesā āpattīti vā anavasesā āpattīti vā duṭṭhullā āpattīti vā aduṭṭhullā āpattīti vā. yaṃ tattha bhaṇḍanaṃ kalaho viggaho vivādo nānāvādo aññathāvādo vipaccatāya vohāro medhakaṃ idaṃ vuccati vivādādhikaraṇaṃ. tattha katamaṃ anuvādādhikaraṇaṃ. idha bhikkhave bhikkhū bhikkhuṃ anuvadanti sīlavipattiyā vā ācāravipattiyā vā diṭṭhivipattiyā vā ājīvavipattiyā vā. yo tattha anuvādo anuvadanā anullapanā anubhaṇanā anusampavaṅkatā abbhussahanatā anubalappadānaṃ idaṃ vuccati anuvādādhikaraṇaṃ. tattha katamaṃ āpattādhikaraṇaṃ. pañca pi āpattikkhandhā āpattādhikaraṇaṃ satta pi āpattikkhandhā āpattādhikaraṇaṃ. idaṃ vuccati āpattādhikaraṇaṃ.

[page 089]
IV. 14. 2-4.] CULLAVAGGA. 89
[... content straddling page break has been moved to the page above ...] tattha katamaṃ kiccādhikaraṇaṃ.
yā saṃghassa kiccayatā karaṇīyatā apalokanakammaṃ ñattikammaṃ ñattidutiyakammaṃ ñatticatutthakammaṃ idaṃ vuccati kiccādhikaraṇaṃ. ||2||
vivādādhikaraṇassa kiṃ mūlaṃ. cha vivādamūlāni vivādādhikaraṇassa mūlaṃ, tīṇi pi akusalamūlāni vivādādhikaraṇassa mūlaṃ, tīṇi pi kusalamūlāni vivādādhikaraṇassa mūlaṃ. katamāni cha vivādamūlāni vivādādhikaraṇassa mūlaṃ. idha bhikkhu kodhano hoti upanāhī. yo so bhikkhave bhikkhu kodhano hoti upanāhī so satthari pi agāravo viharati appatisso dhamme pi agāravo viharati appatisso saṃghe pi agāravo viharati appatisso sikkhāya pi na paripūrakārī hoti.
yo so bhikkhave bhikkhu satthari agāravo viharati appatisso dhamme saṃghe sikkhāya na paripūrakārī so saṃghe vivā daṃ janeti, so hoti vivādo bahujanāhitāya bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ.
evarūpaṃ ce tumhe bhikkhave vivādamūlaṃ ajjhattaṃ vā bahiddhā vā samanupasseyyātha tatra tumhe bhikkhave tass'; eva pāpakassa vivādamūlassa pahānāya vāyameyyātha.
evarūpañ ce tumhe bhikkhave vivādamūlaṃ ajjhattaṃ vā bahiddhā vā na samanupasseyyātha tatra tumhe bhikkhave tass'; eva pāpakassa vivādamūlassa āyatiṃ anavassavāya paṭipajjeyyātha. evam etassa pāpakassa vivādamūlassa pahānaṃ hoti, evam etassa pāpakassa vivādamūlassa āyatiṃ anavassavo hoti. puna ca paraṃ bhikkhave bhikkhu makkhī hoti palāsī, issukī hoti maccharī, saṭho hoti māyāvī, pāpiccho hoti micchādiṭṭhi, sandiṭṭhiparāmāsī hoti ādhānagāhī duppaṭinissaggī.
yo so bhikkhave bhikkhu sandiṭṭhiparāmāsī hoti ādhānagāhī duppaṭinissaggī so satthari pi agāravo viharati appatisso . . . evam etassa pāpakassa vivādamūlassa āyatiṃ anavassavo hoti. imāni cha vivādamūlāni vivādādhikaraṇassa mūlaṃ. ||3|| katamāni tīṇi akusalamūlāni vivādādhikaraṇassa mūlaṃ. idha bhikkhū luddhacittā vivadanti duṭṭhacittā vivadanti mūḷhacittā vivadanti dhammo 'ti vā adhammo 'ti vā . . . aduṭṭhullā āpattīti vā. imāni tīṇi akusalamūlāni vivādādhikaraṇassa mūlaṃ. katamāni tīṇi kusalamūlāni vivādādhikaraṇassa mūlaṃ. idha bhikkhū aluddhacittā vivadanti aduṭṭhacittā vivadanti amūḷhacittā vivadanti dhammo 'ti vā adhammo 'ti vā

[page 090]
90 CULLAVAGGA. [IV. 14. 4-7.
[... content straddling page break has been moved to the page above ...] . . . aduṭṭhullā āpattīti vā. imāni tīṇi kusalamūlāni vivādādhikaraṇassa mūlaṃ. ||4||
anuvādādhikaraṇassa kiṃ mūlaṃ. cha anuvādamūlāni anuvādādhikaraṇassa mūlaṃ, tīṇi pi akusalamūlāni anuvādādhikaraṇassa mūlaṃ, tīṇi pi kusalamūlāni anuvādādhikaraṇassa mūlaṃ, kāyo pi anuvādādhikaraṇassa mūlaṃ, vācāpi anuvādādhikaraṇassa mūlaṃ. katamāni cha anuvādamūlāni anuvādādhikaraṇassa mūlaṃ. idha bhikkhu kodhano hoti . . . (= 3. Instead of vivāda, vivādamūlaṃ etc., read anuvāda, anuvādamūlaṃ, etc.) . . . imāni cha anuvādamūlāni anuvādādhikaraṇassa mūlaṃ. katamāni tīṇi akusalamūlāni anuvādādhikaraṇassa mūlaṃ. idha bhikkhū bhikkhuṃ luddhacittā anuvadanti duṭṭhacittā anuvadanti mūḷhacittā anuvadanti sīlavipattiyā vā ācāravipattiyā vā diṭṭhivipattiyā vā ājīvavipattiyā vā. imāni tīṇi akusalamūlāni anuvādādhikaraṇassa mūlaṃ. katamāni tīṇi kusalamūlāni anuvādādhikaraṇassa mūlaṃ. idha bhikkhū bhikkhuṃ aluddhacittā anuvadanti aduṭṭhacittā anuvadanti amūḷhacittā anuvadanti sīlavipattiyā vā . . . ājīvavipattiyā vā. imāni tīṇi kusalamūlāni anuvādādhikaraṇassa mūlaṃ.
katamo kāyo anuvādādhikaraṇassa mūlaṃ. idh'; ekacco dubbaṇṇo hoti duddassiko okoṭimako bahvābādho kāṇo vā kuṇi vā khañjo vā pakkhahato vā yena naṃ anuvadanti.
ayaṃ kāyo anuvādādhikaraṇassa mūlaṃ. katamā vācā anuvādādhikaraṇassa mūlaṃ. idh'; ekacco dubbaco hoti mammano eḷagalavāco yāya naṃ anuvadanti. ayaṃ vācā anuvādādhikaraṇassa mūlaṃ. ||5||
āpattādhikaraṇassa kiṃ mūlaṃ. cha āpattisamuṭṭhānā āpattādhikaraṇassa mūlaṃ. atth'; āpatti kāyato samuṭṭhāti na vācato na cittato, atth'; āpatti vācato samuṭṭhāti na kāyato na cittato, atth'; āpatti kāyato ca vācato ca samuṭṭhāti na cittato, atth'; āpatti kāyato ca cittato ca samuṭṭhāti na vācato, atth'; āpatti vācato ca cittato ca samuṭṭhāti na kāyato, atth'; āpatti kāyato ca vācato ca cittato ca samuṭṭhāti. ime cha āpattisamuṭṭhānā āpattādhikaraṇassa mūlaṃ. ||6||
kiccādhikaraṇassa kiṃ mūlaṃ. kiccādhikaraṇassa ekaṃ mūlaṃ saṃgho. ||7||

[page 091]
IV. 14. 8-11.] CULLAVAGGA. 91
vivādādhikaraṇaṃ kusalaṃ akusalaṃ abyākataṃ. vivādādhikaraṇaṃ siyā kusalaṃ siyā akusalaṃ siyā abyākataṃ.
tattha katamaṃ vivādādhikaraṇaṃ kusalaṃ. idha bhikkhū kusalacittā vivadanti dhammo 'ti vā adhammo 'ti vā . . . aduṭṭhullā āpattīti vā. yaṃ tattha bhaṇḍanaṃ kalaho viggaho vivādo nānāvādo aññathāvādo vipaccatāya vohāro medhakaṃ idaṃ vuccati vivādādhikaraṇaṃ kusalaṃ. tattha katamaṃ vivādādhikaraṇaṃ akusalaṃ. idha bhikkhū akusalacittā vivadanti dhammo 'ti vā . . . medhakaṃ idaṃ vuccati vivādādhikaraṇaṃ akusalaṃ. tattha katamaṃ vivādādhikaraṇaṃ abyākataṃ. idha bhikkhū abyākatacittā vivadanti dhammo 'ti vā . . . medhakaṃ idaṃ vuccati vivādādhikaraṇaṃ abyākataṃ. ||8||
anuvādādhikaraṇaṃ kusalaṃ akusalaṃ abyākataṃ. anuvādādhikaraṇaṃ siyā kusalaṃ siyā akusalaṃ siyā abyākataṃ.
tattha katamaṃ anuvādādhikaraṇaṃ kusalaṃ. idha bhikkhū bhikkhuṃ kusalacittā anuvadanti sīlavipattiyā vā ācāravipattiyā vā diṭṭhivipattiyā vā ājīvavipattiyā vā. yo tattha anuvādo anuvadanā anullapanā anubhaṇanā anusampavaṅkatā abbhussahanatā anubalappadānaṃ idaṃ vuccati anuvādādhikaraṇaṃ kusalaṃ. tattha katamaṃ anuvādādhikaraṇaṃ akusalaṃ. idha bhikkhū bhikkhuṃ akusalacittā anuvadanti . . . tattha katamaṃ anuvādādhikaraṇaṃ abyākataṃ. idha bhikkhū bhikkhuṃ abyākatacittā anuvadanti . . . ||9||
āpattādhikaraṇaṃ kusalaṃ akusalaṃ abyākataṃ. āpattādhikaraṇaṃ siyā akusalaṃ siyā abyākataṃ, n'; atthi āpattādhikaraṇaṃ kusalaṃ. tattha katamaṃ āpattādhikaraṇaṃ akusalaṃ. yaṃ jānanto sañjānanto cecca abhivitaritvā vītikkamo, idaṃ vuccati āpattādhikaraṇaṃ akusalaṃ. tattha katamaṃ āpattādhikaraṇaṃ abyākataṃ. yaṃ ajānanto asañjānanto acecca anabhivitaritvā vītikkamo, idaṃ vuccati āpattādhikaraṇaṃ abyākataṃ. ||10||
kiccādhikaraṇaṃ kusalaṃ akusalaṃ abyākataṃ. kiccādhikaraṇaṃ siyā kusalaṃ siyā akusalaṃ siyā abyākataṃ. tattha katamaṃ kiccādhikaraṇaṃ kusalaṃ. yaṃ saṃgho kusalacitto kammaṃ karoti apalokanakammaṃ ñattikammaṃ ñattidutiyakammaṃ ñatticatutthakammaṃ idaṃ vuccati kiccādhikaraṇaṃ kusalaṃ. tattha katamaṃ kiccādhikaraṇaṃ akusalaṃ.

[page 092]
92 CULLAVAGGA. [IV. 14. 11-14.
[... content straddling page break has been moved to the page above ...] yaṃ saṃgho akusalacitto kammaṃ karoti . . . tattha katamaṃ kiccādhikaraṇaṃ abyākataṃ.
yaṃ saṃgho abyākatacitto kammaṃ karoti . . . ||11||
vivādo vivādādhikaraṇaṃ, vivādo no adhikaraṇaṃ, adhikaraṇaṃ no vivādo, adhikaraṇañ c'; eva vivādo ca. siyā vivādo vivādādhikaraṇaṃ, siyā vivādo no adhikaraṇaṃ, siyā adhikaraṇaṃ no vivādo, siyā adhikaraṇañ c'; eva vivādo ca.
tattha katamo vivādo vivādādhikaraṇaṃ. idha bhikkhū vivadanti dhammo 'ti vā . . . aduṭṭhullā āpattīti vā. yaṃ tattha bhaṇḍanaṃ . . . medhakaṃ ayaṃ vivādo vivādādhikaraṇaṃ. tattha katamo vivādo no adhikaraṇaṃ. mātāpi puttena vivadati putto pi mātarā vivadati pitāpi puttena vivadati putto pi pitarā vivadati bhātāpi bhātarā vivadati bhātāpi bhaginiyā vivadati bhaginī pi bhātarā vivadati sahāyo pi sahāyena vivadati. ayaṃ vivādo no adhikaraṇaṃ.
tattha katamaṃ adhikaraṇaṃ no vivādo. anuvādādhikaraṇaṃ āpattādhikaraṇaṃ kiccādhikaraṇaṃ. idaṃ adhikaraṇaṃ no vivādo. tattha katamaṃ adhikaraṇañ c'; eva vivādo ca.
vivādādhikaraṇaṃ adhikaraṇañ c'; eva vivādo ca. ||12||
anuvādo anuvādādhikaraṇaṃ, anuvādo no adhikaraṇaṃ, adhikaraṇaṃ no anuvādo, adhikaraṇañ c'; eva anuvādo ca.
siyā anuvādo anuvādādhikaraṇaṃ, siyā anuvādo no adhikaraṇaṃ, siyā adhikaraṇaṃ no anuvādo, siyā adhikaraṇañ c'; eva anuvādo ca. tattha katamo anuvādo anuvādādhikaraṇaṃ. idha bhikkhū bhikkhuṃ anuvadanti sīlavipattiyā vā . . . ājīvavipattiyā vā. yo tattha anuvādo . . . anubalappadānaṃ ayaṃ anuvādo anuvādādhikaraṇaṃ. tattha katamo anuvādo no adhikaraṇaṃ. mātāpi puttaṃ anuvadati . . . sahāyo pi sahāyaṃ anuvadati. ayaṃ anuvādo no adhikaraṇaṃ. tattha katamaṃ adhikaraṇaṃ no anuvādo. āpattādhikaraṇaṃ kiccādhikaraṇaṃ vivādādhikaraṇaṃ. idaṃ adhikaraṇaṃ no anuvādo. tattha katamaṃ adhikaraṇañ c'; eva anuvādo ca. ||13||
āpatti āpattādhikaraṇaṃ, āpatti no adhikaraṇaṃ, adhikaraṇaṃ no āpatti, adhikaraṇañ c'; eva āpatti ca. siyā āpatti āpattādhikaraṇaṃ, siyā āpatti no adhikaraṇaṃ, siyā adhikaraṇaṃ no āpatti, siyā adhikaraṇañ c'; eva āpatti ca. tattha katamaṃ āpatti āpattādhikaraṇaṃ.

[page 093]
IV. 14. 14-16.] CULLAVAGGA. 93
[... content straddling page break has been moved to the page above ...] pañca pi āpattikkhandhā āpattādhikaraṇaṃ, satta pi āpattikkhandhā āpattādhikaraṇaṃ, ayaṃ āpatti āpattādhikaraṇaṃ. tattha katamaṃ āpatti no adhikaraṇaṃ. sotāpatti samāpatti, ayaṃ āpatti no adhikaraṇaṃ. tattha katamaṃ adhikaraṇaṃ no āpatti. kiccādhikaraṇaṃ vivādādhikaraṇaṃ anuvādādhikaraṇaṃ, idaṃ adhikaraṇaṃ no āpatti. tattha katamaṃ adhikaraṇañ c'; eva āpatti ca. āpattādhikaraṇaṃ adhikaraṇañ c'; eva āpatti ca. ||14||
kiccaṃ kiccādhikaraṇaṃ, kiccaṃ no adhikaraṇaṃ, adhikaraṇaṃ no kiccaṃ, adhikaraṇañ c'; eva kiccañ ca. siyā kiccaṃ kiccādhikaraṇaṃ, siyā kiccaṃ no adhikaraṇaṃ, siyā adhikaraṇaṃ no kiccaṃ, siyā adhikaraṇañ c'; eva kiccañ ca.
tattha katamaṃ kiccaṃ kiccādhikaraṇaṃ. yā saṃghassa kiccayatā karaṇīyatā apalokanakammaṃ ñattikammaṃ ñattidutiyakammaṃ ñatticatutthakammaṃ, idaṃ kiccaṃ kiccādhikaraṇaṃ. tattha katamaṃ kiccaṃ no adhikaraṇaṃ. ācariyakiccaṃ upajjhāyakiccaṃ samānupajjhāyakiccaṃ samānācariyakiccaṃ, idaṃ kiccaṃ no adhikaraṇaṃ. tattha katamaṃ adhikaraṇaṃ no kiccaṃ. vivādādhikaraṇaṃ anuvādādhikaraṇaṃ āpattādhikaraṇaṃ, idaṃ adhikaraṇaṃ no kiccaṃ.
tattha katamaṃ adhikaraṇañ c'; eva kiccañ ca. kiccādhikaraṇaṃ adhikaraṇañ c'; eva kiccañ ca. ||15||
vivādādhikaraṇaṃ katīhi samathehi sammati. vivādādhikaraṇaṃ dvīhi samathehi sammukhāvinayena ca yebhuyyasikāya ca. siyā vivādādhikaraṇaṃ ekaṃ samathaṃ anāgamma yebhuyyasikaṃ ekena samathena sammeyya sammukhāvinayenā 'ti. siyā ti 'ssa vacanīyaṃ. yathākathaṃ viya. idha bhikkhū vivadanti dhammo 'ti vā . . . aduṭṭhullā āpattīti vā. te ce bhikkhave bhikkhū sakkonti taṃ adhikaraṇaṃ vūpasametuṃ idaṃ vuccati bhikkhave adhikaraṇaṃ vūpasantaṃ. kena vūpasantaṃ. sammukhāvinayena. kiñ ca tattha sammukhāvinayasmiṃ. saṃghasammukhatā dhammasammukhatā vinayasammukhatā puggalasammukhatā. kā ca tattha saṃghasammukhatā. yāvatikā bhikkhū kammappattā te āgatā honti, chandārahānaṃ chando āhaṭo hoti, sammukhībhūtā na paṭikkosanti. ayaṃ tattha saṃghasammukhatā. kā ca tattha dhammasammukhatā vinayasammukhatā.

[page 094]
94 CULLAVAGGA. [IV. 14. 16-18.
[... content straddling page break has been moved to the page above ...] yena dhammena yena vinayena yena satthusāsanena taṃ adhikaraṇaṃ vūpasammati ayaṃ tattha dhammasammukhatā vinayasammukhatā. kā ca tattha puggalasammukhatā. yo ca vivadati yena ca vivadati ubho attapaccatthikā sammukhībhūtā honti. ayaṃ tattha puggalasammukhatā. evaṃ vūpasantaṃ ce bhikkhave adhikaraṇaṃ kārako ukkoṭeti ukkoṭanakaṃ pācittiyaṃ, chandadāyako khīyati khīyanakaṃ pācittiyaṃ. ||16|| te ce bhikkhave bhikkhū na sakkonti taṃ adhikaraṇaṃ tasmiṃ āvā se vūpasametuṃ tehi bhikkhave bhikkhūhi yasmiṃ āvāse bahutarā bhikkhū so āvāso gantabbo. te ce bhikkhave bhikkhū taṃ āvāsaṃ gacchantā antarā magge sakkonti taṃ adhikaraṇaṃ vūpasametuṃ idaṃ vuccati bhikkhave adhikaraṇaṃ vūpasantaṃ. kena vūpasantaṃ . . . khīyanakaṃ pācittiyaṃ.
||17|| te ce bhikkhave bhikkhū taṃ āvāsaṃ gacchantā antarā magge na sakkonti taṃ adhikaraṇaṃ vūpasametuṃ tehi bhikkhave bhikkhūhi taṃ āvāsaṃ gantvā āvāsikā bhikkhū evam assu vacanīyā: idaṃ kho āvuso adhikaraṇaṃ evaṃ jātaṃ evaṃ samuppannaṃ. sādh'; āyasmantā imaṃ adhikaraṇaṃ vūpasamentu dhammena vinayena satthusāsanena yatha yidaṃ adhikaraṇaṃ suvūpasantaṃ assā 'ti.
sace bhikkhave āvāsikā bhikkhū vuḍḍhatarā honti āgantukā bhikkhū navakatarā tehi bhikkhave āvāsikehi bhikkhūhi āgantukā bhikkhū evam assu vacanīyā: iṅgha tumhe āyasmanto muhuttaṃ ekamantaṃ hotha yāva mayaṃ mantemā 'ti. sace pana bhikkhave āvāsikā bhikkhū navakatarā honti āgantukā bhikkhū vuḍḍhatarā tehi bhikkhave āvāsikehi bhikkhūhi āgantukā bhikkhū evam assu vacanīyā: tena hi tumhe āyasmanto muhuttaṃ idh'; eva hotha yāva mayaṃ mantemā 'ti. sace bhikkhave āvāsikānaṃ bhikkhūnaṃ mantayamānānaṃ evaṃ hoti: na mayaṃ sakkoma imaṃ adhikaraṇaṃ vūpasametuṃ dhammena vinayena satthusāsanenā 'ti, na taṃ adhikaraṇaṃ paṭicchitabbaṃ. sace pana bhikkhave āvāsikānaṃ bhikkhūnaṃ mantayamānānaṃ evaṃ hoti: sakkoma mayaṃ imaṃ adhikaraṇaṃ vūpasametuṃ dhammena vinayena satthusāsanenā 'ti, tehi bhikkhave āvāsikehi bhikkhūhi āgantukā bhikkhū evam assu vacanīyā: sace tumhe āyasmanto amhākaṃ imaṃ adhikaraṇaṃ yathājātaṃ yathāsamuppannaṃ ārocessatha yathā ca mayaṃ imaṃ adhikaraṇaṃ vūpasamessāma dhammena vinayena satthusāsanena tathā vūpasantaṃ bhavissati,

[page 095]
IV. 14. 18-19.] CULLAVAGGA. 95
[... content straddling page break has been moved to the page above ...] evaṃ mayaṃ imaṃ adhikaraṇaṃ paṭicchissāma, no ce tumhe āyasmanto amhākaṃ imaṃ adhikaraṇaṃ yathājātaṃ yathāsamuppannaṃ ārocessatha yathā ca . . . bhavissati, na mayaṃ imaṃ adhikaraṇaṃ paṭicchissāmā 'ti. evaṃ supariggahitaṃ kho bhikkhave katvā āvāsikehi bhikkhūhi taṃ adhikaraṇaṃ paṭicchitabbaṃ. tehi bhikkhave āgantukehi bhikkhūhi āvāsikā bhikkhū evam assu vacanīyā: yathājātaṃ yathāsamuppannaṃ mayaṃ imaṃ adhikaraṇaṃ āyasmantānaṃ ārocessāma. sace āyasmantā sakkonti ettakena vā antarena imaṃ adhikaraṇaṃ vūpasametuṃ dhammena vinayena satthusāsanena tathā suvūpasantaṃ bhavissati evaṃ mayaṃ imaṃ adhikaraṇaṃ āyasmantānaṃ niyyādessāma, no ce āyasmantā sakkonti ettakena . . . tathā na suvūpasantaṃ bhavissati na mayaṃ imaṃ adhikaraṇaṃ āyasmantānaṃ niyyādessāma, mayam eva imassa adhikaraṇassa sāmino bhavissāmā 'ti. evaṃ supariggahitaṃ kho bhikkhave katvā āgantukehi bhikkhūhi taṃ adhikaraṇaṃ āvāsikānaṃ bhikkhūnaṃ niyyādetabbaṃ. te ce bhikkhave bhikkhū sakkonti taṃ adhikaraṇaṃ vūpasametuṃ, idaṃ vuccati bhikkhave adhikaraṇaṃ vūpasantaṃ. kena vūpasantaṃ . . . khīyanakaṃ pācittiyaṃ. ||18||
tehi ce bhikkhave bhikkhūhi tasmiṃ adhikaraṇe vinicchiyamāne anaggāni c'; eva bhassāni jāyanti na c'; ekassa bhāsitassa attho viññāyati, anujānāmi bhikkhave evarūpaṃ adhikaraṇaṃ ubbāhikāya vūpasametuṃ. dasah'; aṅgehi samannāgato bhikkhu ubbāhikāya sammannitabbo: sīlavā hoti, pātimokkhasaṃvarasaṃvuto viharati, ācārasampanno anumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu, bahussuto hoti sutadharo sutasannicayo, ye te dhammā ādikalyāṇā majjhe kalyāṇā pariyosānakalyāṇā {sātthaṃ} sa{vyañjanaṃ} kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti tathārūp'; assa dhammā bahussutā honti dhatā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā, ubhayāni kho pan'; assa pātimokkhāni vitthārena svāgatāni honti suvibhattāni suppavattīni suvinicchitāni suttato anuvyañjanaso,

[page 096]
96 CULLAVAGGA. [IV. 14. 19-22.
[... content straddling page break has been moved to the page above ...] vinaye kho pana cheko hoti asaṃhīro, paṭibalo hoti ubho attapaccatthike saññāpetuṃ nijjhāpetuṃ pekkhetuṃ passituṃ pasādetuṃ, adhikaraṇasamuppādavūpasamanakusalo hoti, adhikaraṇaṃ jānāti adhikaraṇasamudayaṃ jānāti adhikaraṇanirodhaṃ jānāti adhikaraṇanirodhagāminipaṭipadaṃ jānāti. anujānāmi bhikkhave imehi dasah'; aṅgehi samannāgataṃ bhikkhuṃ ubbāhikāya sammannituṃ. ||19|| evañ ca pana bhikkhave sammannitabbo: paṭhamaṃ bhikkhu yācitabbo, yācitvā vyattena bhikkhunā paṭibalena saṃgho ñāpetabbo: suṇātu me bhante saṃgho. amhākaṃ imasmiṃ adhikaraṇe vinicchiyamāne anaggāni c'; eva bhassāni jāyanti na c'; ekassa bhāsitassa attho viññāyati. yadi saṃghassa pattakallaṃ saṃgho itthannāmañ ca itthannāmañ ca bhikkhuṃ sammanneyya ubbāhikāya imaṃ adhikaraṇaṃ vūpasametuṃ. esā ñatti. suṇātu me bhante saṃgho. amhākaṃ . . . viññāyati. saṃgho itthannāmañ ca itthannāmañ ca bhikkhuṃ sammannati ubbāhikāya imaṃ adhikaraṇaṃ vūpasametuṃ. yassāyasmato khamati itthannāmassa ca itthannāmassa ca bhikkhuno sammuti ubbāhikāya imaṃ adhikaraṇaṃ vūpasametuṃ so tuṇh'; assa, yassa na kkhamati so bhāseyya. sammato saṃghena itthannāmo ca itthannāmo ca bhikkhu ubbāhikāya imaṃ adhikaraṇaṃ vūpasametuṃ. khamati . . . dhārayāmīti. ||20|| te ce bhikkhave bhikkhū sakkonti taṃ adhikaraṇaṃ ubbāhikāya vūpasametuṃ idaṃ vuccati bhikkhave adhikaraṇaṃ vūpasantaṃ. kena vūpasantaṃ. sammukhāvinayena. kiñ ca tattha sammukhāvinayasmiṃ. dhammasammukhatā vinayasammukhatā puggalasammukhatā --la--. evaṃ vūpasantaṃ ce bhikkhave adhikaraṇaṃ kārako ukkoṭeti ukkoṭanakaṃ pācittiyaṃ. ||21|| tehi ce bhikkhave bhikkhūhi tasmiṃ adhikaraṇe vinicchiyamāne tatr'; assa bhikkhu dhammakathiko, tassa n'; eva suttaṃ āgataṃ hoti no suttavibhaṅgo, so atthaṃ asallakkhento vyañjanacchāyāya atthaṃ paṭibāhati, vyattena bhikkhunā paṭibalena te bhikkhū ñāpetabbā: suṇantu me āyasmantā. ayaṃ itthannāmo bhikkhu dhammakathiko, imassa n'; eva suttaṃ āgataṃ no suttavibhaṅgo, so atthaṃ asallakkhento vyañjanacchāyāya atthaṃ paṭibāhati. yad'; āyasmantānaṃ pattakallaṃ itthannāmaṃ bhikkhuṃ vuṭṭhāpetvā avasesā imaṃ adhikaraṇaṃ vūpasameyyāmā 'ti.

[page 097]
IV. 14. 22-24.] CULLAVAGGA. 97
[... content straddling page break has been moved to the page above ...] te ce bhikkhave bhikkhū taṃ bhikkhuṃ vuṭṭhāpetvā sakkonti taṃ adhikaraṇaṃ vūpasametuṃ idaṃ vuccati bhikkhave adhikaraṇaṃ vūpasantaṃ. kena vūpasantaṃ. sammukhāvinayena. kiñ ca tattha sammukhāvinayasmiṃ. dhammasammukhatā vinayasammukhatā puggalasammukhatā --la--. evaṃ vūpasantaṃ ce bhikkhave adhikaraṇaṃ kārako ukkoṭeti ukkoṭanakaṃ pācittiyaṃ. ||22|| tehi ce bhikkhave bhikkhūhi tasmiṃ adhikaraṇe vinicchiyamāne tatr'; assa bhikkhu dhammakathiko, tassa suttañ hi kho āgataṃ hoti no suttavibhaṅgo, so atthaṃ asallakkhento vyañjanacchāyāya atthaṃ paṭibāhati, vyattena bhikkhunā paṭibalena te bhikkhū ñāpetabbā: suṇantu me āyasmantā.
ayaṃ itthannāmo bhikkhu dhammakathiko, imassa suttaṃ hi kho āgataṃ no suttavibhaṅgo, so atthaṃ . . . ukkoṭanakaṃ pācittiyaṃ. ||23||
te ce bhikkhave bhikkhū na sakkonti taṃ adhikaraṇaṃ ubbāhikāya vūpasametuṃ, tehi bhikkhave bhikkhūhi taṃ adhikaraṇaṃ saṃghassa niyyādetabbaṃ: na mayaṃ bhante sakkoma imaṃ adhikaraṇaṃ ubbāhikāya vūpasametuṃ, saṃgho 'va imaṃ adhikaraṇaṃ vūpasametū 'ti. anujānāmi bhikkhave evarūpaṃ adhikaraṇaṃ yebhuyyasikāya vūpasametuṃ. pañcah'; aṅgehi samannāgato bhikkhu salākagāhāpako . . . (=ch. 9) . . . dhārayāmīti. tena salākagāhāpakena bhikkhunā salākā gāhetabbā. yathā bahutarā bhikkhū dhammavādino vadenti tathā taṃ adhikaraṇaṃ vūpasametabbaṃ. idaṃ vuccati bhikkhave adhikaraṇaṃ vūpasantaṃ. kena vūpasantaṃ. sammukhāvinayena ca yebhuyyasikāya ca. kiñ ca tattha sammukhāvinayasmiṃ.
saṃghasammukhatā dhammasammukhatā vinayasammukhatā puggalasammukhatā. kā ca tattha saṃghasammukhatā.
yāvatikā . . . ayaṃ tattha puggalasammukhatā. kā ca tattha yebhuyyasikāya. yā yebhuyyasikāya kammassa kiriyā karaṇaṃ upagamanaṃ ajjhupagamanaṃ adhivāsanā apaṭikkosanā, ayaṃ tattha yebhuyyasikāya. evaṃ vūpasantaṃ ce bhikkhave adhikaraṇaṃ kārako ukkoṭeti, ukkoṭanakaṃ pācittiyaṃ. chandadāyako khīyati, khīyanakaṃ pācittiyan ti. ||24||

[page 098]
98 CULLAVAGGA. [IV. 14. 25-26.
tena kho pana samayena Sāvatthiyā evaṃ jātaṃ evaṃ samuppannaṃ adhikaraṇaṃ hoti. atha kho te bhikkhū asantuṭṭhā Sāvatthiyā saṃghassa adhikaraṇavūpasamanena.
assosuṃ kho amukasmiṃ kira āvāse sambahulā therā viharanti bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā paṇḍitā viyattā medhāvino lajjino kukkuccakā sikkhākāmā, te ce therā imaṃ adhikaraṇaṃ vūpasameyyuṃ dhammena vinayena satthusāsanena evam idaṃ adhikaraṇaṃ suvūpasantaṃ assā 'ti. atha kho te bhikkhū taṃ āvāsaṃ gantvā te there etad avocuṃ: idaṃ bhante adhikaraṇaṃ evaṃ jātaṃ evaṃ samuppannaṃ. sādhu bhante therā imaṃ adhikaraṇaṃ vūpasamentu dhammena vinayena satthusāsanena yatha yidaṃ adhikaraṇaṃ suvūpasantaṃ assā 'ti. atha kho te therā yathā Sāvatthiyā saṃghena adhikaraṇaṃ vūpasamitaṃ tathā suvūpasantan ti tathā taṃ adhikaraṇaṃ vūpasamesuṃ. atha kho te bhikkhū asantuṭṭhā Sāvatthiyā saṃghassa adhikaraṇavūpasamanena asantuṭṭhā sambahulānaṃ therānaṃ adhikaraṇavūpasamanena. assosuṃ kho amukasmiṃ kira āvāse tayo therā viharanti, dve therā viharanti, eko thero viharati bahussuto āgatāgamo . . . sikkhākāmo, so ce thero imaṃ adhikaraṇaṃ vūpasameyya dhammena . . . assā 'ti. atha kho te bhikkhū taṃ āvāsaṃ gantvā taṃ theraṃ etad avocuṃ:
idaṃ bhante . . . sādhu bhante thero imaṃ adhikaraṇaṃ vūpasametu . . . assā 'ti. atha kho so thero yathā Sāvatthiyā saṃghena adhikaraṇaṃ vūpasamitaṃ yathā sambahulehi therehi adhikaraṇaṃ vūpasamitaṃ yathā tīhi therehi adhikaraṇaṃ vūpasamitaṃ yathā dvīhi therehi adhikaraṇaṃ vūpasamitaṃ tathā suvūpasantan ti tathā taṃ adhikaraṇaṃ vūpasamesi. atha kho te bhikkhū asantuṭṭhā Sāvatthiyā saṃghassa adhikaraṇavūpasamanena asantuṭṭhā sambahulānaṃ therānaṃ . . . tiṇṇaṃ therānaṃ . . . dvinnaṃ therānaṃ . . . ekassa therassa adhikaraṇavūpasamanena yena bhagavā ten'; upasaṃkamiṃsu, upasaṃkamitvā bhagavato etam atthaṃ ārocesuṃ. nihataṃ etaṃ bhikkhave adhikaraṇaṃ santaṃ vūpasantaṃ suvūpasantan ti. ||25|| anujānāmi bhikkhave tesaṃ bhikkhūnaṃ saññattiyā tayo salākagāhe gūḷhakaṃ sakaṇṇajappakaṃ vivaṭakaṃ. kathañ ca bhikkhave gūḷhako salākagāho hoti. tena salākagāhāpakena bhikkhunā salākāyo vaṇṇāvaṇṇāyo katvā ekameko bhikkhu upasaṃkamitvā evam assa vacanīyo:

[page 099]
IV. 14. 26-27.] CULLAVAGGA. 99
[... content straddling page break has been moved to the page above ...] ayaṃ evaṃvādissa salākā ayaṃ evaṃvādissa salākā, yaṃ icchasi taṃ gaṇhāhīti.
gahite vattabbo: mā ca kassaci dassehīti. sace jānāti adhammavādī bahutarā 'ti duggaho 'ti paccukkaḍḍhitabbaṃ, sace jānāti dhammavādī bahutarā 'ti suggaho 'ti sāvetabbaṃ.
evaṃ kho bhikkhave gūḷhako salākagāho hoti. kathañ ca bhikkhave sakaṇṇajappako salākagāho hoti. tena salākagāhāpakena bhikkhunā ekamekassa bhikkhuno upakaṇṇake ārocetabbaṃ: ayaṃ evaṃvādissa salākā ayaṃ evaṃvādissa salākā, yaṃ icchasi taṃ gaṇhāhīti. gahite vattabbo: mā ca kassaci ārocehīti. sace jānāti adhammavādī bahutarā 'ti duggaho 'ti paccukkaḍḍhitabbaṃ, sace jānāti dhammavādī bahutarā 'ti suggaho 'ti sāvetabbaṃ. evaṃ kho bhikkhave sakaṇṇajappako salākagāho hoti. kathañ ca bhikkhave vivaṭako salākagāho hoti. sace jānāti dhammavādī bahutarā 'ti vissatthen'; eva vivaṭena gāhetabbo. evaṃ kho bhikkhave vivaṭako salākagāho hoti. ime kho bhikkhave tayo salākagāhā 'ti. ||26||
anuvādādhikaraṇaṃ katīhi samathehi sammati. anuvādādhikaraṇaṃ catūhi samathehi sammati sammukhāvinayena ca sativinayena ca amūḷhavinayena ca tassapāpiyyasikāya ca.
siyā anuvādādhikaraṇaṃ dve samathe anāgamma amūḷhavinayañ ca tassapāpiyyasikañ ca dvīhi samathehi sammeyya sammukhāvinayena ca sativinayena cā 'ti. siyā 'ti 'ssa vacanīyaṃ. yathākathaṃ viya. idha bhikkhū bhikkhuṃ amūlikāya sīlavipattiyā anuddhaṃsenti. tassa kho taṃ bhikkhave bhikkhuno sativepullappattassa sativinayo dātabbo.
evañ ca pana bhikkhave dātabbo: tena bhikkhave bhikkhunā saṃghaṃ upasaṃkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evam assa vacanīyo: maṃ bhante bhikkhū amūlikāya sīlavipattiyā anuddhaṃsenti, so 'haṃ bhante sativepullappatto saṃghaṃ sativinayaṃ yācāmīti. dutiyam pi yācitabbo, tatiyam pi yācitabbo. vyattena bhikkhunā paṭibalena saṃgho ñāpetabbo: suṇātu me bhante saṃgho.
bhikkhū itthannāmaṃ bhikkhuṃ amūlikāya sīlavipattiyā anuddhaṃsenti, so sativepullappatto saṃghaṃ sativinayaṃ yācati.

[page 100]
100 CULLAVAGGA. [IV. 14. 27-28.
[... content straddling page break has been moved to the page above ...] yadi saṃghassa . . . (see ch. 4. 11) . . . dhārayāmīti. idaṃ vuccati bhikkhave adhikaraṇaṃ vūpasantaṃ.
kena vūpasantaṃ. sammukhāvinayena ca sativinayena ca.
kiñ ca tattha sammukhāvinayasmiṃ. saṃghasammukhatā dhammasammukhatā vinayasammukhatā puggalasammukhatā . . . kā ca tattha puggalasammukhatā. yo ca anuvadati yañ ca anuvadati ubho sammukhībhūtā honti, ayaṃ tattha puggalasammukhatā. kiñ ca tattha sativinayasmiṃ. yā sativinayassa kammassa kiriyā karaṇaṃ upagamanaṃ ajjhupagamanaṃ adhivāsanā apaṭikkosanā, idaṃ tattha sativinayasmiṃ. evaṃ vūpasantaṃ ce bhikkhave adhikaraṇaṃ kārako ukkoṭeti ukkoṭanakaṃ pācittiyaṃ. chandadāyako khīyati khīyanakaṃ pācittiyaṃ. ||27|| siyā anuvādādhikaraṇaṃ dve samathe anāgamma sativinayañ ca tassapāpiyyasikañ ca dvīhi samathehi sammeyya sammukhāvinayena ca amūḷhavinayena cā 'ti. siyā 'ti 'ssa vacanīyaṃ. yathākathaṃ viya. idha bhikkhu ummattako hoti cittavipariyāsakato, tena ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ hoti bhāsitaparikantaṃ. taṃ bhikkhū ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā codenti sarat'; āyasmā evarūpiṃ āpattiṃ āpajjitā 'ti. so evaṃ vadeti: ahaṃ kho āvuso ummattako ahosiṃ cittavipariyāsakato, tena me ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikantaṃ, nāhaṃ taṃ sarāmi, mūḷhena me etaṃ katan ti. evam pi naṃ vuccamānā codent'; eva sarat'; āyasmā evarūpiṃ āpattiṃ āpajjitā 'ti. tassa kho bhikkhave bhikkhuno amūḷhassa amūḷhavinayo dātabbo. evañ ca pana bhikkhave dātabbo: tena bhikkhave bhikkhunā saṃghaṃ upasaṃkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā --la-- evam assa vacanīyo: ahaṃ bhante ummattako . . . (=ch. 5, 2. Instead of Gaggo, Gaggassa, read itthannāmo, itthannāmassa; instead of bhikkhū Gaggaṃ bhikkhuṃ, read taṃ bhikkhū.) . . . dhārayāmīti. idaṃ vuccati bhikkhave adhikaraṇaṃ vūpasantaṃ. kena vūpasantaṃ. sammukhāvinayena ca amūḷhavinayena ca. kiñ ca tattha sammukhāvinayasmiṃ. saṃghasammukhatā dhammasammukhatā vinayasammukhatā puggalasammukhatā . . . kiñ ca tattha amūḷhavinayasmiṃ.

[page 101]
IV. 14. 28-29.] CULLAVAGGA. 101
[... content straddling page break has been moved to the page above ...] yā amūḷhavinayassa kammassa kiriyā . . . apaṭikkosanā, idaṃ tattha amūḷhavinayasmiṃ. evaṃ vūpasantaṃ ce bhikkhave adhikaraṇaṃ kārako ukkoṭeti, {ukkoṭanakaṃ} pācittiyaṃ. chandadāyako khīyati, khīyanakaṃ pācittiyaṃ. ||28|| siyā anuvādādhikaraṇaṃ dve samathe anāgamma sativinayañ ca amūḷhavinayañ ca dvīhi samathehi sammeyya sammukhāvinayena ca tassapāpiyyasikāya cā 'ti.
siyā 'ti 'ssa vacanīyaṃ. yathākathaṃ viya. idha bhikkhu bhikkhuṃ saṃghamajjhe garukāya āpattiyā codeti sarat'; āyasmā evarūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā 'ti. so evaṃ vadeti na kho ahaṃ āvuso sarāmi evarūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā 'ti. tam enaṃ so nibbeṭhentaṃ ativeṭheti iṅghāyasmā sādhukam eva jānāhi yadi sarasi evarūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā 'ti. so evaṃ vadeti: na kho ahaṃ āvuso sarāmi evarūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā, sarāmi ca kho ahaṃ āvuso evarūpiṃ appamattikaṃ āpattiṃ āpajjitā 'ti. tam enaṃ so nibbeṭhentaṃ ativeṭheti iṅghāyasmā sādhukam eva jānāhi yadi sarasi . . . vā 'ti. so evaṃ vadeti: imaṃ hi nāmāhaṃ āvuso appamattikaṃ āpattiṃ āpajjitvā apuṭṭho paṭijānissāmi, kiṃ panāhaṃ evarūpiṃ garukaṃ āpattiṃ āpajjitvā pārājikaṃ vā pārājikasāmantaṃ vā puṭṭho na paṭijānissāmīti. so evaṃ vadeti: imaṃ hi nāma tvaṃ āvuso appamattikaṃ āpattiṃ āpajjitvā apuṭṭho na paṭijānissasi, kim pana tvaṃ evarūpiṃ garukaṃ āpattiṃ āpajjitvā pārājikaṃ vā pārājikasāmantaṃ vā apuṭṭho paṭijānissasi.
iṅghāyasmā sādhukam eva jānāhi yadi sarasi evarūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā 'ti.
so evaṃ vadeti: sarāmi kho ahaṃ āvuso evarūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā, davā me etaṃ vuttaṃ, ravā me etaṃ vuttaṃ nāhan taṃ sarāmi evarūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā 'ti. tassa kho bhikkhave bhikkhuno tassapāpiyyasikākammaṃ kātabbaṃ. evañ ca pana bhikkhave kātabbaṃ: vyattena bhikkhunā . . . (=ch. 11, 2. Instead of Upavāḷa read itthannāma; instead of āpattiyā read garukāya āpattiyā) . . . dhārayāmīti. idaṃ vuccati bhikkhave adhikaraṇaṃ vūpasantaṃ.

[page 102]
102 CULLAVAGGA. [IV. 14. 29-31.
[... content straddling page break has been moved to the page above ...] kena vūpasantaṃ. sammukhāvinayena ca tassapāpiyyasikāya ca. kiñ ca tattha sammukhāvinayasmiṃ. saṃghasammukhatā dhammasammukhatā vinayasammukhatā puggalasammukhatā --la--. kā ca tattha tassapāpiyyasikāya. yā tassapāpiyyasikāya kammassa kiriyā karaṇaṃ upagamanaṃ ajjhupagamanaṃ adhivāsanā apaṭikkosanā, ayaṃ tattha tassapāpiyyasikāya. evaṃ vūpasantaṃ ce bhikkhave adhikaraṇaṃ kārako ukkoṭeti, ukkoṭanakaṃ pācittiyaṃ. chandadāyako khīyati, khīyanakaṃ pācittiyaṃ. ||29||
āpattādhikaraṇaṃ katīhi samathehi sammati. āpattādhikaraṇaṃ tīhi samathehi sammati sammukhāvinayena ca paṭiññātakaraṇena ca tiṇavatthārakena ca. siyā āpattādhikaraṇaṃ ekaṃ samathaṃ anāgamma tiṇavatthārakaṃ dvīhi samathehi sammeyya sammukhāvinayena ca paṭiññātakaraṇena cā 'ti. siyā 'ti 'ssa vacanīyaṃ. yathākathaṃ viya.
idha bhikkhu lahukaṃ āpattiṃ āpanno hoti. tena bhikkhave bhikkhunā ekaṃ bhikkhuṃ upasaṃkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evam assa vacanīyo: ahaṃ āvuso itthannāmaṃ āpattiṃ āpanno taṃ paṭidesemīti. tena vattabbo: passasīti. āma passāmīti. āyatiṃ saṃvareyyāsīti. idaṃ vuccati bhikkhave adhikaraṇaṃ vūpasantaṃ. kena vūpasantaṃ. sammukhāvinayena ca paṭiññātakaraṇena ca. kiñ ca tattha sammukhāvinayasmiṃ. dhammasammukhatā vinayasammukhatā puggalasammukhatā --la--. kā ca tattha puggalasammukhatā. yo ca deseti yassa ca deseti ubho sammukhībhūtā honti. ayaṃ tattha puggalasammukhatā. kiñ ca tattha paṭiññātakaraṇasmiṃ. yā paṭiññātakaraṇassa kammassa kiriyā karaṇaṃ upagamanaṃ ajjhupagamanaṃ adhivāsanā apaṭikkosanā, idaṃ tattha paṭiññātakaraṇasmiṃ. evaṃ vūpasantaṃ ce bhikkhave adhikaraṇaṃ paṭiggāhako ukkoṭeti, ukkoṭanakaṃ pācittiyaṃ. ||30|| evañ ce taṃ labhetha icc etaṃ kusalaṃ. no ce labhetha tena bhikkhave bhikkhunā sambahule bhikkhū upasaṃkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evam assu vacanīyā: ahaṃ bhante itthannāmaṃ āpattiṃ āpanno taṃ paṭidesemīti. vyattena bhikkhunā paṭibalena te bhikkhū ñāpetabbā:

[page 103]
IV. 14. 31-33.] CULLAVAGGA. 103
[... content straddling page break has been moved to the page above ...] suṇantu me āyasmantā. ayaṃ itthannāmo bhikkhu āpattiṃ sarati vivarati uttānīkaroti deseti. yad'; āyasmantānaṃ pattakallaṃ ahaṃ itthannāmassa bhikkhuno āpattiṃ paṭigaṇheyyan ti.
tena vattabbo: passasīti. āma passāmīti. āyatiṃ saṃvareyyāsīti. idaṃ vuccati bhikkhave adhikaraṇaṃ vūpasantaṃ.
kena vūpasantaṃ. sammukhāvinayena ca . . . (= 30) . . . ukkoṭanakaṃ pācittiyaṃ. ||31|| evañ ce taṃ labhetha icc etaṃ kusalaṃ. no ce labhetha tena bhikkhave bhikkhunā saṃghaṃ upasaṃkamitvā . . . evam assa vacanīyo: ahaṃ bhante itthannāmam āpattiṃ āpanno taṃ paṭidesemīti.
vyattena bhikkhunā paṭibalena saṃgho ñāpetabbo: suṇātu me bhante saṃgho. ayaṃ itthannāmo bhikkhu āpattiṃ sarati vivarati uttānīkaroti deseti. yadi saṃghassa pattakallaṃ ahaṃ itthannāmassa bhikkhuno āpattiṃ paṭigaṇheyyan ti. tena vattabbo: passasīti. āma passāmīti. āyatiṃ saṃvareyyāsīti. idaṃ vuccati bhikkhave adhikaraṇaṃ vūpasantaṃ. kena vūpasantaṃ. sammukhāvinayena ca paṭiññātakaraṇena ca. kiñ ca tattha sammukhāvinayasmiṃ.
saṃghasammukhatā dhammasammukhatā vinayasammukhatā puggalasammukhatā --la--. evaṃ vūpasantañ ce bhikkhave adhikaraṇaṃ paṭiggāhako ukkoṭeti, ukkoṭanakaṃ pācittiyaṃ. chandadāyako khīyati, khīyanakaṃ pācittiyaṃ.
||32|| siyā āpattādhikaraṇaṃ ekaṃ samathaṃ anāgamma paṭiññātakaraṇaṃ dvīhi samathehi sammeyya sammukhāvinayena ca tiṇavatthārakena cā 'ti. siyā 'ti 'ssa vacanīyaṃ.
yathākathaṃ viya. idha bhikkhūnaṃ bhaṇḍanajātānaṃ . . . (see ch. 13. 1-3) . . . evam etaṃ dhārayāmīti.
idaṃ vuccati bhikkhave adhikaraṇaṃ vūpasantaṃ. kena vūpasantaṃ. sammukhāvinayena ca tiṇavatthārakena ca.
kiñ ca tattha sammukhāvinayasmiṃ. saṃghasammukhatā dhammasammukhatā vinayasammukhatā puggalasammukhatā. kā ca tattha saṃghasammukhatā. yāvatikā bhikkhū kammappattā te āgatā honti, chandārahānaṃ chando āhaṭo hoti, sammukhībhūtā na paṭikkosanti, ayaṃ tattha saṃghasammukhatā. kā ca tattha dhammasammukhatā vinayasammukhatā. yena dhammena yena vinayena yena satthu sāsanena taṃ adhikaraṇaṃ vūpasammati, ayaṃ tattha dhammasammukhatā vinayasammukhatā.

[page 104]
104 CULLAVAGGA. [IV. 14. 33-34.
[... content straddling page break has been moved to the page above ...] kā ca tattha puggalasammukhatā. yo ca deseti yassa ca deseti ubho sammukhībhūtā honti, ayaṃ tattha puggalasammukhatā. kiñ ca tattha tiṇavatthārakasmiṃ. yā tiṇavatthārakassa kammassa kiriyā karaṇaṃ upagamanaṃ ajjhupagamanaṃ adhivāsanā apaṭikkosanā, idaṃ tattha tiṇavatthārakasmiṃ. evaṃ vūpasantaṃ ce bhikkhave . . . ukkoṭanakaṃ pācittiyaṃ.
chandadāyako khīyati, khīyanakaṃ pācittiyaṃ. ||33||
kiccādhikaraṇaṃ katīhi samathehi sammati. kiccādhikaraṇaṃ ekena samathena sammati sammukhāvinayenā 'ti.
||34||14||
samathakkhandhakaṃ niṭṭhitaṃ catutthaṃ.

[page 105]
105
CULLAVAGGA.
V.
Tena samayena buddho bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe. tena kho pana samayena chabbaggiyā bhikkhū nahāyamānā rukkhe kāyaṃ ugghaṃsenti ūrum pi bāham pi uram pi piṭṭhim pi. manussā ujjhāyanti khīyanti vipācenti: kathañ hi nāma samaṇā Sakyaputtiyā nahāyamānā rukkhe kāyaṃ ugghaṃsessanti . . . piṭṭhim pi seyyathāpi mallamuṭṭhikā gāmapoddavā 'ti. assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ. atha kho te bhikkhū bhagavato etam atthaṃ ārocesuṃ. atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṃghaṃ sannipātāpetvā bhikkhū paṭipucchi: saccaṃ kira bhikkhave chabbaggiyā bhikkhū . . . piṭṭhim pīti. saccaṃ bhagavā. vigarahi buddho bhagavā: ananucchaviyaṃ bhikkhave . . . akaraṇīyaṃ.
kathañ hi nāma te bhikkhave moghapurisā nahāyamānā rukkhe kāyaṃ ugghaṃsessanti . . . piṭṭhim pi. n'; etaṃ bhikkhave appasannānaṃ . . . vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: na bhikkhave nahāyamānena bhikkhunā rukkhe kāyo ugghaṃsetabbo. yo ugghaṃseyya, āpatti dukkaṭassā 'ti. ||1|| tena kho pana samayena chabbaggiyā bhikkhū nahāyamānā thambhe kāyaṃ ugghaṃsenti . . . (= 1. Instead of rukkhe read thambhe) . . . āpatti dukkaṭassā 'ti. tena kho pana samayena chabbaggiyā bhikkhū nahāyamānā kuḍḍe kāyaṃ ugghaṃsenti . . . āpatti dukkaṭassā 'ti. ||2|| tena kho pana samayena chabbaggiyā bhikkhū aṭṭāne nahāyanti. manussā ujjhāyanti khīyanti vipācenti: seyyathāpi gihikāmabhogino 'ti.

[page 106]
106 CULLAVAGGA. [V. 1. 1-2. 2.
[... content straddling page break has been moved to the page above ...] assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ. atha kho te bhikkhū bhagavato etam atthaṃ ārocesuṃ. saccaṃ kira bhikkhave --la--. saccaṃ bhagavā --la--. vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: na bhikkhave aṭṭāne nahāyitabbaṃ. yo nahāyeyya, āpatti dukkaṭassā 'ti.
tena kho pana samayena chabbaggiyā bhikkhū gandhabbahatthakena nahāyanti . . . na bhikkhave gandhabbahatthakena nahāyitabbaṃ. yo nahāyeyya, āpatti dukkaṭassā 'ti. tena kho pana samayena chabbaggiyā bhikkhū kuruvindakasuttiyā nahāyanti . . . na bhikkhave kuruvindakasuttiyā nahāyitabbaṃ. yo nahāyeyya, āpatti dukkaṭassā 'ti. ||3|| tena kho pana samayena chabbaggiyā bhikkhū vigayha parikammaṃ kārāpenti . . . na bhikkhave vigayha parikammaṃ kārāpetabbaṃ. yo kārāpeyya, āpatti dukkaṭassā 'ti. tena kho pana samayena chabbaggiyā bhikkhū mallakena nahāyanti . . . na bhikkhave mallakena nahāyitabbaṃ. yo nahāyeyya, āpatti dukkaṭassā 'ti.
tena kho pana samayena aññatarassa bhikkhuno kacchurogābādho hoti, tassa vinā mallakā na phāsu hoti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave gilānassa akatamallakan ti. ||4|| tena kho pana samayena aññataro bhikkhu jarādubbalo nahāyamāno na sakkoti attano kāyaṃ ugghaṃsetuṃ. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave ukkāsikan ti. tena kho pana samayena bhikkhū piṭṭhiparikammaṃ kātuṃ kukkuccāyanti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave puthupāṇiyan ti. ||5||1||
tena kho pana samayena chabbaggiyā bhikkhū vallikaṃ dhārenti, pāmaṅgaṃ dhārenti, kaṇṭhasuttakaṃ dh., kaṭisuttakaṃ dh., ovaṭṭikaṃ dh., kāyuraṃ dh., hatthābharaṇaṃ dh., aṅgulimuddikaṃ dhārenti. manussā ujjhāyanti . . . bhikkhū āmantesi: na bhikkhave vallikā dhāretabbā, na pāmaṅgo dh., na kaṇṭhasuttakaṃ dh., na kaṭisuttakaṃ dh., na ovaṭṭikaṃ dh., na kāyuraṃ dh., na hatthābharaṇaṃ dh., na aṅgulimuddikā dhāretabbā. yo dhāreyya, āpatti dukkaṭassā 'ti. ||1|| tena kho pana samayena chabbaggiyā bhikkhū dīghe kese dhārenti.

[page 107]
V. 2. 2-6.] CULLAVAGGA. 107
[... content straddling page break has been moved to the page above ...] manussā . . . na bhikkhave dīghā kesā dhāretabbā. yo dhāreyya, āpatti dukkaṭassa. anujānāmi bhikkhave dumāsikaṃ vā duvaṅgulaṃ vā 'ti. ||2|| tena kho pana samayena chabbaggiyā bhikkhū kocchena kese osaṇhenti, phaṇakena kese osaṇhenti, hatthaphaṇakena kese osaṇhenti, sitthatelakena kese osaṇhenti, udakatelakena kese osaṇhenti. manussā ujjhāyanti khīyanti vipācenti: seyyathāpi {gihikāmabhogino 'ti}. bhagavato etam atthaṃ ārocesuṃ. na bhikkhave kocchena kesā osaṇhetabbā --la--, na sitthatelakena kesā osaṇhetabbā, na udakatelakena kesā osaṇhetabbā. yo osaṇheyya, āpatti dukkaṭassā 'ti. ||3|| tena kho pana samayena chabbaggiyā bhikkhū ādāse pi udakapatte pi mukhanimittaṃ olokenti. manussā ujjhāyanti . . . kāmabhogino 'ti. bhagavato etam atthaṃ ārocesuṃ. na bhikkhave ādāse vā udakapatte vā mukhanimittaṃ oloketabbaṃ. yo olokeyya, āpatti dukkaṭassā 'ti. tena kho pana samayena aññatarassa bhikkhuno mukhe vaṇo hoti. so bhikkhū pucchi: kīdiso me āvuso vaṇo 'ti. bhikkhū evam āhaṃsu: īdiso te āvuso vaṇo 'ti. so na saddahati. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave ābādhapaccayā ādāse vā udakapatte vā mukhanimittaṃ oloketun ti. ||4|| tena kho pana samayena chabbaggiyā bhikkhū mukhaṃ ālimpanti, mukhaṃ ummaddenti, mukhaṃ cuṇṇenti, manosilikāya mukhaṃ lañchenti, aṅgarāgaṃ karonti, mukharāgaṃ karonti, aṅgarāgamukharāgaṃ karonti. manussā ujjhāyanti . . . kāmabhogino 'ti. bhagavato etam atthaṃ ārocesuṃ. na bhikkhave mukhaṃ ālimpitabbaṃ, na mukhaṃ ummadditabbaṃ, na mukhaṃ cuṇṇetabbaṃ, na manosilikāya mukhaṃ lañchetabbaṃ, na aṅgarāgo kātabbo, na mukharāgo kātabbo, na aṅgarāgamukharāgo kātabbo. yo kareyya, āpatti dukkaṭassā 'ti. tena kho pana samayena aññatarassa bhikkhuno cakkhurogābādho hoti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave ābādhapaccayā mukhaṃ ālimpitun ti. ||5|| tena kho pana samayena Rājagahe giraggasamajjo hoti.
chabbaggiyā bhikkhū giraggasamajjaṃ dassanāya agamaṃsu. manussā ujjhāyanti khīyanti vipācenti: kathañ hi nāma samaṇā Sakyaputtiyā naccam pi gītam pi vāditam pi dassanāya āgacchissanti seyyathāpi {gihikāmabhogino 'ti}.

[page 108]
108 CULLAVAGGA. [V. 2. 6-5. 1.
[... content straddling page break has been moved to the page above ...] bhagavato etam atthaṃ ārocesuṃ. na bhikkhave naccaṃ vā gītaṃ vā vāditaṃ vā dassanāya gantabbaṃ. yo gaccheyya, āpatti dukkaṭassā 'ti. ||6||2||
tena kho pana samayena chabbaggiyā bhikkhū āyatakena gītassarena dhammaṃ gāyanti. manussā ujjhāyanti khīyanti vipācenti: yath'; eva mayaṃ gāyāma evam ev'; ime samaṇā Sakyaputtiyā āyatakena gītassarena dhammaṃ gāyantīti. assosuṃ kho bhikkhū tesam manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ. ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: kathañ hi nāma chabbaggiyā bhikkhū āyatakena gītassarena dhammaṃ gāyissantīti. atha kho te bhikkhū bhagavato etam atthaṃ ārocesuṃ. saccaṃ kira bhikkhave --la--. saccaṃ bhagavā. --la-- dhammiṃ kathaṃ katvā bhikkhū āmantesi: pañc'; ime bhikkhave ādīnavā āyatakena gītassarena dhammaṃ gāyantassa:
attanāpi tasmiṃ sare sārajjati, pare pi tasmiṃ sare sārajjanti, gahapatikāpi ujjhāyanti, sarakuttiṃ pi nikāmayamānassa samādhissa bhaṅgo hoti, pacchimā janatā diṭṭhānugatiṃ āpajjati. ime kho bhikkhave pañca ādīnavā āyatakena gītassarena dhammaṃ gāyantassa. na bhikkhave āyatakena gītassarena dhammo gāyitabbo. yo gāyeyya, āpatti dukkaṭassā 'ti. ||1|| tena kho pana samayena bhikkhū sarabhaññe kukkuccāyanti. bhagavato etam atthaṃ ārocesuṃ.
anujānāmi bhikkhave sarabhaññan ti. ||2||3||
tena kho pana samayena chabbaggiyā bhikkhū bāhiralomiṃ uṇṇiṃ dhārenti. manussā ujjhāyanti . . . kāmabhogino 'ti. bhagavato etam atthaṃ ārocesuṃ. na bhikkhave bāhiralomī uṇṇī dhāretabbā. yo dhāreyya, āpatti dukkaṭassā 'ti. ||4||
tena kho pana samayena rañño Māgadhassa Seniyassa Bimbisārassa ārāme ambā phalitā honti raññā ca Māgadhena Seniyena Bimbisārena anuññātaṃ hoti yathāsukhaṃ ayyā ambaṃ paribhuñjantū 'ti. chabbaggiyā bhikkhū taruṇañ ñeva ambaṃ pātāpetvā paribhuñjiṃsu. rañño ca Māgadhassa Seniyassa Bimbisārassa ambena attho hoti.

[page 109]
V. 5. 1-6.] CULLAVAGGA. 109
[... content straddling page break has been moved to the page above ...] atha kho rājā Māgadho Seniyo Bimbisāro manusse āṇāpesi:
gacchatha bhaṇe ārāmaṃ gantvā ambaṃ āharathā 'ti. evaṃ devā 'ti kho te manussā rañño Māgadhassa Seniyassa Bimbisārassa paṭissutvā ārāmaṃ gantvā ārāmapāle etad avocuṃ:
devassa bhaṇe ambena attho, ambaṃ dethā 'ti. n'; atth'; ayyo ambaṃ, taruṇaṃ yeva ambaṃ pātāpetvā bhikkhū paribhuñjiṃsū 'ti. atha kho te manussā rañño Māgadhassa Seniyassa Bimbisārassa etam atthaṃ ārocesuṃ. suparibhuttaṃ bhaṇe ayyehi ambaṃ, api ca bhagavatā mattā vaṇṇitā 'ti. manussā ujjhāyanti khīyanti vipācenti: kathañ hi nāma samaṇā Sakyaputtiyā na mattaṃ jānitvā rañño ambaṃ paribhuñjissantīti. assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ. atha kho te bhikkhū bhagavato etam athaṃ ārocesuṃ. na bhikkhave ambaṃ paribhuñjitabbaṃ. yo paribhuñjeyya, āpatti dukkaṭassā 'ti. ||1|| tena kho pana samayena aññatarassa pūgassa saṃghabhattaṃ hoti. sūpe ambapesikāyo pakkhittā honti. bhikkhū kukkuccāyantā na paṭigaṇhanti. paṭigaṇhatha bhikkhave paribhuñjatha. anujānāmi bhikkhave ambapesikan ti. tena kho pana samayena aññatarassa pūgassa saṃghabhattaṃ hoti. te na pariyāpuṇiṃsu pesikaṃ kātuṃ, bhattagge sakaleh'; eva ambehi caranti. bhikkhū kukkuccāyantā na paṭigaṇhanti. paṭigaṇhatha bhikkhave paribhuñjatha. anujānāmi bhikkhave pañcahi samaṇakappehi phalaṃ paribhuñjituṃ aggiparicitaṃ satthaparicitaṃ nakhaparicitaṃ abījaṃ nivattabījañ ñeva pañcamaṃ. anujānāmi bhikkhave imehi pañcahi samaṇakappehi phalaṃ paribhuñjitun ti. ||2||5||
tena kho pana samayena aññataro bhikkhu ahinā daṭṭho kālaṃkato hoti. bhagavato etam atthaṃ ārocesuṃ. na ha nūna so bhikkhave bhikkhu cattāri ahirājakulāni mettena cittena phari. sace hi so bhikkhave bhikkhu cattāri ahirājakulāni mettena cittena phareyya na hi so bhikkhave bhikkhu ahinā daṭṭho kālaṃ kareyya. katamāni cattāri ahirājakulāni. Virūpakkhaṃ ahirājakulaṃ, Erāpathaṃ ahirājakulaṃ, Chabyāputtaṃ ahirājakulaṃ, Kaṇhāgotamakaṃ ahirājakulaṃ.

[page 110]
110 CULLAVAGGA. [V. 6-8. 1.
[... content straddling page break has been moved to the page above ...] na ha nūna so bhikkhave bhikkhu imāni cattāri ahirājakulāni mettena cittena phari. sace hi so bhikkhave bhikkhu imāni cattāri ahirājakulāni mettena cittena phareyya na hi so bhikkhave bhikkhu ahinā daṭṭho kālaṃ kareyya. anujānāmi bhikkhave imāni cattāri ahirājakulāni mettena cittena pharituṃ attaguttiyā attarakkhāya attaparittaṃ kātuṃ. evañ ca pana bhikkhave kātabbaṃ:
Virūpakkhehi me mettaṃ, mettaṃ Erāpathehi me,
Chabyāputtehi me mettaṃ, mettaṃ Kaṇhāgotamakehi ca, |
apādakehi me mettaṃ, mettaṃ dvipādakehi me,
catuppadehi me mettaṃ, mettaṃ bahuppadehi me. |
mā maṃ apādako hiṃsi, mā maṃ hiṃsi dvipādako,
mā maṃ catuppado hiṃsi, mā maṃ hiṃsi bahuppado. |
sabbe sattā sabbe pāṇā sabbe bhūtā ca kevalā
sabbe bhadrāni passantu, mā kiñci pāpam āgamā. |
appamāṇo buddho appamāṇo dhammo appamāṇo saṃgho, pamāṇavantāni siriṃsapāni ahivicchikā satapadī uṇṇanābhisarabū mūsikā. katā me rakkhā katā me parittā, paṭikkamantu bhūtāni, so 'haṃ namo bhagavato namo sattannaṃ sammāsambuddhānan ti. anujānāmi bhikkhave lohitaṃ mocetun ti. ||6||
tena kho pana samayena aññataro bhikkhu anabhiratiyā pīḷito attano aṅgajātaṃ chindi. bhagavato etam atthaṃ ārocesuṃ. aññamhi so bhikkhave moghapuriso chetabbamhi aññaṃ chindi. na bhikkhave attano aṅgajātaṃ chetabbaṃ. yo chindeyya, āpatti thullaccayassā 'ti. ||7||
tena kho pana samayena Rājagahakassa seṭṭhissa mahagghassa candanasārassa candanagaṇṭhī uppannā hoti. atha kho Rājagahakassa seṭṭhissa etad ahosi: yaṃ nūnāhaṃ imāya candanagaṇṭhiyā pattaṃ likhāpeyyaṃ lekhañ ca me paribhogaṃ bhavissati pattañ ca dānaṃ dassāmīti. atha kho Rājagahako seṭṭhi tāya candanagaṇṭhiyā pattaṃ likhāpetvā sikkāya pakkhipitvā veḷagge ālaggetvā veḷuparamparāya bandhitvā evam āha: yo samaṇo vā brāhmaṇo vā arahā c'; eva iddhimā ca dinnaṃ yeva pattaṃ oharatū 'ti. atha kho Pūraṇo Kassapo yena Rājagahako seṭṭhi ten'; upasaṃkami,

[page 111]
V. 8. 1-2.] CULLAVAGGA. 111
[... content straddling page break has been moved to the page above ...] upasaṃkamitvā Rājagahakaṃ {seṭṭhiṃ} etad avoca: ahaṃ hi gahapati arahā c'; eva iddhimā ca, dehi me pattan ti. sace bhante āyasmā arahā c'; eva iddhimā ca, dinnaṃ yeva pattaṃ oharatū 'ti. atha kho Makkhali Gosālo, Ajito Kesakambalī, Pakudho Kaccāyano, Sañjayo Belaṭṭhiputto, nigaṇṭho Nātaputto yena Rājagahako seṭṭhi ten'; upasaṃkami . . . oharatū 'ti. tena kho pana samayena āyasmā ca Mahāmoggallāno āyasmā ca Piṇḍolabhāradvājo pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya Rājagahaṃ piṇḍāya pavisiṃsu. atha kho āyasmā Piṇḍolabhāradvājo āyasmantaṃ Mahāmoggallānaṃ etad avoca:
āyasmā kho Mahāmoggallāno arahā c'; eva iddhimā ca, gacchāvuso Moggallāna etaṃ pattaṃ ohara, tuyh'; eso patto 'ti. āyasmā kho Piṇḍolabhāradvājo arahā c'; eva iddhimā ca, gacchāvuso Bhāradvāja etaṃ pattaṃ ohara, tuyh'; eso patto 'ti. atha kho āyasmā Piṇḍolabhāradvājo vehāsaṃ abbhuggantvā taṃ pattaṃ gahetvā tikkhattuṃ Rājagahaṃ anupariyāsi. tena kho pana samayena Rājagahako seṭṭhi saputtadāro sake nivesane ṭhito hoti pañjaliko namassamāno idh'; eva bhante ayyo Bhāradvājo amhākaṃ nivesane patiṭṭhātū 'ti. atha kho āyasmā Piṇḍolabhāradvājo Rājagahakassa seṭṭhissa nivesane patiṭṭhāsi. atha kho Rājagahako seṭṭhi āyasmato Piṇḍolabhāradvājassa hatthato pattaṃ gahetvā mahagghassa khādaniyassa pūretvā āyasmato Piṇḍolabhāradvājassa pādāsi. atha kho āyasmā Piṇḍolabhāradvājo taṃ pattaṃ gahetvā ārāmaṃ agamāsi. ||1|| assosuṃ kho manussā: ayyena kira Piṇḍolabhāradvājena Rājagahakassa seṭṭhissa patto ohārito 'ti, te ca manussā uccāsaddā mahāsaddā āyasmantaṃ Piṇḍolabhāradvājaṃ piṭṭhito-piṭṭhito anubandhiṃsu. assosi kho bhagavā uccāsaddaṃ mahāsaddaṃ, sutvāna āyasmantaṃ Ānandaṃ āmantesi: kiṃ nu kho so Ānanda uccāsaddo mahāsaddo 'ti. āyasmatā bhante Piṇḍolabhāradvājena Rājagahakassa seṭṭhissa patto ohārito, assosuṃ kho bhante manussā ayyena kira . . . ohārito 'ti, te ca bhante manussā . . . anubaddhā, so eso bhante bhagavā uccāsaddo mahāsaddo 'ti. atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṃghaṃ sannipātāpetvā āyasmantaṃ Piṇḍolabhāradvājaṃ paṭipucchi:

[page 112]
112 CULLAVAGGA. [V. 8. 2-9. 2.
[... content straddling page break has been moved to the page above ...] saccaṃ kira tayā Bhāradvāja Rājagahakassa seṭṭhissa patto ohārito 'ti.
saccaṃ bhagavā. vigarahi buddho bhagavā: ananucchaviyaṃ Bhāradvāja ananulomikaṃ . . . akaraṇīyaṃ. kathaṃ hi nāma tvaṃ Bhāradvāja chavassa dārupattassa kāraṇā gihīnaṃ uttarimanussadhammaṃ iddhipāṭihāriyaṃ dassessasi.
seyyathāpi Bhāradvāja mātugāmo chavassa māsakarūpassa kāraṇā kopīnaṃ dasseti evam eva kho tayā Bhāradvāja chavassa dārupattassa kāraṇā gihīnaṃ uttarimanussadhammaṃ iddhipāṭihāriyaṃ dassitaṃ. n'; etaṃ Bhāradvāja appasannānaṃ . . . vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: na bhikkhave gihīnaṃ uttarimanussadhammaṃ iddhipāṭihāriyaṃ dassetabbaṃ. yo dasseyya, āpatti dukkaṭassa. bhindath'; etaṃ bhikkhave dārupattaṃ, sakalikaṃ-sakalikaṃ katvā bhikkhūnaṃ añjanupapisanaṃ detha. na ca bhikkhave dārupatto dhāretabbo. yo dhāreyya, āpatti dukkaṭassā 'ti. ||2||8||
tena kho pana samayena chabbaggiyā bhikkhū uccāvace patte dhārenti sovaṇṇamayaṃ rūpiyamayaṃ. manussā ujjhāyanti . . . kāmabhogino 'ti. bhagavato etam atthaṃ ārocesuṃ. na bhikkhave sovaṇṇamayo patto dhāretabbo, na rūpiyamayo patto dhāretabbo, na maṇimayo p. dh., na veḷuriyamayo p. dh., na phalikamayo p. dh., na kaṃsamayo p. dh., na kācamayo p. dh., na tipumayo p. dh., na sīsamayo p. dh., na tambalohamayo patto dhāretabbo. yo dhāreyya, āpatti dukkaṭassa. anujānāmi bhikkhave dve patte ayopattaṃ mattikāpattan ti. ||1|| tena kho pana samayena pattamūlaṃ ghaṃsīyati. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave pattamaṇḍalan ti. tena kho pana samayena chabbaggiyā bhikkhū uccāvacāni pattamaṇḍalāni dhārenti sovaṇṇamayaṃ rūpiyamayaṃ. manussā ujjhāyanti . . . kāmabhogino 'ti. bhagavato etam atthaṃ ārocesuṃ. na bhikkhave uccāvacāni pattamaṇḍalāni dhāretabbāni. yo dhāreyya, āpatti dukkaṭassa. anujānāmi bhikkhave dve pattamaṇḍalāni tipumayaṃ sīsamayan ti.
bahalāni maṇḍalāni na acchupīyanti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave likhitun ti. valiṃ honti.

[page 113]
V. 9. 2-4.] CULLAVAGGA. 113
[... content straddling page break has been moved to the page above ...] bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave makaradantakaṃ chinditun ti. tena kho pana samayena chabbaggiyā bhikkhū citrāni pattamaṇḍalāni dhārenti rūpakokiṇṇāni bhatikammakatāni, tāni rathikāya pi dassentā āhiṇḍanti. manussā ujjhāyanti . . . kāmabhogino 'ti. bhagavato etam atthaṃ ārocesuṃ. na bhikkhave citrāni {pattamaṇḍalāni} dhāretabbāni rūpakokiṇṇāni bhatikammakatāni. yo dhāreyya, āpatti dukkaṭassa. anujānāmi bhikkhave pakatimaṇḍalan ti. ||2|| tena kho pana samayena bhikkhū saudakaṃ pattaṃ paṭisāmenti, patto dussati. bhagavato etam atthaṃ ārocesuṃ. na bhikkhave saudako patto paṭisāmetabbo. yo paṭisāmeyya, āpatti dukkaṭassa. anujānāmi bhikkhave otāpetvā pattaṃ paṭisāmetun ti. tena kho pana samayena bhikkhū saudakaṃ pattaṃ otāpenti, patto duggandho hoti. bhagavato etam atthaṃ ārocesuṃ. na bhikkhave saudako patto otāpetabbo. yo otāpeyya, āpatti dukkaṭassa. anujānāmi bhikkhave vodakaṃ katvā otāpetvā pattaṃ paṭisāmetun ti. tena kho pana samayena bhikkhū uṇhe pattaṃ nidahanti, pattassa vaṇṇo dussati. bhagavato etam atthaṃ ārocesuṃ. na bhikkhave uṇhe patto nidahitabbo. yo nidaheyya, āpatti dukkaṭassa. anujānāmi bhikkhave muhuttaṃ uṇhe otāpetvā pattaṃ paṭisāmetun ti. ||3||
tena kho pana samayena sambahulā pattā ajjhokāse anādhārā nikkhittā honti. vātamaṇḍalikāya āvaṭṭitvā pattā bhijjiṃsu.
bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave pattādhārakan ti. tena kho pana samayena bhikkhū miḍhante pattaṃ nikkhipanti, paripatitvā patto bhijjati.
bhagavato etam atthaṃ ārocesuṃ. na bhikkhave miḍhante patto nikkhipitabbo. yo nikkhipeyya, āpatti dukkaṭassā 'ti.
tena kho pana samayena bhikkhū paribhaṇḍante pattaṃ nikkhipanti, paripatitvā patto bhijjati. bhagavato etam atthaṃ ārocesuṃ. na bhikkhave paribhaṇḍante patto nikkhipitabbo. yo nikkhipeyya, āpatti dukkaṭassā 'ti. tena kho pana samayena bhikkhū chamāya pattaṃ nikkujjanti, oṭṭho ghaṃsīyati. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave tiṇasanthārakan ti. tiṇasanthārako upacikāhi khajjati. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave colakan ti. colakaṃ upacikāhi khajjati.

[page 114]
114 CULLAVAGGA. [V. 9. 4-10. 1.
bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave pattamāḷakan ti. pattamāḷakā paripatitvā patto bhijjati.
bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave pattakaṇḍolikan ti. pattakaṇḍolikāya patto ghaṃsīyati.
bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave pattatthavikan ti. aṃsavaddhako na hoti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave aṃsavaddhakaṃ bandhanasuttakan ti. ||4|| tena kho pana samayena bhikkhū bhittikhīle pi nāgadantake pi pattaṃ laggenti, paripatitvā patto bhijjati. bhagavato etam atthaṃ ārocesuṃ. na bhikkhave patto laggetabbo. yo laggeyya, āpatti dukkaṭassā 'ti. tena kho pana samayena bhikkhū mañce pattaṃ nikkhipanti, satisammosā nisīdantā ottharitvā pattaṃ bhindanti. bhagavato etam atthaṃ ārocesuṃ. na bhikkhave mañce patto nikkhipitabbo. yo nikkhipeyya, āpatti dukkaṭassā 'ti. tena kho pana samayena bhikkhū pīṭhe pattaṃ nikkhipanti, satisammosā nisīdantā ottharitvā pattaṃ bhindanti. bhagavato etam atthaṃ ārocesuṃ. na bhikkhave pīṭhe patto nikkhipitabbo. yo nikkhipeyya, āpatti dukkaṭassā 'ti. tena kho pana samayena bhikkhū aṅke pattaṃ nikkhipanti. satisammosā vuṭṭhahanti, paripatitvā patto bhijjati. bhagavato etam atthaṃ ārocesuṃ. na bhikkhave aṅke patto nikkhipitabbo.
yo nikkhipeyya, āpatti dukkaṭassā 'ti. tena kho pana samayena bhikkhū chatte pattaṃ nikkhipanti. vātamaṇḍalikāya chattaṃ ukkhipīyati, paripatitvā patto bhijjati. bhagavato etam atthaṃ ārocesuṃ. na bhikkhave chatte patto nikkhipitabbo. yo nikkhipeyya, āpatti dukkaṭassā 'ti. tena kho pana samayena bhikkhū pattahatthā kavāṭaṃ paṇāmenti.
kavāṭo āvaṭṭitvā patto bhijjati. bhagavato etam atthaṃ ārocesuṃ. na bhikkhave pattahatthena kavāṭaṃ paṇāmetabbaṃ. yo paṇāmeyya, āpatti dukkaṭassā 'ti. ||5||9||
tena kho pana samayena bhikkhū tumbakaṭāhe piṇḍāya caranti. manussā ujjhāyanti khīyanti vipācenti: seyyathāpi titthiyā 'ti. bhagavato etam atthaṃ ārocesuṃ. na bhikkhave tumbakaṭāhe piṇḍāya caritabbaṃ. yo careyya, āpatti dukkaṭassā 'ti. tena kho pana samayena bhikkhū ghaṭikaṭāhe piṇḍāya caranti.

[page 115]
V. 10. 1-11. 2.] CULLAVAGGA. 115
[... content straddling page break has been moved to the page above ...] manussā ujjhāyanti . . . titthiyā 'ti. bhagavato etam atthaṃ ārocesuṃ. na bhikkhave ghaṭikaṭāhe piṇḍāya caritabbaṃ. yo careyya, āpatti dukkaṭassā 'ti. ||1|| tena kho pana samayena aññataro bhikkhu sabbapaṃsukūliko hoti, so chavasīsassa pattaṃ dhāreti.
aññatarā itthi passitvā bhītā vissaram akāsi: abbhuṃ me, pisāco vata man ti. manussā ujjhāyanti khīyanti vipācenti:
kathaṃ hi nāma samaṇā Sakyaputtiyā chavasīsassa pattaṃ dhāressanti seyyathāpi pisācillikā 'ti. bhagavato etam atthaṃ ārocesuṃ. na bhikkhave chavasīsassa patto dhāretabbo. yo dhāreyya, āpatti dukkaṭassa. na ca bhikkhave sabbapaṃsukūlikena bhavitabbaṃ. yo bhaveyya, āpatti dukkaṭassā 'ti. ||2|| tena kho pana samayena bhikkhū calakāni pi aṭṭhikāni pi ucchiṭṭhodakam pi pattena nīharanti.
manussā ujjhāyanti khīyanti vipācenti: yasmiṃ yev'; ime samaṇā Sakyaputtiyā bhuñjanti so 'va nesaṃ paṭiggaho 'ti.
bhagavato etam atthaṃ ārocesuṃ. na bhikkhave calakāni vā aṭṭhikāni vā ucchiṭṭhodakaṃ vā pattena nīharitabbaṃ.
yo nīhareyya, āpatti dukkaṭassa. anujānāmi bhikkhave paṭiggahan ti. ||3||10||
tena kho pana samayena bhikkhū hatthena vipāṭetvā cīvaraṃ sibbenti. cīvaraṃ vilomaṃ hoti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave satthakaṃ namatakan ti. tena kho pana samayena saṃghassa daṇḍasatthakaṃ uppannaṃ hoti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave daṇḍasatthakan ti. tena kho pana samayena chabbaggiyā bhikkhū uccāvace satthakadaṇḍe dhārenti sovaṇṇamayaṃ rūpiyamayaṃ. manussā ujjhāyanti . . . kāmabhogino 'ti. bhagavato etam atthaṃ ārocesuṃ. na bhikkhave uccāvacā satthakadaṇḍā dhāretabbā. yo dhāreyya, āpatti dukkaṭassa. anujānāmi bhikkhave aṭṭhimayaṃ dantamayaṃ visāṇamayaṃ naḷamayaṃ veḷumayaṃ kaṭṭhamayaṃ jatumayaṃ phalamayaṃ lohamayaṃ saṅkhanābhimayan ti.
||1|| tena kho pana samayena bhikkhū kukkuṭapattena pi veḷupesikāya pi cīvaraṃ sibbenti, cīvaraṃ dussibbitaṃ hoti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave sūcin ti. sūciyo kaṇṇakitāyo honti. anujānāmi bhikkhave sūcināḷikan ti.

[page 116]
116 CULLAVAGGA. [V. 11. 2-5.
[... content straddling page break has been moved to the page above ...] nāḷikāya pi kaṇṇakitāyo honti.
anujānāmi bhikkhave kiṇṇena pūretun ti. kiṇṇe pi kaṇṇakitāyo honti. anujānāmi bhikkhave satthuyā pūretun ti.
satthuyāpi kaṇṇakitāyo honti. anujānāmi bhikkhave saritakan ti. saritake pi kaṇṇakitāyo honti. anujānāmi bhikkhave madhusitthakena sāretun ti. saritakaṃ paribhijjati.
anujānāmi bhikkhave saritasipāṭikan ti. ||2|| tena kho pana samayena bhikkhū tattha-tattha khīlaṃ nikhanitvā sambandhitvā cīvaraṃ sibbenti. cīvaraṃ vikaṇṇaṃ hoti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave kaṭhinaṃ kaṭhinarajjuṃ tattha-tattha obandhitvā cīvaraṃ sibbetun ti. visame kaṭhinaṃ pattharanti, kaṭhinaṃ paribhijjati.
na bhikkhave visame kaṭhinaṃ pattharitabbaṃ. yo patthareyya, āpatti dukkaṭassā 'ti. chamāya kaṭhinaṃ pattharanti, kaṭhinaṃ paṃsukitaṃ hoti. anujānāmi bhikkhave tiṇasanthārakan ti. kaṭhinassa anto jīrati. anujānāmi bhikkhave anuvātaṃ paribhaṇḍaṃ āropetun ti. kaṭhinaṃ na ppahoti. anujānāmi bhikkhave daṇḍakaṭhinaṃ pidalakaṃ salākaṃ vinandhanarajjuṃ vinandhanasuttakaṃ vinandhitvā cīvaraṃ sibbetun ti. suttantarikāyo visamā honti. anujānāmi bhikkhave kaḷimbhakan ti. suttā vaṅkā honti. anujānāmi bhikkhave moghasuttakan ti. ||3|| tena kho pana samayena bhikkhū adhotehi pādehi kaṭhinaṃ akkamanti, kaṭhinaṃ dussati. bhagavato etam atthaṃ ārocesuṃ. na bhikkhave adhotehi pādehi kaṭhinaṃ akkamitabbaṃ. yo akkameyya, āpatti dukkaṭassā 'ti. tena kho pana samayena bhikkhū allehi pādehi kaṭhinaṃ akkamanti, kaṭhinaṃ dussati. bhagavato etam atthaṃ ārocesuṃ. na bhikkhave allehi pādehi kaṭhinaṃ akkamitabbaṃ. yo akkameyya, āpatti dukkaṭassā 'ti. tena kho pana samayena bhikkhū saupāhanā kaṭhinaṃ akkamanti, kaṭhinaṃ dussati. bhagavato etam atthaṃ ārocesuṃ. na bhikkhave saupāhanena kaṭhinaṃ akkamitabbaṃ. yo akkameyya, āpatti dukkaṭassā 'ti. ||4|| tena kho pana samayena bhikkhū cīvaraṃ sibbentā aṅguliyā paṭigaṇhanti, aṅguliyo dukkhā honti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave paṭiggahan ti. tena kho pana samayena chabbaggiyā bhikkhū uccāvace paṭiggahe dhārenti sovaṇṇamayaṃ rūpiyamayaṃ. manussā ujjhāyanti

[page 117]
V. 11. 5-12. 1.] CULLAVAGGA. 117
[... content straddling page break has been moved to the page above ...] . . . kāmabhogino 'ti. bhagavato etam atthaṃ ārocesuṃ. na bhikkhave uccāvacā paṭiggahā dhāretabbā. yo dhāreyya, āpatti dukkaṭassa. anujānāmi bhikkhave aṭṭhimayaṃ --la-- saṅkhanābhimayan ti. tena kho pana samayena sūciyo pi satthakāpi paṭiggahāpi nassanti.
bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave āvesanavitthakan ti. āvesanavitthake samākulā honti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave paṭiggahathavikan ti. aṃsavaddhako na hoti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave aṃsavaddhakaṃ bandhanasuttakan ti. ||5|| tena kho pana samayena bhikkhū abbhokāse cīvaraṃ sibbentā sītena pi uṇhena pi kilamanti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave kaṭhinasālaṃ kaṭhinamaṇḍapan ti. kaṭhinasālā nīcavatthukā hoti, udakena ottharīyati. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave uccavatthukaṃ kātun ti. cayo paripatati. anujānāmi bhikkhave cinituṃ tayo caye iṭṭhakācayaṃ silācayaṃ dārucayan ti. ārohantā vihaññanti. anujānāmi bhikkhave tayo sopāne iṭṭhakāsopānaṃ silāsopānaṃ dārusopānan ti. ārohantā paripatanti.
anujānāmi bhikkhave ālambanabāhan ti. kaṭhinasālāya tiṇacuṇṇaṃ paripatati. anujānāmi bhikkhave ogumphetvā ullittāvalittaṃ kātuṃ, setavaṇṇaṃ kāḷavaṇṇaṃ gerukaparikammaṃ mālākammaṃ latākammaṃ makaradantakaṃ pañcapaṭṭhikaṃ cīvaravaṃsaṃ cīvararajjun ti. ||6|| tena kho pana samayena bhikkhū cīvaraṃ sibbetvā tatth'; eva kaṭhinaṃ ujjhitvā pakkamanti, undurehi pi upacikāhi pi khajjati.
bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave kaṭhinaṃ saṃharitun ti. kaṭhinaṃ paribhijjati. anujānāmi bhikkhave goghaṃsikāya kaṭhinaṃ saṃharitun ti. kaṭhinaṃ viveṭhiyati. anujānāmi bhikkhave bandhanarajjun ti.
tena kho pana samayena bhikkhū kuḍḍe pi thambhe pi kaṭhinaṃ ussāpetvā pakkamanti, paripatitvā kaṭhinaṃ bhijjati. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave bhittikhīle vā nāgadante vā laggetun ti. ||7||11||
atha kho bhagavā Rājagahe yathābhirantaṃ viharitvā yena Vesālī tena cārikaṃ pakkāmi. tena kho pana samayena bhikkhū sūcikam pi satthakam pi bhesajjam pi pattena ādāya gacchanti.

[page 118]
118 CULLAVAGGA. [V. 12. 1-13. 2.
[... content straddling page break has been moved to the page above ...] bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave bhesajjatthavikan ti. aṃsavaddhako na hoti.
anujānāmi bhikkhave aṃsavaddhakaṃ bandhanasuttakan ti.
tena kho pana samayena aññataro bhikkhu upāhanāyo kāyabandhane bandhitvā gāmaṃ piṇḍāya pāvisi. aññataro upāsako taṃ bhikkhuṃ abhivādento upāhanāyo sīsena ghaṭṭesi, so bhikkhu maṅku ahosi. atha kho so bhikkhu ārāmaṃ gantvā bhikkhūnaṃ etam atthaṃ ārocesi. bhikkhū bhagavato etam atthaṃ ārocesuṃ anujānāmi bhikkhave upāhanatthavikan ti. aṃsavaddhako na hoti. anujānāmi bhikkhave aṃsavaddhakaṃ bandhanasuttakan ti. ||12||
tena kho pana samayena antarā magge udakaṃ akappiyaṃ hoti, parissāvanaṃ na hoti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave parissāvanan ti. colakaṃ na ppahoti. anujānāmi bhikkhave kaṭacchuparissāvanan ti.
colakaṃ na ppahoti. bhagavato etam atthaṃ ārocesuṃ.
anujānāmi bhikkhave dhammakarakan ti. ||1|| tena kho pana samayena dve bhikkhū Kosalesu janapadesu addhānamaggapaṭipannā honti. eko bhikkhu anācāraṃ ācarati, dutiyo bhikkhu taṃ bhikkhuṃ etad avoca: mā āvuso evarūpaṃ akāsi, n'; etaṃ kappatīti. so tasmiṃ upanandhi. atha kho so bhikkhu pipāsāya pīḷito upanandhaṃ bhikkhuṃ etad avoca: dehi me āvuso parissāvanaṃ, pāniyaṃ pivissāmīti.
upanandho bhikkhu na adāsi. so bhikkhu pipāsāya pīḷito kālam akāsi. atha kho so bhikkhu ārāmaṃ gantvā bhikkhūnaṃ etam atthaṃ ārocesi. kim pana tvaṃ āvuso parissāvanaṃ yāciyamāno na adāsīti. evam āvuso 'ti. ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: kathañ hi nāma bhikkhu parissāvanaṃ yāciyamāno na dassatīti. atha kho te bhikkhū bhagavato etam atthaṃ ārocesuṃ. atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṃghaṃ sannipātāpetvā taṃ bhikkhuṃ paṭipucchi: saccaṃ kira tvaṃ bhikkhu parissāvanaṃ yāciyamāno na adāsīti. saccaṃ bhagavā.
vigarahi buddho bhagavā: ananucchaviyaṃ te moghapurisa ananulomikaṃ . . . akaranīyaṃ. kathañ hi nāma tvaṃ moghapurisa parissāvanaṃ yāciyamāno na dassasi. n'; etaṃ moghapurisa appasannānaṃ vā pasādāya --la-- vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi:

[page 119]
V. 13. 2-14. 2.] CULLAVAGGA. 119
[... content straddling page break has been moved to the page above ...] na bhikkhave addhānamaggapaṭipannena bhikkhunā parissāvanaṃ yāciyamānena na dātabbaṃ. yo na dadeyya, āpatti dukkaṭassa.
na ca bhikkhave aparissāvanakena addhānamaggo paṭipajjitabbo. yo paṭipajjeyya, āpatti dukkaṭassa. sace na hoti parissāvanaṃ vā dhammakarako vā, saṃghāṭikaṇṇo pi adhiṭṭhātabbo iminā parissāvetvā pivissāmīti. ||2|| atha kho bhagavā anupubbena cārikañ caramāno yena Vesālī tad avasari. tatra sudaṃ bhagavā Vesāliyaṃ viharati Mahāvane kūṭāgārasālāyaṃ. tena kho pana samayena bhikkhū navakammaṃ karonti, parissāvanaṃ na sammati.
bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave daṇḍaparissāvanan ti. daṇḍaparissāvanaṃ na sammati.
bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave ottharakan ti. tena kho pana samayena bhikkhū makasehi ubbāḷhā honti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave makasakuṭikan ti. ||3||13||
tena kho pana samayena Vesāliyaṃ paṇītānaṃ bhattānaṃ bhattapaṭipāṭī adhiṭṭhitā hoti, bhikkhū paṇītāni bhojanāni bhuñjitvā abhisannakāyā honti bahvābādhā. atha kho Jīvako Komārabhacco Vesāliṃ agamāsi kenacid eva karaṇīyena.
addasā kho Jīvako Komārabhacco bhikkhū abhisannakāye bahvābādhe, disvāna yena bhagavā ten'; upasaṃkami, upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
ekamantaṃ nisinno kho Jīvako Komārabhacco bhagavantaṃ etad avoca: etarahi bhante bhikkhū abhisannakāyā bahvābādhā, sādhu bhante bhagavā bhikkhūnaṃ caṅkamañ ca jantāgharañ ca anujānātu, evaṃ bhikkhū appābādhā bhavissantīti. atha kho bhagavā Jīvakaṃ Komārabhaccaṃ dhammiyā kathāya sandassesi . . . sampahaṃsesi. atha kho Jīvako Komārabhacco bhagavatā dhammiyā kathāya sandassito . . . sampahaṃsito uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: anujānāmi bhikkhave caṅkamañ ca jantāgharañ cā 'ti. ||1|| tena kho pana samayena bhikkhū visame caṅkame caṅkamanti,

[page 120]
120 CULLAVAGGA. [V. 14. 2-3.
[... content straddling page break has been moved to the page above ...] pādā dukkhā honti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave samaṃ kātun ti. caṅkamo nīcavatthuko hoti, udakena ottharīyati.
anujānāmi bhikkhave uccavatthukaṃ . . . (=ch. 11. 6) . . . ālambanabāhan ti. tena kho pana samayena bhikkhū caṅkame caṅkamantā paripatanti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave caṅkamanavedikan ti.
tena kho pana samayena bhikkhū ajjhokāse caṅkamantā sītena pi uṇhena pi kilamanti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave caṅkamanasālan ti. caṅkamanasālāya tiṇacuṇṇaṃ paripatati. anujānāmi bhikkhave ogumphetvā . . . (=ch. 11. 6) . . . cīvararajjun ti. ||2||
jantāgharaṃ nīcavatthukaṃ hoti, udakena ottharīyati. anujānāmi bhikkhave uccavatthukaṃ . . . (=ch. 11. 6) . . . ālambanabāhan ti. jantāgharassa kavāṭaṃ na hoti. anujānāmi bhikkhave kavāṭaṃ piṭṭhasaṃghāṭaṃ udukkhalikaṃ uttarapāsakaṃ aggalavaṭṭiṃ kapisīsakaṃ sūcikaṃ ghaṭikaṃ tālacchiddaṃ āviñchanacchiddaṃ āviñchanarajjun ti. jantāgharassa kuḍḍapādo jīrati. bhagavato etam atthaṃ ārocesuṃ.
anujānāmi bhikkhave maṇḍalikaṃ kātun ti. jantāgharassa dhūmanettaṃ na hoti. anujānāmi bhikkhave dhūmanettan ti. tena kho pana samayena bhikkhū khuddake jantāghare majjhe aggiṭṭhānaṃ karonti, upacāro na hoti. anujānāmi bhikkhave khuddake jantāghare ekamantaṃ aggiṭṭhānaṃ kātuṃ, mahallake majjhe 'ti. jantāghare aggi mukhaṃ ḍahati. anujānāmi bhikkhave mukhamattikan ti. hatthena mattikaṃ tementi. anujānāmi bhikkhave mattikādoṇikan ti.
mattikā duggandhā hoti. anujānāmi bhikkhave vāsetun ti.
jantāghare aggi kāyaṃ ḍahati. anujānāmi bhikkhave udakaṃ atiharitun ti. pātiyāpi pattena pi udakaṃ atiharanti.
anujānāmi bhikkhave udakaṭṭhānaṃ udakasarāvakan ti.
jantāgharaṃ tiṇacchadanaṃ na sedeti. anujānāmi bhikkhave ogumphetvā ullittāvalittaṃ kātun ti. jantāgharaṃ cikkhallaṃ hoti. anujānāmi bhikkhave santharituṃ tayo santhāre iṭṭhakāsanthāraṃ silāsanthāraṃ dārusanthāran ti.
cikkhallaṃ yeva hoti. anujānāmi bhikkhave dhovitun ti.
udakaṃ santiṭṭhati. anujānāmi bhikkhave udakaniddhamanan ti. tena kho pana samayena bhikkhū jantāghare chamāya nisīdanti gattāni kaṇḍuvanti.

[page 121]
V. 14. 3-16. 1.] CULLAVAGGA. 121
[... content straddling page break has been moved to the page above ...] anujānāmi bhikkhave jantāgharapīṭhan ti. tena kho pana samayena jantāgharaṃ aparikkhittaṃ hoti. anujānāmi bhikkhave parikkhipituṃ tayo pākāre iṭṭhakāpākāraṃ silāpākāraṃ dārupākāran ti. ||3||
koṭṭhako na hoti. anujānāmi bhikkhave koṭṭhakan ti.
koṭṭhako nīcavatthuko hoti, udakena ottharīyati. anujānāmi bhikkhave uccavatthukaṃ . . . (=ch. 11. 6) . . . ālambanabāhan ti. koṭṭhakassa kavāṭaṃ na hoti. anujānāmi bhikkhave kavāṭaṃ piṭṭhasaṃghāṭaṃ udukkhalikaṃ uttarapāsakaṃ aggalavaṭṭiṃ kapisīsakaṃ sūcikaṃ ghaṭikaṃ tālacchiddaṃ āviñchanacchiddaṃ āviñchanarajjun ti. koṭṭhake tiṇacuṇṇaṃ paripatati. anujānāmi bhikkhave ogumphetvā ullittāvalittaṃ kātuṃ setavaṇṇaṃ kāḷavaṇṇaṃ gerukaparikammaṃ mālākammaṃ latākammaṃ makaradantakaṃ pañcapaṭṭhikan ti. ||4|| pariveṇaṃ cikkhallaṃ hoti. anujānāmi bhikkhave marumbaṃ upakiritun ti. na pariyāpuṇanti.
anujānāmi bhikkhave padasilaṃ nikkhipitun ti. udakaṃ santiṭṭhati. anujānāmi bhikkhave udakaniddhamanan ti.
||5||14||
tena kho pana samayena bhikkhū naggā naggaṃ abhivādenti naggā naggaṃ abhivādāpenti naggā naggassa parikammaṃ karonti naggā naggassa parikammaṃ kārāpenti naggā naggassa denti naggā paṭigaṇhanti naggā khādanti naggā bhuñjanti naggā sāyanti naggā pivanti. bhagavato etam atthaṃ ārocesuṃ. na bhikkhave naggo abhivādetabbo na naggena abhivādetabbaṃ na naggo abhivādāpetabbo na naggena abhivādāpetabbaṃ na naggena naggassa parikammaṃ kātabbaṃ na naggena naggassa parikammaṃ kārāpetabbaṃ na naggena naggassa dātabbaṃ na naggena paṭiggahetabbaṃ na naggena khāditabbaṃ na naggena bhuñjitabbaṃ na naggena sāyitabbaṃ na naggena pātabbaṃ.
yo piveyya, āpatti dukkaṭassā 'ti. ||15||
tena kho pana samayena bhikkhū jantāghare chamāya cīvaraṃ nikkhipanti, cīvaraṃ paṃsukitaṃ hoti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave cīvaravaṃsaṃ cīvararajjun ti. deve vassante cīvaraṃ ovassati. anujānāmi bhikkhave jantāgharasālan ti.

[page 122]
122 CULLAVAGGA. [V. 16. 1-17. 2.
[... content straddling page break has been moved to the page above ...] jantāgharasāla nīcavatthukā hoti . . . ālambanabāhan ti. jantāgharasālāya tiṇacuṇṇaṃ paripatati . . . cīvararajjun ti. ||1|| tena kho pana samayena bhikkhū jantāghare pi udake pi parikammaṃ kātuṃ kukkuccāyanti. bhagavato etam atthaṃ ārocesuṃ.
anujānāmi bhikkhave tisso paṭicchādiyo jantāgharapaṭicchādiṃ udakapaṭicchādiṃ vatthapaṭicchādin ti. tena kho pana samayena jantāghare udakaṃ na hoti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave udapānan ti.
udapānassa kūlaṃ lujjati. anujānāmi bhikkhave cinituṃ tayo caye iṭṭhakācayaṃ silācayaṃ dārucayan ti. udapāno nīcavatthuko hoti . . . ālambanabāhan ti. tena kho pana samayena bhikkhū vallikāya pi kāyabandhanena pi udakaṃ vāhanti. anujānāmi bhikkhave udakavāhanarajjun ti. hatthā dukkhā honti. anujānāmi bhikkhave tulaṃ karakaṭakaṃ cakkavaṭṭakan ti. bhājanā bahuṃ bhijjanti. anujānāmi bhikkhave tayo vārake lohavārakaṃ dāruvārakaṃ cammakhaṇḍan ti. tena kho pana samayena bhikkhū ajjhokāse udakaṃ vāhantā sītena pi uṇhena pi kilamanti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave udapānasālan ti. udapānasālāya tiṇacuṇṇaṃ paripatati . . . cīvararajjun ti. udakapāno apāruto hoti, tiṇacuṇṇehi pi paṃsukehi pi okirīyati. anujānāmi bhikkhave apidhānan ti. udakabhājanaṃ na saṃvijjati. anujānāmi bhikkhave udakadoṇiṃ udakakaṭāhan ti. ||2||16||
tena kho pana samayena bhikkhū ārāme tahaṃ-tahaṃ nahāyanti, ārāmo cikkhallo hoti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave candanikan ti. candanikā pākatā hoti, bhikkhū hirīyanti nahāyituṃ. anujānāmi bhikkhave parikkhipituṃ tayo pākāre iṭṭhakāpākāraṃ silāpākāraṃ dārupākāran ti. candanikā cikkhallā hoti. anujānāmi bhikkhave santharituṃ tayo santhāre iṭṭhakāsanthāraṃ silāsanthāraṃ dārusanthāran ti. udakaṃ santiṭṭhati. anujānāmi bhikkhave udakaniddhamanan ti. tena kho pana samayena bhikkhūnaṃ gattāni sītikatāni honti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave udakapuñchaniṃ colakena pi paccuddharitun ti. ||1|| tena kho pana samayena aññataro upāsako saṃghassa atthāya pokkharaṇiṃ kāretukāmo hoti.

[page 123]
V. 17. 2-19. 1.] CULLAVAGGA. 123
[... content straddling page break has been moved to the page above ...] bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave pokkharaṇin ti. pokkharaṇiyā kūlaṃ lujjati. anujānāmi bhikkhave cinituṃ tayo caye iṭṭhakācayaṃ silācayaṃ dārucayan ti. ārohantā vihaññanti. anujānāmi bhikkhave tayo sopāne {iṭṭhakāsopānaṃ} silāsopānaṃ dārusopānan ti. ārohantā paripatanti. anujānāmi bhikkhave ālambanabāhan ti. pokkharaṇiyā udakaṃ purāṇaṃ hoti. anujānāmi bhikkhave udakāyatikaṃ udakaniddhamanan ti. tena kho pana samayena aññataro bhikkhu saṃghassa atthāya nillekhaṃ jantāgharaṃ kattukāmo hoti.
bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave nillekhaṃ jantāgharan ti. ||2||17||
tena kho pana samayena chabbaggiyā bhikkhū catumāsaṃ nisīdanena vippavasanti. bhagavato etam atthaṃ ārocesuṃ. na bhikkhave catumāsaṃ nisīdanena vippavasitabbaṃ. yo vippavaseyya, āpatti dukkaṭassā 'ti. tena kho pana samayena chabbaggiyā bhikkhū pupphābhikiṇṇesu sayanesu sayanti. manussā vihāracārikaṃ āhiṇḍantā passitvā ujjhāyanti . . . kāmabhogino 'ti. bhagavato etam atthaṃ ārocesuṃ. na bhikkhave pupphābhikiṇṇesu sayanesu sayitabbaṃ. so sayeyya, āpatti dukkaṭassā 'ti. tena kho pana samayena manussā gandham pi mālam pi ādāya ārāmaṃ āgacchanti. bhikkhū kukkuccāyantā na paṭigaṇhanti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave gandhaṃ gahetvā kavāṭe pañcaṅgulikaṃ dātuṃ, pupphaṃ gahetvā vihāre ekamantaṃ nikkhipitun ti. ||18||
tena kho pana samayena saṃghassa namatakaṃ uppannaṃ hoti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave namatakan ti. atha kho bhikkhūnaṃ etad ahosi:
namatakaṃ adhiṭṭhātabbaṃ nu kho udāhu vikappetabban ti.
na bhikkhave namatakaṃ adhiṭṭhātabbaṃ na vikappetabban ti. tena kho pana samayena chabbaggiyā bhikkhū āsittakūpadhāne bhuñjanti. manussā ujjhāyanti . . . kāmabhogino 'ti. bhagavato etam atthaṃ ārocesuṃ. na bhikkhave āsittakūpadhāne bhuñjitabbaṃ. yo bhuñjeyya, āpatti dukkaṭassā 'ti.

[page 124]
124 CULLAVAGGA. [V. 19. 1-20. 2.
[... content straddling page break has been moved to the page above ...] tena kho pana samayena aññataro bhikkhu gilāno hoti, so bhuñjamāno na sakkoti hatthena pattaṃ sandhāretuṃ. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave maḷorikan ti. ||1|| tena kho pana samayena chabbaggiyā bhikkhū ekabhājane pi bhuñjanti ekathālake pi pivanti ekamañce pi tuvaṭṭenti ekattharaṇāpi tuvaṭṭenti ekapāvuraṇāpi tuvaṭṭenti ekattharaṇapāvuraṇāpi tuvaṭṭenti. manussā ujjhāyanti . . . kāmabhogino 'ti.
bhagavato etam atthaṃ ārocesuṃ. na bhikkhave ekabhājane bhuñjitabbaṃ, na ekathālake pātabbaṃ, na ekamañce tuvaṭṭitabbaṃ, na ekattharaṇā tuvaṭṭitabbaṃ, na ekapāvuraṇā tuvaṭṭitabbaṃ, na ekattharaṇapāvuraṇā tuvaṭṭitabbaṃ.
yo tuvaṭṭeyya, āpatti dukkaṭassā 'ti. ||2||19||
tena kho pana samayena Vaḍḍho Licchavi Mettiyabhummajakānaṃ bhikkhūnaṃ sahāyo hoti. atha kho Vaḍḍho Licchavi yena Mettiyabhummajakā bhikkhū ten'; upasaṃkami, upasaṃkamitvā Mettiyabhummajake bhikkhū etad avoca: vandāmi ayyā 'ti. evaṃ vutte Mettiyabhummajakā bhikkhū nālapiṃsu. dutiyam pi kho . . . tatiyam pi kho Vaḍḍho Licchavi Mettiyabhummajake bhikkhū etad avoca: vandāmi ayyā 'ti. tatiyam pi kho Mettiyabhummajakā bhikkhū nālapiṃsu. ky āhaṃ ayyānaṃ aparajjhāmi, kissa maṃ ayyā nālapantīti. tathā hi pana tvaṃ āvuso Vaḍḍha amhe Dabbena Mallaputtena viheṭhiyamāne ajjhupekkhasīti. ky āhaṃ ayyā karomīti. sace kho tvaṃ āvuso Vaḍḍha iccheyyāsi ajj'; eva bhagavā āyasmantaṃ Dabbaṃ Mallaputtaṃ nāsāpeyyā 'ti. ky āhaṃ ayyā karomi, kiṃ mayā sakkā kātun ti. ehi tvaṃ āvuso Vaḍḍha yena bhagavā ten'; upasaṃkama, upasaṃkamitvā bhagavantaṃ evaṃ vadehi: idaṃ bhante na channaṃ na paṭirūpaṃ, yāyaṃ bhante disā abhayā anītikā anupaddavā sāyaṃ disā sabhayā saītikā saupaddavā, yato nivātaṃ tato pavātaṃ, udakaṃ maññe ādittaṃ, ayyena me Dabbena Mallaputtena pajāpatī dūsitā 'ti. ||1|| evaṃ ayyā 'ti kho Vaḍḍho Licchavi Mettiyabhummajakānaṃ bhikkhūnaṃ paṭissutvā yena bhagavā ten'; upasaṃkami, upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho Vaḍḍho Licchavi bhagavantaṃ etad avoca:

[page 125]
V. 20. 2-5.] CULLAVAGGA. 125
[... content straddling page break has been moved to the page above ...] idaṃ bhante na channaṃ . . . dūsitā 'ti. atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṃghaṃ sannipātāpetvā āyasmantaṃ Dabbaṃ Mallaputtaṃ paṭipucchi: sarasi tvaṃ Dabba evarūpaṃ kattā yathāyaṃ Vaḍḍho āhā 'ti. yathā maṃ bhante bhagavā jānātīti. dutiyam pi kho bhagavā --la--, tatiyam pi kho bhagavā āyasmantaṃ Dabbaṃ Mallaputtaṃ etad avoca:
sarasi . . . āhā 'ti. yathā maṃ bhante bhagavā jānātīti.
na kho Dabba Dabbā evaṃ nibbeṭhenti, sace tayā kataṃ katan ti vadehi, sace akataṃ akatan ti vadehīti. yato 'haṃ bhante jāto nābhijānāmi supinantena pi methunaṃ dhammaṃ paṭisevitā pag eva jāgaro 'ti. ||2|| atha kho bhagavā bhikkhū āmantesi: tena hi bhikkhave saṃgho Vaḍḍhassa Licchavissa pattaṃ nikkujjatu asambhogaṃ saṃghena karotu. aṭṭhahi bhikkhave aṅgehi samannāgatassa upāsakassa patto nikkujjitabbo: bhikkhūnaṃ alābhāya parisakkati, bhikkhūnaṃ anatthāya parisakkati, bhikkhūnaṃ avāsāya parisakkati, bhikkhū akkosati paribhāsati, bhikkhū bhikkhūhi bhedeti, buddhassa avaṇṇaṃ bhāsati, dhammassa avaṇṇaṃ bhāsati, saṃghassa avaṇṇaṃ bhāsati. anujānāmi bhikkhave imehi aṭṭhah'; aṅgehi samannāgatassa upāsakassa pattaṃ nikkujjituṃ. ||3|| evañ ca pana bhikkhave nikkujjitabbo: vyattena bhikkhunā paṭibalena saṃgho ñāpetabbo:
suṇātu me bhante saṃgho. Vaḍḍho Licchavi āyasmantaṃ Dabbaṃ Mallaputtaṃ amūlikāya sīlavipattiyā anuddhaṃseti.
yadi saṃghassa pattakallaṃ saṃgho Vaḍḍhassa Licchavissa pattaṃ nikkujjeyya asambhogaṃ saṃghena kareyya. esā ñatti. suṇātu me bhante saṃgho. Vaḍḍho . . . anuddhaṃseti.
saṃgho Vaḍḍhassa Licchavissa pattaṃ nikkujjati asambhogaṃ saṃghena karoti. yassāyasmato khamati Vaḍḍhassa Licchavissa pattassa nikkujjanā asambhogaṃ saṃghena karaṇaṃ so tuṇh'; assa, yassa na kkhamati so bhāseyya.
nikkujjito saṃghena Vaḍḍhassa Licchavissa patto asambhogo saṃghena. khamati . . . dhārayāmīti. ||4|| atha kho āyasmā Ānando pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya yena Vaḍḍhassa Licchavissa nivesanaṃ ten'; upasaṃkami, upasaṃkamitvā Vaḍḍhaṃ Licchaviṃ etad avoca: saṃghena te āvuso Vaḍḍha patto nikkujjito asambhogo 'si saṃghenā 'ti.

[page 126]
126 CULLAVAGGA. [V. 20. 5-7.
atha kho Vaḍḍho Licchavi saṃghena kira me patto nikkujjito asambhogo 'mhi kira saṃghenā 'ti tatth'; eva mucchito papato. atha kho Vaḍḍhassa Licchavissa mittāmaccā ñātisālohitā Vaḍḍhaṃ Licchaviṃ etad avocuṃ: alaṃ āvuso Vaḍḍha mā soci mā paridevi, mayaṃ bhagavantaṃ pasādessāma bhikkhusaṃghañ cā 'ti. atha kho Vaḍḍho Licchavi saputtadāro samittāmacco sañātisālohito allavattho allakeso yena bhagavā ten'; upasaṃkami, upasaṃkamitvā bhagavato pādesu sirasā nipatitvā bhagavantaṃ etad avoca: accayo maṃ bhante accagamā yathā bālaṃ yathā mūḷhaṃ yathā akusalaṃ yo 'haṃ ayyaṃ Dabbaṃ Mallaputtaṃ amūlikāya sīlavipattiyā anuddhaṃsesiṃ, tassa me bhante bhagavā accayaṃ accayato paṭigaṇhātu āyatiṃ saṃvarāyā 'ti. taggha tvaṃ āvuso Vaḍḍha accayo accagamā yathā bālaṃ yathā mūḷhaṃ yathā akusalaṃ yaṃ tvaṃ Dabbaṃ Mallaputtaṃ amūlikāya sīlavipattiyā anuddhaṃsesi. yato ca kho tvaṃ āvuso Vaḍḍha accayaṃ accayato disvā yathādhammaṃ paṭikarosi tan te mayaṃ paṭigaṇhāma, vuḍḍhi h'; esā āvuso Vaḍḍha ariyassa vinaye yo accayaṃ accayato disvā yathādhammaṃ paṭikaroti āyatiṃ saṃvaraṃ āpajjatīti. ||5|| atha kho bhagavā bhikkhū āmantesi: tena hi bhikkhave saṃgho Vaḍḍhassa Licchavissa pattaṃ ukkujjatu sambhogaṃ saṃghena karotu. aṭṭhahi bhikkhave aṅgehi samannāgatassa upāsakassa patto ukkujjitabbo: na bhikkhūnaṃ alābhāya parisakkati, na bhikkhūnaṃ anatthāya parisakkati, na bhikkhūnaṃ avāsāya parisakkati, na bhikkhū akkosati paribhāsati, na bhikkhū bhikkhūhi bhedeti, na buddhassa avaṇṇaṃ bhāsati, na dhammassa avaṇṇaṃ bhāsati, na saṃghassa avaṇṇaṃ bhāsati. anujānāmi bhikkhave imehi aṭṭhah'; aṅgehi samannāgatassa upāsakassa pattaṃ ukkujjituṃ. ||6||
evañ ca pana bhikkhave ukkujjitabbo: tena bhikkhave Vaḍḍhena Licchavinā saṃghaṃ upasaṃkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evam assa vacanīyo: saṃghena me bhante patto nikkujjito asambhogo 'mhi saṃghena, so 'haṃ bhante sammāvattāmi lomaṃ pātemi netthāraṃ vattāmi saṃghaṃ pattukkujjanaṃ yācāmīti. dutiyam pi yācitabbā, tatiyam pi yācitabbā. vyattena bhikkhunā paṭibalena saṃgho ñāpetabbo:

[page 127]
V. 20. 7-21. 2.] CULLAVAGGA. 127
[... content straddling page break has been moved to the page above ...] suṇātu me bhante saṃgho. saṃghena Vaḍḍhassa Licchavissa patto nikkujjito asambhogo saṃghena, so sammāvattati . . . yācati. yadi saṃghassa pattakallaṃ, saṃgho Vaḍḍhassa Licchavissa pattaṃ ukkujjeyya sambhogaṃ saṃghena kareyya. esā ñatti. suṇātu me bhante saṃgho. saṃghena Vaḍḍhassa . . . yācati. saṃgho Vaḍḍhassa Licchavissa pattaṃ ukkujjati sambhogaṃ saṃghena karoti. yassāyasmato khamati Vaḍḍhassa Licchavissa pattassa ukkujjanā sambhogaṃ saṃghena karaṇaṃ so tuṇh'; assa, yassa na kkhamati so bhāseyya. ukkujjito saṃghena Vaḍḍhassa Licchavissa patto sambhogo saṃghena. khamati . . . {dhārayāmīti.} ||7||20||
atha kho bhagavā Vesāliyaṃ yathābhirantaṃ viharitvā yena Bhaggā tena cārikaṃ pakkāmi. anupubbena cārikañ caramāno yena Bhaggā tad avasari. tatra sudaṃ bhagavā Bhaggesu viharati Suṃsumāragire Bhesakaḷāvane migadāye. tena kho pana samayena Bodhissa rājakumārassa Kokanado nāma pāsādo acirakārito hoti anajjhāvuttho samaṇena vā brāhmaṇena vā kenaci vā manussabhūtena. atha kho Bodhi rājakumāro Sañjikāputtaṃ māṇavaṃ āmantesi: ehi tvaṃ samma Sañjikāputta yena bhagavā ten'; upasaṃkama, upasaṃkamitvā mama vacanena bhagavato pāde sirasā vanda appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ puccha: Bodhi bhante rājakumāro bhagavato pāde sirasā vandati: appābādhaṃ . . . phāsuvihāraṃ pucchati evaṃ ca vadeti: adhivāsetu kira bhante bhagavā Bodhissa rājakumārassa svātanāya bhattaṃ saddhiṃ bhikkhusaṃghenā 'ti. evaṃ bho 'ti kho Sañjikāputto māṇavo Bodhissa rājakumārassa paṭissutvā yena bhagavā ten'; upasaṃkami, upasaṃkamitvā bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho Sañjikāputto māṇavo bhagavantaṃ etad avoca: Bodhi kho rājakumāro bhoto Gotamassa pāde . . . adhivāsetu kira bhavaṃ Gotamo Bodhissa . . . bhikkhusaṃghenā 'ti. adhivāsesi bhagavā tuṇhībhāvena.
||1|| atha kho Sañjikāputto māṇavo bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā yena Bodhi rājakumāro ten'; upasaṃkami,

[page 128]
128 CULLAVAGGA. [V. 21. 2-3.
upasaṃkamitvā Bodhiṃ rājakumāraṃ etad avoca: avocumha kho mayaṃ bhoto vacanena taṃ bhagavantaṃ Gotamaṃ:
Bodhi kho . . . bhikkhusaṃghenā 'ti, adhivutthañ ca pana samaṇena Gotamenā 'ti. atha kho Bodhi rājakumāro tassā rattiyā accayena paṇītaṃ khādaniyaṃ bhojaniyaṃ paṭiyādāpetvā Kokanadañ ca pāsādaṃ odātehi dussehi santharāpetvā yāva pacchimā sopānakaliṅgarā Sañjikāputtaṃ māṇavaṃ āmantesi: ehi tvaṃ samma Sañjikāputta yena bhagavā ten'; upasaṃkama, upasaṃkamitvā bhagavato kālaṃ ārocehi kālo bhante niṭṭhitaṃ bhattan ti. evaṃ bho 'ti kho Sañjikāputto māṇavo Bodhissa rājakumārassa paṭissutvā yena bhagavā ten'; upasaṃkami, upasaṃkamitvā bhagavato kālaṃ ārocesi kālo bho Gotama niṭṭhitaṃ bhattan ti. atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya yena Bodhissa rājakumārassa nivesanaṃ ten'; upasaṃkami. tena kho pana samayena Bodhi rājakumāro bahidvārakoṭṭhake ṭhito hoti bhagavantaṃ āgamayamāno. addasā kho Bodhi rājakumāro bhagavantaṃ dūrato 'va āgacchantaṃ, disvāna tato paccuggantvā bhagavantaṃ abhivādetvā purakkhatvā yena Kokanado pāsādo ten'; upasaṃkami. atha kho bhagavā pacchimaṃ sopānakaliṅgaraṃ nissāya aṭṭhāsi. atha kho Bodhi rājakumāro bhagavantaṃ etad avoca: akkamatu bhante bhagavā dussāni akkamatu sugato dussāni yaṃ mama assa dīgharattaṃ hitāya sukhāyā 'ti. evaṃ vutte bhagavā tuṇhī ahosi. dutiyam pi kho . . . , tatiyam pi kho Bodhi rājakumāro bhagavantaṃ etad avoca: akkamatu . . . sukhāyā 'ti. atha kho bhagavā āyasmantaṃ Ānandaṃ apalokesi. atha kho āyasmā Ānando Bodhiṃ rājakumāraṃ etad avoca: saṃharantu rājakumāra dussāni, na bhagavā celapattikaṃ akkamissati, pacchimaṃ janataṃ tathāgato anukampatīti. ||2||
atha kho Bodhi rājakumāro dussāni saṃharāpetvā upari Kokanade āsanaṃ paññāpesi. atha kho bhagavā Kokanadaṃ pāsādaṃ abhirūhitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṃghena. atha kho Bodhi rājakumāro buddhapamukhaṃ bhikkhusaṃghaṃ paṇītena khādaniyena bhojaniyena sahatthā santappetvā sampavāretvā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ nisīdi, ekamantaṃ nisinnaṃ kho Bodhiṃ rājakumāraṃ bhagavā dhammiyā kathāya sandassetvā

[page 129]
V. 21. 3-22. 1.] CULLAVAGGA. 129
[... content straddling page break has been moved to the page above ...] . . . sampahaṃsetvā uṭṭhāyāsanā pakkāmi.
atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: na bhikkhave celapattikā akkamitabbā. yo akkameyya, āpatti dukkaṭassā 'ti. ||3||
tena kho pana samayena aññatarā itthi apagatagabbhā bhikkhū nimantetvā dussaṃ paññāpetvā etad avoca: akkamatha bhante dussan ti. bhikkhū kukkuccāyantā na akkamanti. akkamatha bhante dussaṃ maṅgalatthāyā 'ti. bhikkhū kukkuccāyantā na akkamiṃsu. atha kho sā itthi ujjhāyati khīyati vipāceti: kathañ hi nāma ayyā maṅgalatthāya yāciyamānā celapattikaṃ na akkamissantīti. assosuṃ kho bhikkhū tassā itthiyā ujjhāyantiyā khīyantiyā vipācentiyā. atha kho te bhikkhū bhagavato etam atthaṃ ārocesuṃ. gihī bhikkhave maṅgalikā. anujānāmi bhikkhave gihīnaṃ maṅgalatthāya yāciyamānena celapattikaṃ akkamitun ti. tena kho pana samayena bhikkhū dhotapādakaṃ akkamituṃ kukkuccāyanti. bhagavato etam atthaṃ ārocesuṃ.
anujānāmi bhikkhave dhotapādakaṃ akkamitun ti. ||4||21||
dutiyabhāṇavāraṃ.
atha kho bhagavā Bhaggesu yathābhirantaṃ viharitvā yena Sāvatthi tena cārikaṃ pakkāmi. anupubbena cārikañ caramāno yena Sāvatthi tad avasari. tatra sudaṃ bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. atha kho Visākhā Migāramātā ghaṭakañ ca katakañ ca sammajjaniñ ca ādāya yena bhagavā ten'; upasaṃkami, upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. ekamantaṃ nisinnā kho Visākhā Migāramātā bhagavantaṃ etad avoca: paṭigaṇhātu me bhante bhagavā ghaṭakañ ca katakañ ca sammajjaniñ ca yaṃ mama assa dīgharattaṃ hitāya sukhāyā 'ti.
paṭiggahesi bhagavā ghaṭakañ ca sammajjaniñ ca, na bhagavā katakaṃ paṭiggahesi. atha kho bhagavā Visākhaṃ Migāramātaraṃ dhammiyā kathāya sandassesi . . . sampahaṃsesi. atha kho Visākhā Migāramātā bhagavatā dhammiyā kathāya sandassitā . . . sampahaṃsitā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi:

[page 130]
130 CULLAVAGGA. [V. 22. 1-23. 2.
[... content straddling page break has been moved to the page above ...] anujānāmi bhikkhave ghaṭakañ ca sammajjaniñ ca. na bhikkhave katakaṃ paribhuñjitabbaṃ. yo paribhuñjeyya, āpatti dukkaṭassa.
anujānāmi bhikkhave tisso pādaghaṃsaniyo sakkharaṃ kaṭhalaṃ samuddapheṇakan ti. ||1|| atha kho Visākhā Migāramātā vidhūpanañ ca tālavaṇṭañ ca ādāya yena bhagavā ten'; upasaṃkami, upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. ekamantaṃ nisinnā kho Visākhā Migāramātā bhagavantaṃ etad avoca: paṭigaṇhātu me bhante bhagavā vidhūpanañ ca tālavaṇṭañ ca yaṃ mam'; assa dīgharattaṃ hitāya sukhāyā 'ti. paṭiggahesi bhagavā vidhūpanañ ca tālavaṇṭañ ca. atha kho bhagavā Visākhaṃ Migāramātaraṃ dhammiyā kathāya sandassesi . . . sampahaṃsesi --la-- padakkhiṇaṃ katvā pakkāmi. atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: anujānāmi bhikkhave vidhūpanañ ca tālavaṇṭañ cā 'ti. ||2||22||
tena kho pana samayena saṃghassa makasavījanī uppannā hoti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave makasavījanin ti. camaravījanī uppannā hoti.
bhagavato etam atthaṃ ārocesuṃ. na bhikkhave camaravījanī dhāretabbā. yo dhāreyya, āpatti dukkaṭassa. anujānāmi bhikkhave tisso vījaniyo vākamayaṃ usīramayaṃ morapiñchamayan ti. ||1|| tena kho pana samayena saṃghassa chattaṃ uppannaṃ hoti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave chattan ti. tena kho pana samayena chabbaggiyā bhikkhū chattaṃ paggahetvā āhiṇḍanti. tena kho pana samayena aññataro upāsako sambahulehi ājīvakasāvakehi saddhiṃ uyyānaṃ agamāsi.
addasāsuṃ kho te ājīvakasāvakā chabbaggiye bhikkhū dūrato 'va chattapaggahite āgacchante, disvāna taṃ upāsakaṃ etad avocuṃ: ete kho ayyo tumhākaṃ bhaddantā chattapaggahitā āgacchanti seyyathāpi gaṇakamahāmattā 'ti.
nāyyo ete bhikkhū paribbājakā 'ti. bhikkhū na bhikkhū 'ti.
abbhutaṃ akaṃsu. atha kho so upāsako upagate sañjānitvā ujjhāyati khīyati vipāceti: kathaṃ hi nāma bhaddantā chattapaggahitā āhiṇḍissantīti.

[page 131]
V. 23. 2-24. 2.] CULLAVAGGA. 131
[... content straddling page break has been moved to the page above ...] assosuṃ kho bhikkhū tassa upāsakassa ujjhāyantassa khīyantassa vipācentassa. atha kho te bhikkhū bhagavato etam atthaṃ ārocesuṃ. saccaṃ kira bhikkhave --la--. saccaṃ bhagavā. --la--. vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: na bhikkhave chattaṃ dhāretabbaṃ. yo dhāreyya āpatti dukkaṭassā 'ti. ||2|| tena kho pana samayena aññataro bhikkhu gilāno hoti, tassa vinā chattena na phāsu hoti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave gilānassa chattan ti. tena kho pana samayena bhikkhū gilānass'; eva bhagavatā chattaṃ anuññātaṃ no agilānassā 'ti ārāme ārāmūpacāre chattaṃ dhāretuṃ kukkuccāyanti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave gilānena pi agilānena pi ārāme ārāmūpacāre chattaṃ dhāretun ti.
||3||23||
tena kho pana samayena aññataro bhikkhu sikkāya pattaṃ uṭṭitvā daṇḍe ālaggetvā vikāle aññatarena gāmadvārena atikkamati. manussā es'; ayyo coro gacchati asi 'ssa vijjotalatīti anupatitvā gahetvā sañjānitvā muñciṃsu. atha kho so bhikkhu ārāmaṃ gantvā bhikkhūnaṃ etaṃ atthaṃ ārocesi.
kiṃ pana tvaṃ āvuso daṇḍasikkaṃ dhāresīti. evaṃ āvuso 'ti. ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: kathañ hi nāma bhikkhu daṇḍasikkaṃ dhāressatīti.
atha kho te bhikkhū bhagavato etam atthaṃ ārocesuṃ --la--. saccaṃ bhagavā --la--. vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: na bhikkhave daṇḍasikkā dhāretabbā. yo dhāreyya, āpatti dukkaṭassā 'ti. ||1|| tena kho pana samayena aññataro bhikkhu gilāno hoti, na sakkoti vinā daṇḍena āhiṇḍituṃ. bhagavato etam atthaṃ ārocesuṃ.
anujānāmi bhikkhave gilānassa bhikkhuno daṇḍasammutiṃ dātuṃ. evañ ca pana bhikkhave dātabbā: tena gilānena bhikkhunā saṃghaṃ upasaṃkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evam assa vacanīyo: ahaṃ bhante gilāno na sakkomi vinā daṇḍena āhiṇḍituṃ, so 'haṃ bhante saṃghaṃ daṇḍasammutiṃ yācāmi. dutiyam pi yācitabbā, tatiyam pi yācitabbā. vyattena bhikkhunā paṭibalena saṃgho ñāpetabbo:

[page 132]
132 CULLAVAGGA. [V. 24. 2-26.
[... content straddling page break has been moved to the page above ...] suṇātu me bhante saṃgho. ayaṃ itthannāmo bhikkhu gilāno na sakkoti vinā daṇḍena āhiṇḍituṃ, so saṃghaṃ daṇḍasammutiṃ yācati. yadi saṃghassa pattakallaṃ saṃgho itthannāmassa bhikkhuno daṇḍasammutiṃ dadeyya. esā ñatti. suṇātu me bhante saṃgho. ayaṃ . . . yācati. saṃgho itthannāmassa bhikkhuno daṇḍasammutiṃ deti.
yassāyasmato khamati itthannāmassa bhikkhuno daṇḍasammutiyā dānaṃ so tuṇh'; assa, yassa na kkhamati so bhāseyya. dinnā saṃghena itthannāmassa bhikkhuno . . . dhārayāmīti. ||2|| tena kho pana samayena aññataro bhikkhu gilāno hoti na sakkoti vinā sikkāya pattaṃ pariharituṃ. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave gilānassa bhikkhuno sikkāsammutiṃ dātuṃ.
evañ ca pana bhikkhave dātabbā: tena gilānena . . . (=. Instead of vinā daṇḍena āhiṇḍituṃ, etc., read vinā sikkāya pattaṃ pariharituṃ, etc.) . . . dhārayāmīti. tena kho pana samayena aññataro bhikkhu gilāno hoti na sakkoti vinā daṇḍena āhiṇḍituṃ na sakkoti vinā sikkāya pattaṃ pariharituṃ. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave gilānassa bhikkhuno daṇḍasikkāsammutiṃ dātuṃ.
evañ ca pana bhikkhave dātabbā: tena gilānena . . . (read:
na sakkomi vinā daṇḍena āhiṇḍituṃ na sakkomi vinā sikkāya pattaṃ pariharituṃ, etc.) . . . dhārayāmīti. ||3||24||
tena kho pana samayena aññataro bhikkhu romanthako hoti, so romanthitvā-romanthitvā ajjhoharati. bhikkhū ujjhāyanti khīyanti vipācenti: vikāle 'yaṃ bhikkhu bhojanaṃ bhuñjatīti. bhagavato etaṃ atthaṃ ārocesuṃ. eso bhikkhave bhikkhu aciraṃ goyoniyā cuto. anujānāmi bhikkhave romanthakassa romanthanaṃ. na ca bhikkhave bahi mukhadvārā nīharitvā ajjhoharitabbaṃ. yo ajjhohareyya, yathādhammo kāretabbo 'ti. ||25||
tena kho pana samayena aññatarassa pūgassa saṃghabhattaṃ hoti, bhattagge bahusitthāni pakiriyiṃsu. manussā ujjhāyanti khīyanti vipācenti: kathañ hi nāma samaṇā Sakyaputtiyā odane diyyamāne na sakkaccaṃ paṭiggahessanti, ekamekaṃ sitthaṃ kammasatena niṭṭhāyatīti. assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ.

[page 133]
V. 26. 1-27. 3.] CULLAVAGGA. 133
[... content straddling page break has been moved to the page above ...] atha kho te bhikkhū bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave yaṃ diyyamānaṃ patati taṃ sāmaṃ gahetvā paribhuñjituṃ, pariccattaṃ taṃ bhikkhave dāyakehīti. ||26||
tena kho pana samayena aññataro bhikkhu dīghehi nakhehi piṇḍāya carati. aññatarā itthi passitvā taṃ bhikkhuṃ etad avoca: ehi bhante methunaṃ dhammaṃ paṭisevā 'ti. alaṃ bhagini n'; etaṃ kappatīti. sace kho tvaṃ bhante na paṭisevissasi idān'; āhaṃ attano nakhehi gattāni vilikhitvā kuppaṃ karissāmi ayaṃ maṃ bhikkhu vippakarotīti. pajānāsi tvaṃ bhaginīti. atha kho sā itthi attano nakhehi gattāni vilikhitvā kuppaṃ akāsi ayaṃ maṃ bhikkhu vippakarotīti.
manussā upadhāvitvā taṃ bhikkhuṃ aggahesuṃ. addasāsuṃ kho te manussā tassā itthiyā nakhe chavim pi lohitam pi, disvāna imissā yeva itthiyā idaṃ kammaṃ akārako bhikkhū 'ti taṃ bhikkhuṃ muñciṃsu. atha kho so bhikkhu ārāmaṃ gantvā bhikkhūnaṃ etam atthaṃ ārocesi. kiṃ pana tvaṃ āvuso dīghe nakhe dhāresīti. evaṃ āvuso 'ti. ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: kathañ hi nāma bhikkhu dīghe nakhe dhāressatīti. atha kho te bhikkhū bhagavato etam atthaṃ ārocesuṃ. na bhikkhave dīghā nakhā dhāretabbā. yo dhāreyya, āpatti dukkaṭassā 'ti. ||1||
tena kho pana samayena bhikkhū nakhena pi nakhaṃ chindanti mukhena pi nakhaṃ chindanti kuḍḍe pi nighaṃsanti, aṅguliyo dukkhā honti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave nakhacchedanan ti. salohitaṃ nakhaṃ chindanti, aṅguliyo dukkhā honti. anujānāmi bhikkhave maṃsappamāṇena nakhaṃ chinditun ti.
tena kho pana samayena chabbaggiyā bhikkhū vīsatimaṭṭaṃ kārāpenti. manussā ujjhāyanti . . . kāmabhogino 'ti. bhagavato etam atthaṃ ārocesuṃ. na bhikkhave vīsatimaṭṭaṃ kārāpetabbaṃ. yo kārāpeyya, āpatti dukkaṭassa.
anujānāmi bhikkhave malamattaṃ apakaḍḍhitun ti. ||2||
tena kho pana samayena bhikkhūnaṃ kesā dīghā honti.
bhagavato etam atthaṃ ārocesuṃ. ussahanti pana bhikkhave bhikkhū aññamaññaṃ kese oropetun ti. ussahanti bhagavā 'ti.

[page 134]
134 CULLAVAGGA. [V. 27. 3-6.
[... content straddling page break has been moved to the page above ...] atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: anujānāmi bhikkhave khuraṃ khurasilaṃ khurasipāṭikaṃ namatakaṃ sabbaṃ khurabhaṇḍan ti. ||3|| tena kho pana samayena chabbaggiyā bhikkhū massuṃ kappāpenti massuṃ vaḍḍhāpenti golomikaṃ kārāpenti caturassakaṃ kārāpenti parimukhaṃ kārāpenti aḍḍharukaṃ kārāpenti dāṭhikaṃ ṭhapenti sambādhe lomaṃ saṃharāpenti. manussā ujjhāyanti . . . kāmabhogino 'ti. bhagavato etam atthaṃ ārocesuṃ. na bhikkhave massuṃ kappāpetabbaṃ, na massuṃ vaḍḍhāpetabbaṃ, na golomikaṃ kārāpetabbaṃ, na caturassakaṃ kārāpetabbaṃ, na parimukhaṃ kārāpetabbaṃ, na aḍḍharukaṃ kārāpetabbaṃ, na dāṭhikā ṭhapetabbā, na sambādhe lomaṃ saṃharāpetabbaṃ. yo saṃharāpeyya, āpatti dukkaṭassā 'ti.
tena kho pana samayena aññatarassa bhikkhuno sambādhe vaṇo hoti, bhesajjaṃ na santiṭṭhati. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave ābādhapaccayā sambādhe lomaṃ saṃharāpetun ti. ||4|| tena kho pana samayena chabbaggiyā bhikkhū kattarikāya kese chedāpenti. manussā ujjhāyanti . . . kāmabhogino 'ti. bhagavato etam atthaṃ ārocesuṃ. na bhikkhave kattarikāya kesā chedāpetabbā. yo chedāpeyya, āpatti dukkaṭassā 'ti. tena kho pana samayena aññatarassa bhikkhuno sīse vaṇo hoti, na sakkoti khurena kese oropetuṃ. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave ābādhapaccayā kattarikāya kese chedāpetun ti. tena kho pana samayena bhikkhū dīghāni nāsikālomāni dhārenti. manussā ujjhāyanti khīyanti vipācenti: seyyathāpi pisācillikā 'ti. bhagavato etam atthaṃ ārocesuṃ. na bhikkhave dīghaṃ nāsikālomaṃ dhāretabbaṃ.
yo dhāreyya, āpatti dukkaṭassā 'ti. tena kho pana samayena bhikkhū sakkharikāya pi madhusitthakena pi nāsikālomaṃ gāhāpenti, nāsikā dukkhā hoti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave saṇḍāsan ti. tena kho pana samayena chabbaggiyā bhikkhū palitaṃ gāhāpenti.
manussā ujjhāyanti . . . kāmabhogino 'ti. bhagavato etam atthaṃ ārocesuṃ. na bhikkhave palitaṃ gāhāpetabbaṃ. yo gāhāpeyya, āpatti dukkaṭassā 'ti. ||5|| tena kho pana samayena aññatarassa bhikkhuno kaṇṇagūthakehi kaṇṇā thakitā honti.

[page 135]
V. 27. 6-29. 1.] CULLAVAGGA. 135
[... content straddling page break has been moved to the page above ...] bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave kaṇṇamalaharaṇin ti. tena kho pana samayena chabbaggiyā bhikkhū uccāvacā kaṇṇamalaharaṇiyo dhārenti sovaṇṇamayaṃ rūpiyamayaṃ. manussā ujjhāyanti . . . kāmabhogino 'ti. bhagavato etam atthaṃ ārocesuṃ.
na bhikkhave uccāvacā kaṇṇamalaharaṇiyo dhāretabbā. yo dhāreyya, āpatti dukkaṭassā 'ti. anujānāmi bhikkhave aṭṭhimayaṃ dantamayaṃ visāṇamayaṃ naḷamayaṃ veḷumayaṃ kaṭṭhamayaṃ jatumayaṃ phalamayaṃ lohamayaṃ saṅkhanābhimayan ti. ||6||27||
tena kho pana samayena chabbaggiyā bhikkhū bahuṃ lohabhaṇḍaṃ kaṃsabhaṇḍaṃ sannicayaṃ karonti. manussā vihāracārikaṃ āhiṇḍantā passitvā ujjhāyanti khīyanti vipācenti: kathañ hi nāma samaṇā Sakyaputtiyā bahuṃ lohabhaṇḍaṃ kaṃsabhaṇḍaṃ sannicayaṃ karissanti, seyyathāpi kaṃsapattharikā 'ti. bhagavato etam atthaṃ ārocesuṃ. na bhikkhave lohabhaṇḍaṃ {kaṃsabaṇḍhaṃ} sannicayo kātabbo. yo kareyya, āpatti dukkaṭassā 'ti. ||1|| tena kho pana samayena bhikkhū añjanim pi añjanisalākam pi kaṇṇamalaharaṇim pi bandhanamattam pi kukkuccāyanti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave añjaniṃ añjanisalākaṃ kaṇṇamalaharaṇiṃ bandhanamattan ti.
tena kho pana samayena chabbaggiyā bhikkhū saṃghāṭipallatthikāya nisīdanti, saṃghāṭiyā pattā lujjanti. bhagavato etam atthaṃ ārocesuṃ. na bhikkhave saṃghāṭipallatthikāya nisīditabbaṃ. yo nisīdeyya, āpatti dukkaṭassā 'ti. tena kho pana samayena aññataro bhikkhu gilāno hoti, tassa vinā āyogena na phāsu hoti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave āyogan ti. atha kho bhikkhūnaṃ etad ahosi: kathaṃ nu kho āyogo kātabbo 'ti.
bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave tantakaṃ vemakaṃ vaṭaṃ salākaṃ sabbaṃ tantabhaṇḍan ti. ||2||28||
tena kho pana samayena aññataro bhikkhu akāyabandhano gāmaṃ piṇḍāya pāvisi, tassa rathiyāya antaravāsako pabhassittha. manussā ukkuṭṭhiṃ akaṃsu, so bhikkhu maṅku ahosi.

[page 136]
136 CULLAVAGGA. [V. 29. 1-3.
[... content straddling page break has been moved to the page above ...] atha kho so bhikkhu ārāmaṃ gantvā bhikkhūnaṃ etam atthaṃ ārocesi. bhikkhū bhagavato etam atthaṃ ārocesuṃ. na bhikkhave akāyabandhanena gāmo pavisitabbo. yo paviseyya, āpatti dukkaṭassa. anujānāmi bhikkhave kāyabandhanan ti. ||1|| tena kho pana samayena chabbaggiyā bhikkhū uccāvacāni kāyabandhanāni dhārenti kalābukaṃ deḍḍubhakaṃ murajaṃ maddaviṇaṃ. manussā ujjhāyanti . . . kāmabhogino 'ti. bhagavato etam atthaṃ ārocesuṃ. na bhikkhave uccāvacāni kāyabandhanāni dhāretabbāni kalābukaṃ deḍḍubhakaṃ murajaṃ maddaviṇaṃ.
yo dhāreyya, āpatti dukkaṭassa. anujānāmi bhikkhave dve kāyabandhanāni paṭṭikaṃ sūkarantakan ti. kāyabandhanassa dasā jīranti. anujānāmi bhikkhave murajaṃ maddaviṇan ti. kāyabandhanassa anto jīrati. anujānāmi bhikkhave sobhaṇaṃ guṇakan ti. kāyabandhanassa pavananto jīrati. anujānāmi bhikkhave vidhan ti. tena kho pana samayena chabbaggiyā bhikkhū uccāvace vidhe dhārenti sovaṇṇamayaṃ rūpiyamayaṃ. manussā ujjhāyanti . . . kāmabhogino 'ti. bhagavato etam atthaṃ ārocesuṃ. na bhikkhave uccāvacā vidhā dhāretabbā. yo dhāreyya, āpatti dukkaṭassa. anujānāmi bhikkhave aṭṭhimayaṃ --la-- saṅkhanābhimayaṃ suttamayan ti. ||2|| tena kho pana samayena āyasmā Ānando lahukā saṃghāṭiyo pārupitvā gāmaṃ piṇḍāya pāvisi, vātamaṇḍalikāya saṃghāṭiyo ukkhipiyiṃsu. atha kho āyasmā Ānando ārāmaṃ gantvā bhikkhūnaṃ etam atthaṃ ārocesi. bhikkhū bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave gaṇṭhikaṃ pāsakan ti. tena kho pana samayena chabbaggiyā bhikkhū uccāvacā gaṇṭhikāyo dhārenti sovaṇṇamayaṃ rūpiyamayaṃ. manussā ujjhāyanti . . . kāmabhogino 'ti. bhagavato etam atthaṃ ārocesuṃ. na bhikkhave uccāvacā gaṇṭhikā dhāretabbā. yo dhāreyya, āpatti dukkaṭassa. anujānāmi bhikkhave aṭṭhimayaṃ dantamayaṃ visāṇamayaṃ naḷamayaṃ veḷumayaṃ kaṭṭhamayaṃ jatumayaṃ phalamayaṃ lohamayaṃ saṅkhanābhimayaṃ suttamayan ti. tena kho pana samayena bhikkhū gaṇṭhikam pi pāsakam pi cīvare appenti, cīvaraṃ jīrati. bhagavato etam atthaṃ ārocesuṃ.
anujānāmi bhikkhave gaṇṭhikaphalakaṃ pāsakaphalakan ti.

[page 137]
V. 29. 3-31. 1.] CULLAVAGGA. 137
gaṇṭhikaphalakam pi pāsakaphalakam pi ante appenti, koṇo vivariyati. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave {gaṇṭhikaphalakaṃ} ante appetuṃ pāsakaphalakaṃ sattaṅgulaṃ vā aṭṭhaṅgulaṃ vā ogāhetvā appetun ti. ||3||
tena kho pana samayena chabbaggiyā bhikkhū gihinivatthaṃ nivāsenti hatthisoṇḍakaṃ macchavālakaṃ catukaṇṇakaṃ tālavaṇṭakaṃ satavallikaṃ. manussā ujjhāyanti . . . kāmabhogino 'ti. bhagavato etam atthaṃ ārocesuṃ.
na bhikkhave gihinivatthaṃ nivāsetabbaṃ hatthisoṇḍakaṃ . . . satavallikaṃ. yo nivāseyya, āpatti dukkaṭassā 'ti.
tena kho pana samayena chabbaggiyā bhikkhū gihipārutaṃ pārupanti. manussā ujjhāyanti . . . kāmabhogino 'ti. bhagavato etam atthaṃ ārocesuṃ. na bhikkhave gihipārutaṃ pārupitabbaṃ. yo pārupeyya, āpatti dukkaṭassā 'ti. ||4|| tena kho pana samayena chabbaggiyā bhikkhū saṃvelliyaṃ nivāsenti. manussā ujjhāyanti khīyanti vipācenti: seyyathāpi rañño muṇḍavaṭṭīti. bhagavato etam atthaṃ ārocesuṃ. na bhikkhave saṃvelliyaṃ nivāsetabbaṃ. yo nivāseyya, āpatti dukkaṭassā 'ti. ||5||29||
tena kho pana samayena chabbaggiyā bhikkhū ubhatokājaṃ haranti. manussā ujjhāyanti . . . seyyathāpi rañño muṇḍavaṭṭīti. bhagavato etam atthaṃ ārocesuṃ. na bhikkhave ubhatokājaṃ haritabbaṃ. yo hareyya, āpatti dukkaṭassa. anujānāmi bhikkhave ekatokājaṃ antarākājaṃ sīsabhāraṃ khandhabhāraṃ kaṭibhāraṃ olambakan ti. ||30||
tena kho pana samayena bhikkhū dantakaṭṭhaṃ na khādanti, mukhaṃ duggandhaṃ hoti. bhagavato etam atthaṃ ārocesuṃ. pañc'; ime bhikkhave ādīnavā dantakaṭṭhassa akhādane: acakkhussaṃ, mukhaṃ duggandhaṃ hoti, rasaharaṇiyo na visujjhanti, pittaṃ semhaṃ bhattaṃ pariyonandhati, bhattam assa na cchādeti. ime kho bhikkhave pañca ādīnavā dantakaṭṭhassa akhādane. pañc'; ime bhikkhave ānisaṃsā dantakaṭṭhassa khādane: cakkhussaṃ, mukhaṃ na duggandhaṃ hoti, rasaharaṇiyo visujjhanti, pittaṃ semhaṃ bhattaṃ na pariyonandhati, bhattam assa chādeti.

[page 138]
138 CULLAVAGGA. [V. 31. 1-32. 2.
[... content straddling page break has been moved to the page above ...] ime kho bhikkhave pañca ānisaṃsā dantakaṭṭhassa khādane. anujānāmi bhikkhave dantakaṭṭhan ti. ||1|| tena kho pana samayena chabbaggiyā bhikkhū dīghāni dantakaṭṭhāni khādanti, teh'; eva sāmaṇeraṃ ākoṭenti. bhagavato etam atthaṃ ārocesuṃ. na bhikkhave dīghaṃ dantakaṭṭhaṃ khāditabbaṃ. yo khādeyya, āpatti dukkaṭassa.
anujānāmi bhikkhave aṭṭhaṅgulaparamaṃ dantakaṭṭhaṃ. na ca tena sāmaṇero ākoṭetabbo. yo ākoṭeyya, āpatti dukkaṭassā 'ti. tena kho pana samayena aññatarassa bhikkhuno atimaṭāhakaṃ dantakaṭṭhaṃ khādantassa kaṇṭhe vilaggaṃ hoti. bhagavato etam atthaṃ ārocesuṃ. na bhikkhave atimaṭāhakaṃ dantakaṭṭhaṃ khāditabbaṃ. yo khādeyya, āpatti dukkaṭassa. anujānāmi bhikkhave caturaṅgulapacchimaṃ dantakaṭṭhan ti. ||2||31||
tena kho pana samayena chabbaggiyā bhikkhū dāyaṃ ālimpenti. manussā ujjhāyanti khīyanti vipācenti: seyyathāpi davaḍāhakā 'ti. bhagavato etam atthaṃ ārocesuṃ. na bhikkhave dāyo ālimpetabbo. yo ālimpeyya, āpatti dukkaṭassā 'ti. tena kho pana samayena vihārā tiṇagahaṇā honti, davaḍāhe ḍayhamāne vihārā ḍayhanti. bhikkhū kukkuccāyanti paṭaggiṃ dātuṃ parittaṃ kātuṃ. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave davaḍāhe ḍayhamāne paṭaggiṃ dātuṃ parittaṃ kātun ti. ||1|| tena kho pana samayena chabbaggiyā bhikkhū rukkhaṃ abhirūhanti rukkhā rukkhaṃ saṃkamanti. manussā ujjhāyanti khīyanti vipācenti: seyyathāpi makkaṭā 'ti. bhagavato etam atthaṃ ārocesuṃ. na bhikkhave rukkho abhirūhitabbo. yo abhirūheyya, āpatti dukkaṭassā 'ti. tena kho pana samayena aññatarassa bhikkhuno Kosalesu janapadesu Sāvatthiṃ gacchantassa antarā magge hatthī pariyuṭṭhāti. atha kho so bhikkhu rukkhamūlaṃ upadhāvitvā kukkuccāyanto rukkhaṃ na abhirūhati, so hatthī aññena agamāsi. atha kho so bhikkhu Sāvatthiṃ gantvā bhikkhūnaṃ etam atthaṃ ārocesi. anujānāmi bhikkhave sati karaṇīye porisiyaṃ rukkhaṃ abhirūhituṃ, āpadāsu yāvadatthan ti. ||2||32||

[page 139]
V. 33. 1-3.] CULLAVAGGA. 139
tena kho pana samayena Yameḷutekulā nāma bhikkhū dve bhātikā honti brāhmaṇajātikā kalyāṇavācā kalyāṇavākkaraṇā. te yena bhagavā ten'; upasaṃkamiṃsu, upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu, ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etad avocuṃ: etarahi bhante bhikkhū nānānāmā nānāgottā nānājaccā nānākulā pabbajitā, te sakāya niruttiyā buddhavacanaṃ dūsenti.
handa mayaṃ bhante buddhavacanaṃ chandaso āropemā 'ti. vigarahi buddho bhagavā. kathañ hi nāma tumhe moghapurisā evaṃ vakkhatha: handa mayaṃ bhante buddhavacanaṃ chandaso āropemā 'ti. n'; etaṃ moghapurisā appasannānaṃ vā . . . vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: na bhikkhave buddhavacanaṃ chandaso āropetabbaṃ. yo āropeyya, āpatti dukkaṭassa. anujānāmi bhikkhave sakāya niruttiyā buddhavacanaṃ pariyāpuṇitun ti. ||1|| tena kho pana samayena chabbaggiyā bhikkhū lokāyataṃ pariyāpuṇanti. manussā ujjhāyanti . . . kāmabhogino 'ti. assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ. atha kho te bhikkhū bhagavato etam atthaṃ ārocesuṃ. api nu kho bhikkhave lokāyate sāradassāvī imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjeyyā 'ti. no h'; etaṃ bhante. imasmiṃ vā pana dhammavinaye sāradassāvī lokāyataṃ pariyāpuṇeyyā 'ti. no h'; etaṃ bhante. na bhikkhave lokāyataṃ pariyāpuṇitabbaṃ. yo pariyāpuṇeyya, āpatti dukkaṭassā 'ti. tena kho pana samayena chabbaggiyā bhikkhū lokāyataṃ vācenti. manussā ujjhāyanti . . . kāmabhogino 'ti. bhagavato etam atthaṃ ārocesuṃ. na bhikkhave lokāyataṃ vācetabbaṃ. yo vāceyya, āpatti dukkaṭassā 'ti. tena kho pana samayena chabbaggiyā bhikkhū tiracchānavijjaṃ pariyāpuṇanti. manussā ujjhāyanti . . . kāmabhogino 'ti. bhagavato etam atthaṃ ārocesuṃ. na bhikkhave tiracchānavijjā pariyāpuṇitabbā. yo pariyāpuṇeyya, āpatti dukkaṭassā 'ti. tena kho pana samayena chabbaggiyā bhikkhū tiracchānavijjaṃ vācenti.
manussā ujjhāyanti . . . kāmabhogino 'ti. bhagavato etam atthaṃ ārocesuṃ. na bhikkhave tiracchānavijjā vācetabbā. yo vāceyya, āpatti dukkaṭassā 'ti. ||2|| tena kho pana samayena bhagavā mahatiyā parisāya parivuto dhammaṃ desento khipi.

[page 140]
140 CULLAVAGGA. [V. 33. 3-35. 1.
[... content straddling page break has been moved to the page above ...] bhikkhū jīvatu bhante bhagavā jīvatu sugato 'ti uccāsaddaṃ mahāsaddaṃ akaṃsu, tena saddena dhammakathā antarāahosi. atha kho bhagavā bhikkhū āmantesi: api nu kho bhikkhave khipite jīvā 'ti vutte tappaccayā jīveyya vā mareyya vā 'ti. no h'; etaṃ bhante.
na bhikkhave khipite jīvā 'ti vattabbo. yo vadeyya, āpatti dukkaṭassā 'ti. tena kho pana samayena manussā bhikkhūnaṃ khipite jīvatha bhante 'ti vadanti, bhikkhū kukkuccāyantā nālapanti. manussā ujjhāyanti khīyanti vipācenti:
kathañ hi nāma samaṇā Sakyaputtiyā jīvatha bhante 'ti vuccamānā nālapissantīti. bhagavato etam atthaṃ ārocesuṃ.
gihī bhikkhave maṅgalikā. anujānāmi bhikkhave gihīnaṃ jīvatha bhante 'ti vuccamānena ciraṃ jīvā 'ti vattun ti.
||3||33||
tena kho pana samayena bhagavā mahatiyā parisāya parivuto dhammaṃ desento nisinno hoti. aññatarena bhikkhunā lasunaṃ khāyitaṃ hoti, so mā bhikkhū vyābāhiṃsū 'ti ekamantaṃ nisīdi. addasā kho bhagavā taṃ bhikkhuṃ ekamantaṃ nisinnaṃ, disvāna bhikkhū āmantesi: kiṃ nu kho so bhikkhave bhikkhu ekamantaṃ nisinno 'ti. etena bhante bhikkhunā lasunaṃ khāyitaṃ, so mā bhikkhū vyābāhiṃsū 'ti ekamantaṃ nisinno 'ti. api nu kho bhikkhave taṃ khāditabbaṃ yaṃ khāditvā evarūpāya dhammakathāya paribāhiro assā 'ti. no h'; etaṃ bhante. na bhikkhave lasunaṃ khāditabbaṃ. yo khādeyya, āpatti dukkaṭassā 'ti. ||1|| tena kho pana samayena āyasmato Sāriputtassa udaravātābādho hoti. atha kho āyasmā Mahāmoggallāno yenāyasmā Sāriputto ten'; upasaṃkami, upasaṃkamitvā āyasmantaṃ Sāriputtaṃ etad avoca: pubbe te āvuso Sāriputta udaravātābādho kena phāsu hotīti. lasunena me āvuso 'ti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave ābādhapaccayā lasunaṃ khāditun ti. ||2||34||
tena kho pana samayena bhikkhū ārāme tahaṃ-tahaṃ passāvaṃ karonti, ārāmo dussati. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave ekamantaṃ passāvaṃ kātun ti.

[page 141]
V. 35. 1-3.] CULLAVAGGA. 141
[... content straddling page break has been moved to the page above ...] ārāmo duggandho hoti. anujānāmi bhikkhave passāvakumbhin ti. dukkhaṃ nisinnā passāvaṃ karonti.
anujānāmi bhikkhave passāvapādukan ti. passāvapādukā pākaṭā honti, bhikkhū hirīyanti passāvaṃ kātaṃ. anujānāmi bhikkhave parikkhipituṃ tayo pākāre iṭṭhakāpākāraṃ silāpakāraṃ dārupākāran ti. passāvakumbhī apārutā duggandhā hoti. anujānāmi bhikkhave apidhānan ti. ||1||
tena kho pana samayena bhikkhū ārāme tahaṃ-tahaṃ vaccaṃ karonti, ārāmo dussati. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave ekamantaṃ vaccaṃ kātun ti. ārāmo duggandho hoti. anujānāmi bhikkhave vaccakūpan ti. vaccakūpassa kūlaṃ lujjati. anujānāmi bhikkhave cinituṃ tayo caye iṭṭhakācayaṃ silācayaṃ dārucayan ti. vaccakūpo nīcavatthuko hoti, udakena ottharīyati. anujānāmi bhikkhave uccavatthukaṃ kātun ti. cayo paripatati.
anujānāmi bhikkhave cinituṃ tayo caye iṭṭhakācayaṃ silācayaṃ dārucayan ti. ārohantā vihaññanti. anujānāmi bhikkhave tayo sopāne iṭṭhakāsopānaṃ silāsopānaṃ dārusopānan ti. ārohantā paripatanti. anujānāmi bhikkhave ālambanabāhan ti. ante nisinnā vaccaṃ karontā paripatanti. anujānāmi bhikkhave santharivā majjhe chiddaṃ katvā vaccaṃ kātun ti. dukkhaṃ nisinnā vaccaṃ karonti. anujānāmi bhikkhave vaccapādukan ti ||2|| bahiddhā passāvaṃ karonti.
anujānāmi bhikkhave passāvadoṇikan ti. avalekhanakaṭṭhaṃ na hoti. anujānāmi bhikkhave avalekhanakaṭṭhan ti. avalekhanapidharo na hoti. anujānāmi bhikkhave avalekhanapidharan ti. vaccakūpo apāruto duggandho hoti. anujānāmi bhikkhave apidhānan ti. ajjhokāse vaccaṃ karontā sītena pi uṇhena pi kilamanti. anujānāmi bhikkhave vaccakuṭin ti. vaccakuṭiyā kavāṭaṃ na hoti. anujānāmi bhikkhave kavāṭaṃ piṭṭhasaṃghāṭaṃ udukkhalikaṃ uttarapāsakaṃ aggaḷavaṭṭiṃ kapisīsakaṃ sūcikaṃ ghaṭikaṃ tālacchiddaṃ āviñchanacchiddaṃ āviñchanarajjun ti. vaccakuṭiyā tiṇacuṇṇaṃ paripatati. anujānāmi bhikkhave ogumphetvā ullittāvalittaṃ kātuṃ setavaṇṇaṃ kālavaṇṇaṃ gerukaparikammaṃ mālākammaṃ latākammaṃ makaradantakaṃ pañcapaṭṭhikaṃ cīvaravaṃsaṃ cīvarajjun ti. tena kho pana samayena aññataro bhikkhu jarādubbalo vaccaṃ katvā vuṭṭhahanto paripati.

[page 142]
142 CULLAVAGGA. [V. 35. 3-37.
[... content straddling page break has been moved to the page above ...] bhagavato etam atthaṃ ārocesuṃ.
anujānāmi bhikkhave olambanakan ti. vaccakuṭī aparikkhittā hoti. anujānāmi bhikkhave parikkhipituṃ tayo pākāre iṭṭhakāpākāraṃ silāpākāraṃ dārupākāran ti. ||3||
koṭṭhako na hoti. anujānāmi bhikkhave koṭṭhakan ti.
koṭṭhakassa kavāṭaṃ na hoti. anujānāmi bhikkhave kavāṭaṃ . . . āviñchanarajjun ti. koṭṭhake tiṇacuṇṇaṃ paripatati. anujānāmi bhikkhave ogumphetvā ullittāvalittaṃ kātuṃ . . . pañcapaṭṭhikaṃ. parivenaṃ cikkhallaṃ hoti.
anujānāmi bhikkhave marumbaṃ pakiritun ti. na pariyāpuṇanuti. anujānāmi bhikkhave padasilaṃ nikkhipitun ti.
udakaṃ santiṭṭhati. anujānāmi bhikkhave udakaniddhamanan ti. ācamanakumbhī na hoti. anujānāmi bhikkhave ācamanakumbhin ti. ācamanasarāvako na hoti. anujānāmi bhikkhave ācamanasarāvakan ti. dukkhaṃ nisinnā ācamenti.
anujānāmi bhikkhave ācamanapādukan ti. ācamanapādukā pākaṭā honti, bhikkhū hirīyanti ācametuṃ. anujānāmi bhikkhave parikkhipituṃ tayo pākāre iṭṭhakāpākāraṃ silāpākāraṃ dārupākāran ti. ācamanakumbhī apārutā hoti, tiṇacuṇṇehi pi paṃsukehi pi okirīyati. anujānāmi bhikkhave apidhānan ti. ||4||35||
tena kho pana samayena chabbaggiyā bhikkhū evarūpaṃ anācāraṃ ācaranti: mālāvacchaṃ . . . (=I. 13. 1, 2) . . . vividham pi anācāraṃ ācaranti. bhagavato etaṃ atthaṃ ārocesuṃ --la--. na bhikkhave vividhaṃ anācāraṃ {ācaritabbaṃ.} yo ācareyya, yathādhammo kāretabbo 'ti. ||36||
tena kho pana samayena āyasmante Uruvelakassape pabbajite saṃghassa bahuṃ lohabhaṇḍaṃ dārubhaṇḍaṃ mattikābhaṇḍaṃ uppannaṃ hoti. atha kho bhikkhūnaṃ etad ahosi: kiṃ nu kho bhagavatā lohabhaṇḍaṃ anuññātaṃ kiṃ ananuññātaṃ, kiṃ dārubhaṇḍaṃ anuññātaṃ kiṃ ananuññātaṃ, kiṃ mattikābhaṇḍaṃ anuññātaṃ kiṃ ananuññātan ti. bhagavato etam atthaṃ ārocesuṃ. atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: anujānāmi bhikkhave ṭhapetvā paharaṇiṃ sabbaṃ lohabhaṇḍaṃ, ṭhapetvā āsandiṃ pallaṅkaṃ dārupattaṃ dārupādukaṃ sabbaṃ dārubhaṇḍaṃ,

[page 143]
V. 37.] CULLAVAGGA. 143
[... content straddling page break has been moved to the page above ...] ṭhapetvā katakañ ca kumbhakārikañ cā sabbaṃ mattikābhaṇḍan ti. ||37||
khuddakavatthukkhandhakaṃ niṭṭhitaṃ pañcamaṃ.
tassa uddānaṃ:
rukkhe, thambhe ca, kuḍḍe ca, aṭṭāne, gandha-suttiyā,
vigayha, mallako, kacchu, jarā ca, puthupāṇikā, |
vallikāpi ca, pāmaṅgo, kaṇṇasuttaṃ na dhāraye,
kaṭi, ovaṭṭi, kāyuraṃ, hatthābharaṇa-muddikā, |
dīghe, kocche, phaṇe, hatthe, sitthā, udakatelake,
ādās'; -udapatta-vaṇā, ālepo, madda-cuṇṇanā, |
lañcanti, aṅgarāgañ ca, mukharāgaṃ, tadubhayaṃ,
cakkhurogaṃ, giraggañ ca, āyataṃ, sara-bāhiraṃ, |
amba-pesi-sakalehi, ahi, cchindi ca, candanaṃ,
5 uccāvacā, pattamūlā, suvaṇṇo, bahalā, vali, |
citra-dussanti, duggandho, uṇhe, bhijjiṃsu, miḍḍhiyā,
paribhaṇḍaṃ, tiṇaṃ, colaṃ, mālaṃ, kaṇḍolikāya ca, |
thavikā, aṃsabaddhañ ca, katā bandhanasuttakā,
khīlaṃ, mañce ca, pīṭhe ca, aṅka-cchatte, paṇāmitā, |
tumba-ghaṭi-chavasīsaṃ, calakāni, paṭiggaho,
vippāri-daṇḍa-sovaṇṇaṃ, patte pesi ca, nāḷikā, |
kiṇṇa-satthu-sarikañ ca, madhusittha-sipāṭikaṃ,
vikaṇṇaṃ, bandhi, visamaṃ, chamā, jira-patoti ca, |
kaḷimbhaṃ, moghasuttañ ca, adhot'; allaṃ, upāhanā,
10 aṅgule, paṭiggahañ ca, vitthakaṃ, thavika-bandhakā, |
ajjhokāse, nīcavatthu, cayo cāpi, vihaññare,
paripataṃ, tiṇacuṇṇaṃ, ullittāvalittakaṃ |
setaṃ kāḷakavaṇṇañ ca parikammañ ca gerukaṃ
mālākammaṃ latākammaṃ makaradantakaṃ paṭikā |
cīvaravaṃsarajjuñ ca anuññāsi vināyako.
ujjhitvā pakkamanti ca, kaṭhinaṃ paribhijjati, |
viniveṭhiya, kuḍḍe pi, pattenādāya gacchare,
thavikā, bandhasuttañ ca, bandhitvā ca, upāhanā, |
udakappiyaṃ magge, parissāvana-colakaṃ,
15 dhammakarake, dve bhikkhū, Vesāliṃ agamā muni, |
daṇḍa-ottharakaṃ tattha anuññāsi parissāvanaṃ.
makasehi, paṇītena bahvābādhā ca Jīvako, |

[page 144]
144 CULLAVAGGA.
caṅkamana-jantāgharaṃ, visame, nīcavatthukā,
tayo caye, vihaññanti, sopān'; -ālamba-vedikaṃ, |
ajjhokāse, tiṇacuṇṇaṃ, ullittāvalittakaṃ
setakaṃ kālavaṇṇañ ca parikammañ ca gerukaṃ |
mālākammaṃ latākammaṃ makarantakapaṭikaṃ
vaṃsaṃ cīvararajjuñ ca, uccā ca vatthukaṃ kare, |
cayo, sopānā-bāhañ ca, kavāṭaṃ, piṭṭhasaṃghaṭaṃ,
20 udukkhal'; -uttarapāsakaṃ, vaṭṭiñ ca, kapisīsakaṃ, |
sūci-ghaṭi-tālachiddaṃ, āviñchanañ ca, rajjukaṃ,
maṇḍalaṃ, dhūmanettañ ca, majjhe ca, mukhamattikā, |
duggandho ca, dahati ca, udakātara-sarāvakaṃ,
na sedeti ca, cikkhallaṃ, dhovi-niddhamanaṃ kare, |
pīṭhe ca, koṭṭhake, kammaṃ, marumbā-silā-niddhamanā,
naggā, chamāya, vassante, paṭicchāditayo tahiṃ, |
udapānaṃ, lujja-tīṇi ca, valliyā, kāyabandhane,
tulaṃ kaṭakaṃ cakkam, bahū bhijjanti bhājanā, |
loha-dāruka-cammakhaṇḍaṃ, sālā, tiṇa-apidhāni,
25 doṇi-candani-pākāraṃ, cikkhallaṃ, niddhamanena ca, |
sītikataṃ, pokkharaṇī, purāṇañ ca, nillekhakaṃ,
catumāsaṃ, sayanti ca, namatakañ ca, nadhiṭṭhahe, |
āsittakā, maḷorakaṃ, bhuñjanto ka tuvaṭṭayyuṃ,
Vaḍḍho, Bodhi ca, akkami, ghaṭaṃ kataka-sammajjani, |
sakkhara-kaṭhalañ c'; eva pheṇakaṃ pādaghaṃsanī,
vidhūpanaṃ tālavaṇṭaṃ, makasañ cāpi, cāmarī, |
chattaṃ, vinā va, ārāme, tayo, sikkāya, sammuti,
romā-sitthā, nakhā dīghā, chindant', aṅgulikā dukkhā, |
salohitaṃ, pamāṇañ ca, vīsati, dīghakesatā,
30 khuraṃ silaṃ sipāṭikaṃ namatakaṃ khurabhaṇḍakaṃ, |
massuṃ kappenti vaḍḍhenti golomi-caturassakaṃ
parimukhaṃ aḍḍhadukañ ca dāṭhi-sambādha-saṃhare, |
ābādhā, kattari, vaṇo, dīghaṃ, sakkharikāya ca,
palitaṃ, thakitaṃ, uccā lohabhaṇḍañ ca, nisaha, |
pallatthikañ ca, āyogo, paṭaṃ salāka-bandhanaṃ,
kalābukaṃ ḍeḍḍabhakaṃ murajaṃ maddaviṇakaṃ, |
tālavaṇṭaṃ satavali, gihipārutapārupaṃ,
saṃvelli, ubhatokājaṃ, dantakaṭṭhaṃ, ākoṭane, |
kaṇṭhe vilaggaṃ, dāyañ ca, paṭaggi, rukkha-hatthinā,
35 Yameḷe lokāyatakaṃ pariyāpuṇiṃsu, vācesuṃ, |

[page 145]
CULLAVAGGA. 145
tiracchānakathā-vijjā, khipi, maṅgalaṃ, khādi ca,
vātābādho, dussati ca, duggandho, dukkha-pādukā. |
hirīyanti, pāru-duggandho, tahaṃ-tahaṃ karonti ca,
duggandho, kūpa-lujjanti, uccavatthu, cayena ca, |
sopān'; -ālambanabāhā, ante, dukkhañ ca pādukā,
bahiddhā, doṇi-kaṭṭhañ ca, pidhāro ca, apāruto, |
vaccakuṭiṃ, kavāṭañ ca piṭṭhasaṃghāṭam eva ca
udukkhal'; -uttarapāso vaṭṭiñ ca kapisīsakaṃ |
sūci-ghaṭi-tālacchiddaṃ āviñchanachiddam eva ca
40 rajju, ullittāvalittaṃ setavaṇṇañ ca kāḷakaṃ |
mālākammaṃ latākammaṃ makaraṃ pañcapaṭikaṃ
cīvaravaṃsa-rajjuñ ca, jarādubbala-pākāraṃ, |
koṭṭhake cāpi, tatth'; eva, marumbañ ca, padāsilā,
santiṭṭhati niddhamanaṃ, kumbhiñ capi, sarāvakaṃ, |
dukkhaṃ, hirī, apidhānaṃ, anācārañ ca ācaruṃ.
lohabhaṇḍaṃ anuññāsi ṭhapayitvā paharaṇiṃ. |
ṭhapayitvāsandipallaṅkaṃ dārupattañ ca pādukaṃ
sabbaṃ dārumayaṃ bhaṇḍaṃ anuññāsi mahāmuni. |
katakaṃ kumbhakārañ ca ṭhapayayitvā tathāgato
45 sabbam pi mattikābhaṇḍaṃ anuññāsi anukampako. |
yassa vatthussa niddeso purimena yadi samaṃ
tam pi saṃkhittaṃ uddāne nayato taṃ vijāniyā. |
evaṃ dasasatā vatthu vinaye khuddakavatthuke
saddhammaṭṭhitikā c'; eva pesalānañ c'; anuggaho. |
susikkhito vinayadharo hitacitto supesalo
padīpakaraṇo dhiro pūjāraho bahussuto 'ti.

[page 146]
146
CULLAVAGGA.
VI.
Tena samayena buddho bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe. tena kho pana samayena bhagavatā bhikkhūnaṃ senāsanaṃ apaññattaṃ hoti. te 'dha bhikkhū tahaṃ-tahaṃ viharanti araññe rukkhamūle pabbate kandarāyaṃ giriguhāyaṃ susāne vanapatthe ajjhokāse palālapuñje, te kālass'; eva tato-tato upanikkhamanti araññā rukkhamūlā pabbatā kandarā giriguhā susānā vanapatthā ajjhokāsā palālapuñjā pāsādikena abhikkantena paṭikkantena ālokitena vilokitena sammiñjitena pasāritena okkhittacakkhū iriyāpathasampannā. ||1|| tena kho pana samayena Rājagahako seṭṭhi kālass'; eva uyyānaṃ agamāsi. addasā kho Rājagahako seṭṭhi te bhikkhū kālass'; eva tato-tato upanikkhamante araññā . . . iriyāpathasampanne, disvān'; assa cittaṃ pasīdi. atha kho Rājagahako seṭṭhi yena te bhikkhū ten'; upasaṃkami, upasaṃkamitvā te bhikkhū etad avoca: sac'; āhaṃ bhante vihāre kārāpeyya vaseyyātha me vihāresū 'ti. na kho gahapati bhagavatā vihārā anuññātā 'ti. tena hi bhante bhagavantaṃ paṭipucchitvā mama āroceyyāthā 'ti. evaṃ gahapatīti kho te bhikkhū Rājagahakassa seṭṭhissa paṭissutvā yena bhagavā ten'; upasaṃkamiṃsu, upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu, ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etad avocuṃ: Rājagahako bhante seṭṭhi vihāre kārāpetukāmo, kathaṃ nu kho bhante paṭipajjitabban ti. atha kho bhagavā etasmiṃ nidāne dhammiṃ kathaṃ katvā bhikkhū āmantesi: anujānāmi bhikkhave pañca {leṇāni} vihāraṃ aḍḍhayogaṃ pāsādaṃ hammiyaṃ guhan ti. ||2|| atha kho te bhikkhū yena Rājagahako seṭṭhi ten'; upasaṃkamiṃsu,

[page 147]
VI. 1. 3-5.] CULLAVAGGA. 147
[... content straddling page break has been moved to the page above ...] upasaṃkamitvā Rājagahakaṃ seṭṭhiṃ etad avocuṃ: anuññātā kho gahapati bhagavatā vihārā, yassa dāni kālaṃ maññasīti.
atha kho Rājagahako seṭṭhi ekāhen'; eva saṭṭhiṃ vihāre patiṭṭhāpesi. atha kho Rājagahako seṭṭhi te saṭṭhiṃ vihāre pariyosāpetvā yena bhagavā ten'; upasaṃkami, upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho Rājagahako seṭṭhi bhagavantaṃ etad avoca:
adhivāsetu me bhante bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṃghenā 'ti. adhivāsesi bhagavā tuṇhibhāvena.
atha kho Rājagahako seṭṭhi bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. ||3|| atha kho Rājagahako seṭṭhi tassā rattiyā accayena paṇītaṃ khādaniyaṃ bhojaniyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi: kālo bhante, niṭṭhitaṃ bhattan ti. atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya yena Rājagahakassa seṭṭhissa nivesanaṃ ten'; upasaṃkami, upasaṃkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṃghena. atha kho Rājagahako seṭṭhi buddhapamukhaṃ bhikkhusaṃghaṃ paṇītena khādaniyena bhojaniyena sahatthā santappetvā sampavāretvā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ nisīdi, ekamantaṃ nisinno kho Rājagahako seṭṭhi bhagavantaṃ etad avoca: ete me bhante saṭṭhi vihārā puññatthikena saggatthikena kārāpitā, kathāhaṃ bhante tesu vihāresu paṭipajjāmīti. tena hi tvaṃ gahapati te saṭṭhiṃ vihāre āgatānāgatassa cātuddisassa saṃghassa patiṭṭhāpehīti. evaṃ bhante 'ti kho Rājagahako seṭṭhi bhagavato paṭissutvā te saṭṭhiṃ vihāre āgatānāgatassa cātuddisassa saṃghassa patiṭṭhāpesi. ||4|| atha kho bhagavā Rājagahakaṃ seṭṭhiṃ imāhi gāthāhi anumodi:
sītaṃ uṇhaṃ paṭihanti tato vāḷamigāni ca
siriṃsape ca makase ca sisire cāpi vuṭṭhiyo, |
tato vātātapo ghoro sañjāto paṭihaññati:
{leṇatthañ} ca sukhatthañ ca jhāyituñ ca vipassituṃ
vihāradānaṃ saṃghassa aggaṃ buddhena vaṇṇitaṃ |
tasmā hi paḍito poso sampassaṃ atthaṃ attano
vihāre kāraye ramme vāsayettha bahussute. |

[page 148]
148 CULLAVAGGA. [VI. 1. 5-2. 3.
tesaṃ annañ ca pānañ ca vatthasenāsanāni ca
dadeyya ujubhūtesu vippasannena cetasā. |
te tassa dhammaṃ desenti sabbadukkhāpanūdanaṃ
yaṃ so dhammaṃ idh'; aññāya parinibbāti anāsavo 'ti.
atha kho bhagavā Rājagahakaṃ seṭṭhiṃ imāhi gāthāhi anumoditvā uṭṭhāyāsanā pakkāmi. ||5||1||
assosuṃ kho manussā: bhagavatā kira vihārā anuññātā 'ti, sakkaccaṃ vihāre kārāpenti. te vihārā akavāṭakā honti, ahivicchikāpi satapadiyo pi pavisanti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave kavāṭan ti. bhitticchiddaṃ karitvā valliyāpi rajjuyāpi kavāṭaṃ bandhanti, undurehi pi upacikāhi pi khajjanti, khāyitabandhanāni kavāṭāni patanti. bhagavato etam atthaṃ ārocessuṃ. anujānāmi bhikkhave piṭṭhasaṃghāṭaṃ udukkhalikaṃ uttarapāsakan ti.
kavāṭā na phassīyanti. anujānāmi bhikkhave āviñchanacchiddaṃ āviñchanarajjun ti. kavāṭā na thakīyanti. anujānāmi bhikkhave aggaḷavaṭṭiṃ kapisīsakaṃ sūcikaṃ ghaṭikan ti. tena kho pana samayena bhikkhū na sakkonti kavātaṃ apāpurituṃ. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave tālacchiddaṃ tīṇi tālāni lohatālaṃ kaṭṭhatālaṃ visāṇatālan ti. ye pi te ugghāṭetvā pavisanti vihārā aguttā honti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave yantakaṃ sūcikan ti. ||1|| tena kho pana samayena vihārā tiṇacchādanā honti sītakāle sītā uṇhe kāle uṇhā.
bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave ogumphetvā ullittāvalittaṃ kātun ti. tena kho pana samayena vihārā avātapānakā honti acakkhussā duggandhā.
bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave tīṇi vātapānāni vedikāvātapānaṃ jālavātapānaṃ salākavātapānaṃ ti. vātapānantarikāya kālakāpi vagguliyo pi pavisanti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave vātapānacakkalikan ti. cakkalikantarikāya pi kālakāpi vagguliyo pi pavisanti. anujānāmi bhikkhave vātapānakavāṭakaṃ vātapānabhisikan ti. ||2|| tena kho pana samayena bhikkhū chamāya sayanti, gattāni pi {cīvarāni} pi paṃsukitāni honti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave tiṇasanthārakan ti. tiṇasanthārako undurehi pi upacikāhi pi khajjati.

[page 149]
VI. 2. 3-5.] CULLAVAGGA. 149
[... content straddling page break has been moved to the page above ...] anujānāmi bhikkhave miḍhin ti. miḍhiyā gattāni dukkhā honti. anujānāmi bhikkhave bidalamañcakan ti. tena kho pana samayena saṃghassa sosāniko masārako mañco uppanno hoti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave masārakaṃ mañcan ti. masārakaṃ pīṭhaṃ uppannaṃ hoti. bhagavato etam ārocesuṃ. anujānāmi bhikkhave masārakaṃ pīṭhan ti. tena kho pana samayena saṃghassa sosāniko bundikābaddho mañco uppanno hoti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave bundikābaddhaṃ mañcan ti. bundikābaddhaṃ pīṭham uppannaṃ hoti. anujānāmi bhikkhave bundikābaddhaṃ piṭhan ti.
tena kho pana samayena saṃghassa sosāniko kulīrapādako mañco uppanno hoti. bhagavato etam atthaṃ ārocessuṃ.
anujānāmi bhikkhave kulīrapādakaṃ mañcan ti. kulīrapādakaṃ pīṭhan uppannaṃ hoti. anujānāmi bhikkhave kulīrapādakaṃ pīṭhan ti. tena kho pana samayena saṃghassa sosāniko āhaccapādako mañco uppanno hoti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave āhaccapādakaṃ mañcan ti. āhaccapādakaṃ pīṭhaṃ uppannaṃ hoti.
anujānāmi bhikkhave āhaccapādakaṃ pīṭhan ti. ||3|| tena kho pana samayena saṃghassa āsandiko uppanno hoti.
bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave āsandikan ti. uccako āsandiko uppanno hoti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave uccakam pi āsandikan ti. sattaṅgo uppanno hoti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave sattaṅgan ti.
uccako sattaṅgo uppanno hoti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave uccakam pi sattaṅgan ti.
bhaddapīṭhaṃ uppannaṃ hoti . . . , pīṭhikā . . . , eḷakapādakaṃ pīṭhaṃ . . . , āmalakavaṇṭikaṃ pīṭhaṃ . . . , phalakaṃ . . . , kocchaṃ . . . , palālapīṭhaṃ uppannaṃ hoti.
bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave palālapīṭhan ti. ||4|| tena kho pana samayena chabbaggiyā bhikkhū ucce mañce sayanti. manussā vihāracārikaṃ āhiṇḍantā passitvā ujjhāyanti khīyanti vipācenti: seyyathāpi {gihikāmabhogino 'ti}. bhagavato etam atthaṃ ārocesuṃ. na bhikkhave ucce mañce sayitabbaṃ. yo sayeyya,

[page 150]
150 CULLAVAGGA. [VI. 2. 5-7.
āpatti dukkaṭassā 'ti. tena kho pana samayena aññataro bhikkhu nīce mañce sayanto ahinā daṭṭho hoti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave mañcapaṭipādakan ti. tena kho pana samayena chabbaggiyā bhikkhū ucce mañcapaṭipādake dhārenti saha mañcapaṭipādakehi pavedhenti. na bhikkhave uccā mañcapaṭipādakā dhāretabbā. yo dhāreyya, āpatti dukkaṭassa. anujānāmi bhikkhave aṭṭhaṅgulaparamaṃ mañcapaṭipādakan ti. ||5|| tena kho pana samayena saṃghassa suttaṃ uppannaṃ hoti.
bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave mañcaṃ vetun ti. aṅgāni bahuṃ suttaṃ pariyādiyanti.
anujānāmi bhikkhave aṅge vijjhitvā aṭṭhapadakaṃ vetun ti. colakaṃ uppannaṃ hoti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave cilimikaṃ kātun ti. tūlikā uppannā hoti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave vijaṭetvā bimbohanaṃ kātuṃ tīṇi tūlāni rukkhatūlaṃ latātūlaṃ poṭakitūlan ti. tena kho pana samayena chabbaggiyā bhikkhū aḍḍhakāyikāni bimbohanāni dhārenti. manussā vihāracārikaṃ āhiṇḍantā passitvā ujjhāyanti khīyanti vipācenti: seyyathāpi {gihikāmabhogino 'ti}.
bhagavato etam atthaṃ ārocesuṃ. na bhikkhave aḍḍhakāyikāni bimbohanāni dhāretabbāni. yo dhāreyya, āpatti dukkaṭassa. anujānāmi bhikkhave sīsappamāṇaṃ bimbohanaṃ kātun ti. ||6|| tena kho pana samayena Rājagahe giraggasamajjo hoti. manussā mahāmattānaṃ atthāya bhisiyo paṭiyādenti uṇṇabhisiṃ colabhisiṃ vākabhisiṃ tiṇabhisiṃ paṇṇabhisiṃ. te vītivatte samajje chaviṃ opāṭetvā haranti.
addasāsaṃ kho bhikkhū samajjaṭṭhāne bahuṃ uṇṇaṃ pi colam pi vākam pi tiṇaṃ pi paṇṇaṃ pi chaḍḍitāni, disvāna bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave pañca bhisiyo uṇṇabhisiṃ colabhisiṃ vākabhisiṃ tiṇabhisiṃ paṇṇabhisin ti. tena kho pana samayena saṃghassa senāsanaparikkhāradussaṃ uppannaṃ hoti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave bhisiṃ onandhitun ti. tena kho pana samayena bhikkhū mañcabhisiṃ pīṭhe saṃharanti pīṭhabhisiṃ mañce saṃharanti, bhisiyo paribhijjanti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave onaddhamañcaṃ onaddhapīṭhan ti. ullokaṃ akaritvā saṃharanti,

[page 151]
VI. 2. 7-3. 2.] CULLAVAGGA. 151
[... content straddling page break has been moved to the page above ...] heṭṭhato nipphaṭanti. anujānāmi bhikkhave ullokaṃ karitvā santharitvā bhisiṃ onandhitun ti.
chaviṃ uppāṭetvā haranti. anujānāmi bhikkhave positun ti.
haranti yeva. anujānāmi bhikkhave bhattikamman ti.
haranti yeva. anujānāmi bhikkhave hatthabhittin ti. ||7||2||
tena kho pana samayena titthiyānaṃ seyyāyo setavaṇṇā honti kāḷavaṇṇakatā bhūmi gerukaparikammakatā bhitti.
bahū manussā seyyāpekkhakā gacchanti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave vihāre setavaṇṇaṃ kaḷavaṇṇaṃ gerukaparikamman ti. tena kho pana samayena pharusāya bhittiyā setavaṇṇo na nipatati. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave thusapiṇḍaṃ datvā pāṇikāya paṭibāhitvā setavaṇṇaṃ nipātetun ti. setavaṇṇo anibandhanīyo hoti. bhagavato etam atthaṃ ārocesuṃ.
anujānāmi bhikkhave saṇhamattikaṃ datvā pāṇikāya paṭibāhitvā setavaṇṇaṃ nipātetun ti. setavaṇṇo anibandhanīyo hoti. anujānāmi bhikkhave ikkāsaṃ piṭṭhamaddan ti. tena kho pana samayena pharusāya bhittiyā gerukā na nipatati.
bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave thusapiṇḍaṃ datvā pāṇikāya paṭibāhitvā gerukaṃ nipātetun ti. gerukā anibandhanīyā hoti. anujānāmi bhikkhave kuṇḍakamattikaṃ datvā pāṇikāya paṭibāhitvā gerukaṃ nipātetun ti. gerukā anibandhanīyā hoti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave sāsapakuḍḍaṃ sitthatelakan ti. accussannaṃ hoti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave colakena paccuddharitun ti. tena kho pana samayena pharusāya bhūmiyā kāḷavaṇṇo na nipatati. anujānāmi bhikkhave thusapiṇḍaṃ datvā pāṇikāya paṭibāhitvā kāḷavaṇṇaṃ nipātetun ti. kāḷavaṇṇo anibandhanīyo hoti. bhagavato etam atthaṃ ārocessuṃ.
anujānāmi bhikkhave gaṇḍamattikaṃ datvā pāṇikāya paṭibāhitvā kāḷavaṇṇaṃ nipātetun ti. kāḷavaṇṇo anibandhanīyo hoti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave ikkāsaṃ kasāvan ti. ||1|| tena kho pana samayena chabbaggiyā bhikkhū vihāre paṭibhānacittaṃ kārāpenti itthirūpakaṃ purisarūpakaṃ. manussā vihāracārikaṃ āhiṇḍantā passitvā ujjhāyanti khīyanti vipācenti: seyyathāpi {gihikāmabhogino 'ti}.

[page 152]
152 CULLAVAGGA. [VI. 3. 2-5.
[... content straddling page break has been moved to the page above ...] bhagavato etam atthaṃ ārocessuṃ.
na bhikkhave paṭibhānacittaṃ kārāpetabbaṃ itthirūpakaṃ purisarūpakaṃ. yo kārāpeyya, āpatti dukkaṭassa. anujānāmi bhikkhave mālākammaṃ latākammaṃ makaradantakaṃ pañcapaṭṭhikan ti. ||2|| tena kho pana samayena vihārā nīcavatthukā honti, udakena ottharīyanti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave uccavatthukaṃ kātuṃ. cayo paripatati. anujānāmi bhikkhave cinituṃ tayo caye iṭṭhakācayaṃ silācayaṃ dārucayan ti. ārohantā vihaññanti. anujānāmi bhikkhave tayo sopāne iṭṭhakāsopānaṃ silāsopānaṃ dārusopānaṃ. ārohantā paripatanti. anujānāmi bhikkhave ālambanabāhan ti. tena kho pana samayena vihārā ālakamandā honti. bhikkhū hirīyanti nipajjituṃ. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave tirokaraṇin ti. tirokaraṇiṃ ukkhipitvā olokenti.
bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave aḍḍhakuḍḍakan ti. aḍḍhakuḍḍakā uparito olokenti. anujānāmi bhikkhave tayo gabbhe sivikāgabbhaṃ nāḷikāgabbhaṃ hammiyagabbhan ti. tena kho pana samayena bhikkhū khuddake vihāre majjhe gabbhaṃ karonti, upacāro na hoti.
bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave khuddake vihāre ekamantaṃ gabbhaṃ kātuṃ mahallake majjhe 'ti. ||3|| tena kho pana samayena vihārassa kuḍḍapādo jīrati. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave kulaṅkapādakan ti. vihārassa kuḍḍo ovassati.
anujānāmi bhikkhave parittānakiṭikaṃ uddhasudhan ti.
tena kho pana samayena aññatarassa bhikkhuno tiṇacchādanā ahi khandhe papati, so bhīto vissaram akāsi. bhikkhū upadhāvitvā taṃ bhikkhuṃ etad avocuṃ: kissa tvaṃ āvuso vissaram akāsīti. atha kho so bhikkhu bhikkhūnaṃ etam atthaṃ ārocesi. bhikkhū bhagavato etam atthaṃ ārocesuṃ.
anujānāmi bhikkhave vitānan ti. ||4|| tena kho pana samayena bhikkhū mañcapāde pi pīṭhapāde pi thavikāyo laggenti.
undurehi pi upacikāhi pi khajjanti. bhagavato etam atthaṃ ārocessuṃ. anujānāmi bhikkhave bhittikhīlaṃ nāgadantakan ti. tena kho pana samayena bhikkhū mañce pi pīṭhe pi cīvaraṃ nikkhipanti, cīvaraṃ paribhijji. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave cīvaravaṃsuṃ cīvararajjun ti.

[page 153]
VI. 3. 5-8.] CULLAVAGGA. 153
[... content straddling page break has been moved to the page above ...] tena kho pana samayena vihārā anālindakā honti apaṭissaraṇā. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave ālindaṃ paghanaṃ pakuṭaṃ osarakan ti.
ālindā pākaṭā honti, bhikkhū hirīyanti nipajjituṃ. anujānāmi bhikkhave saṃsaraṇakiṭikaṃ ugghāṭanakiṭikan ti. ||5||
tena kho pana samayena bhikkhū ajjhokāse bhattavissaggaṃ karontā sītena pi uṇhena pi kilamanti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave upaṭṭhānasālan ti. upaṭṭhānasālā nīcavatthukā hoti, udakena ottharīyati.
anujānāmi bhikkhave uccavatthukaṃ kātun ti. cayo paripatati. anujānāmi bhikkhave cinituṃ tayo caye iṭṭhakācayaṃ silācayaṃ dārucayan ti. ārohantā vihaññanti. anujānāmi bhikkhave tayo sopāne {iṭṭhakāsopānaṃ} silāsopānaṃ dārusopānan ti. ārohantā paripatanti. anujānāmi bhikkhave ālambanabāhan ti. upaṭṭhānasālāya tiṇacuṇṇaṃ paripatati.
anujānāmi bhikkhave ogumphetvā ullittāvalittaṃ kātuṃ setavaṇṇaṃ kāḷavaṇṇaṃ gerukaparikammaṃ mālākammaṃ latākammaṃ makaradantakaṃ pañcapaṭṭhikaṃ cīvaravaṃsaṃ cīvararajjun ti. tena kho pana samayena bhikkhū ajjhokāse chamāya cīvaraṃ pattharanti, cīvaraṃ paṃsukitaṃ hoti.
anujānāmi bhikkhave ajjhokāse cīvaravaṃsaṃ cīvararajjun ti. ||6|| pāniyaṃ otappati. anujānāmi bhikkhave pāniyasālaṃ pāniyamaṇḍapan ti. pāniyasālā nīcavatthukā hoti . . . cīvararajjun ti. pāniyabhājanaṃ na saṃvijjati. anujānāmi bhikkhave pāniyasaṅkhaṃ pāniyasarāvakan ti. ||7|| tena kho pana samayena vihārā aparikkhittā honti. anujānāmi bhikkhave parikkhipituṃ tayo pākāre iṭṭhakāpākāraṃ silāpākāraṃ dārupākāran ti. koṭṭhako na hoti. anujānāmi bhikkhave koṭṭhakan ti. koṭṭhako nīcavatthuko hoti, udakena ottharīyati. anujānāmi bhikkhave uccavatthukaṃ kātun ti. koṭṭhakassa kavāṭaṃ na hoti. anujānāmi bhikkhave kavāṭaṃ {piṭṭhasaṃghāṭaṃ} udukkhalikaṃ uttarapāsakaṃ aggalavaṭṭiṃ kapisīsakaṃ sūcikaṃ ghaṭikaṃ tālacchiddaṃ āviñchanacchiddaṃ āviñchanarajjun ti. koṭṭhakā tiṇacuṇṇaṃ paripatati. anujānāmi . . . pañcapaṭṭhikan ti.
tena kho pana samayena pariveṇaṃ cikkhallaṃ hoti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave marumbaṃ upakirituṃ. na pariyāpuṇanti. anujānāmi bhikkhave padasilaṃ nikkhipitun ti.

[page 154]
154 CULLAVAGGA. [VI. 3. 8-4. 1.
[... content straddling page break has been moved to the page above ...] udakaṃ santiṭṭhati. anujānāmi bhikkhave udakaniddhamanan ti. ||8|| tena kho pana samayena bhikkhū pariveṇe tahaṃ-tahaṃ aggiṭṭhānaṃ karonti, pariveṇaṃ uklāpaṃ hoti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave ekamantaṃ aggisālaṃ kātun ti. aggisālā nīcavatthukā hoti . . . ālambanabāhan ti. aggisālāya kavāṭaṃ na hoti. anujānāmi bhikkhave kavāṭaṃ piṭṭhasaṃghāṭaṃ . . . āviñchanarajjun ti. aggisālāya tiṇacuṇṇaṃ paripatati. anujānāmi . . . cīvararajjun ti. ||9|| ārāmo aparikkhitto hoti, ajakāpi pasukāpi uparope viheṭhenti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave parikkhipituṃ tayo vāṭe veḷuvāṭaṃ kaṇṭakīvāṭaṃ parikhan ti. koṭṭhako na hoti, tath'; eva ajakāpi pasukāpi uparope viheṭhenti. anujānāmi bhikkhave koṭṭhakā apesiyam akkavāṭaṃ toraṇaṃ palighan ti. koṭṭhakā tiṇacuṇṇaṃ paripatati. anujānāmi . . . pañcapaṭṭhikan ti. ārāmo cikkhallo hoti . . . udakaniddhamanan ti. ||10|| tena kho pana samayena rājā Māgadho Seniyo Bimbisāro saṃghassa atthāya sudhāmattikālepanaṃ pāsādaṃ kārāpetukāmo hoti. atha kho bhikkhūnaṃ etad ahosi: kin nu kho bhagavatā chadanaṃ anuññātaṃ kiṃ ananuññātan ti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave pañca chadanāni iṭṭhakāchadanaṃ silāchadanaṃ sudhāchadanaṃ tiṇachadanaṃ paṇṇachadanan ti. ||11||3||
bhāṇavāraṃ niṭṭhitaṃ paṭhamaṃ.
tena kho pana samayena Anāthapiṇḍiko gahapati Rājagahakassa seṭṭhissa bhaginipatiko hoti. atha kho Anāthapiṇḍiko gahapati Rājagahaṃ agamāsi kenacid eva karaṇīyena. tena kho pana samayena Rājagahakena seṭṭhinā svātanāya buddhapamukho saṃgho nimantito hoti. atha kho Rājagahako seṭṭhi dāse ca kammakare ca āṇāpesi: tena hi bhaṇe kālass'; eva uṭṭhāya yāguyo pacatha bhattāni pacatha sūpāni sampādetha uttaribhaṅgāni sampādethā 'ti.
atha kho Anāthapiṇḍikassa gahapatissa etad ahosi: pubbe khv'; āyaṃ gahapati mayi āgate sabbakiccāni nikkhipitvā mamañ ñeva saddhiṃ paṭisammodati, so dān 'ayaṃ vikkhittarūpo dāse ca kammakare ca āṇāpeti: tena hi bhaṇe . . . uttaribhaṅgāni sampādethā 'ti.

[page 155]
VI. 4. 1-3.] CULLAVAGGA. 155
[... content straddling page break has been moved to the page above ...] kiṃ nu kho imassa gahapatissa āvāho vā bhavissati vivāho vā bhavissati mahayañño vā paccupaṭṭhito rājā vā Māgadho Seniyo Bimbisāro nimantito svātanāya saddhiṃ balakāyenā 'ti. ||1|| atha kho Rājagahako seṭṭhi dāse ca kammakare ca āṇāpetvā yena Anāthapiṇḍiko gahapati ten'; upasaṃkami, upasaṃkamitvā Anāthapiṇḍikena gahapatinā saddhiṃ paṭisammoditvā ekamantaṃ nisīdi, ekamantaṃ nisinnaṃ kho Rājagahakaṃ seṭṭhiṃ Anāthapiṇḍiko gahapati etad avoca: pubbe kho tvaṃ gahapati mayi āgate sabbakiccāni nikkhipitvā mamañ ñeva saddhiṃ paṭisammodasi, so dāni tvaṃ vikkhittarūpo dāse ca kammakare ca āṇāpesi: tena hi bhaṇe . . . uttaribhaṅgāni sampādethā 'ti. kiṃ nu kho te gahapati āvāho vā bhavissati vivāho vā bhavissati mahāyañño vā paccupaṭṭhito rājā vā Māgadho Seniyo Bimbisāro nimantito svātanāya saddhiṃ balakāyenā 'ti. na me gahapati āvāho bhavissati nāpi vivāho bhavissati nāpi rājā Māgadho Seniyo Bimbisāro nimantito svātanāya saddhiṃ balakāyena, api ca me mahāyañño paccupaṭṭhito, svātanāya buddhapamukho saṃgho nimantito 'ti. buddho 'ti tvaṃ gahapati vadesīti. buddho 't'; āhaṃ gahapati vadāmīti. buddho 'ti tvaṃ gahapati vadesīti. buddho 't'; āhaṃ gahapati vadāmīti.
buddho 'ti tvaṃ gahapati vadesīti. buddho 't'; āhaṃ gahapati vadāmīti. ghoso pi kho eso gahapati dullabho lokasmiṃ yad idaṃ buddho buddho 'ti. sakkā nu kho gahapati imaṃ kālaṃ taṃ bhagavantaṃ dassanāya upasaṃkamituṃ arahantaṃ sammāsambuddhan ti. akālo kho gahapati imaṃ kālaṃ taṃ bhagavantaṃ dassanāya upasaṃkamituṃ arahantaṃ sammāsambuddhaṃ, sve dāni tvaṃ kālena taṃ bhagavantaṃ dassanāya upasaṃkamissasi arahantaṃ sammāsambuddhan ti.
atha kho Anāthapiṇḍiko gahapati sve dān'; āhaṃ kālena taṃ bhagavantaṃ dassanāya upasaṃkamissāmi arahantaṃ sammāsambuddhan ti buddhagatāya satiyā nippajjitvā rattiyā sudaṃ tikkhattuṃ uṭṭhāsi pabhātaṃ maññamāno. ||2|| atha kho Anāthapiṇḍiko gahapati yena Sītavanadvāraṃ ten'; upasaṃkami, amanussā dvāraṃ vivariṃsu. atha kho Anāthapiṇḍikassa gahapatissa nagaramhā nikkhantassa āloko antaradhāyi andhakāro pāturahosi bhayaṃ chambhitattaṃ lomahaṃso udapādi tato 'va puna nivattitukāmo ahosi.

[page 156]
156 CULLAVAGGA. [VI. 4. 3-5.
[... content straddling page break has been moved to the page above ...] atha kho Sīvako yakkho antarahito saddaṃ anussāvesi:
sataṃ hatthī sataṃ assā sataṃ assatarirathā
sataṃ kaññāsahassāni āmuttamaṇikuṇḍalā
ekassa padavītihārassa kaḷaṃ nāgghanti soḷasiṃ.
abhikkama gahapati abhikkama gahapati, abhikkantan te seyyo no paṭikkantan ti. atha kho Anāthapiṇḍikassa gahapatissa andhakāro antaradhāyi āloko pāturahosi, yaṃ ahosi bhayaṃ chambhitattaṃ lomahaṃso so paṭippassambhi. dutiyam pi kho --la--, tatiyam pi kho Anāthapiṇḍikassa gahapatissa āloko antaradhāyi . . . tatiyam pi kho Sīvako yakkho . . . no paṭikkantan ti. tatiyam pi kho Anāthapiṇḍikassa gahapatissa andhakāro . . . so paṭippassambhi. ||3|| atha kho Anāthapiṇḍiko gahapati yena Sītavanaṃ ten'; upasaṃkami. tena kho pana samayena bhagavā rattiyā paccūsasamayaṃ paccuṭṭhāya ajjhokāse caṅkamati. addasā kho bhagavā Anāthapiṇḍikaṃ gahapatiṃ dūrato 'va āgacchantaṃ, disvāna caṅkamā orohitvā paññatte āsane nisīdi, nisajja kho bhagavā Anāthapiṇḍikaṃ gahapatiṃ etad avoca: ehi Sudattā 'ti. atha kho Anāthapiṇḍiko gahapati nāmena maṃ bhagavā ālapatīti haṭṭho udaggo yena bhagavā ten'; upasaṃkami, upasaṃkamitvā bhagavato pādesu sirasā nipatitvā bhagavantaṃ etad avoca: kacci bhante bhagavā sukhaṃ sayitthā 'ti.
sabbadā ve sukhaṃ seti brāhmaṇo parinibbuto
yo na lippati kāmesu sītibhūto nirūpadhi. |
sabbā āsattiyo chetvā vineyya hadaye daraṃ,
upasanto sukhaṃ seti santiṃ appuyya cetaso 'ti. ||4||
atha kho bhagavā Anāthapiṇḍikassa gahapatissa anupubbikathaṃ kathesi seyyath'; īdaṃ: dānakathaṃ sīlakathaṃ saggakathaṃ kāmānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ nekkhamme ānisaṃsaṃ pakāsesi. yadā bhagavā aññāsi Anāthapiṇḍikaṃ gahapatiṃ kallacittaṃ muducittaṃ vinīvaraṇacittaṃ udaggacittaṃ pasannacittaṃ, atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā taṃ pakāsesi, dukkhaṃ samudayaṃ nirodhaṃ maggaṃ. seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ sammad eva rajanaṃ paṭigaṇheyya,

[page 157]
VI. 4. 5-7.] CULLAVAGGA. 157
[... content straddling page break has been moved to the page above ...] evam eva Anāthapiṇḍikassa gahapatissa tasmiṃ yeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamman ti. atha kho Anāthapiṇḍiko gahapati diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṃkatho vesārajjappatto aparappaccayo satthu sāsane bhagavantaṃ etad avoca: abhikkantaṃ bhante abhikkantaṃ bhante, seyyathāpi bhante nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintīti, evam eva bhagavatā anekapariyāyena dhammo pakāsito. es'; āhaṃ bhante bhagavantaṃ saraṇaṃ gacchāmi dhammañ ca bhikkhusaṃghañ ca, upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gataṃ. adhivāsetu ca me bhante bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṃghenā 'ti. adhivāsesi bhagavā tuṇhibhāvena. atha kho Anāthapiṇḍiko gahapati bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. ||5|| assosi kho Rājagahako seṭṭhi: Anāthapiṇḍikena kira gahapatinā svātanāya buddhapamukho saṃgho nimantito 'ti. atha kho Rājagahako seṭṭhi Anāthapiṇḍikaṃ gahapatiṃ etad avoca: tayā kira gahapati svātanāya buddhapamukho saṃgho nimantito tvañ cāsi āgantuko, demi te gahapati veyyāyikaṃ yena tvaṃ buddhapamukhassa saṃghassa bhattaṃ kareyyāsīti. alaṃ gahapati atthi me veyyāyikaṃ yenāhaṃ buddhapamukhassa saṃghassa bhattaṃ karissāmīti. assosi kho Rājagahako negamo: Anāthapiṇḍikena kira gahapatinā svātanāya buddhapamukho saṃgho nimantito 'ti. atha kho Rājagahako negamo Anāthapiṇḍikaṃ gahapatiṃ etad avoca: tayā kira gahapati svātanāya buddhapamukho saṃgho nimantito tvañ cāsi āgantuko, demi te gahapati veyyāyikaṃ yena tvaṃ buddhapamukhassa saṃghassa bhattaṃ kareyyāsīti. alaṃ ayyo atthi me . . . karissāmīti.
assosi kho rājā Māgadho Seniyo Bimbisāro . . ., alaṃ deva atthi me . . . karissāmīti. ||6|| atha kho Anāthapiṇḍiko gahapati tassā rattiyā accayena Rājagahakassa seṭṭhissa nivesane paṇītaṃ khādaniyaṃ bhojaniyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi:

[page 158]
158 CULLAVAGGA. [VI. 4. 7-9.
[... content straddling page break has been moved to the page above ...] kālo bhante niṭṭhitaṃ bhattan ti. atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya yena Rājagahakassa seṭṭhissa nivesanaṃ ten'; upasaṃkami, upasaṃkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṃghena. atha kho Anāthapiṇḍiko gahapati buddhapamukhaṃ bhikkhusaṃghaṃ paṇītena khādaniyena bhojaniyena sahatthā santappetvā sampavāretvā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ nisīdi, ekamantaṃ nisinno kho Anāthapiṇḍiko gahapati bhagavantaṃ etad avoca: adhivāsetu me bhante bhagavā Sāvatthiyaṃ vassāvāsaṃ saddhiṃ bhikkhusaṃghenā 'ti. suññāgāre kho gahapati tathāgatā abhiramantīti. aññātaṃ bhagavā aññātaṃ sugatā 'ti. atha kho bhagavā Anāthapiṇḍikaṃ gahapatiṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi. ||7|| tena kho pana samayena Anāthapiṇḍiko gahapati bahumitto hoti bahusahāyo ādeyyavāco. atha kho Anāthapiṇḍiko gahapati Rājagahe taṃ karaṇīyaṃ tīretvā yena Sāvatthi tena pakkāmi. atha kho Anāthapiṇḍiko gahapati antarā magge manusse āṇāpesi: ārāme ayyo karotha vihāre patiṭṭhāpetha dānāni paṭṭhapetha, buddho loke uppanno so ca mayā bhagavā nimantito iminā maggena āgacchissatīti. atha kho te manussā Anāthapiṇḍikena gahapatinā uyyojitā ārāme akaṃsu vihāre patiṭṭhāpesuṃ dānāni paṭṭhapesuṃ. atha kho Anāthapiṇḍiko gahapati Sāvatthiṃ gantvā samantā Sāvatthiṃ anuvilokesi: kattha nu kho bhagavā vihareyya yaṃ assa gāmato n'; eva avidūre na accāsanne gamanāgamanasampannaṃ atthikānaṃ-atthikānaṃ manussānaṃ abhikkamanīyaṃ divā appākiṇṇaṃ rattiṃ appasaddaṃ appanigghosaṃ vijanavātaṃ manussarāhaseyyakaṃ paṭisallānasāruppan ti. ||8||
addasā kho Anāthapiṇḍiko gahapati Jetassa kumārassa uyyānaṃ gāmato n'; eva avidūre na accāsanne . . . paṭisallānasāruppaṃ, disvāna yena Jeto kumāro ten'; upasaṃkami, upasaṃkamitvā Jetaṃ kumāraṃ etad avoca: dehi me ayyaputta uyyānaṃ ārāmaṃ kātun ti. adeyyo gahapati ārāmo api koṭisantharenā 'ti. gahito ayyaputta ārāmo 'ti. na gahapati gahito ārāmo 'ti. gahito na gahito 'ti vohārike mahāmatte pucchiṃsu. mahāmattā evam āhaṃsu: yato tayā ayyaputta aggho kato gahito ārāmo 'ti.

[page 159]
VI. 4. 9-5. 2.] CULLAVAGGA. 159
[... content straddling page break has been moved to the page above ...] atha kho Anāthapiṇḍiko gahapati sakaṭehi hiraññaṃ nibbāhāpetvā Jetavanaṃ koṭisantharaṃ santharāpesi. ||9|| sakiṃ nīhaṭam hiraññaṃ thokassa okāsassa koṭṭhakaṃ sāmantā na ppahoti. atha kho Anāthapiṇḍiko gahapati manusse āṇāpesi: gacchatha bhaṇe hiraññaṃ āharatha, imaṃ okāsaṃ santharissāmīti. atha kho Jetassa kumārassa etad ahosi: na kho idaṃ orakaṃ bhavissati yathāyaṃ gahapati tāva bahuṃ hiraññaṃ pariccajatīti, Anāthapiṇḍikaṃ gahapatiṃ etad avoca: alaṃ gahapati m'; etaṃ okāsaṃ santharāpesi, dehi me etaṃ okāsaṃ, mam'; etaṃ dānaṃ bhavissatīti. atha kho Anāthapiṇḍiko gahapati ayaṃ kho Jeto kumāro abhiññāto ñātamanusso. mahiddhiyo kho pana evarūpānaṃ ñātamanussānaṃ imasmiṃ dhammavinaye pasādo 'ti taṃ okāsaṃ Jetassa kumārassa pādāsi. atha kho Jeto kumāro tasmiṃ okāse koṭṭhakaṃ māpesi. atha kho Anāthapiṇḍiko gahapati Jetavane vihāre kārāpesi, pariveṇāni kārāpesi, koṭṭhake kārāpesi, upaṭṭhānasālāyo k., aggisālāyo k., kappiyakuṭiyo k., vaccakuṭiyo k., caṅkame k., caṅkamanasālāyo k., udapāne k., udapānasālāyo k., jantāghare k., jantāgharasālāyo k., pokkharaṇiyo k., maṇḍape kārāpesi. ||10||4||
atha kho bhagavā Rājagahe yathābhirantaṃ viharitvā yena Vesālī tena cārikaṃ pakkāmi. anupubbena cārikaṃ caramāno yena Vesālī tad avasari. tatra sudaṃ bhagavā Vesāliyaṃ viharati Mahāvane kūṭāgārasālāyaṃ. tena kho pana samayena manussā sakkaccaṃ navakammaṃ karonti ye pi bhikkhū navakammaṃ adhiṭṭhenti te pi sakkaccaṃ upaṭṭhenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. atha kho aññatarassa daliddassa tunnavāyassa etad ahosi: na kho idaṃ orakaṃ bhavissati yathā yime manussā sakkaccaṃ navakammaṃ karonti. yan nūnāham pi navakammaṃ kareyyan ti. atha kho so daliddo tunnavāyo sāmaṃ cikkhallaṃ madditvā iṭṭhakāyo cinitvā kuḍḍe uṭṭhāpesi. tena akusalakena citā vaṅkā bhitti paripati.
dutiyam pi kho . . . , tatiyam pi kho so daliddo tunnavāyo sāmaṃ cikkhallaṃ . . . paripati. ||1|| atha kho so daliddo tunnavāyo ujjhāyati khīyati vipāceti: ye ime samaṇānaṃ Sakyaputtiyānaṃ denti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ te ime ovadanti anusāsanti tesañ ca navakammaṃ adhiṭṭhenti.

[page 160]
160 CULLAVAGGA. [VI. 5. 2-6. 2.
[... content straddling page break has been moved to the page above ...] ahaṃ pan'; amhi daliddo, na maṃ koci ovadati vā anusāsati vā navakammaṃ vā adhiṭṭhetīti. assosuṃ kho bhikkhū tassa daliddassa tunnavāyassa ujjhāyantassa khīyantassa vipācentassa. atha kho te bhikkhū bhagavato etam atthaṃ ārocesuṃ. atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: anujānāmi bhikkhave navakammaṃ dātuṃ. navakammiko bhikkhave bhikkhu ussukkaṃ āpajjissati kinti nu kho vihāro khippaṃ pariyosānaṃ gaccheyyā 'ti, khaṇḍaphullaṃ paṭisaṃkharissati. ||2|| evañ ca pana bhikkhave dātabbaṃ: paṭhamaṃ bhikkhu yācitabbo, yācitvā vyattena bhikkhunā paṭibalena saṃgho ñāpetabbo: suṇātu me bhante saṃgho. yadi saṃghassa pattakallaṃ saṃgho itthannāmassa gahapatino vihāraṃ itthannāmassa bhikkhuno navakammaṃ dadeyya. esā ñatti. suṇātu me bhante saṃgho.
saṃgho itthannāmassa . . . deti. yassāyasmato khamati itthannāmassa gahapatino vihāraṃ itthannāmassa bhikkhuno navakammassa dānaṃ so tuṇh'; assa. yassa na kkhamati so bhāseyya. dinno saṃghena . . . dhārayāmīti. ||3||5||
atha kho bhagavā Vesāliyaṃ yathābhirantaṃ viharitvā yena Sāvatthi tena cārikaṃ pakkāmi. tena kho pana samayena chabbaggiyānaṃ bhikkhūnaṃ antevāsikā bhikkhū buddhapamukhassa saṃghassa purato-purato gantvā vihāre parigaṇhanti seyyāyo parigaṇhanti: idaṃ amhākaṃ upajjhāyānaṃ bhavissati, idaṃ amhākaṃ ācariyānaṃ bhavissati, idaṃ amhākaṃ bhavissatīti. atha kho āyasmā Sāriputto buddhapamukhassa saṃghassa piṭṭhito-piṭṭhito gantvā vihāresu pariggahitesu seyyāsu pariggahitāsu seyyaṃ alabhamāno aññatarasmiṃ rukkhamūle nisīdi. atha kho bhagavā rattiyā paccūsasamayaṃ paccuṭṭhāya ukkāsi, āyasmāpi Sāriputto ukkāsi. ko etthā 'ti. ahaṃ bhagavā Sāriputto 'ti. kissa tvaṃ Sāriputta idha nisinno 'ti. atha kho āyasmā Sāriputto bhagavato etam atthaṃ ārocesi. ||1|| atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṃghaṃ sannipātāpetvā bhikkhū paṭipucchi: saccaṃ kira bhikkhave chabbaggiyānaṃ bhikkhūnaṃ

[page 161]
VI. 6. 2-3.] CULLAVAGGA. 161
[... content straddling page break has been moved to the page above ...] . . . idaṃ amhākaṃ bhavissatīti. saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma te bhikkhave moghapurisā buddhapamukhassa . . . pariggahessanti . . . amhākaṃ bhavissatīti. n'; etaṃ bhikkhave appasannānaṃ . . . vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: ko bhikkhave arahati aggāsanaṃ aggodakaṃ aggapiṇḍan ti. ekacce bhikkhū evam āhaṃsu: yo bhagavā khattiyakulā pabbajito so arahati aggāsanaṃ aggodakaṃ aggapiṇḍan ti. ekacce bhikkhū evam āhaṃsu: yo bhagavā brāhmaṇakulā pabbajito . . ., . . . gahapatikulā pabbajito . . ., . . . suttantiko . . ., . . . vinayadharo . . ., . . . dhammakathiko . . ., . . . paṭhamassa jhānassa lābhī . . ., . . . dutiyassa jhānassa lābhī . . ., . . . tatiyassa jhānassa lābhī . . ., . . .catutthassa jhānassa lābhī . . ., . . . sotāpanno . . ., . . . sakadāgāmī . . ., . . . anāgāmī . . ., . . . arahā . . ., . . . tevijjo . . ., . . . chaḷabhiñño so arahati aggāsanaṃ aggodakaṃ aggapiṇḍan ti. ||2||
atha kho bhagavā bhikkhū āmantesi: bhūtapubbaṃ bhikkhave Himavantapasse mahānigrodho ahosi, taṃ tayo sahāyā upanissāya vihariṃsu tittiro ca makkaṭo ca hatthināgo ca. te aññamaññaṃ agāravā appatissā asabhāgavuttikā viharanti. atha kho bhikkhave tesaṃ sahāyānam etad ahosi:
aho nūna mayaṃ jāneyyāma amhākaṃ jātiyā mahantataraṃ, taṃ mayaṃ sakkareyyāma garukareyyāma māneyyāma pūjeyyāma tassa ca mayaṃ ovāde tiṭṭheyyāmā 'ti. atha kho bhikkhave tittiro ca makkaṭo ca hatthināgaṃ pucchiṃsu:
tvaṃ samma kiṃ porāṇaṃ sarasīti. yadāhaṃ sammā chāpo homi imaṃ nigrodhaṃ antarā satthīnaṃ karitvā atikkamāmi, aggaṅkurakaṃ me udaraṃ chupati. imāhaṃ sammā porāṇaṃ sarāmīti. atha kho bhikkhave tittiro ca hatthināgo ca makkaṭaṃ pucchiṃsu: tvaṃ samma kiṃ porāṇaṃ sarasīti.
yadāhaṃ sammā chāpo homi chamāyaṃ nisīditvā imassa nigrodhassa aggaṅkurakaṃ khādāmi. imāhaṃ sammā porāṇaṃ sarāmīti. atha kho bhikkhave makkaṭo ca hatthināgo ca tittiraṃ pucchiṃsu: tvaṃ samma kiṃ porāṇaṃ sarasīti.
amukasmiṃ sammā okāse mahānigrodho ahosi, tato ahaṃ ekaṃ phalaṃ bhakkhitvā imasmiṃ okāse vaccaṃ akāsiṃ, tassāyaṃ nigrodho jāto. tadā p'; ahaṃ sammā jātiyā ma hantataro 'ti.

[page 162]
162 CULLAVAGGA. [VI. 6. 3-7.
[... content straddling page break has been moved to the page above ...] atha kho bhikkhave makkaṭo ca hatthināgo ca tittiraṃ etad avocuṃ: tvaṃ samma amhākaṃ jātiyā mahantataro, taṃ mayaṃ sakkarissāma garukarissāma mānessāma pūjessāma tuyhañ ca mayaṃ ovāde tiṭṭhissāmā 'ti. atha kho bhikkhave tittiro makkaṭañ ca hatthināgañ ca pañcasu sīlesu samādapesi attanā ca pañcasu sīlesu samādāya vattati.
te aññamaññaṃ sagāravā sappatissā sabhāgavuttikā viharitvā kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapajjiṃsu. etaṃ kho bhikkhave Tittiriyaṃ nāma brahmacariyaṃ ahosi.
ye vaddham apacāyanti narā dhammassa kovidā
diṭṭheva dhamme pāsaṃsā samparāye ca suggatīti. ||3||
tena hi nāma bhikkhave tiracchānagatā pāṇā aññamaññaṃ sagāravā sappatissā sabhāgavuttikā viharissanti, idha kho taṃ bhikkhave sobhetha yaṃ tumhe evaṃ svākkhāte dhammavinaye pabbajitā samānā aññamaññaṃ sagāravā sappatissā sabhāgavuttikā vihareyyātha. n'; etaṃ bhikkhave appasannānaṃ . . . dhammiṃ kathaṃ katvā bhikkhū āmantesi: anujānāmi bhikkhave yathāvuḍḍhaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ aggāsanaṃ aggodakaṃ aggapiṇḍaṃ. na ca bhikkhave saṃghikaṃ yathāvuḍḍhaṃ paṭibāhitabbaṃ. yo paṭibāheyya āpatti dukkaṭassā 'ti. ||4|| dasa yime bhikkhave avandiyā: pure upasampannena pacchā upasampanno avandiyo, anupasampanno avandiyo, nānāsaṃvāsako vuḍḍhataro adhammavādī av., mātugāmo av., paṇḍako av., parivāsiko av., mūlāya paṭikassanāraho av., mānattāraho av., mānattacāriko av., abbhānāraho avandiyo. ime kho bhikkhave dasa avandiyā.
tayo 'me bhikkhave vandiyā: pacchā upasampannena pure upasampanno vandiyo, nānāsaṃvāsako vuḍḍhataro dhammavādī vandiyo, sadevake bhikkhave loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya tathāgato arahaṃ sammāsambuddho vandiyo. ime kho bhikkhave tayo vandiyā 'ti. ||5||6||
tena kho pana samayena manussā saṃghaṃ uddissa maṇḍape paṭiyādenti santhare paṭiyādenti okāse paṭiyādenti.

[page 163]
VI. 7.-9. 1.] CULLAVAGGA. 163
chabbaggiyānaṃ bhikkhūnaṃ antevāsikā bhikkhū saṃghikañ ñeva bhagavatā yathāvuḍḍhaṃ anuññātaṃ no uddissakatan ti buddhapamukhassa saṃghassa purato-purato gantvā maṇḍape parigaṇhanti santhare parigaṇhanti okāse parigaṇhanti: idaṃ amhākaṃ upajjhāyānaṃ bhavissati, idaṃ amhākaṃ ācariyānaṃ bhavissati, idaṃ amhākaṃ bhavissatīti.
atha kho āyasmā Sāriputto buddhapamukhassa saṃghassa piṭṭhito-piṭṭhito gantvā maṇḍapesu pariggahitesu santharesu pariggahitesu okāsesu pariggahitesu okāsaṃ alabhamāno aññatarasmiṃ rukkhamūle nisīdi. atha kho bhagavā rattiyā paccūsasamayaṃ paccuṭṭhāya ukkāsi, āyasmāpi Sāriputto ukkāsi. ko etthā 'ti. ahaṃ bhagavā Sāriputto 'ti. kissa tvaṃ Sāriputto idha nisinno 'ti. atha kho āyasmā Sāriputto bhagavato etam atthaṃ ārocesi. atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṃghaṃ sannipātāpetvā bhikkhū paṭipucchi: saccaṃ kira . . ., vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: na bhikkhave uddissakatam pi yathāvuḍḍhaṃ paṭibāhitabbaṃ. yo paṭibāheyya āpatti dukkaṭassā 'ti. ||7||
tena kho pana samayena manussā bhattagge antaraghare uccāsayanamahāsayanāni paññāpenti seyyath'; īdaṃ: āsandiṃ pallaṅkaṃ goṇakaṃ cittakaṃ paṭikaṃ paṭalikaṃ tūlikaṃ vikatikaṃ uddhalomiṃ ekantalomiṃ kaṭṭhissaṃ koseyyaṃ kuttakaṃ hatthattharaṃ assattharaṃ rathattharaṃ ajinappaveṇiṃ kadalimigapavarapaccattharaṇaṃ sauttaracchadaṃ ubhatolohitakūpadhānaṃ. bhikkhū kukkuccāyantā nābhinisīdanti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave ṭhapetvā tīṇi āsandiṃ pallaṅkaṃ tūlikaṃ gihivikataṃ abhinisīdituṃ na tv eva abhinipajjitun ti. tena kho pana samayena manussā bhattagge antaraghare tūlonaddhaṃ mañcam pi pīṭham pi paññāpenti. bhikkhū kukkuccāyantā nābhinisīdanti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave gihivikataṃ abhinisīdituṃ na tv eva abhinipajjitun ti. ||8||
atha kho bhagavā anupubbena cārikaṃ caramāno yena Sāvatthi tad avasari. tatra sudaṃ bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.

[page 164]
164 CULLAVAGGA. [VI. 9. 1-2.
[... content straddling page break has been moved to the page above ...] atha kho Anāthapiṇḍiko gahapati yena bhagavā ten'; upasaṃkami, upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
ekamantaṃ nisinno kho Anāthapiṇḍiko gahapati bhagavantaṃ etad avoca: adhivāsetu me bhante bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṃghenā 'ti. adhivāsesi bhagavā tuṇhibhāvena. atha kho Anāthapiṇḍiko gahapati bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. atha kho Anāthapiṇḍiko gahapati tassā rattiyā accayena paṇītaṃ khādaniyaṃ bhojaniyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi:
kālo bhante niṭṭhitaṃ bhattan ti. atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya yena Anāthapiṇḍikassa gahapatissa nivesanaṃ ten'; upasaṃkami, upasaṃkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṃghena.
atha kho Anāthapiṇḍiko gahapati buddhapamukhaṃ bhikkhusaṃghaṃ paṇītena khādaniyena bhojaniyena sahatthā santappetvā sampavāretvā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ nisīdi, ekamantaṃ nisinno kho Anāthapiṇḍiko gahapati bhagavantaṃ etad avoca: kathāhaṃ bhante Jetavane paṭipajjāmīti. tena hi tvaṃ gahapati Jetavanaṃ āgatānāgatacātuddisassa saṃghassa patiṭṭhāpehīti.
evaṃ bhante 'ti kho Anāthapiṇḍiko gahapati bhagavato paṭissutvā Jetavanaṃ āgatānāgatacātuddisassa saṃghassa patiṭṭhāpesi. ||1|| atha kho bhagavā {Anāthapiṇḍikaṃ} gahapatiṃ imāhi gāthāhi anumodi:
sītaṃ uṇhaṃ paṭihanti tato vāḷamigāni ca
siriṃsape ca makase ca sisire cāpi vuṭṭhiyo, |
tato vātātapo ghoro sañjāto paṭihaññati:
{leṇatthañ} ca sukhatthañ ca jhāyituñ ca vipassituṃ
vihāradānaṃ saṃghassa aggaṃ buddhena vaṇṇitaṃ. |
tasmā hi paṇḍito poso sampassaṃ attham attano
vihāre kāraye ramme vāsayettha bahussute, |
tesaṃ annañ ca pānañ ca vatthasenāsanāni ca
dadeyya ujubhūtesu vippasannena cetasā. |
te tassa dhammaṃ desenti sabbadukkhāpanūdanaṃ
yaṃ so dhammaṃ idh'; aññāya parinibbāti anāsavo 'ti.

[page 165]
VI. 9. 2-10. 2.] CULLAVAGGA. 165
atha kho bhagavā Anāthapiṇḍikaṃ gahapatiṃ imāhi gāthāhi anumoditvā uṭṭhāyāsanā pakkāmi. ||2||9||
tena kho pana samayena aññatarassa ajīvakasāvakassa mahāmattassa saṃghabhattaṃ hoti. āyasmā Upanando Sakyaputto pacchā āgantvā vippakatabhojane anantarikaṃ bhikkhuṃ vuṭṭhāpesi, bhattaggaṃ kolāhalaṃ ahosi. atha kho so mahāmatto ujjhāyati khīyati vipāceti: kathaṃ hi nāma samaṇā Sakyaputtiyā pacchā āgantvā vippakatabhojane bhikkhū vuṭṭhāpessanti, bhattaggaṃ kolāhalaṃ ahosi. nanu nāma labbhā aññatrāpi nisinnena yāvadatthaṃ bhuñjitun ti.
assosuṃ kho bhikkhū tassa mahāmattassa ujjhāyantassa khīyantassa vipācentassa. ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: kathaṃ hi nāma āyasmā Upanando Sakyaputto pacchā āgantvā vippakatabhojane anantarikaṃ bhikkhuṃ vuṭṭhāpessati, bhattaggaṃ kolāhalaṃ ahosīti. atha kho te bhikkhū bhagavato etam atthaṃ ārocesuṃ. saccaṃ kira tvaṃ Upananda pacchā āgantvā vippakatabhojane anantarikaṃ bhikkhuṃ vuṭṭhāpesi, bhattaggaṃ kolāhalaṃ ahosīti. saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma tvaṃ moghapurisa pacchā āgantvā vippakatabhojane anantarikaṃ bhikkhuṃ vuṭṭhāpessasi, bhattaggaṃ kolāhalaṃ ahosi. n'; etaṃ moghapurisa appasannānaṃ . . . vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: na bhikkhave vippakatabhojane bhikkhu {vuṭṭhāpetabbo.} yo vuṭṭhāpeyya āpatti dukkaṭassa. sace vuṭṭhāpeti pavārito ca hoti, gaccha udakaṃ āharā 'ti vattabbo. evaṃ ce taṃ labhetha icc etaṃ kusalaṃ, no ce labhetha sādhukaṃ sitthāni gilitvā vuḍḍhatarassa āsanaṃ dātabbaṃ. na tv evāhaṃ bhikkhave kenaci pariyāyena vuḍḍhatarassa bhikkhuno āsanaṃ paṭibāhitabban ti vadāmi. yo paṭibāheyya āpatti dukkaṭassā 'ti. ||1|| tena kho pana samayena chabbaggiyā bhikkhū gilāne bhikkhū vuṭṭhāpenti. gilānā evaṃ vadenti: na mayaṃ āvuso sakkoma vuṭṭhātuṃ, gilān'; amhā 'ti. mayaṃ āyasmante vuṭṭhāpessāmā 'ti pariggahetvā vuṭṭhāpetvā ṭhitake muñcanti. gilānā mucchitā papatanti. bhagavato etam atthaṃ ārocesuṃ. na bhikkhave gilāno vuṭṭhāpetabbo. yo vuṭṭhāpeyya āpatti dukkaṭassā 'ti. tena kho pana samayena chabbaggiyā bhikkhū gilānā mayaṃ avuṭṭhāpanīyā 'ti varaseyyāyo palibuddhanti.
[page 166]
166 CULLAVAGGA. [VI. 10. 2-11. 2.
[... content straddling page break has been moved to the page above ...] bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave gilānassa paṭirūpaṃ seyyaṃ dātun ti. tena kho pana samayena chabbaggiyā bhikkhū lesakappena senāsanaṃ paṭibāhanti. bhagavato etam atthaṃ ārocesuṃ. na bhikkhave lesakappena senāsanaṃ paṭibāhitabbaṃ. yo paṭibāheyya āpatti dukkaṭassā 'ti. ||2||10||
tena kho pana samayena sattarasavaggiyā bhikkhū aññataraṃ paccantimaṃ mahāvihāraṃ paṭisaṃkharonti idha mayaṃ vassaṃ vasissāmā 'ti. addasāsuṃ kho chabbaggiyā bhikkhū sattarasavaggiye bhikkhū vihāraṃ paṭisaṃkharonte, disvāna evam āhaṃsu: ime āvuso sattarasavaggiyā bhikkhū vihāraṃ paṭisaṃkharonti, handa ne vuṭṭhāpemā 'ti. ekacce evam āhaṃsu: āgametha āvuso yāva paṭisaṃkharonti, paṭisaṃkhate vuṭṭhāpessāmā 'ti. atha kho chabbaggiyā bhikkhū sattarasavaggiye bhikkhū etad avocuṃ: uṭṭhethāvuso, amhākaṃ vihāro pāpuṇātīti. nanu āvuso paṭigacc'; eva ācikkhitabbaṃ, mayaṃ c'; aññaṃ paṭisaṃkhareyyāmā 'ti. nanu āvuso saṃghiko vihāro 'ti. āmāvuso saṃghiko vihāro 'ti.
uṭṭhethāvuso, amhākaṃ vihāro pāpuṇātīti. mahallako āvuso vihāro, tumhe pi vasatha mayam pi vasissāmā 'ti. uṭṭhethāvuso, amhākaṃ vihāro pāpuṇātīti kupitā anattamanā gīvāyaṃ gahetvā nikkaḍḍhanti. te nikkaḍḍhiyamānā rodanti.
bhikkhū evam āhaṃsu: kissa tumhe āvuso rodathā 'ti. ime āvuso chabbaggiyā bhikkhū kupitā anattamanā amhe saṃghikā vihārā nikkaḍḍhantīti. ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: kathaṃ hi nāma chabbaggiyā bhikkhū kupitā anattamanā bhikkhū saṃghikā vihārā nikkaḍḍhissantīti. atha kho te bhikkhū bhagavato etam atthaṃ ārocesuṃ. saccaṃ kira bhikkhave chabbaggiyā bhikkhū kupitā anattamanā bhikkhū saṃghikā vihārā nikkaḍḍhantīti.
saccaṃ bhagavā. vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: na bhikkhave kupitena anattamanena bhikkhu saṃghikā vihārā nikkaḍḍhitabbo. yo nikkaḍḍheyya yathādhammo kāretabbo. anujānāmi bhikkhave senāsanaṃ gāhetun ti. ||1|| atha kho bhikkhūnaṃ etad ahosi: kena nu kho senāsanaṃ gāhetabban ti. bhagavato etam atthaṃ ārocesuṃ.

[page 167]
VI. 11. 2-4] CULLAVAGGA. 167
[... content straddling page break has been moved to the page above ...] anujānāmi bhikkhave pañcah'; aṅgehi samannāgataṃ bhikkhuṃ senāsanagāhāpakaṃ sammannituṃ: yo na chandāgatiṃ gaccheyya, na dosāgatim gaccheyya, na mohāgatiṃ gaccheyya, na bhayāgatiṃ gaccheyya, gahitāgahitañ ca jāneyya. evañ ca pana bhikkhave sammannitabbo: paṭhamaṃ bhikkhu yācitabbo, yācitvā vyattena bhikkhunā paṭibalena saṃgho ñāpetabbo: suṇātu me bhante saṃgho. yadi saṃghassa pattakallaṃ saṃgho itthannāmaṃ bhikkhuṃ senāsanagāhāpakaṃ sammanneyya.
esā ñatti. suṇātu me bhante saṃgho. saṃgho itthannāmaṃ bhikkhuṃ senāsanagāhāpakaṃ sammannati. yassāyasmato . . . bhāseyya. sammato . . . dhārayāmīti.
||2|| atha kho senāsanagāhāpakānaṃ bhikkhūnaṃ etad ahosi: kathan nu kho senāsanaṃ gāhetabban ti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave paṭhamaṃ bhikkhū gaṇetuṃ, bhikkhū gaṇetvā seyyā gaṇetuṃ, seyyā gaṇetvā seyyaggena gāhetun ti. seyyaggena gāhentā seyyā ussādiyiṃsu. anujānāmi bhikkhave vihāraggena gāhetun ti.
vihāraggena gāhentā vihārā ussādiyiṃsu. anujānāmi bhikkhave pariveṇaggena gāhetun ti. pariveṇaggena gāhentā pariveṇā ussādiyiṃsu. anujānāmi bhikkhave anubhāgam pi dātuṃ. gahite anubhāge añño bhikkhu āgacchati. na akāmā dātabbo 'ti. tena kho pana samayena bhikkhū nissīme ṭhitassa senāsanaṃ gāhenti. bhagavato etam atthaṃ ārocesuṃ. na bhikkhave nissīme ṭhitassa senāsanaṃ gāhetabbaṃ. yo gāheyya āpatti dukkaṭassā 'ti. tena kho pana samayena bhikkhū senāsanaṃ gahetvā sabbakālaṃ paṭibāhanti. bhagavato etam atthaṃ ārocesuṃ. na bhikkhave senāsanaṃ gahetvā sabbakālaṃ paṭibāhitabbaṃ. yo paṭibāheyya āpatti dukkaṭassa. anujānāmi bhikkhave vassānaṃ temāsaṃ paṭibāhituṃ, utukālaṃ na paṭibāhitun ti. ||3|| atha kho bhikkhūnaṃ etad ahosi: kati nu kho senāsanagāhā 'ti.
bhagavato etam atthaṃ ārocesuṃ. tayo 'me bhikkhave senāsanagāhā purimako pacchimako antarāmuttako. aparajjugatāya āsāḷhiyā purimako gāhetabbo, māsagatāya āsāḷhiyā pacchimako gāhetabbo, aparajjugatāya pavāraṇāya āyatiṃ vassāvāsatthāya antarāmuttako gāhetabbo. ime kho bhikkhave tayo senāsanagāhā 'ti. ||4||11||
dutiyabhāṇavāraṃ.

[page 168]
168 CULLAVAGGA. [VI. 12-13. 1.
tena kho pana samayena āyasmā Upanando Sakyaputto Sāvatthiyaṃ senāsanaṃ gahetvā aññataraṃ gāmakāvāsaṃ agamāsi, tattha pi senāsanaṃ aggahesi. atha kho tesaṃ bhikkhūnaṃ etad ahosi: ayaṃ kho āvuso āyasmā Upanando Sakyaputto bhaṇḍanakārako kalahakārako vivādakārako bhassakārako saṃghe adhikaraṇakārako. sac'; āyaṃ idha vassaṃ vasissati sabbeva mayaṃ na phāsu vasissāma.
handa naṃ pucchāmā 'ti. atha kho te bhikkhū āyasmantaṃ Upanandaṃ Sakyaputtaṃ etad avocuṃ: nanu tayā āvuso Upananda Sāvatthiyaṃ senāsanaṃ gahitan ti. evam āvuso 'ti. kiṃ pana tvaṃ āvuso Upananda eko dve paṭibāhasīti.
idha dān'; āhaṃ āvuso muñcāmi tattha gaṇhāmīti. ye te bhikkhū appicchā . . . vipācenti: kathaṃ hi nāma āyasmā Upanando Sakyaputto eko dve paṭibāhissatīti. bhagavato etam atthaṃ ārocesuṃ. atha kho bhagavā etasmiṃ nidane etasmiṃ pakaraṇe bhikkhusaṃghaṃ sannipātāpetvā āyasmantaṃ Upanandaṃ Sakyaputtaṃ paṭipucchi: saccaṃ kira tvaṃ Upananda eko dve paṭibāhasīti. saccaṃ bhagavā.
vigarahi buddho bhagavā: kathaṃ hi nāma tvaṃ moghapurisa eko dve paṭibāhissasi. tattha tayā moghapurisa gahitaṃ idha mukkaṃ, idha gahitaṃ kho tatra mukkaṃ. evaṃ tvaṃ moghapurisa ubhayattha paṭibāhiro. n'; etaṃ moghapurisa appasannānaṃ . . . dhammiṃ kathaṃ katvā bhikkhū āmantesi: na bhikkhave ekena dve paṭibāhitabbā. yo paṭibāheyya āpatti dukkaṭassā 'ti. ||12||
tena kho pana samayena bhagavā bhikkhūnaṃ anekapariyāyena vinayakathaṃ katheti vinayassa vaṇṇaṃ bhāsati vinayapariyattiyā vaṇṇaṃ bhāsati ādissa-ādissa āyasmato Upālissa vaṇṇaṃ bhāsati. bhikkhū bhagavā anekapariyāyena vinayakathaṃ katheti . . . Upālissa vaṇṇaṃ bhāsati, handa mayaṃ āvuso āyasmato Upālissa santike vinayaṃ pariyāpuṇāmā 'ti, te 'dha bahū bhikkhū therā ca navā ca majjhimā ca āyasmato Upālissa santike vinayaṃ pariyāpuṇanti. āyasmā Upāli ṭhitako uddisati therānaṃ bhikkhūnaṃ gāravena, therāpi bhikkhū ṭhitakā uddisāpenti dhammagāravena, tattha therā c'; eva bhikkhū kilamanti āyasmā ca Upāli. bhagavato etam attham ārocesuṃ. anujānāmi bhikkhave navakena bhikkhunā uddisantena samake vā āsane nisīdituṃ uccatare vā dhammagāravena,

[page 169]
VI. 13. 1-14. 1.] CULLAVAGGA. 169
[... content straddling page break has been moved to the page above ...] therena bhikkhunā uddisāpentena samake vā āsane nisīdituṃ nīcatare vā dhammagāravenā 'ti. ||1||
tena kho pana samayena bahū bhikkhū āyasmato Upālissa santike ṭhitakā uddesaṃ patimānentā kilamanti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave samānāsanikehi saha nisīditun ti. atha kho bhikkhūnaṃ etad ahosi: kittāvatā nu kho samānāsaniko hotīti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave tivassantarena saha nisīditun ti. tena kho pana samayena sambahulā samānāsanikā mañce nisīditvā mañcaṃ bhindiṃsu, pīṭhe nisīditvā pīṭhaṃ bhindiṃsu. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave tivaggassa mañcaṃ tivaggassa pīṭhan ti. tivaggo pi mañce nisīditvā mañcaṃ bhindi, pīṭhe nisīditvā pīṭhaṃ bhindi. anujānāmi bhikkhave duvaggassa mañcaṃ duvaggassa pīṭhan ti. tena kho pana samayena bhikkhū asamānāsanikehi saha dīghāsane nisīdituṃ kukkuccāyanti. bhagavato etam atthaṃ ārocesuṃ.
anujānāmi bhikkhave ṭhapetvā paṇḍakaṃ mātugāmaṃ ubhatovyañjanakaṃ asamānāsanikehi saha dīghāsane nisīditun ti. atha kho bhikkhūnaṃ etad ahosi: kittakapacchimaṃ nu kho dīghāsanaṃ hotīti. anujānāmi bhikkhave yaṃ tiṇṇaṃ pahoti ettakapacchimaṃ dīghāsanan ti. ||2||13||
tena kho pana samayena Visākhā Migāramātā saṃghassa atthāya sālindaṃ pāsādaṃ kārāpetukāmā hoti hatthinakhakaṃ. atha kho bhikkhūnaṃ etad ahosi: kin nu kho bhagavatā pāsādaparibhogo anuññāto kiṃ ananuññāto 'ti.
bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave sabbaṃ pāsādaparibhogan ti. tena kho pana samayena rañño Pasenadissa Kosalassa ayyakā kālaṃkatā hoti.
tassā kālaṃkiriyāya saṃghassa bahuṃ akappiyabhaṇḍaṃ uppannaṃ hoti seyyath'; īdaṃ: āsandi pallaṅko goṇako cittakā paṭikā paṭalikā tūlikā vikatikā uddhalomī ekantalomī kaṭṭhissaṃ koseyyaṃ kuttakaṃ hatthattharaṃ assattharaṃ rathattharaṃ ajinappaveṇi kadalimigapavarapaccattharaṇaṃ sauttaracchadaṃ ubhatolohitakūpadhānaṃ. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave āsandiyā pāde bhinditvā paribhuñjituṃ,

[page 170]
170 CULLAVAGGA. [VI. 14. 1-16. 1.
[... content straddling page break has been moved to the page above ...] pallaṅkassa vāle bhinditvā paribhuñjituṃ, tūlikaṃ vijaṭetvā bimbohanaṃ kātuṃ, avasesaṃ bhummattharaṇaṃ kātun ti. ||14||
tena kho pana samayena Sāvatthiyā avidūre aññatarasmiṃ gāmakāvāse āvāsikā bhikkhū upaddutā honti āgantukagamikānaṃ bhikkhūnaṃ senāsanaṃ paññāpentā.
atha kho tesaṃ bhikkhūnaṃ etad ahosi: etarahi kho mayaṃ āvuso upaddutā āgantukagamikānaṃ bhikkhūnaṃ senāsanaṃ paññāpentā. handa mayaṃ āvuso sabbaṃ saṃghikaṃ senāsanaṃ ekassa dema tassa santakaṃ paribhuñjissāmā 'ti. te sabbam pi saṃghikaṃ senāsanaṃ ekassa adaṃsu. āgantukā bhikkhū te bhikkhū etad avocuṃ: amhākaṃ āvuso senāsanaṃ paññāpethā 'ti. n'; atth'; āvuso saṃghikaṃ senāsanaṃ, sabbaṃ amhehi ekassa dinnan ti. kiṃ pana tumhe āvuso saṃghikaṃ senāsanaṃ vissajjethā 'ti. evam āvuso 'ti. ye te bhikkhū appicchā . . . vipācenti: kathaṃ hi nāma bhikkhū saṃghikaṃ senāsanaṃ vissajjessantīti. bhagavato etam atthaṃ ārocesuṃ. saccaṃ kira bhikkhave bhikkhū saṃghikaṃ senāsanaṃ vissajjentīti. saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ hi nāma te bhikkhave moghapurisā saṃghikaṃ senāsanaṃ vissajjessanti. n'; etaṃ bhikkhave . . ., vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: ||1|| pañc'; imāni bhikkhave avissajjiyāni na vissajjetabbāni saṃghena vā gaṇena vā puggalena vā, vissajjitāni pi avissajjitāni honti, yo vissajjeyya āpatti thullaccayassa. katamāni pañca. ārāmo ārāmavatthu, idaṃ paṭhamaṃ avissajjiyaṃ na vissajjetabbaṃ saṃghena vā gaṇena vā puggalena vā, vissajjitam pi avissajjitaṃ hoti, yo vissajjeyya āpatti thullaccayassa. vihāro vihāravatthu, idaṃ dutiyaṃ . . ., mañco pīṭhaṃ bhisī bimbohanaṃ, idaṃ tatiyaṃ . . ., lohakumbhī lohabhāṇakaṃ lohavārako lohakaṭāhaṃ vāsī pharasu kuṭhārī kuddālo nikhādanaṃ, idaṃ catutthaṃ . . ., vallī veḷu muñjababbajaṃ tiṇaṃ mattikā dārubhaṇḍaṃ mattikābhaṇḍaṃ, idaṃ pañcamaṃ . . ., imāni kho bhikkhave pañca avissajjiyāni . . . āpatti thullaccayassā 'ti. ||2||15||
atha kho bhagavā Sāvatthiyaṃ yathābhirantaṃ viharitvā yena Kiṭāgiri tena cārikaṃ pakkāmi mahatā bhikkhusaṃghena saddhiṃ pañcamattehi bhikkhusatehi Sāriputtamoggallānehi ca.

[page 171]
VI. 16. 1-2.] CULLAVAGGA. 171
[... content straddling page break has been moved to the page above ...] assosuṃ kho Assajipunabbasukā bhikkhū: bhagavā kira Kiṭāgiriṃ āgacchati mahatā bhikkhusaṃghena saddhiṃ pañcamattehi bhikkhusatehi Sāriputtamoggallānehi ca. handa mayaṃ āvuso sabbaṃ saṃghikaṃ senāsanaṃ bhājema, pāpicchā Sāriputtamoggallānā pāpikānaṃ icchānaṃ vasaṃ gatā, na mayaṃ tesaṃ senāsanaṃ paññāpessāmā 'ti, te sabbaṃ saṃghikaṃ senāsanaṃ bhājesuṃ. atha kho bhagavā anupubbena cārikañ caramāno yena Kiṭāgiri tad avasari. atha kho bhagavā sambahule bhikkhū āmantesi: gacchatha tumhe bhikkhave Assajipunabbasuke bhikkhū upasaṃkamitvā evaṃ vadetha: bhagavā āvuso āgacchati mahatā . . . Sāriputtamoggallānehi ca, bhagavato ca āvuso senāsanaṃ paññāpetha bhikkhusaṃghassa ca Sāriputtamoggallānānañ cā 'ti. evaṃ bhante 'ti kho te bhikkhū bhagavato paṭissutvā yena Assajipunabbasukā bhikkhū ten'; upasaṃkamiṃsu, upasaṃkamitvā Assajipunabbasuke bhikkhū etad avocuṃ: bhagavā āvuso . . . Sāriputtamoggallānānañ cā 'ti. n'; atth'; āvuso saṃghikaṃ senāsanaṃ, sabbaṃ amhehi bhājitaṃ. svāgataṃ āvuso bhagavato, yasmiṃ vihāre bhagavā icchissati tasmiṃ vihāre vasissati, pāpicchā Sāriputtamoggallānā pāpikānaṃ icchānaṃ vasaṃ gatā, na mayaṃ tesaṃ senāsanaṃ paññāpessāmā 'ti.
||1|| kiṃ pana tumhe āvuso saṃghikaṃ senāsanaṃ bhājitthā 'ti. evam āvuso 'ti. ye te bhikkhū appicchā . . . vipācenti: kathaṃ hi nāma Assajipunabbasukā bhikkhū saṃghikaṃ senāsanaṃ bhājessantīti. atha kho te bhikkhū bhagavato etam atthaṃ ārocesuṃ. saccaṃ kira bhikkhave. saccaṃ bhagavā. kathaṃ hi nāma te bhikkhave moghapurisā saṃghikaṃ senāsanaṃ bhājessanti. n'; etaṃ bhikkhave . . ., vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: pañc'; imāni bhikkhave avebhaṅgiyāni na vibhajitabbāni saṃghena vā gaṇena vā puggalena vā, vibhattāni pi avibhattāni honti, yo vibhajeyya āpatti thullaccayassa. katamāni pañca. ārāmo . . . (see ch. 15. 2) . . . imāni kho bhikkhave pañca avebhaṅgiyāni . . . āpatti thullaccayassā 'ti. ||2||16||

[page 172]
172 CULLAVAGGA. [VI. 17. 1-2.
atha kho bhagavā Kiṭāgirismiṃ yathābhirantaṃ viharitvā yena Āḷavī tena cārikaṃ pakkāmi, anupubbena cārikañ caramāno yena Āḷavī tad avasari. tatra sudaṃ bhagavā Āḷaviyaṃ viharati Aggāḷave cetiye. tena kho pana samayena Āḷavakā bhikkhū evarūpāni navakammāni denti: piṇḍanikkhepanamattena pi navakammaṃ denti, kuḍḍalepanamattena pi navakammaṃ denti, dvāraṭṭhapanamattena pi n. d., aggalavaṭṭikaraṇamattena pi n. d., ālokasandhikaraṇamattena pi n. d., setavaṇṇakaraṇamattena pi n. d., kāḷavaṇṇakaraṇamattena pi n. d., gerukaparikammakaraṇamattena pi n. d., chādanamattena pi n. d., bhandhanamattena pi n. d., gaṇḍikādhānamattena pi n. d., khaṇḍaphullapaṭisaṃkharaṇamattena pi n. d., paribhaṇḍakaraṇamattena pi n. d., vīsativassikam pi n. d., tiṃsavassikam pi n. d., yāvajīvikam pi n. d., dhūmakālikam pi pariyositaṃ vihāraṃ navakammaṃ denti. ye te bhikkhū appicchā . . . vipācenti: kathaṃ hi nāma Āḷavakā bhikkhū evarūpāni navakammāni dassanti . . . dhūmakālikam pi pariyositaṃ vihāraṃ navakammaṃ dassantīti. bhagavato etam atthaṃ ārocesuṃ. saccaṃ kira bhikkhave. saccaṃ bhagavā. vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: na bhikkhave piṇḍanikkhepanamattena navakammaṃ dātabbaṃ, . . ., na dhūmakālikaṃ pariyositaṃ vihāraṃ navakammaṃ dātabbaṃ. yo dadeyya āpatti dukkaṭassa. anujānāmi bhikkhave akataṃ vā vihāraṃ vippakataṃ vā navakammaṃ dātuṃ; khuddake vihāre kammaṃ oloketvā chapañcavassikaṃ navakammaṃ dātuṃ, aḍḍhayoge kammaṃ oloketvā sattaṭṭhavassikaṃ navakammaṃ dātuṃ, mahallake vihāre pāsāde vā kammaṃ oloketvā dasadvādasavassikaṃ navakammaṃ dātun ti. ||1|| tena kho pana samayena bhikkhū sabbaṃ vihāraṃ navakammaṃ denti. bhagavato etam atthaṃ ārocesuṃ. na bhikkhave sabbo vihāro navakammaṃ dātabbo. yo dadeyya āpatti dukkaṭassā 'ti.
tena kho pana samayena bhikkhū ekassa dve denti. bhagavato etam atthaṃ ārocesuṃ. na bhikkhave ekassa dve dātabbā. yo dadeyya āpatti dukkaṭassā 'ti. tena kho pana samayena bhikkhū navakammaṃ gahetvā aññaṃ vāsenti.
bhagavato etam atthaṃ ārocesuṃ. na bhikkhave navakammaṃ gahetvā añño vāsetabbo.

[page 173]
VI. 17. 2-3.] CULLAVAGGA. 173
[... content straddling page break has been moved to the page above ...] yo vāseyya āpatti dukkaṭassā 'ti. tena kho pana samayena bhikkhū navakammaṃ gahetvā saṃghikaṃ paṭibāhanti. bhagavato etam atthaṃ ārocesuṃ. na bhikkhave navakammaṃ gahetvā saṃghikaṃ paṭibāhitabbaṃ. yo paṭibāheyya āpatti dukkaṭassa. anujānāmi bhikkhave ekaṃ varaseyyaṃ gahetun ti. tena kho pana samayena bhikkhū nissīme ṭhitassa navakammaṃ denti.
bhagavato etam atthaṃ ārocesuṃ. na bhikkhave nissīme ṭhitassa navakammaṃ dātabbaṃ. yo dadeyya āpatti dukkaṭassā 'ti. tena kho pana samayena bhikkhū navakammaṃ gahetvā sabbakālaṃ paṭibāhanti. bhagavato etam atthaṃ ārocesuṃ. na bhikkhave navakammaṃ gahetvā sabbakālaṃ paṭibāhitabbaṃ. yo paṭibāheyya āpatti dukkaṭassa. anujānāmi bhikkhave vassānaṃ temāsaṃ paṭibāhituṃ, utukālaṃ na paṭibāhitun ti. ||2|| tena kho pana samayena bhikkhū navakammaṃ gahetvā pakkamanti pi vibbhamanti pi kālam pi karonti sāmaṇerāpi paṭijānanti sikkhaṃ paccakkhātakāpi paṭijānanti antimavatthuṃ ajjhāpannakāpi p. ummattakāpi p. khittacittāpi p. vedanaṭṭāpi p. āpattiyā adassane ukkhittakāpi p. āpattiyā appaṭikamme ukkhittakāpi p. pāpikāya diṭṭhiyā appaṭinissagge ukkhittakāpi p. paṇḍakāpi p. theyyasaṃvāsakāpi p. titthiyapakkantakāpi p. tiracchānagatāpi p.
mātughātakāpi p. pitughātakāpi p. arahantaghātakāpi p.
bhikkhunīdūsakāpi p. saṃghabhedakāpi p. lohituppādakāpi p. ubhatovyañjanakāpi paṭijānanti. bhagavato etam atthaṃ ārocesuṃ. idha pana bhikkhave bhikkhu navakammaṃ gahetvā pakkamati. mā saṃghassa hāyīti aññassa dātabbaṃ.
idha pana bhikkhave bhikkhu navakammaṃ gahetvā vibbhamati, kālaṃ karoti . . . ubhatovyañjanako paṭijānāti. mā saṃghassa hāyīti aññassa dātabbaṃ. idha pana bhikkhave bhikkhu navakammaṃ gahetvā vippakate pakkamati, . . ., ubhatovyañjanako paṭijānāti. mā saṃghassa hāyīti aññassa dātabbaṃ. idha pana bhikkhave bhikkhu navakammaṃ gahetvā pariyosite pakkamati, tass'; eva taṃ. idha pana bhikkhave bhikkhu navakammaṃ gahetvā pariyosite vibbhamati, . . ., antimavatthuṃ ajjhāpannako paṭijānāti, saṃgho sāmī. idha pana bhikkhave bhikkhu navakammaṃ gahetvā pariyosite ummattako paṭijānāti, . . ., pāpikāya diṭṭhiyā appaṭinissagge ukkhittako paṭijānāti,

[page 174]
174 CULLAVAGGA. [VI. 17. 3-20. 1.
[... content straddling page break has been moved to the page above ...] tass'; eva taṃ. idha . . . pariyosite paṇḍako paṭijānāti, . . ., ubhatovyañjanako paṭijānāti, saṃgho sāmīti. ||3||17||
tena kho pana samayena bhikkhū aññatarassa upāsakassa vihāraparibhogaṃ senāsanaṃ aññatra paribhuñjanti. atha kho so upāsako ujjhāyati khīyati vipāceti: kathaṃ hi nāma bhaddantā aññatraparibhogaṃ aññatra paribhuñjissantīti.
bhagavato etam atthaṃ ārocesuṃ. na bhikkhave aññatraparibhogo aññatra paribhuñjitabbo. yo paribhuñjeyya āpatti dukkaṭassā 'ti. tena kho pana samayena bhikkhū uposathaggam pi sannisajjam pi harituṃ kukkuccāyantā chamāya nisīdanti, gattāni pi cīvarāni pi paṃsukitāni honti.
bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave tāvakālikaṃ haritun ti. tena kho pana samayena saṃghassa mahāvihāro udriyati. bhikkhū kukkuccāyantā senāsanaṃ nātiharanti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave guttatthāya haritun ti. ||18||
tena kho pana samayena saṃghassa senāsanaparikkhāriko mahaggho kambalo uppanno hoti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave phātikammatthāya parivattetun ti. tena kho pana samayena saṃghassa senāsanaparikkhārikaṃ mahagghaṃ dussaṃ uppannaṃ hoti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave phātikammatthāya parivattetun ti. tena kho pana samayena saṃghassa acchacammaṃ uppannaṃ hoti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave pādapuñchaniṃ kātun ti. cakkalī uppannā hoti. anujānāmi bhikkhave pādapuñchaniṃ kātun ti. colakaṃ uppannaṃ hoti. anujānāmi bhikkhave pādapuñchaniṃ kātun ti. ||19||
tena kho pana samayena bhikkhū adhotehi pādehi senāsanaṃ akkamanti, senāsanaṃ dussati. bhagavato etam atthaṃ ārocesuṃ. na bhikkhave adhotehi pādehi senāsanaṃ akkamitabbaṃ. yo akkameyya āpatti dukkaṭassā 'ti.
tena kho pana samayena bhikkhū allehi pādehi senāsanaṃ akkamanti, senāsanaṃ dussati. bhagavato etam atthaṃ ārocesuṃ.

[page 175]
VI. 20. 1-21. 1.] CULLAVAGGA. 175
[... content straddling page break has been moved to the page above ...] na bhikkhave allehi pādehi senāsanaṃ akkamitabbaṃ. yo akkameyya āpatti dukkaṭassā 'ti. tena kho pana samayena bhikkhū saupāhanā senāsanaṃ akkamanti, senāsanaṃ dussati. bhagavato etam atthaṃ ārocesuṃ. na bhikkhave saupāhanena senāsanaṃ akkamitabbaṃ. yo akkameyya āpatti dukkaṭassā 'ti. ||1|| tena kho pana samayena bhikkhū parikammakatāya bhūmiyā nuṭṭhuhanti, vaṇṇo dussati. bhagavato etam atthaṃ ārocesuṃ. na bhikkhave parikammakatāya bhūmiyā nuṭṭhuhitabbaṃ. yo nuṭṭhuheyya āpatti dukkaṭassa. anujānāmi bhikkhave kheḷamallakan ti. tena kho pana samayena mañcapādāpi pīṭhapādāpi parikammakataṃ bhūmiṃ vilikhanti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave colakena paliveṭhetun ti. tena kho pana samayena bhikkhū parikammakataṃ bhittiṃ apassenti, vaṇṇo dussati. bhagavato etam atthaṃ ārocesuṃ. na bhikkhave parikammakatā bhitti apassetabbā. yo apasseyya āpatti dukkaṭassa. anujānāmi bhikkhave apassenaphalakan ti. apassenaphalakaṃ heṭṭhato bhūmiṃ vilikhati uparito bhittiṃ hanti. anujānāmi bhikkhave heṭṭhato ca uparito ca colakena paliveṭhetun ti. tena kho pana samayena dhotapādakā nipajjituṃ kukkuccāyanti.
bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave paccattharitvā nipajjitun ti. ||2||20||
atha kho bhagavā Āḷaviyaṃ yathābhirantaṃ viharitvā yena Rājagahaṃ tena cārikaṃ pakkāmi. anupubbena cārikañ caramāno yena Rājagahaṃ tad avasari. tatra sudaṃ bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe. tena kho pana samayena Rājagahaṃ dubbhikkhaṃ hoti, manussā na sakkonti saṃghabhattaṃ kātuṃ, icchanti uddesabhattaṃ nimantanaṃ salākabhattaṃ pakkhikaṃ uposathikaṃ pāṭipadikaṃ kātuṃ. bhagavato etam atthaṃ ārocesuṃ.
anujānāmi bhikkhave saṃghabhattaṃ uddesabhattaṃ nimantanaṃ salākabhattaṃ pakkhikaṃ uposathikaṃ pāṭipadikan ti. tena kho pana samayena chabbaggiyā bhikkhū attano madhurabhattāni gahetvā lāmakāni bhattāni bhikkhūnaṃ denti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave pañcah'; aṅgehi samannāgataṃ bhikkhuṃ bhattuddesakaṃ sammannituṃ:

[page 176]
176 CULLAVAGGA. [VI. 21. 1-3.
[... content straddling page break has been moved to the page above ...] yo na chandāgatiṃ gaccheyya, na dosāgatiṃ gaccheyya, na mohāgatiṃ gaccheyya, na bhayāgatiṃ gaccheyya, uddiṭṭhānuddiṭṭhañ ca jāneyya. evañ ca pana bhikkhave sammannitabbo: paṭhamaṃ bhikkhu yācitabbo, yācitvā . . . (see IV. 9, etc.) . . . dhārayāmīti.
atha kho bhattuddesakānaṃ bhikkhūnaṃ etad ahosi: kathan nu kho bhattaṃ uddisitabbaṃ. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave salākāya vā paṭṭikāya vā upanibandhitvā opuñjitvā uddisitun ti. ||1|| tena kho pana samayena saṃghassa senāsanapaññāpako na hoti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave pañcah'; aṅgehi samannāgataṃ bhikkhuṃ senāsanapaññāpakaṃ sammannituṃ: yo na chandāgatiṃ gaccheyya . . . paññattāpaññattañ ca jāneyya. evañ ca pana bhikkhave sammannitabbo . . . dhārayāmīti. tena kho pana samayena saṃghassa bhaṇḍāgāriko na hoti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave pañcah'; aṅgehi samannāgataṃ bhikkhuṃ bhaṇḍāgārikaṃ sammannituṃ: yo na chandāgatiṃ gaccheyya . . . guttāguttañ ca jāneyya. evañ ca . . . dhārayāmīti. tena kho pana samayena saṃghassa cīvarapaṭiggāhako na hoti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave pañcah'; aṅgehi samannāgataṃ bhikkhuṃ cīvarapaṭiggāhakaṃ sammannituṃ: yo na chandāgatiṃ gaccheyya . . . gahitāgahitañ ca jāneyya.
evañ ca . . . dhārayāmīti. tena kho pana samayena saṃghassa cīvarabhājako . . . yāgubhājako . . . phalabhājako na hoti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave pañcah'; aṅgehi samannāgataṃ bhikkhuṃ cīvabhājakaṃ ( . . . yāgubhājakaṃ . . . phalabhājakaṃ) sammannituṃ: yo na chandāgatiṃ gaccheyya . . . bhājitābhājitañ ca jāneyya. evañ ca . . . dhārayāmīti. tena kho pana samayena saṃghassa khajjakabhājako na hoti, khajjakaṃ abhājiyamānaṃ nassati. bhagavato etam atthaṃ ārocesuṃ.
anujānāmi bhikkhave pañcah'; aṅgehi samannāgataṃ bhikkhuṃ khajjakabhājakaṃ sammannituṃ . . . dhārayāmīti. ||2|| tena kho pana samayena saṃghassa bhaṇḍāgāre appamattako parikkhāro uppanno hoti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave pañcah'; aṅgehi samannāgataṃ bhikkhuṃ appamattakavissajjakaṃ sammannituṃ:

[page 177]
VI. 21. 3.] CULLAVAGGA. 177
[... content straddling page break has been moved to the page above ...] yo na chandāgatiṃ gaccheyya . . . vissajjitāvissajjitañ ca jāneyya. evañ ca . . . dhārayāmīti. tena appamattakavissajjakena bhikkhunā ekekā sūci dātabbā satthakaṃ dātabbaṃ upāhanā dātabbā kāyabandhanaṃ dātabbaṃ aṃsavaddhako dātabbo parissāvanaṃ dātabbaṃ dhammakarako dātabbo kusi dātabbā aḍḍhakusi dātabbā maṇḍalaṃ dātabbaṃ aḍḍhamaṇḍalaṃ dātabbaṃ anuvāto dātabbo paribhaṇḍaṃ dātabbaṃ. sace hoti saṃghassa sappi vā telaṃ vā madhu vā phāṇitaṃ vā, sakiṃ paṭisāyituṃ dātabbaṃ, sace puna pi attho hoti, puna pi dātabbaṃ, sace puna pi attho hoti, puna pi dātabban ti. tena kho pana samayena saṃghassa sāṭiyagāhāpako . . . pattagāhāpako na hoti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave pañcah'; aṅgehi samannāgataṃ bhikkhuṃ sāṭiyagāhāpakaṃ ( . . . pattagāhāpakaṃ) sammannituṃ: yo na chandāgatiṃ gaccheyya . . . gahitāgahitañ ca jāneyya. evañ ca . . . dhārayāmīti. tena kho pana samayena saṃghassa ārāmikapesako na hoti, ārāmikā apesiyamānā kammaṃ na karonti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave pañcah'; aṅgehi samannāgataṃ bhikkhuṃ ārāmikapesakaṃ sammannituṃ: yo na chandāgatiṃ gaccheyya . . . pesitāpesitañ ca jāneyya. evañ ca . . . dhārayāmīti.
tena kho pana samayena saṃghassa sāmaṇerapesako na hoti, sāmaṇerā apesiyamānā kammaṃ na karonti . . . dhārayāmīti. ||3||21||
senāsanakkhandhakaṃ chaṭṭhaṃ.
tassa uddānaṃ:
vihāraṃ buddhaseṭṭhena apaññattaṃ tadā ahū,
tahaṃ-tahaṃ nikkhamanti āvāsā tamhā te jinasāvakā. |
seṭṭhi gahapati disvā bhikkhūnaṃ idam abravi:
kārāpeyyaṃ vaseyyātha. paṭipucchiṃsu nāyakaṃ. |
vihāraṃ aḍḍhayogañ ca pāsādaṃ hammiyaṃ guhaṃ
pañca leṇaṃ anuññāsi. vihāre seṭṭhi kārayi. |
jano vihāraṃ kāreti akavāṭaṃ asaṃvutaṃ,
kavāṭaṃ {piṭṭhasaṃghāṭaṃ} udukkhalañ ca uttari, |
āviñchanachiddaṃ rajjuñ ca, vaṭṭiñ ca kapisīsakaṃ

[page 178]
178 CULLAVAGGA.
5 sūci ghaṭi, tālachiddaṃ loha-kaṭṭha-visāṇakaṃ, |
yantakaṃ sūcikañ c'; eva, chadanaṃ ullittāvalittaṃ,
vedikaṃ jāla-salākañ ca, cakkali, santharena ca, |
miḍḍhi, pidalamañcañ ca, sosānikamasārako,
bundi, kuḷirapādañ ca, āhacc'; -āsandi, uccake, |
sattaṅgā ca, bhaddapīṭhaṃ, pīṭhik'; -eḷakapādakaṃ,
āmaṭāmalaka-kocchā, palālapīṭham eva ca, |
uccā hi, atipādakā, aṭṭhaṅguli ca pādakā,
suttaṃ, aṭṭhapadaṃ, colaṃ, tūlikaṃ, aḍḍhakāyikaṃ, |
giraggo bhisiyo cāpi, dussaṃ, senāsanañ cāpi,
10 onaddhaṃ, heṭṭhā patati, uppāṭetvā haranti ca, |
bhattiñ ca, hatthabhattiñ ca anuññāsi tathāgato,
titthiyā vihāre cāpi, thusaṃ, saṇhañ ca mattikā, |
ikkāsaṃ, pāṇikaṃ, kuḍḍaṃ, sāsapaṃ sitthatelakaṃ,
ussanne paccuddharituṃ, pharusaṃ, gaṇḍumattikaṃ, |
ikkāsaṃ, paṭibhānañ ca, nīcā, cayo ca, āruhaṃ,
paripatanti, āḷakā, aḍḍhakuḍḍaṃ, tayo puna, |
khuddake, kuḍḍapādo ca, ovassati, saraṃ, khilaṃ,
cīvaravaṃsaṃ rajjuñ ca, āḷindaṃ, kiṭakena ca, |
ālambanaṃ, tiṇacuṇṇaṃ, heṭṭhāmagge nayaṃ kare.
15 ajjhokāse, otappati, sālaṃ, heṭṭhā ca, bhājanaṃ, |
vihāro, koṭṭhako c'; eva, pariveṇ'; -aggisālakaṃ,
ārāme ca, puna koṭṭhe, heṭṭhañ ñeva nayaṃ kare. |
suddhaṃ, Anāthapiṇḍi ca saddho Sītavanaṃ agā,
diṭṭhadhammo nimantesi saha saṃghena nāyakaṃ. |
āṇāpes'; antarā magge, ārāmaṃ kārayi gaṇo.
Vesāliyaṃ navakammaṃ, purato ca paṭiggahaṃ, |
ko arahati bhattagge, tittirañ ca, avandiyā,
pariggahit', antaragharā, tūlo, Sāvatthiṃ osari, |
patiṭṭhapesi ārāmaṃ, bhattagge ca kolāhalaṃ,
20 gilānā, varaseyyā ca, lesā, sattarasā tahiṃ, |
kena nu kho, kathaṃ nu kho, vihāraggena bhājasi,
pariveṇa-anubhāgañ ca, akāmā bhāgā no dade, |
nissīmaṃ, sabbakālañ ca, gāhā senāsane tayo,
Upanando ca, vaṇṇesi, ṭhitakā, samānāsanā, |
samānāsanikā bhindiṃsu, tivaggā catuvaggikaṃ,
asamānāsanikaṃ dīghaṃ, taṃ dvinnaṃ, paribhuñjisu, |
ayyā ca, avidūre, bhājitañ ca, Kiṭāgiri,

[page 179]
CULLAVAGGA. 179
Āḷavī piṇḍaka-kuḍḍehi, dvāra-aggaḷavaṭṭikā, |
āloka-seta-kāḷañ ca, geru-chādana-bandhanā,
25 bhaṇḍi-khaṇḍa-paribhaṇḍaṃ, vīsa-tiṃsā ca kālikā, |
osite akataṃ sabbaṃ, khudde chapañcavassikaṃ,
aḍḍhayoge ca sattaṭṭha, mahallena dasadvādasa, |
sabbavihāraṃ, ekassa, aññaṃ vāsenti, saṃghikaṃ,
nissīmaṃ, sabbakālañ ca, pakkami, vibbhamanti ca, |
kālañ ca sāmaṇerañ ca, sikkhāpaccakkha-antimaṃ,
ummattā, khittacittā ca, vedan'; -āpatti'; dassanā, |
apaṭikamma-diṭṭhiyā, paṇḍakā, theyya-titthiyā,
tiracchāna-mātu-pitu, arahantā ca, dūsakā, |
bhedakā, lohituppādā, ubhato cāpi vyañjanakā,
30 mā saṃghassa parihāyi kammaṃ aññassa dātave; |
vippakate ca aññassa; kate tass'; eva pakkame;
vibbhamati, kāḷaṃ kato, sāmaṇero ca jāyati, |
paccakkhāto ca sikkhāya, antimāpaṇḍiko yadi
saṃgho 'va sāmiko hoti; ummattā, khitta-vedanā, |
adassanāpaṭikamme, diṭṭhi, tass'; eva hoti taṃ;
paṇḍako, theyya-titthi ca, tiracchāna-mātu-pettikaṃ, |
ghātako, dūsako cāpi, bheda-lohita-vyañjanā,
paṭijānāti yadi so saṃgho 'va hoti sāmiko. |
harant', aññatra, kukkuccaṃ, undriyati ca, kambalaṃ,
35 dussā ca, camma-cakkali, colakaṃ, akkamanti ca, |
allā, upāhanā, 'nuṭṭhu, khīlanti, apassenti ca,
apassenaṃ, khalite vā, dhota-paccattharena ca, |
Rājagahe na sakkonti, lāmakaṃ, bhattuddesakaṃ,
kathaṃ nu kho, paññāpakaṃ, bhaṇḍāgārikasammuti, |
paṭiggāha-bhājako cāpi, yāgu ca, phalabhājako,
khajjakabhājako c'; eva, appamattaka vissajje, |
sāṭiyagāhāpako c'; eva, tath'; eva pattagāhako,
ārāmika-sāmaṇerapesakassa ca sammuti. |
sabbābhibhū lokavidū hitacitto vināyako
40 leṇatthañ ca sukhatthañ ca jhayituñ ca vipassitun ti.

[page 180]
180
CULLAVAGGA.
VII.
Tena samayena buddho bhagavā Anupiyāyaṃ viharati, Anupiyaṃ nāma Mallānaṃ nigamo. tena kho pana samayena abhiññātā-abhiññātā Sakyakumārā bhagavantaṃ pabbajitaṃ anupabbajanti. tena kho pana samayena Mahānāmo ca Sakko Anuruddho ca Sakko dve bhātukā honti. Anuruddho Sakko sukhumālo hoti, tassa tayo pāsādā honti, eko hemantiko eko gimhiko eko vassiko. so vassike pāsāde cattāro māse nippurisehi turiyehi paricāriyamāno na heṭṭhā pāsādā orohati. atha kho Mahānāmassa Sakkassa etad ahosi: etarahi kho abhiññātā-abhiññātā Sakyakumārā bhagavantaṃ pabbajitaṃ anupabbajanti, amhākaṃ ca kulā n'; atthi koci agārasmā anagāriyaṃ pabbajito. yan nūnāhaṃ vā pabbajeyyaṃ Anuruddho vā 'ti. atha kho Mahānāmo Sakko yena Anuruddho Sakko ten'; upasaṃkami, upasaṃkamitvā Anuruddhaṃ Sakkaṃ etad avoca: etarahi tāta Anuruddha abhiññātā-abhiññātā Sakyakumārā bhagavantaṃ pabbajitaṃ anupabbajanti, amhākaṃ ca kulā n'; atthi koci agārasmā anagāriyaṃ pabbajito. tena hi tvaṃ vā pabbaja ahaṃ vā pabbajissāmīti. ahaṃ kho sukhumālo, nāhaṃ sakkomi agārasmā anagāriyaṃ pabbajituṃ, tvaṃ pabbajāhīti. ||1|| ehi kho te tāta Anuruddha gharāvāsatthaṃ anusāsissāmi. paṭhamaṃ khettaṃ kasāpetabbaṃ, kasāpetvā vapāpetabbaṃ, vapāpetvā udakaṃ atinetabbaṃ, udakaṃ atinetvā udakaṃ ninnetabbaṃ, udakaṃ ninnetvā niḍḍāpetabbaṃ, niḍḍāpetvā lavāpetabbaṃ, lavāpetvā ubbahāpetabbaṃ, ubbahāpetvā puñjaṃ kārāpetabbaṃ, puñjaṃ kārāpetvā maddāpetabbam, maddāpetvā palālāni uddharāpetabbāni, palālāni uddharāpetvā bhusikā uddharāpetabbā,

[page 181]
VII. 1. 2-3.] CULLAVAGGA. 181
[... content straddling page break has been moved to the page above ...] bhusikā uddharāpetvā opunāpetabbaṃ, opunāpetvā atiharāpetabbaṃ, atiharāpetvā āyatim pi vassaṃ evam eva kātabbaṃ, āyatim pi vassaṃ evam eva kātabban ti. na kammā khīyanti, na kammānaṃ anto paññāyati. kadā kammā khīyissanti, kadā kammānaṃ anto paññāyissati, kadā mayaṃ appossukkā pañcahi kāmaguṇehi samappitā samaṅgibhūtā paricārissāmā 'ti. na hi tāta Anuruddha kammā khīyanti, na kammānaṃ anto paññāyati, akhīṇe yeva kamme pitaro ca pitāmahā ca kālaṃkatā 'ti. tena hi tvaṃ ñeva gharāvāsatthena upajāna, ahaṃ {agārasmā} anagāriyaṃ pabbajissāmīti. atha kho Anuruddho Sakko yena mātā ten'; upasaṃkami, upasaṃkamitvā mātaraṃ etad avoca: icchām'; ahaṃ amma agārasmā anagāriyaṃ pabbajituṃ, anujānāhi maṃ agārasmā anagāriyaṃ pabbajjāyā 'ti. evaṃ vutte Anuruddhassa Sakkassa mātā Anuruddhaṃ Sakkaṃ etad avoca: tumhe kho me tāta Anuruddha dve puttā piyā manāpā appaṭikkūlā, maraṇena pi vo akāmikā vinā bhavissāmi, kim panāhaṃ tumhe jīvante anujānissāmi agārasmā anagāriyaṃ pabbajjāyā 'ti. dutiyam pi kho Anuruddho Sakko mātaraṃ etad avoca: icchām'; ahaṃ amma agārasmā anagāriyaṃ pabbajituṃ, anujānāhi maṃ agārasmā anagāriyaṃ pabbajjāyā 'ti. tumhe kho . . . pabbajjāyā 'ti. tatiyam pi kho Anuruddho Sakko mātaraṃ . . . anujānāhi maṃ agārasmā anagāriyaṃ pabbajjāyā 'ti.
||2|| tena kho pana samayena Bhaddiyo Sakyarājā Sakyānaṃ rajjaṃ kāreti, Anuruddhassa Sakkassa sahāyo hoti.
atha kho Anuruddhassa Sakkassa mātā ayaṃ kho Bhaddiyo Sakyarājā Sakyānaṃ rajjaṃ kāreti, Anuruddhassa Sakkassa sahāyo, so na ussahati agārasmā anagāriyaṃ pabbajitun ti, Anuruddhaṃ Sakkaṃ etad avoca: sace tāta Anuruddha Bhaddiyo Sakyarājā agārasmā anagāriyaṃ pabbajati evaṃ tvam pi pabbajāhīti. atha kho Anuruddho Sakko yena Bhaddiyo Sakyarājā ten'; upasaṃkami, upasaṃkamitvā Bhaddiyaṃ Sakyarājānaṃ etad avoca: mama kho samma pabbajjā tava paṭibaddhā 'ti. sace te samma pabbajjā mama paṭibaddhā apaṭibaddhā sā hotu, ahaṃ tayā, yathāsukhaṃ pabbajāhīti. ehi samma ubho agārasmā anagāriyaṃ pabbajissāmā 'ti. nāhaṃ samma sakkomi agārasmā anagāriyaṃ pabbajituṃ,

[page 182]
182 CULLAVAGGA. [VII. 1. 3-4.
[... content straddling page break has been moved to the page above ...] yan te sakkā aññaṃ mayā kātuṃ ty āhaṃ karissāmi, tvaṃ pabbajāhīti. mātā kho maṃ samma evam āha: sace tāta Anuruddha Bhaddiyo Sakyarājā agārasmā anagāriyaṃ pabbajati evaṃ tvam pi pabbajāhīti. bhāsitā kho pana te samma esā vācā: sace te samma pabbajjā mama paṭibaddhā apaṭibaddhā sā hotu, ahaṃ tayā, yathāsukhaṃ pabbajāhīti. ehi samma ubho agārasmā anagāriyaṃ pabbajissāmā 'ti. tena kho pana samayena manussā saccavādino honti saccapaṭiññā. atha kho Bhaddiyo Sakyarājā Anuruddhaṃ Sakkaṃ etad avoca: āgamehi samma satta vassāni, sattannaṃ vassānaṃ accayena ubho agārasmā anagāriyaṃ pabbajissāmā 'ti. aticiraṃ samma satta vassāni, nāhaṃ sakkomi satta vassāni āgametun ti. āgamehi samma cha vassāni --pe-- pañca v., cattāri v., tīṇi v., dve v., ekaṃ vassaṃ, ekassa vassassa accayena ubho agārasmā anagāriyaṃ pabbajissāmā 'ti. aticiraṃ samma ekaṃ vassaṃ, nāhaṃ sakkomi ekaṃ vassaṃ āgametun ti. āgamehi samma satta māse, sattannaṃ māsānaṃ accayena ubho agārasmā anagāriyaṃ pabbajissāmā 'ti. aticiraṃ samma satta māsā, nāhaṃ sakkomi satta māse āgametun ti. āgamehi samma cha māse --pe-- pañca m., cattāro m., tayo m., dve m., ekaṃ māsaṃ, addhamāsaṃ, addhamāsassa accayena . . . pabbajissāmā 'ti.
aticiraṃ samma addhamāso, nāhaṃ sakkomi addhamāsaṃ āgametun ti. āgamehi samma sattāhaṃ yāvāhaṃ putte ca bhātare ca rajjaṃ niyyādemīti. na ciraṃ samma sattāho, āgamessāmīti. ||3|| atha kho Bhaddiyo ca Sakyarājā Anuruddho ca Ānando ca Bhagu ca Kimbilo ca Devadatto ca Upālikappakena sattamā yathā pure ca pure ca caturaṅginiyā senāya uyyānabhūmiṃ niyyanti evam eva caturaṅginiyā senāya niyyiṃsu. te dūraṃ gantvā senaṃ nivattetvā paravisayaṃ okkamitvā ābharaṇaṃ omuñcitvā uttarāsaṅge bhaṇḍikaṃ bandhitvā Upālikappakaṃ etad avocuṃ:
handa bhaṇe Upāli nivattassu, alan {te} ettakaṃ jīvikāyā 'ti.
atha kho Upālissa kappakassa nivattantassa etad ahosi:
caṇḍā kho Sākiyā, iminā kumārā nippātitā 'ti ghātāpeyyum pi maṃ. ime hi nāma Sakyakumārā agārasmā anagāriyaṃ pabbajissanti, kim aṅga panāhan ti. so bhaṇḍikaṃ muñcitvā taṃ bhaṇḍaṃ rukkhe ālaggetvā yo passati dinnaṃ ñeva haratū 'ti vatvā yena te Sakyakumārā ten'; upasaṃkami.

[page 183]
VII. 1. 4-5.] CULLAVAGGA. 183
[... content straddling page break has been moved to the page above ...] addasāsuṃ kho te Sakyakumārā Upālikappakaṃ dūrato 'va āgacchantaṃ, disvāna Upālikappakaṃ etad avocuṃ: kissa bhaṇe Upāli nivatto 'sīti. idha me ayyaputtā nivattantassa etad ahosi: caṇḍā . . . kim aṅga panāhan ti. so kho ahaṃ ayyaputtā bhaṇḍikaṃ muñcitvā taṃ bhaṇḍaṃ rukkhe ālaggetvā yo passati dinnaṃ ñeva haratū 'ti vatvā tato 'mhi paṭinivatto 'ti. suṭṭhu bhaṇe Upāli akāsi yam pi na nivatto, caṇḍā Sākiyā . . . ghātāpeyyum pi tan ti. atha kho te Sakyakumārā Upālikappakaṃ ādāya yena bhagavā ten'; upasaṃkamiṃsu, upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu, ekamantaṃ nisinnā kho te Sakyakumārā bhagavantaṃ etad avocuṃ: mayaṃ bhante Sākiyā nāma mānassino. ayaṃ bhante Upālikappako amhākaṃ dīgharattaṃ paricārako. imaṃ bhagavā paṭhamaṃ pabbājetu, imassa mayaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ karissāma, evaṃ amhākaṃ Sākiyānaṃ Sākiyamāno nimmāniyissati. atha kho bhagavā Upālikappakaṃ paṭhamaṃ pabbājesi, pacchā te Sakyakumāre. atha kho āyasmā Bhaddiyo ten'; eva antaravassena tisso vijjā sacchākāsi, āyasmā Anuruddho dibbacakkhuṃ uppādesi, āyasmā Ānando sotāpattiphalaṃ sacchākāsi, Devadatto pothujjanikaṃ iddhiṃ abhinipphādesi. ||4||
tena kho pana samayena āyasmā Bhaddiyo araññagato pi rukkhamūlagato pi suññāgāragato pi abhikkhaṇaṃ udānaṃ udāneti: aho sukhaṃ aho sukhan ti. atha kho sambahulā bhikkhū yena bhagavā ten'; upasaṃkamiṃsu, upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu, ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etad avocuṃ:
āyasmā bhante Bhaddiyo araññagato pi rukkhamūlagato pi suññāgāragato pi abhikkhaṇaṃ udānaṃ udāneti: aho sukhaṃ aho sukhan ti. nissaṃsayaṃ kho bhante āyasmā Bhaddiyo anabhirato 'va brahmacariyaṃ carati taṃ ñeva vā purimaṃ rajjasukhaṃ samanussaranto araññagato pi rukkhamūlagato pi suññāgāragato pi abhikkhaṇaṃ udānaṃ udāneti: aho sukhaṃ aho sukhan ti. atha kho bhagavā aññataraṃ bhikkhuṃ āmantesi: ehi tvaṃ bhikkhu mama vacanena Bhaddiyaṃ bhikkhuṃ āmantehi: satthā taṃ āvuso Bhaddiya āmantetīti.

[page 184]
184 CULLAVAGGA. [VII. 1. 5-2. 1.
[... content straddling page break has been moved to the page above ...] evaṃ bhante 'ti kho so bhikkhu bhagavato paṭissutvā yenāyasmā Bhaddiyo ten'; upasaṃkami, upasaṃkamitvā āyasmantaṃ Bhaddiyaṃ etad avoca: satthā taṃ āvuso Bhaddiya āmantetīti. ||5|| evaṃ āvuso 'ti kho āyasmā Bhaddiyo tassa bhikkhuno paṭissutvā yena bhagavā ten'; upasaṃkami, upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinnaṃ kho āyasmantaṃ Bhaddiyaṃ bhagavā etad avoca: saccaṃ kira tvaṃ Bhaddiya araññagato pi rukkhamūlagato pi suññāgāragato pi abhikkhaṇaṃ udānaṃ udānesi: aho sukhaṃ aho sukhan ti.
evaṃ bhante 'ti. kiṃ pana tvaṃ Bhaddiya atthavasaṃ sampassamāno araññagato pi rukkhamūlagato pi suññāgāragato pi abhikkhaṇaṃ udānaṃ udānesi: aho sukhaṃ aho sukhan ti. pubbe me bhante rañño sato anto pi antepure rakkhā susaṃvihitā hoti bahi pi antepure rakkhā susaṃvihitā hoti anto pi nagare rakkhā susaṃvihitā hoti bahi pi nagare rakkhā susaṃvihitā hoti anto pi janapade rakkhā susaṃvihitā hoti. so kho ahaṃ bhante evaṃ rakkhito gopito pi santo bhīto ubbiggo ussaṅkī utrasto viharāmi. etarahi kho panāhaṃ bhante araññagato pi rukkhamūlagato pi suññāgāragato pi abhīto anubbiggo anussaṅkī anutrasto appossukko pannalomo {paradavutto} migabhūtena cetasā viharāmi. imaṃ kho ahaṃ bhante atthavasaṃ sampassamāno araññagato pi rukkhamūlagato pi suññāgāragato pi abhikkhaṇaṃ udānaṃ udānemi: aho sukhaṃ aho sukhan ti. atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
yass'; antarato na santi kopā itibhavābhavatañ ca vītivatto
taṃ vigatabhayaṃ sukhiṃ asokaṃ devā nānubhavanti
dassanāyā 'ti. ||6||1||
atha kho bhagavā Anupiyāyaṃ yathābhirantaṃ viharitvā yena Kosambī tena cārikaṃ pakkāmi. anupubbena cārikaṃ caramāno yena Kosambī tad avasari. tatra sudaṃ bhagavā Kosambiyaṃ viharati Ghositārāme. atha kho Devadattassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi: kin nu kho ahaṃ pasādeyyaṃ yasmiṃ me pasanne bahu lābhasakkāro uppajjeyyā 'ti. atha kho Devadattassa etad ahosi: ayaṃ kho Ajātasattukumāro taruṇo c'; eva āyatiṃ bhaddako ca.

[page 185]
VII. 2. 1-2.] CULLAVAGGA. 185
[... content straddling page break has been moved to the page above ...] yan nūnāhaṃ Ajātasattukumāraṃ pasādeyyaṃ, tasmiṃ me pasanne bahu lābhasakkāro uppajjissatīti. atha kho Devadatto senāsanaṃ saṃsāmetvā pattacīvaraṃ ādāya yena Rājagahaṃ tena pakkāmi, anupubbena yena Rājagahaṃ tad avasari. atha kho Devadatto sakavaṇṇaṃ paṭisaṃharitvā kumārakavaṇṇaṃ abhinimminitvā ahimekhalikāya Ajātasattussa kumārassa ucchaṅge pāturahosi. atha kho Ajātasattukumāro bhīto ahosi ubbiggo ussaṅkī utrasto. atha kho Devadatto Ajātasattuṃ kumāraṃ etad avoca: bhāyasi maṃ tvaṃ kumārā 'ti. āma bhāyāmi, ko 'si tvan ti. ahaṃ Devadatto 'ti. sace kho tvaṃ bhante ayyo Devadatto iṅgha saken'; eva vaṇṇena pātubhavassū 'ti. atha kho Devadatto kumārakavaṇṇaṃ paṭisaṃharitvā saṃghāṭipattacīvaradharo Ajātasattussa kumārassa purato aṭṭhāsi.
atha kho Ajātasattukumāro Devadattassa iminā iddhipāṭihāriyena abhippasanno pañcahi rathasatehi sāyaṃpātaṃ upaṭṭhānaṃ gacchati pañca ca thālipākasatāni bhattābhihāro abhiharīyati. atha kho Devadattassa lābhasakkārasilokena abhibhūtassa pariyādinnacittassa evarūpaṃ icchāgataṃ uppajji: ahaṃ bhikkhusaṃghaṃ pariharissāmīti. saha cittuppādā 'va Devadatto tassā iddhiyā parihāyi. ||1||
tena kho pana samayena Kakudho nāma Koḷiyaputto āyasmato Mahāmoggallānassa upaṭṭhāko adhunā kālaṃkato aññataraṃ manomayaṃ kāyaṃ upapanno, tassa evarūpo attabhāvapaṭilābho hoti seyyathāpi nāma dve vā tīṇi vā Māgadhakāni gāmakkhettāni, so tena attabhāvapaṭilābhena n'; eva attānaṃ na paraṃ vyābādheti. atha kho Kakudho devaputto yenāyasmā Mahāmoggallāno ten'; upasaṃkami, upasaṃkamitvā āyasmantaṃ Mahāmoggallānaṃ abhivādetvā ekamantaṃ aṭṭhāsi, ekamantaṃ ṭhito kho Kakudho devaputto āyasmantaṃ Mahāmoggallānaṃ etad avoca:
Devadattassa bhante lābhasakkārasilokena abhibhūtassa pariyādinnacittassa evarūpaṃ icchāgataṃ uppajji: ahaṃ bhikkhusaṃghaṃ pariharissāmīti. saha cittuppādā 'va bhante Devadatto tassā iddhiyā parihīno 'ti. idaṃ avoca Kakudho devaputto, idaṃ vatvā āyasmantaṃ Mahāmoggallānaṃ abhivādetvā padakkhiṇaṃ katvā tatth'; ev'; antaradhāyi. atha kho āyasmā Mahāmoggallāno yena bhagavā ten'; upasaṃkami,

[page 186]
186 CULLAVAGGA. [VII. 2. 2-4.
[... content straddling page break has been moved to the page above ...] upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. ekamantaṃ nisinno kho āyasmā Mahāmoggallāno bhagavantaṃ etad avoca: Kakudho nāma bhante Koḷiyaputto mama upaṭṭhāko adhunā kālaṃkato aññataraṃ manomayaṃ kāyaṃ upapanno, tassa evarūpo attabhāvapaṭilābho seyyathāpi nāma dve vā tīṇi vā Māgadhakāni gāmakkhettāni, so tena attabhāvapaṭilābhena n'; eva attānaṃ na paraṃ vyābādheti. atha kho bhante Kakudho devaputto yenāhaṃ ten'; upasaṃkami, upasaṃkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi, ekamantaṃ ṭhito kho bhante Kakudho devaputto maṃ etad avoca: Devadattassa bhante . . . parihīno 'ti.
idaṃ avoca bhante Kakudho devaputto, idaṃ vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tatth'; ev'; antaradhāyīti.
kim pana te Moggallāna Kakudho devaputto cetasā ceto paricca vidito yaṃ kiñci Kakudho devaputto bhāsati sabban taṃ tath'; eva hoti no aññathā 'ti. cetasā ceto paricca vidito me bhante Kakudho devaputto yaṃ kiñci Kakudho devaputto bhāsati sabban taṃ tath'; eva hoti no aññathā 'ti. rakkhass'; etaṃ Moggallāna vācaṃ, rakkhass'; etaṃ Moggallāna vācaṃ, idāni so moghapuriso attanā 'va attānaṃ pātukarissati. ||2||
pañc'; ime Moggallāna satthāro santo saṃvijjamānā lokasmiṃ, katame pañca. idha Moggallāna ekacco satthā aparisuddhasīlo samāno parisuddhasīlo 'mhīti paṭijānāti parisuddhaṃ me sīlaṃ pariyodātaṃ asaṃkiliṭṭhan ti. tam enaṃ sāvakā evaṃ jānanti: ayaṃ kho bhavaṃ satthā aparisuddhasīlo samāno parisuddhasīlo 'mhīti paṭijānāti parisuddhaṃ me sīlaṃ pariyodātaṃ asaṃkiliṭṭhan ti. mayañ c'; eva kho pana gihīnaṃ āroceyyāma, nāss'; assa manāpaṃ, yaṃ kho pan'; assa amanāpaṃ kathaṃ naṃ mayan tena samudācareyyāma.
sammannati kho pana cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. yaṃ tumo karissati tumo 'va tena paññāyissatīti. evarūpaṃ kho Moggallāna satthāraṃ sāvakā sīlato rakkhanti evarūpo ca pana satthā sāvakehi sīlato rakkhaṃ paccāsiṃsati. ||3|| puna ca paraṃ Moggallāna idh'; ekacco satthā aparisuddhājīvo samāno parisuddhājīvo 'mhīti paṭijānāti parisuddho me ājīvo pariyodāto asaṃkiliṭṭho 'ti.
tam enaṃ sāvakā evaṃ jānanti: ayaṃ kho bhavaṃ satthā aparisuddhājīvo samāno parisuddhājīvo 'mhīti paṭijānāti . . . asaṃkiliṭṭho 'ti.

[page 187]
VII. 2. 4-5.] CULLAVAGGA. 187
[... content straddling page break has been moved to the page above ...] mayaṃ c'; eva kho pana gihīnaṃ āroceyyāma, nāss'; assa manāpaṃ . . . paññāyissatīti. evarūpaṃ kho Moggallāna satthāraṃ sāvakā ājīvato rakkhanti evarūpo ca pana satthā sāvakehi ājīvato rakkhaṃ paccāsiṃsati. puna ca paraṃ Moggallāna idh'; ekacco satthā aparisuddhadhammadesano samāno parisuddhadhammadesano 'mhīti paṭijānāti parisuddhā me dhammadesanā . . . dhammadesanato rakkhaṃ paccāsiṃsati. puna ca paraṃ Moggallāna idh'; ekacco satthā aparisuddhaveyyākaraṇo samāno parisuddhaveyyākaraṇo 'mhīti paṭijānāti parisuddhaṃ me veyyākaraṇaṃ . . . veyyākaraṇato rakkhaṃ paccāsiṃsati. puna ca paraṃ Moggallāna idh'; ekacco satthā aparisuddhañāṇadassano samāno parisuddhañāṇadassano 'mhīti paṭijānāti parisuddhaṃ me ñāṇadassanaṃ . . . ñāṇadassanato rakkhaṃ paccāsiṃsati. ime kho Moggallāna pañca satthāro santo saṃvijjamānā lokasmiṃ. ahaṃ kho pana Moggallāna parisuddhasīlo samāno parisuddhasīlo 'mhīti paṭijānāmi parisuddhaṃ me sīlaṃ pariyodātaṃ asaṃkiliṭṭhan ti. na ca maṃ sāvakā sīlato rakkhanti na cāhaṃ sāvakehi sīlato rakkhaṃ paccāsiṃsāmi. parisuddhājīvo samāno . . . parisuddhadhammadesano samāno . . . parisuddhaveyyākaraṇo samāno . . . parisuddhañāṇadassano samāno parisuddhañāṇadassano 'mhīti paṭijānāmi parisuddhaṃ me ñāṇadassanaṃ pariyodātaṃ asaṃkiliṭṭhan ti. na ca maṃ sāvakā ñāṇadassanato rakkhanti na cāhaṃ sāvakehi ñāṇadassanato rakkhaṃ paccāsiṃsāmīti. ||4||
atha kho bhagavā Kosambiyaṃ yathābhirantaṃ viharitvā yena Rājagahaṃ tena cārikaṃ pakkāmi. anupubbena cārikaṃ caramāno yena Rājagahaṃ tad avasari.
tatra sudaṃ bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe. atha kho sambahulā bhikkhū yena bhagavā ten'; upasaṃkamiṃsu, upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu, ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etad avocuṃ: Devadattassa bhante Ajātasattukumāro pañcahi rathasatehi sāyaṃpātaṃ upaṭṭhānaṃ gacchati pañca ca thālipākasatāni bhattābhihāro abhiharīyatīti. mā bhikkhave Devadattassa lābhasakkārasilokaṃ pihayittha. yāva kīvañ ca bhikkhave Devadattassa Ajātasattukumāro pañcahi rathasatehi sāyaṃpātaṃ upaṭṭhānaṃ gamissati pañca ca thālipākasatāni bhattābhihāro abhiharīyissati hāni yeva bhikkhave Devadattassa pāṭikaṅkhā kusalesu dhammesu no vuḍḍhi.

[page 188]
188 CULLAVAGGA. [VII. 2. 5-3. 1.
[... content straddling page break has been moved to the page above ...] seyyathāpi bhikkhave caṇḍassa kukkurassa nāsāyaṃ pittaṃ bhindeyyuṃ, evaṃ hi so bhikkhave kukkuro bhiyyosomattāya caṇḍataro assa, evam eva kho bhikkhave yāva kīvañ ca Devadattassa Ajātasattukumāro pañcahi rathasatehi sāyaṃpātaṃ upaṭṭhānaṃ gamissati pañca ca thālipākasatāni bhattābhihāro abhiharīyissati hāni yeva bhikkhave Devadattassa pāṭikaṅkhā kusalesu dhammesu no vuḍḍhi. attavadhāya bhikkhave Devadattassa lābhasakkārasiloko udapādi parābhavāya Devadattassa lābhasakkārasiloko udapādi. seyyathāpi bhikkhave kadalī attavadhāya phalaṃ deti parābhavāya phalaṃ deti evam eva kho bhikkhave attavadhāya Devadattassa lābhasakkārasiloko udapādi parābhavāya Devadattassa lābhasakkārasiloko udapādi.
seyyathāpi bhikkhave veḷu attavadhāya phalaṃ deti parābhavāya phalaṃ deti evam eva kho . . . udapādi. seyyathāpi bhikkhave naḷo attavadhāya . . . udapādi. seyyathāpi bhikkhave assatarī attavadhāya gabbhaṃ gaṇhāti parābhavāya gabbhaṃ gaṇhāti evam eva kho . . . udapādi.
phalaṃ ve kadaliṃ hanti phalaṃ veḷuṃ phalaṃ naḷaṃ,
sakkāro kāpurisaṃ hanti gabbho assatariṃ yathā 'ti. ||5||2||
paṭhamakabhāṇavāraṃ niṭṭhitaṃ.
tena kho pana samayena bhagavā mahatiyā parisāya parivuto dhammaṃ desento nisinno hoti sarājikāya parisāya.
atha kho Devadatto uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā ten'; añjaliṃ paṇāmetvā bhagavantaṃ etad avoca: jiṇṇo dāni bhante bhagavā vuḍḍho mahallako addhagato vayo anuppatto, appossukko dāni bhante bhagavā diṭṭhadhammasukhavihāraṃ anuyutto viharatu mama bhikkhusaṃghaṃ nissajjatu, ahaṃ bhikkhusaṃghaṃ pariharissāmīti. alaṃ Devadatta mā te rucci bhikkhusaṃghaṃ pariharitun ti. dutiyam pi kho Devadatto . . ., tatiyam pi kho Devadatto bhagavantaṃ etad avoca: jiṇṇo dāni . . . pariharissāmīti. Sāriputtamoggallānānam pi kho ahaṃ Devadatta bhikkhusaṃghaṃ na nissajjeyyaṃ, kim pana tuyhaṃ {chavassa kheḷāpakassā} 'ti. atha kho Devadatto sarājikāya maṃ bhagavā parisāya kheḷāpakavādena apasādeti Sāriputtamoggallāneva ukkaṃsatīti kupito anattamano bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

[page 189]
VII. 3. 1-3.] CULLAVAGGA. 189
[... content straddling page break has been moved to the page above ...] ayañ ca tarahi Devadattassa bhagavati paṭhamo āghāto ahosi. ||1||
atha kho bhagavā bhikkhū āmantesi: tena hi bhikkhave saṃgho Devadattassa Rājagahe pakāsaniyakammaṃ karotu pubbe Devadattassa aññā pakati ahosi idāni aññā pakati, yaṃ Devadatto kareyya kāyena vācāya na tena buddho vā dhammo vā saṃgho vā daṭṭhabbo, Devadatto 'va tena daṭṭhabbo 'ti. evañ ca pana bhikkhave kātabbaṃ: vyattena bhikkhunā paṭibalena saṃgho ñāpetabbo:
suṇātu me bhante saṃgho. yadi saṃghassa pattakallaṃ saṃgho Devadattassa Rājagahe pakāsaniyakammaṃ kareyya pubbe Devadattassa aññā . . . tena daṭṭhabbo 'ti. esā ñatti.
suṇātu me bhante saṃgho. saṃgho Devadattassa Rājagahe pakāsaniyakammaṃ karoti pubbe Devadattassa aññā . . . tena daṭṭhabbo 'ti. yassāyasmato khamati Devadattassa Rājagahe pakāsaniyassa kammassa karaṇaṃ pubbe Devadattassa aññā . . . tena daṭṭhabbo 'ti so tuṇh'; assa . . . so bhāseyya.
kataṃ saṃghena Devadattassa Rājagahe pakāsaniyakammaṃ pubbe Devadattassa aññā . . . tena daṭṭhabbo 'ti. khamati . . . dhārayāmīti. atha kho bhagavā āyasmantaṃ Sāriputtaṃ āmantesi: tena hi tvaṃ Sāriputta Devadattaṃ Rājagahe pakāsehīti. pubbe mayā bhante Devadattassa Rājagahe vaṇṇo bhāsito mahiddhiko Godhiputto mahānubhāvo Godhiputto 'ti, kathāhaṃ bhante Devadattaṃ Rājagahe pakāsemīti. nanu tayā Sāriputta bhūto yeva Devadattassa Rājagahe vaṇṇo bhāsito mahiddhiko Godhiputto mahānubhāvo Godhiputto 'ti. evaṃ bhante 'ti. evam eva kho tvaṃ Sāriputta bhūtaṃ ñeva Devadattaṃ Rājagahe pakāsehīti. evaṃ bhante 'ti kho āyasmā Sāriputto bhagavato paccassosi. ||2|| atha kho bhagavā bhikkhū āmantesi: tena hi bhikkhave saṃgho Sāriputtaṃ sammannatu Devadattaṃ Rājagahe pakāsetuṃ pubbe Devadattassa aññā pakati . . . tena daṭṭhabbo 'ti. evañ ca pana bhikkhave sammannitabbo:
paṭhamaṃ Sāriputto yācitabbo, yācitvā vyattena bhikkhunā paṭibalena saṃgho ñāpetabbo: suṇātu me bhante saṃgho.
yadi saṃghassa pattakallaṃ saṃgho āyasmantaṃ Sāriputtaṃ sammanneyya Devadattaṃ Rājagahe pakāsetuṃ pubbe Devadattassa aññā pakati

[page 190]
190 CULLAVAGGA. [VII. 3. 3-5.
[... content straddling page break has been moved to the page above ...] . . . tena daṭṭhabbo 'ti. esā ñatti.
suṇātu me . . . yassāyasmato . . . so bhāseyya. sammato saṃghena āyasmā Sāriputto Devadattaṃ Rājagahe pakāsetuṃ pubbe Devadattassa aññā pakati . . . tena daṭṭhabbo 'ti, khamati . . . dhārayāmīti. sammato āyasmā Sāriputto sambahulehi bhikkhūhi saddhiṃ Rājagahaṃ pavisitvā Devadattaṃ Rājagahe pakāsesi pubbe Devadattassa aññā pakati . . . tena daṭṭhabbo 'ti. tattha ye te manussā assaddhā appasannā dubbuddhino te evam āhaṃsu: usuyyakā ime samaṇā Sakyaputtiyā, Devadattassa lābhasakkāraṃ usuyyantīti.
ye pana te manussā saddhā pasannā paṇḍitā buddhimanto te evam āhaṃsu: na kho idaṃ orakaṃ bhavissati yathā bhagavā Devadattaṃ Rājagahe pakāsāpeti. ||3||
atha kho Devadatto yena Ajātasattukumāro ten'; upasaṃkami, upasaṃkamitvā Ajātasattukumāraṃ etad avoca:
pubbe kho kumāra manussā dīghāyukā, etarahi appāyukā, ṭhānaṃ kho pan'; etaṃ vijjati yaṃ tvaṃ kumāro 'va samāno kālaṃ kareyyāsi. tena hi tvaṃ kumāra pitaraṃ hantvā rājā hohi, ahaṃ bhagavantaṃ hantvā buddho bhavissāmīti. atha kho Ajātasattukumāro ayyo kho Devadatto mahiddhiko mahānubhāvo, jāneyyāti ayyo Devadatto 'ti ūruyā potthanikaṃ bandhitvā divādivassa bhīto ubbiggo ussaṅkī utrasto sahasā antepuraṃ pāvisi. addasāsuṃ kho antepure upacārakā mahāmattā Ajātasattukumāraṃ divādivassa bhītaṃ ubbiggaṃ ussaṅkiṃ utrastaṃ sahasā antepuraṃ pavisantaṃ, disvāna aggahesuṃ. te vicinantā ūruyā potthanikaṃ baddhaṃ disvā Ajātasattukumāraṃ etad avocuṃ: kin tvaṃ kumāra kattukāmo 'sīti. pitaraṃ hi hantukāmo 'ti. kenāsi ussāhito 'ti.
ayyena Devadattenā 'ti. ekacce mahāmattā evaṃ matiṃ akaṃsu: kumāro ca hantabbo Devadatto ca sabbe ca bhikkhū hantabbā 'ti. ekacce mahāmattā evaṃ matiṃ akaṃsu:
na bhikkhū hantabbā, na bhikkhū kiñci aparajjhanti, kumāro ca hantabbo Devadatto cā 'ti, ekacce mahāmattā evaṃ matiṃ akaṃsu: na kumāro hantabbo, na Devadatto, na bhikkhū hantabbā, rañño ārocetabbaṃ, yathā rājā vakkhati tathā karissāmā 'ti. ||4|| atha kho te mahāmattā Ajātasattukumāraṃ ādāya yena rājā Māgadho Seniyo Bimbisāro ten'; upasaṃkamiṃsu,

[page 191]
VII. 3. 5-6.] CULLAVAGGA. 191
[... content straddling page break has been moved to the page above ...] upasaṃkamitvā rañño Māgadhassa Seniyassa Bimbisārassa etam atthaṃ ārocesuṃ. kathaṃ bhaṇe mahāmattehi mati katā 'ti. ekacce deva mahāmattā evaṃ matiṃ akaṃsu: kumāro ca hantabbo Devadatto ca sabbe ca bhikkhū hantabbā 'ti. ekacce mahāmattā evaṃ matiṃ akaṃsu: na bhikkhū hantabbā, na bhikkhū kiñci aparajjhanti, kumāro ca hantabbo Devadatto cā 'ti, ekacce mahāmattā evaṃ matiṃ akaṃsu: na kumāro hantabbo, na Devadatto, na bhikkhū hantabbā, rañño ārocetabbaṃ, yathā rājā vakkhati tathā karissāmā 'ti. kiṃ bhaṇe karissati buddho vā dhammo vā saṃgho vā. nanu bhagavatā paṭigacc'; eva Devadatto Rājagahe pakāsāpito pubbe Devadattassa aññā pakati . . . tena daṭṭhabbo 'ti. tattha ye te mahāmattā evaṃ matiṃ akaṃsu: kumāro ca hantabbo Devadatto ca sabbe ca bhikkhū hantabbā 'ti, te abhabbe akāsi. ye te mahāmattā evaṃ matiṃ akaṃsu: na bhikkhū hantabbā, na bhikkhū kiñci aparajjhanti, kumāro ca hantabbo Devadatto cā 'ti, te nīce ṭhāne ṭhapesi. ye te mahāmattā evaṃ matiṃ akaṃsu: na kumāro hantabbo, na Devadatto, na bhikkhū hantabbā, rañño ārocetabbaṃ, yathā rājā vakkhati tathā karissāmā 'ti, te ucce ṭhāne ṭhapesi. atha kho rājā Māgadho Seniyo Bimbisāro Ajātasattukumāraṃ etad avoca: kissa maṃ tvaṃ kumāra hantukāmo 'sīti. rajjen'; amhi deva atthiko 'ti. sace kho tvaṃ kumāra rajjena atthiko, etaṃ te rajjan ti Ajātasattussa kumārassa rajjaṃ niyyādesi. ||5||
atha kho Devadatto yena Ajātasattukumāro ten'; upasaṃkami, upasaṃkamitvā Ajātasattukumāraṃ etad avoca:
purise mahārāja āṇāpehi ye samaṇaṃ Gotamaṃ jīvitā voropessantīti. atha kho Ajātasattukumāro manusse āṇāpesi:
yathā bhaṇe ayyo Devadatto āha tathā karothā 'ti. atha kho Devadatto ekaṃ purisaṃ āṇāpesi: gacchāvuso, amukasmiṃ okāse samaṇo Gotamo viharati, taṃ jīvitā voropetvā iminā maggena āgacchā 'ti, tasmiṃ magge dve purise ṭhapesi yo iminā maggena eko puriso āgacchati taṃ jīvitā voropetvā iminā maggena āgacchathā 'ti, tasmiṃ magge cattāro purise ṭhapesi ye iminā maggena dve purisā āgacchanti te jīvitā voropetvā iminā maggena āgacchathā 'ti, tasmiṃ magge aṭṭha purise ṭhapesi ye iminā maggena cattāro purisā āgacchanti te jīvitā voropetvā iminā maggena āgacchathā 'ti,

[page 192]
192 CULLAVAGGA. [VII. 3. 6-7.
[... content straddling page break has been moved to the page above ...] tasmiṃ magge soḷasa purise ṭhapesi ye iminā maggena aṭṭha purisā āgacchanti te jīvitā voropetvā āgacchathā 'ti. ||6|| atha kho so eko puriso asicammaṃ gahetvā dhanukalāpaṃ sannayhitvā yena bhagavā ten'; upasaṃkami, upasaṃkamitvā bhagavato avidūre bhīto ubbiggo ussaṅkī utrasto patthaddhena kāyena aṭṭhāsi. addasā kho bhagavā taṃ purisaṃ bhītaṃ ubbiggaṃ ussaṅkiṃ utrastaṃ patthaddhena kāyena ṭhitaṃ, disvāna taṃ purisaṃ etad avoca: ehi āvuso mā bhāyīti. atha kho so puriso asicammaṃ ekamantaṃ karitvā dhanukalāpaṃ nikkhipitvā yena bhagavā ten'; upasaṃkami, upasaṃkamitvā bhagavato pādesu sirasā nipatitvā bhagavantaṃ etad avoca: accayo maṃ bhante accagamā yathā bālaṃ yathā mūḷhaṃ yathā akusalaṃ yo 'haṃ duṭṭhacitto vadhakacitto idh'; ūpasaṃkanto, tassa me bhante bhagavā accayaṃ accayato paṭigaṇhātu āyatiṃ saṃvarāyā 'ti. taggha tvaṃ āvuso accayo accagamā yathā bālaṃ yathā mūḷhaṃ yathā akusalaṃ yaṃ tvaṃ duṭṭhacitto vadhakacitto idh'; ūpasaṃkanto. yato ca kho tvaṃ āvuso accayaṃ accayato disvā yathādhammaṃ paṭikarosi tan te mayaṃ paṭigaṇhāma, vuḍḍhi h'; esā āvuso ariyassa vinaye yo accayaṃ accayato disvā yathādhammaṃ paṭikaroti āyatiṃ saṃvaraṃ āpajjatīti. atha kho bhagavā tassa purisassa anupubbikathaṃ kathesi seyyath'; īdaṃ: dānakathaṃ sīlakathaṃ saggakathaṃ kāmānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ nekkhamme ānisaṃsaṃ pakāsesi --pe-- dukkhaṃ samudayaṃ nirodhaṃ maggaṃ. seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ sammad eva rajanaṃ paṭigaṇheyya, evam eva tassa purisassa tasmiṃ yeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamman ti. atha kho so puriso diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṃkatho vesārajjappatto aparappaccayo satthu sāsane bhagavantaṃ etad avoca: abhikkantaṃ bhante, abhikkantaṃ bhante, seyyathāpi bhante nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintīti, evam eva bhagavatā anekapariyāyena dhammo pakāsito. es'; āhaṃ bhante bhagavantaṃ saraṇaṃ gacchāmi dhammañ ca bhikkhusaṃghañ ca,

[page 193]
VII. 3. 7-10.] CULLAVAGGA. 193
[... content straddling page break has been moved to the page above ...] upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatan ti. atha kho bhagavā taṃ purisaṃ etad avoca: mā kho tvaṃ āvuso iminā maggena gaccha, iminā maggena gacchāhīti aññena maggena uyyojesi. ||7|| atha kho te dve purisā kiṃ nu kho so eko puriso cirena āgacchatīti paṭipathaṃ gacchantā addasaṃsu bhagavantaṃ aññatarasmiṃ rukkhamūle nisinnaṃ, disvāna yena bhagavā ten'; upasaṃkamiṃsu, upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. tesaṃ bhagavā anupubbikathaṃ kathesi --pe-- aparappaccayā satthu sāsane bhagavantaṃ etad avocuṃ: abhikkantaṃ bhante --pe-- upāsake no bhagavā dhāretu ajjatagge pāṇupete saraṇaṃ gate 'ti. atha kho bhagavā te purise etad avoca: mā kho tumhe āvuso iminā maggena gacchittha, iminā maggena gacchathā 'ti aññena maggena uyyojesi. atha kho te cattāro purisā kin nu kho te dve purisā cirena āgacchantīti . . . aññena maggena uyyojesi. atha kho te aṭṭha purisā kin nu kho te cattāro purisā cirena āgacchantīti . . . aññena maggena uyyojesi. atha kho te soḷasa purisā kin nu kho te aṭṭha purisā cirena āgacchantīti . . . pāṇupete saraṇaṃ gate 'ti. ||8|| atha kho so eko puriso yena Devadatto ten'; upasaṃkami, upasaṃkamitvā Devadattaṃ etad avoca: nāhaṃ bhante sakkomi taṃ bhagavantaṃ jīvitā voropetuṃ, mahiddhiko so bhagavā mahānubhāvo 'ti. alaṃ āvuso mā kho tvaṃ samaṇaṃ Gotamaṃ jīvitā voropesi, aham eva samaṇaṃ Gotamaṃ jīvitā voropessāmīti. tena kho pana samayena bhagavā Gijjhakūṭassa pabbatassa pacchāyāyaṃ caṅkamati. atha kho Devadatto Gijjhakūṭaṃ pabbataṃ abhirūhitvā mahantaṃ silaṃ pavijjhi imāya samaṇaṃ Gotamaṃ jīvitā voropessāmīti. dve pabbatakūṭā samāgantvā taṃ silaṃ sampaṭicchiṃsu, tatopapatikā uppatitvā bhagavato pāde ruhiraṃ uppādesi. atha kho bhagavā uddhaṃ ulloketvā Devadattaṃ etad avoca: bahuṃ tayā moghapurisa apuññaṃ pasutaṃ yaṃ tvaṃ duṭṭhacitto vadhakacitto tathāgatassa ruhiraṃ uppādesīti. atha kho bhagavā bhikkhū āmantesi: idaṃ bhikkhave Devadattena paṭhamaṃ ānantarikakammaṃ upacitaṃ yaṃ duṭṭhacittena vadhakacittena tathāgatassa ruhiraṃ uppāditan ti. ||9|| assosuṃ kho bhikkhū:

[page 194]
194 CULLAVAGGA. [VII. 3. 10-11.
[... content straddling page break has been moved to the page above ...] Devadattena kira bhagavato vadho payutto 'ti, te 'dha bhikkhū bhagavato virassa parito -parito caṅkamanti uccāsaddā mahāsaddā sajjhāyaṃ karontā bhagavato rakkhāvaraṇaguttiyā. assosi kho bhagavā uccāsaddaṃ mahāsaddaṃ sajjhāyasaddaṃ, sutvāna āyasmantaṃ Ānandaṃ āmantesi: kin nu kho so Ānanda uccāsaddo mahāsaddo sajjhāyasaddo 'ti. assosuṃ kho bhante bhikkhū:
Devadattena kira bhagavato vadho payutto 'ti, te 'dha bhante bhikkhū bhagavato vihārassa . . . rakkhāvaraṇaguttiyā, so eso bhagavā uccāsaddo mahāsaddo sajjhāyasaddo 'ti. tena h'; Ānanda mama vacanena te bhikkhū āmantehi: satthā āyasmante āmantetīti. evam bhante 'ti kho āyasmā Ānando bhagavato paṭissutvā yena te bhikkhū ten'; upasaṃkami, upasaṃkamitvā te bhikkhū etad avoca: satthā āyasmante āmantetīti. evam āvuso 'ti kho te bhikkhū āyasmato Ānandassa paṭissutvā yena bhagavā ten'; upasaṃkamiṃsu, upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. ekamantaṃ nisinne kho te bhikkhū bhagavā etad avoca: aṭṭhānam etaṃ bhikkhave anavakāso yo parūpakkamena tathāgataṃ jīvitā voropeyya, anupakkamena bhikkhave tathāgatā parinibbāyanti. pañc'; ime bhikkhave satthāro santo saṃvijjamānā lokasmiṃ . . . (=ch. 2. 3, 4. Instead of Moggallāna read bhikkhave ) . . . na cāhaṃ sāvakehi ñāṇadassanato rakkhaṃ paccāsiṃsāmi. aṭṭhānam etaṃ bhikkhave anavakāso yo parūpakkamena tathāgataṃ jīvitā voropeyya, anupakkamena bhikkhave tathāgatā parinibbāyanti. gacchatha tumhe bhikkhave yathāvihāraṃ, arakkhiyā bhikkhave tathāgatā 'ti. ||10||
tena kho pana samayena Rājagahe Nālāgiri nāma hatthī caṇḍo hoti manussaghātako. atha kho Devadatto Rājagahaṃ pavisitvā hatthisālaṃ gantvā hatthibhaṇḍe etad avoca: mayaṃ kho bhaṇe rājañātakā nāma paṭibalā nīcaṭhāniyaṃ ucce ṭhāne ṭhapetuṃ bhattam pi vetanam pi vaḍḍhāpetuṃ. tena hi bhaṇe yadā samaṇo Gotamo imaṃ racchaṃ paṭipanno hoti tadā imaṃ Nālāgiriṃ hatthiṃ muñcitvā imaṃ racchaṃ paṭipādethā 'ti. evaṃ bhante 'ti kho te hatthibhaṇḍā Devadattassa paccassosuṃ. atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya sambahulehi bhikkhūhi saddhiṃ Rājagahaṃ piṇḍāya pāvisi,

[page 195]
VII. 3. 11-12.] CULLAVAGGA. 195
[... content straddling page break has been moved to the page above ...] atha kho bhagavā taṃ racchaṃ paṭipajji. addasāsuṃ kho te hatthibhaṇḍā bhagavantaṃ taṃ racchaṃ paṭipannaṃ, disvāna Nālāgiriṃ hatthiṃ muñcitvā taṃ racchaṃ paṭipādesuṃ.
addasā kho Nālāgiri hatthī bhagavantaṃ dūrato 'va āgacchantaṃ, disvāna soṇḍaṃ ussāpetvā pahaṭṭhakaṇṇavālo yena bhagavā tena abhidhāvi. addasāsuṃ kho te bhikkhū Nālāgiriṃ hatthiṃ dūrato 'va āgacchantaṃ, disvāna bhagavantaṃ etad avocuṃ: ayaṃ bhante Nālāgiri hatthī caṇḍo manussaghātako imaṃ racchaṃ paṭipanno, paṭikkamatu bhante bhagavā paṭikkamatu sugato 'ti. āgacchatha bhikkhave mā bhāyittha, aṭṭhānam etaṃ bhikkhave . . . parinibbāyantīti.
dutiyam pi kho te bhikkhū . . . tatiyam pi kho te bhikkhū bhagavantaṃ etad avocuṃ: ayaṃ bhante . . . paṭikkamatu sugato 'ti. āgacchatha bhikkhave . . . parinibbāyantīti.
||11|| tena kho pana samayena manussā pāsādesu pi hammiyesu pi chadanesu pi ārūḷhā acchanti. tattha ye te manussā assaddhā appasannā dubbuddhino te evam āhaṃsu: abhirūpo vata bho mahāsamaṇo nāgena viheṭhiyissatīti. ye pana te manussā saddhā pasannā paṇḍitā buddhimanto te evam āhaṃsu: cirassaṃ vata bho nāgo nāgena saṃgāmessatīti.
atha kho bhagavā Nālāgiriṃ hatthiṃ mettena cittena phari.
atha kho Nālāgiri hatthī bhagavato mettena cittena phuṭṭho soṇḍaṃ oropetvā yena bhagavā ten'; upasaṃkami, upasaṃkamitvā bhagavato purato aṭṭhāsi. atha kho bhagavā dakkhiṇena hatthena Nālāgirissa hatthissa kumbhaṃ parāmasanto Nālāgiriṃ hatthiṃ gāthāhi ajjhabhāsi:
mā kuñjara nāgam āsado, dukkhaṃ hi kuñjara nāgamāsado,
na hi nāgahatassa kuñjara sugati hoti ito paraṃ yato. |
mā ca mado mā ca pamādo, na hi pamattā sugatiṃ va-
janti te,
tvaṃ ñeva tathā karissasi yena tvaṃ sugatiṃ gamissasīti.
atha kho Nālāgiri hatthī soṇḍāya bhagavato pādapaṃsūni gahetvā upari muddhani ākiritvā paṭikuṭito paṭisakki yāva bhagavantaṃ addakkhi. atha kho Nālāgiri hatthī hatthisālaṃ gantvā sake ṭhāne aṭṭhāsi, tathā danto ca pana Nālāgiri hatthī ahosi.

[page 196]
196 CULLAVAGGA. [VII. 3. 12-14.
[... content straddling page break has been moved to the page above ...] tena kho pana samayena manussā imaṃ gāthaṃ gāyanti:
daṇḍen'; eke damayanti aṅkusehi kasāhi ca,
adaṇḍena asatthena nāgo danto mahesinā 'ti. ||12||
manussā ujjhāyanti khīyanti vipācenti: yāva pāpo ayaṃ Devadatto alakkhiko, yatra hi nāma samaṇassa Gotamassa evaṃ mahiddhikassa evaṃ mahānubhāvassa vadhāya parakkamissatīti, Devadattassa lābhasakkāro parihāyi, bhagavato lābhasakkāro abhivaḍḍhi. tena kho pana samayena Devadatto pahīnalābhasakkāro sapariso kulesu viññāpetvā -viññāpetvā bhuñjati. manussā ujjhāyanti khīyanti vipācenti: kathaṃ hi nāma samaṇā Sakyaputtiyā kulesu viññāpetvā-viññāpetvā bhuñjissanti, kassa sampannaṃ na manāpaṃ, kassa sāduṃ na ruccatīti. assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānam, ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: kathaṃ hi nāma Devadatto sapariso kulesu viññāpetvā-viññāpetvā bhuñjissatīti. bhagavato etam atthaṃ ārocesuṃ.
saccaṃ kira tvaṃ Devadatta sapariso kulesu viññāpetvā -viññāpetvā bhuñjasīti. saccaṃ bhagavā. vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: tena hi bhikkhave bhikkhūnaṃ kulesu tikabhojanaṃ paññāpessāmi tayo atthavase paṭicca: dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhūnaṃ phāsuvihārāya, mā pāpicchā pakkhaṃ nissāya saṃghaṃ bhindeyyuṃ, kulānuddayāya ca. gaṇabhojane yathādhammo kāretabbo 'ti. ||13||
atha kho Devadatto yena Kokāliko Kaṭamorakatissako Khaṇḍadeviyā putto Samuddadatto ten'; upasaṃkami, upasaṃkamitvā Kokālikaṃ Kaṭamorakatissakaṃ Khaṇḍadeviyā puttaṃ Samuddadattaṃ etad avoca: etha mayaṃ āvuso samaṇassa Gotamassa saṃghabhedaṃ karissāma cakkabhedan ti. evaṃ vutte Kokāliko Devadattaṃ etad avoca: samaṇo kho āvuso Gotamo mahiddhiko mahānubhāvo. kathaṃ mayaṃ samaṇassa Gotamassa saṃghabhedaṃ karissāma cakkabhedan ti. etha mayaṃ āvuso samaṇaṃ Gotamaṃ upasaṃkamitvā pañca vatthūni yācissāma:
bhagavā bhante anekapariyāyena appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇavādī.

[page 197]
VII. 3. 14-16.] CULLAVAGGA. 197
[... content straddling page break has been moved to the page above ...] imāni bhante pañca vatthūni anekapariyāyena appicchatāya santuṭṭhiyā sallekhāya dhutatāya pāsādikatāya apacayāya viriyārambhāya saṃvattanti. sādhu bhante bhikkhū yāvajīvaṃ āraññakā assu, yo gāmantaṃ osareyya vajjaṃ naṃ phuseyya. yāvajīvaṃ piṇḍapātikā assu, yo nimantanaṃ sādiyeyya vajjaṃ naṃ phuseyya. yāvajīvaṃ paṃsukūlikā assu, yo gahapaticīvaraṃ sādiyeyya vajjaṃ naṃ phuseyya. yāvajīvaṃ rukkhamūlikā assu, yo channaṃ upagaccheyya vajjaṃ naṃ phuseyya. yāvajīvaṃ macchamaṃsaṃ na khādeyyuṃ, yo macchamaṃsaṃ khādeyya vajjaṃ naṃ phuseyyā 'ti. imāni samaṇo Gotamo nānujānissati. te mayaṃ imehi pañcahi vatthūhi janaṃ saññāpessāmā 'ti. sakkā kho āvuso imehi pañcahi vatthūhi samaṇassa Gotamassa saṃghabhedo kātuṃ cakkabhedo, lūkhappasannā hi āvuso manussā 'ti. ||14|| atha kho Devadatto sapariso yena bhagavā ten'; upasaṃkami, upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. ekamantaṃ nisinno kho Devadatto bhagavantaṃ etad avoca: bhagavā bhante anekapariyāyena appicchassa . . . yo macchamaṃsaṃ khādeyya vajjaṃ naṃ phuseyyā 'ti. alaṃ Devadatta, yo icchati āraññako hotu, yo icchati gāmante viharatu, yo icchati piṇḍapātiko hotu, yo icchati nimantanaṃ sādiyatu, yo icchati paṃsukūliko hotu, yo icchati gahapaticīvaraṃ sādiyatu. aṭṭha māse kho mayā Devadatta rukkhamūlasenāsanaṃ anuññātaṃ, tikoṭiparisuddhaṃ macchamaṃsaṃ adiṭṭhaṃ asutaṃ aparisaṅkitan ti. atha kho Devadatto na bhagavā imāni pañca vatthūni anujānātīti haṭṭho udaggo sapariso uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. atha kho Devadatto sapariso Rājagahaṃ pavisitvā pañcahi vatthūhi janaṃ saññāpesi: mayaṃ āvuso samaṇaṃ Gotamaṃ upasaṃkamitvā pañca vatthūni yācimhā:
bhagavā bhante anekapariyāyena appicchassa . . . yo macchamaṃsaṃ khādeyya vajjaṃ naṃ phuseyyā 'ti. imāni pañca vatthūni samaṇo Gotamo nānujānāti, te mayaṃ imehi pañcahi vatthūhi samādāya vattāmā 'ti. ||15|| tattha ye te manussā assaddhā appasannā dubbuddhino te evam āhaṃsu: ime kho samaṇā Sakyaputtiyā dhutā sallekhavuttino, samaṇo pana Gotamo bahulliko bāhullāya cetetīti. ye pana te manussā saddhā pasannā paṇḍitā buddhimanto te ujjhāyanti khīyanti vipācenti:

[page 198]
198 CULLAVAGGA. [VII. 3. 16-17.
[... content straddling page break has been moved to the page above ...] kathaṃ hi nāma Devadatto bhagavato saṃghabhedāya parakkamissati cakkabhedāyā 'ti. assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ. ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: kathaṃ hi nāma Devadatto saṃghabhedāya parakkamissati cakkabhedāyā 'ti. atha kho te bhikkhū bhagavato etam atthaṃ ārocesuṃ. saccaṃ kira tvaṃ Devadatto saṃghabhedāya parakkamasi cakkabhedāyā 'ti. saccaṃ bhagavā. alaṃ Devadatta, mā te rucci saṃghabhedo, garuko kho Devadatta saṃghabhedo. yo kho Devadatta samaggaṃ saṃghaṃ bhindati kappaṭṭhikaṃ kibbisaṃ pasavati kappaṃ nirayamhi paccati, yo ca kho Devadatta bhinnaṃ saṃghaṃ samaggaṃ karoti brahmaṃ puññaṃ pasavati kappaṃ saggamhi modati. alaṃ Devadatta, mā te rucci saṃghabhedo, garuko kho Devadatta saṃghabhedo 'ti. ||16||
atha kho āyasmā Ānando pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya Rājagahaṃ piṇḍāya pāvisi. addasā kho Devadatto āyasmantaṃ Ānandaṃ Rājagahe piṇḍāya carantaṃ, disvāna yenāyasmā Ānando ten'; upasaṃkami, upasaṃkamitvā āyasmantaṃ Ānandaṃ etad avoca: ajjatagge dān'; āhaṃ āvuso Ānanda aññatr'; eva bhagavatā aññatr'; eva bhikkhusaṃghā uposathaṃ karissāmi saṃghakammaṃ karissāmīti. atha kho āyasmā Ānando Rājagahe piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena bhagavā ten'; upasaṃkami, upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho āyasmā Ānando bhagavantaṃ etad avoca: idhāhaṃ bhante pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya Rājagahaṃ piṇḍāya pāvisiṃ.
addasā kho maṃ bhante Devadatto Rājagahe piṇḍāya carantaṃ, disvāna yenāhaṃ ten'; upasaṃkami, upasaṃkamitvā maṃ etad avoca: ajjatagge . . . saṃghakammaṃ karissāmīti. ajja bhante Devadatto saṃghaṃ bhindissatīti. atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
sukaraṃ sādhunā sādhuṃ, sādhuṃ pāpena dukkaraṃ,
pāpaṃ pāpena sukaraṃ, pāpam ariyehi dukkaran ti. ||17||3||
bhāṇavāraṃ niṭṭhitaṃ dutiyaṃ.

[page 199]
VII. 4. 1-2.] CULLAVAGGA. 199
atha kho Devadatto tadah'; uposathe uṭṭhāyāsanā salākaṃ gāhesi: mayaṃ āvuso samaṇaṃ Gotamaṃ upasaṃkamitvā pañca vatthūni yācimhā: bhagavā bhante anekapariyāyena appicchassa . . . yo macchamaṃsaṃ khādeyya vajjaṃ naṃ phuseyyā 'ti. imāni samaṇo Gotamo nānujānāti, te mayaṃ imehi pañcahi vatthūhi samādāya vattāma. yassāyasmato imāni pañca vatthūni khamanti so salākaṃ gaṇhatū 'ti. tena kho pana samayena Vesālikā Vajjiputtakā pañcamattāni bhikkhusatāni navakā c'; eva honti apakataññuno ca, te ayaṃ dhammo ayaṃ vinayo idaṃ satthu sāsanan ti salākaṃ gaṇhiṃsu. atha kho Devadatto saṃghaṃ bhinditvā pañcamattāni bhikkhusatāni ādāya yena Gayāsīsaṃ tena pakkāmi. atha kho Sāriputtamoggallānā yena bhagavā ten'; upasaṃkamiṃsu, upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. ekamantaṃ nisinno kho āyasmā Sāriputto bhagavantaṃ etad avoca: Devadatto bhante saṃghaṃ bhinditvā pañcamattāni bhikkhusatāni ādāya yena Gayāsīsaṃ tena pakkanto 'ti. na hi nāma tumhākaṃ Sāriputtā tesu navakesu bhikkhūsu kāruññam pi bhavissati. gacchatha tumhe Sāriputtā purā te bhikkhū anayavyasanaṃ āpajjantīti.
evaṃ bhante 'ti kho Sāriputtamoggallānā bhagavato paṭissutvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yena Gayāsīsaṃ ten'; upasaṃkamiṃsu. tena kho pana samayena aññataro bhikkhu bhagavato avidūre rodamāno ṭhito hoti. atha kho bhagavā taṃ bhikkhuṃ etad avoca: kissa tvaṃ bhikkhu rodasīti. ye pi te bhante bhagavato aggasāvakā Sāriputtamoggallānā te pi Devadattassa santike gacchanti Devadattassa dhammaṃ rocentā 'ti. aṭṭhānam etaṃ bhikkhu anavakāso yaṃ Sāriputtamoggallānā Devadattassa dhammaṃ roceyyuṃ, api ca te gatā bhikkhusaññattiyā 'ti. ||1|| tena kho pana samayena Devadatto mahatiyā parisāya parivuto dhammaṃ desento nisinno hoti. addasā kho Devadatto Sāriputtamoggallāne dūrato 'va āgacchante, disvāna bhikkhū āmantesi: passatha bhikkhave yāva svākkhāto mayā dhammo, ye pi te samaṇassa Gotamassa aggasāvakā Sāriputtamoggallānā te pi mama santike āgacchanti mama dhammaṃ rocentā 'ti. evaṃ vutte Kokāliko Devadattaṃ etad avoca: māvuso Devadatta Sāriputtamoggallāne vissāsi, pāpicchā Sāriputtamoggallānā pāpikānaṃ icchānaṃ vasaṃ gatā 'ti.

[page 200]
200 CULLAVAGGA. [VII. 4. 2-4.
[... content straddling page break has been moved to the page above ...] alaṃ āvuso, svāgataṃ tesaṃ yato me dhammaṃ rocentīti. atha kho Devadatto āyasmantaṃ Sāriputtaṃ upaḍḍhāsanena nimantesi: eh'; āvuso Sāriputta idha nisīdāhīti. alaṃ āvuso 'ti kho āyasmā Sāriputto aññataraṃ āsanaṃ gahetvā ekamantaṃ nisīdi, āyasmāpi kho Mahāmoggallāno aññataraṃ āsanaṃ gahetvā ekamantaṃ nisīdi. atha kho Devadatto bahud eva rattiṃ bhikkhū dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā āyasmantaṃ Sāriputtaṃ ajjhesi: vigatathīnamiddho kho āvuso Sāriputta bhikkhusaṃgho, paṭibhātu taṃ āvuso Sāriputta bhikkhūnaṃ dhammī kathā, piṭṭhī me āgilāyati tam ahaṃ āyamissāmīti.
evaṃ āvuso 'ti kho āyasmā Sāriputto Devadattassa paccassosi.
atha kho Devadatto catugguṇaṃ saṃghāṭiṃ paññāpetvā dakkhiṇena passena seyyaṃ kappesi, tassa kilantassa muṭṭhassatissa asampajānassa muhuttaken'; eva niddā okkami. ||2||
atha kho āyasmā Sāriputto ādesanāpāṭihāriyānusāsaniyā bhikkhū dhammiyā kathāya ovadi anusāsi, āyasmā Mahāmoggallāno iddhipāṭihāriyānusāsaniyā bhikkhū dhammiyā kathāya ovadi anusāsi. atha kho tesaṃ bhikkhūnaṃ āyasmatā Sāriputtena ādesanāpāṭihāriyānusāsaniyā āyasmatā Mahāmoggallānena iddhipāṭihāriyānusāsaniyā ovadiyamānānaṃ anusāsiyamānānaṃ virajaṃ vītamalaṃ dhammacakkhuṃ udapādi yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamman ti. atha kho āyasmā Sāriputto bhikkhū āmantesi: gacchāma mayaṃ āvuso bhagavato santike, yo tassa bhagavato dhammaṃ roceti so āgacchatū 'ti. atha kho Sāriputtamoggallānā tāni pañca bhikkhusatāni ādāya yena Veḷuvanaṃ ten'; upasaṃkamiṃsu. atha kho Kokāliko Devadattaṃ uṭṭhāpesi: uṭṭhehi āvuso Devadatta, nītā te bhikkhū Sāriputtamoggallānehi. nanu tvaṃ āvuso Devadatta mayā vutto: māvuso Devadatta Sāriputtamoggallāne vissāsi, pāpicchā Sāriputtamoggallānā pāpikānaṃ icchānaṃ vasaṃ gatā 'ti. atha kho Devadattassa tatth'; eva uṇhaṃ lohitaṃ mukhato uggañchi. ||3||
atha kho Sāriputtamoggallānā yena bhagavā ten'; upasaṃkamiṃsu, upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. ekamantaṃ nisinno kho āyasmā Sāriputto bhagavantaṃ etad avoca:

[page 201]
VII. 4. 4-6.] CULLAVAGGA. 201
[... content straddling page break has been moved to the page above ...] sādhu bhante bhedakānuvattakā bhikkhū puna upasampajjeyyun ti. alaṃ Sāriputta mā te rucci bhedakānuvattakānaṃ bhikkhūnaṃ punaupasampadā. tena hi tvaṃ Sāriputta bhedakānuvattake bhikkhū thullaccayaṃ desāpehi. kathaṃ pana te Sāriputta Devadatto paṭipajjīti. yath'; eva bhante bhagavā bahud eva rattiṃ bhikkhū dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā maṃ ajjhesati: vigatathīnamiddho kho Sāriputta bhikkhusaṃgho, paṭibhātu taṃ Sāriputta bhikkhūnaṃ dhammī kathā, piṭṭhī me āgilāyati taṃ ahaṃ āyamissāmīti, evam eva kho bhante Devadatto paṭipajjīti. ||4|| atha kho bhagavā bhikkhū āmantesi: bhūtapubbaṃ bhikkhave araññāyatane mahāsarasī, taṃ nāgā upanissāya vihariṃsu, te taṃ sarasiṃ ogāhetvā soṇḍāya bhisamuḷālaṃ abbāhitvā suvikkhālitaṃ vikkhāletvā akaddamaṃ saṃkhāditvā ajjhoharanti. tesaṃ taṃ vaṇṇāya c'; eva hoti balāya ca na ca tatonidānaṃ maraṇaṃ vā nigacchanti maraṇamattaṃ vā dukkhaṃ. tesaṃ yeva kho pana bhikkhave mahānāgānaṃ anusikkhamānā taruṇakā bhiṅkacchāpā te taṃ sarasiṃ ogāhetvā soṇḍāya bhisamuḷālaṃ abbāhitvā na suvikkhālitaṃ vikkhāletvā sakaddamaṃ saṃkhāditvā ajjhoharanti. tesaṃ taṃ n'; eva vaṇṇāya hoti na balāya tatonidānañ ca maraṇaṃ vā nigacchanti maraṇamattaṃ vā dukkhaṃ. evam eva kho bhikkhave Devadatto mamānukubbaṃ kapaṇo marissatīti.
mahāvarāhassa mahiṃ vikubbato bhisaṃ ghasamānassa
nadīsu jaggato
bhiṅko 'va paṅkaṃ abhibhakkhayitvā mamānukubbaṃ
kapaṇo marissatīti. ||5||
aṭṭhahi bhikkhave aṅgehi samannāgato bhikkhu dūteyyaṃ gantuṃ arahati. katamehi aṭṭhahi. idha bhikkhave bhikkhu sotā ca hoti, sāvetā ca, uggahetā ca, dhāretā ca, viññātā ca, viññāpetā ca, kusalo ca sahitāsahitassa, no ca kalahakārako. imehi kho bhikkhave aṭṭhah'; aṅgehi samannāgato bhikkhu dūteyyaṃ gantuṃ arahati.
aṭṭhahi bhikkhave aṅgehi samannāgato Sāriputto dūteyyaṃ gantuṃ arahati. katamehi aṭṭhahi. idha bhikkhave Sāriputto sotā ca hoti, sāvetā ca, . . . no ca kalahakārako.

[page 202]
202 CULLAVAGGA. [VII. 4. 6-7.
imehi kho bhikkhave aṭṭhah'; aṅgehi samannāgato Sāriputto dūteyyaṃ gantuṃ arahatīti.
yo ve na vyādhati patvā parisaṃ uggavādiniṃ
na ca hāpeti vacanaṃ na ca cohādeti sāsanaṃ |
asandiddho ca akkhāti pucchito ca na kuppati,
sa ve tādisako bhikkhu dūteyyaṃ gantum arahatīti. ||6||
aṭṭhahi bhikkhave asaddhammehi abhibhūto pariyādinnacitto Devadatto āpāyiko nerayiko kappaṭṭho atekiccho. katamehi aṭṭhahi. lābhena bhikkhave abhibhūto pariyādinnacitto Devadatto āpāyiko nerayiko kappaṭṭho atekiccho, alābhena bhikkhave . . ., yasena bhikkhave, ayasena bhikkhave, sakkārena bhikkhave, asakkārena bhikkhave, pāpicchatāya bhikkhave, pāpamittatāya bhikkhave abhibhūto . . . atekiccho. imehi kho bhikkhave aṭṭhahi asaddhammehi abhibhūto . . . atekiccho. sādhu bhikkhave bhikkhu uppannaṃ lābhaṃ abhibhuyya-abhibhuyya vihareyya, uppannaṃ alābhaṃ, uppannaṃ yasaṃ, uppannaṃ ayasaṃ, uppannaṃ sakkāraṃ, uppannaṃ asakkāraṃ, uppannaṃ pāpicchataṃ, uppannaṃ pāpamittataṃ abhibhuyya-abhibhuyya vihareyya.
kiñ ca bhikkhave bhikkhu atthavasaṃ paṭicca uppannaṃ lābhaṃ abhibhuyya-abhibhuyya vihareyya, uppannaṃ alābhaṃ . . . uppannaṃ pāpamittataṃ abhibhuyya-abhibhuyya vihareyya. yaṃ hi 'ssa bhikkhave uppannaṃ lābhaṃ anabhibhuyya viharato uppajjeyyuṃ āsavā vighātapariḷāhā, uppannaṃ lābhaṃ abhibhuyya-abhibhuyya viharato evaṃ 'sa te āsavā vighātapariḷāhā na honti. yaṃ hi 'ssa bhikkhave uppannaṃ alābhaṃ . . . uppannaṃ pāpamittataṃ anabhibhuyya viharato uppajjeyyuṃ āsavā vighātapariḷāhā, uppannaṃ pāpamittataṃ abhibhuyya-abhibhuyya viharato evaṃ 'sa te āsavā vighātapariḷāhā na honti. imaṃ kho bhikkhave bhikkhu atthavasaṃ paṭicca uppannaṃ lābhaṃ abhibhuyya-abhibhuyya vihareyya, uppannaṃ alābhaṃ . . . uppannaṃ pāpamittataṃ abhibhuyya-abhibhuyya vihareyya.
tasmāt iha bhikkhave uppannaṃ lābhaṃ abhibhuyya-abhibhuyya viharissāma, uppannaṃ alābhaṃ . . . uppannaṃ pāpamittataṃ abhibhuyya-abhibhuyya viharissāmā 'ti, evañ hi vo bhikkhave sikkhitabban ti. tīhi bhikkhave asaddhammehi abhibhūto pariyādinnacitto Devadatto āpāyiko nerayiko kappaṭṭho atekiccho.

[page 203]
VII. 4. 7-5. 1.] CULLAVAGGA. 203
[... content straddling page break has been moved to the page above ...] katamehi tīhi. pāpicchatā, pāpamittatā, oramattakena visesādhigamena antarāvosānaṃ āpādi. imehi kho bhikkhave tīhi asaddhammehi abhibhūto . . . atekiccho 'ti. ||7||
mā jātu koci lokasmiṃ pāpiccho udapajjatha,
tad amināpi jānātha pāpicchānaṃ yathā gati. |
paṇḍito 'ti samaññāto bhāvitatto 'ti sammato
jalaṃ va yasasā aṭṭhā Devadatto 'ti me sutaṃ. |
so pamādaṃ anuciṇṇo āsajjanaṃ tathāgataṃ
avīcinirayaṃ patto catudvāraṃ bhayānakaṃ. |
aduṭṭhassa hi yo dubbho pāpakammaṃ akubbato
tam eva pāpaṃ phusati duṭṭhacittaṃ anādaraṃ. |
samuddaṃ visakumbhena yo maññeyya padūsituṃ
na so tena padūseyya, bhasmā hi udadhī mahā. |
evam evaṃ tathāgataṃ yo vāden'; upahiṃsati
sammāgataṃ santacittaṃ, vādo tamhi na rūhati. |
tādisaṃ mittaṃ kubbetha tañ ca sevetha paṇḍito
yassa maggānugo bhikkhu khayaṃ dukkhassa pāpuṇe
'ti. ||8||4||
atha kho āyasmā Upāli yena bhagavā ten'; upasaṃkami, upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
ekamantaṃ nisinno kho āyasmā Upāli bhagavantaṃ etad avoca: saṃgharāji saṃgharājīti bhante vuccati. kittāvatā nu kho bhante saṃgharāji hoti no ca saṃghabhedo, kittāvatā ca pana saṃgharāji c'; eva hoti saṃghabhedo cā 'ti.
ekato Upāli eko hoti ekato dve catuttho anussāveti salākaṃ gāheti ayaṃ dhammo ayaṃ vinayo idaṃ satthu sāsanaṃ imaṃ gaṇhatha imaṃ rocethā 'ti: evam pi kho Upāli saṃgharāji hoti no ca saṃghabhedo. ekato Upāli dve honti ekato dve pañcamo anussāveti . . ., ekato Upāli dve honti ekato tayo chaṭṭho anussāveti . . ., ekato Upāli tayo honti ekato tayo sattamo anussāveti . . ., ekato Upāli tayo honti ekato cattāro aṭṭhamo anussāveti salākaṃ gāheti ayaṃ dhammo ayaṃ vinayo idaṃ satthu sāsanaṃ imaṃ gaṇhatha imaṃ rocethā 'ti: evam pi kho Upāli saṃgharāji hoti no ca saṃghabhedo.

[page 204]
204 CULLAVAGGA. [VII. 5. 1-4.
[... content straddling page break has been moved to the page above ...] ekato Upāli cattāro honti ekato cattāro navamo anussāveti . . . evaṃ kho Upāli saṃgharāji c'; eva hoti saṃghabhedo ca. navannaṃ vā Upāli atirekanavannaṃ vā saṃgharāji c'; eva hoti saṃghabhedo ca. na kho Upāli bhikkhunī saṃghaṃ bhindati api ca bhedāya parakkamati, na sikkhamānā . . ., na sāmaṇero . . ., na sāmaṇerī . . ., na upāsako . . ., na upāsikā saṃghaṃ bhindati api ca bhedāya parakkamati. bhikkhu kho Upāli pakatatto samānasaṃvāsako samānasīmāya ṭhito saṃghaṃ bhindatīti. ||1||
saṃghabhedo saṃghabhedo 'ti bhante vuccati. kittāvatā nu kho bhante saṃgho bhinno hotīti. idh'; Upāli bhikkhū adhammaṃ dhammo 'ti dīpenti, dhammaṃ adhammo 'ti dīpenti, avinayaṃ vinayo 'ti d., vinayam avinayo 'ti d., abhāsitaṃ alapitaṃ tathāgatena bhāsitaṃ lapitaṃ tathāgatenā 'ti d., bhāsitaṃ lapitaṃ tathāgatena abhāsitaṃ alapitaṃ tathāgatenā 'ti d., anāciṇṇaṃ tathāgatena āciṇṇaṃ tathāgatenā 'ti d., āciṇṇaṃ tathāgatena anāciṇṇaṃ tathāgatenā 'ti d., apaññattaṃ tathāgatena paññattaṃ tathāgatenā 'ti d., paññattaṃ tathāgatena apaññattaṃ tathāgatenā 'ti d., anāpattiṃ āpattīti d., āpattiṃ anāpattīti d., lahukaṃ āpattiṃ garukā āpattīti d., garukaṃ āpattiṃ lahukā āpattīti d., sāvasesaṃ āpattiṃ anavasesā āpattīti d., anavasesaṃ āpattiṃ sāvasesā āpattīti d., duṭṭhullaṃ āpattiṃ aduṭṭhullā āpattīti d., aduṭṭhullaṃ āpattiṃ duṭṭhullā āpattīti dīpenti. te imehi aṭṭhārasahi vatthūhi apakāsanti avapakāsanti āveṇiuposathaṃ karonti āveṇipavāraṇaṃ karonti āveṇisaṃghakammaṃ karonti.
ettāvatā kho Upāli saṃgho bhinno hoti. ||2|| saṃghasāmaggī saṃghasāmaggīti bhante vuccati. kittāvatā nu kho bhante saṃgho samaggo hotīti. idh'; Ūpāli bhikkhū adhammaṃ adhammo 'ti dīpenti, dhammaṃ dhammo 'ti dīpenti, . . . aduṭṭhullaṃ āpattiṃ aduṭṭhullā āpattīti dīpenti.
te imehi aṭṭhārasahi vatthūhi na apakāsanti na avapakāsanti na āveṇiuposathaṃ karonti na āveṇipavāraṇaṃ karonti na āveṇisaṃghakammaṃ karonti. ettāvatā kho Upāli saṃgho samaggo hotīti. ||3|| samaggaṃ pana bhante saṃghaṃ bhinditvā kiṃ so pasavatīti. samaggaṃ kho Upāli saṃghaṃ bhinditvā kappaṭṭhikaṃ kibbisaṃ pasavati kappaṃ nirayamhi paccatīti.

[page 205]
VII. 5. 4-6.] CULLAVAGGA. 205
āpāyiko nerayiko kappaṭṭho saṃghabhedako,
vaggarato adhammaṭṭho yogakkhemā paddhaṃsati,
saṃghaṃ samaggaṃ bhinditvā kappaṃ nirayamhi paccatīti.
bhinnaṃ pana bhante saṃghaṃ samaggaṃ katvā kiṃ so pasavatīti. bhinnaṃ kho Upāli saṃghaṃ samaggaṃ katvā brahmaṃ puññaṃ pasavati kappaṃ saggamhi modatīti.
sukhā saṃghassa sāmaggī samaggānañ c'; anuggaho.
samaggarato dhammaṭṭho yogakkhemā na dhaṃsati,
saṃghaṃ samaggaṃ katvāna kappaṃ saggamhi moda-
tīti. ||4||
siyā nu kho bhante saṃghabhedako āpāyiko nerayiko kappaṭṭho atekiccho 'ti. siyā Upāli saṃghabhedako āpāyiko nerayiko kappaṭṭho atekiccho 'ti. siyā pana bhante saṃghabhedako na āpāyiko na nerayiko na kappaṭṭho na atekiccho 'ti. siyā Upāli saṃghabhedako na āpāyiko na nerayiko na kappaṭṭho na atekiccho 'ti. katamo pana bhante saṃghabhedako āpāyiko nerayiko kappaṭṭho atekiccho 'ti. idh'; Ūpāli bhikkhu adhammaṃ dhammo 'ti dīpeti tasmiṃ adhammadiṭṭhi bhede adhammadiṭṭhi vinidhāya diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ vinidhāya bhāvaṃ anussāveti salākaṃ gāheti ayaṃ dhammo ayaṃ vinayo idaṃ satthu sāsanaṃ imaṃ gaṇhatha imaṃ rocethā 'ti. ayam pi kho Upāli saṃghabhedako āpāyiko nerayiko kappaṭṭho atekiccho. puna ca paraṃ Upāli bhikkhu adhammaṃ dhammo 'ti dīpeti tasmiṃ adhammadiṭṭhi bhede dhammadiṭṭhi vinidhāya . . . atekiccho. puna ca paraṃ Upāli adhammaṃ dhammo 'ti dīpeti tasmiṃ adhammadiṭṭhi bhede vematiko . . ., tasmiṃ dhammadiṭṭhi bhede adhammadiṭṭhi . . ., tasmiṃ dhammadiṭṭhi bhede vematiko . . ., tasmiṃ vematiko bhede adhammadiṭṭhi . . ., tasmiṃ vematiko bhede dhammadiṭṭhi . . ., tasmiṃ vematiko bhede vematiko vinidhāya . . . atekiccho.
puna ca paraṃ Upāli bhikkhu dhammaṃ adhammo 'ti dīpeti . . . aduṭṭhullaṃ āpattiṃ duṭṭhullā āpattīti dīpeti tasmiṃ adhammadiṭṭhi bhede adhammadiṭṭhi . . . tasmiṃ vematiko bhede vematiko vinidhāya . . . atekiccho 'ti. ||5|| katamo pana bhante saṃghabhedako na āpāyiko na nerayiko na kappaṭṭho na atekiccho 'ti.

[page 206]
206 CULLAVAGGA. [VII. 5. 6.
[... content straddling page break has been moved to the page above ...] idh'; Ūpāli bhikkhu adhammaṃ dhammo 'ti dīpeti tasmiṃ dhammadiṭṭhi bhede dhammadiṭṭhi avinidhāya diṭṭhiṃ avinidhāya khantiṃ avinidhāya ruciṃ avinidhāya bhāvaṃ anussāveti salākaṃ gāheti ayaṃ dhammo ayaṃ vinayo idaṃ satthu sāsanaṃ imaṃ gaṇhatha imaṃ rocethā 'ti. ayam pi kho Upāli saṃghabhedako na āpāyiko na nerayiko na kappaṭṭho na atekiccho. puna ca paraṃ Upāli bhikkhu dhammaṃ adhammo 'ti dīpeti . . . aduṭṭhullaṃ āpattiṃ duṭṭhullā āpattīti dīpeti tasmiṃ dhammadiṭṭhi bhede dhammadiṭṭhi avinidhāya . . . na atekiccho 'ti. ||6||5||
bhāṇavāraṃ niṭṭhitaṃ tatiyaṃ.
saṃghabhedakkhandhakaṃ niṭṭhitaṃ sattamaṃ.
tassa uddānaṃ:
Anupiye, abhiññātā, sukhumālo na icchati,
kasā vapā ati ninne niddā lāve ca ubbahe |
puñja-madda-palālañ ca bhusa-opuna-nihare,
āyatim pi na khīyanti, pitaro ca pitāmahā. |
Bhaddiyo Anuruddho ca Ānando Bhagu Kimbilo,
Sakyamāno ca, Kosambiṃ, parihāyi, Kakudhena ca, |
pakāsesi, pituno ca, purisena, Nāḷāgiri,
tika-pañca, garuko kho, bhindi, thullaccayena ca,
tayo, aṭṭha, puna tīṇi, rāji, bhedā, siyā nu kho 'ti.

[page 207]
207
CULLAVAGGA.
VIII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena āgantukā bhikkhū saupāhanāpi ārāmaṃ pavisanti chattapaggahitāpi ārāmaṃ pavisanti oguṇṭhitāpi ārāmaṃ pavisanti sīse pi cīvaraṃ karitvā ārāmaṃ pavisanti pāniyena pi pāde dhovanti vuḍḍhatare pi āvāsike bhikkhū na abhivādenti na senāsanaṃ pucchanti, aññataro pi āgantuko bhikkhu anajjhāvutthaṃ vihāraṃ ghaṭikaṃ ugghāṭetvā kavāṭaṃ paṇāmetvā sahasā pāvisi, tassa uparipiṭṭhito ahi khandhe papati, so bhīto vissaraṃ akāsi. bhikkhū upadhāvitvā taṃ bhikkhuṃ etad avocuṃ: kissa tvaṃ āvuso vissaraṃ akāsīti. atha kho so bhikkhu bhikkhūnaṃ etam atthaṃ ārocesi. ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: kathaṃ hi nāma āgantukā bhikkhū saupāhanāpi ārāmaṃ pavisissanti chattapaggahitāpi ārāmaṃ pavisissanti . . . pāniyena pi pāde dhovissanti vuḍḍhatare pi āvāsike bhikkhū na abhivādessanti na senāsanaṃ pucchissantīti. atha kho te bhikkhū bhagavato etam atthaṃ ārocesuṃ. saccaṃ kira bhikkhave āgantukā bhikkhū saupāhanāpi ārāmaṃ pavisanti chattapaggahitāpi . . . na senāsanaṃ pucchantīti. saccaṃ bhagavā. vigarahi buddho bhagavā. kathaṃ hi nāma bhikkhave āgantukā bhikkhū saupāhanāpi ārāmaṃ pavisissanti . . . pucchissanti. n'; etaṃ bhikkhave . . . vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: tena hi bhikkhave āgantukānaṃ bhikkhūnaṃ vattaṃ paññāpessāmi yathā āgantukehi bhikkhūhi vattitabbaṃ. ||1|| āgantukena bhikkhave bhikkhunā idāni ārāmaṃ pavisissāmīti upāhanā omuñcitvā nīcaṃ katvā pappoṭhetvā gahetvā chattaṃ apanāmetvā sīsaṃ vivaritvā cīvaraṃ khandhe karitvā sādhukaṃ ataramānena ārāmo pavisitabbo.

[page 208]
208 CULLAVAGGA. [VIII. 1. 1-3.
[... content straddling page break has been moved to the page above ...] ārāmaṃ pavisantena sallakkhetabbaṃ kattha āvāsikā bhikkhū paṭikkamantīti. yattha āvāsikā bhikkhū paṭikkamanti upaṭṭhānasālāyaṃ vā maṇḍape vā rukkhamūle vā tattha gantvā ekamantaṃ patto nikkhipitabbo, ekamantaṃ cīvaraṃ nikkhipitabbaṃ, paṭirūpaṃ āsanaṃ gahetvā nisīditabbaṃ. pāniyaṃ pucchitabbaṃ, paribhojaniyaṃ pucchitabbaṃ, katamaṃ pāniyaṃ katamaṃ paribhojaniyan ti. sace pāniyena attho hoti pāniyaṃ gahetvā pātabbaṃ, sace paribhojaniyena attho hoti paribhojaniyaṃ gahetvā pādā dhovitabbā. pāde dhovantena ekena hatthena udakaṃ āsiñcitabbaṃ ekena hatthena pādā dhovitabbā, na ten'; eva hatthena udakaṃ āsiñcitabbaṃ na ten'; eva hatthena pādā dhovitabbā. upāhanapuñchanacolakaṃ pucchitvā upāhanā puñchitabbā. upāhanā puñchantena paṭhamaṃ sukkhena colakena puñchitabbā pacchā allena, upāhanapuñchanacolakaṃ dhovitvā ekamantaṃ vissajjetabbaṃ. sace āvāsiko bhikkhu vuḍḍho hoti abhivādetabbo, sace navako hoti abhivādāpetabbo. senāsanaṃ pucchitabbaṃ katamaṃ me senāsanaṃ pāpuṇātīti, ajjhāvutthaṃ vā anajjhāvutthaṃ vā pucchitabbaṃ, gocaro pucchitabbo, agocaro pucchitabbo, sekhasammatāni kulāni pucchitabbāni, vaccaṭṭhānaṃ pucchitabbaṃ, passāvaṭṭhānaṃ pucchitabbaṃ, pāniyaṃ pucchitabbaṃ, paribhojaniyaṃ pucchitabbaṃ, kattaradaṇḍo pucchitabbo, saṃghassa katikasaṇṭhānaṃ pucchitabbaṃ kaṃ kālaṃ pavisitabbaṃ kaṃ kālaṃ nikkhamitabban ti. ||2|| sace vihāro anajjhāvuttho hoti, kavāṭaṃ ākoṭetvā muhuttaṃ āgametvā ghaṭikaṃ ugghāṭetvā kavāṭaṃ paṇāmetvā bahi ṭhitena nilloketabbo. sace so vihāro uklāpo hoti mañce vā mañco āropito hoti pīṭhe vā pīṭhaṃ āropitaṃ hoti senāsanaṃ uparipuñjakitaṃ hoti, sace ussahati sodhetabbo. vihāraṃ sodhentena paṭhamaṃ bhummattharaṇaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ. mañcapaṭipādakā nīharitvā ekamantaṃ nikkhipitabbā. bhisibimbohanaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ. nisīdanapaccattharaṇaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ. mañco nīcaṃ katvā sādhukaṃ aparighaṃsantena asaṃghaṭṭantena kavāṭapiṭṭhaṃ nīharitvā ekamantaṃ nikkhipitabbo.

[page 209]
VIII. 1. 3-5.] CULLAVAGGA. 209
[... content straddling page break has been moved to the page above ...] pīṭhaṃ nīcaṃ katvā sādhukaṃ aparighaṃsantena asaṃghaṭṭantena kavāṭapiṭṭhaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ. kheḷamallako nīharitvā ekamantaṃ nikkhipitabbo. apassenaphalakaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ. sace vihāre santānakaṃ hoti, ullokā paṭhamaṃ ohāretabbaṃ. ālokasandhikaṇṇabhāgā pamajjitabbā. sace gerukaparikammakatā bhitti kaṇṇakitā hoti, colakaṃ temetvā pīḷetvā pamajjitabbā. sace kāḷavaṇṇakatā bhūmi kaṇṇakitā hoti, colakaṃ temetvā pīḷetvā pamajjitabbā. sace akatā hoti bhūmi, udakena parippositvā sammajjitabbā mā vihāro rajena ūhaññīti. saṃkāraṃ vicinitvā ekamantaṃ chaḍḍetabbaṃ. ||3|| bhummattharaṇaṃ otāpetvā sodhetvā pappoṭhetvā atiharitvā yathābhāgaṃ paññāpetabbaṃ. mañcapaṭipādakā otāpetvā pamajjitvā atiharitvā yathābhāgaṃ ṭhapetabbā. mañco otāpetvā sodhetvā pappoṭhetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena asaṃghaṭṭantena kavāṭapiṭṭhaṃ atiharitvā yathābhāgaṃ paññāpetabbo. pīṭhaṃ otāpetvā sodhetvā pappoṭhetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena asaṃghaṭṭantena kavāṭapiṭṭhaṃ atiharitvā yathābhāgaṃ paññāpetabbaṃ. bhisibimbohanaṃ otāpetvā sodhetvā pappoṭhetvā atiharitvā yathābhāgaṃ paññāpetabbaṃ. nisīdanapaccattharaṇaṃ otāpetvā sodhetvā pappoṭhetvā atiharitvā yathābhāgaṃ paññāpetabbaṃ. kheḷamallako otāpetvā pamajjitvā atiharitvā yathābhāgaṃ ṭhapetabbo. apassenaphalakaṃ otāpetvā pamajjitvā atiharitvā yathābhāgaṃ ṭhapetabbaṃ. ||4|| pattacīvaraṃ nikkhipitabbaṃ. pattaṃ nikkhipantena ekena hatthena pattaṃ gahetvā ekena hatthena heṭṭhāmañcaṃ vā heṭṭhāpīṭhaṃ vā parāmasitvā patto nikkhipitabbo, na ca anantarahitāya bhūmiyā patto nikkhipitabbo. cīvaraṃ nikkhipantena ekena hatthena cīvaraṃ gahetvā ekena hatthena cīvaravaṃsaṃ vā cīvararajjuṃ vā pamajjitvā pārato antaṃ orato bhogaṃ katvā cīvaraṃ nikkhipitabbaṃ. sace puratthimā sarajā vātā vāyanti, puratthimā vātapānā thaketabbā. sace pacchimā . . ., sace uttarā . . ., sace dakkhiṇā sarajā vātā vāyanti, dakkhiṇā vātapānā thaketabbā. sace sītakālo hoti, divā vātapānā vivaritabbā rattiṃ thaketabbā. sace uṇhakālo hoti, divā vātapānā thaketabbā rattiṃ vivaritabbā. sace pariveṇaṃ uklāpaṃ hoti,

[page 210]
210 CULLAVAGGA. [VIII. 1. 5-2. 2.
[... content straddling page break has been moved to the page above ...] pariveṇaṃ sammajjitabbaṃ. sace koṭṭhako uklāpo hoti, koṭṭhako sammajjitabbo. sace upaṭṭhānasālā uklāpo hoti, upaṭṭhānasālā sammajjitabbā. sace aggisālā uklāpā hoti, aggisālā sammajjitabbā. sace vaccakuṭī uklāpā hoti, vaccakuṭī sammajjitabbā. sace pāniyaṃ na hoti, pāniyaṃ upaṭṭhāpetabbaṃ. sace paribhojaniyaṃ na hot, paribhojaniyaṃ upaṭṭhāpetabbaṃ. sace ācamanakumbhiyā udakaṃ na hoti, ācamanakumbhiyā udakaṃ āsiñcitabbaṃ. idaṃ kho bhikkhave āgantukānaṃ bhikkhūnaṃ vattaṃ yathā āgantukehi bhikkhūhi vattitabban ti. ||5||1||
tena kho pana samayena āvāsikā bhikkhū āgantuke bhikkhū disvā n'; eva āsannaṃ paññāpenti, na pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipanti, na paccuggantvā pattacīvaraṃ paṭigaṇhanti, na pāniyena pucchanti, vuḍḍhatare pi āgantuke bhikkhū na abhivādenti, na senāsanaṃ paññāpenti. ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: kathaṃ hi nāma āvāsikā bhikkhū āgantuke bhikkhū disvā n'; eva āsanaṃ paññāpessanti . . . na senāsanaṃ paññāpessantīti. atha kho te bhikkhū bhagavato etam atthaṃ ārocesuṃ. saccaṃ kira bhikkhave. saccaṃ bhagavā. vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: tena hi bhikkhave āvāsikānaṃ bhikkhūnaṃ vattaṃ paññāpessāmi yathā āvāsikehi bhikkhūhi vattitabbaṃ. ||1|| āvāsikena bhikkhave bhikkhunā āgantukaṃ bhikkhuṃ vuḍḍhataraṃ disvā āsanaṃ paññāpetabbaṃ, pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipitabbaṃ, paccuggantvā pattacīvaraṃ paṭiggahetabbaṃ, pāniyena pucchitabbo, sace ussahati upāhanā puñchitabbā. upāhanā puñchantena paṭhamaṃ sukkhena colakena puñchitabbā pacchā allena, upāhanapuñchanacolakaṃ dhovitvā ekamantaṃ vissajjetabbaṃ. āgantuko bhikkhu abhivādetabbo, senāsanaṃ paññāpetabbaṃ etaṃ te senāsanaṃ pāpuṇātīti, ajjhāvutthaṃ vā anajjhāvutthaṃ vā ācikkhitabbaṃ, gocaro ācikkhitabbo, agocaro ācikkhitabbo, sekhasammatāni kulāni ācikkhitabbāni, vaccaṭṭhānaṃ ācikkhitabbaṃ, passāvaṭṭhānaṃ āc., pāniyaṃ āc., paribhojaniyaṃ āc., kattaradaṇḍo āc., saṃghassa katikasaṇṭhānaṃ ācikkhitabbaṃ imaṃ kālaṃ pavisitabbaṃ imaṃ kālaṃ nikkhamitabban ti. ||2||

[page 211]
VIII. 2. 2-3. 3. CULLAVAGGA. 211
[... content straddling page break has been moved to the page above ...] sace navako hoti nisinnaken'; eva ācikkhitabbaṃ atra pattaṃ nikkhipāhi atra cīvaraṃ nikkhipāhi idaṃ āsanaṃ nisīdāhīti. pāniyaṃ ācikkhitabbaṃ, paribhojaniyaṃ āc., upāhanapuñchanacolakaṃ āc., āgantuko bhikkhu abhivādāpetabbo, senāsanaṃ ācikkhitabbaṃ etaṃ te senāsanaṃ pāpuṇātīti, ajjhāvutthaṃ vā anajjhāvutthaṃ vā ācikkhitabbaṃ, gocaro . . . imaṃ kālaṃ nikkhamitabban ti. idaṃ kho bhikkhave āvāsikānaṃ bhikkhūnaṃ vattaṃ yathā āvāsikehi bhikkhūhi vattitabban ti. ||3||2||
tena kho pana samayena gamikā bhikkhū dārubhaṇḍaṃ mattikābhaṇḍaṃ apaṭisāmetvā dvāravātapānaṃ vivaritvā senāsanaṃ anāpucchā pakkamanti, dārubhaṇḍaṃ mattikābhaṇḍaṃ nassati, senāsanaṃ aguttaṃ hoti. ye te bhikkhū appicchā . . . vipācenti: kathañ hi nāma gamikā bhikkhū . . . pakkamissanti, dārubhaṇḍaṃ mattikābhaṇḍaṃ nassati senāsanaṃ aguttaṃ bhavatīti. atha kho te bhikkhū bhagavato etam atthaṃ ārocesuṃ. saccaṃ kira bhikkhave. saccaṃ bhagavā. vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: tena hi bhikkhave gamikānaṃ bhikkhūnaṃ vattaṃ paññāpessāmi yathā gamikehi bhikkhūhi vattitabbaṃ. ||1|| gamikena bhikkhave bhikkhunā dārubhaṇḍaṃ mattikābhaṇḍaṃ paṭisāmetvā dvāravātapānaṃ thaketvā senāsanaṃ āpucchā pakkamitabbaṃ. sace bhikkhu na hoti, sāmaṇero āpucchitabbo. sace sāmaṇero na hoti, ārāmiko āpucchitabbo. sace na hoti bhikkhu vā sāmaṇero vā ārāmiko vā, catūsu pāsāṇakesu mañcaṃ paññāpetvā, mañce mañcaṃ āropetvā, pīṭhe pīṭhaṃ āropetvā, senāsanaṃ uparipuñjaṃ karitvā, dārubhaṇḍaṃ mattikābhaṇḍaṃ paṭisāmetvā, dvāravātapānaṃ thaketvā pakkamitabbaṃ. ||2|| sace vihāro ovassati, sace ussahati chādetabbo, ussukkaṃ vā kātabbaṃ kinti nu kho vihāro chādiyethā 'ti. evañ ce taṃ labhetha icc etaṃ kusalaṃ, no ce labhetha yo deso anovassako hoti tattha catūsu pāsāṇakesu mañcaṃ paññāpetvā, mañce mañcaṃ āropetvā, pīṭhe pīṭhaṃ āropetvā, senāsanaṃ uparipuñjaṃ karitvā, dārubhaṇḍaṃ mattikābhaṇḍaṇḍaṃ paṭisāmetvā, dvāravātapānaṃ thaketvā pakkamitabbaṃ. sace sabbo vihāro ovassati, sace ussahati senāsanaṃ gāmaṃ atiharitabbaṃ, ussukkaṃ vā kātabbaṃ kinti nu kho senāsanaṃ gāmaṃ atihariyethā 'ti.

[page 212]
212 CULLAVAGGA. [VIII. 3. 3-4. 2.
[... content straddling page break has been moved to the page above ...] evañ ce taṃ labhetha icc etaṃ kusalaṃ, no ce labhetha ajjhokāse catūsu pāsāṇakesu mañcaṃ paññāpetvā, mañce mañcaṃ āropetvā, pīṭhe pīṭhaṃ āropetvā, senāsanaṃ uparipuñjaṃ karitvā, dārubhaṇḍaṃ mattikābhaṇḍaṃ paṭisāmetvā, tiṇena vā paṇṇena vā paṭicchādetvā pakkamitabbaṃ app'; eva nāma aṅgāni pi seseyyun ti. idaṃ kho bhikkhave gamikānaṃ bhikkhūnaṃ vattaṃ yathā gamikehi bhikkhūhi vattitabban ti. ||3||3||
tena kho pana samayena bhikkhū bhattagge na anumodanti. manussā ujjhāyanti khīyanti vipācenti: kathaṃ hi nāma samaṇā Sakyaputtiyā bhattagge na anumodissantīti.
assosuṃ kho bhikkhū tesaṃ manussānaṃ . . . vipācentānaṃ.
atha kho te bhikkhū bhagavato etam atthaṃ ārocesuṃ. atha kho bhagavā etasmiṃ nidāne dhammiṃ kathaṃ katvā bhikkhū āmantesi: anujānāmi bhikkhave bhattagge anumoditun ti. atha kho bhikkhūnaṃ etad ahosi: kena nu kho bhattagge anumoditabban ti. bhagavato etam atthaṃ ārocesuṃ. atha kho bhagavā etasmiṃ nidāne dhammiṃ kathaṃ katvā bhikkhū āmantesi: anujānāmi bhikkhave therena bhikkhunā bhattagge anumoditun ti. tena kho pana samayena aññatarassa pūgassa saṃghabhattaṃ hoti, āyasmā Sāriputto saṃghatthero hoti. bhikkhū bhagavatā anuññātaṃ therena bhikkhunā bhattagge anumoditun ti āyasmantaṃ Sāriputtaṃ ekakaṃ ohāya pakkamiṃsu. atha kho āyasmā Sāriputto te manusse paṭisammoditvā pacchā ekako agamāsi. addasā kho bhagavā āyasmantaṃ Sāriputtaṃ dūrato 'va āgacchantaṃ, disvāna āyasmantaṃ Sāriputtaṃ etad avoca: kacci Sāriputta bhattaṃ iddhaṃ ahosīti. iddhaṃ kho bhante bhattaṃ ahosi, api ca maṃ bhikkhū ekakaṃ ohāya pakkantā 'ti. atha kho bhagavā etasmiṃ nidāne dhammiṃ kathaṃ katvā bhikkhū āmantesi: anujānāmi bhikkhave bhattagge catūhi pañcahi therānutherehi bhikkhūhi āgametun ti. tena kho pana samayena aññataro thero bhattagge vaccito āgamesi, so vaccaṃ sandhārento mucchito papati. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave sati karaṇīye ānantarikaṃ bhikkhuṃ āpucchitvā gantun ti. ||1|| tena kho pana samayena chabbaggiyā bhikkhū dunnivatthā duppārutā anākappasampannā bhattaggaṃ gacchanti,

[page 213]
VIII. 4. 2-4.] CULLAVAGGA. 213
[... content straddling page break has been moved to the page above ...] vokkamma pi therānaṃ bhikkhūnaṃ purato-purato gacchanti, there pi bhikkhū anupakhajja nisīdanti, nave pi bhikkhū āsanena paṭibāhanti, saṃghāṭim pi ottharitvā antaraghare nisīdanti.
ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti:
kathaṃ hi nāma chabbaggiyā bhikkhū dunnivatthā . . . gacchissanti . . . nisīdissanti . . . paṭibāhissanti . . . nisīdissantīti. atha kho te bhikkhū bhagavato etam atthaṃ ārocesuṃ. saccaṃ kira bhikkhave chabbaggiyā bhikkhū dunnivatthā . . . nisīdantīti. saccaṃ bhagavā. vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: tena hi bhikkhave bhikkhūnaṃ bhattaggavattaṃ paññāpessāmi yathā bhikkhūhi bhattagge vattitabbaṃ. ||2|| sace ārāme kālo ārocito hoti timaṇḍalaṃ paṭicchādentena parimaṇḍalaṃ nivāsetvā, kāyabandhanaṃ bandhitvā, saguṇaṃ katvā, saṃghāṭiyo pārupitvā, gaṇṭhikaṃ paṭimuñcitvā, dhovitvā, pattaṃ gahetvā, sādhukaṃ ataramānena gāmo pavisitabbo. na vokkamma therānaṃ bhikkhūnaṃ purato-purato gantabbaṃ, supaṭicchannena antaraghare gantabbaṃ, susaṃvutena antaraghare gantabbaṃ, okkhittacakkhunā antaraghare gantabbaṃ, na ukkhittakāya ant. gant., na ujjhaggikāya ant. gant., appasaddena ant. gant., na kāyappacālakaṃ ant. gant., na bāhuppacālakaṃ ant. gant., na sīsappacālakaṃ ant. gant., na khambhakatena ant. gant., na oguṇṭhitena ant. gant., na ukkuṭikāya ant. gant., supaṭicchannena ant. nisīditabbaṃ, susaṃvutena ant. nis., okkhittacakkhunā ant. nis., na ukkhittakāya ant. nis., na ujjhaggikāya ant. nis., appasaddena ant.
nis., na kāyappacālakaṃ ant. nis., na bāhuppacālakaṃ ant.
nis., na sīsappacālakaṃ ant. nis., na khambhakatena ant. nis., na oguṇṭhitena ant. nis., na pallatthikāya ant. nis., na there bhikkhū anupakhajja nisīditabbaṃ, na navā bhikkhū āsanena paṭibāhitabbā, na saṃghāṭiṃ ottharitvā antaraghare nisīditabbaṃ. ||3|| udake diyyamāne ubhohi hatthehi pattaṃ parigahetvā udakaṃ paṭiggahetabbaṃ, nīcaṃ katvā sādhukaṃ aparighaṃsantena patto dhovitabbo. sace udakapaṭiggāhako hoti, nīcaṃ katvā udakapaṭiggahe udakaṃ āsiñcitabbaṃ mā udakapaṭiggāhako udakena osiñci mā sāmantā bhikkhū udakena osiñciṃsu mā saṃghāṭi udakena osiñcīti. sace udakapaṭiggāhako na hoti,

[page 214]
214 CULLAVAGGA. [VIII. 4. 4-6.
[... content straddling page break has been moved to the page above ...] nīcaṃ katvā chamāya udakaṃ āsiñcitabbaṃ mā sāmantā bhikkhū udakena osiñciṃsu mā saṃghāṭi udakena osiñcīti. odane diyyamāne ubhohi hatthehi pattaṃ pariggahetvā odano paṭiggahetabbo. sūpassa okāso kātabbo.
sace hoti sappi vā telaṃ vā uttaribhaṅgaṃ vā, therena vattabbo: sabbesaṃ samakaṃ sampādehīti. sakkaccaṃ piṇḍapāto paṭiggahetabbo, pattasaññinā piṇḍapāto paṭiggahetabbo, samasūpako piṇḍapāto paṭiggahetabbo, samatittiko piṇḍapāto paṭiggahetabbo. na tāva therena bhuñjitabbaṃ yāva na sabbesaṃ odano sampanno hoti. ||4|| sakkaccaṃ piṇḍapāto bhuñjitabbo, pattasaññinā piṇḍapāto bhuñjitabbo, sapadāno piṇḍapāto bhuñjitabbo, samasūpako piṇḍapāto bhuñjitabbo, na thūpakato omadditvā piṇḍapāto bhuñjitabbo, na sūpaṃ vā vyañjanaṃ vā odanena paṭicchādetabbaṃ bhiyyokamyataṃ upādāya, na sīpaṃ vā odanaṃ vā agilānena attano atthāya viññāpetvā bhuñjitabbaṃ, na ujjhānasaññinā paresaṃ patto oloketabbo, nātimahanto kabalo kātabbo, parimaṇḍalo ālopo kātabbo, na anāhaṭe kabale mukhadvāraṃ vivaritabbaṃ, na bhuñjamānena sabbo hattho mukhe pakkhipitabbo, na sakabalena mukhena vyāharitabbaṃ, na piṇḍukkhepakaṃ bhuñjitabbaṃ, na kabalāvacchedakaṃ bh., na avagaṇḍakārakaṃ bh., na hatthaniddhūnakaṃ bh., na sitthāvakārakaṃ bh., na jivhānicchārakaṃ bh., na capucapukārakaṃ bh., na surusurukārakaṃ bh., na hatthanillehakaṃ bh., na pattanillehakaṃ bh., na oṭṭhanillehakaṃ bhuñjitabbaṃ, na sāmisena hatthena pāniyathālako paṭiggahetabbo. ||5|| na tāva therena udakaṃ paṭiggahetabbaṃ yāva na sabbe bhuttāvino honti. udake diyyamāne ubhohi hatthehi pattaṃ pariggahetvā udakaṃ paṭiggahetabbaṃ, nīcaṃ katvā sādhukaṃ aparighaṃsantena patto dhovitabbo.
sace udakapaṭiggāhako hoti, nīcaṃ katvā udakapaṭiggahe udakaṃ āsiñcitabbaṃ mā udakapaṭiggāhako udakena osiñci mā sāmantā bhikkhū udakena osiñciṃsu mā saṃghāṭi udakena osiñcīti. sace udakapaṭiggāhako na hoti, nīcaṃ katvā chamāya udakaṃ āsiñcitabbaṃ mā sāmantā bhikkhū udakena osiñciṃsu mā saṃghāṭi udakena osiñcīti. na sasitthakaṃ pattadhovanaṃ antaraghare chaḍḍetabbaṃ. nivattantena navakehi bhikkhūhi paṭhamataraṃ nivattitabbaṃ pacchā therehi.

[page 215]
VIII. 4. 6-5. 2.] CULLAVAGGA. 215
[... content straddling page break has been moved to the page above ...] supaṭicchannena antaraghare gantabbaṃ, susaṃvutena . . . (see 3) . . . na ukkuṭikāya antaraghare gantabbaṃ.
idaṃ kho bhikkhave bhikkhūnaṃ bhattaggavattaṃ yathā bhikkhūhi bhattagge vattitabban ti. ||6||4||
bhāṇavāraṃ paṭhamaṃ.
tena kho pana samayena piṇḍacārikā bhikkhū dunnivatthā duppārutā anākappasampannā piṇḍāya caranti, asallakkhetvāpi nivesanaṃ pavisanti, asallakkhetvāpi nikkhamanti, atisahasāpi pavisanti, atisahasāpi nikkhamanti, atidūre pi tiṭṭhanti, accāsanne pi tiṭṭhanti, aticiram pi tiṭṭhanti, atilahukam pi nivattanti. aññataro pi piṇḍacāriko bhikkhu asallakkhetvā nivesanaṃ pāvisi, so dvāraṃ maññamāno aññataraṃ ovarakaṃ pāvisi, tasmiṃ ovarake itthi naggā uttānā nipannā hoti.
addasā kho so bhikkhu taṃ itthiṃ naggaṃ uttānaṃ nipannaṃ, disvāna na yidaṃ dvāraṃ ovarakaṃ idan ti tamhā ovarakā nikkhami. addasā kho tassā itthiyā sāmiko taṃ itthiṃ naggaṃ uttānaṃ nipannaṃ, disvāna iminā me bhikkhunā pajāpatī dūsitā 'ti taṃ bhikkhuṃ gahetvā ākoṭesi. atha kho sā itthi tena saddena paṭibujjhitvā taṃ purisaṃ etad avoca:
kissa tvaṃ ayyo imaṃ bhikkhuṃ ākoṭesīti. imināsi tvaṃ bhikkhunā dūsitā 'ti. nāhaṃ ayyo iminā bhikkhunā dūsitā, akārako so bhikkhū 'ti taṃ bhikkhuṃ muñcāpesi. atha kho so bhikkhu ārāmaṃ gantvā bhikkhūnaṃ etam atthaṃ ārocesi.
ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti:
kathaṃ hi nāma piṇḍacārikā bhikkhū dunnivatthā . . . carissanti . . . pavisissanti . . . nikkhamissanti . . . tiṭṭhissanti . . . atilahukam pi nivattissantīti. atha kho te bhikkhū bhagavato etam atthaṃ ārocesuṃ. saccaṃ kira bhikkhave. saccaṃ bhagavā. vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: tena hi bhikkhave piṇḍacārikānaṃ bhikkhūnaṃ vattaṃ paññāpessāmi yathā piṇḍacārikehi bhikkhūhi vattitabbaṃ. ||1|| piṇḍacārikena bhikkhave bhikkhunā idāni gāmaṃ pavisissāmīti timaṇḍalaṃ paṭicchādentena parimaṇḍalaṃ nivāsetvā, kāyabandhanaṃ bandhitvā, saguṇaṃ katvā, saṃghāṭiyo pārupitvā, gaṇṭhikaṃ paṭimuñcitvā, dhovitvā, pattaṃ gahetvā, sādhukaṃ ataramānena gāmo pavisitabbo. supaṭicchannena antaraghare gantabbaṃ

[page 216]
216 CULLAVAGGA. [VIII. 5. 2-6. 1.
[... content straddling page break has been moved to the page above ...] . . . (ch. 4. 3) . . . na ukkuṭikāya antaraghare gantabbaṃ. nivesanaṃ pavisantena sallakkhetabbaṃ iminā pavisissāmi iminā nikkhamissāmīti. nātisahasā pavisitabbaṃ, nātisahasā nikkhamitabbaṃ, nātidūre ṭhātabbaṃ, na accāsanne ṭhātabbaṃ, nāticiraṃ ṭhātabbaṃ, nātilahukaṃ nivattitabbaṃ. ṭhitakena sallakkhetabbaṃ bhikkhaṃ dātukāmā vā adātukāmā vā 'ti. sace kammaṃ vā nikkhipati āsanā vā vuṭṭhāti kaṭacchuṃ vā parāmasati bhājanaṃ vā parāmasati ṭhapeti vā, dātukāmā viyā 'ti ṭhātabbaṃ. bhikkhāya diyyamānāya vāmena hatthena saṃghāṭiṃ uccāretvā dakkhiṇena hatthena pattaṃ paṇāmetvā ubhohi hatthehi pattaṃ pariggahetvā bhikkhā paṭiggahetabbā, na ca bhikkhādāyikāya mukhaṃ ulloketabbaṃ. sallakkhetabbaṃ sūpaṃ dātukāmā vā adātukāmā vā 'ti. sace kaṭacchuṃ vā parāmasati bhājanaṃ vā parāmasati ṭhapeti vā, dātukāmā viyā 'ti ṭhātabbaṃ. bhikkhāya dinnāya saṃghāṭiyā pattaṃ paṭicchādetvā sādhukaṃ ataramānena nivattitabbaṃ. supaṭicchannena antaraghare gantabbaṃ . . . na ukkuṭikāya antaraghare gantabbaṃ. ||2||
yo paṭhamaṃ gāmato piṇḍāya paṭikkamati, tena āsanaṃ paññāpetabbaṃ, pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipitabbaṃ, avakkārapātiṃ dhovitvā upaṭṭhāpetabbaṃ, pāniyaṃ paribhojaniyaṃ upaṭṭhāpetabbaṃ. yo pacchā gāmato piṇḍāya paṭikkamati, sace hoti bhuttāvaseso, sace ākaṅkhati, bhuñjitabbaṃ, no ce ākaṅkhati, appaharite vā chaḍḍetabbaṃ appāṇake vā udake opilāpetabbaṃ. tena āsanaṃ uddharitabbaṃ, pādodakaṃ pādapīṭhaṃ pādakathalikaṃ paṭisāmetabbaṃ, avakkārapātiṃ dhovitvā paṭisāmetabbaṃ, pāniyaṃ paribhojaniyaṃ paṭisāmetabbaṃ, bhattaggaṃ sammajjitabbaṃ. yo passati pāniyaghaṭaṃ vā paribhojaniyaghaṭaṃ vā vaccaghaṭaṃ vā rittaṃ tucchaṃ, tena upaṭṭhāpetabbaṃ. sac'; assa hoti avisayhaṃ hatthavikārena, dutiyaṃ āmantetvā hatthavilaṅghakena upaṭṭhāpetabbaṃ, na ca tappaccayā vācā bhinditabbā. idaṃ kho bhikkhave piṇḍacārikānaṃ bhikkhūnaṃ vattaṃ yathā piṇḍacārikehi bhikkhūhi vattitabban ti. ||3||5||
tena kho pana samayena sambahulā bhikkhū araññe viharanti, te n'; eva pāniyaṃ upaṭṭhāpenti, na paribhojaniyaṃ upaṭṭhāpenti,

[page 217]
VIII. 6. 1-7. 1.] CULLAVAGGA. 217
[... content straddling page break has been moved to the page above ...] na aggiṃ upaṭṭhāpenti, na araṇisahitaṃ upaṭṭhāpenti, na nakkhattapadāni jānanti, na disābhāgaṃ jānanti.
corā tattha gantvā te bhikkhū etad avocuṃ: atthi bhante pāniyan ti. n'; atth'; āvuso 'ti. atthi bhante paribhojaniyan ti. n'; atth'; āvuso 'ti. atthi bhante aggīti. n'; atth'; āvuso 'ti. atthi bhante araṇisahitan ti. n'; atth'; āvuso 'ti. ken'; ajja bhante yuttan ti. na kho mayaṃ āvuso jānāmā 'ti.
katamāyaṃ bhante disā 'ti. na kho mayaṃ āvuso jānāmā 'ti.
atha kho te corā n'; ev'; imesaṃ pāniyaṃ atthi, na paribhojaniyaṃ atthi, na aggi atthi, na araṇisahitaṃ atthi, na nakkhattapadāni jānanti, na disābhāgaṃ jānanti, corā yime na yime bhikkhū 'ti ākoṭetvā pakkamiṃsu. atha kho te bhikkhū bhikkhūnaṃ etam atthaṃ ārocesuṃ. bhikkhū bhagavato etam atthaṃ ārocesuṃ. atha kho bhagavā etasmiṃ nidāne dhammiṃ kathaṃ katvā bhikkhū āmantesi: tena hi bhikkhave āraññakānaṃ bhikkhūnaṃ vattaṃ paññāpessāmi yathā āraññakehi bhikkhūhi vattitabbaṃ. ||1|| āraññakena bhikkhave bhikkhunā kālass'; eva uṭṭhāya, pattaṃ thavikāya pakkhipitvā, aṃse ālaggetvā, cīvaraṃ khandhe karitvā, upāhanā ārohitvā, dārubhaṇḍaṃ mattikābhaṇḍaṃ paṭisāmetvā, dvāravātapānaṃ thaketvā, senāsanā otaritabbaṃ. idāni gāmaṃ pavisissāmīti upāhanā omuñcitvā, nīcaṃ katvā, pappoṭhetvā, thavikāya pakkhipitvā, aṃse ālaggetvā, timaṇḍalaṃ paṭicchādentena parimaṇḍalaṃ nivāsetvā, kāyabandhanaṃ . . . (ch. 5. 2) . . . ataramānena nivattitabbaṃ. supaṭicchannena antaraghare gantabbaṃ --pe-- na ukkuṭikāya antaraghare gantabbaṃ. ||2|| gāmato nikkhamitvā pattaṃ thavikāya pakkhipitvā, aṃse ālaggetvā, cīvaraṃ saṃharitvā, sīse karitvā, upāhanā ārohitvā gantabbaṃ. āraññakena bhikkhave bhikkhunā pāniyaṃ upaṭṭhāpetabbaṃ, paribhojaniyaṃ upaṭṭhāpetabbaṃ, aggi upaṭṭhāpetabbo, araṇisahitaṃ upaṭṭhāpetabbaṃ, kattaradaṇḍo upaṭṭhāpetabbo, nakkhattapadāni uggahetabbāni sakalāni vā ekadesāni vā, disākusalena bhavitabbaṃ. idaṃ kho bhikkhave āraññakānaṃ bhikkhūnaṃ vattaṃ yathā āraññakehi bhikkhūhi vattitabban ti. ||3||6||
tena kho pana samayena sambahulā bhikkhū ajjhokāse cīvarakammaṃ karonti,

[page 218]
218 CULLAVAGGA. [VIII. 7. 1-3.
[... content straddling page break has been moved to the page above ...] chabbaggiyā bhikkhū paṭivāte p'; aṅgaṇe senāsanaṃ pappoṭhesuṃ, bhikkhū rajena okiriṃsu.
ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti:
kathaṃ hi nāma chabbaggiyā bhikkhū paṭivāte p'; aṅgaṇe senāsanaṃ pappoṭhessanti, bhikkhū rajena okiriṃsū 'ti. atha kho te bhikkhū bhagavato etam atthaṃ ārocesuṃ. saccaṃ kira bhikkhave chabbaggiyā bhikkhū paṭivāte p'; aṅgaṇe senāsanaṃ pappoṭhenti, bhikkhū rajena okiriṃsū 'ti. saccaṃ bhagavā. vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: tena hi bhikkhave bhikkhūnaṃ senāsanavattaṃ paññāpessāmi yathā bhikkhūhi senāsane vattitabbaṃ. ||1|| yasmiṃ vihāre viharati, sace so vihāro uklāpo hoti, sace ussahati, sodhetabbo. vihāraṃ sodhentena paṭhamaṃ pattacīvaraṃ nīharitvā ekamantaṃ nikkhipitabbaṃ.
nisīdanapaccattharaṇaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ. bhisibimbohanaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ. mañco nīcaṃ katvā sādhukaṃ aparighaṃsantena asaṃghaṭṭantena kavāṭapiṭṭhaṃ nīharitvā ekamantaṃ nikkhipitabbo. pīṭhaṃ nīcaṃ katvā sādhukaṃ aparighaṃsantena asaṃghaṭṭantena kavāṭhapiṭṭhaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ. mañcapaṭipādakā nīharitvā ekamantaṃ nikkhipitabbā. kheḷamallako nīharitvā ekamantaṃ nikkhipitabbo. apassenaphalakaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ. bhummattharaṇaṃ yathāpaññattaṃ sallakkhetvā nīharitvā ekamantaṃ nikkhipitabbaṃ. sace vihāre santānakaṃ hoti, ullokā paṭhamaṃ ohāretabbaṃ. ālokasandhikaṇṇabhāgā pamajjitabbā. sace gerukaparikammakatā bhitti kaṇṇakitā hoti, colakaṃ temetvā pīḷetvā pamajjitabbā. sace kāḷavaṇṇakatā bhūmi kaṇṇakitā hoti, coḷakaṃ temetvā pīḷetvā pamajjitabbā. sace akatā hoti bhūmi, udakena parippositvā sammajjitabbā mā vihāro rajena ūhaññīti. saṃkāraṃ vicinitvā ekamantaṃ chaḍḍetabbaṃ. na bhikkhusāmantā senāsanaṃ pappoṭhetabbaṃ, na vihārasāmantā senāsanaṃ pappoṭhetabbaṃ, na pāniyasāmantā sen. papp., na paribhojaniyasāmantā sen. papp., na paṭivāte aṅgaṇe sen. papp., adhovāte sen. papp., ||2|| bhummattharaṇaṃ ekamantaṃ otāpetvā sodhetvā pappoṭhetvā atiharitvā yathāpaññattaṃ paññāpetabbaṃ. mañcapaṭipādakā ekamantaṃ otāpetvā pamajjitvā atiharitvā yathāṭṭhāne ṭhapetabbā.

[page 219]
VIII. 7. 3-4.] CULLAVAGGA. 219
[... content straddling page break has been moved to the page above ...] mañco ekamantaṃ otāpetvā sodhetvā pappoṭhetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena asaṃghaṭṭantena kavāṭapiṭṭhaṃ atiharitvā yathāpaññattaṃ paññāpetabbo. pīṭhaṃ ekamantaṃ otāpetvā sodhetvā pappoṭhetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena asaṃghaṭṭantena kavāṭapiṭṭhaṃ atiharitvā yathāpaññattaṃ paññāpetabbaṃ. bhisibimbohanaṃ ekamantaṃ otāpetvā sodhetvā pappoṭhetvā atiharitvā yathāpaññattaṃ paññāpetabbaṃ. nisīdanapaccattharaṇaṃ ekamantaṃ otāpetvā sodhetvā pappoṭhetvā atiharitvā yathāpaññattaṃ paññāpetabbaṃ. kheḷamallako ekamantaṃ otāpetvā pamajjitvā atiharitvā yathāṭṭhāne ṭhapetabbo. apassenaphalakaṃ ekamantaṃ otāpetvā {pamajjitvā} atiharitvā yathāṭṭhāne ṭhapetabbaṃ. pattacīvaraṃ nikkhipitabbaṃ.
pattaṃ nikkhipantena ekena hatthena pattaṃ gahetvā ekena hatthena heṭṭhāmañcaṃ vā heṭṭhāpīṭhaṃ vā parāmasitvā patto nikkhipitabbo, na ca anantarahitāya bhūmiyā patto nikkhipitabbo. cīvaraṃ nikkhipantena ekena hatthena cīvaraṃ gahetvā ekena hatthena cīvaravaṃsaṃ vā cīvararajjuṃ vā pamajjitvā pārato antaṃ orato bhogaṃ katvā cīvaraṃ nikkhipitabbaṃ. ||3|| sace puratthimā sarajā vātā vāyanti, puratthimā vātapānā thaketabbā. sace pacchimā . . ., sace uttarā . . ., sace dakkhiṇā sarajā vātā vāyanti, dakkhiṇā vātapānā thaketabbā. sace sītakālo hoti, divā vātapānā vivaritabbā, rattiṃ thaketabbā. sace uṇhakālo hoti, divā vātapānā thaketabbā, rattiṃ vivaritabbā. sace pariveṇaṃ uklāpaṃ hoti, pariveṇaṃ sammajjitabbaṃ. sace koṭṭhako uklāpo hoti, koṭṭhako sammajjitabbo. sace upaṭṭhānasālā uklāpā hoti, upaṭṭhānasālā sammajjitabbā. sace aggisālā uklāpā hoti, aggisālā sammajjitabbā. sace vaccakuṭī uklāpā hoti, vaccakuṭī sammajjitabbā. sace pāniyaṃ na hoti, pāniyaṃ upaṭṭhāpetabbaṃ. sace paribhojaniyaṃ na hoti, paribhojaniyaṃ upaṭṭhāpetabbaṃ. sace ācamanakumbhiyā udakaṃ na hoti, ācamanakumbhiyā udakaṃ āsiñcitabbaṃ. sace vuḍḍhena saddhiṃ ekavihāre viharati, na vuḍḍhaṃ anāpucchā uddeso dātabbo, na paripucchā dātabbā, na sajjhāyo kātabbo, na dhammo bhāsitabbo, na padīpo kātabbo, na padīpo vijjhāpetabbo, na vātapānā vivaritabbā, na vātapānā thaketabbā.

[page 220]
220 CULLAVAGGA. [VIII. 7. 4-8. 2.
sace vuḍḍhena saddhiṃ ekacaṅkame caṅkamati, yena vuḍḍho tena parivattitabbaṃ, na ca vuḍḍho saṃghāṭikaṇṇena ghaṭṭetabbo. idaṃ kho bhikkhave bhikkhūnaṃ senāsanavattaṃ yathā bhikkhūhi senāsane vattitabban ti. ||4||7||
tena kho pana samayena chabbaggiyā bhikkhū jantāghare therehi bhikkhūhi nivāriyamānā anādariyaṃ paṭicca pahūtaṃ kaṭṭhaṃ āropetvā aggiṃ datvā dvāraṃ thaketvā dvāre nisīdanti, bhikkhū uṇhābhitattā dvāraṃ alabhamānā mucchitā papatanti. ye te bhikkhū appicchā . . . vipācenti:
kathaṃ hi nāma chabbaggiyā bhikkhū jantāghare therehi bhikkhūhi . . . nisīdissanti . . . papatantīti. atha kho te bhikkhū bhagavato etam atthaṃ ārocesuṃ. saccaṃ kira bhikkhave chabbaggiyā bhikkhū jantāghare therehi bhikkhūhi . . . nisīdanti . . . papatantīti. saccaṃ bhagavā.
vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: na bhikkhave jantāghare therena bhikkhunā nivāriyamānena anādariyaṃ paṭicca pahūtaṃ kaṭṭhaṃ āropetvā aggi dātabbo.
yo dadeyya āpatti dukkaṭassa. na ca bhikkhave dvāraṃ thaketvā dvāre nisīditabbaṃ. yo nisīdeyya āpatti dukkaṭassa. ||1|| tena hi bhikkhave bhikkhūnaṃ jantāgharavattaṃ paññāpessāmi yathā bhikkhūhi jantāghare vattitabbaṃ. yo paṭhamaṃ jantāgharaṃ gacchati, sace chārikā ussannā hoti, chārikā chaḍḍetabbā. sace jantāgharaṃ uklāpaṃ hoti, jantāgharaṃ sammajjitabbaṃ. sace paribhaṇḍaṃ uklāpaṃ hoti, paribhaṇḍaṃ sammajjitabbaṃ. sace pariveṇaṃ . . ., sace koṭṭhako . . ., sace jantāgharasālā uklāpā hoti, jantāgharasālā sammajjitabbā. cuṇṇaṃ sannetabbaṃ, mattikā temetabbā, udakadoṇikāya udakaṃ āsiñcitabbaṃ. jantāgharaṃ pavisantena mattikāya mukhaṃ makkhetvā purato ca pacchato ca paṭicchādetvā jantāgharaṃ pavisitabbaṃ. na there bhikkhū anupakhajja nisīditabbaṃ, na navā bhikkhū āsanena paṭibāhitabbā. sace ussahati, jantāghare therānaṃ bhikkhūnaṃ parikammaṃ kātabbaṃ.
jantāgharā nikkhamantena jantāgharapīṭhaṃ ādāya purato ca pacchato ca paṭicchādetvā jantāgharā nikkhamitabbaṃ.
sace ussahati, udake pi therānaṃ bhikkhūnaṃ parikammaṃ kātabbaṃ. na therānaṃ bhikkhūnaṃ purato nahāyitabbaṃ, na uparito nahāyitabbaṃ.

[page 221]
VIII. 8. 2-10. 2.] CULLAVAGGA. 221
[... content straddling page break has been moved to the page above ...] nahātena uttarantena otarantānaṃ maggo dātabbo. yo pacchā jantāgharā nikkhamati, sace jantāgharaṃ cikkhallaṃ hoti, dhovitabbaṃ. mattikādoṇikaṃ dhovitvā, jantāgharapīṭhaṃ paṭisāmetvā, aggiṃ vijjhāpetvā, dvāraṃ thaketvā pakkamitabbaṃ. idaṃ kho bhikkhave bhikkhūnaṃ jantāgharavattaṃ yathā bhikkhūhi jantāghare vattitabban ti. ||2||8||
tena kho pana samayena aññataro bhikkhu brāhmaṇajātiko vaccaṃ katvā na icchati ācametuṃ ko imaṃ vasalaṃ duggandhaṃ āmasissatīti, tassa vaccamagge kimi saṇṭhāsi. atha kho so bhikkhu bhikkhūnaṃ etam atthaṃ ārocesi. kim pana tvaṃ āvuso vaccaṃ katvā na ācamesīti. evaṃ āvuso 'ti. ye te bhikkhū appicchā . . . vipācenti: kathaṃ hi nāma bhikkhu vaccaṃ katvā na ācamessatīti. atha kho te bhikkhū bhagavato etaṃ atthaṃ ārocesuṃ. saccaṃ kira tvaṃ bhikkhu vaccaṃ katvā na ācamesīti. saccaṃ bhagavā.
vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: na bhikkhave vaccaṃ katvā sati udake na ācametabbaṃ. yo na ācameyya āpatti dukkaṭassā 'ti. ||9||
tena kho pana samayena bhikkhū vaccakuṭiyā yathāvuḍḍhaṃ vaccaṃ karonti. navakā bhikkhū paṭhamataraṃ āgantvā vaccitā āgamenti, te vaccaṃ sandhārentā mucchitā papatanti. bhagavato etam atthaṃ ārocesuṃ. saccaṃ kira bhikkhave. saccaṃ bhagavā. vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: na bhikkhave vaccakuṭiyā yathāvuḍḍhaṃ vacco kātabbo. yo kareyya āpatti dukkaṭassa.
anujānāmi bhikkhave āgatapaṭipāṭiyā vaccaṃ kātun ti. ||1||
tena kho pana samayena chabbaggiyā bhikkhū atisahasāpi vaccakuṭiṃ pavisanti, ubbhujitvāpi pavisanti, nitthunantāpi vaccaṃ karonti, dantakaṭṭhaṃ khādantāpi vaccaṃ karonti, bahiddhāpi vaccadoṇikāya vaccaṃ karonti, bahiddhāpi passāvadoṇikāya passāvaṃ karonti, passāvadoṇikāya pi kheḷaṃ karonti, pharusena pi kaṭṭhena avalekhanti, avalekhanakaṭṭham pi vaccakūpamhi pātenti, atisahasāpi nikkhamanti, ubbhujitvāpi nikkhamanti, capucapukārakam pi ācamenti, ācamanasarāvake pi udakaṃ sesenti. ye te bhikkhū appicchā

[page 222]
222 CULLAVAGGA. [VIII. 10. 2-11. 1.
. . . vipācenti: kathaṃ hi nāma chabbaggiyā bhikkhū atisahasāpi vaccakuṭiṃ pavisissanti . . . ācamanasarāvake pi udakaṃ sesessantīti. atha kho te bhikkhū bhagavato etam atthaṃ ārocesuṃ. saccaṃ kira bhikkhave. saccaṃ bhagavā. vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: tena hi bhikkhave bhikkhūnaṃ vaccakuṭivattaṃ paññāpessāmi yathā bhikkhūhi vaccakuṭiyā vattitabbaṃ. ||2|| yo vaccakuṭiṃ gacchati, bahi ṭhitena ukkāsitabbaṃ, anto nisinnena pi ukkāsitabbaṃ. cīvaravaṃse vā cīvararajjuyā vā cīvaraṃ nikkhipitvā sādhukaṃ ataramānena vaccakuṭī pavisitabbā. nātisahasā pavisitabbā, na ubbhujitvā pavisitabbā, vaccapādukāya ṭhitena ubbhujitabbaṃ. na nitthunantena vacco kātabbo. na dantakaṭṭhaṃ khādantena vacco kātabbo. na bahiddhā vaccadoṇikāya vacco kātabbo.
na bahiddhā passāvadoṇikāya passāvo kātabbo. na passāvadoṇikāya kheḷo kātabbo. na pharusena kaṭṭhena avalekhitabbaṃ. na avalekhanakaṭṭhaṃ vaccakūpamhi pātetabbaṃ.
vaccapādukāya ṭhitena paṭicchādetabbaṃ. nātisahasā nikkhamitabbaṃ, na ubbhujitvā nikkhamitabbaṃ. ācamanapādukāya ṭhitena ubbhujitabbaṃ. na capucapukārakaṃ ācametabbaṃ, na ācamanasarāvake udakaṃ sesetabbaṃ. ācamanapādukāya ṭhitena paṭicchādetabbaṃ. sace vaccakuṭī ūhatā hoti, dhovitabbā. sace avalekhanapidharo pūro hoti, avalekhanakaṭṭhaṃ chaḍḍetabbaṃ. sace vaccakuṭī uklāpā hoti, vaccakuṭī sammajjitabbā. sace paribhaṇḍaṃ uklāpaṃ hoti, paribhaṇḍaṃ sammajjitabbaṃ, sace pariveṇaṃ . . ., sace koṭṭhako uklāpo hoti, koṭṭhako sammajjitabbo. sace ācamanakumbhiyā udakaṃ na hoti, ācamanakumbhiyā udakaṃ āsiñcitabbaṃ. idaṃ kho bhikkhave bhikkhūnaṃ vaccakuṭivattaṃ yathā bhikkhūhi vaccakuṭiyā vattitabban ti. ||3||10||
tena kho pana samayena saddhivihārikā upajjhāyesu na sammāvattanti. ye te bhikkhū appicchā . . . vipācenti:
kathaṃ hi nāma saddhivihārikā upajjhāyesu na sammāvattissantīti. atha kho te bhikkhū bhagavato etam atthaṃ ārocesuṃ. saccaṃ kira bhikkhave saddhivihārikā upajjhāyesu na sammāvattantīti. saccaṃ bhagavā. vigarahi buddho bhagavā. kathaṃ hi nāma bhikkhave saddhivihārikā upajjhāyesu na sammāvattissantīti.

[page 223]
VIII. 11. 1-5.] CULLAVAGGA. 223
[... content straddling page break has been moved to the page above ...] n'; etaṃ bhikkhave . . ., vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: tena hi bhikkhave saddhivihārikānaṃ upajjhāyesu vattaṃ paññāpessāmi yathā saddhivihārikehi upajjhāyesu vattitabbaṃ. ||1|| saddhivihārikena bhikkhave upajjhāyamhi sammāvattitabbaṃ, tatrāyaṃ sammāvattanā: kālass'; eva uṭṭhāya upāhanā omuñcitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā dantakaṭṭhaṃ dātabbaṃ, mukhodakaṃ dātabbaṃ, āsanaṃ paññāpetabbaṃ. sace yāgu hoti, bhājanaṃ dhovitvā yāgu upanāmetabbā. yāguṃ pītassa udakaṃ datvā bhājanaṃ paṭiggahetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena dhovitvā paṭisāmetabbaṃ. upajjhāyamhi vuṭṭhite āsanaṃ uddharitabbaṃ. sace so deso uklāpo hoti, so deso sammajjitabbo.
||2|| sace upajjhāyo gāmaṃ pavisitukāmo hoti, nivāsanaṃ dātabbaṃ, paṭinivāsanaṃ paṭiggahetabbaṃ, kāyabandhanaṃ dātabbaṃ, saguṇaṃ katvā saṃghāṭiyo dātabbā, dhovitvā patto saudako dātabbo. sace upajjhāyo pacchāsamaṇaṃ ākaṅkhati, timaṇḍalaṃ paṭicchādentena parimaṇḍalaṃ nivāsetvā kāyabandhanaṃ bandhitvā saguṇaṃ katvā saṃghāṭiyo pārupitvā gaṇṭhikaṃ paṭimuñcitvā dhovitvā pattaṃ gahetvā upajjhāyassa pacchāsamaṇena hotabbaṃ. nātidūre gantabbaṃ, na accāsanne gantabbaṃ. pattapariyāpannaṃ paṭiggahetabbaṃ. ||3|| na upajjhāyassa bhaṇamānassa antarantarā kathā opātetabbā. upajjhāyo āpattisāmantā bhaṇamāno nivāretabbo. nivattantena paṭhamataraṃ āgantvā āsanaṃ paññāpetabbaṃ, pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipitabbaṃ, paccuggantvā pattacīvaraṃ paṭiggahetabbaṃ, paṭinivāsanaṃ dātabbaṃ, nivāsanaṃ paṭiggahetabbaṃ. sace cīvaraṃ sinnaṃ hoti, muhuttaṃ uṇhe otāpetabbaṃ, na ca uṇhe cīvaraṃ nidahitabbaṃ. cīvaraṃ saṃharitabbaṃ. cīvaraṃ saṃharantena caturaṅgulaṃ kaṇṇaṃ ussāretvā cīvaraṃ saṃharitabbaṃ mā majjhe bhaṅgo ahosīti. obhoge kāyabandhanaṃ kātabbaṃ. sace piṇḍapāto hoti upajjhāyo ca bhuñjitukāmo hoti, udakaṃ datvā piṇḍapāto upanāmetabbo. ||4|| upajjhāyo pāniyena pucchitabbo.
bhuttāvissa udakaṃ datvā pattaṃ paṭiggahetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena dhovitvā vodakaṃ katvā muhuttaṃ uṇhe otāpetabbo, na ca uṇhe patto nidahitabbo.

[page 224]
224 CULLAVAGGA. [VIII. 11. 5-9.
pattacīvaraṃ nikkhipitabbaṃ. pattaṃ nikkhipantena ekena hatthena pattaṃ gahetvā ekena hatthena heṭṭhāmañcaṃ vā heṭṭhāpīṭhaṃ vā parāmasitvā patto nikkhipitabbo, na ca anantarahitāya bhūmiyā patto nikkhipitabbo. cīvaraṃ nikkhipantena ekena hatthena cīvaraṃ gahetvā ekena hatthena cīvaravaṃsaṃ vā cīvararajjuṃ vā pamajjitvā pārato antaṃ orato bhogaṃ katvā cīvaraṃ nikkhipitabbaṃ.
upajjhāyamhi vuṭṭhite āsanaṃ uddharitabbaṃ, pādodakaṃ pādapīṭhaṃ pādakathalikaṃ paṭisāmetabbaṃ. sace so deso uklāpo hoti, so deso sammajjitabbo. ||5|| sace upajjhāyo nahāyitukāmo hoti, nahānaṃ paṭiyādetabbaṃ. sace sītena attho hoti, sītaṃ paṭiyādetabbaṃ. sace uṇhena attho hoti, uṇhaṃ paṭiyādetabbaṃ. sace upajjhāyo jantāgharaṃ pavisitukāmo hoti, cuṇṇaṃ sannetabbaṃ, mattikā temetabbā, jantāgharapīṭhaṃ ādāya upajjhāyassa piṭṭhito-piṭṭhito gantvā jantāgharapīṭhaṃ datvā cīvaraṃ paṭiggahetvā ekamantaṃ nikkhipitabbaṃ, cuṇṇaṃ dātabbaṃ, mattikā dātabbā. sace ussahati, jantāgharaṃ pavisitabbaṃ. jantāgharaṃ pavisantena mattikāya mukhaṃ makkhetvā purato ca pacchato ca paṭicchādetvā jantāgharaṃ pavisitabbaṃ. ||6|| na there bhikkhū anupakhajja nisīditabbaṃ, na navā bhikkhū āsanena paṭibāhitabbā. jantāghare upajjhāyassa parikammaṃ kātabbaṃ. jantāgharā nikkhamantena jantāgharapīṭhaṃ ādāya purato ca pacchato ca paṭicchādetvā jantāgharā nikkhamitabbaṃ. udake pi upajjhāyassa parikammaṃ kātabbaṃ.
nahātena paṭhamataraṃ uttaritvā attano gattaṃ vodakaṃ katvā nivāsetvā upajjhāyassa gattato udakaṃ pamajjitabbaṃ, nivāsanaṃ dātabbaṃ, saṃghāṭi dātabbā, jantāgharapīṭhaṃ ādāya paṭhamataraṃ āgantvā āsanaṃ paññāpetabbaṃ, pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipitabbaṃ.
upajjhāyo pāniyena pucchitabbo. ||7|| sace uddisāpetukāmo hoti, uddisāpetabbo. sace paripucchitukāmo hoti, paripucchitabbo. yasmiṃ vihāre upajjhāyo viharati, sace so vihāro uklāpo hoti, sace ussahati, sodhetabbo. vihāraṃ sodhentena paṭhamaṃ pattacīvaraṃ nīharitvā ekamantaṃ nikkhipitabbaṃ. nisīdanapaccattharaṇaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ. bhisibimbohanaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ. ||8|| mañco nīcaṃ katvā sādhukaṃ aparighaṃsantena asaṃghaṭṭantena kavāṭapiṭṭhaṃ nīharitvā ekamantaṃ nikkhipitabbo.

[page 225]
VIII. 11. 9-12.] CULLAVAGGA. 225
[... content straddling page break has been moved to the page above ...] pīṭhaṃ nīcaṃ katvā sādhukaṃ aparighaṃsantena asaṃghaṭṭantena kavāṭapiṭṭhaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ. mañcapaṭipādakā nīharitvā ekamantaṃ nikkhipitabbā. kheḷamallako nīharitvā ekamantaṃ nikkhipitabbo. apassenaphalakaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ. bhummattharaṇaṃ yathāpaññattaṃ sallakkhetvā nīharitvā ekamantaṃ nikkhipitabbaṃ. sace vihāre santānakaṃ hoti, ullokā paṭhamaṃ ohāretabbaṃ. ālokasandhikaṇṇabhāgā pamajjitabbā. sace gerukaparikammakatā bhitti kaṇṇakitā hoti, colakaṃ temetvā pīḷetvā pamajjitabbā. sace kāḷavaṇṇakatā bhūmi kaṇṇakitā hoti, colakaṃ temetvā pīḷetvā pamajjitabbā. sace akatā hoti bhūmi, udakena parippositvā sammajjitabbā mā vihāro rajena ūhaññīti.
saṃkāraṃ vicinitvā ekamantaṃ chaḍḍetabbaṃ. ||9|| bhummattharaṇaṃ otāpetvā sodhetvā pappoṭhetvā atiharitvā yathāpaññattaṃ paññāpetabbaṃ. mañcapaṭipādakā otāpetvā pamajjitvā atiharitvā yathāṭṭhāne ṭhapetabbā. mañco otāpetvā sodhetvā pappoṭhetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena asaṃghaṭṭantena kavāṭapiṭṭhaṃ atiharitvā yathāpaññattaṃ paññāpetabbo. pīṭhaṃ otāpetvā sodhetvā pappoṭhetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena asaṃghaṭṭantena kavāṭapiṭṭhaṃ atiharitvā yathāpaññattaṃ paññāpetabbaṃ. bhisibimbohanaṃ otāpetvā sodhetvā pappoṭhetvā atiharitvā yathāpaññattaṃ paññāpetabbaṃ. nisīdanapaccattharaṇaṃ otāpetvā sodhetvā pappoṭhetvā atiharitvā yathāpaññattaṃ paññāpetabbaṃ. kheḷamallako otāpetvā pamajjitvā atiharitvā yathāṭṭhāne ṭhapetabbo. apassenaphalakaṃ otāpetvā pamajjitvā atiharitvā yathāṭṭhāne ṭhapetabbaṃ.
||10|| pattacīvaraṃ nikkhipitabbaṃ. pattaṃ nikkhipantena ekena hatthena pattaṃ gahetvā ekena hatthena heṭṭhāmañcaṃ vā heṭṭhāpīṭhaṃ vā parāmasitvā patto nikkhipitabbo, na ca anantarahitāya bhūmiyā patto nikkhipitabbo. cīvaraṃ nikkhipantena ekena hatthena cīvaraṃ gahetvā ekena hatthena cīvaravaṃsaṃ vā cīvararajjuṃ vā pamajjitvā pārato antaṃ orato bhogaṃ katvā cīvaraṃ nikkhipitabbaṃ. ||11||
sace puratthimā sarajā vātā vāyanti, puratthimā vātapānā thaketabbā. sace pacchimā . . ., sace uttarā . . ., sace dakkhiṇā sarajā vātā vāyanti,

[page 226]
226 CULLAVAGGA. [VIII. 11. 12-17.
[... content straddling page break has been moved to the page above ...] dakkhiṇā vātapānā thaketabbā.
sace sītakālo hoti, divā vātapānā vivaritabbā, rattiṃ thaketabbā. sace uṇhakālo hoti, divā vātapānā thaketabbā, rattiṃ vivaritabbā. ||12|| sace pariveṇaṃ uklāpaṃ hoti, pariveṇaṃ sammajjitabbaṃ. sace koṭṭhako uklāpo hoti, koṭṭhako sammajjitabbo. sace upaṭṭhānasālā uklāpā hoti, upaṭṭhānasālā sammajjitabbā. sace aggisālā uklāpā hoti, aggisālā sammajjitabbā. sace vaccakuṭī uklāpā hoti, vaccakuṭī sammajjitabbā. sace pāniyaṃ na hoti, pāniyaṃ upaṭṭhāpetabbaṃ. sace paribhojaniyaṃ na hoti, paribhojaniyaṃ upaṭṭhāpetabbaṃ. sace ācamanakumbhiyā udakaṃ na hoti, ācamanakumbhiyā udakaṃ āsiñcitabbaṃ. ||13|| sace upajjhāyassa anabhirati uppannā hoti, saddhivihārikena vūpakāsetabbā vūpakāsāpetabbā dhammakathā vāssa kātabbā. sace upajjhāyassa kukkuccaṃ uppannaṃ hoti, saddhivihārikena vinodetabbaṃ vinodāpetabbaṃ dhammakathā vāssa kātabbā.
sace upajjhāyassa diṭṭhigataṃ uppannaṃ hoti, saddhivihārikena vivecetabbaṃ vivecāpetabbaṃ dhammakathā vāssa kātabbā. ||14|| sace upajjhāyo garudhammaṃ ajjhāpanno hoti parivāsāraho, saddhivihārikena ussukkaṃ kātabbaṃ kinti nu kho saṃgho upajjhāyassa parivāsaṃ dadeyyā 'ti.
sace upajjhāyo mūlāya paṭikassanāraho hoti, saddhivihārikena ussukkaṃ kātabbaṃ kinti nu kho saṃgho upajjhāyaṃ mūlāya paṭikasseyyā 'ti. sace upajjhāyo mānattāraho hoti, saddhivihārikena ussukkaṃ kātabbaṃ kinti nu kho saṃgho upajjhāyassa mānattaṃ dadeyyā 'ti. sace upajjhāyo abbhānāraho hoti, saddhivihārikena ussukkaṃ kātabbaṃ kinti nu kho saṃgho upajjhāyaṃ abbheyyā 'ti. ||15|| sace saṃgho upajjhāyassa kammaṃ kattukāmo hoti tajjaniyaṃ vā nissayaṃ vā pabbājaniyaṃ vā paṭisāraṇiyaṃ vā ukkhepaniyaṃ vā, saddhivihārikena ussukkaṃ kātabbaṃ kinti nu kho saṃgho upajjhāyassa kammaṃ na kareyya lahukāya vā pariṇāmeyyā 'ti. kataṃ vā pan'; assa hoti saṃghena kammaṃ tajjaniyaṃ vā nissayaṃ vā pabbājaniyaṃ vā paṭisāraṇiyaṃ vā ukkhepaniyaṃ vā, saddhivihārikena ussukkaṃ kātabbaṃ kinti nu kho upajjhāyo sammāvatteyya lomaṃ pāteyya netthāraṃ vatteyya, saṃgho taṃ kammaṃ paṭippassambheyyā 'ti. ||16|| sace upajjhāyassa cīvaraṃ dhovitabbaṃ hoti,

[page 227]
VIII. 11. 17-12. 2.] CULLAVAGGA. 227
[... content straddling page break has been moved to the page above ...] saddhivihārikena dhovitabbaṃ ussukkaṃ vā kātabbaṃ kinti nu kho upajjhāyassa cīvaraṃ dhoviyethā 'ti. sace upajjhāyassa cīvaraṃ kātabbaṃ hoti, saddhivihārikena kātabbaṃ ussukkaṃ vā kātabbaṃ kinti nu kho upajjhāyassa cīvaraṃ kariyethā 'ti. sace upajjhāyassa rajanaṃ pacitabbaṃ hoti, saddhivihārikena pacitabbaṃ ussukkaṃ vā kātabbaṃ kinti nu kho upajjhāyassa rajanaṃ paciyethā 'ti. sace upajjhāyassa cīvaraṃ rajitabbaṃ hoti, saddhivihārikena rajitabbaṃ ussukkaṃ vā kātabbaṃ kinti nu kho upajjhāyassa cīvaraṃ rajiyethā 'ti. cīvaraṃ rajantena sādhukaṃ samparivattakaṃ-samparivattakaṃ rajitabbaṃ na ca acchinne theve pakkamitabbaṃ. ||17|| na upajjhāyaṃ anāpucchā ekaccassa patto dātabbo, na ekaccassa patto paṭiggahetabbo, na ekaccassa cīvaraṃ dātabbaṃ, na ekaccassa cīvaraṃ paṭiggahetabbaṃ, na ekaccassa parikkhāro dātabbo, na ekaccassa parikkhāro paṭiggahetabbo, na ekaccassa kesā chedātabbā, na ekaccena kesā chedāpetabbā, na ekaccassa parikammaṃ kātabbaṃ, na ekaccena parikammaṃ kārāpetabbaṃ, na ekaccassa veyyāvacco kātabbo, na ekaccena veyyāvacco kārāpetabbo, na ekaccassa pacchāsamaṇena hotabbaṃ, na ekacco pacchāsamaṇo ādātabbo, na ekaccassa piṇḍapāto nīharitabbo, na ekaccena piṇḍapāto nīharāpetabbo. na upajjhāyaṃ anāpucchā gāmo pavisitabbo, na susānaṃ gantabbaṃ, na disā pakkamitabbā. sace upajjhāyo gilāno hoti, yāvajīvaṃ upaṭṭhātabbo, vuṭṭhānassa āgametabbaṃ. idaṃ kho bhikkhave saddhivihārikānaṃ upajjhāyesu vattaṃ yathā saddhivihārikehi upajjhāyesu vattitabban ti. ||18||11||
tena kho pana samayena upajjhāyā saddhivihārikesu na sammāvattanti. ye te bhikkhū appicchā . . . vipācenti:
kathaṃ hi nāma upajjhāyā saddhivihārikesu na sammāvattissantīti. atha kho te bhikkhū bhagavato etam atthaṃ ārocesuṃ. saccaṃ kira bhikkhave upajjhāyā saddhivihārikesu na sammāvattantīti. saccaṃ bhagavā. vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: tena hi bhikkhave upajjhāyānaṃ saddhivihārikesu vattaṃ paññāpessāmi yathā upajjhāyehi saddhivihārikesu vattitabbaṃ.
||1|| upajjhāyena bhikkhave saddhivihārikamhi sammāvattitabbaṃ,

[page 228]
228 CULLAVAGGA. [VIII. 12. 2-5.
[... content straddling page break has been moved to the page above ...] tatrāyaṃ sammāvattanā: upajjhāyena bhikkhave saddhivihāriko saṃgahetabbo anuggahetabbo uddesena paripucchāya ovādena anusāsaniyā. sace upajjhāyassa patto hoti, saddhivihārikassa patto na hoti, upajjhāyena saddhivihārikassa patto dātabbo ussukkaṃ vā kātabbaṃ kinti nu kho saddhivihārikassa patto uppajjiyethā 'ti. sace upajjhāyassa cīvaraṃ hoti, saddhivihārikassa cīvaraṃ na hoti, upajjhāyena saddhivihārikassa cīvaraṃ dātabbaṃ ussukkaṃ vā kātabbaṃ kinti nu kho saddhivihārikassa cīvaraṃ uppajjiyethā 'ti.
sace upajjhāyassa parikkhāro hoti, saddhivihārikassa parikkhāro na hoti, upajjhāyena saddhivihārikassa parikkhāro dātabbo ussukkaṃ vā kātabbaṃ kinti nu kho saddhivihārikassa parikkhāro uppajjiyethā 'ti. ||2|| sace saddhivihāriko gilāno hoti, kālass'; eva uṭṭhāya dantakaṭṭhaṃ dātabbaṃ, mukhodakaṃ dātabbaṃ, āsanaṃ paññāpetabbaṃ. sace yāgu hoti, bhājanaṃ dhovitvā yāgu upanāmetabbā. yāguṃ pītassa udakaṃ datvā bhājanaṃ paṭiggahetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena dhovitvā paṭisāmetabbaṃ. saddhivihārikamhi vuṭṭhite āsanaṃ uddharitabbaṃ. sace so deso uklāpo hoti, so deso sammajjitabbo. ||3|| sace saddhivihāriko gāmaṃ pavisitukāmo hoti, nivāsanaṃ dātabbaṃ, paṭinivāsanaṃ paṭiggahetabbaṃ, kāyabandhanaṃ dātabbaṃ, saguṇaṃ katvā saṃghāṭiyo dātabbā, dhovitvā patto saudako dātabbo. ettāvatā nivattissatīti āsanaṃ paññāpetabbaṃ, pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipitabbaṃ, paccuggantvā pattacīvaraṃ paṭiggahetabbaṃ, paṭinivāsanaṃ dātabbaṃ, nivāsanaṃ paṭiggahetabbaṃ. sace cīvaraṃ sinnaṃ hoti, muhuttaṃ uṇhe otāpetabbaṃ, na ca uṇhe cīvaraṃ nidahitabbaṃ. cīvaraṃ saṃharitabbaṃ. cīvaraṃ saṃharantena caturaṅgulaṃ kaṇṇaṃ ussāretvā cīvaraṃ saṃharitabbaṃ mā majjhe bhaṅgo ahosīti. obhoge kāyabandhanaṃ kātabbaṃ.
sace piṇḍapāto hoti saddhivihāriko ca bhuñjitukāmo hoti, udakaṃ datvā piṇḍapāto upanāmetabbo. ||4|| saddhivihāriko pāniyena pucchitabbo. bhuttāvissa udakaṃ datvā pattaṃ paṭiggahetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena dhovitvā vodakaṃ katvā muhuttaṃ uṇhe otāpetabbo, na ca uṇhe patto nidahitabbo. pattacīvaraṃ nikkhipitabbaṃ. pattaṃ nikkhipantena ekena hatthena pattaṃ gahetvā ekena hatthena heṭṭhāmañcaṃ vā heṭṭhāpīṭhaṃ vā parāmasitvā patto nikkhipitabbo,

[page 229]
VIII. 12. 5-8.] CULLAVAGGA. 229
[... content straddling page break has been moved to the page above ...] na ca anantarahitāya bhūmiyā patto nikkhipitabbo.
cīvaraṃ nikkhipantena ekena hatthena cīvaraṃ gahetvā ekena hatthena cīvaravaṃsaṃ vā cīvararajjuṃ vā pamajjitvā pārato antaṃ orato bhogaṃ katvā cīvaraṃ nikkhipitabbaṃ.
saddhivihārikamhi vuṭṭhite āsanaṃ uddharitabbaṃ, pādodakaṃ pādapīṭhaṃ pādakathalikaṃ paṭisāmetabbaṃ. sace so deso uklāpo hoti, so deso sammajjitabbo. ||5|| sace saddhivihāriko nahāyitukāmo hoti, nahānaṃ paṭiyādetabbaṃ. sace sītena attho hoti, sītaṃ paṭiyādetabbaṃ. sace uṇhena attho hoti, uṇhaṃ paṭiyādetabbaṃ. sace saddhivihāriko jantāgharaṃ pavisitukāmo hoti, cuṇṇaṃ sannetabbaṃ, mattikā temetabbā, jantāgharapīṭhaṃ ādāya gantvā jantāgharapīṭhaṃ datvā cīvaraṃ paṭiggahetvā ekamantaṃ nikkhipitabbaṃ, cuṇṇaṃ dātabbaṃ, mattikā dātabbā. sace ussahati, jantāgharaṃ pavisitabbaṃ. jantāgharaṃ pavisantena mattikāya mukhaṃ makkhetvā purato ca pacchato ca paṭicchādetvā jantāgharaṃ pavisitabbaṃ. ||6|| na there bhikkhū anupakhajja nisīditabbaṃ, na navā bhikkhū āsanena paṭibāhitabbā.
jantāghare saddhivihārikassa parikammaṃ kātabbaṃ. jantāgharā nikkhamantena jantāgharapīṭhaṃ ādāya purato ca pacchato ca paṭicchādetvā jantāgharā nikkhamitabbaṃ.
udake pi saddhivihārikassa parikammaṃ kātabbaṃ. nahātena paṭhamataraṃ uttaritvā attano gattaṃ vodakaṃ katvā nivāsetvā saddhivihārikassa gattato udakaṃ pamajjitabbaṃ, nivāsanaṃ dātabbaṃ, saṃghāṭi dātabbā, jantāgharapīṭhaṃ ādāya paṭhamataraṃ āgantvā āsanaṃ paññāpetabbaṃ, pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipitabbaṃ.
saddhivihāriko pāniyena pucchitabbo. ||7|| yasmiṃ vihāre saddhivihāriko viharati, sace so vihāro uklāpo hoti, sace ussahati, sodhetabbo. vihāraṃ sodhentena paṭhamaṃ pattacīvaraṃ nīharitvā ekamantaṃ nikkhipitabbaṃ, --pe--, sace ācamanakumbhiyā udakaṃ na hoti, ācamanakumbhiyā udakaṃ āsiñcitabbaṃ. sace saddhivihārikassa anabhirati uppannā hoti, upajjhāyena vūpakāsetabbā vūpakāsāpetabbā dhammakathā vāssa kātabbā. sace saddhivihārikassa kukkuccaṃ uppannaṃ hoti, upajjhāyena vinodetabbaṃ vinodāpetabbaṃ dhammakathā vāssa kātabbā. sace saddhivihārikassa diṭṭhigataṃ uppannaṃ hoti,

[page 230]
230 CULLAVAGGA [VIII. 12. 8-11.
[... content straddling page break has been moved to the page above ...] upajjhāyena vivecetabbaṃ vivecāpetabbaṃ dhammakathā vāssa kātabbā. ||8|| sace saddhivihāriko garudhammaṃ ajjhāpanno hoti parivāsāraho, upajjhāyena ussukkaṃ kātabbaṃ kinti nu kho saṃgho saddhivihārikassa parivāsaṃ dadeyyā 'ti. sace saddhivihāriko mūlāya paṭikassanāraho hoti, upajjhāyena ussukkaṃ kātabbaṃ kinti nu kho saṃgho saddhivihārikaṃ mūlāya paṭikasseyyā 'ti. sace saddhivihāriko mānattāraho hoti, upajjhāyena ussukkaṃ kātabbaṃ kinti nu kho saṃgho saddhivihārikassa mānattaṃ dadeyyā 'ti. sace saddhivihāriko abbhānāraho hoti, upajjhāyena ussukkaṃ kātabbaṃ kinti nu kho saṃgho saddhivihārikaṃ abbheyyā 'ti. ||9||
sace saṃgho saddhivihārikassa kammaṃ kattukāmo hoti tajjaniyaṃ vā nissayaṃ vā pabbājaniyaṃ vā paṭisāraṇiyaṃ vā ukkhepaniyaṃ vā, upajjhāyena ussukkaṃ kātabbaṃ kinti nu kho saṃgho saddhivihārikassa kammaṃ na kareyya lahukāya vā pariṇāmeyyā 'ti. kataṃ vā pan'; assa hoti saṃghena kammaṃ tajjaniyaṃ vā nissayaṃ vā pabbājaniyaṃ vā paṭisāraṇiyaṃ vā ukkhepaniyaṃ vā, upajjhāyena ussukkaṃ kātabbaṃ kinti nu kho saddhivihāriko sammāvatteyya lomaṃ pāteyya netthāraṃ vatteyya, saṃgho taṃ kammaṃ paṭippassambheyyā 'ti. ||10|| sace saddhivihārikassa cīvaraṃ dhovitabbaṃ hoti, upajjhāyena ācikkhitabbaṃ evaṃ dhoveyyāsīti, ussukkaṃ vā kātabbaṃ kinti nu kho saddhivihārikassa cīvaraṃ dhoviyethā 'ti. sace saddhivihārikassa cīvaraṃ kātabbaṃ hoti, upajjhāyena ācikkhitabbaṃ evaṃ kareyyāsīti, ussukkaṃ vā kātabbaṃ kinti nu kho saddhivihārikassa cīvaraṃ kariyethā 'ti. sace saddhivihārikassa rajanaṃ pacitabbaṃ hoti, upajjhāyena ācikkhitabbaṃ evaṃ paceyyāsīti, ussukkaṃ vā kātabbaṃ kinti nu kho saddhivihārikassa rajanaṃ paciyethā 'ti. sace saddhivihārikassa cīvaraṃ rajitabbaṃ hoti, upajjhāyena ācikkhitabbaṃ evaṃ rajeyyāsīti, ussukkaṃ vā kātabbaṃ kinti nu kho saddhivihārikassa cīvaraṃ rajiyethā 'ti. cīvaraṃ rajantena sādhukaṃ samparivattakaṃ-samparivattakaṃ rajitabbaṃ na ca acchinne theve pakkamitabbaṃ. sace saddhivihāriko gilāno hoti, yāvajīvaṃ upaṭṭhātabbo, vuṭṭhānassa āgametabbaṃ. idaṃ kho bhikkhave upajjhāyānaṃ saddhivihārikesu vattaṃ yathā upajjhāyehi saddhivihārikesu vattitabban ti. ||11||12||

[page 231]
VIII. 12. 11-14.] CULLAVAGGA. 231
[... content straddling page break has been moved to the page above ...]
dutiyabhāṇavāraṃ.
tena kho pana samayena antevāsikā ācariyesu na sammāvattanti . . . (=ch. 11. Instead of upajjhāya read ācariya; instead of saddhivihārikā read antevāsika) . . . ||13||
tena kho pana samayena ācariyā antevāsikesu na sammāvattanti . . . (=ch. 12. Instead of upajjhāya, saddhivihārika, read ācariya, antevāsika) . . . ||14||
vattakkhandhakaṃ niṭṭhitaṃ aṭṭhamaṃ.
imamhi khandhake vatthu pañcapaññāsa, vattaṃ cuddasa.
tassa uddānaṃ:
sahaupāhanachattā ca, oguṇṭhi, sīsaṃ, pāniyaṃ,
nābhivāde, na pucchanti, ahi, ujjhanti pesalā. |
omuñci, chattaṃ, khandhe ca, atarañ ca, paṭikkamaṃ,
pattacīvaraṃ nikkhipā, paṭirūpañ ca, pucchitā, |
asiñceyya, dhovitena, sukkhena all'; upāhanā,
vuḍḍho, navako puccheyya, ajjhāvutthañ ca, gocarā, |
sekhā, vaccā, pāni, pari, kattaraṃ, katikan tato,
kāla-muhutta-uklāpo, bhūmattharaṇā nīhare, |
paṭipāda-bhisibimbo, mañca-pīṭhañ ca, mallakaṃ
5 apassen', ulloka-kaṇṇā, gerukā-kāḷa, akatā, |
saṃkārañ ca, bhūmattharaṇaṃ, paṭipādakaṃ, {mañca
-pīṭhaṃ,}
bhisi, nisīdanaṃ, mallakaṃ, apassena ca, |
pattacīvaraṃ, bhūmi ca, pārantaṃ orabhogato,
puratthimā, pacchimā ca, uttarā, atha dakkhiṇā, |
sītuṇhe ca, divā rattiṃ, pariveṇañ ca, koṭṭhako,
upaṭṭhān', aggisālā ca, vattaṃ vaccakuṭīsu ca, |
pani-paribhojanikā, kumbhī ācamanesu ca,
anopamena paññattaṃ vattaṃ āgantukeh'; ime. |
n'; evāsanaṃ, na udakaṃ, na paccu, na ca pāniyaṃ,
10 nābhivāde, na paññape, ujjhāyanti ca pesalā. |
vuḍḍhāsanañ ca, udakaṃ, paccuggantvā ca, pāniyaṃ,
upāhane, ekamantaṃ, abhivāde ca, paññape, |

[page 232]
232 CULLAVAGGA.
vutthaṃ, gocara-sekho ca, ṭhānaṃ, pāniya-bhojani,
kattarā, katikaṃ, kālaṃ, navakassa nisinnake, |
abhivādaye, ācikkhe, yathā heṭṭhā tathā naye.
niddiṭṭhaṃ satthavāhena vattaṃ āvāsikeh'; ime. |
gamikā dāru-matti ca, vivaritvā, na pucchāya,
nassanti ca aguttañ ca, ujjhāyanti ca pesalā. |
paṭisāmetvā, thaketvā, āpucchitvā 'va pakkame,
15 bhikkhu vā sāmaṇero vā ārāmiko vā upāsako, |
pāsāṇakesu puñjaṃ, paṭisāme, thakeyya ca,
ussahati, ussukkaṃ vā, anovasse tath'; eva ca, |
sabbe ovassati gāmaṃ, ajjhokāse tath'; eva ca,
app ev'; aṅgāni seseyyuṃ: vattaṃ gamikabhikkhunā. |
nānumodanti, therena, ohāya, catupañcahi,
vaccito mucchito āsi: vattā anumodanesu 'me. |
chabbaggiyā dunnivatthā, atho pi ca dupārutā,
anākappā ca, vokkamma, there ca anupakhajjane, |
nave bhikkhū ca, saṃghāṭi, ujjhāyanti ca pesalā.
20 timaṇḍalaṃ nivāsetvā, kāya-saguṇa-gaṇṭhikā, |
na vokkamma, paṭicchannaṃ, susaṃvut', okkhittacakkhu,
ukkhittojjhaggikā, saddo, tayo c'; eva pacālanā, |
khambh', oguṇṭhi, ukkuṭikā, paṭicchannaṃ, susaṃvuto,
ukkhittacittā, ujjhaggi, appasaddā, tayo calā, |
khambh', oguṇṭhi, pallatthi ca, anupakhajja, nāsane,
uttaritvā na, udake, nīcaṃ katvā, na siñciyā |
paṭi-sāmante saṃghāṭi, odane ca paṭiggahe,
sūpaṃ, uttaribhaṅgena, sabbesaṃ, samatitti ca, |
sakkaccaṃ, pattasaññī ca, sapadānañ ca, sūpakaṃ,
25 na thūpato, paṭicchāde, viññatt', ujjhānasaññinā, |
mahanta-maṇḍala-dvāraṃ, sabbahattho, na byāhare,
ukkhepo, chedanā, gaṇḍa-dhūna-sitthāvakārakaṃ, |
jivhānicchārakañ c'; eva, capucapu, surusuru,
hattha-patt'; -oṭṭhanillehaṃ, sāmisena paṭiggaho, |
yāva na sabbe, udake, nīcaṃ katvā, na siñciyaṃ
paṭi-sāmantaṃ saṃghāṭi, nīcaṃ katvā chamāya ca, |
sasitthakaṃ, nivattante, supaṭicchannaṃ, ukkuṭi:
dhammarājena paññattaṃ idaṃ bhattaggavattanaṃ. |
dunnivatthā, anākappā, asallakkhe ca, sahasā,
30 dūre, acca, ciraṃ, lahuṃ, tath'; eva piṇḍacārike. |

[page 233]
CULLAVAGGA. 233
paṭicchannena gaccheyya, susaṃvut', okkhittacakkhu,
ukkhittojjhaggikā, saddo, tayo c'; eva pacālanā, |
khambh', oguṇṭhi, ukkuṭikā, sallakkhetvā ca, sahasā,
dūre, acca, ciraṃ, lahuṃ, āsanakaṃ, kaṭacchukā, |
bhājanaṃ vā ṭhapeti ca, uccāretvā paṇāmetvā
paṭiggahe, na ulloke, sūpesu pi tath'; eva taṃ, |
bhikkhu saṃghāṭiyā chāde, paṭicchanneva gacchiyaṃ,
saṃvut', okkhittacakkhu ca, ukkhitt', ujjhaggikāya cā, |
appasaddo, tayo cālā, khambh', oguṇṭhika-ukkuṭi,
paṭham'; āsan', avakkāra, pāniyaṃ, paribhojani,
35 pacchā kaṅkhati bhuñjeyya, opilāpeyya, uddhare, |
paṭisāmeyya, sammajje, rittaṃ tucchaṃ upaṭṭhaye,
hatthivikāre, bhindeyya: vattaṃ ca piṇḍapātike. |
pāni, pari, aggi, 'raṇi, nakkhatta-disa-corā ca,
sabbaṃ n'; atthīti koṭṭetvā, patt', aṃse, cīvaraṃ tato, |
idāni, aṃse laggetvā, timaṇḍalaṃ, parimaṇḍalaṃ,
yathā piṇḍacārivattaṃ naye araññakesu pi; |
patt', aṃse, cīvaraṃ, sīse, ārohitvā ca, pāniyaṃ,
paribhojanikā, aggi, araṇi cāpi, kattari, |
nakkhattaṃ, sappadesaṃ vā, disāpi kusalo bhave:
40 satthuttamena paññattaṃ vattaṃ āraññakesu 'me. |
ajjhokāse, okiriṃsu, ujjhāyanti ca pesalā.
sace vihāro uklāpo, paṭhamaṃ pattacīvaraṃ, |
bhisibimbohanaṃ, mañcaṃ, pīṭhañ ca, kheḷamallakaṃ,
apassen'; -āloka-kaṇṇā, gerukaṃ, kāḷaṃ, ākataṃ, |
{saṃkāra-bhikkhusāmantā,} senā, vihāra-pāniyaṃ,
paribhojanasāmantā, paṭivāte ca aṅgaṇe, |
adhovāte, attharaṇaṃ, paṭipādaka-mañco ca,
pīṭhaṃ, bhisi, nisīdanaṃ, mallakaṃ, apassena ca, |
pattacīvara-bhūmi ca, pārantaṃ, orabhogato,
45 puratthimā ca, pacchimā, uttarā, atha dakkhiṇā, |
sītuṇhe ca, divā rattiṃ, pariveṇañ ca, koṭṭhako,
upaṭṭhān', aggisālā ca, vaccakuṭī ca, pāniyaṃ, |
ācamakumbhī, vuḍḍhe ca, uddesa-paripucchanā, sajjhā,
dhammo, padīpañ ca, vijjhāpe, na vivare, na pi thake, |
yena vuḍḍho parivatti, kaṇṇena pi na ghaṭṭaye:
paññapesi mahāvīro vattaṃ senāsanesu taṃ. |
nivāriyamānā, dvāraṃ, mucchit', ujjhanti pesalā.

[page 234]
234 CULLAVAGGA.
chārikaṃ chaḍḍaye, jantā, paribhaṇḍaṃ tath'; eva ca, |
pariveṇa-koṭṭhake, sālā, cuṇṇa-mattika-doṇikā,
50 mukhaṃ, purato, na there, na nave, ussahati sace, |
purato, upari, maggo, cikkhallaṃ, matti, pīṭhakaṃ,
vijjhāpetvā ca, pakkame: vattaṃ jantāgharesu 'me. |
nācameti. yathāvuḍḍhaṃ, paṭipāṭi ca, sahasā,
uppajji, nitthuno, kaṭṭhaṃ, vaccaṃ, passāva-kheḷakaṃ, |
pharusā, kūpa-sahasā, ubbhajjhi, capu, sethena,
bahi anto ca ukkāse, rajju, ataramānañ ca, |
sahasā, ubbhajjitvāna, nitthune, kaṭṭha, vaccañ ca,
passāvā-kheḷa-pharusā, kūpañ ca, vaccapāduke, |
nātisahasā, ubbhajji, pādukāya, capucapu,
55 na sesaye, na paṭicchāde, uhana-pidharena ca, |
vaccakuṭī. paribhaṇḍaṃ, pariveṇañ ca, koṭṭhako,
ācamane ca udakaṃ: vattaṃ vaccakuṭīsu 'me. |
upāhanā, dantakaṭṭha-mukhodakañ ca, āsanaṃ,
yāgu, udakaṃ, dhovitvā, uddhār', uklāpa-gāma ca, |
nivāsanā, kāyabandhanā, saguṇaṃ, pattasodakaṃ,
pacchā, timaṇḍalo c'; eva, parimaṇḍala-bandhanaṃ, |
saguṇaṃ, dhovitvā, pacchā, nātidūre, paṭiggahe,
bhaṇamānassa, āpatti, paṭhamaṃ gantvāna, āsanaṃ, |
udakaṃ, pīṭha-kathali, paccuggantvā, nivāsanaṃ,
60 otāpe, nidahi, bhaṅgo, obhoge, bhuñjitu, name, |
pāniyaṃ, udakaṃ, nīcaṃ, muhuttaṃ, na ca nidahe,
pattacīvara-bhūmi ca, pārantaṃ orabhogato, |
uddhare, paṭisāme ca, uklāpo ca, nahāyituṃ,
sītaṃ, uṇhaṃ, jantāgharaṃ, cuṇṇaṃ, mattika-piṭṭhito, |
pīṭhañ ca, cīvaraṃ, cuṇṇaṃ, mattik', ussahati, mukhaṃ,
purato, there, na c'; eva, parikammañ ca, nikkhame, |
purato, udake, nhāte nivāsetvā, upajjhāya,
nivāsanañ ca, saṃghāṭi, pīṭhakaṃ, āsanena ca, |
pādo. pīṭhaṃ, kathaliñ ca, pāniy', uddesa-pucchanā,
65 uklāpaṃ su sodheyya, paṭhamaṃ pattacīvaraṃ, |
nisīdanapaccattharaṇaṃ, bhisibimbohanāni ca,
mañco, pīṭhaṃ, paṭipādaṃ, mallakaṃ, apassena ca, |
bhumma-santāna-āloka-geruka-kāḷa-akatā,
bhummatthara-paṭipādā, mañco, pīṭhaṃ, bimbohanaṃ, |
nisīdattharaṇaṃ, kheḷa-apasse, pattacīvaraṃ,

[page 235]
CULLAVAGGA. 235
puratthimā, pacchimā c'; eva, uttarā, atha dakkhiṇā, |
sītuṇhañ ca, divā rattiṃ, pariveṇañ ca, koṭṭhako,
upaṭṭhān', aggisālā ca, vacca-pāniya-bhojani, |
ācamanaṃ, anabhirati, kukkuccaṃ, diṭṭhi ca, garu,
70 mūla-mānatta-abbhānaṃ, tajjaniyaṃ, niyasakaṃ, |
pabbajā, paṭisāraṇi, ukkhepañ ca, kataṃ yadi,
dhove, kātabba-rajañ ca, raje, samparivattakaṃ, |
pattañ ca, cīvarañ cāpi, parikkhārañ ca, chedanaṃ,
parikammaṃ, veyyāvaccaṃ, pacchā, piṇḍaṃ, pavīsanaṃ, |
na susānaṃ, disā c'; eva, yāvajīvaṃ upaṭṭhahe:
saddhivihāriken'; etaṃ vatt'; ; upajjhāyaken'; ime: |
ovāda-sāsan'; -uddesā pucchā, pattañ ca, cīvaraṃ,
parikkhāra-gilāno ca, na pacchāsamaṇo sāve. |
upajjhāyesu yā vattā evaṃ ācariyesu pi,
75 saddhivihārike vattā tath'; eva antevāsike. |
āgantukesu yā vattā, puna āvāsikesu ca,
gamikā, 'numodanikā, bhattagge, piṇḍapātike, |
araññakesu yaṃ vattaṃ, yaṃ ca senāsanesu pi,
jantāghare, {vaccakuṭī,} upajjhā-saddhivihārike, |
ācariyesu yaṃ vattaṃ, tath'; eva antevāsike.
ekūnavīsati vatthu vuttā soḷasakhandhake. |
vattaṃ aparipūranto na sīlaṃ paripūrati,
asuddhasīlo duppañño cittekaggaṃ na vindati, |
vikkhittacitto nekaggo sammā dhammaṃ na passati,
80 apassamāno saddhammaṃ dukkhā na parimuccati. |
yaṃ vattaṃ paripūranto sīlaṃ pi paripūrati,
visuddhasīlo sappañño cittekaggaṃ pi vindati, |
avikkhittacitto ekaggo sammā dhammaṃ pi passati,
sampassamāno saddhammaṃ dukkhā so parimuccati: |
tasmā hi vattaṃ pūreyya jinaputto vicakkhaṇo
ovādaṃ buddhaseṭṭhassa, tabo nibbānam ehiti. |

[page 236]
236
CULLAVAGGA.
IX.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Pubbārāme Migāramātu pāsāde. tena kho pana samayena bhagavā tadah'; uposathe bhikkhusaṃghaparivuto nisinno hoti. atha kho āyasmā Ānando abhikkantāya rattiyā nikkhante paṭhame yāme uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā ten'; añjalim paṇāmetvā bhagavantaṃ etad avoca: abhikkantā bhante ratti, nikkhanto paṭhamo yāmo, ciranisinno bhikkhusaṃgho, uddisatu bhante bhagavā bhikkhūnaṃ pātimokkhan ti. evaṃ vutte bhagavā tuṇhī ahosi. dutiyam pi kho āyasmā Ānando abhikkantāya rattiyā nikkhante majjhime yāme uṭṭhāyāsanā ekaṃsaṃ . . . nikkhanto majjhimo yāmo, ciranisinno . . . pātimokkhan ti.
dutiyam pi kho bhagavā tuṇhī ahosi. tatiyam pi kho āyasmā Ānando abhikkantāya rattiyā nikkhante pacchime yāme uddhate aruṇe nandimukhiyā rattiyā uṭṭhāyāsanā ekaṃsaṃ . . . nikkhanto pacchimo yāmo uddhataṃ aruṇaṃ nandimukhī ratti, ciranisinno . . . pātimokkhan ti. aparisuddhā Ānanda parisā 'ti. ||1|| atha kho āyasmato Mahāmoggallānassa etad ahosi: kan nu kho bhagavā puggalaṃ sandāya evam āha: aparisuddhā Ānanda parisā 'ti.
atha kho āyasmā Mahāmoggallāno sabbāvantaṃ bhikkhusaṃghaṃ cetasā ceto paricca manas'; ākāsi. addasā kho āyasmā Mahāmoggallāno taṃ puggalaṃ dussīlaṃ pāpadhammaṃ asucisaṃkassarasamācāraṃ paṭicchannakammantaṃ assamaṇaṃ samaṇapaṭiññaṃ abrahmacāriṃ brahmacāripaṭiññaṃ antopūtiṃ avassutaṃ kasambukajātaṃ majjhe bhikkhusaṃghassa nisinnaṃ, disvāna yena so puggalo ten'; upasaṃkami,

[page 237]
IX. 1. 1-3.] CULLAVAGGA. 237
[... content straddling page break has been moved to the page above ...] upasaṃkamitvā taṃ puggalaṃ etad avoca:
uṭṭhehi āvuso, diṭṭho 'si bhagavatā, n'; atthi te bhikkhūhi saddhiṃ saṃvāso 'ti. evaṃ vutte so puggalo tuṇhī ahosi.
dutiyam pi kho āyasmā Mahāmoggallāno taṃ puggalaṃ etad avoca: uṭṭhehi . . . saṃvāso 'ti. dutiyam pi kho so puggalo tuṇhī ahosi. tatiyam pi kho āyasmā Mahāmoggallāno taṃ puggalaṃ etad avoca: uṭṭhehi . . . saṃvāso 'ti. tatiyam pi kho so puggalo tuṇhī ahosi. atha kho āyasmā Mahāmoggallāno taṃ puggalaṃ bāhāyaṃ gahetvā bahi dvārakoṭṭhakā nikkhāmetvā sucighaṭikaṃ datvā yena bhagavā ten'; upasaṃkami, upasaṃkamitvā bhagavantaṃ etad avoca:
nikkhāmito so bhante puggalo mayā, parisuddhā parisā, uddisatu bhante bhagavā bhikkhūnaṃ pātimokkhan ti.
acchariyaṃ Moggallāna abbhutaṃ Moggallāna, yāva bāhāgahaṇāpi nāma so moghapuriso āgamessatīti. ||2||
atha kho bhagavā bhikkhū āmantesi: aṭṭh'; ime bhikkhave mahāsamudde acchariyā abbhutā dhammā ye disvā-disvā asurā mahāsamudde abhiramanti. katame aṭṭha. mahāsamuddo bhikkhave anupubbaninno anupubbapoṇo anupubbapabbhāro na āyataken'; eva papāto. yam pi bhikkhave mahāsamuddo anupubbaninno anupubbapoṇo anupubbapabbhāro na āyataken'; eva papāto, ayaṃ bhikkhave mahāsamudde paṭhamo acchariyo abbhuto dhammo yaṃ disvā-disvā asurā mahāsamudde abhiramanti. puna ca paraṃ bhikkhave mahāsamuddo ṭhitadhammo velaṃ nātivattati. yam pi bhikkhave mahāsamuddo ṭhitadhammo velaṃ nātivattati, ayaṃ bhikkhave mahāsamudde dutiyo . . . abhiramanti. puna ca paraṃ bhikkhave mahāsamuddo na matena kuṇapena saṃvasati, yaṃ hoti mahāsamudde mataṃ kuṇapaṃ taṃ khippaṃ ñeva tīraṃ vāheti thalaṃ {ussādeti}. yaṃ pi bhikkhave mahāsamuddo na matena kuṇapena saṃvasati, yaṃ hoti mahāsamudde mataṃ kuṇapaṃ . . . {ussādeti}, ayaṃ bhikkhave mahāsamudde tatiyo . . . abhiramanti. puna ca paraṃ bhikkhave yā kāci mahānadiyo seyyath'; īdaṃ:
Gaṅgā Yamunā Aciravatī Sarabhū Mahī, tā mahāsamuddaṃ pattā jahanti purimāni nāmagottāni mahāsamuddo tv eva saṃkhaṃ gacchanti. yam pi bhikkhave yā kāci mahānadiyo . . . gacchanti, ayaṃ bhikkhave mahāsamudde catuttho

[page 238]
238 CULLAVAGGA. [IX. 1. 3-4.
[... content straddling page break has been moved to the page above ...] . . . abhiramanti. puna ca paraṃ bhikkhave yā ca loke savantiyo mahāsamuddaṃ appenti yā ca antalikkhā dhārā papatanti na tena mahāsamuddassa ūnattaṃ vā pūrattaṃ vā puññāyati. yam pi bhikkhave yā ca loke . . . paññāyati, ayaṃ bhikkhave mahāsamudde pañcamo . . . abhiramanti. puna ca paraṃ bhikkhave mahāsamuddo ekaraso loṇaraso. yam pi bhikkhave mahāsamuddo ekaraso loṇaraso, ayaṃ bhikkhave mahāsamudde chaṭṭho . . . abhiramanti. puna ca paraṃ bhikkhave mahāsamuddo bahuratano anekaratano, tatr'; imāni ratanāni seyyath'; īdaṃ: muttā maṇi veḷuriyo saṅkho silā pavāḷaṃ rajataṃ jātarūpaṃ lohitaṅko masāragallaṃ. yam pi bhikkhave mahāsamuddo bahuratano . . . masāragallaṃ, ayaṃ bhikkhave mahāsamudde sattamo . . . abhiramanti. puna ca paraṃ bhikkhave mahāsamuddo mahataṃ bhūtānaṃ āvāso, tatr'; ime bhūtā: timi timiṃgalo timitimiṃgalo asurā nāgā gandhabbā, santi mahāsamudde yojanasatikāpi attabhāvā dviyojanasatikāpi attabhāvā tiyojanasatikāpi attabhāvā catuyojanasatikāpi attabhāvā pañcayojanasatikāpi attabhāvā. yam pi bhikkhave mahāsamuddo mahataṃ bhūtānaṃ . . . attabhāvā, ayaṃ bhikkhave mahāsamudde aṭṭhamo . . . abhiramanti. ime kho bhikkhave mahāsamudde aṭṭha acchariyā abbhutā dhammā ye disvā-disvā asurā mahāsamudde abhiramanti. ||3||
evam eva kho bhikkhave imasmiṃ dhammavinaye aṭṭha acchariyā abbhutā dhammā ye disvā-disvā bhikkhū imasmiṃ dhammavinaye abhiramanti. katame aṭṭha. seyyathāpi bhikkhave mahāsamuddo anupubbaninno anupubbapoṇo anupubbapabbhāro na āyataken'; eva pāpato, evam eva kho bhikkhave imasmiṃ dhammavinaye anupubbasikkhā anupubbakiriyā anupubbapaṭipadā na āyataken'; eva aññāpaṭivedho.
yam pi bhikkhave imasmiṃ dhammavinaye anupubbasikkhā . . . aññāpaṭivedho ayaṃ bhikkhave imasmiṃ dhammavinaye paṭhamo acchariyo abbhuto dhammo yaṃ disvā-disvā bhikkhū imasmiṃ dhammavinaye abhiramanti. seyyathāpi bhikkhave mahāsamuddo ṭhitadhammo velaṃ nātivattati, evam eva kho bhikkhave yaṃ mayā sāvakānaṃ sikkhāpadaṃ paññattaṃ taṃ mama sāvakā jīvitahetu pi nātikkamanti.
yam pi bhikkhave mayā sāvakānaṃ sikkhāpadaṃ paññattaṃ taṃ mama sāvakā jīvitahetu pi nātikkamanti,

[page 239]
IX. 1. 4.] CULLAVAGGA. 239
[... content straddling page break has been moved to the page above ...] ayaṃ bhikkhave imasmiṃ dhammavinaye dutiyo . . . abhiramanti.
seyyathāpi bhikkhave mahāsamuddo na matena kuṇapena saṃvasati yaṃ hoti mahāsamudde mataṃ kuṇapaṃ taṃ khippaṃ ñeva tīraṃ vāheti thalaṃ {ussādeti}, evam eva kho bhikkhave yo so puggalo dussīlo pāpadhammo asucisaṃkassarasamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārī brahmacāripaṭiñño antopūti avassuto kasambukajāto, na tena saṃgho saṃvasati khippaṃ eva ca naṃ sannipatitvā ukkhipati, kiñ cāpi so hoti majjhe bhikkhusaṃghassa nisinno atha kho so ārakā 'va saṃghamhā saṃgho ca tena. yam pi bhikkhave yo so puggalo dussīlo . . . saṃgho ca tena, ayaṃ bhikkhave imasmiṃ dhammavinaye tatiyo . . . abhiramanti. seyyathāpi bhikkhave yā kāci mahānadiyo seyyath'; īdaṃ: Gaṅgā Yamunā Aciravatī Sarabhū Mahī tā mahāsamuddaṃ pattā jahanti purimāni nāmagottāni mahāsamuddo tv eva saṃkhaṃ gacchanti, evam eva kho bhikkhave cattāro 'me vaṇṇā khattiyā brāhmaṇā vessā suddā te tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajitvā jahanti purimāni nāmagottāni samaṇā Sakyaputtiyā tv eva saṃkhaṃ gacchanti, yaṃ pi bhikkhave cattāro 'me vaṇṇā . . . saṃkhaṃ gacchanti, ayaṃ bhikkhave imasmiṃ dhammavinaye catuttho . . . abhiramanti. seyyathāpi bhikkhave yā ca loke savantiyo mahāsamuddaṃ appenti yā ca antalikkhā dhārā papatanti na tena mahāsamuddassa ūnattaṃ vā pūrattaṃ vā paññāyati, evam eva kho bhikkhave bahū ce pi bhikkhū anupādisesāya nibbānadhātuyā parinibbāyanti na tena nibbānadhātuyā ūnattaṃ vā pūrattaṃ vā paññāyati. yam pi bhikkhave bahū ce pi . . . pūrattaṃ vā paññāyati, ayaṃ bhikkhave imasmiṃ dhammavinaye pañcamo . . . abhiramanti. seyyathāpi bhikkhave mahāsamuddo ekaraso loṇaraso, evam eva kho bhikkhave ayaṃ dhammavinayo ekaraso vimuttiraso. yam pi bhikkhave ayaṃ dhammavinayo ekaraso vimuttiraso, ayaṃ bhikkhave imasmiṃ dhammavinaye chaṭṭho . . . abhiramanti. seyyathāpi bhikkhave mahāsamuddo bahuratano anekaratano, tatr'; imāni ratanāni seyyath'; īdaṃ: muttā maṇi veḷuriyo saṅkho silā pavāḷaṃ rajataṃ jātarūpaṃ lohitaṅko masāragallaṃ, evam eva kho bhikkhave ayaṃ dhammavinayo bahuratano anekaratano,

[page 240]
240 CULLAVAGGA. [IX. 1. 4-2.
[... content straddling page break has been moved to the page above ...] tatr'; imāni ratanāni seyyath'; īdaṃ: cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhipādā pañc'; indriyāni pañca balāni satta bojjhaṅgāni ariyo aṭṭhaṅgiko maggo. yam pi bhikkhave ayaṃ dhammavinayo bahuratano . . . ariyo aṭṭhaṅgiko maggo, ayaṃ bhikkhave imasmiṃ dhammavinaye sattamo . . . abhiramanti. seyyathāpi bhikkhave mahāsamuddo mahataṃ bhūtānaṃ āvāso, tatr'; ime bhūtā: timi timiṃgalo timitimiṃgalo asurā nāgā gandhabbā, santi mahāsamudde yojanasatikāpi attabhāvā dviyojanasatikāpi attabhāvā tiyojanasatikāpi attabhāvā catuyojanasatikāpi attabhāvā pañcayojanasatikāpi attabhāvā, evam eva kho bhikkhave ayaṃ dhammavinayo mahataṃ bhūtānaṃ āvāso, tatr'; ime bhūtā: sotāpanno sotāpattiphalasacchikiriyāya paṭipanno sakadāgāmī sakadāgāmiphalasacchikiriyāya paṭipanno anāgāmī anāgāmiphalasacchikiriyāya paṭipanno arahā arahattāya paṭipanno. yam pi bhikkhave ayaṃ dhammavinayo mahataṃ bhūtānaṃ . . . arahattāya paṭipanno, ayaṃ bhikkhave imasmiṃ dhammavinaye aṭṭhamo . . . abhiramanti. ime kho bhikkhave imasmiṃ dhammavinaye aṭṭha acchariyā abbhutā dhammā ye disvā-disvā bhikkhū imasmiṃ dhammavinaye abhiramantīti. atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
channam ativassati, vivaṭaṃ nātivassati:
tasmā channaṃ vivaretha, evan taṃ nātivassatīti. ||4||1||
atha kho bhagavā bhikkhū āmantesi: na dān'; āhaṃ bhikkhave itoparaṃ uposathaṃ karissāmi pātimokkhaṃ uddisissāmi, tumheva dāni bhikkhave itoparaṃ uposathaṃ kareyyātha pātimokkhaṃ uddiseyyātha. aṭṭhānam etaṃ bhikkhave anavakāso yaṃ tathāgato aparisuddhāya parisāya uposathaṃ kareyya pātimokkhaṃ uddiseyya. na ca bhikkhave sāpattikena pātimokkhaṃ sotabbaṃ. yo suṇeyya, āpatti dukkaṭassa. anujānāmi bhikkhave yo sāpattiko pātimokkhaṃ suṇāti tassa pātimokkhaṃ ṭhapetuṃ. evañ ca pana bhikkhave ṭhapetabbaṃ: tadah'; uposathe cātuddase vā pannarase vā tasmiṃ puggale sammukhībhūte saṃghamajjhe udāharitabbaṃ:

[page 241]
IX. 2-3. 3.] CULLAVAGGA. 241
[... content straddling page break has been moved to the page above ...] suṇātu me bhante saṃgho. itthannāmo puggalo sāpattiko, tassa pātimokkhaṃ ṭhapemi na tasmiṃ sammukhībhūte pātimokkhaṃ uddisitabban ti: ṭhapitaṃ hoti pātimokkhan ti. ||2||
tena kho pana samayena chabbaggiyā bhikkhū n'; amhe koci jānātīti sāpattikā 'va pātimokkhaṃ suṇanti. therā bhikkhū paracittaviduno bhikkhūnaṃ ārocenti: itthannāmo ca itthannāmo ca āvuso chabbaggiyā bhikkhū n 'amhe koci jānātīti sāpattikā 'va pātimokkhaṃ suṇantīti. assosuṃ kho chabbaggiyā bhikkhū: therā kira bhikkhū paracittaviduno amhe bhikkhūnaṃ ārocenti: itthannāmo ca itthannāmo ca āvuso chabbaggiyā bhikkhū n'; amhe koci jānātīti sāpattikā 'va pātimokkhaṃ suṇantīti. te pur'; amhākaṃ pesalā bhikkhū pātimokkhaṃ ṭhapentīti paṭigacc'; eva suddhānaṃ bhikkhūnaṃ anāpattikānaṃ avatthusmiṃ akāraṇe pātimokkhaṃ ṭhapenti. ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: kathaṃ hi nāma chabbaggiyā bhikkhū suddhānaṃ bhikkhūnaṃ anāpattikānaṃ avatthusmiṃ akāraṇe pātimokkhaṃ ṭhapessantīti. atha kho te bhikkhū bhagavato etam atthaṃ ārocesuṃ. saccaṃ kira bhikkhave chabbaggiyā bhikkhū suddhānaṃ . . . ṭhapentīti. saccaṃ bhagavā. vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: na bhikkhave suddhānaṃ bhikkhūnaṃ anāpattikānaṃ avatthusmiṃ akāraṇe pātimokkhaṃ ṭhapetabbaṃ. yo ṭhapeyya, āpatti dukkaṭassa. ||1||
ekaṃ bhikkhave adhammikaṃ pātimokkhaṭhapanaṃ ekaṃ dhammikaṃ. dve adhammikāni pātimokkhaṭhapanāni dve dhammikāni. tīṇi adhammikāni pātimokkhaṭhapanāni tīṇi dhammikāni. cattāri . . . pañca . . . cha . . . satta aṭṭha . . . nava . . . dasa adhammikāni pātimokkhaṭhapanāni dasa dhammikāni. ||2||
katamaṃ ekaṃ adhammikaṃ pātimokkhaṭhapanaṃ. amūlikāya sīlavipattiyā pātimokkhaṃ ṭhapeti, idaṃ ekaṃ adhammikaṃ pātimokkhaṭhapanaṃ. katamaṃ ekaṃ dhammikaṃ pātimokkhaṭhapanaṃ. samūlikāya sīlavipattiyā pātimokkhaṃ ṭhapeti. idaṃ ekaṃ dhammikaṃ pātimokkhaṭhapanaṃ. katamāni dve adhammikāni pātimokkhaṭhapanāni. amūlikāya sīlavipattiyā pāt.

[page 242]
242 CULLAVAGGA. [IX. 3. 3.
[... content straddling page break has been moved to the page above ...] ṭhapeti, amūlikāya ācāravipattiyā pāt. ṭh., imāni dve . . .; katamāni dve dhammikāni pātimokkhaṭhapanāni. samūlikāya sīlavipattiyā pāt. ṭh., samūlikāya ācāravipattiyā pāt. ṭh., imāni dve . . .; katamāni tīṇi adhammikāni pātimokkhaṭhapanāni. amūlikāya sīlavipattiyā pāt. ṭh., amūlikāya ācāravipattiyā pāt. ṭh., amūlikāya diṭṭhivipattiyā pāt. ṭh., imāni tīṇi . . .; katamāni tīṇi dhammikāni pātimokkhaṭhapanāni. samūlikāya . . . diṭṭhivipattiyā pāt.
ṭh., imāni tīṇi . . .; katamāni cattāri adhammikāni pātimokkhaṭhapanāni. amūlikāya sīlavipattiyā pāt. ṭh., amūlikāya ācāravipattiyā pāt. ṭh., amūlikāya diṭṭhivipattiyā pāt.
ṭh., amūlikāya ājīvavipattiyā pāt. ṭh., imāni cattāri . . .; katamāni cattāri dhammikāni pātimokkhaṭhapanāni. samūlikāya . . . {ājīvavipattiyā} pāt. ṭh., imāni cattāri . . .; katamāni pañca adhammikāni pātimokkhaṭhapanāni. amūlakena pārājikena pāt. ṭh., amūlakena saṃghādisesena pāt. ṭh., amūlakena pācittiyena pāt. ṭh., amūlakena pāṭidesaniyena pāt. ṭh., amūlakena dukkaṭena pāt. ṭh., imāni pañca . . .; katamāni pañca dhammikāni pātimokkhaṭhapanāni. samūlakena pārājikena . . . samūlakena dukkaṭena pāt. ṭh., imāni pañca . . .; katamāni cha adhammikāni pātimokkhaṭhapanāni. amūlikāya sīlavipattiyā pāt. ṭh. akatāya, amūlikāya sīlavipattiyā pāt. ṭh. katāya, amūlikāya ācāravipattiyā pāt.
ṭh. akatāya, amūlikāya ācāravipattiyā pāt. ṭh. katāya, amūlikāya diṭṭhivipattiyā pāt. ṭh. akatāya, amūlikāya diṭṭhivipattiyā pāt. ṭh. katāya. imāni cha . . .; katamāni cha dhammikāni pātimokkhaṭhapanāni. samūlikāya sīlavipattiyā pāt. ṭhapeti akatāya . . . samūlikāya diṭṭhivipattiyā pātimokkhaṃ ṭhapeti katāya. imāni cha . . .; katamāni satta adhammikāni pātimokkhaṭhapanāni. amūlakena pārājikena pāt. ṭh., amūlakena saṃghādisesena . . . thullaccayena . . . pācittiyena . . . pāṭidesaniyena . . . dukkaṭena . . . amūlakena dubbhāsitena pāt. ṭh., imāni satta . . .; katamāni satta dhammikāni pātimokkhaṭhapanāni. samūlakena pārājikena . . . dubbhāsitena pāt. ṭh., imāni satta . . .; katamāni aṭṭha adhammikāni pātimokkhaṭhapanāni. amūlikāya sīlavipattiyā pāt. ṭh. akatāya, amūlikāya sīlavipattiyā pāt. ṭh.
katāya, amūlikāya ācāravipattiyā pāt. ṭh. akatāya, amūlikāya ācāravipattiyā pāt. ṭh. katāya,

[page 243]
IX. 3. 3-4.] CULLAVAGGA. 243
[... content straddling page break has been moved to the page above ...] amūlikāya diṭṭhivipattiyā pāt.
ṭh. akatāya, amūlikāya diṭṭhivipattiyā pāt. ṭh. katāya, amūlikāya ājīvavipattiyā pāt. ṭh. akatāya, amūlikāya ājīvavipattiyā pāt. ṭh. katāya. imāni aṭṭha . . .; katamāni aṭṭha dhammikāni pātimokkhaṭhapanāni. samūlikāya sīlavipattiyā pāt. ṭh. akatāya . . . samūlikāya ājīvavipattiyā pāt. ṭh.
katāya. imāni aṭṭha . . .; katamāni nava adhammikāni pātimokkhaṭhapanāni. amūlikāya sīlavipattiyā pāt. ṭh. akatāya, amūlikāya sīlavipattiyā pāt. ṭh. katāya, amūlikāya sīlavipattiyā pāt. ṭh. katākatāya, amūlikāya ācāravipattiyā pāt. ṭh. akatāya . . . katāya . . . katākatāya, amūlikāya diṭṭhivipattiyā pāt. ṭh. akatāya . . . katāya . . . katākatāya.
imāni nava . . .; katamāni nava dhammikani pātimokkhaṭhapanāni. samūlikāya sīlavipattiyā pāt. ṭh. akatāya . . . samūlikāya diṭṭhivipattiyā pāt. ṭh. katākatāya. imāni nava . . .; katamāni dasa adhammikāni pātimokkhaṭhapanāni.
na pārājiko tassaṃ parisāyaṃ nisinno hoti, na pārājikakathā vippakatā hoti, na sikkhaṃ paccakkhātako tassaṃ parisāyaṃ nisinno hoti, na sikkhaṃ paccakkhātakathā vippakatā hoti, dhammikaṃ sāmaggiṃ upeti, na dhammikaṃ sāmaggiṃ paccādiyati, na dhammikāya sāmaggiyā paccādānakathā vippakatā hoti, na sīlavipattiyā diṭṭhasutaparisaṅkito hoti, na ācāravipattiyā diṭṭhasutaparisaṅkito hoti, na diṭṭhivipattiyā diṭṭhasutaparisaṅkito hoti. imāni dasa . . .; katamāni dasa dhammikāni pātimokkhaṭhapanāni. pārājiko tassaṃ parisāyaṃ nisinno hoti, pārājikakathā vippakatā hoti, sikkhaṃ paccakkhātako tassaṃ parisāyaṃ nisinno hoti, sikkhaṃ paccakkhātakathā vippakatā hoti, dhammikaṃ sāmaggiṃ na upeti, dhammikaṃ sāmaggiṃ paccādiyati, dhammikāya sāmaggiyā paccādānakathā vippakatā hoti, sīlavipattiyā diṭṭhasutaparisaṅkito hoti, ācāravipattiyā diṭṭhasutaparisaṅkito hoti, diṭṭhivipattiyā diṭṭhasutaparisaṅkito hoti. ||3||
kathaṃ pārājiko tassaṃ parisāyaṃ nisinno hoti. idha bhikkhave yehi ākārehi yehi liṅgehi yehi nimittehi pārājikassa dhammassa ajjhāpatti hoti tehi ākārehi tehi liṅgehi tehi nimittehi bhikkhu bhikkhuṃ passati pārājikaṃ dhammaṃ ajjhāpajjantaṃ, na h'; eva kho bhikkhu bhikkhuṃ passati pārājikaṃ dhammaṃ ajjhāpajjantaṃ,

[page 244]
244 CULLAVAGGA. [IX. 3. 4-5.
[... content straddling page break has been moved to the page above ...] api c'; añño bhikkhu bhikkhussa āroceti: itthannāmo āvuso bhikkhu pārājikaṃ dhammaṃ ajjhāpanno 'ti, na h'; eva kho bhikkhu bhikkhuṃ passati pārājikaṃ dhammaṃ ajjhāpajjantaṃ, nāpi añño bhikkhu bhikkhussa āroceti: itthannāmo āvuso bhikkhu pārājikaṃ dhammaṃ ajjhāpanno 'ti, api ca so 'va bhikkhussa āroceti: ahaṃ āvuso pārājikaṃ dhammaṃ ajjhāpanno 'ti.
ākaṅkhamāno bhikkhave bhikkhu tena diṭṭhena tena sutena tāya parisaṅkāya tadah'; uposathe cātuddase vā pannarase vā tasmiṃ puggale sammukhībhūte saṃghamajjhe udāhareyya:
suṇātu me bhante saṃgho. itthannāmo puggalo pārājikaṃ dhammaṃ ajjhāpanno, tassa pātimokkhaṃ ṭhapemi, na tasmiṃ sammukhībhūte pātimokkhaṃ uddisitabban ti:
dhammikaṃ pātimokkhaṭhapanaṃ. bhikkhussa pātimokkhe ṭhapite parisā vuṭṭhāti dasannaṃ antarāyānaṃ aññatarena, rājantarāyena vā corantarāyena vā agyantar. vā udakantar.
vā manussantar. vā amanussantar. vā vāḷantar. vā siriṃsapantar. vā jīvitantar. vā brahmacariyantarāyena vā. ākaṅkhamāno bhikkhave bhikkhu tasmiṃ āvāse aññatarasmiṃ vā āvāse tasmiṃ puggale sammukhībhūte saṃghamajjhe udāhareyya: suṇātu me bhante saṃgho. itthannāmassa puggalassa pārājikakathā vippakatā, taṃ vatthuṃ avinicchitaṃ.
yadi saṃghassa pattakallaṃ, saṃgho taṃ vatthuṃ vinicchineyyā 'ti. evañ ce taṃ labhetha icc etaṃ kusalaṃ, no ce labhetha tadah'; uposathe cātuddase vā pannarase vā tasmiṃ puggale sammukhībhūte saṃghamajjhe udāharitabbaṃ: suṇātu me bhante saṃgho. itthannāmassa puggalassa pārājikakathā vippakatā, taṃ vatthuṃ avinicchitaṃ, tassa pātimokkhaṃ ṭhapemi, na tasmiṃ sammukhībhūte pātimokkhaṃ uddisitabban ti: dhammikaṃ pātimokkhaṭhapanaṃ. ||4|| kathaṃ sikkhaṃ paccakkhātako tassaṃ parisāyaṃ nisinno hoti.
idha bhikkhave yehi ākārehi yehi liṅgehi yehi nimittehi sikkhā paccakkhātā hoti tehi ākārehi tehi liṅgehi tehi nimittehi bhikkhu bhikkhuṃ passati sikkhaṃ paccakkhantaṃ, na h'; eva kho bhikkhu bhikkhuṃ passati sikkhaṃ paccakkhantaṃ, api c'; añño bhikkhu bhikkhussa āroceti: itthannāmena āvuso bhikkhunā sikkhā paccakkhātā 'ti, na h'; eva kho bhikkhu bhikkhuṃ passati sikkhaṃ paccakkhantaṃ, nāpi añño bhikkhu bhikkhussa āroceti:

[page 245]
IX. 3. 5-6.] CULLAVAGGA. 245
[... content straddling page break has been moved to the page above ...] itthannāmena āvuso bhikkhunā sikkhā paccakkhātā 'ti, api ca so 'va bhikkhussa āroceti: mayā āvuso sikkhā paccakkhātā 'ti. ākaṅkhamāno bhikkhave bhikkhu tena diṭṭhena tena sutena tāya parisaṅkāya tadah'; uposathe cātuddase vā pannarase vā tasmiṃ puggale sammukhībhūte saṃghamajjhe udāhareyya: suṇātu me bhante saṃgho. itthannāmena puggalena sikkhā paccakkhātā, tassa pātimokkhaṃ ṭhapemi, na tasmiṃ sammukhībhūte pātimokkhaṃ uddisitabban ti: dhammikaṃ pātimokkhaṭhapanaṃ. bhikkhussa pātimokkhe ṭhapite parisā vuṭṭhāti dasannaṃ antarāyānaṃ aññatarena, rājantarāyena vā . . . brahmacariyantarāyena vā. ākaṅkhamāno bhikkhave bhikkhu tasmiṃ āvāse aññatarasmiṃ vā āvāse tasmiṃ puggale sammukhībhūte saṃghamajjhe udāhareyya: suṇātu me bhante saṃgho. itthannāmassa puggalassa sikkhaṃ paccakkhātakathā vippakatā, taṃ vatthuṃ avinicchitaṃ.
yadi saṃghassa pattakallaṃ, saṃgho taṃ vatthuṃ vinicchineyyā 'ti. evañ ce taṃ labhetha icc etaṃ kusalaṃ, no ce labhetha tadah'; uposathe cātuddase vā pannarase vā tasmiṃ puggale sammukhībhūte saṃghamajjhe udāharitabbaṃ: suṇātu me bhante saṃgho. itthannāmassa puggalassa sikkhaṃ paccakkhātakathā vippakatā, taṃ vatthuṃ avinicchitaṃ, tassa pātimokkhaṃ ṭhapemi, na tasmiṃ sammukhībhūte pātimokkhaṃ uddisitabban ti: dhammikaṃ pātimokkhaṭhapanaṃ. ||5|| kathaṃ dhammikaṃ sāmaggiṃ na upeti. idha bhikkhave yehi ākārehi yehi liṅgehi yehi nimittehi dhammikāya sāmaggiyā anupagamanaṃ hoti tehi ākārehi tehi liṅgehi tehi nimittehi bhikkhu bhikkhuṃ passati dhammikaṃ sāmaggiṃ na upentaṃ, na h'; eva kho bhikkhu bhikkhuṃ passati dhammikaṃ sāmaggiṃ na upentaṃ, api ca añño bhikkhu bhikkhussa āroceti: itthannāmo āvuso bhikkhu dhammikaṃ sāmaggiṃ na upetīti, na h'; eva kho bhikkhu bhikkhuṃ passati dhammikaṃ sāmaggiṃ na upentaṃ, nāpi añño bhikkhu bhikkhussa āroceti: itthannāmo āvuso bhikkhu dhammikaṃ sāmaggiṃ na upetīti, api ca so 'va bhikkhussa āroceti: ahaṃ āvuso dhammikaṃ sāmaggiṃ na upemīti. ākaṅkhamāno bhikkhave bhikkhu tena diṭṭhena tena sutena tāya parisaṅkāya tadah'; uposathe cātuddase vā pannarase vā tasmiṃ puggale sammukhībhūte saṃghamajjhe udāhareyya:

[page 246]
246 CULLAVAGGA. [IX. 3. 6-9.
[... content straddling page break has been moved to the page above ...] suṇātu me bhante saṃgho. itthannāmo puggalo dhammikaṃ sāmaggiṃ na upeti, tassa pātimokkhaṃ ṭhapemi, na tasmiṃ sammukhībhūte pātimokkhaṃ uddisitabban ti: dhammikaṃ pātimokkhaṭhapanaṃ. ||6|| kathaṃ dhammikaṃ sāmaggiṃ paccādiyati. idha bhikkhave yehi ākārehi . . . nimittehi dhammikāya sāmaggiyā paccādānaṃ hoti tehi ākārehi . . . nimittehi bhikkhu bhikkhuṃ passati dhammikaṃ sāmaggiṃ paccādiyantaṃ, na h'; eva kho . . . (see 6) . . . udāhareyya: suṇātu me bhante saṃgho.
itthannāmo puggalo dhammikaṃ sāmaggiṃ paccādiyati, tassa pātimokkhaṃ ṭhapemi, na tasmiṃ sammukhībhūte pātimokkhaṃ uddisitabban ti: dhammikaṃ pātimokkhaṭhapanaṃ. bhikkhussa pātimokkhe ṭhapite parisā vuṭṭhāti . . . (see 5; instead of sikkhaṃ paccakkhātakathā read dhammikāya sāmaggiyā paccādānakathā) . . . na tasmiṃ sammukhībhūte pātimokkhaṃ uddisitabban ti: dhammikaṃ pātimokkhaṭhapanaṃ. ||7|| kathaṃ sīlavipattiyā diṭṭhasutaparisaṅkito hoti. idha bhikkhave yehi ākārehi . . . nimittehi sīlavipattiyā diṭṭhasutaparisaṅkito hoti tehi ākārehi . . . nimittehi bhikkhu bhikkhuṃ passati sīlavipattiyā diṭṭhasutaparisaṅkitaṃ, na h'; eva kho bhikkhu bhikkhuṃ passati sīlavipattiyā diṭṭhasutaparisaṅkitaṃ, api ca añño bhikkhu bhikkhussa āroceti: itthannāmo āvuso bhikkhu sīlavipattiyā diṭṭhasutaparisaṅkito 'ti, na h'; eva kho bhikkhu bhikkhuṃ passati sīlavipattiyā diṭṭhasutaparisaṅkitaṃ nāpi añño bhikkhu bhikkhussa āroceti: itthannāmo āvuso bhikkhu sīlavipattiyā diṭṭhasutaparisaṅkito 'ti, api ca so 'va bhikkhussa āroceti: ahaṃ āvuso sīlavipattiyā diṭṭhasutaparisaṅkito 'mhīti. ākaṅkhamāno bhikkhave bhikkhu tena diṭṭhena . . . udāhareyya: suṇātu me bhante saṃgho. itthannāmo puggalo sīlavipattiyā diṭṭhasutaparisaṅkito, tassa pātimokkhaṃ ṭhapemi, na tasmiṃ sammukhībhūte pātimokkhaṃ uddisitabban ti: dhammikaṃ pātimokkhaṭhapanaṃ. ||8|| kathaṃ ācāravipattiyā diṭṭhasutaparisaṅkito hoti. idha bhikkhave . . . (see 8) . . . kathaṃ diṭṭhivipattiyā diṭṭhasutaparisaṅkito hoti. idha bhikkhave . . . (see 8) . . . dhammikaṃ pātimokkhaṭhapanaṃ.

[page 247]
IX. 3. 9-4.] CULLAVAGGA. 247
[... content straddling page break has been moved to the page above ...] imāni dasa dhammikāni pātimokkhaṭhapanānīti. ||9||3||
paṭhamo bhāṇavaro.
atha kho āyasmā Upāli yena bhagavā ten'; upasaṃkami, upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho āyasmā Upāli bhagavantaṃ etad avoca: attādānaṃ ādātukāmena bhante bhikkhunā kataṅgasamannāgataṃ attādānaṃ ādātabban ti. attādānaṃ ādātukāmena Upāli bhikkhunā pañcaṅgasamannāgataṃ attādānaṃ ādātabbaṃ. attādānaṃ ādātukāmena Upāli bhikkhunā evaṃ paccavekkhitabbaṃ: yaṃ kho ahaṃ imaṃ attādānaṃ ādātukāmo, kālo nu kho imaṃ attādānaṃ ādātuṃ udāhu no 'ti. sace Upāli bhikkhu paccavekkhamāno evaṃ jānāti: akālo imaṃ attādānaṃ ādātuṃ no kālo 'ti, na taṃ Upāli attādānaṃ ādātabbaṃ. sace pana Upāli bhikkhu paccavekkhamāno evaṃ jānāti: kālo imaṃ attādānaṃ ādātuṃ no akālo 'ti, ten'; Upāli bhikkhunā uttariṃ paccavekkhitabbaṃ: yaṃ kho ahaṃ imaṃ attādānaṃ ādātukāmo, bhūtaṃ nu kho idaṃ attādānaṃ udāhu no 'ti. sace Upāli bhikkhu paccavekkhamāno evaṃ jānāti: abhūtaṃ idaṃ attādānaṃ no bhūtan ti, na taṃ Upāli attādānaṃ ādātabbaṃ.
sace pana Upāli bhikkhu paccavekkhamāno evaṃ jānāti:
bhūtaṃ idaṃ attādānaṃ no abhūtan ti, ten'; Upāli bhikkhunā uttariṃ paccavekkhitabbaṃ: yaṃ kho ahaṃ imaṃ attādānaṃ ādātukāmo, atthasaṃhitaṃ nu kho idaṃ attādānaṃ udāhu no 'ti. sace Upāli bhikkhu paccavekkhamāno evaṃ jānāti:
anatthasaṃhitaṃ idaṃ attādānaṃ no atthasaṃhitan ti, na taṃ Upāli attādānaṃ ādātabbaṃ. sace pana Upāli bhikkhu paccavekkhamāno evaṃ jānāti: atthasaṃhitaṃ idaṃ attādānaṃ no anatthasaṃhitan ti, ten'; Upāli bhikkhunā uttariṃ paccavekkhitabbaṃ: imaṃ kho ahaṃ attādānaṃ ādiyamāno labhissāmi sandiṭṭhe sambhatte bhikkhū dhammato vinayato pakkhe udāhu no 'ti. sace Upāli bhikkhu paccavekkhamāno evaṃ jānāti: imaṃ kho ahaṃ attādānaṃ ādiyamāno na labhissāmi sandiṭṭhe sambhatte bhikkhū dhammato vinayato pakkhe 'ti, na taṃ Upāli attādānaṃ ādātabbaṃ. sace pana Upāli bhikkhu paccavekkhamāno evaṃ jānāti: imaṃ kho ahaṃ attādānaṃ ādiyamāno labhissāmi sandiṭṭhe sambhatte bhikkhū dhammato vinayato pakkhe 'ti,

[page 248]
248 CULLAVAGGA. [IX. 4-5. 1.
[... content straddling page break has been moved to the page above ...] ten'; Upāli bhikkhunā uttariṃ paccavekkhitabbaṃ: imaṃ kho me attādānaṃ ādiyato bhavissati saṃghassa tatonidānaṃ bhaṇḍanaṃ kalaho viggaho vivādo saṃghabhedo saṃgharāji saṃghavavatthānaṃ saṃghanānākaraṇaṃ udāhu no 'ti. sace Upāli bhikkhu paccavekkhamāno evaṃ jānāti: imaṃ kho me attādānaṃ ādiyato bhavissati saṃghassa tatonidānaṃ bhaṇḍanaṃ . . . saṃghanānākaraṇan ti, na taṃ Upāli attādānaṃ ādātabbaṃ.
sace pana Upāli bhikkhu paccavekkhamāno evaṃ jānāti:
imaṃ kho me attādānaṃ ādiyato na bhavissati saṃghassa tatonidānaṃ bhaṇḍanaṃ . . . saṃghanānākaraṇan ti, ādātabbaṃ taṃ Upāli attḥÅānaṃ. evaṃ pañcaṅgasamannāgataṃ kho Upāli attādānaṃ ādinnaṃ pacchā avippaṭisārakaraṃ bhavissatīti. ||4||
codakena bhante bhikkhunā paraṃ codetukāmena kati dhamme ajjhattaṃ paccavekkhitvā paro codetabbo 'ti. codakena Upāli bhikkhunā paraṃ codetukāmena pañca dhamme ajjhattaṃ paccavekkhitvā paro codetabbo: codakena Upāli bhikkhunā paraṃ codetukāmena evaṃ paccavekkhitabbaṃ:
parisuddhakāyasamācāro nu kho 'mhi parisuddhen'; amhi kāyasamācārena samannāgato acchiddena appaṭimaṃsena, saṃvijjati nu kho me eso dhammo udāhu no 'ti. no ce Upāli bhikkhu parisuddhakāyasamācāro hoti parisuddhena kāyasamācārena samannāgato acchiddena appaṭimaṃsena, tassa bhavanti vattāro: iṅgha tāva āyasmā kāyikaṃ sikkhassū 'ti, iti 'ssa bhavanti vattāro. puna ca paraṃ Upāli codakena bhikkhunā paraṃ codetukāmena evaṃ paccavekkhitabbaṃ: parisuddhavacīsamācāro nu kho 'mhi parisuddhen'; amhi vacīsamācārena samannāgato acchiddena appaṭimaṃsena, saṃvijjati nu kho me eso dhammo udāhu no 'ti. no ce Upāli bhikkhu parisuddhavacīsamācāro hoti parisuddhena vacīsamācārena samannāgato acchiddena appaṭimaṃsena, tassa bhavanti vattāro: iṅgha tāva āyasmā vācasikaṃ sikkhassū 'ti, iti 'ssa bhavanti vattāro. puna ca paraṃ Upāli codakena bhikkhunā paraṃ codetukāmena evaṃ paccavekkhitabbaṃ:
mettaṃ nu kho me cittaṃ paccupaṭṭhitaṃ sabrahmacārīsu anāghātaṃ,

[page 249]
IX. 5. 1-3.] CULLAVAGGA. 249
[... content straddling page break has been moved to the page above ...] saṃvijjati nu kho me eso dhammo udāhu no 'ti.
no ce Upāli bhikkhuno mettacittaṃ paccupaṭṭhitaṃ hoti sabrahmacārīsu anāghātaṃ, tassa bhavanti vattāro:
iṅgha tāva āyasmā sabrahmacārīsu mettacittaṃ upaṭṭhāpehīti, iti 'ssa bhavanti vattāro. puna ca paraṃ Upāli codakena bhikkhunā paraṃ codetukāmena evaṃ paccavekkhitabbaṃ:
bahussuto nu kho 'mhi sutadharo sutasannicayo, ye te dhammā ādikalyāṇā majjhe kalyāṇā pariyosānakalyāṇā sātthaṃ savyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti tathārūpā me dhammā bahussutā dhatā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā, saṃvijjati nu kho me eso dhammo udāhu no 'ti. no ce Upāli bhikkhu bahussuto hoti sutadharo . . . tathārūpāssa dhammā bahussutā honti dhatā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā, tassa bhavanti vattāro:
iṅgha tāva āyasmā āgamaṃ pariyāpuṇassū 'ti, iti 'ssa bhavanti vattāro. puna ca paraṃ Upāli codakena bhikkhunā paraṃ codetukāmena evaṃ paccavekkhitabbaṃ: ubhayāni nu kho me pātimokkhāni vitthārena svāgatāni suvibhattāni suppavattīni suvinicchitāni suttato anuvyañjanaso, saṃvijjati nu kho me eso dhammo udāhu no 'ti. no ce Upāli bhikkhuno ubhayāni pātimokkhāni vitthārena svāgatāni honti suvibhattāni . . . anuvyañjanaso, idaṃ panāvuso kattha vuttaṃ bhagavatā 'ti iti puṭṭho na {sampāyati}, tassa bhavanti vattāro: iṅgha tāva āyasmā vinayaṃ pariyāpuṇassū 'ti, iti 'ssa bhavanti vattāro. codakena Upāli bhikkhunā paraṃ codetukāmena ime pañca dhamme ajjhattaṃ paccavekkhitvā paro codetabbo 'ti. ||1||
codakena bhante bhikkhunā paraṃ codetukāmena kati dhamme ajjhattaṃ upaṭṭhāpetvā paro codetabbo 'ti. codakena Upāli bhikkhunā paraṃ codetukāmena pañca dhamme ajjhattaṃ upaṭṭhāpetvā paro codetabbo: kālena vakkhāmi no akālena, bhūtena vakkhāmi no abhūtena, saṇhena vakkhāmi no pharusena, atthasaṃhitena vakkhāmi no anatthasaṃhitena, mettacitto vakkhāmi no dosantaro 'ti. codakena Upāli bhikkhunā paraṃ codetukāmena ime pañca dhamme ajjhattaṃ upaṭṭhāpetvā paro codetabbo 'ti. ||2||
adhammacodakassa bhante bhikkhuno katīh'; ākārehi vippaṭisāro upadahātabbo 'ti.

[page 250]
250 CULLAVAGGA. [IX. 5. 3-7.
[... content straddling page break has been moved to the page above ...] adhammacodakassa Upāli bhikkhuno pañcah'; ākārehi vippaṭisāro upadahātabbo. akālenāyasmā codesi no kālena alan te vippaṭisārāya, abhūtenāyasmā codesi no bhūtena alan te vippaṭisārāya, pharusenāyasmā codesi no saṇhena alan . . ., anatthasaṃhitenāyasmā codesi no atthasaṃhitena alan . . ., dosantaro āyasmā codesi no mettacitto alan te vippaṭisārāyā 'ti. adhammacodakassa Upāli bhikkhuno imehi pañcah'; ākārehi vippaṭisāro upadahātabbo. taṃ kissa hetu. yathā na añño pi bhikkhu abhūtena codetabbaṃ maññeyyā 'ti. ||3|| adhammacuditakassa pana bhante bhikkhuno katīh'; ākārehi avippaṭisāro upadahātabbo 'ti. adhammacuditakassa Upāli bhikkhuno pañcah'; ākārehi avippaṭisāro upadahātabbo: akālenāyasmā cudito no kālena alan te avippaṭisārāya . . . dosantarenāyasmā cudito no mettacittena alan te avippaṭisārāyā 'ti. adhammacuditakassa Upāli bhikkhuno imehi pañcah'; ākārehi avippaṭisāro upadahātabbo 'ti. ||4||
dhammacodakassa bhante bhikkhuno katīh'; ākārehi avippaṭisāro upadahātabbo 'ti. dhammacodakassa Upāli bhikkhuno pañcah'; ākārehi avippaṭisāro upadahātabbo: kālenāyasmā codesi no akālena alan te avippaṭisārāya . . . mettacitto āyasmā codesi no dosantaro alan te avippaṭisārāyā 'ti.
dhammacodakassa Upāli bhikkhuno imehi pañcah'; ākārehi avippaṭisāro upadahātabbo. taṃ kissa hetu. yathā añño pi bhikkhu bhūtena codetabbaṃ maññeyyā 'ti. ||5|| dhammacuditakassa pana bhante bhikkhuno katīh'; ākārehi vippaṭisāro upadahātabbo 'ti. dhammacuditakassa Upāli bhikkhuno pañcah'; ākārehi vippaṭisāro upadahātabbo: kālenāyasmā cudito no akālena alan te vippaṭisārāya . . . mettacittenāyasmā cudito no dosantarena alan te vippaṭisārāyā 'ti.
dhammacuditakassa Upāli bhikkhuno imehi pañcah'; ākārehi vippaṭisāro upadahātabbo 'ti. ||6||
codakena bhante bhikkhunā paraṃ codetukāmena kati dhamme ajjhattaṃ manasikatvā paro codetabbo 'ti. codaken'; Upāli bhikkhunā paraṃ codetukāmena pañca dhamme ajjhattaṃ manasikaritvā paro codetabbo: kāruññatā hitesitā anukampatā āpattivuṭṭhānatā vinayapurekkhāratā. codakena Upāli bhikkhunā paraṃ codetukāmena ime pañca dhamme ajjhattaṃ manasikaritvā paro codetabbo 'ti.

[page 251]
IX. 5. 7.] CULLAVAGGA. 251
[... content straddling page break has been moved to the page above ...] cuditena pana bhante bhikkhunā katīsu dhammesu patiṭṭhātabban ti. cuditen'; Upāli bhikkhunā dvīsu dhammesu patiṭṭhātabbaṃ sacce ca akuppe cā 'ti. ||7||5||
pātimokkhaṭhapanakkhandhakaṃ niṭṭhitaṃ
navamaṃ.
imamhi khandhake vatthu tiṃsa. tassa uddānaṃ:
uposathe yāvatikaṃ pāpabhikkhu na nikkhamati,
Moggallānena niccuddo, accharaṃ, jinasāsane, |
ninno 'nupubbasikkhā ca, ṭhitadhammo nātikkamma,
kuṇap'; ukkhipati saṃgho, savantiyo jahanti, |
savanti parinibbanti, ekarasa vimutti ca,
bahu dhammavinayo pi, bhūt'; aṭṭhāriyapuggalā: |
samuddaṃ upamaṃ katvā vācesi sāsane guṇaṃ.
uposathe pātimokkhaṃ, na amhe koci jānāti, |
paṭigacc'; eva, ujjhanti. eko dve tīṇi cattāri
5 pañca cha satta aṭṭhāni nava ca dasamāni ca. |
sīla-ācāra-diṭṭhi ca ājīvaṃ catusāvake,
pārājikañ ca saṃghādi pācitti pāṭidesani |
dukkaṭaṃ pañcabhāgesu, sīlācāravipatti ca
akatā katāya ca chabhāgesu yathāṭhiti, |
pārājikañ ca saṃghādi-thulla-pācittiyena ca
pāṭidesaniyañ c'; eva dukkaṭañ ca dubbhāsitaṃ, |
sīlācāravipatti ca diṭṭhi-ājīvavipatti
yā ca aṭṭhā katākate ten'; ekā sīlācāradiṭṭhiyā |
akatāya katāyāpi katākatāyam eva ca
10 evaṃ navavidhā vuttā yathābhūtena ñāyato, |
pārājiko vippakato paccakkhāto tath'; eva ca
upeti paccādiyati paccādānakathā ca yo |
sīlācāravipatti ca yathā diṭṭhivipattiyā
diṭṭhasutaparisaṅki dasadhā taṃ vijānātha. |
bhikkhu vipassati bhikkhuṃ, vipass'; añño cārocati,
taṃ suddheva tassa akkhāti: pātimokkhaṃ ṭhapeti so. |
vuṭṭhāti antarāyena, rājacoraggudakā ca
manussa-amanussā ca vāḷasarisapā jīvi-brahmaṃ, |
dasann'; aññatar'; ekena, tasmiṃ aññataresu vā,
15 dhammikādhammikā c'; eva yathāmaggena jānātha. |

[page 252]
252 CULLAVAGGA.
kālabhūtatthasañhitaṃ labhissāmi bhavissati.
kāyavācasikā mettā bāhusaccaṃ ubhayāni. |
kālabhūtena saṇhena attha-mettena codaye.
vippaṭisārādhammena tathā vācā vinodaye, |
dhammacodacuditassa vinodeti vippaṭisāro.
karuṇā hit'; -ānukampi vuṭṭhāna-purekkhāratā |
codakassa paṭipatti sambuddhena pakāsitaṃ.
sacce c'; eva akuppe ca cuditass'; eva dhammatā 'ti.

[page 253]
253
CULLAVAGGA.
X.
Tena samayena buddho bhagavā Sakkesu viharati Kapilavatthusmiṃ Nigrodhārāme. atha kho Mahāpajāpatī Gotamī yena bhagavā ten'; upasaṃkami, upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi, ekamantaṃ ṭhitā kho Mahāpajāpatī Gotamī bhagavantaṃ etad avoca: sādhu bhante labheyya mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjan ti.
alaṃ Gotami mā te rucci mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjā 'ti. dutiyam pi kho Mahāpajāpatī Gotamī bhagavantaṃ etad avoca:
sādhu bhante . . . pabbajjan ti. alaṃ Gotami mā te . . . pabbajjā 'ti. tatiyam pi kho Mahāpajāpatī . . . pabbajjan ti. alaṃ Gotami mā te . . . pabbajjā 'ti. atha kho Mahāpajāpatī Gotamī na bhagavā anujānāti mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjan ti dukkhī dummanā assumukhī rudamānā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. ||1|| atha kho bhagavā Kapilavatthusmiṃ yathābhirantaṃ viharitvā yena Vesālī tena cārikaṃ pakkāmi, anupubbena cārikaṃ caramāno yena Vesālī tad avasari. tatra sudaṃ bhagavā Vesāliyaṃ viharati Mahāvane kūṭāgārasālāyaṃ. atha kho Mahāpajāpatī Gotamī kese chedāpetvā kāsāyāni vatthāni acchādetvā sambahulāhi Sākiyānīhi saddhiṃ yena Vesālī tena pakkāmi, anupubbena yena Vesālī Mahāvanaṃ kūtāgārasālā ten'; upasaṃkami. atha kho Mahāpajāpatī Gotamī sunehi pādehi rajokiṇṇena gattena dukkhī dummanā assumukhī rudamānā bahi dvārakoṭṭhake aṭṭhāsi. addasā kho āyasmā Ānando Mahāpajāpatiṃ Gotamiṃ sunehi pādehi rajokiṇṇena gattena dukkhiṃ dummanaṃ assumukhiṃ rudamānaṃ bahi dvārakoṭṭhake ṭhitaṃ,

[page 254]
254 CULLAVAGGA. [X. 1. 2-3.
[... content straddling page break has been moved to the page above ...] disvāna Mahāpajāpatiṃ Gotamiṃ etad avoca: kissa tvaṃ Gotami sunehi pādehi . . . rudamānā bahi dvārakoṭṭhake ṭhitā 'ti. tathā hi pana bhante Ānanda na bhagavā anujānāti mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjan ti. tena hi Gotami muhuttaṃ idh'; eva tāva hohi yāvāhaṃ bhagavantaṃ yācāmi mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjan ti. ||2|| atha kho āyasmā Ānando yena bhagavā ten'; upasaṃkami, upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho āyasmā Ānando bhagavantaṃ etad avoca:
esā bhante Mahāpajāpatī Gotamī sunehi pādehi . . . rudamānā bahi dvārakoṭṭhake ṭhitā na bhagavā anujānāti mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjan ti: sādhu bhante labheyya mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjan ti. alaṃ Ānanda mā te rucci mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjā 'ti.
dutiyam pi kho āyasmā Ānando bhagavantaṃ etad avoca:
sādhu bhante . . . pabbajjan ti. alaṃ Ānanda mā . . . pabbajjā 'ti. tatiyam pi kho āyasmā Ānando bhagavantaṃ . . . pabbajjan ti. alaṃ Ānanda mā . . . pabbajjā 'ti.
atha kho āyasmā Ānando na bhagavā anujānāti mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjaṃ, yan nūnāhaṃ aññena pi pariyāyena bhagavantaṃ yāceyyaṃ mātugāmassa . . . pabbajjan ti. atha kho āyasmā Ānando bhagavantaṃ {etad} avoca: bhabbo nu kho bhante mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajitvā sotāpattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā arahattaṃ vā sacchikātun ti. bhabbo Ānanda mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajitvā sotāpattiphalam pi sakadāgāmiphalam pi anāgāmiphalam pi arahattam pi sacchikātun ti. sace bhante bhabbo mātugāmo tathāgatappavedite dhammavinaye . . . arahattam pi sacchikātuṃ, bahūpakārā bhante Mahāpajāpatī Gotamī bhagavato mātucchā āpādikā posikā khīrassa dāyikā bhagavantaṃ janettiyā kālaṃkatāya thaññaṃ pāyesi:

[page 255]
X. 1. 3-5.] CULLAVAGGA. 255
[... content straddling page break has been moved to the page above ...] sādhu bhante labheyya mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjan ti. ||3|| sace Ānanda Mahāpajāpatī Gotamī aṭṭha garudhamme paṭigaṇhāti sā 'v'; assā hotu upasampadā. vassasatupasampannāya bhikkhuniyā tadahupasampannassa bhikkhuno abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ kātabbaṃ; ayam pi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo. na bhikkhuniyā abhikkhuke āvāse vassaṃ vasitabbaṃ; ayam pi dhammo . . . anatikkamanīyo. anvaddhamāsaṃ bhikkhuniyā bhikkhusaṃghato dve dhammā paccāsiṃsitabbā uposathapucchakañ ca ovādūpasaṃkamanañ ca; ayam pi dhammo . . . anatikkamanīyo. vassaṃ vutthāya bhikkhuniyā ubhatosaṃghe tīhi ṭhānehi pavāretabbaṃ diṭṭhena vā sutena vā parisaṅkāya vā; ayam pi dhammo . . . anatikkamanīyo.
garudhammaṃ ajjhāpannāya bhikkhuniyā ubhatosaṃghe pakkhamānattaṃ caritabbaṃ; ayam pi . . . anatikkamanīyo. dve vassāni chasu dhammesu sikkhitasikkhāya sikkhamānāya ubhatosaṃghe upasampadā pariyesitabbā; ayam pi . . . anatikkamanīyo. na bhikkhuniyā kenaci pariyāyena bhikkhu akkositabbo paribhāsitabbo; ayam pi . . . anatikkamanīyo. ajjatagge ovaṭo bhikkhunīnam bhikkhūsu vacanapatho, anovaṭo bhikkhūnaṃ bhikkhunīsu vacanapatho; ayam pi . . . anatikkamanīyo. sace Ānanda Mahāpajāpatī Gotamī ime aṭṭha garudhamme paṭigaṇhāti sā 'v'; assā hotu upasampadā 'ti. ||4|| atha kho āyasmā Ānando bhagavato santike aṭṭha garudhamme uggahetvā yena Mahāpajāpatī Gotamī ten'; upasaṃkami, upasaṃkamitvā Mahāpajāpatiṃ Gotamiṃ etad avoca: sace kho tvaṃ Gotami aṭṭha garudhamme paṭigaṇheyyāsi sā 'va te bhavissati upasampadā:
vassasatupasampannāya bhikkhuniyā tadahupasampannassa bhikkhuno abhivādanaṃ . . . anovaṭo bhikkhūnaṃ bhikkhunīsu vacanapatho; ayam pi dhammo . . . anatikkamanīyo. sace kho tvaṃ Gotami ime aṭṭha garudhamme paṭigaṇheyyāsi sā 'va te bhavissati upasampadā 'ti. seyyathāpi bhante Ānanda itthi vā puriso vā daharo yuvā maṇḍanajātiko sīsaṃ nahāto uppalamālaṃ vā vassikamālaṃ vā atimuttakamālaṃ vā labhitvā ubhohi hatthehi paṭiggahetvā uttamaṅge sirasmiṃ patiṭṭhāpeyya,

[page 256]
256 CULLAVAGGA. [X. 1. 5-2. 1.
[... content straddling page break has been moved to the page above ...] evam eva kho ahaṃ bhante Ānanda ime aṭṭha garudhamme paṭigaṇhāmi yāvajīvaṃ anatikkamanīye 'ti. ||5|| atha kho āyasmā Ānando yena bhagavā ten'; upasaṃkami, upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho āyasmā Ānando bhagavantaṃ etad avoca: paṭiggahitā bhante Mahāpajāpatigotamiyā aṭṭha garudhammā, upasampannā bhagavato mātucchā 'ti. sace Ānanda nālabhissa mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjaṃ, ciraṭṭhitikaṃ Ānanda brahmacariyaṃ abhavissa, vassasahassaṃ saddhammo tiṭṭheyya.
yato ca kho Ānanda mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajito, na dāni Ānanda brahmacariyaṃ ciraṭṭhitikaṃ bhavissati, pañc'; eva dāni Ānanda vassasatāni saddhammo ṭhassati. seyyathāpi Ānanda yāni kānici kulāni bahutthikāni appapurisakāni tāni suppadhaṃsiyāni honti corehi kumbhatthenakehi, evam eva kho Ānanda yasmiṃ dhammavinaye labhati mātugāmo agārasmā anagāriyaṃ pabbajjaṃ na taṃ brahmacariyaṃ ciraṭṭhitikaṃ hoti. seyyathāpi Ānanda sampanne sālikkhette setaṭṭhikā nāma rogajāti nipatati evan taṃ sālikkhettaṃ na ciraṭṭhitikaṃ hoti, evam eva kho Ānanda yasmiṃ dhammavinaye labhati mātugāmo agārasmā anagāriyaṃ pabbajjaṃ na taṃ brahmacariyaṃ ciraṭṭhitikaṃ hoti. seyyathāpi Ānanda sampanne ucchukkhette mañjeṭṭhikā nāma rogajāti nipatati evan taṃ ucchukkhettaṃ na ciraṭṭhitikaṃ hoti, evam eva kho Ānanda yasmiṃ . . . hoti. seyyathāpi Ānanda puriso mahato taḷākassa paṭigacc'; eva ālim bandheyya yāvad eva udakassa anatikkamanāya, evam eva kho Ānanda mayā paṭigacc'; eva bhikkhunīnaṃ aṭṭha garudhammā paññattā yāvajīvaṃ anatikkamanīyā 'ti. ||6||1||
bhikkhunīnaṃ aṭṭhagarudhammaṃ niṭṭhitaṃ.
atha kho Mahāpajāpatī Gotamī yena bhagavā ten'; upasaṃkami, upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi, ekamantaṃ ṭhitā kho Mahāpajāpatī Gotamī bhagavantaṃ etad avoca: kathāhaṃ bhante imāsu Sākiyanīsu paṭipajjāmīti.

[page 257]
X. 2. 1-3.] CULLAVAGGA. 257
[... content straddling page break has been moved to the page above ...] atha kho bhagavā Mahāpajāpatiṃ Gotamiṃ dhammiyā kathāya sandassesi . . . sampahaṃsesi. atha kho Mahāpajāpatī Gotamī bhagavatā dhammiyā kathāya sandassitā . . . {sampahaṃsitā} bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. atha kho bhagavā etasmiṃ nidāne dhammiṃ kathaṃ katvā bhikkhū āmantesi:
anujānāmi bhikkhave bhikkhūhi bhikkhuniyo upasampādetun ti. ||1|| atha kho tā bhikkhuniyo Mahāpajāpatiṃ Gotamiṃ etad avocuṃ: ayyā anupasampannā, may'; amhā upasampannā, evaṃ hi bhagavatā paññattaṃ: bhikkhūhi bhikkhuniyo upasampādetabbā 'ti. atha kho Mahāpajāpatī Gotamī yenāyasmā Ānando ten'; upasaṃkami, upasaṃkamitvā āyasmantaṃ Ānandaṃ abhivādetvā ekamantaṃ aṭṭhāsi, ekamantaṃ ṭhitā kho Mahāpajāpatī Gotamī āyasmantaṃ Ānandaṃ etad avoca: imā maṃ bhante Ānanda bhikkhuniyo evam āhaṃsu: ayyā anupasampannā, may'; amhā upasampannā, evaṃ hi bhagavatā paññattaṃ: bhikkhūhi bhikkhuniyo upasampādetabbā 'ti. atha kho āyasmā Ānando yena bhagavā ten'; upasaṃkami, upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho āyasmā Ānando bhagavantaṃ etad avoca: Mahāpajāpatī bhante Gotamī evam āha: imā maṃ bhante Ānanda . . . upasampādetabbā 'ti. yadaggena Ānanda Mahāpajāpatigotamiyā aṭṭha garudhammā paṭiggahitā, tad eva sā upasampannā 'ti. ||2||2||
atha kho Mahāpajāpatī Gotamī yenāyasmā Ānando ten'; upasaṃkami, upasaṃkamitvā āyasmantaṃ Ānandaṃ abhivādetvā ekamantaṃ aṭṭhāsi, ekamantaṃ ṭhitā kho Mahāpajāpatī Gotamī āyasmantaṃ Ānandaṃ etad avoca: ekāhaṃ bhante Ānanda bhagavantaṃ varaṃ yācāmi: sādhu bhante bhagavā anujāneyya bhikkhūnañ ca bhikkhunīnañ ca yathāvuḍḍhaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikamman ti. atha kho āyasmā Ānando yena bhagavā ten'; upasaṃkami, upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho āyasmā Ānando bhagavantaṃ etad avoca: Mahāpajāpatī bhante Gotamī evam āha: ekāhaṃ . . . sāmīcikamman ti. aṭṭhānam etaṃ Ānanda anavakāso yaṃ tathāgato anujāneyya mātugāmassa abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ.

[page 258]
258 CULLAVAGGA. [X. 3-5.
[... content straddling page break has been moved to the page above ...] ime hi nāma Ānanda aññatitthiyā durakkhātadhammā mātugāmassa abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ na karissanti, kim aṅga pana tathāgato anujānissati mātugāmassa abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikamman ti. atha kho bhagavā etasmiṃ nidāne dhammiṃ kathaṃ katvā bhikkhū āmantesi: na bhikkhave mātugāmassa abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ kātabbaṃ. yo kareyya, āpatti dukkaṭassā 'ti. ||3||
atha kho Mahāpajāpatī Gotamī yena bhagavā ten'; upasaṃkami, upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi, ekamantaṃ ṭhitā kho Mahāpajāpatī Gotamī bhagavantaṃ etad avoca: yāni tāni bhante bhikkhunīnaṃ sikkhāpadāni bhikkhūhi sādhāraṇāni kathaṃ mayaṃ bhante tesu sikkhāpadesu paṭipajjāmā 'ti. yāni tāni Gotami bhikkhunīnaṃ sikkhāpadāni bhikkhūhi sādhāraṇāni yathā bhikkhū sikkhanti tathā tesu sikkhāpadesu sikkhathā 'ti. yāni pana tāni bhante bhikkhunīnaṃ sikkhāpadāni bhikkhūhi asādhāraṇāni kathaṃ mayaṃ bhante tesu sikkhāpadesu paṭipajjāmā 'ti. yāni tāni Gotami bhikkhunīnaṃ sikkhāpadāni bhikkhūhi asādhāraṇāni yathāpaññattesu sikkhāpadesu sikkhathā 'ti. ||4||
atha kho Mahāpajāpatī Gotamī yena bhagavā ten'; upasaṃkami, upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi, ekamantaṃ ṭhitā kho Mahāpajāpatī Gotamī bhagavantaṃ etad avoca: sādhu bhante bhagavā saṃkhittena dhammaṃ desetu yam ahaṃ bhagavato dhammaṃ sutvā ekā vūpakaṭṭhā appamattā ātāpinī pahitattā vihareyyan ti. ye kho tvaṃ Gotami dhamme jāneyyāsi:
ime dhammā sārāgāya saṃvattanti no virāgāya, saññogāya saṃvattanti no visaññogāya, ācayāya saṃvattanti no apacayāya, mahicchatāya saṃvattanti no appicchatāya, asantuṭṭhiyā saṃvattanti no santuṭṭhiyā, saṃgaṇikāya saṃvattanti no pavivekāya, kosajjāya saṃvattanti no viriyārambhāya,

[page 259]
X. 5-6. 2.] CULLAVAGGA. 259
dubbharatāya saṃvattanti no subharatāya: ekaṃsena Gotami dhāreyyāsi n'; eso dhammo n'; eso vinayo n'; etaṃ satthu sāsanan ti. ye ca kho tvaṃ Gotami dhamme jāneyyāsi: ime dhammā virāgāya saṃvattanti no sārāgāya, visaññogāya saṃvattanti no saññogāya, apacayāya saṃvattanti no ācayāya, appicchatāya saṃvattanti no mahicchatāya, santuṭṭhiyā saṃvattanti no asantuṭṭhiyā, pavivekāya saṃvattanti no saṃgaṇikāya, viriyārambhāya saṃvattanti no kosajjāya, subharatāya saṃvattanti no dubbharatāya: ekaṃsena Gotami dhāreyyāsi eso dhammo eso vinayo etaṃ satthu sāsanan ti. ||5||
tena kho pana samayena bhikkhunīnaṃ pātimokkhaṃ na uddisiyati. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave bhikkhunīnaṃ pātimokkhaṃ uddisitun ti.
atha kho bhikkhunīnaṃ etad ahosi: kena nu kho bhikkhunīnaṃ pātimokkhaṃ uddisitabban ti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave bhikkhūhi bhikkhunīnaṃ pātimokkhaṃ uddisitun ti. tena kho pana samayena bhikkhū bhikkhunūpassayaṃ upasaṃkamitvā bhikkhunīnaṃ pātimokkhaṃ uddisanti. manussā ujjhāyanti khīyanti vipācenti: jāyāyo imā imesaṃ, jāriyo imā imesaṃ, idān'; ime imāhi saddhiṃ abhiramissantīti. assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ. atha kho te bhikkhū bhagavato etam atthaṃ ārocesuṃ.
na bhikkhave bhikkhūhi bhikkhunīnaṃ pātimokkhaṃ uddisitabbaṃ. yo uddiseyya, āpatti dukkaṭassa. anujānāmi bhikkhave bhikkhunīhi bhikkhunīnaṃ pātimokkhaṃ uddisitun ti. bhikkhuniyo na jānanti evam pi pātimokkhaṃ uddisitabban ti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave bhikkhūhi bhikkhunīnaṃ ācikkhituṃ evaṃ pātimokkhaṃ uddiseyyāthā 'ti. ||1|| tena kho pana samayena bhikkhuniyo āpattiṃ na paṭikaronti. bhagavato etam atthaṃ ārocesuṃ. na bhikkhave bhikkhuniyā āpatti na paṭikātabbā. yā na paṭikareyya, āpatti dukkaṭassā 'ti. bhikkhuniyo na jānanti evam pi āpatti paṭikātabbā 'ti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave bhikkhūhi bhikkhunīnaṃ ācikkhituṃ evaṃ āpattiṃ paṭikareyyāthā 'ti.

[page 260]
260 CULLAVAGGA. [X. 6. 2-7.
atha kho bhikkhūnaṃ etad ahosi: kena nu kho bhikkhunīnaṃ āpatti paṭiggahetabbā 'ti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave bhikkhūhi bhikkhunīnaṃ āpattiṃ paṭiggahetun ti. tena kho pana samayena bhikkhuniyo rathiyāpi vyūhe pi siṅghāṭake pi bhikkhuṃ passitvā pattaṃ bhūmiyaṃ nikkhipitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā āpattiṃ paṭikaronti. manussā ujjhāyanti khīyanti vipācenti: jāyāyo imā imesaṃ, jāriyo imā imesaṃ, rattiṃ vimānetvā idāni khamāpentīti. bhagavato etam atthaṃ ārocesuṃ. na bhikkhave bhikkhūhi bhikkhunīnaṃ āpatti paṭiggahetabbā. yo paṭigaṇheyya, āpatti dukkaṭassa. anujānāmi bhikkhave bhikkhunīhi bhikkhunīnaṃ āpattiṃ paṭiggahetun ti. bhikkhuniyo na jānanti evam pi āpatti paṭiggahetabbā 'ti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave bhikkhūhi bhikkhunīnaṃ ācikkhituṃ evaṃ āpattiṃ paṭigaṇheyyāthā 'ti. ||2|| tena kho pana samayena bhikkhunīnaṃ kammaṃ na kariyati. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave bhikkhunīnaṃ kammaṃ kātun ti. atha kho bhikkhūnaṃ etad ahosi: kena nu kho bhikkhunīnaṃ kammaṃ kātabban ti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave bhikkhūhi bhikkhunīnaṃ kammaṃ kātun ti. tena kho pana samayena katakammā bhikkhuniyo rathiyāpi vyūhe pi siṅghāṭake pi bhikkhuṃ passitvā pattaṃ bhūmiyaṃ nikkhipitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā khamāpenti evaṃ nūna kātabban ti maññamānā. manussā tath'; eva ujjhāyanti khīyanti vipācenti: jāyāyo imā imesaṃ, jāriyo imā imesaṃ, rattiṃ vimānetvā idāni khamāpentīti.
bhagavato etam atthaṃ ārocesuṃ. na bhikkhave bhikkhūhi bhikkhunīnaṃ kammaṃ kātabbaṃ. yo kareyya, āpatti dukkaṭassa. anujānāmi bhikkhave bhikkhunīhi bhikkhunīnaṃ kammaṃ kātun ti. bhikkhuniyo na jānanti evam pi kammaṃ kātabban ti. bhagavato etam atthaṃ ārocesuṃ.
anujānāmi bhikkhave bhikkhūhi bhikkhunīnaṃ ācikkhituṃ evaṃ kammaṃ kareyyāthā 'ti. ||3||6||
tena kho pana samayena bhikkhuniyo saṃghamajjhe bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti na sakkonti taṃ adhikaraṇaṃ vūpasametuṃ.

[page 261]
X. 7-9. 1.] CULLAVAGGA. 261
[... content straddling page break has been moved to the page above ...] bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave bhikkhūhi bhikkhunīnaṃ adhikaraṇaṃ vūpasametun ti. tena kho pana samayena bhikkhū bhikkhunīnaṃ adhikaraṇaṃ vūpasamenti, tasmiṃ kho pana adhikaraṇe vinicchiyamāne dissanti bhikkhuniyo kammappattāyo pi āpattigāminiyo pi. bhikkhuniyo evam āhaṃsu: sādhu bhante ayyā 'va bhikkhunīnaṃ kammaṃ karontu, ayyā 'va bhikkhunīnaṃ āpattiṃ paṭigaṇhantu, evaṃ hi bhagavatā paññattaṃ: bhikkhūhi bhikkhunīnaṃ adhikaraṇaṃ vūpasametabban ti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave bhikkhūhi bhikkhunīnaṃ kammaṃ ropetvā bhikkhunīnaṃ niyyādetuṃ bhikkhunīhi bhikkhunīnaṃ kammaṃ kātuṃ, bhikkhūhi bhikkhunīnaṃ āpattiṃ ropetvā bhikkhunīnaṃ niyyādetuṃ bhikkhunīhi bhikkhunīnaṃ āpattiṃ paṭiggahetun ti. ||7||
tena kho pana samayena Uppalavaṇṇāya bhikkhuniyā antevāsibhikkhunī satta vassāni bhagavantaṃ anubaddhā hoti vinayaṃ pariyāpuṇantī, tassā muṭṭhassatiniyā gahito -gahito mussati. assosi kho sā bhikkhunī: bhagavā kira Sāvatthiṃ gantukāmo 'ti. atha kho tassā bhikkhuniyā etad ahosi: ahaṃ kho satta vassāni bhagavantaṃ anubaddhā vinayaṃ pariyāpuṇantī, tassā me muṭṭhassatiniyā gahito -gahito mussati. dukkaraṃ kho pana mātugāmena yāvajīvaṃ satthāraṃ anubandhituṃ. kathaṃ nu kho mayā paṭipajjitabban ti. atha kho sā bhikkhunī bhikkhunīnaṃ etam atthaṃ ārocesi. bhikkhuniyo bhikkhūnaṃ etam atthaṃ ārocesuṃ. bhikkhū bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave bhikkhūhi bhikkhunīnaṃ vinayaṃ vācetun ti. ||8||
paṭhamabhāṇavāraṃ.
atha kho bhagavā Vesāliyaṃ yathābhirantaṃ viharitvā yena Sāvatthi tena cārikaṃ pakkāmi, anupubbena cārikañ caramāno yena Sāvatthi tad avasari. tatra sudaṃ bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.

[page 262]
262 CULLAVAGGA. [X. 9. 1-2.
[... content straddling page break has been moved to the page above ...] tena kho pana samayena chabbaggiyā bhikkhū bhikkhuniyo kaddamodakena osiñcanti app eva nāma amhesu sārajjeyyun ti. bhagavato etam atthaṃ ārocesuṃ. na bhikkhave bhikkhunā bhikkhuniyo kaddamodakena osiñcitabbā. yo osiñceyya, āpatti dukkaṭassa. anujānāmi bhikkhave tassa bhikkhuno daṇḍakammaṃ kātun ti.
atha kho bhikkhūnaṃ etad ahosi: kin nu kho daṇḍakammaṃ kātabban ti. bhagavato etam atthaṃ ārocesuṃ.
avandiyo so bhikkhave bhikkhu bhikkhunīsaṃghena kātabbo 'ti. tena kho pana samayena chabbaggiyā bhikkhū kāyaṃ vivaritvā bhikkhunīnaṃ dassenti ūruṃ vivaritvā bhikkhunīnaṃ dassenti aṅgajātaṃ vivaritvā bhikkhunīnaṃ dassenti bhikkhuniyo obhāsanti bhikkhunīhi saddhiṃ sampayojenti app eva nāma amhesu sārajjeyyun ti.
bhagavato etam atthaṃ ārocesuṃ. na bhikkhave bhikkhunā kāyo vivaritvā bhikkhunīnaṃ dassetabbo, na ūru vivaritvā bhikkhunīnaṃ dassetabbo, na aṅgajātaṃ vivaritvā bhikkhunīnaṃ dassetabbaṃ, na bhikkhuniyo obhāsitabbā, na bhikkhunīhi saddhiṃ sampayojetabbaṃ. yo sampayojeyya, āpatti dukkaṭassa. anujānāmi bhikkhave tassa bhikkhuno daṇḍakammaṃ kātun ti. atha kho bhikkhūnaṃ etad ahosi:
kin nu kho daṇḍakammaṃ kātabban ti. bhagavato etam atthaṃ ārocesuṃ. avandiyo so bhikkhave bhikkhu bhikkhunīsaṃghena kātabbo 'ti. ||1|| tena kho pana samayena chabbaggiyā bhikkhuniyo bhikkhū kaddamodakena osiñcanti app eva nāma amhesu sārajjeyyun ti. bhagavato etam atthaṃ ārocesuṃ. na bhikkhave bhikkhuniyā bhikkhū kaddamodakena osiñcitabbā. yā osiñceyya, āpatti dukkaṭassa. anujānāmi bhikkhave tassā bhikkhuniyā daṇḍakammaṃ kātun ti. atha kho bhikkhūnaṃ etad ahosi:
kin nu kho daṇḍakammaṃ kātabban ti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave āvaraṇaṃ kātun ti. āvaraṇe kate na ādiyanti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave ovādaṃ ṭhapetun ti.
tena kho pana samayena chabbaggiyā bhikkhuniyo kāyaṃ vivaritvā bhikkhūnaṃ dassenti thanaṃ vivaritvā bhikkhūnaṃ dassenti ūruṃ vivaritvā bhikkhūnaṃ dassenti aṅgajātaṃ vivaritvā bhikkhūnaṃ dassenti bhikkhū obhāsanti bhikkhūhi saddhiṃ sampayojenti app eva nāma amhesu sārajjeyyun ti.

[page 263]
X. 9. 2-4.] CULLAVAGGA. 263
[... content straddling page break has been moved to the page above ...] bhagavato etam atthaṃ ārocesuṃ. na bhikkhave bhikkhuniyā kāyo vivaritvā bhikkhūnaṃ dassetabbo, na thanaṃ vivaritvā bhikkhūnaṃ dassetabbaṃ, na ūru vivaritvā bhikkhūnaṃ dassetabbo, na aṅgajātaṃ vivaritvā bhikkhūnaṃ dassetabbaṃ, na bhikkhū obhāsitabbā, na bhikkhūhi saddhiṃ sampayojetabbaṃ. yā sampayojeyya, āpatti dukkaṭassa. anujānāmi bhikkhave tassā bhikkhuniyā daṇḍakammaṃ kātun ti. atha kho bhikkhūnaṃ etad ahosi: kin nu kho daṇḍakammaṃ kātabban ti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave āvaraṇaṃ kātun ti. āvaraṇe kāte na ādiyanti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave ovādaṃ ṭhapetun ti. ||2|| atha kho bhikkhūnaṃ etad ahosi: kappati nu kho ovādaṭhapitāya bhikkhuniyā saddhiṃ uposatho kātuṃ na nu kho kappatīti. bhagavato etam atthaṃ ārocesuṃ. na bhikkhave ovādaṭhapitāya bhikkhuniyā saddhiṃ uposatho kātabbo yāva na taṃ adhikaraṇaṃ vūpasantaṃ hotīti. tena kho pana samayena āyasmā Udāyi ovādaṃ ṭhapetvā cārikaṃ pakkāmi. bhikkhuniyo ujjhāyanti khīyanti vipācenti: kathaṃ hi nāma ayyo Udāyi ovādaṃ ṭhapetvā cārikaṃ pakkamissatīti. bhagavato etam atthaṃ ārocesuṃ. na bhikkhave ovādaṃ ṭhapetvā cārikā pakkamitabbā. yo pakkameyya, āpatti dukkaṭassā 'ti. tena kho pana samayena bālā avyattā ovādaṃ ṭhapenti. bhagavato etam atthaṃ ārocesuṃ. na bhikkhave bālena avyattena ovādo ṭhapetabbo. yo ṭhapeyya, āpatti dukkaṭassā 'ti. tena kho pana samayena bhikkhū avatthusmiṃ akāraṇe ovādaṃ ṭhapenti. bhagavato etam atthaṃ ārocesuṃ. na bhikkhave avatthusmiṃ akāraṇe ovādo ṭhapetabbo. yo ṭhapeyya, āpatti dukkaṭassā 'ti. tena kho pana samayena bhikkhū ovādaṃ ṭhapetvā vinicchayaṃ na denti. bhagavato etam atthaṃ ārocesuṃ. na bhikkhave ovādaṃ ṭhapetvā vinicchayo na dātabbo. yo na dadeyya, āpatti dukkaṭassā 'ti. ||3|| tena kho pana samayena bhikkhuniyo ovādaṃ na gacchanti. bhagavato etam atthaṃ ārocesuṃ. na bhikkhave bhikkhuniyā ovādo na gantabbo. yā na gaccheyya, yathādhammo kāretabbo 'ti. tena kho pana samayena sabbo bhikkhunīsaṃgho ovādaṃ gacchati. manussā ujjhāyanti khīyanti vipācenti:

[page 264]
264 CULLAVAGGA. [X. 9. 4-5.
[... content straddling page break has been moved to the page above ...] jāyāyo imā imesaṃ, jāriyo imā imesaṃ, idān'; ime imāhi saddhiṃ abhiramissantīti. bhagavato etam atthaṃ ārocesuṃ. na bhikkhave sabbena bhikkhunīsaṃghena ovādo gantabbo. gaccheyya ceva, āpatti dukkaṭassa. anujānāmi bhikkhave catūhi pañcahi bhikkhunīhi ovādaṃ gantun ti. tena kho pana samayena catasso pañca bhikkhuniyo ovādaṃ gacchanti. manussā tath'; eva ujjhāyanti khīyanti vipācenti: jāyāyo . . . abhiramissantīti.
bhagavato etam atthaṃ ārocesuṃ. na bhikkhave catūhi pañcahi bhikkhunīhi ovādo gantabbo. gaccheyyuñ ceva, āpatti dukkaṭassa. anujānāmi bhikkhave dve tisso bhikkhunīhi ovādaṃ gantuṃ: ekaṃ bhikkhuṃ upasaṃkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evam assa vacanīyo: bhikkhunīsaṃgho ayya bhikkhusaṃghassa pāde vandati ovādūpasaṃkamanañ ca yācati, labhatu kira ayya bhikkhunīsaṃgho ovādūpasaṃkamanan ti. tena bhikkhunā pātimokkhuddesako upasaṃkamitvā evam assa vacanīyo: bhikkhunīsaṃgho bhante bhikkhusaṃghassa pāde vandati ovādūpasaṃkamanañ ca yācati, labhatu kira bhante bhikkhunīsaṃgho ovādūpasaṃkamanan ti. pātimokkhuddesakena vattabbo: atthi koci bhikkhu bhikkhunovādako sammato 'ti. sace hoti koci bhikkhu bhikkhunovādako sammato, pātimokkhuddesakena vattabbo:
itthannāmo bhikkhu bhikkhunovādako sammato, taṃ bhikkhunīsaṃgho upasaṃkamatū 'ti. sace na hoti koci bhikkhu bhikkhunovādako sammato, pātimokkhuddesakena vattabbo:
ko āyasmā ussahati bhikkhuniyo ovaditun ti. sace koci ussahati bhikkhuniyo ovadituṃ so ca hoti aṭṭhah'; aṅgehi samannāgato, sammannitvā vattabbo: itthannāmo bhikkhu bhikkhunovādako sammato, taṃ bhikkhunīsaṃgho upasaṃkamatū 'ti.
sace na koci ussahati bhikkhuniyo ovadituṃ, pātimokkhuddesakena vattabbo: n'; atthi koci bhikkhu bhikkhunovādako sammato, pāsādikena bhikkhunīsaṃgho sampādetū 'ti. ||4||
tena kho pana samayena bhikkhū ovādaṃ na gaṇhanti.
bhagavato etam atthaṃ ārocesuṃ. na bhikkhave ovādo na gahetabbo. yo na gaṇheyya, āpatti dukkaṭassā 'ti. tena kho pana samayena aññataro bhikkhu bālo hoti, taṃ bhikkhuniyo upasaṃkamitvā etad avocuṃ: ovādaṃ ayya gaṇhāhīti.

[page 265]
X. 9. 5.] CULLAVAGGA. 265
[... content straddling page break has been moved to the page above ...] ahañ hi bhagini bālo, kathāhaṃ ovādaṃ gaṇhāmīti.
gaṇhāh'; ayya ovādaṃ, evañ hi bhagavatā paññattaṃ: bhikkhūhi bhikkhunīnaṃ ovādo gahetabbo 'ti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave ṭhapetvā bālaṃ avasesehi ovādaṃ gahetun ti. tena kho pana samayena aññataro bhikkhu gilāno hoti, taṃ bhikkhuniyo upasaṃkamitvā etad avocuṃ: ovādaṃ ayya gaṇhāhīti. ahañ hi bhagini gilāno, kathāhaṃ ovādaṃ gaṇhāmīti. gaṇhāh'; ayya ovādaṃ, evañ hi bhagavatā paññattaṃ: ṭhapetvā bālaṃ avasesehi ovādo gahetabbo 'ti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave ṭhapetvā bālaṃ ṭhapetvā gilānaṃ avasesehi ovādaṃ gahetun ti. tena kho pana samayena aññataro bhikkhu gamiko hoti, taṃ bhikkhuniyo upasaṃkamitvā etad avocuṃ: ovādaṃ ayya gaṇhāhīti.
ahañ hi bhagini gamiko, kathāhaṃ ovādaṃ gaṇhāmīti.
gaṇhāh'; ayya ovādaṃ, evañ hi bhagavatā paññattaṃ: ṭhapetvā bālaṃ ṭhapetvā gilānaṃ avasesehi ovādo gahetabbo 'ti.
bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave ṭhapetvā bālaṃ ṭhapetvā gilānaṃ ṭhapetvā gamikaṃ avasesehi ovādaṃ gahetun ti. tena kho pana samayena aññataro bhikkhu araññe viharati, taṃ bhikkhuniyo upasaṃkamitvā etad avocuṃ: ovādaṃ ayya gaṇhāhīti. ahañ hi bhagini araññe viharāmi, kathāhaṃ ovādaṃ gaṇhāmīti. gaṇhāh'; ayya ovādaṃ, evañ hi bhagavatā paññattaṃ: ṭhapetvā bālaṃ ṭhapetvā gilānaṃ ṭhapetvā gamikaṃ avasesehi ovādo gahetabbo 'ti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave āraññakena bhikkhunā ovādaṃ gahetuṃ saṃketaṃ ca kātuṃ atra paṭiharissāmīti. tena kho pana samayena bhikkhū ovādaṃ gahetvā na ārocenti. bhagavato etam atthaṃ ārocesuṃ. na bhikkhave ovādo na ārocetabbo.
yo na āroceyya, āpatti dukkaṭassā 'ti. tena kho pana samayena bhikkhū ovādaṃ gahetvā na paccāharanti. bhagavato etam atthaṃ ārocesuṃ. na bhikkhave ovādo na paccāharitabbo. yo na paccāhareyya, āpatti dukkaṭassā 'ti. tena kho pana samayena bhikkhuniyo saṃketaṃ na gacchanti. bhagavato etam atthaṃ ārocesuṃ. na bhikkhave bhikkhuniyā saṃketaṃ na gantabbaṃ. yā na gaccheyya, āpatti dukkaṭassā 'ti. ||5||9||

[page 266]
266 CULLAVAGGA. [X. 10. 1-3.
tena kho pana samayena bhikkhuniyo dīghāni kāyabandhanāni dhārenti, teh'; eva pāsuke namenti. manussā ujjhāyanti khīyanti vipācenti: seyyathāpi gihikāmabhoginiyo 'ti. bhagavato etam atthaṃ ārocesuṃ. na bhikkhave bhikkhuniyā dīghaṃ kāyabandhanaṃ dhāretabbaṃ. yā dhāreyya, āpatti dukkaṭassa. anujānāmi bhikkhave bhikkhuniyā ekapariyākataṃ kāyabandhanaṃ. na ca tena pāsukā nametabbā. yā nameyya, āpatti dukkaṭassā 'ti. tena kho pana samayena bhikkhuniyo vilivena paṭṭena pāsuke namenti, cammapaṭṭena pāsuke namenti, dussapaṭṭena pāsuke namenti, dussaveṇiyā p. n., dussavaṭṭiyā p. n., colapaṭṭena p. n., colaveṇiyā p. n., colavaṭṭiyā p. n., suttaveṇiyā p. n., suttavaṭṭiyā pāsuke namenti. manussā ujjhāyanti khīyanti vipācenti: seyyathāpi gihikāmabhoginiyo 'ti. bhagavato etam atthaṃ ārocesuṃ. na bhikkhave bhikkhuniyā vilivena paṭṭena pāsukā nametabbā, na cammapaṭṭena p. n., na dussapaṭṭena p. n., na dussaveṇiyā p. n., na dussavaṭṭiyā p. n., na colapaṭṭena p. n., na colaveṇiyā p. n., na colavaṭṭiyā p. n., na suttaveṇiyā p. n., na suttavaṭṭiyā pāsukā nametabbā. yā nameyya, āpatti dukkaṭassā 'ti. ||1|| tena kho pana samayena bhikkhuniyo aṭṭhillena jaghanaṃ ghaṃsāpenti, gohanukena jaghanaṃ koṭṭāpenti, hatthaṃ koṭṭāpenti, hatthakocchaṃ koṭṭāpenti, pādaṃ koṭṭāpenti, pādakocchaṃ koṭṭāpenti, ūruṃ koṭṭāpenti, mukhaṃ koṭṭāpenti, dantamaṃsaṃ koṭṭāpenti. manussā ujjhāyanti khīyanti vipācenti: seyyathāpi gihikāmabhoginiyo 'ti. bhagavato etam atthaṃ ārocesuṃ. na bhikkhave bhikkhuniyā aṭṭhillena jaghanaṃ ghaṃsāpetabbaṃ, na gohanukena jaghanaṃ koṭṭāpetabbaṃ, na hattho koṭṭāpetabbo, na hatthakoccho koṭṭāpetabbo, na pādo koṭṭāpetabbo, na pādakoccho koṭṭāpetabbo, na ūru koṭṭāpetabbo, na mukhaṃ koṭṭāpetabbaṃ, na dantamaṃsaṃ koṭṭāpetabbaṃ. yā koṭṭāpeyya, āpatti dukkaṭassā 'ti. ||2|| tena kho pana samayena chabbaggiyā bhikkhuniyo mukhaṃ ālimpanti mukhaṃ ummaddenti mukhaṃ cuṇṇenti manosilikāya mukhaṃ lañchenti aṅgarāgaṃ karonti mukharāgaṃ karonti aṅgarāgamukharāgaṃ karonti. manussā ujjhāyanti . . . gihikāmabhoginiyo 'ti. bhagavato etam atthaṃ ārocesuṃ. na bhikkhave bhikkhuniyā mukhaṃ ālimpitabbaṃ,

[page 267]
X. 10. 3-11.] CULLAVAGGA. 267
[... content straddling page break has been moved to the page above ...] na mukhaṃ ummaddetabbaṃ, na mukhaṃ cuṇṇetabbaṃ, na manosilikāya mukhaṃ lañchetabbaṃ, na aṅgarāgo kātabbo, na mukharāgo kātabbo, na aṅgarāgamukharāgo kātabbo. yā kareyya, āpatti dukkaṭassā 'ti. ||3|| tena kho pana samayena chabbaggiyā bhikkhuniyo avaṅgaṃ karonti visesakaṃ karonti olokanakena olokenti sāloke tiṭṭhanti sanaccaṃ kārāpenti vesiṃ vuṭṭhāpenti pānāgāraṃ ṭhapenti sūnaṃ ṭhapenti āpaṇaṃ pasārenti vaḍḍhiṃ payojenti vaṇijjaṃ payojenti dāsaṃ upaṭṭhāpenti dāsiṃ upaṭṭhāpenti kammakaraṃ upaṭṭhāpenti kammakariṃ upaṭṭhāpenti tiracchānagataṃ upaṭṭhāpenti harītakapaṇṇikaṃ pakiṇanti namatakaṃ dhārenti. manussā ujjhāyanti . . . gihikāmabhoginiyo 'ti. bhagavato etam atthaṃ ārocesuṃ. na bhikkhave bhikkhuniyā avaṅgaṃ kātabbaṃ, na visesakaṃ kātabbaṃ, na olokanakena oloketabbaṃ, na sāloke tiṭṭhātabbaṃ, na sanaccaṃ kārāpetabbaṃ, na vesī vuṭṭhāpetabbā, na pānāgāraṃ ṭhapetabbaṃ, na sūnā ṭhapetabbā, na āpaṇo pasāretabbo, na vaḍḍhi payojetabbā, na vaṇijjā payojetabbā, na dāso upaṭṭhāpetabbo, {na} dāsī upaṭṭhāpetabbā, na kammakaro upaṭṭhāpetabbo, na kammakarī upaṭṭhāpetabbā, na tiracchānagato upaṭṭhāpetabbo, na harītakapaṇṇikaṃ pakiṇitabbaṃ, na namatakaṃ dhāretabbaṃ.
yā dhāreyya, āpatti dukkaṭassā 'ti. ||4|| tena kho pana samayena chabbaggiyā bhikkhuniyo sabbanīlakāni cīvarāni dhārenti sabbapītakāni cīvarāni dhārenti sabbalohitakāni c.
dh. sabbamañjeṭṭhakāni c. dh. sabbakaṇhāni c. dh. sabbamahāraṅgarattāni c. dh. sabbamahānāmarattāni c. dh. acchinnadasāni c. dh. dīghadasāni c. dh. pupphadasāni c. dh. phaṇadasāni c. dh. kañcukaṃ dhārenti tirīṭakaṃ dhārenti. manussā ujjhāyanti . . . gihikāmabhoginiyo 'ti. bhagavato etam atthaṃ ārocesuṃ. na bhikkhave bhikkhuniyā sabbanīlakāni cīvarāni dhāretabbāni, na sabbapītakāni cīvarāni dhāretabbāni, . . . na kañcukaṃ dhāretabbaṃ, na tirīṭakaṃ dhāretabbaṃ. yā dhāreyya, āpatti dukkaṭassā 'ti. ||5||10||
tena kho pana samayena aññatarā bhikkhunī kālaṃ karontī evam āha: mam'; accayena mayhaṃ parikkhāro saṃghassa hotū 'ti. tattha bhikkhū ca bhikkhuniyo ca vivadanti amhākaṃ hoti amhākaṃ hotīti.

[page 268]
268 CULLAVAGGA. [X. 11-13. 1.
[... content straddling page break has been moved to the page above ...] bhagavato etam atthaṃ ārocesuṃ. bhikkhunī ce bhikkhave kālaṃ karontī evaṃ vadeyya: mam'; accayena mayhaṃ parikkhāro saṃghassa hotū 'ti, anissaro tattha bhikkhusaṃgho, bhikkhunīsaṃghass'; eva taṃ. sikkhamānā ce bhikkhave --pe-sāmaṇerī ce bhikkhave kālaṃ karontī . . . anissaro tattha bhikkhusaṃgho, bhikkhunīsaṃghass'; eva taṃ. bhikkhu ce bhikkhave kālaṃ karonto . . . anissaro tattha bhikkhunīsaṃgho, bhikkhusaṃghass'; eva taṃ. sāmaṇero ce bhikkhave --pe-- upāsako ce bhikkhave, upāsikā ce bhikkhave, añño ce bhikkhave koci kālaṃ karonto evaṃ vadeyya: mam'; accayena mayhaṃ parikkhāro saṃghassa hotū 'ti, anissaro tattha bhikkhunīsaṃgho, bhikkhusaṃghass'; eva tan ti. ||11||
tena kho pana samayena aññatarā purāṇa-Mallī bhikkhunīsu pabbajitā hoti, sā rathikāya dubbalakaṃ bhikkhuṃ passitvā aṃsakūṭena pahāraṃ datvā pavaṭṭesi. bhikkhū ujjhāyanti khīyanti vipācenti: kathaṃ hi nāma bhikkhunī bhikkhussa pahāraṃ dassatīti. bhagavato etam atthaṃ ārocesuṃ. na bhikkhave bhikkhuniyā bhikkhussa pahāro dātabbo. yā dadeyya, āpatti dukkaṭassa. anujānāmi bhikkhave bhikkhuniyā bhikkhuṃ passitvā dūrato 'va okkamitvā maggaṃ dātun ti. ||12||
tena kho pana samayena aññatarā itthi pavutthapatikā jārena gabbhinī hoti, sā gabbhaṃ pātetvā kulupikaṃ bhikkhuniṃ etad avoca: hand'; ayye imaṃ gabbhaṃ pattena nīharā 'ti. atha kho sā bhikkhunī taṃ gabbhaṃ patte pakkhipitvā saṃghāṭiyā paṭicchādetvā agamāsi. tena kho pana samayena aññatarena piṇḍacārikena bhikkhunā samādānaṃ kataṃ hoti: yāhaṃ paṭhamaṃ bhikkhaṃ labhissāmi na adatvā bhikkhussa vā bhikkhuniyā vā paribhuñjissāmīti.
atha kho so bhikkhu taṃ bhikkhuniṃ passitvā etad avoca:
handa bhagini bhikkhaṃ paṭigaṇhā 'ti. alaṃ ayyā 'ti.
dutiyam pi kho . . . tatiyam pi kho so bhikkhu taṃ bhikkhuniṃ etad avoca . . . alaṃ ayyā 'ti. mayā kho bhagini samādānaṃ kataṃ: yāhaṃ paṭhamaṃ bhikkhaṃ labhissāmi na adatvā bhikkhussa vā bhikkhuniyā vā paribhuñjissāmīti.

[page 269]
X. 13. 1-15. 1.] CULLAVAGGA. 269
handa bhagini bhikkhaṃ paṭigaṇhā 'ti. atha kho sā bhikkhunī tena bhikkhunā nippīḷiyamānā nīharitvā pattaṃ dassesi: pass'; ayya patte gabbhaṃ mā ca kassaci ārocesīti.
atha kho so bhikkhu ujjhāyati khīyati vipāceti: kathaṃ hi nāma bhikkhunī pattena gabbhaṃ nīharissatīti. atha kho so bhikkhu bhikkhūnaṃ etam atthaṃ ārocesi. ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: kathaṃ hi nāma bhikkhunī pattena gabbhaṃ nīharissatīti. bhagavato etam atthaṃ ārocesuṃ. na bhikkhave bhikkhuniyā pattena gabbho nīharitabbo. yā nīhareyya, āpatti dukkaṭassa. anujānāmi bhikkhave bhikkhuniyā bhikkhuṃ passitvā nīharitvā pattaṃ dassetun ti. ||1|| tena kho pana samayena chabbaggiyā bhikkhuniyo bhikkhuṃ passitvā parivattetvā pattamūlaṃ dassenti. bhikkhū ujjhāyanti khīyanti vipācenti: kathaṃ hi nāma chabbaggiyā bhikkhuniyo bhikkhuṃ passitvā parivattetvā pattamūlaṃ dassessantīti. bhagavato etam atthaṃ ārocesuṃ. na bhikkhave bhikkhuniyā bhikkhuṃ passitvā parivattetvā pattamūlaṃ dassetabbaṃ. yā dasseyya, āpatti dukkaṭassa. anujānāmi bhikkhave bhikkhuniyā bhikkhuṃ passitvā ukkujjitvā pattaṃ dassetuṃ, yañ ca patte āmisaṃ hoti tena ca bhikkhu nimantetabbo 'ti.
||2||13||
tena kho pana samayena Sāvatthiyaṃ rathikāya purisavyañjanaṃ chaḍḍitaṃ hoti, taṃ bhikkhuniyo sakkaccaṃ upanijjhāyiṃsu. manussā ukkuṭṭhiṃ akaṃsu, tā bhikkhuniyo maṅkū ahesuṃ. atha kho tā bhikkhuniyo upassayaṃ gantvā bhikkhunīnaṃ etam atthaṃ ārocesuṃ. yā tā bhikkhuniyo appicchā tā ujjhāyanti khīyanti vipācenti: kathaṃ hi nāma bhikkhuniyo purisavyañjanaṃ upanijjhāyissantīti. atha kho tā bhikkhuniyo bhikkhūnaṃ etam atthaṃ ārocesuṃ. bhikkhū bhagavato etam atthaṃ ārocesuṃ. na bhikkhave bhikkhuniyā purisavyañjanaṃ upanijjhāyitabbaṃ. yā upanijjhāyeyya, āpatti dukkaṭassā 'ti. ||14||
tena kho pana samayena manussā bhikkhūnaṃ āmisaṃ denti, bhikkhū bhikkhunīnaṃ denti. manussā ujjhāyanti khīyanti vipācenti: kathaṃ hi nāma bhaddantā attano paribhogatthāya dinnaṃ aññesaṃ dassanti,
[page 270]
270 CULLAVAGGA. [X. 15. 1-16. 2.
[... content straddling page break has been moved to the page above ...] mayam ha na jānāma dānaṃ dātun ti. bhagavato etam atthaṃ ārocesuṃ. na bhikkhave attano paribhogatthāya dinnaṃ aññesaṃ dātabbaṃ. yo dadeyya, āpatti dukkaṭassā 'ti. tena kho pana samayena bhikkhūnaṃ āmisaṃ ussannaṃ hoti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave saṃghassa dātun ti. bāḷhataraṃ ussannaṃ hoti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave puggalikam pi dātun ti. tena kho pana samayena bhikkhūnaṃ sannidhikataṃ āmisaṃ ussannaṃ hoti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave bhikkhūnaṃ sannidhiṃ bhikkhunīhi bhikkhūhi paṭiggahāpetvā paribhuñjitun ti. ||1||
tena kho pana samayena manussā bhikkhunīnaṃ āmisaṃ denti, bhikkhuniyo bhikkhūnaṃ denti. manussā ujjhāyanti khīyanti vipācenti: kathaṃ hi nāma bhikkhuniyo attano paribhogatthāya dinnaṃ aññesaṃ dassanti, mayam ha na jānāma dānaṃ dātun ti. bhagavato etam atthaṃ ārocesuṃ.
na bhikkhave bhikkhuniyā attano paribhogatthāya dinnaṃ aññesaṃ dātabbaṃ. yā dadeyya, āpatti dukkaṭassā 'ti.
tena kho pana samayena bhikkhunīnaṃ āmisaṃ ussannaṃ hoti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave saṃghassa dātun ti. bāḷhataraṃ ussannaṃ hoti.
bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave puggalikam pi dātun ti. tena kho pana samayena bhikkhunīnaṃ sannidhikataṃ āmisaṃ ussannaṃ hoti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave bhikkhunīnaṃ sannidhiṃ bhikkhūhi bhikkhunīhi paṭiggahāpetvā paribhuñjitun ti. ||2||15||
tena kho pana samayena bhikkhūnaṃ senāsanaṃ ussannaṃ hoti, bhikkhunīnaṃ na hoti. bhikkhuniyo bhikkhūnaṃ santike dūtaṃ pāhesuṃ: sādhu bhante ayyā amhākaṃ senāsanaṃ dentu tāvakālikan ti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave bhikkhunīnaṃ senāsanaṃ dātuṃ tāvakālikan ti. ||1|| tena kho pana samayena utuniyo bhikkhuniyo onaddhamañcaṃ onaddhapīṭhaṃ abhinisīdanti pi abhinipajjanti pi, senāsanaṃ lohitena makkhiyati. bhagavato etam atthaṃ ārocesuṃ. na bhikkhave bhikkhuniyā onaddhamañcaṃ onaddhapīṭhaṃ abhinisīditabbaṃ abhinipajjitabbaṃ.

[page 271]
X. 16. 2-17. 2.] CULLAVAGGA. 271
[... content straddling page break has been moved to the page above ...] yā abhinisīdeyya vā abhinipajjeyya vā, āpatti dukkaṭassa. anujānāmi bhikkhave āvasathacīvaran ti. āvasathacīvaraṃ lohitena makkhiyati. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave āṇicolakan ti. colakaṃ nipphaṭati. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave suttakena bandhitvā ūruyā bandhitun ti. suttakaṃ chijjati. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave saṃvelliyaṃ kaṭisuttakan ti. tena kho pana samayena chabbaggiyā bhikkhuniyo sabbakālaṃ kaṭisuttakaṃ dhārenti. manussā ujjhāyanti . . . gihikāmabhoginiyo 'ti. bhagavato etam atthaṃ ārocesuṃ. na bhikkhave bhikkhuniyā sabbakālaṃ kaṭisuttakaṃ dhāretabbaṃ. yā dhāreyya, āpatti dukkaṭassa.
anujānāmi bhikkhave utuniyā kaṭisuttakan ti. ||2||16||
dutiyabhāṇavāraṃ.
tena kho pana samayena upasampannāyo dissanti animittāpi nimittamattāpi alohitāpi dhuvalohitāpi dhuvacolāpi paggharantī pi sikhariṇī pi itthipaṇḍikāpi vepurisikāpi sambhinnāpi ubhatovyañjanāpi. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave upasampādentiyā catuvīsatiṃ antarāyike dhamme pucchituṃ. evañ ca pana bhikkhave pucchitabbā: na 'si animittā, na 'si nimittamattā, na 'si alohitā, na 'si dhuvalohitā, na 'si dhuvacolā, na 'si paggharantī, na 'si sikhariṇī, na 'si itthipaṇḍikā, na 'si vepurisikā, na 'si sambhinnā, na 'si ubhatovyañjanā, santi te evarūpā ābādhā: kuṭṭhaṃ, gaṇḍo, kilāso, soso, apamāro; manussāsi, itthi 'si, bhujissāsi, anaṇāsi, na 'si rājabhaṭī, anuññātāsi mātāpitūhi sāmikena, paripuṇṇavīsativassāsi, paripuṇṇan te pattacīvaraṃ, kiṃnāmāsi, kānāmā te pavattinīti. ||1|| tena kho pana samayena bhikkhū bhikkhunīnaṃ antarāyike dhamme pucchanti, upasampadāpekkhāyo vitthāyanti maṅkū honti na sakkonti vissajjetuṃ. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave ekatoupasampannāya bhikkhunīsaṃghe visuddhāya bhikkhusaṃghe upasampadan ti.
tena kho pana samayena bhikkhuniyo ananusiṭṭhā upasampadāpekkhāyo antarāyike dhamme pucchanti. upasampadāpekkhāyo vitthāyanti maṅkū honti na sakkonti vissajjetuṃ.

[page 272]
272 CULLAVAGGA. [X. 17. 2-5.
[... content straddling page break has been moved to the page above ...] bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave paṭhamaṃ anusāsitvā pacchā antarāyike dhamme pucchitun ti. tatth'; eva saṃghamajjhe anusāsanti, upasampadāpekkhāyo tath'; eva vitthāyanti maṅkū honti na sakkonti vissajjetuṃ.
bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave ekamantaṃ anusāsitvā saṃghamajjhe antarāyike dhamme pucchituṃ. evañ ca pana bhikkhave anusāsitabbā: paṭhamaṃ upajjhaṃ gāhāpetabbā, upajjhaṃ gāhāpetvā pattacīvaraṃ ācikkhitabbaṃ, ayan te patto, ayaṃ saṃghāṭi, ayaṃ uttarāsaṅgo, ayaṃ antaravāsako, idaṃ saṃkacchikaṃ, ayaṃ udakasāṭikā, gaccha amumhi okāse tiṭṭhāhīti. ||2|| bālā avyattā anusāsanti, anusiṭṭhā upasampadāpekkhāyo vitthāyanti maṅkū honti na sakkonti vissajjetuṃ. bhagavato etam atthaṃ ārocesuṃ. na bhikkhave bālāya avyattāya anusāsitabbā. yā anusāseyya, āpatti dukkaṭassa. anujānāmi bhikkhave vyattāya bhikkhuniyā paṭibalāya anusāsitun ti. ||3||
asammatā anusāsanti. bhagavato etam atthaṃ ārocesuṃ.
na bhikkhave asammatāya anusāsitabbā. yā anusāseyya, āpatti dukkaṭassa. anujānāmi bhikkhave sammatāya anusāsituṃ. evañ ca pana bhikkhave sammannitabbā: attanā vā attānaṃ sammannitabbaṃ parāya vā parā sammannitabbā.
kathañ ca attanā vā attānaṃ sammannitabbaṃ. vyattāya bhikkhuniyā paṭibalāya saṃgho ñāpetabbo: suṇātu me ayye saṃgho. itthannāmā itthannāmāya ayyāya upasampadāpekkhā. yadi saṃghassa pattakallaṃ, ahaṃ itthannāmaṃ anusāseyyan ti. evaṃ attanā vā attānaṃ sammannitabbaṃ.
kathañ ca parāya vā parā sammannitabbā. vyattāya bhikkhuniyā paṭibalāya saṃgho ñāpetabbo: suṇātu me ayye saṃgho. itthannāmā itthannāmāya ayyāya {upasampadāpekkhā}. yadi saṃghassa pattakallaṃ, itthannāmā itthannāmaṃ anusāseyyā 'ti. evaṃ parāya vā parā sammannitabbā.
||4|| tāya sammatāya bhikkhuniyā upasampadāpekkhā upasaṃkamitvā evam assa vacanīyā: suṇasi itthannāme. ayaṃ te saccakālo bhūtakālo. yaṃ jātaṃ taṃ saṃghamajjhe pucchante santaṃ atthīti vattabbaṃ, asantaṃ n'; atthīti vattabbaṃ. mā kho vitthāsi, mā kho maṅku ahosi. evan taṃ pucchissan ti: na 'si animittā . . . kānāmā te pavattinīti.

[page 273]
X. 17. 5-8.] CULLAVAGGA. 273
[... content straddling page break has been moved to the page above ...] ekato āgacchanti. na ekato āgantabbaṃ. anusāsikāya paṭhamataraṃ āgantvā saṃgho ñāpetabbo: suṇātu me ayye saṃgho. itthannāmā itthannāmāya ayyāya upasampadāpekkhā. anusiṭṭhā sā mayā. yadi saṃghassa pattakallaṃ, itthannāmā āgaccheyyā 'ti. āgacchāhīti vattabbā. ekaṃsaṃ uttarāsaṅgaṃ kārāpetvā bhikkhunīnaṃ pāde vandāpetvā ukkuṭikaṃ nisīdāpetvā añjaliṃ paggaṇhāpetvā upasampadaṃ yācāpetabbā: saṃghaṃ ayye upasampadaṃ yācāmi, ullumpatu maṃ ayye saṃgho anukampaṃ upādāya, dutiyam pi ayye . . ., tatiyam pi ayye saṃghaṃ upasampadaṃ yācāmi, ullumpatu maṃ ayye saṃgho anukampaṃ upādāyā 'ti.
||5|| vyattāya bhikkhuniyā paṭibalāya saṃgho ñāpetabbo:
suṇātu me ayye saṃgho. ayaṃ itthannāmā itthannāmāya ayyāya upasampadāpekkhā. yadi saṃghassa pattakallaṃ, ahaṃ itthannāmaṃ antarāyike dhamme puccheyyan ti.
suṇasi itthannāme. ayaṃ te saccakālo bhūtakālo. yaṃ jātaṃ taṃ pucchāmi. santaṃ atthīti vattabbaṃ, asantaṃ n'; atthīti vattabbaṃ. na 'si animittā . . . kānāmā te pavattinīti. ||6|| vyattāya bhikkhuniyā paṭibalāya saṃgho ñāpetabbo: suṇātu me ayye saṃgho. ayaṃ itthannāmā itthannāmāya ayyāya upasampadāpekkhā, parisuddhā antarāyikehi dhammehi, paripuṇṇ'; assā pattacīvaraṃ. itthannāmā saṃghaṃ upasampadaṃ yācati itthannāmāya ayyāya pavattiniyā. yadi saṃghassa pattakallaṃ, saṃgho itthannāmaṃ upasampādeyya itthannāmāya ayyāya pavattiniyā. esā ñatti. suṇātu me ayye saṃgho. ayaṃ . . . yācati itthannāmāya pavattiniyā. saṃgho itthannāmaṃ upasampādeti itthannāmāya ayyāya pavattiniyā. yassā ayyāya khamati itthannāmāya upasampadā itthannāmāya ayyāya pavattiniyā sā tuṇh'; assa, yassā na kkhamati sā bhāseyya. dutiyam pi etam atthaṃ vadāmi --pe--, tatiyam pi etam atthaṃ vadāmi: suṇātu me ayye saṃgho. ayaṃ . . . so bhāseyya.
upasampannā saṃghena itthannāmā itthannāmāya ayyāya pavattiniyā. khamati . . . dhārayāmīti. ||7|| tāvad eva ādāya bhikkhusaṃghaṃ upasaṃkamitvā ekaṃsaṃ uttarāsaṅgaṃ kārāpetvā bhikkhūnaṃ pāde vandāpetvā ukkuṭikaṃ nisīdāpetvā añjaliṃ paggaṇhāpetvā upasampadaṃ yācāpetabbā: ahaṃ ayyā itthannāmā itthannāmāya ayyāya upasampadāpekkhā ekatoupasampannā bhikkhunīsaṃghe visuddhā saṃghaṃ ayyā upasampadaṃ yācāmi,

[page 274]
274 CULLAVAGGA. [X. 17. 8-18.
[... content straddling page break has been moved to the page above ...] ullumpatu maṃ ayyā saṃgho anukampaṃ upādāya. ahaṃ ayyā itthannāmā . . . visuddhā dutiyam pi . . ., ahaṃ ayyā itthannāmā . . . visuddhā tatiyam pi ayyā saṃghaṃ upasampadaṃ yācāmi, ullumpatu maṃ ayyā saṃgho anukampaṃ upādāyā 'ti. vyattena bhikkhunā paṭibalena saṃgho ñāpetabbo: suṇātu me bhante saṃgho. ayaṃ itthannāmā itthannāmāya upasampadāpekkhā ekatoupasampannā bhikkhunīsaṃghe visuddhā. itthannāmā saṃghaṃ upasampadaṃ yācati itthannāmāya pavattiniyā. yadi saṃghassa pattakallaṃ, saṃgho itthannāmaṃ upasampādeyya itthannāmāya pavattiniyā. esā ñatti. suṇātu me bhante saṃgho. ayaṃ . . . yācati itthannāmāya pavattiniyā. saṃgho itthannāmaṃ upasampādeti itthannāmāya pavattiniyā. yassāyasmato khamati itthannāmāya upasampadā itthannāmāya pavattiniyā so tuṇh'; assa. yassa na kkhamati so bhāseyya. dutiyam pi etam atthaṃ vadāmi --pe--, tatiyam pi etam atthaṃ vadāmi:
suṇātu . . . so bhāseyya. upasampannā saṃghena itthannāmā itthannāmāya pavattiniyā. khamati . . . dhārayāmīti.
tāvad eva chāyā metabbā, utupamāṇaṃ ācikkhitabbaṃ, divasabhāgo ācikkhitabbo, saṃgīti ācikkhitabbā, bhikkhuniyo vattabbā: imissā tayo ca nissaye aṭṭha ca akaraṇīyāni acikkheyyāthā 'ti. ||8||17||
tena kho pana samayena bhikkhuniyo bhattagge āsanaṃ saṃkāyantiyo kālaṃ vītināmesuṃ. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave aṭṭhannaṃ bhikkhunīnaṃ yathāvuḍḍhaṃ, avasesānaṃ yathāgatikaṃ. tena kho pana samayena bhikkhuniyo bhagavatā anuññātaṃ aṭṭhannaṃ bhikkhunīnaṃ yathāvuḍḍhaṃ avasesānaṃ yathāgatikan ti sabbattha aṭṭhā 'va bhikkhuniyo yathāvuḍḍhaṃ paṭibāhanti avasesāyo yathāgatikaṃ. bhagavato etam atthaṃ ārocesuṃ.
anujānāmi bhikkhave bhattagge aṭṭhannaṃ bhikkhunīnaṃ {yathāvuḍḍhaṃ} avasesānaṃ yathāgatikaṃ, aññattha sabbattha yathāvuḍḍhaṃ na paṭibāhitabbaṃ. yā paṭibāheyya, āpatti dukkaṭassā 'ti. ||18||

[page 275]
X. 19. 1-3.] CULLAVAGGA. 275
tena kho pana samayena bhikkhuniyo na pavārenti.
bhagavato etam atthaṃ ārocesuṃ. na bhikkhave bhikkhuniyā na pavāretabbaṃ. yā na pavāreyya yathādhammo kāretabbo 'ti. tena kho pana samayena bhikkhuniyo attanā pavāretvā bhikkhusaṃghe na pavārenti. bhagavato etam atthaṃ ārocesuṃ. na bhikkhave bhikkhuniyā attanā pavāretvā bhikkhusaṃghe na pavāretabbaṃ. yā na pavāreyya yathādhammo kāretabbo 'ti. tena kho pana samayena bhikkhuniyo bhikkhūhi saddhiṃ ekato pavārentiyo kolāhalaṃ akaṃsu. bhagavato etam atthaṃ ārocesuṃ. na bhikkhave bhikkhuniyā bhikkhūhi saddhiṃ ekato pavāretabbaṃ. yā pavāreyya, āpatti dukkaṭassā 'ti. tena kho pana samayena bhikkhuniyo purebhattaṃ pavārentiyo kālaṃ vītināmesuṃ.
bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave pacchābhattaṃ pavāretun ti. pacchābhattaṃ pavārentiyo vikāle ahesuṃ. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave ajjatanā pavāretvā aparajju bhikkhusaṃghaṃ pavāretun ti. ||1|| tena kho pana samayena sabbo bhikkhunīsaṃgho pavārento kolāhalaṃ akāsi. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave ekaṃ bhikkhuniṃ viyattaṃ paṭibalaṃ sammannituṃ bhikkhunīsaṃghassa atthāya bhikkhusaṃghaṃ pavāretuṃ. evañ ca pana bhikkhave sammannitabbā: paṭhamaṃ bhikkhunī yācitabbā, yācitvā vyattāya bhikkhuniyā paṭibalāya saṃgho ñāpetabbo:
suṇātu me ayye saṃgho. yadi saṃghassa pattakallaṃ, saṃgho itthannāmaṃ bhikkhuniṃ sammanneyya bhikkhunīsaṃghassa atthāya bhikkhusaṃghaṃ pavāretuṃ. esā ñatti.
suṇātu me ayye saṃgho. saṃgho itthannāmaṃ bhikkhuniṃ sammannati bhikkhunīsaṃghassa atthāya bhikkhusaṃghaṃ pavāretuṃ. yassā ayyāya khamati itthannāmāya bhikkhuniyā sammuti bhikkhunīsaṃghassa atthāya bhikkhusaṃghaṃ pavāretuṃ sā tuṇh'; assa. yassā na kkhamati sā bhāseyya.
sammatā saṃghena itthannāmā bhikkhunī bhikkhunīsaṃghassa atthāya bhikkhusaṃghaṃ pavāretuṃ. khamati . . . dhārayāmīti. ||2|| tāya sammatāya bhikkhuniyā bhikkhunīsaṃghaṃ ādāya bhikkhusaṃghaṃ upasaṃkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evam assa vacanīyo: bhikkhunīsaṃgho ayyā bhikkhusaṃghaṃ pavāreti diṭṭhena vā sutena vā parisaṅkāya vā,

[page 276]
276 CULLAVAGGA. [X. 19. 3-21.
[... content straddling page break has been moved to the page above ...] vadatu ayyā bhikkhusaṃgho bhikkhunīsaṃghaṃ anukampaṃ upādāya, passanto paṭikarissati. dutiyam pi ayyā . . . tatiyam pi ayyā bhikkhunīsaṃgho bhikkhusaṃghaṃ pavāreti . . . paṭikarissatīti. ||3||19||
tena kho pana samayena bhikkhuniyo bhikkhūnaṃ uposathaṃ ṭhapenti pavāraṇaṃ ṭhapenti savacanīyaṃ karonti anuvādaṃ ṭhapenti okāsaṃ kārenti codenti sārenti. bhagavato etam atthaṃ ārocesuṃ. na bhikkhave bhikkhuniyā bhikkhussa uposatho ṭhapetabbo: ṭhapito pi aṭhapito, ṭhapentiyā āpatti dukkaṭassa. na pavāraṇā ṭhapetabbā: ṭhapitāpi aṭhapitā, ṭhapentiyā āpatti dukkaṭassa. na savacanīyaṃ kātabbaṃ: katam pi akataṃ, karontiyā āpatti dukkaṭassa. na anuvādo ṭhapetabbo: ṭhapito pi aṭhapito, ṭhapentiyā āpatti dukkaṭassa. na okāso kāretabbo: kārito pi akārito, kārentiyā āpatti dukkaṭassa. na codetabbo: codito pi acodito, codentiyā āpatti dukkaṭassa. na sāretabbo: sārito pi asārito, sārentiyā āpatti dukkaṭassā 'ti. tena kho pana samayena bhikkhū bhikkhunīnaṃ uposathaṃ ṭhapenti . . . sārenti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave bhikkhunā bhikkhuniyā uposathaṃ ṭhapetuṃ: ṭhapito pi suṭhapito, ṭhapentassa anāpatti; . . .; sāretuṃ: sāritāpi susāritā, sārentassa anāpattīti. ||20||
tena kho pana samayena chabbaggiyā bhikkhuniyo yānena yāyanti itthiyuttena pi purisantarena purisayuttena pi itthantarena. manussā . . . vipācenti: seyyathāpi Gaṅgāmahiyāyā 'ti. bhagavato etam atthaṃ ārocesuṃ. na bhikkhave bhikkhuniyā yānena yāyitabbaṃ. yā yāyeyya, yathādhammo kāretabbo 'ti. tena kho pana samayena aññatarā bhikkhunī gilānā hoti, na sakkoti padasā gantuṃ. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave gilānāya yānan ti. atha kho bhikkhunīnaṃ etad ahosi: itthiyuttan nu kho purisayuttan nu kho 'ti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave itthiyuttaṃ purisayuttaṃ hatthavaṭṭakan ti. tena kho pana samayena aññatarāya bhikkhuniyā yānugghātena bāḷhataraṃ aphāsu ahosi.

[page 277]
X. 21-22. 3.] CULLAVAGGA. 277
bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave sivikaṃ pāṭaṅkin ti. ||21||
tena kho pana samayena Aḍḍhakāsī gaṇikā bhikkhunīsu pabbajitā hoti, sā Sāvatthiṃ gantukāmā hoti bhagavato santike upasampajjissāmīti. assosuṃ kho dhuttā: Aḍḍhakāsī kira gaṇikā Sāvatthiṃ gantukāmā 'ti, te magge pariyuṭṭhiṃsu.
assosi kho Aḍḍhakāsī gaṇikā: dhuttā kira magge pariyuṭṭhitā 'ti, bhagavato santike dūtaṃ pāhesi: ahaṃ hi upasampajjitukāmā, kathaṃ nu kho mayā paṭipajjitabban ti. atha kho bhagavā etasmiṃ nidāne dhammiṃ kathaṃ katvā bhikkhū āmantesi: anujānāmi bhikkhave dūtena pi upasampādetun ti. ||1|| bhikkhudūtena upasampādenti. bhagavato etam atthaṃ ārocesuṃ. na bhikkhave bhikkhudūtena upasampādetabbā. yo upasampādeyya, āpatti dukkaṭassā 'ti.
sikkhamānādūtena upasampādenti, sāmaṇeradūtena upas., sāmaṇerīdūtena upas., bālāya avyattāya dūtena upasampādenti.
na bhikkhave bālāya avyattāya dūtena upasampādetabbā. yo upasampādeyya, āpatti dukkaṭassa. anujānāmi bhikkhave vyattāya bhikkhuniyā paṭibalāya dūtena upasampādetuṃ.
||2|| tāya dūtāya bhikkhuniyā saṃghaṃ upasaṃkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evam assa vacanīyo:
itthannāmā ayyā itthannāmāya ayyāya upasampadāpekkhā ekatoupasampannā bhikkhunīsaṃghe visuddhā, sā kenacid eva antarāyena nāgacchati. itthannāmā ayyā saṃghaṃ upasampadaṃ yācati, ullumpatu taṃ ayyā saṃgho anukampaṃ upādāya. itthannāmā . . . nāgacchati. dutiyam pi ayyā itthannāmā saṃghaṃ upasampadaṃ yācati . . . upādāya. itthannāmā . . . nāgacchati. tatiyam pi ayyā itthannāmā saṃghaṃ upasampadaṃ yācati . . . upādāyā 'ti. vyattena bhikkhunā paṭibalena saṃgho ñāpetabbo:
suṇātu me bhante saṃgho. itthannāmā itthannāmāya upasampadāpekkhā ekatoupasampannā bhikkhunīsaṃghe visuddhā, sā kenacid eva antarāyena nāgacchati. itthannāmā saṃghaṃ upasampadaṃ yācati itthannāmāya pavattiniyā.
yadi saṃghassa pattakallaṃ, saṃgho itthannāmaṃ upasampādeyya itthannāmāya pavattiniyā. esā ñatti. suṇātu me bhante saṃgho.

[page 278]
278 CULLAVAGGA. [X. 22. 3-25. 1.
[... content straddling page break has been moved to the page above ...] itthannāmā itthannāmāya upasampadāpekkhā . . . pavattiniyā. saṃgho itthannāmaṃ upasampādeti itthannāmāya pavattiniyā. yassāyasmato khamati itthannāmāya upasampadā itthannāmāya pavattiniyā, so tuṇh'; assa. yassa na kkhamati so bhāseyya. dutiyam pi etam atthaṃ vadāmi . . ., tatiyam pi etam atthaṃ vadāmi:
suṇātu me . . . so bhāseyya. upasampannā saṃghena itthannāmā itthannāmāya pavattiniyā. khamati . . . dhārayāmīti. tāvad eva chāyā metabbā, utupamāṇaṃ ācikkhitabbaṃ, divasabhāgo ācikkhitabbo, saṃgīti ācikkhitabbā, bhikkhuniyo vattabbā: tassā tayo ca nissaye aṭṭha ca akaraṇīyāni ācikkheyyāthā 'ti. ||3||22||
tena kho pana samayena bhikkhuniyo araññe viharanti, dhuttā dūsenti. bhagavato etam atthaṃ ārocesuṃ. na bhikkhave bhikkhuniyā araññe vatthabbaṃ. yā vaseyya, āpatti dukkaṭassā 'ti. ||23||
tena kho pana samayena aññatarena upāsakena bhikkhunīsaṃghassa uddosito dinno hoti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave uddositan ti. uddosito na sammati. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave upassayan ti. upassayo na sammati. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave navakamman ti. navakammaṃ na sammati. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave puggalikam pi kātun ti. ||24||
tena kho pana samayena aññatarā itthi sannisinnagabbhā bhikkhunīsu pabbajitā hoti, tassā pabbajite gabbho vuṭṭhāsi.
atha kho tassā bhikkhuniyā etad ahosi: kathan nu kho mayā imasmiṃ dārake paṭipajjitabban ti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave posetuṃ yāva so dārako viññutaṃ pāpuṇātīti. atha kho tassā bhikkhuniyā etad ahosi: mayā ca na labbhā ekikāya vatthuṃ, aññāya ca bhikkhuniyā na labbhā dārakena saha vatthuṃ. kathaṃ nu kho mayā paṭipajjitabban ti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave ekaṃ bhikkhuniṃ sammannitvā tassā bhikkhuniyā dutiyaṃ dātuṃ.

[page 279]
X. 25. 1-27. 1.] CULLAVAGGA. 279
[... content straddling page break has been moved to the page above ...] evañ ca pana bhikkhave sammannitabbā: paṭhamaṃ bhikkhunī yācitabbā, yācitvā vyattāya bhikkhuniyā paṭibalāya saṃgho ñāpetabbo:
suṇātu me ayye saṃgho. yadi saṃghassa pattakallaṃ, saṃgho itthannāmaṃ bhikkhuniṃ sammanneyya itthannāmāya bhikkhuniyā dutiyaṃ. esā ñatti. suṇātu me ayye saṃgho. saṃgho itthannāmaṃ bhikkhuniṃ sammannati itthannāmāya bhikkhuniyā dutiyaṃ. yassā ayyāya khamati itthannāmāya bhikkhuniyā sammuti itthannāmāya bhikkhuniyā dutiyāya, sā tuṇh'; assa. yassā na kkhamati sā bhāseyya.
sammatā saṃghena itthannāmā bhikkhunī itthannāmāya bhikkhuniyā dutiyā. khamati . . . dhārayāmīti. ||1|| atha kho tassā dutiyikāya bhikkhuniyā etad ahosi: kathan nu kho mayā imasmiṃ dārake paṭipajjitabban ti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave ṭhapetvā sāgāraṃ yathā aññe purise paṭipajjanti evaṃ tasmiṃ dārake paṭipajjitun ti. ||2|| tena kho pana samayena aññatarā bhikkhunī garudhammaṃ ajjhāpannā hoti mānattacārinī. atha kho tassā bhikkhuniyā etad ahosi: mayā ca na labbhā ekikāya vatthuṃ, aññāya ca bhikkhuniyā na labbhā saha mayā vatthuṃ. kathaṃ nu kho mayā paṭipajjitabban ti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave ekaṃ bhikkhuniṃ sammannitvā tassā bhikkhuniyā dutiyaṃ dātuṃ. evañ ca pana bhikkhave sammannitabbā: paṭhamaṃ . . . ( 1) . . . evam etaṃ dhārayāmīti. ||3||25||
tena kho pana samayena aññatarā bhikkhunī sikkhaṃ paccakkhāya vibbhami, sā puna paccāgantvā bhikkhuniyo upasampadaṃ yāci. bhagavato etam atthaṃ ārocesuṃ. na bhikkhave bhikkhuniyā sikkhāpaccakkhānaṃ: yad eva sā vibbhantā, tad eva sā abhikkhunīti. ||1|| tena kho pana samayena aññatarā bhikkhunī sakāsāvā titthāyatanaṃ saṃkami, sā puna paccāgantvā bhikkhuniyo upasampadaṃ yāci.
bhagavato etam atthaṃ ārocesuṃ. yā sā bhikkhave bhikkhunī sakāsāvā titthāyatanaṃ saṃkantā, sā āgatā na upasampādetabbā 'ti. ||2||26||
tena kho pana samayena bhikkhuniyo purisehi abhivādanaṃ kesacchedanaṃ nakhacchedanaṃ vaṇapaṭikammaṃ kukkuccāyantā na sādiyanti.

[page 280]
280 CULLAVAGGA. [X. 27. 1-4.
[... content straddling page break has been moved to the page above ...] bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave sāditun ti. ||1|| tena kho pana samayena bhikkhuniyo pallaṅkena nisīdanti paṇhisamphassaṃ sādiyantā. bhagavato etam attham ārocesuṃ.
na bhikkhave bhikkhuniyā pallaṅkena nisīditabbaṃ. yā nisīdeyya, āpatti dukkaṭassā 'ti. tena kho pana samayena aññatarā bhikkhunī gilānā hoti, tassā vinā pallaṅkena na phāsu hoti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave bhikkhuniyā aḍḍhapallaṅkan ti. ||2|| tena kho pana samayena bhikkhuniyo vaccakuṭiyā vaccaṃ karonti, chabbaggiyā bhikkhuniyo tatth'; eva gabbaṃ pātenti. bhagavato etam atthaṃ ārocesuṃ. na bhikkhave bhikkhuniyā vaccakuṭiyā vacco kātabbo. yā kareyya, āpatti dukkaṭassa. anujānāmi bhikkhave heṭṭhāvivaṭe uparipaṭicchanne vaccaṃ kātun ti. ||3|| tena kho pana samayena bhikkhuniyo cuṇṇena nahāyanti. manussā ujjhāyanti . . . gihikāmabhoginiyo 'ti. bhagavato etam atthaṃ ārocesuṃ.
na bhikkhave bhikkhuniyā cuṇṇena nahāyitabbaṃ. yā nahāyeyya, āpatti dukkaṭassa. anujānāmi bhikkhave kukkusaṃ mattikan ti. tena kho pana samayena bhikkhuniyo vāsitikāya mattikāya nahāyanti. manussā ujjhāyanti . . . gihikāmabhoginiyo 'ti. bhagavato etam atthaṃ ārocesuṃ.
na bhikkhave bhikkhuniyā vāsitikāya mattikāya nahāyitabbaṃ. yā nahāyeyya, āpatti dukkaṭassa. anujānāmi bhikkhave pakatimattikan ti. tena kho pana samayena bhikkhuniyo jantāghare nahāyantiyo kolāhalaṃ akaṃsu. bhagavato etam atthaṃ ārocesuṃ. na bhikkhave bhikkhuniyā jantāghare nahāyitabbaṃ. yā nahāyeyya, āpatti dukkaṭassā 'ti. tena kho pana samayena bhikkhuniyo paṭisote nahāyanti dhārāsamphassaṃ sādiyantā. bhagavato etam atthaṃ ārocesuṃ. na bhikkhave bhikkhuniyā paṭisote nahāyitabbaṃ.
yā nahāyeyya, āpatti dukkaṭassā 'ti. tena kho pana samayena bhikkhuniyo atitthe nahāyanti, dhuttā dūsenti. bhagavato etam atthaṃ ārocesuṃ. na bhikkhave bhikkhuniyā atitthe nahāyitabbaṃ. yā nahāyeyya, āpatti dukkaṭassā 'ti.
tena kho pana samayena bhikkhuniyo purisatitthe nahāyanti.
manussā ujjhāyanti . . . gihikāmabhoginiyo 'ti. bhagavato etam atthaṃ ārocesuṃ.

[page 281]
X. 27. 4.] CULLAVAGGA. 281
[... content straddling page break has been moved to the page above ...] na bhikkhave bhikkhuniyā purisatitthe nahāyitabbaṃ. yā nahāyeyya, āpatti dukkaṭassa. anujānāmi bhikkhave mahilātitthe nahāyitun ti. ||4||27||
tatiyabhāṇavāraṃ.
{bhikkhunīkhandhakaṃ} niṭṭhitaṃ dasamaṃ.
imamhi khandhake vatthu ekasataṃ cha. tassa uddānaṃ:
pabbajjaṃ Gotamī yāci, n'; anuññāsi tathāgato.
Kapilavatthu Vesāliṃ agamāsi vināyako. |
rajokiṇṇe koṭṭhakesu Ānandassa pavedayi.
bhabbo 'ti nayato yāci, mātā 'ti posikā 'ti ca. |
vassasataṃ tadahu ca, abhikkhu, paccāsiṃsanā,
pavāraṇā, garudhammā, dve vassā, anakkosanā, |
ovāden'; aṭṭha te dhammā yāvajīvānuvattanā.
garudhammapaṭiggaho sā 'v'; assā upasampadā. |
vassasahassaṃ pañc'; eva kumbhathenakā setaṭṭhi-
5 mañcaṭṭhika-upamāhi: evaṃ saddhammahiṃsanā. |
āḷiṃ bandheyya pā eva: puna saddhammasaṇṭhiti.
upasampādetuṃ, ayyā, yathāvuḍḍhābhivādanā, |
na karissanti kim eva, sādhāraṇāsādhāraṇaṃ,
ovādaṃ, pātimokkhañ ca, kena nu kho, upassayaṃ, |
na jānanti ca ācikkhi, na karonti ca, bhikkhuhi,
paṭiggahetuṃ bhikkhuhi, bhikkhunīhi paṭiggaho, |
ācikkhi, kammaṃ, bhikkhūhi, ujjhāyanti, bhikkhunīhi vā,
ācikkhituṃ, bhaṇḍanañ ca, ropetvā, Uppalāya ca, |
Sāvatthiyā, kaddamoda, avandi, kāya-ūru ca
10 aṅgajātañ ca obhāsaṃ sampayojenti vaggikā, |
avandiyo daṇḍakammaṃ, bhikkhuniyo tathā puna,
āvaraṇañ ca, ovādaṃ, kappati nu kho, pakkamati, |
bālā, 'vatthu, vinicchayo, ovādaṃ, saṃgho pañcahi,
duve tisso, na gaṇhanti, bālā, gilāna-gamikaṃ, |
āraññakā, nārocenti, na paccāgacchanti ca,
dīghaṃ, viliva-cammaṃ ca, dussā ca, veṇi, vaṭṭi ca,
coḷaveṇi ca, vaṭṭi ca, suttaveṇi ca, vaṭṭikā, |
aṭṭhillaṃ, gohanukena, hatthakocchaṃ, pari tathā,
ūru-mukhaṃ, dantamaṃsaṃ, ālimpā, madda-cuṇṇanā, |
lañchenti, aṅgarāgañ ca, mukharāgaṃ, tathā duve,
15 avaṅga-vises', oloke, sālokena, sanaccena ca, |

[page 282]
282 CULLAVAGGA.
vesī, pānāgāraṃ, sunaṃ, āpaṇaṃ, vaḍḍhi, vāṇijā,
dāsaṃ, dāsiṃ, kammakaraṃ, kammakariṃ upaṭṭhahaṃ, |
tiracchāna-harītaki, sandhārayanti namatakaṃ.
nīlaṃ pītaṃ lohitakaṃ {mañcaṭṭha-kaṇhacīvaro} |
mahāraṅga-mahānāma-acchinnā dīgham eva ca,
puppha-pala-kañcukañ ca tirīṭakañ c'; eva dhārayyaṃ. |
bhikkhunī sikkhamānāya sāmaṇerāya apaccaye
niyyādite parikkhāre bhikkhunī c'; eva issarā. |
bhikkhussa sāmaṇerassa upāsakass'; upāsikā
20 aññesañ ca parikkhāre niyyante bhikkhu issarā. |
Malle, gabbhaṃ, pattamūlaṃ, byañjanaṃ, āmisena ca,
ussannañ ca, bāḷhataraṃ, sannidhikataṃ āmisaṃ, |
bhikkhūnaṃ yādisaṃ heṭṭhaṃ bhikkhunīnaṃ tathā kare,
senāsanaṃ, utuniyo, makkhiyati, paṭāni ca, |
chijjanti, sabbakālañ ca, animittādi dissare
nimittā 'lohitā c'; eva tath'; eva dhuvalohitā |
dhuvacoḷaṃ paggharaṇi sīkharaṇ'; itthipaṇḍakā
vepurisi ca sambhinnā ubhatobyañjanā ca yā. |
animitt'; ādito katvā yāva ubhatobyañjanā
25 etaṃ peyyālato heṭṭhā, kuṭṭhaṃ gaṇḍo kilāsi ca |
sos'; apamāro mānusī itthi 'si bhujissāsi ca
anaṇā na rājabhaṭī anuññātā ca vīsati |
paripuṇṇā ca kinnāmā kānāmā te pavattinī:
catuvīs'; antarāyānaṃ pucchitvā upasampadā. |
vitthāyanti, anusiṭṭhā, saṃghamajjhe tath'; eva ca,
upajjhā gāha, saṃghāṭi uttar'; -antaravāsako |
saṃkaccha-dakasāṭi ca, ācikkhitvāna pesaye,
bālā, asammat', ekato, yāce, pucch'; antarāyikā, |
ekatoupasampannā, bhikkhusaṃghe tathā puna,
30 chāyā utu-divasā ca saṃgīti tayo nissaye |
aṭṭh'; akaraṇiyāni, kālaṃ, sabbattha aṭṭha vā,
na pavārenti bhikkhuniyo, bhikkhusaṃghaṃ tath'; eva ca, |
kolāhalaṃ, purebhattaṃ, vikāle ca, kolāhalaṃ.
uposathaṃ pavāraṇaṃ savacani anuvādanaṃ |
okāsaṃ code sārenti: paṭikkhittaṃ mahesinā.
tath'; eva bhikkhū bhikkhunī: anuññātaṃ mahesinā |
yānaṃ, gilāna-yuttañ ca, yānugghāt,'; Aḍḍhakāsikā,
bhikkhu sikkhā sāmaṇera-sāmaṇerī ca bālāya, |

[page 283]
CULLAVAGGA. 283
araññe, upāsakena uddosito, upassayaṃ,
35 na sammati navakammaṃ, nisinnagabbhā, ekikā, |
sāgārañ ca, garudhammaṃ, paccakkhāya ca, saṃkami,
abhivādana-kesā ca nakhā ca {vakakammanā,} |
pallaṅkena, gilānā ca, vaccaṃ, cuṇṇena, vāsitaṃ,
jantāghare, paṭisote, atitthe, purisena ca. |
Mahāgotamī āyāci Ānando cāpi yoniso.
parisā catasso honti pabbajjaṃ jinasāsane. |
saṃvegajananatthāya saddhammassa ca buddhiyā
āturassā va bhesajjaṃ evaṃ buddhena desitaṃ. |
evaṃ viditā saddhamme mātugāmāpi itarā
40 tāyanti accutaṃ ṭhānaṃ yattha gantvā na socare 'ti.

[page 284]
284
CULLAVAGGA.
XI.
Atha kho āyasmā Mahākassapo bhikkhū āmantesi:
ekaṃ idāhaṃ āvuso samayaṃ Pāvāya Kusināraṃ addhānamaggapaṭipanno mahatā bhikkhusaṃghena saddhiṃ pañcamattehi bhikkhusatehi. atha khv'; āhaṃ āvuso maggā okkamma aññatarasmiṃ rukkhamūle nisīdiṃ. tena kho pana samayena aññataro ājīvako Kusinārāya mandāravapupphaṃ gahetvā Pāvaṃ addhānamaggapaṭipanno hoti.
addasaṃ kho ahaṃ āvuso taṃ ājīvakaṃ dūrato 'va āgacchantaṃ, disvāna taṃ ājīvakaṃ etad avocaṃ: ap'; āvuso amhākaṃ satthāraṃ jānāsīti. āmāvuso jānāmi, ajja sattāhaparinibbuto samaṇo Gotamo, tato me idaṃ mandāravapupphaṃ gahitan ti. tatrāvuso ye te bhikkhū avitarāgā app ekacce bāhā paggayha kandanti chinnapapātaṃ papatanti āvaṭṭanti vivaṭṭanti: atikhippaṃ bhagavā parinibbuto, atikhippaṃ sugato parinibbuto, atikhippaṃ cakkhuṃ loke antarahitan ti. ye pana te bhikkhū vītarāgā te satā sampajānā adhivāsenti aniccā saṃkhārā taṃ kut'; ettha labbhā 'ti. atha khv āhaṃ āvuso te bhikkhū etad avocuṃ: alaṃ āvuso mā socittha mā paridevittha, nanv etaṃ āvuso bhagavatā paṭigacc'; eva akkhātaṃ: sabbeh'; eva piyehi manāpehi nānābhāvo vinābhāvo aññathābhāvo, taṃ kut'; ettha āvuso labbhā, yan taṃ jātaṃ bhūtaṃ saṃkhataṃ palokadhammaṃ taṃ vata mā palujjīti, n'; etaṃ ṭhānaṃ vijjatīti.
tena kho pana samayena āvuso Subhaddo nāma vuḍḍhapabbajito tassaṃ parisāyaṃ nisinno hoti. atha kho āvuso Subhaddo vuḍḍhapabbajito te bhikkhū etad avoca: alaṃ āvuso mā socittha mā paridevittha, sumuttā mayaṃ tena mahāsamaṇena,

[page 285]
XI. 1. 1-4.] CULLAVAGGA. 285
[... content straddling page break has been moved to the page above ...] upaddutā ca mayaṃ homa idaṃ vo kappati idaṃ vo na kappatīti, idāni pana mayaṃ yaṃ icchissāma taṃ karissāma, yaṃ na icchissāma na taṃ karissāmā 'ti.
handa mayaṃ āvuso dhammañ ca vinayañ ca saṃgāyāma, pure adhammo dippati dhammo paṭibāhīyati, avinayo dippati vinayo paṭibāhīyati, pure adhammavādino balavanto honti dhammavādino dubbalā honti, avinayavādino balavanto honti vinayavādino dubbalā hontīti. ||1||
tena hi bhante thero bhikkhū uccinatū 'ti. atha kho āyasmā Mahākassapo eken'; ūnapañcārahantasatāni uccini.
bhikkhū āyasmantaṃ Mahākassapaṃ etad avocuṃ: ayaṃ bhante āyasmā Ānando kiñ cāpi sekho abhabbo chandā dosā mohā bhayā agatiṃ gantuṃ bahu ca tena bhagavato santike dhammo ca vinayo ca pariyatto. tena hi bhante thero āyasmantam pi Ānandaṃ uccinatū 'ti. atha kho āyasmā Mahākassapo āyasmantam pi Ānandaṃ uccini. ||2||
atha kho therānaṃ bhikkhūnaṃ etad ahosi: kattha nu kho mayaṃ dhammañ ca vinayañ ca saṃgāyeyyāmā 'ti.
atha kho therānaṃ bhikkhūnaṃ etad ahosi: Rājagahaṃ kho mahāgocaraṃ pahūtasenāsanaṃ. yaṃ nūna mayaṃ Rājagahe vassaṃ vasantā dhammañ ca vinayañ ca saṃgāyeyyāma, na aññe bhikkhū Rājagahe vassaṃ upagaccheyyun ti. ||3||
atha kho āyasmā Mahākassapo saṃghaṃ ñāpesi: suṇātu me āvuso saṃgho. yadi saṃghassa pattakallaṃ, saṃgho imāni pañca bhikkhusatāni sammanneyya Rājagahe vassaṃ vasantā dhammañ ca vinayañ ca saṃgāyituṃ na aññehi bhikkhūhi Rājagahe vassaṃ vasitabban ti. esā ñatti. suṇātu me āvuso saṃgho. saṃgho imāni pañca bhikkhusatāni sammannati Rājagahe vassaṃ vasantā dhammañ ca vinayañ ca saṃgāyituṃ na aññehi bhikkhūhi Rājagahe vassaṃ vasitabban ti. yassāyasmato khamati imesaṃ pañcannaṃ bhikkhusatānaṃ sammuti Rājagahe vassaṃ vasantā dhammaṃ ca vinayañ ca saṃgāyituṃ na aññehi bhikkhūhi Rājagahe vassaṃ vasitabban ti, so tuṇh'; assa. yassa na kkhamati so bhāseyya. sammatā saṃghena imāni pañca bhikkhusatāni Rājagahe vassaṃ vasantā dhammañ ca vinayañ ca saṃgāyituṃ na aññehi bhikkhūhi Rājagahe vassaṃ vasitabban ti.
khamati . . . dhārayāmīti. ||4||

[page 286]
286 CULLAVAGGA. [XI. 1. 5-7.
atha kho therā bhikkhū Rājagahaṃ agamaṃsu dhammañ ca vinayañ ca saṃgāyituṃ. atha kho therānaṃ bhikkhūnaṃ etad ahosi: bhagavatā kho āvuso khaṇḍaphullapaṭisaṃkharaṇaṃ vaṇṇitaṃ. handa mayaṃ āvuso paṭhamaṃ māsaṃ khaṇḍaphullaṃ paṭisaṃkharoma, majjhimaṃ māsaṃ sannipatitvā dhammañ ca vinayañ ca saṃgāyissāmā 'ti. atha kho therā bhikkhū paṭhamaṃ māsaṃ khaṇḍaphullaṃ paṭisaṃkhariṃsu. ||5||
atha kho āyasmā Ānando sve sannipāto, na kho me taṃ paṭirūpaṃ yo 'haṃ sekho samāno sannipātaṃ gaccheyyan ti bahud eva rattiṃ kāyagatāya satiyā vītināmetvā rattiyā paccūsasamayaṃ nipajjissāmīti kāyaṃ āvajjesi, apattañ ca sīsaṃ bimbohanaṃ bhūmito ca pādā muttā: etasmiṃ antare anupādāya āsavehi cittaṃ vimucci. atha kho āyasmā Ānando arahā samāno sannipātaṃ agamāsi. ||6||
atha kho āyasmā Mahākassapo saṃghaṃ ñāpesi: suṇātu me āvuso saṃgho. yadi saṃghassa pattakallaṃ, ahaṃ Upāliṃ vinayaṃ puccheyyan ti. āyasmā Upāli saṃghaṃ ñāpesi: suṇātu me bhante saṃgho. yadi saṃghassa pattakallaṃ, ahaṃ āyasmatā Mahākassapena vinayaṃ puṭṭho vissajjeyyan ti. atha kho āyasmā Mahākassapo āyasmantaṃ Upāliṃ etad avoca: paṭhamaṃ āvuso Upāli pārājikaṃ kattha paññattan ti. Vesāliyaṃ bhante 'ti. kaṃ ārabbhā 'ti. Sudinnaṃ Kalandaputtaṃ ārabbhā 'ti. kismiṃ vatthusmin ti. methunadhamme 'ti. atha kho āyasmā Mahākassapo āyasmantaṃ Upāliṃ paṭhamassa pārājikassa vatthum pi pucchi nidānam pi pucchi puggalam pi pucchi paññattim pi pucchi anupaññattim pi pucchi āpattim pi pucchi anāpattim pi pucchi. dutiyam panāvuso Upāli pārājikaṃ kattha paññattan ti. Rājagahe bhante 'ti. kaṃ ārabbhā 'ti. Dhaniyaṃ kumbhakāraputtaṃ ārabbhā 'ti.
kismiṃ vatthusmin ti. adinnādāne 'ti. atha kho āyasmā Mahākassapo āyasmantaṃ Upāliṃ dutiyassa pārājikassa vatthum pi pucchi nidānam pi pucchi . . . anāpattim pi pucchi. tatiyam panāvuso Upāli pārājikaṃ kattha paññattan ti. Vesāliyaṃ bhante 'ti. kaṃ ārabbhā 'ti. sambahule bhikkhū ārabbhā 'ti. kismiṃ vatthusmin ti. manussaviggahe 'ti. atha kho āyasmā Mahākassapo āyasmantaṃ Upāliṃ tatiyassa pārājikassa vatthum pi pucchi nidānam pi pucchi

[page 287]
XI. 1. 7-9.] CULLAVAGGA. 287
[... content straddling page break has been moved to the page above ...] . . . anāpattim pi pucchi. catuttham panāvuso Upāli pārājikaṃ kattha paññattan ti. Vesāliyaṃ bhante 'ti. kaṃ ārabbhā 'ti. Vaggumudātīriye bhikkhū ārabbhā 'ti. kismiṃ vatthusmin ti. uttarimanussadhamme 'ti. atha kho āyasmā Mahākassapo āyasmantaṃ Upāliṃ catutthassa pārājikassa vatthum pi pucchi nidānam pi pucchi . . . anāpattim pi pucchi. eten'; eva upāyena ubhatovinaye pucchi, puṭṭho-puṭṭho āyasmā Upāli vissajjesi. ||7||
atha kho āyasmā Mahākassapo saṃghaṃ ñāpesi: suṇātu me āvuso saṃgho. yadi saṃghassa pattakallaṃ, ahaṃ Ānandaṃ dhammaṃ puccheyyan ti. āyasmā Ānando saṃghaṃ ñāpesi: suṇātu me bhante saṃgho. yadi saṃghassa pattakallaṃ, ahaṃ āyasmatā Mahākassapena dhammaṃ puṭṭho vissajjeyyan ti. atha kho āyasmā Mahākassapo āyasmantaṃ Ānandaṃ etad avoca: brahmajālaṃ āvuso Ānanda kattha bhāsitan ti. antarā ca bhante Rājagahaṃ antarā ca Nāḷandaṃ rājagārake Ambalaṭṭhikāyan ti. kaṃ ārabbhā 'ti. Suppiyañ ca paribbājakaṃ Brahmadattañ ca māṇavan ti. atha kho āyasmā Mahākassapo āyasmantaṃ Ānandaṃ brahmajālassa nidānam pi pucchi puggalam pi pucchi. sāmaññaphalam {panāvuso} Ānanda kattha bhāsitan ti. Rājagahe bhante Jīvakambavane 'ti. kena saddhin ti. Ajātasattunā Vedehiputtena saddhin ti. atha kho āyasmā Mahākassapo āyasmantaṃ Ānandaṃ sāmaññaphalassa nidānam pi pucchi puggalam pi pucchi. eten'; eva upāyena pañca nikāye pucchi, puṭṭho-puṭṭho āyasmā Ānando vissajjesi: ||8||
atha kho āyasmā Ānando there bhikkhū etad avoca:
bhagavā maṃ bhante parinibbānakāle evam āha: ākaṅkhamāno Ānanda saṃgho mam'; accayena khuddānukhuddakāni sikkhāpadāni samūhaneyyā 'ti. pucchi pana tvaṃ āvuso Ānanda bhagavantaṃ: katamāni pana bhante khuddānukhuddakāni sikkhāpadānīti. na kho 'haṃ bhante bhagavantaṃ pucchiṃ: katamāni pana bhante khuddānukhuddakāni sikkhāpadānīti. ekacce therā evam āhaṃsu: cattāri pārājikāni ṭhapetvā avasesāni khuddānukhuddakāni sikkhāpadānīti. ekacce therā evam āhaṃsu: cattāri pārājikāni ṭhapetvā terasa saṃghādisese ṭhapetvā avasesāni khuddānukhuddakāni sikkhāpadānīti.

[page 288]
288 CULLAVAGGA. [XI. 1. 9-10.
[... content straddling page break has been moved to the page above ...] ekacce therā evam āhaṃsu:
cattāri pārājikāni ṭhapetvā terasa saṃghādisese ṭhapetvā dve aniyate ṭhapetvā avasesāni khuddānukhuddakāni sikkhāpadānīti. ekacce therā evam āhaṃsu: cattāri pārājikāni ṭh.
terasa saṃghādisese ṭh. dve aniyate ṭh. tiṃsa nissaggiye pācittiye ṭh. avasesāni khuddānukhuddakāni sikkhāpadānīti.
ekacce therā evam āhaṃsu: cattāri pārājikāni ṭh. terasa saṃghādisese ṭh. dve aniyate ṭh. tiṃsa nissaggiye pācittiye ṭh. dvenavutiṃ pācittiye ṭh. avasesāni {khuddānukhuddakāni} sikkhāpadānīti. ekacce therā evam āhaṃsu: cattāri pārājikāni ṭh. terasa saṃghādisese ṭh. dve aniyate ṭh. tiṃsa nissaggiye pācittiye ṭh. dvenavutiṃ pācittiye ṭh. cattāri pāṭidesaniye ṭh. avasesāni khuddānukhuddakāni sikkhāpadānīti. atha kho āyasmā Mahākassapo saṃghaṃ ñāpesi:
suṇātu me āvuso saṃgho. sant'; amhākaṃ sikkhāpadāni gihigatāni, gihī pi no jānanti idaṃ vo samaṇānaṃ Sakyaputtiyānaṃ kappati idaṃ vo na kappatīti. sace mayaṃ khuddānukhuddakāni sikkhāpadāni samūhanissāma, bhavissanti vattāro: dhūmakālikaṃ samaṇena Gotamena sāvakānaṃ sikkhāpadaṃ paññattaṃ, yāv'; imesaṃ satthā aṭṭhāsi tāv'; ime sikkhāpadesu sikkhiṃsu, yato imesaṃ satthā parinibbuto na dān'; ime sikkhāpadesu sikkhantīti. yadi saṃghassa pattakallaṃ, saṃgho apaññattaṃ na paññāpeyya paññattaṃ na samucchindeyya yathāpaññattesu sikkhāpadesu samādāya vatteyya. esā ñatti. suṇātu me āvuso saṃgho.
sant'; amhākaṃ . . . na dān'; ime sikkhāpadesu sikkhantīti.
saṃgho apaññattaṃ na paññāpeti paññattaṃ na samucchindati yathāpaññattesu sikkhāpadesu samādāya vattati. yassāyasmato khamati apaññattassa apaññāpanā paññattassa asamucchedo yathāpaññattesu sikkhāpadesu samādāya vattanā so tuṇh'; assa, yassa na kkhamati so bhāseyya. saṃgho apaññattaṃ na paññāpeti paññattaṃ na samucchindati yathāpaññattesu sikkhāpadesu samādāya vattati. khamati . . . dhārayāmīti. ||9||
atha kho therā bhikkhū āyasmantaṃ Ānandaṃ etad avocuṃ: idan te āvuso Ānanda dukkaṭaṃ yaṃ tvaṃ bhagavantaṃ na pucchi: katamāni pana bhante khuddānukhuddakāni sikkhāpadānīti.

[page 289]
XI. 1. 10-11.] CULLAVAGGA. 289
[... content straddling page break has been moved to the page above ...] desehi taṃ dukkaṭan ti. ahaṃ kho bhante asatiyā bhagavantaṃ na pucchiṃ: katamāni pana bhante khuddānukhuddakāni sikkhāpadānīti, nāhan taṃ dukkaṭaṃ passāmi, api cāyasmantānaṃ saddhāya desemi taṃ dukkaṭan ti. idam pi te āvuso Ānanda dukkaṭaṃ yaṃ tvaṃ bhagavato vassikasāṭikaṃ akkamitvā sibbesi, desehi taṃ dukkaṭan ti. ahaṃ kho bhante na agāravena bhagavato vassikasāṭikaṃ akkamitvā sibbesiṃ, nāhan taṃ dukkaṭaṃ passāmi, api cāyasmantānaṃ saddhāya desemi taṃ dukkaṭan ti. idam pi te āvuso Ānanda dukkaṭaṃ yaṃ tvaṃ mātugāmehi bhagavato sarīraṃ paṭhamaṃ vandāpesi, tāsaṃ rodantīnaṃ bhagavato sarīraṃ assukena makkhitaṃ. desehi taṃ dukkaṭan ti. ahaṃ kho bhante mā yimā vikāle ahesun ti mātugāmehi bhagavato sarīraṃ paṭhamaṃ vandāpesiṃ, nāhan taṃ dukkaṭaṃ passāmi, api cāyasmantānaṃ saddhāya desemi taṃ dukkaṭan ti. idam pi te āvuso Ānanda dukkaṭaṃ yaṃ tvaṃ bhagavatā oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne na bhagavantaṃ yāci: tiṭṭhatu bhagavā kappaṃ tiṭṭhatu sugato kappaṃ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānan ti. desehi taṃ dukkaṭan ti. ahaṃ kho bhante Mārena pariyuṭṭhitacitto na bhagavantaṃ yāciṃ: tiṭṭhatu bhagavā . . . devamanussānan ti. nāhan taṃ dukkaṭaṃ passāmi, api cāyasmantānaṃ saddhāya desemi taṃ dukkaṭan ti. idam pi te āvuso Ānanda dukkaṭaṃ yaṃ tvaṃ mātugāmassa tathāgatappavedite dhammavinaye pabbajjaṃ ussukkaṃ akāsi, desehi taṃ dukkaṭan ti. ahaṃ kho bhante ayaṃ Mahāpajāpatī Gotamī bhagavato mātucchā āpādikā posikā khīrassa dāyikā bhagavantaṃ janettiyā kālaṃkatāya thaññaṃ pāyesīti mātugāmassa tathāgatappavedite dhammavinaye pabbajjaṃ ussukkaṃ akāsiṃ. nāhan taṃ dukkaṭaṃ passāmi, api cāyasmantānaṃ saddhāya desemi taṃ dukkaṭan ti. ||10||
tena kho pana samayena āyasmā Purāṇo Dakkhiṇāgirismiṃ cārikaṃ carati mahatā bhikkhusaṃghena saddhiṃ pañcamattehi bhikkhusatehi. atha kho āyasmā Purāṇo therehi bhikkhūhi dhamme ca vinaye ca saṃgīte Dakkhiṇāgirismiṃ yathābhirantaṃ viharitvā yena Rājagahaṃ Veḷuvanaṃ Kalandakanivāpo yena therā bhikkhū ten'; upasaṃkami,

[page 290]
290 CULLAVAGGA. [XI. 1. 11-13.
[... content straddling page break has been moved to the page above ...] upasaṃkamitvā therehi bhikkhūhi saddhiṃ paṭisammoditvā ekamantaṃ nisīdi. ekamantaṃ nisinnaṃ kho āyasmantaṃ Purāṇaṃ therā bhikkhū etad avocuṃ:
therehi āvuso Purāṇa dhammo ca vinayo ca saṃgīto, apehi taṃ saṃgītin ti. susaṃgīt'; āvuso therehi dhammo ca vinayo ca, api ca yath'; eva mayā bhagavato sammukhā sutaṃ sammukhā paṭiggahitaṃ tath'; evāhaṃ dhāressāmīti. ||11||
atha kho āyasmā Ānando there bhikkhū etad avoca:
bhagavā maṃ bhante parinibbānakāle evam āha: tena h'; Ānanda saṃgho mam'; accayena Channassa bhikkhuno brahmadaṇḍaṃ āṇāpetū 'ti. pucchi pana tvaṃ āvuso Ānanda bhagavantaṃ: katamo pana bhante brahmadaṇḍo 'ti. pucchiṃ kho 'haṃ bhante bhagavantaṃ: katamo pana bhante brahmadaṇḍo 'ti. Channo Ānanda bhikkhū yaṃ iccheyya taṃ vadeyya, bhikkhūhi Channo bhikkhu n'; eva vattabbo na ovaditabbo nānusāsitabbo 'ti. tena h'; āvuso Ānanda tvaṃ ñeva Channassa bhikkhuno brahmadaṇḍaṃ āṇāpehīti. kathāhaṃ bhante Channassa bhikkhuno brahmadaṇḍaṃ āṇāpemi, caṇḍo so bhikkhu pharuso 'ti. tena h'; āvuso Ānanda bahukehi bhikkhūhi saddhiṃ gacchāhīti.
evam bhante 'ti kho āyasmā Ānando therānaṃ bhikkhūnaṃ paṭissutvā mahatā bhikkhusaṃghena saddhiṃ pañcamattehi bhikkhusatehi nāvāya ujjavanikāya Kosambiyā paccorohitvā rañño Udenassa uyyānassa avidūre aññatarasmiṃ rukkhamūle nisīdi. ||12|| tena kho pana samayena rājā Udeno uyyāne paricāresi saddhiṃ orodhena. assosi kho rañño Udenassa orodho: amhākaṃ kira ācariyo ayyo Ānando uyyānassa avidūre aññatarasmiṃ rukkhamūle nisinno 'ti.
atha kho rañño Udenassa orodho rājānaṃ Udenaṃ etad avoca: amhākaṃ kira deva ācariyo ayyo Ānando uyyānassa avidūre aññatarasmiṃ rukkhamūle nisinno, icchāma mayaṃ deva ayyaṃ Ānandaṃ passitun ti. tena hi tumhe samaṇaṃ Ānandaṃ passathā 'ti. atha kho rañño Udenassa orodho yenāyasmā Ānando ten'; upasaṃkami, upasaṃkamitvā āyasmantaṃ Ānandaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinnaṃ kho rañño Udenassa orodhaṃ āyasmā Ānando dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi.

[page 291]
XI. 1. 13-14.] CULLAVAGGA. 291
[... content straddling page break has been moved to the page above ...] atha kho rañño Udenassa orodho āyasmatā Ānandena dhammiyā kathāya sandassito . . . sampahaṃsito āyasmato Ānandassa pañca uttarāsaṅgasatāni pādāsi. atha kho rañño Udenassa orodho āyasmato Ānandassa bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā āyasmantaṃ Ānandaṃ abhivādetvā padakkhiṇaṃ katvā yena rājā Udeno ten'; upasaṃkami. ||13|| addasā kho rājā Udeno orodhaṃ dūrato 'va āgacchantaṃ, disvāna orodhaṃ etad avoca: api nu tumhe samaṇaṃ Ānandaṃ passitthā 'ti. apassimha kho mayam deva ayyaṃ Ānandan ti. api pana tumhe samaṇassa Ānandassa kiñci adatthā 'ti. adamhā kho mayaṃ deva ayyassa Ānandassa pañca uttarāsaṅgasatānīti. rājā Udeno ujjhāyati khīyati vipāceti: kathaṃ hi nāma samaṇo Ānando tāva bahuṃ cīvaraṃ paṭiggahessati, dussavaṇijjaṃ vā samaṇo Ānando karissati paggāhikasālaṃ vā pasāressatīti. atha kho rājā Udeno yenāyasmā Ānando ten'; upasaṃkami, upasaṃkamitvā āyasmatā Ānandena saddhiṃ sammodi, sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho rājā Udeno āyasmantaṃ Ānandaṃ etad avoca:
āgamā nu kho 'dha bho Ānanda amhākaṃ orodho 'ti. āgamā kho te 'dha mahārāja orodho 'ti. api pana bhoto Ānandassa kiñci adāsīti. adāsi kho me mahārāja pañca uttarāsaṅgasatāni. kiṃ pana bhavaṃ Ānando tāva bahuṃ cīvaraṃ karissatīti. ye te mahārāja bhikkhū dubbalacīvarā tehi saddhiṃ saṃvibhajissāmīti. yāni pana bho Ānanda porāṇakāni dubbalacīvarāni tāni kathaṃ karissathā 'ti. tāni mahārāja uttarattharaṇaṃ karissāmā 'ti. yāni pana bho Ānanda porāṇakāni uttarattharaṇāni tāni kathaṃ karissathā 'ti.
tāni mahārāja bhisicchaviyo karissāmā 'ti. yā pana bho Ānanda porāṇakā bhisicchaviyo tā kathaṃ karissathā 'ti.
tā mahārāja bhummattharaṇaṃ karissāmā 'ti. yāni pana bho Ānanda porāṇakāni bhummattharaṇāni tāni kathaṃ karissathā 'ti. tāni mahārāja pādapuñchaniyo karissāmā 'ti.
yā pana bho Ānanda porāṇakā pādapuñchaniyo tā kathaṃ karissathā 'ti. tā mahārāja rajoharaṇaṃ karissāmā 'ti. yāni pana bho Ānanda porāṇakāni rajoharaṇāni tāni kathaṃ karissathā 'ti. tāni mahārāja koṭṭetvā cikkhallena madditvā paribhaṇḍaṃ limpissāmā 'ti. atha kho rājā Udeno sabbev'; ime samaṇā Sakyaputtiyā yoniso upanenti na kulāvaṃ gamentīti āyasmato Ānandassa aññāni pi pañca dussasatāni pādāsi.

[page 292]
292 CULLAVAGGA. [XI. 1. 14-16.
[... content straddling page break has been moved to the page above ...] ayañ carahi āyasmato Ānandassa paṭhamaṃ cīvarabhikkhā uppajji cīvarasahassaṃ. ||14||
atha kho āyasmā Ānando yena Ghositārāmo ten'; upasaṃkami, upasaṃkamitvā paññatte āsane nisīdi. atha kho āyasmā Channo yenāyasmā Ānando ten'; upasaṃkami, upasaṃkamitvā āyasmantaṃ Ānandaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinnaṃ kho āyasmantaṃ Channaṃ āyasmā Ānando etad avoca: saṃghena te āvuso Channa brahmadaṇḍo āṇāpito 'ti. katamo pana bhante Ānanda brahmadaṇḍo 'ti. tvaṃ āvuso Channa bhikkhū yaṃ iccheyyāsi taṃ vadeyyāsi, bhikkhūhi tvaṃ n'; eva vattabbo na ovaditabbo nānusāsitabbo 'ti. nanv āhaṃ bhante Ānanda hato ettāvatā yato 'haṃ bhikkhūhi n'; eva vattabbo na ovaditabbo nānusāsitabbo 'ti tatth'; eva mucchito papati. atha kho āyasmā Channo brahmadaṇḍena aṭṭīyamāno harāyamāno jigucchamāno eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirass'; eva yass'; atthāya kulaputtā sammad eva agārasmā anagāriyaṃ pabbajanti tad anuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi, khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā 'ti abbhaññāsi, aññataro ca pana āyasmā Channo arahataṃ ahosi. atha kho āyasmā Channo arahattaṃ patto yenāyasmā Ānando ten'; upasaṃkami, upasaṃkamitvā āyasmantaṃ Ānandaṃ etad avoca: paṭippassambhehi dāni me bhante Ānanda brahmadaṇḍan ti. yadaggena tayā āvuso Channa arahattaṃ sacchikataṃ tadaggena te brahmadaṇḍo paṭippassaddho 'ti. ||15||
imāya kho pana vinayasaṃgītiyā pañca bhikkhusatāni anūnāni anadhikāni ahesuṃ, tasmā ayaṃ vinayasaṃgīti pañcasatīti vuccatīti. ||16||1||
pañcasatikakkhandakaṃ niṭṭhitaṃ ekādasamaṃ.
imamhi khandhake vatthu tevīsati. tassa uddānaṃ:
parinibbute hi sambuddhe thero Kassapāvhayo
āmantayi bhikkhugaṇaṃ saddhammamanupālako, |
Pāvāy'; addhānamaggamhi, Subhaddena paveditaṃ,

[page 293]
CULLAVAGGA. 293
saṃgāyissāma saddhammaṃ, adhammo pure dippati. |
eken'; ūnapañcasataṃ Ānandaṃ pi ca uccini
dhammavinayasaṃgītiṃ vassanto guhamuttame. |
Upāliṃ vinayaṃ pucchi suttant'; Ānandapaṇḍitaṃ:
piṭakaṃ tīṇi saṃgītiṃ akaṃsu jinasāvakā. |
khuddānukhuddake, nānā, yathāpaññattiṃ vattanā,
5 na pucchi, akkamitvā, vandāpesi, na yāci ca, |
pabbajjaṃ mātugāmassa: saddhāya dukkaṭāni me.
{Purāṇo,} brahmadaṇḍañ ca, orodho Udenena saha, |
tāva bahu, dubbalañ ca, uttarattharaṇā, bhisi,
bhūmattharaṇā, puñchaniyo, rajo, cikkhallamaddanā,
sahassacīvaraṃ uppajji paṭhamānandassavhayā. |
tajjito brahmadaṇḍena catusaccaṃ apāpuṇi.
vasibhūtā pañcasatā: tasmā pañcasatī iti.

[page 294]
294
CULLAVAGGA.
XII.
Tena kho pana samayena vassasataparinibbute bhagavati Vesālikā Vajjiputtakā bhikkhū Vesāliyaṃ dasa vatthūni dīpenti: kappati siṅgiloṇakappo, kappati dvaṅgulakappo, k. gāmantarakappo, k. āvāsakappo, k. anumatikappo, k. āciṇṇakappo, k. amathitakappo, k. jalogi pātuṃ, k. adasakaṃ nisīdanaṃ, k. jātarūparajatan ti. tena kho pana samayena āyasmā Yaso Kākaṇḍakaputto Vajjīsu cārikaṃ caramāno yena Vesālī tad avasari. tatra sudaṃ āyasmā Yaso Kākaṇḍakaputto Vesāliyaṃ viharati Mahāvane kūṭāgārasālāyaṃ. tena kho pana samayena Vesālikā Vajjiputtakā bhikkhū tadah'; uposathe kaṃsapātiṃ udakena pūretvā majjhe bhikkhusaṃghassa ṭhapetvā āgate Vesālike upāsake evaṃ vadenti: dethāvuso saṃghassa kahāpaṇam pi aḍḍham pi pādam pi māsakarūpam pi, bhavissati saṃghassa parikkhārena karaṇīyan ti. evaṃ vutte āyasmā Yaso Kākaṇḍakaputto Vesālike upāsake etad avoca: māvuso adattha saṃghassa kahāpaṇam pi . . . māsakarūpam pi, na kappati samaṇānaṃ Sakyaputtiyānaṃ jātarūparajataṃ, na sādiyanti samaṇā Sakyaputtiyā jātarūparajataṃ, na paṭigaṇhanti samaṇā Sakyaputtiyā jātarūparajataṃ, nikkhittamaṇisuvaṇṇā samaṇā Sakyaputtiyā apetajātarūparajatā 'ti. evam pi kho Vesālikā upāsakā āyasmatā Yasena Kākaṇḍakaputtena vuccamānā adaṃsu yeva saṃghassa kahāpaṇam pi . . . māsakarūpam pi. atha kho Vesālikā Vajjiputtakā bhikkhū tassā rattiyā accayena taṃ hiraññaṃ bhikkhaggena paṭivisaṃ ṭhapetvā bhājesuṃ. atha kho Vesālikā Vajjiputtakā bhikkhū āyasmantaṃ Yasaṃ Kākaṇḍakaputtaṃ etad avocuṃ:

[page 295]
XII. 1. 1-3.] CULLAVAGGA. 295
eso te āvuso Yasa hiraññassa paṭiviso 'ti. n'; atthi me āvuso hiraññassa paṭiviso, nāhaṃ hiraññaṃ sādiyāmīti. ||1|| atha kho Vesālikā Vajjiputtakā bhikkhū ayaṃ āvuso Yaso Kākaṇḍakaputto upāsake saddhe pasanne akkosati paribhāsati appasādaṃ karoti, hand'; assa mayaṃ paṭisāraṇiyakammaṃ karomā 'ti. te tassa paṭisāraṇiyakammaṃ akaṃsu. atha kho āyasmā Yaso Kākaṇḍakaputto Vesālike Vajjiputtake bhikkhū etad avoca: bhagavatā āvuso paññattaṃ: paṭisāraṇiyakammakatassa bhikkhuno anudūto dātabbo 'ti. detha me āvuso anudūtaṃ bhikkhun ti. atha kho Vesālikā Vajjiputtakā bhikkhū ekaṃ bhikkhuṃ sammannitvā āyasmato Yasassa Kākaṇḍakaputtassa anudūtaṃ adaṃsu. atha kho āyasmā Yaso Kākaṇḍakaputto anudūtena bhikkhunā saddhiṃ Vesāliṃ pavisitvā Vesālike upāsake etad avoca: ahaṃ kirāyasmante upāsake saddhe pasanne akkosāmi paribhāsāmi appasādaṃ karomi yo 'haṃ adhammaṃ adhammo 'ti vadāmi, dhammaṃ dhammo 'ti vadāmi, avinayaṃ avinayo 'ti vadāmi, vinayaṃ vinayo 'ti vadāmi. ||2|| ekam idaṃ āvuso samayaṃ bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. tatra kho āvuso bhagavā bhikkhū āmantesi:
cattāro 'me bhikkhave candimasuriyānaṃ upakkilesā yehi upakkilesehi upakkiliṭṭhā candimasuriyā na tapanti na bhāsanti na virocanti. katame cattāro. abbhaṃ bhikkhave candimasuriyānaṃ upakkileso yena upakkilesena upakkiliṭṭhā candimasuriyā na tapanti na bhāsanti na virocanti.
mahikā bhikkhave candimasuriyānaṃ upakkileso . . . dhūmarajo bhikkhave candimasuriyānaṃ . . . Rāhu bhikkhave asurindo candimasuriyānaṃ . . . ime kho bhikkhave cattāro candimasuriyānaṃ upakkilesā yehi upakkilesehi upakkiliṭṭhā candimasuriyā na tapanti na bhāsanti na virocanti. evam eva kho bhikkhave cattāro 'me samaṇabrāhmaṇānaṃ upakkilesā yehi upakkilesehi upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti na bhāsanti na virocanti. katame cattāro. santi bhikkhave eke samaṇabrāhmaṇā suraṃ pivanti merayaṃ pivanti surāmerayapānā appaṭiviratā. ayaṃ bhikkhave paṭhamo samaṇabrāhmaṇānaṃ upakkileso yena upakkilesena upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti na bhāsanti na virocanti. puna ca paraṃ bhikkhave eke samaṇabrāhmaṇā methunaṃ dhammaṃ paṭisevanti methunadhammā appaṭiviratā.

[page 296]
296 CULLAVAGGA. [XII. 1. 3-4.
[... content straddling page break has been moved to the page above ...] ayaṃ bhikkhave dutiyo . . . puna ca paraṃ bhikkhave eke samaṇabrāhmaṇā jātarūparajataṃ sādiyanti jātarūparajatapaṭiggahanā appaṭiviratā. ayaṃ bhikkhave tatiyo . . . puna ca paraṃ bhikkhave eke samaṇabrāhmaṇā micchājīvena jīvitaṃ kappenti micchājīvā appaṭiviratā. ayaṃ bhikkhave catuttho . . . ime kho bhikkhave cattāro samaṇabrāhmaṇānaṃ upakkilesā yehi upakkilesehi upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti na bhāsanti na virocanti. idam avocāvuso bhagavā, idaṃ vatvāna sugato athāparaṃ etad avoca satthā:
rāgadosaparikkiliṭṭhā eke samaṇabrāhmaṇā
avijjānivutā posā piyarūpābhinandino |
suraṃ pivanti merayaṃ, paṭisevanti methunaṃ,
rajatajātarūpañ ca sādiyanti aviddasū, |
micchājīvena jīvanti eke samaṇabrāhmaṇā:
ete upakkilesā vuttā buddhenādiccabandhunā, |
yehi upakkilesehi upakkiliṭṭhā eke samaṇabrāhmaṇā
na tapanti na bhāsanti asuddhā sarajā magā |
andhakārena onaddhā taṇhādāsā sanettikā
vaḍḍhenti kaṭasiṃ ghoraṃ ādiyanti punabbhavan ti.
evaṃvādī kirāhaṃ āyasmante upāsake saddhe pasanne akkosāmi paribhāsāmi appasādaṃ karomi yo 'haṃ adhammaṃ adhammo 'ti vadāmi dhammaṃ dhammo 'ti vadāmi avinayaṃ avinayo 'ti vadāmi vinayaṃ vinayo 'ti vadāmi. ||3||
ekam idaṃ āvuso samayaṃ bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe. tena kho panāvuso samayena rājantepure rājaparisāyaṃ sannisinnānaṃ sannipatitānaṃ ayam antarākathā udapādi: kappati samaṇānaṃ Sakyaputtiyānaṃ jātarūparajataṃ, sādiyanti samaṇā Sakyaputtiyā jātarūparajataṃ, paṭigaṇhanti samaṇā Sakyaputtiyā jātarūparajatan ti. tena kho panāvuso samayena Maṇicūḷako gāmaṇī tassaṃ parisāyaṃ nisinno hoti. atha kho āvuso Maṇicūḷako gāmaṇī taṃ parisaṃ etad avoca: mā ayyo evaṃ avacuttha, na kappati samaṇānaṃ Sakyaputtiyānaṃ jātarūparajataṃ, na sādiyanti samaṇā Sakyaputtiyā jātarūparajataṃ, na paṭigaṇhanti samaṇā Sakyaputtiyā jātarūparajataṃ, nikkhittamaṇisuvaṇṇā samaṇā Sakyaputtiyā apetajātarūparajatā 'ti.

[page 297]
XII. 1. 4-5.] CULLAVAGGA. 297
[... content straddling page break has been moved to the page above ...] asakkhi kho āvuso Maṇicūḷako {gāmaṇī} taṃ parisaṃ saññāpetuṃ. atha kho āvuso Maṇicūḷako gāmaṇī taṃ parisaṃ saññāpetvā yena bhagavā ten'; upasaṃkami, upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. ekamantaṃ nisinno kho āvuso Maṇicūḷako gāmaṇī bhagavantaṃ etad avoca: idha bhante rājantepure rājaparisāyaṃ sannisinnānaṃ . . . paṭigaṇhanti samaṇā Sakyaputtiyā jātarūparajatan ti. evaṃ vutte ahaṃ taṃ bhante parisaṃ etad avocaṃ: mā ayyo evaṃ avacuttha . . . apetajātarūparajatā 'ti. asakkhiṃ kho ahaṃ bhante taṃ parisaṃ saññāpetuṃ.
kacc'; āhaṃ bhante evaṃ vyākaramāno vuttavādī c'; eva bhagavato homi na ca bhagavantaṃ abhūtena abbhācikkhāmi dhammassa vā anudhammaṃ vyākaromi, na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgacchatīti. taggha tvaṃ gāmaṇī evaṃ vyākaramāno vuttavādī c'; eva hosi na ca maṃ abhūtena abbhācikkhasi dhammassa vā anudhammaṃ vyākarosi, na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgacchati. na hi gāmaṇī kappati samaṇānaṃ Sakyaputtiyānaṃ jātarūparajataṃ, na sādiyanti samaṇā Sakyaputtiyā jātarūparajataṃ, na paṭigaṇhanti samaṇā Sakyaputtiyā jātarūparajataṃ, nikkhittamaṇisuvaṇṇā samaṇā Sakyaputtiyā apetajātarūparajatā 'ti. yassa kho gāmaṇī jātarūparajataṃ kappati pañca pi tassa kāmaguṇā kappanti, yassa pañca kāmaguṇā kappanti ekaṃsena gāmaṇī dhāreyyāsi assamaṇadhammo asakyaputtiyadhammo 'ti. api cāhaṃ gāmaṇī evaṃ vadāmi: tiṇaṃ tiṇatthikena pariyesitabbaṃ dāruṃ dārutthikena pariyesitabbaṃ sakaṭaṃ sakaṭatthikena pariyesitabbaṃ puriso purisatthikena pariyesitabbo, na tv evāhaṃ gāmaṇī kenaci pariyāyena jātarūparajataṃ sāditabbaṃ pariyesitabban ti vadāmīti. evaṃvādī kirāhaṃ āyasmante upāsake saddhe pasanne akkosāmi paribhāsāmi appasādaṃ karomi yo 'haṃ adhammaṃ adhammo 'ti vadāmi . . . vinayaṃ vinayo 'ti vadāmi. ||4|| ekam idaṃ āvuso samayaṃ bhagavā tatth'; eva Rājagahe āyasmantaṃ Upanandaṃ Sakyaputtaṃ ārabbha jātarūparajataṃ paṭikkhipi sikkhāpadañ ca paññāpesi. evaṃvādī kirāhaṃ āyasmante upāsake saddhe pasanne akkosāmi paribhāsāmi appasādaṃ karomi yo 'haṃ adhammaṃ adhammo 'ti vadāmi

[page 298]
298 CULLAVAGGA. [XII. 1. 5-8.
[... content straddling page break has been moved to the page above ...] . . . vinayaṃ vinayo 'ti vadāmi. ||5||
evaṃ vutte Vesālikā upāsakā āyasmantaṃ Yasaṃ Kākaṇḍakaputtaṃ etad avocuṃ: eko 'va bhante ayyo Yaso Kākaṇḍakaputto samaṇo Sakyaputtiyo, sabbev'; ime assamaṇā asakyaputtiyā, vasatu bhante ayyo Yaso Kākaṇḍakaputto Vesāliyaṃ, mayaṃ ayyassa Yasassa Kākaṇḍakaputtassa ussukkaṃ karissāma cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānan ti. atha kho āyasmā Yaso Kākaṇḍakaputto Vesālike upāsake saññāpetvā anudūtena bhikkhunā saddhiṃ ārāmaṃ agamāsi. ||6||
atha kho Vesālikā Vajjiputtakā bhikkhū anudūtaṃ bhikkhuṃ pucchiṃsu: khamāpitā āvuso Yasena Kākaṇḍakaputtena Vesālikā upāsakā 'ti. pāpikaṃ no āvuso kataṃ, eko 'va Yaso Kākaṇḍakaputto samaṇo Sakyaputtiyo kato, sabbeva mayaṃ assamaṇā asakyaputtiyā katā 'ti. atha kho Vesālikā Vajjiputtakā bhikkhū ayaṃ āvuso Yaso Kākaṇḍakaputto amhehi asammato gihīnaṃ pakāsesi, hand'; assa mayaṃ ukkhepaniyakammaṃ karomā 'ti, te tassa ukkhepaniyakammaṃ kattukāmā sannipatiṃsu. atha kho āyasmā Yaso Kākaṇḍakaputto vehāsaṃ abbhuggantvā Kosambiyaṃ paccuṭṭhāsi. atha kho āyasmā Yaso Kākaṇḍakaputto Pāṭheyyakānañ ca Avantidakkhiṇāpathakānañ ca bhikkhūnaṃ santike dūtaṃ pāhesi: āgacchantu āyasmantā, imaṃ adhikaraṇaṃ ādiyissāma, pure adhammo dippati dhammo paṭibāhīyati, avinayo dippati vinayo paṭibāhīyati, pure adhammavādino balavanto honti dhammavādino dubbalā honti, avinayavādino balavanto honti vinayavādino dubbalā hontīti. ||7||
tena kho pana samayena āyasmā Sambhūto Sāṇavāsī Ahogaṅge pabbate paṭivasati. atha kho āyasmā Yaso Kākaṇḍakaputto yena Ahogaṅgo pabbato yenāyasmā Sambhūto Sāṇavāsī ten'; upasaṃkami, upasaṃkamitvā āyasmantaṃ Sambhūtaṃ Sāṇavāsiṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho āyasmā Yaso Kākaṇḍakaputto āyasmantaṃ Sambhūtaṃ Sāṇavāsiṃ etad avoca: ime bhante Vesālikā Vajjiputtakā bhikkhū Vesāliyaṃ dasa vatthūni dīpenti:
kappati siṅgiloṇakappo . . . kappati jātarūparajatan ti.

[page 299]
XII. 1. 8-9.] CULLAVAGGA. 299
handa mayaṃ bhante imaṃ adhikaraṇaṃ ādiyissāma, pure adhammo dippati . . . vinayavādino dubbalā hontīti. evam āvuso 'ti kho āyasmā Sambhūto Sāṇavāsī āyasmato Yasassa Kākaṇḍakaputtassa paccassosi. atha kho saṭṭhimattā Pāṭheyyakā bhikkhū sabbe āraññakā sabbe piṇḍapātikā sabbe paṃsukūlikā sabbe tecīvarikā sabbeva arahanto Ahogaṅge pabbate sannipatiṃsu, aṭṭhāsītimattā Avantidakkhiṇāpathakā bhikkhū app ekacce āraññakā app ekacce piṇḍapātikā app ekacce paṃsukūlikā app ekacce tecīvarikā sabbeva arahanto Ahogaṅge pabbate sannipatiṃsu. ||8||
atha kho therānaṃ bhikkhūnaṃ mantayamānānaṃ etad ahosi: idaṃ kho adhikaraṇaṃ kakkhaḷañ ca vālañ ca. kathaṃ nu kho mayaṃ pakkhaṃ labheyyāma yena mayaṃ imasmiṃ adhikaraṇe balavantatarā assāmā 'ti. tena kho pana samayena āyasmā Revato Soreyye paṭivasati bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito viyatto medhāvī lajjī kukkuccako sikkhākāmo. atha kho therānaṃ bhikkhūnaṃ etad ahosi: ayaṃ kho āyasmā Revato Soreyye paṭivasati bahussuto . . . sikkhākāmo. sace mayaṃ āyasmantaṃ Revataṃ pakkhaṃ labheyyāma evaṃ mayaṃ imasmiṃ adhikaraṇe balavantatarā assāmā 'ti. assosi kho āyasmā Revato dibbāya sotadhātuyā visuddhāya atikkantamānusikāya therānaṃ bhikkhūnaṃ mantayamānānaṃ, sutvān'; assa etad ahosi: idaṃ kho adhikaraṇaṃ kakkhaḷañ ca vālañ ca, na kho me taṃ patirūpaṃ yo 'haṃ evarūpe adhikaraṇe osakkeyyaṃ. idāni ca pana te bhikkhū āgacchissanti. so 'haṃ tehi ākiṇṇo na phāsuṃ gamissāmi. yan nūnāhaṃ paṭigacc'; eva gaccheyyan ti. atha kho āyasmā Revato Soreyyā Saṃkassaṃ agamāsi. atha kho therā bhikkhū Soreyyaṃ gantvā pucchiṃsu: kahaṃ āyasmā Revato 'ti.
te evam āhaṃsu: es'; āyasmā Revato Saṃkassaṃ gato 'ti.
atha kho āyasmā Revato Saṃkassā Kaṇṇakujjaṃ agamāsi.
atha kho therā bhikkhū Saṃkassaṃ gantvā pucchiṃsu: kahaṃ āyasmā Revato 'ti. te evam āhaṃsu: es'; āyasmā Revato Kaṇṇakujjaṃ gato 'ti. atha kho āyasmā Revato Kaṇṇakujjā Udumbaraṃ agamāsi. atha kho therā bhikkhū Kaṇṇakujjaṃ gantvā pucchiṃsu: kahaṃ āyasmā Revato 'ti.
te evam āhaṃsu: es'; āyasmā Revato Udumbaraṃ gato 'ti.

[page 300]
300 CULLAVAGGA. [XII. 1. 9-10.
atha kho āyasmā Revato Udumbarā Aggaḷapuraṃ agamāsi. atha kho therā bhikkhū Udumbaraṃ gantvā pucchiṃsu: kahaṃ āyasmā Revato 'ti. te evam āhaṃsu: es'; āyasmā Revato Aggaḷapuraṃ gato 'ti. atha kho āyasmā Revato Aggaḷapurā Sahajātiṃ agamāsi. atha kho therā bhikkhū Aggaḷapuraṃ gantvā pucchiṃsu: kahaṃ āyasmā Revato 'ti. te evam āhaṃsu: es'; āyasmā Revato Sahajātiṃ gato 'ti. atha kho therā bhikkhū āyasmantaṃ Revataṃ Sahajātiyā sambhāvesuṃ. ||9|| atha kho āyasmā Sambhūto Sāṇavāsī āyasmantaṃ Yasaṃ Kākaṇḍakaputtaṃ etad avoca:
ayaṃ āvuso āyasmā Revato bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito viyatto medhāvī lajjī kukkuccako sikkhākāmo. sace mayaṃ āyasmantaṃ Revataṃ pañhaṃ pucchissāma paṭibalo āyasmā Revato eken'; eva pañhena sakalam pi rattiṃ vītināmetuṃ. idāni ca panāyasmā Revato antevāsikaṃ sarabhāṇakaṃ bhikkhuṃ ajjhesissati, so tvaṃ tassa bhikkhuno sarabhaññapariyosāne āyasmantaṃ Revataṃ upasaṃkamitvā imāni dasa vatthūni puccheyyāsīti. evaṃ bhante 'ti kho āyasmā Yaso Kākaṇḍakaputto āyasmato Sambhūtassa Sāṇavāsissa paccassosi. atha kho āyasmā Revato antevāsikaṃ sarabhāṇakaṃ bhikkhuṃ ajjhesi. atha kho āyasmā Yaso Kākaṇḍakaputto tassa bhikkhuno sarabhaññapariyosāne yenāyasmā Revato ten'; upasaṃkami, upasaṃkamitvā āyasmantaṃ Revataṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho āyasmā Yaso Kākaṇḍakaputto āyasmantaṃ Revataṃ etad avoca: kappati bhante siṅgiloṇakappo 'ti. ko so āvuso siṅgiloṇakappo 'ti. kappati bhante siṅginā loṇaṃ pariharituṃ yattha aloṇakaṃ bhavissati tattha paribhuñjissāmīti. nāvuso kappatīti. kappati bhante dvaṅgulakappo 'ti. ko so āvuso dvaṅgulakappo 'ti. kappati bhante dvaṅgulāya chāyāya vītivattāya vikāle bhojanaṃ bhuñjitun ti. nāvuso kappatīti.
kappati bhante gāmantarakappo 'ti. ko so āvuso gāmantarakappo 'ti. kappati bhante idāni gāmantaraṃ gamissāmīti bhuttāvinā pavāritena anatirittaṃ bhojanaṃ bhuñjitun ti. nāvuso kappatīti. kappati bhante āvāsakappo 'ti.
ko so āvuso āvāsakappo 'ti. kappati bhante sambahulā āvāsā samānasīmā nānuposathaṃ kātun ti. nāvuso kappatīti.

[page 301]
XII. 1. 10-2. 1.] CULLAVAGGA. 301
kappati bhante anumatikappo 'ti. ko so āvuso anumatikappo 'ti. kappati bhante vaggena saṃghena kammaṃ kātuṃ āgate bhikkhū anujānessāmā 'ti. nāvuso kappatīti.
kappati bhante āciṇṇakappo 'ti. ko so āvuso āciṇṇakappo 'ti. kappati bhante idaṃ me upajjhāyena ajjhāciṇṇaṃ idaṃ me ācariyena ajjhāciṇṇaṃ taṃ ajjhācaritun ti. āciṇṇakappo kho āvuso ekacco kappati ekacco na kappatīti. kappati bhante amathitakappo 'ti. ko so āvuso amathitakappo 'ti. kappati bhante yan taṃ khīraṃ khīrabhāvaṃ vijahitaṃ asampattaṃ dadhibhāvaṃ bhuttāvinā pavāritena anatirittaṃ pātun ti. nāvuso kappatīti. kappati bhante jalogi pātun ti. ko so āvuso jalogīti. kappati bhante yā sā surā asurātā asampattā majjabhāvaṃ sā pātun ti. nāvuso kappatīti.
kappati bhante adasakaṃ nisīdanan ti. nāvuso kappatīti. kappati bhante jātarūparajatan ti. nāvuso kappatīti. ime bhante Vesālikā Vajjiputtakā bhikkhū Vesāliyaṃ imāni dasa vatthūni dīpenti. handa mayaṃ bhante imaṃ adhikaraṇaṃ ādiyissāma, pure adhammo dippati . . . vinayavādino dubbalā hontīti. evaṃ āvuso 'ti kho āyasmā Revato āyasmato Yasassa Kākaṇḍakaputtassa paccassosi. ||10||1||
paṭhamabhāṇavāraṃ.
assosuṃ kho Vesālikā Vajjiputtakā bhikkhū: Yaso kira Kākaṇḍakaputto imaṃ adhikaraṇaṃ ādiyitukāmo pakkhaṃ pariyesati labhati ca kira pakkhan ti. atha kho Vesālikānaṃ Vajjiputtakānaṃ bhikkhūnaṃ etad ahosi: idaṃ kho adhikaraṇaṃ kakkhaḷañ ca vālañ ca. kan nu kho mayaṃ pakkhaṃ labheyyāma yena mayaṃ imasmiṃ adhikaraṇe balavantatarā assāmā 'ti. atha kho Vesālikānaṃ Vajjiputtakānaṃ bhikkhūnaṃ etad ahosi: ayaṃ kho āyasmā Revato bahussuto āgatāgamo . . . sikkhākāmo. sace mayaṃ āyasmantaṃ Revataṃ pakkhaṃ labheyyāma evaṃ mayaṃ imasmiṃ adhikaraṇe balavantatarā assāmā 'ti. atha kho Vesālikā Vajjiputtakā bhikkhū pahūtaṃ sāmaṇakaṃ parikkhāraṃ paṭiyādesuṃ pattam pi cīvaram pi nisīdanam pi sucigharam pi kāyabandhanam pi parissāvanam pi dhammakarakam pi.
atha kho Vesālikā Vajjiputtakā bhikkhū taṃ sāmaṇakaṃ parikkhāraṃ ādāya nāvāya Sahajātiṃ ujjaviṃsu, nāvāya paccorohitvā aññatarasmiṃ rukkhamūle bhattavissaggaṃ karonti. ||1||

[page 302]
302 CULLAVAGGA. [XII. 2. 1-3.
[... content straddling page break has been moved to the page above ...]
atha kho āyasmato Sāḷhassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi: ke nu kho dhammavādino Pācīnakā vā bhikkhū Pāṭheyyakā vā 'ti. atha kho āyasmato Sāḷhassa dhammañ ca vinayañ ca paccavekkhantassa etad ahosi: adhammavādino Pācīnakā bhikkhū dhammavādino Pāṭheyyakā bhikkhū 'ti. atha kho aññatarā suddhāvāsakāyikā devatā āyasmato Sāḷhassa cetasā cetoparivitakkaṃ aññāya seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya, evam eva suddhāvāsesu devesu antarahitā āyasmato Sāḷhassa sammukhe pāturahosi. atha kho sā devatā āyasmantaṃ Sāḷhaṃ etad avoca: sādhu bhante Sāḷha adhammavādī Pācīnakā bhikkhū dhammavādī Pāṭheyyakā bhikkhū, tena hi bhante Sāḷha yathādhammo tathā tiṭṭhāhīti. pubbe cāhaṃ devate etarahi ca yathādhammo tathā ṭhito, api cāhaṃ na tāva diṭṭhiṃ āvikaromi app eva maṃ imasmiṃ adhikaraṇe sammanneyyā 'ti. ||2||
atha kho Vesālikā Vajjiputtakā bhikkhū taṃ sāmaṇakaṃ parikkhāraṃ ādāya yenāyasmā Revato ten'; upasaṃkamiṃsu, upasaṃkamitvā āyasmantaṃ Revataṃ etad avocuṃ: paṭigaṇhātu bhante thero sāmaṇakaṃ parikkhāraṃ pattam pi cīvaram pi nisīdanam pi sucigharam pi kāyabandhanam pi parissāvanam pi dhammakarakam pīti. alaṃ āvuso, paripuṇṇaṃ me ticīvaran ti na icchi paṭiggahetuṃ. tena kho pana samayena Uttaro nāma bhikkhu vīsativasso āyasmato Revatassa upaṭṭhāko hoti. atha kho Vesālikā Vajjiputtakā bhikkhū yenāyasmā Uttaro ten'; upasaṃkamiṃsu, upasaṃkamitvā āyasmantaṃ Uttaraṃ etad avocuṃ: paṭigaṇhātu āyasmā Uttaro sāmaṇakaṃ parikkhāraṃ pattam pi . . . dhammakarakam pīti. alaṃ āvuso, paripuṇṇaṃ me ticīvaran ti na icchi paṭiggahetuṃ. manussā kho āvuso Uttara bhagavato sāmaṇakaṃ parikkhāraṃ upanāmenti, sace bhagavā paṭigaṇhāti ten'; eva te attamanā honti, no ce bhagavā paṭigaṇhāti āyasmato Ānandassa upanāmenti paṭigaṇhātu bhante thero sāmaṇakaṃ parikkhāraṃ, yathā bhagavatā paṭiggahito evam eso bhavissatīti. paṭigaṇhātu āyasmā Uttaro sāmaṇakaṃ parikkhāraṃ yathā therena paṭiggahito evam eso bhavissatīti.

[page 303]
XII. 2. 3-4.] CULLAVAGGA. 303
[... content straddling page break has been moved to the page above ...] atha kho āyasmā Uttaro Vesālikehi Vajjiputtakehi bhikkhūhi nippīḷiyamāno ekaṃ cīvaraṃ aggahesi vadeyyāthāvuso yen'; attho 'ti. ettakaṃ āyasmā Uttaro theraṃ vadetu: ettakaṃ bhante thero saṃghamajjhe vadetu: puratthimesu janapadesu buddhā bhagavanto uppajjanti, dhammavādī Pācīnakā bhikkhū adhammavādī Pāṭheyyakā bhikkhū 'ti. evam āvuso 'ti kho āyasmā Uttaro Vesālikānam Vajjiputtakānaṃ bhikkhūnaṃ paṭissutvā yenāyasmā Revato ten'; upasaṃkami, upasaṃkamitvā āyasmantaṃ Revataṃ etad avoca: ettakaṃ bhante thero . . . adhammavādī Pāṭheyyakā bhikkhū 'ti. adhamme maṃ tvaṃ bhikkhu niyojesīti thero āyasmantaṃ Uttaraṃ paṇāmesi. atha kho Vesālikā Vajjiputtakā bhikkhū āyasmantaṃ Uttaraṃ etad avocuṃ: kiṃ āvuso Uttara thero āhā 'ti. pāpikaṃ no āvuso kataṃ, adhamme maṃ tvaṃ bhikkhu niyojesīti thero maṃ paṇāmesīti. nanu tvaṃ āvuso vuḍḍho vīsativasso 'sīti. āmāvuso 'ti. api nu ca mayaṃ garunissayaṃ gaṇhāmā 'ti. ||3||
atha kho saṃgho taṃ adhikaraṇaṃ vinicchitukāmo sannipati. atha kho āyasmā Revato saṃghaṃ ñāpesi: suṇātu me āvuso saṃgho. sace mayaṃ imaṃ adhikaraṇaṃ idha vūpasameyyāma siyāpi mūlādāyakā bhikkhū punakammāya ukkoṭeyyuṃ. yadi saṃghassa pattakallaṃ, yatth'; ev'; imaṃ adhikaraṇaṃ samuppannaṃ, saṃgho tatth'; ev'; imaṃ adhikaraṇaṃ vūpasameyyā 'ti. atha kho therā bhikkhū Vesāliṃ agamaṃsu taṃ adhikaraṇaṃ vinicchitukāmā. tena kho pana samayena Sabbakāmī nāma pathavyā saṃghathero vīsaṃvassasatiko upasampadāya āyasmato Ānandassa saddhivihāriko Vesāliyaṃ paṭivasati. atha kho āyasmā Revato āyasmantaṃ Sambhūtaṃ Sāṇavāsiṃ etad avoca: ahaṃ āvuso yasmiṃ vihāre Sabbakāmī thero viharati taṃ vihāraṃ upagacchāmi, so tvaṃ kālass'; eva āyasmantaṃ Sabbakāmiṃ upasaṃkamitvā imāni dasa vatthūni puccheyyāsīti. evaṃ bhante 'ti kho āyasmā Sambhūto Sāṇavāsī āyasmato Revatassa paccassosi. atha kho āyasmā Revato yasmiṃ vihāre Sabbakāmī thero viharati taṃ vihāraṃ upagañchi. gabbhe āyasmato Sabbakāmissa senāsanaṃ paññattaṃ hoti gabbhapamukhe āyasmato Revatassa. atha kho āyasmā Revato ayaṃ thero mahallako na nipajjatīti na seyyaṃ kappesi,

[page 304]
304 CULLAVAGGA. [XII. 2. 4-6.
[... content straddling page break has been moved to the page above ...] āyasmā Sabbakāmī ayaṃ bhikkhu āgantuko kilanto na nipajjatīti na seyyaṃ kappesi. ||4|| atha kho āyasmā Sabbakāmī rattiyā paccūsasamayaṃ āyasmantaṃ Revataṃ etad avoca: katamena tvaṃ bhummi vihārena etarahi bahulaṃ viharasīti. mettāvihārena kho aham bhante etarahi bahulaṃ viharāmīti.
kullakavihārena kira tvaṃ bhummi etarahi bahulaṃ viharasi, kullakavihāro eso bhummi yad idaṃ mettā 'ti. pubbe pi me bhante gihibhūtassa āciṇṇā mettā, tenāhaṃ etarahi pi mettāvihārena bahulaṃ viharāmi, api ca mayā cirapattaṃ arahattaṃ. thero pana bhante katamena vihārena etarahi bahulaṃ viharatīti. suññatāvihārena kho ahaṃ bhummi etarahi bahulaṃ viharāmīti. mahāpurisavihārena kira bhante thero etarahi bahulaṃ viharati, mahāpurisavihāro eso bhante yad idaṃ suññatā 'ti. pubbe pi me bhummi gihibhūtassa āciṇṇā suññatā, tenāhaṃ etarahi pi suññatāvihārena bahulaṃ viharāmi, api ca mayā cirapattaṃ arahattan ti. ||5|| ayañ carahi therānaṃ bhikkhūnaṃ antarākathā vippakatā, athāyasmā Sambhūto Sāṇavāsī tasmiṃ anuppatto hoti. atha kho āyasmā Sambhūto Sāṇavāsī yenāyasmā Sabbakāmī ten'; upasaṃkami, upasaṃkamitvā āyasmantaṃ Sabbakāmiṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho āyasmā Sambhūto Sāṇavāsī āyasmantaṃ Sabbakāmiṃ etad avoca: ime bhante Vesālikā Vajjiputtakā bhikkhū Vesāliyaṃ dasa vatthūni dīpenti: kappati siṅgiloṇakappo . . . kappati jātarūparajatan ti. therena bhante upajjhāyassa mūle bahu dhammo ca vinayo ca pariyatto, therassa bhante dhammañ ca vinayañ ca paccavekkhantassa kathaṃ hoti, ke nu kho dhammavādino Pācīnakā vā bhikkhū Pāṭheyyakā vā 'ti. tayāpi kho āvuso upajjhāyassa mūle bahu dhammo ca vinayo ca pariyatto, tuyhaṃ panāvuso dhammañ ca vinayañ ca paccavekkhantassa kathaṃ hoti, ke nu kho dhammavādino Pācīnakā vā bhikkhū Pāṭheyyakā vā 'ti. mayhaṃ kho bhante dhammañ ca vinayañ ca paccavekkhantassa evaṃ hoti:
adhammavādī Pācīnakā bhikkhū dhammavādī Pāṭheyyakā bhikkhū 'ti, api cāhaṃ na tāva diṭṭhiṃ āvikaromi, app eva maṃ imasmiṃ adhikaraṇe sammanneyyā 'ti. mayham pi kho āvuso dhammañ ca vinayañ ca paccavekkhantassa evaṃ hoti:

[page 305]
XII. 2. 6-7.] CULLAVAGGA. 305
[... content straddling page break has been moved to the page above ...] adhammavādī Pācīnakā bhikkhū dhammavādī Pāṭheyyakā bhikkhū 'ti, api cāhaṃ na tāva diṭṭhiṃ āvikaromi, app eva maṃ imasmiṃ adhikaraṇe sammanneyyā 'ti. ||6||
atha kho saṃgho taṃ adhikaraṇaṃ vinicchitukāmo sannipati. tasmiṃ kho pana adhikaraṇe vinicchiyamāne anaggāni c'; eva bhassāni jāyanti na c'; ekassa bhāsitassa attho viññāyati.
atha kho āyasmā Revato saṃghaṃ ñāpesi: suṇātu me bhante saṃgho. amhākaṃ imasmiṃ adhikaraṇe vinicchiyamāne anaggāni c'; eva bhassāni jāyanti na c'; ekassa bhāsitassa attho viññāyati. yadi saṃghassa pattakallaṃ, saṃgho imaṃ adhikaraṇaṃ ubbāhikāya vūpasameyya. cattāro Pācīnake bhikkhū cattāro Pāṭheyyake bhikkhū uccini: Pācīnakānaṃ bhikkhūnaṃ āyasmantaṃ ca Sabbakāmiṃ āyasmantaṃ ca Sāḷhaṃ āyasmantaṃ ca Khujjasobhitaṃ āyasmantaṃ ca Vāsabhagāmikaṃ, Pāṭheyyakānaṃ bhikkhūnaṃ āyasmantaṃ ca Revataṃ āyasmantaṃ ca Sambhūtaṃ Sāṇavāsiṃ āyasmantaṃ ca Yasaṃ Kākaṇḍakaputtaṃ āyasmantaṃ ca Sumanaṃ. atha kho āyasmā Revato saṃghaṃ ñāpesi: suṇātu me bhante saṃgho.
amhākaṃ imasmiṃ adhikaraṇe vinicchiyamāne anaggāni c'; eva bhassāni jāyanti na c'; ekassa bhāsitassa attho viññāyati.
yadi saṃghassa pattakallaṃ, saṃgho cattāro Pācīnake bhikkhū cattāro Pāṭheyyake bhikkhū sammanneyya ubbāhikāya imaṃ adhikaraṇaṃ vūpasametuṃ. esā ñatti. suṇātu me bhante saṃgho. amhākaṃ imasmiṃ . . . viññāyati. saṃgho cattāro . . . sammannati ubbāhikāya imaṃ adhikaraṇaṃ vūpasametuṃ. yassāyasmato khamati catunnaṃ Pācīnakānaṃ bhikkhūnaṃ catunnaṃ Pāṭheyyakānaṃ bhikkhūnaṃ sammuti ubbāhikāya imaṃ adhikaraṇaṃ vūpasametuṃ, so tuṇh'; assa. yassa na kkhamati so bhāseyya. sammatā saṃghena cattāro Pācīnakā bhikkhū cattāro Pāṭheyyakā bhikkhū ubbāhikāya imaṃ adhikaraṇaṃ vūpasametuṃ.
khamati . . . dhārayāmīti. tena kho pana samayena Ajito nāma bhikkhu dasavasso saṃghassa pātimokkhuddesako hoti.
atha kho saṃgho āyasmantam pi Ajitaṃ sammanni therānaṃ bhikkhūnaṃ āsanapaññāpakaṃ. atha kho therānaṃ bhikkhūnaṃ etad ahosi: kattha nu kho mayaṃ imaṃ adhikaraṇaṃ vūpasameyyāmā 'ti. atha kho therānaṃ bhikkhūnaṃ etad ahosi:

[page 306]
306 CULLAVAGGA. [XII. 2. 7-8.
[... content straddling page break has been moved to the page above ...] ayaṃ kho Vālikārāmo ramaṇīyo appasaddo appanigghoso. yan nūna mayaṃ Vālikārāme imaṃ adhikaraṇaṃ vūpasameyyāmā 'ti. atha kho therā bhikkhū Vālikārāmaṃ agamaṃsu taṃ adhikaraṇaṃ vinicchitukāmā. ||7||
atha kho āyasmā Revato saṃghaṃ ñāpesi: suṇātu me bhante saṃgho. yadi saṃghassa pattakallaṃ, ahaṃ āyasmantaṃ Sabbakāmiṃ vinayaṃ puccheyyan ti. āyasmā Sabbakāmī saṃghaṃ ñāpesi: suṇātu me āvuso saṃgho. yadi saṃghassa pattakallaṃ, ahaṃ Revatena vinayaṃ puṭṭho vissajjeyyan ti. atha kho āyasmā Revato āyasmantaṃ Sabbakāmiṃ etad avoca:
kappati bhante siṅgiloṇakappo 'ti. ko so āvuso siṅgiloṇakappo 'ti. kappati bhante siṅginā loṇaṃ pariharituṃ yattha aloṇakaṃ bhavissati tattha paribhuñjissāmīti. nāvuso kappatīti. kattha paṭikkhittan ti. Sāvatthiyā suttavibhaṅge (Pāc. 38) 'ti. kiṃ āpajjatīti. sannidhikārakabhojane pācittiyan ti. suṇātu me bhante saṃgho. idaṃ paṭhamaṃ vatthuṃ saṃghena vinicchitaṃ iti p'; idaṃ vatthuṃ uddhammaṃ ubbinayaṃ apagatasatthusāsanaṃ, idaṃ paṭhamaṃ salākaṃ nikkhipāmi.
kappati bhante dvaṅgulakappo 'ti. ko so āvuso dvaṅgulakappo 'ti. kappati bhante dvaṅgulāya . . . (see ch. 1. 10) . . . nāvuso kappatīti. kattha paṭikkhittan ti. Rājagahe suttavibhaṅge (Pāc. 37) 'ti. kiṃ āpajjatīti. vikālabhojane pācittiyan ti. suṇātu me bhante saṃgho. idaṃ dutiyaṃ vatthuṃ . . . idaṃ dutiyaṃ salākaṃ nikkhipāmi.
kappati bhante gāmantarakappo 'ti. ko so . . . nāvuso kappatīti. kattha paṭikkhittan ti. Sāvatthiyā suttavibhaṅge (Pāc. 35) 'ti. kiṃ āpajjatīti. anatirittabhojane pācittiyan ti. suṇātu me . . . idaṃ tatiyaṃ salākaṃ nikkhipāmi.
kappati bhante āvāsakappo 'ti. ko so . . . nāvuso kappatīti. kattha paṭikkhittan ti. Rājagahe uposathasaṃyutte (Mahāvagga, II. 8. 3) 'ti. kiṃ āpajjatīti. vinayātisāre dukkaṭan ti. suṇātu me . . . idaṃ catutthaṃ salākaṃ nikkhipāmi.
kappati bhante anumatikappo 'ti. ko so . . . nāvuso kappatīti.

[page 307]
XII. 2. 8-9.] CULLAVAGGA. 307
[... content straddling page break has been moved to the page above ...] kattha paṭikkhittan ti. Campeyyake vinayavatthusmin (Mahāvagga, IX. 3. 5) ti. kiṃ āpajjatīti.
vinayātisāre dukkaṭan ti. suṇātu me . . . idaṃ pañcamaṃ salākaṃ nikkhipāmi.
kappati bhante āciṇṇakappo 'ti. ko so . . . āciṇṇakappo āvuso ekacco kappati ekacco na kappatīti. suṇātu me . . . idaṃ chaṭṭhaṃ salākaṃ nikkhipāmi.
kappati bhante amathitakappo 'ti. ko so . . . nāvuso kappatīti. kattha paṭikkhittan ti. Sāvatthiyā suttavibhaṅge (Pāc. 35) 'ti. kiṃ āpajjatīti. anatirittabhojane pācittiyan ti. suṇātu me . . . idaṃ sattamaṃ salākaṃ nikkhipāmi.
kappati bhante jalogi pātun ti. ko so . . . nāvuso kappatīti. kattha paṭikkhittan ti. Kosambiyā suttavibhaṅge (Pāc. 51) 'ti. kiṃ āpajjatīti. surāmerayapāne pācittiyan ti. suṇātu me . . . idaṃ aṭṭhamaṃ salākaṃ nikkhipāmi.
kappati bhante adasakaṃ nisīdanan ti. nāvuso kappatīti. kattha paṭikkhittan ti. Sāvatthiyā suttavibhaṅge (Pāc. 89) 'ti. kiṃ āpajjatīti. chedanake pācittiyan ti. suṇātu me . . . idaṃ navamaṃ salākaṃ nikkhipāmi.
kappati bhante jātarūparajatan ti. nāvuso kappatīti. kattha paṭikkhittan ti. Rājagahe suttavibhaṅge (Nissagg. 18) 'ti. kiṃ āpajjatīti. jātarūparajatapaṭiggahaṇe pācittiyan ti. suṇātu me . . . idaṃ dasamaṃ salākaṃ nikkhipāmi.
suṇātu me bhante saṃgho. imāni dasa vatthūni saṃghena vinicchitāni iti p'; imāni vatthūni uddhammāni ubbinayāni apagatasatthusāsanānīti. nihataṃ etaṃ āvuso adhikaraṇaṃ santaṃ vūpasantaṃ suvūpasantaṃ. api ca maṃ tvaṃ āvuso saṃghamajjhe pi imāni dasa vatthūni puccheyyāsi tesaṃ bhikkhūnaṃ saññattiyā 'ti. atha kho āyasmā Revato āyasmantaṃ Sabbakāmiṃ saṃghamajjhe pi imāni dasa vatthūni pucchi, puṭṭho-puṭṭho āyasmā Sabbakāmī vissajjesi. ||8||
imāya kho pana vinayasaṃgītiyā satta bhikkhusatāni anūnāni anadhikāni ahesuṃ, tasmāyaṃ vinayasaṃgīti sattasatīti vuccatīti. ||9||2||
sattasatikakkhandhakaṃ niṭṭhitaṃ dvādasamaṃ.

[page 308]
308 CULLAVAGGA.
imamhi khandhake vatthu pañcavīsati. tassa uddānaṃ:
dasa vatthūni, pūretvā, kammaṃ, dūtena pāvisi,
cattāro, puna rūpañ ca, Kosambi ca, Pāveyyako, |
maggo Soreyyaṃ Saṃkāsaṃ Kaṇṇakujjaṃ Udumbaraṃ
Sahaṃjāti ca, majjhesi, assosi, kaṃ nu kho mayaṃ, |
pattanāvāya sa ujji, dūraho pi udāmassa
dārukaṃ, saṃgho ca Vesāli, mettā, saṃgho, ubbāhikā 'ti.
CULLAVAGGAṂ NIṬṬHITAṂ.