Vinaya-Pitaka, Vol. 2: Cullavagga
Based on the edition by Hermann Oldenberg, London : Pali Text Society 1880
(Reprinted 1930, 1964, 1977, 1995)


Input by the Dhammakaya Foundation, Thailand, 1989-1996
[GRETIL-Version vom 6.1.2015]


NOTICE
This file is (C) Copyright the Pali Text Society and the Dhammakaya Foundation, 2015.
This work is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License.

These files are provided by courtesy of the Pali Text Society for
scholarly purposes only.
In principle they represent a digital edition (without revision or
correction) of the printed editions of the complete set of Pali
canonical texts published by the PTS. While they have been subject to a
process of checking, it should not be assumed that there is no
divergence from the printed editions and it is strongly recommended that
they are checked against the printed editions before quoting.



VERSION IN PTS LAYOUT
NOTE: Oldenberg's "Various Readings" (pp. 303-330) are not included in this electronic text.





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








[page 001]
1
VINAYAPIṬAKAṂ.
CULLAVAGGA.
Namo tassa bhagavato arahato sammāsambuddhassa.
I.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena Paṇḍukalohitakā bhikkhū attanā bhaṇḍanakā-
rakā kalahakārakā vivādakārakā bhassakārakā saṃghe adhi-
karaṇakārakā, ye pi c'; aññe bhikkhū bhaṇḍanakārakā
kalahakārakā vivādakārakā bhassakārakā saṃghe adhikara-
ṇakārakā te upasaṃkamitvā evaṃ vadenti: mā kho tumhe
āyasmanto eso ajesi, balavābalavaṃ patimantetha, tumhe
tena paṇḍitatarā ca vyattatarā ca bahussutatarā ca alamattha-
tarā ca, mā c'; assa bhāyittha, mayam pi tumhākaṃ pakkhā
bhavissāmā 'ti. tena anuppannāni c'; eva bhaṇḍanāni uppa-
jjanti uppannāni ca bhaṇḍanāni bhiyyobhāvāya vepullāya
saṃvattanti. ||1|| ye te bhikkhū appicchā te ujjhāyanti
khīyanti vipācenti: kathaṃ hi nāma Paṇḍukalohitakā
bhikkhū attanā bhaṇḍanakārakā . . . adhikaraṇakārakā ye
pi c'; aññe bhikkhū bhaṇḍanakārakā . . . adhikaraṇakārakā
te upasaṃkamitvā evaṃ vakkhanti: mā kho . . . saṃva-
ttantīti. atha kho te bhikkhū bhavagato etam atthaṃ
ārocesuṃ. atha kho bhagavā etasmiṃ nidāne etasmiṃ
pakaraṇe bhikkhusaṃghaṃ sannipātāpetvā bhikkhū paṭi-
pucchi: saccaṃ kira bhikkhave Paṇḍukalohitakā bhikkhū atta'

[page 002]
2 CULLAVAGGA. [I. 1. 2-4.
nā bhaṇḍanakārakā . . . adhikaraṇakārakā ye pi . . . adhi-
karaṇakārakā te upasaṃkamitvā evaṃ vadenti: mā kho . . .
saṃvattantīti. saccaṃ bhagavā. vigarahi buddho bhagavā:
ananucchaviyaṃ bhikkhave tesaṃ moghapurisānaṃ ananulo-
mikaṃ appaṭirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ.
kathañ hi nāma te bhikkhave moghapurisā attanā bhaṇḍana-
kārakā . . . adhikaraṇakārakā ye pi c'; aññe bhikkhū . . .
evaṃ vakkhanti: mā kho . . . saṃvattantīti. n'; etaṃ
bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā
{bhiyyobhāvāya,} atha kho taṃ bhikkhave appasannānañ c'
eva appasādāya pasannānañ ca ekaccānaṃ aññathattāyā
'ti. ||2|| atha kho bhagavā te bhikkhū anekapariyāyena
vigarahitvā dubbharatāya dupposatāya mahicchatāya asantu-
ṭṭhiyā saṃgaṇikāya kosajjassa avaṇṇaṃ bhāsitvā anekapari-
yāyena subharatāya suposatāya appicchassa santuṭṭhassa
sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa
vaṇṇaṃ bhāsitvā bhikkhūnaṃ tadanucchavikaṃ tadanulomi-
kaṃ dhammiṃ kathaṃ katvā bhikkhū amantesi: tena
hi bhikkhave saṃgho Paṇḍukalohitakānaṃ bhikkhūnaṃ
tajjaniyakammaṃ karotu. ||3|| evañ ca pana bhikkhave
kātabbaṃ: paṭhamaṃ {Paṇḍukalohitakā} bhikkhū codetabbā,
codetvā sāretabbā, sāretvā āpattiṃ ropetabbā, āpattiṃ ropetvā
vyattena bhikkhunā paṭibalena saṃgho ñāpetabbo: suṇātu
me bhante saṃgho. ime Paṇḍukalohitakā bhikkhū attanā
bhaṇḍanakārakā . . . adhikaraṇakārakā ye pi c'; aññe bhikkhū
bhaṇḍanakārakā . . . adhikaraṇakārakā te upasaṃka-
mitvā evaṃ vadenti . . . saṃvattanti. yadi saṃghassa patta-
kallaṃ, saṃgho Paṇḍukalohitakānaṃ bhikkhūnaṃ tajjaniya-
kammaṃ kareyya. esā ñatti. suṇātu me bhante saṃgho.
ime Paṇḍukalohitakā bhikkhū attanā . . . saṃvattanti.
saṃgho Paṇḍukalohitakānaṃ bhikkhūnaṃ tajjaniyakammaṃ
karoti. yassāyasmato khamati Paṇḍukalohitakānaṃ bhikkhū-
naṃ tajjaniyassa kammassa karaṇaṃ so tuṇh'; assa, yassa na
kkhamati so bhāseyya. dutiyam pi etam atthaṃ vadāmi . . .
tatiyam pi etam atthaṃ vadāmi. suṇātu me bhante saṃgho.
ime Paṇḍukalohitakā . . . so bhāseyya. kataṃ saṃghena
Paṇḍukalohitakānaṃ bhikkhūnaṃ tajjaniyakammaṃ. kha-
mati saṃghassa, tasmā tuṇhī, evam etaṃ dhārayāmīti. ||4||1||

[page 003]
I. 2. 1-3. 1.] CULLAVAGGA. 3
tīhi bhikkhave aṅgehi samannāgataṃ tajjaniyakammaṃ
adhammakammañ ca hoti avinayakammañ ca duvūpasantañ
ca: asammukhā kataṃ hoti, apaṭipucchā kataṃ hoti, apa-
ṭiññāya kataṃ hoti. imehi kho bhikkhave tīh'; aṅgehi
samannāgataṃ tajjaniyakammaṃ adhammakammañ ca hoti
. . . {duvūpasantañ} ca. aparehi pi bhikkhave tīh'; aṅgehi
samannāgataṃ tajjaniyakammam adhammakammañ ca hoti
. . . duvūpasantañ ca: anāpattiyā kataṃ hoti, adesanāgā-
miniyā āpattiyā kataṃ hoti, desitāya āpattiyā kataṃ hoti.
imehi kho bhikkhave tīh'; aṅgehi samannāgataṃ tajjaniya-
kammaṃ adhammakammañ ca hoti . . . duvūpasantañ ca.
aparehi pi . . . duvūpasantañ cā: acodetvā kataṃ hoti,
asāretvā kataṃ hoti, āpattiṃ aropetvā kataṃ hoti. imehi
kho . . . duvūpasantañ ca. aparehi pi . . . duvūpasantañ
ca: asammukhā kataṃ hoti, adhammena kataṃ hoti, vaggena
kataṃ hoti. imehi kho . . . duvūpasantañ ca. aparehi pi
. . . duvūpasantañ ca: apaṭipucchā kataṃ hoti, adhammena
kataṃ hoti, vaggena kataṃ hoti. imehi kho . . . duvū-
pasantañ ca. aparehi pi . . . apaṭiññāya k. h., adhammena
k. h., vaggena k. h., . . . anāpattiyā k. h., adhammena k. h.,
vaggena k. h., . . . adesanāgāminiyā āpattiyā k. h.,
adhammena k. h., vaggena k. h., . . . desitāya āpattiyā
k. h., adhammena k. h., vaggena k. h., . . . acodetvā k. h.,
adhammena k. h., vaggena k. h., . . . asāretvā k. h.,
adhammena k. h., vaggena k. h., . . .; aparehi pi bhikkhave
tīh'; aṅgehi samannāgataṃ tajjaniyakammaṃ adhamma-
kammañ ca hoti avinayakammañ ca duvūpasantañ ca:
āpattiṃ aropetvā k. h., adhammena k. h., vaggena k. h.,
imehi kho bhikkhave tīh'; aṅgehi samannāgataṃ tajjaniya-
kammaṃ adhammakammañ ca hoti . . . duvūpasantañ
ca. ||1||
adhammakammadvādasakaṃ niṭṭhitaṃ. ||2||
tīhi bhikkhave aṅgehi samannāgataṃ tajjaniyakammaṃ
dhammakammañ ca hoti vinayakammañ ca suvūpasantañ
ca: sammukhā kataṃ hoti, paṭipucchā kataṃ hoti, paṭiññā-
ya kataṃ hoti. imehi kho . . . suvūpasantañ ca. aparehi
pi . . . āpattiyā k. h., desanāgāminiyā āpattiyā k. h., adesi-

[page 004]
4 CULLAVAGGA. [I. 3. 1-4. 2.
tāya āpattiyā k. h., . . . codetvā k. h., sāretvā k. h., āpattiṃ
ropetvā k. h., . . . sammukhā k. h., dhammena k. h., sam-
aggena k. h., . . . paṭipucchā k. h., dhammena k. h.,
samaggena k. h., . . . paṭiññāya k. h., dhammena k. h., sam-
aggena k. h., . . . āpattiyā k. h., dhammena k. h.,
samaggena k. h., . . . desanāgāminiyā āpattiyā k. h.,
dhammena k. h., samaggena k. h., . . . adesitāya āpattiyā
k. h., dhammena k. h., samaggena k. h., . . . codetvā k. h.,
dhammena k. h., samaggena k. h., . . . sāretvā k. h.,
dhammena k. h., samaggena k. h., . . .; aparehi pi bhi-
kkhave tīh'; aṅgehi samannāgataṃ tajjaniyakammaṃ dhamma-
kammañ ca hoti vinayakammañ ca suvūpasantañ ca: āpattiṃ
ropetvā k. h., dhammena k. h., samaggena kataṃ hoti.
imehi kho bhikkhave tīh'; aṅgehi samannāgataṃ tajjaniya-
kammaṃ dhammakammañ ca . . . suvūpasantañ ca. ||1||
dhammakammadvādasakaṃ niṭṭhitaṃ. ||3||
tīhi bhikkhave aṅgehi samannāgatassa bhikkhuno ākaṅkha-
māno saṃgho tajjaniyakammaṃ kareyya: bhaṇḍanakārako
hoti kalahakārako vivādakārako bhassakārako saṃghe adhi-
karaṇakārako, bālo hoti avyatto āpattibahulo anapadāno, gihi-
saṃsaṭṭho viharati ananulomikehi gihisaṃsaggehi. imehi kho
bhikkhave tīh'; aṅgehi samannāgatassa bhikkhuno ākaṅkha-
māno saṃgho tajjaniyakammaṃ kareyya. aparehi pi bhi-
kkhave tīh'; aṅgehi . . . kareyya: adhisīle sīlavipanno hoti,
ajjhācāre ācāravipanno hoti, atidiṭṭhiyā diṭṭhivipanno hoti.
imehi kho . . . kareyya. aparehi pi . . . kareyya: buddhassa
avaṇṇaṃ bhāsati, dhammassa avaṇṇaṃ bhāsati, saṃghassa
avaṇṇaṃ bhāsati. imehi kho . . . kareyya. ||1|| tiṇṇaṃ
bhikkhave bhikkhūnaṃ ākaṅkhamāno saṃgho tajjaniya-
kammaṃ kareyya: eko bhaṇḍanakārako hoti . . . adhikara-
ṇakārako, eko bālo hoti avyatto āpattibahulo anapadāno, eko
gihisaṃsaṭṭho viharati ananulomikehi gihisaṃsaggehi. ime-
saṃ kho bhikkhave tiṇṇaṃ bhikkhūnaṃ ākaṅkhamāno
saṃgho tajjaniyakammaṃ kareyya. aparesam pi bhikkhave
tiṇṇaṃ bhikkhūnaṃ . . . kareyya: eko adhisīle sīlavipanno
hoti, eko ajjhācāre ācāravipanno hoti, eko atidiṭṭhiyā diṭṭhivi-
panno hoti. imesaṃ kho . . . kareyya. aparesam pi . . .

[page 005]
I. 4. 2-6. 2.] CULLAVAGGA. 5
kareyya: eko buddhassa avaṇṇaṃ bhāsati, eko dhammassa
avaṇṇaṃ bhāsati, eko saṃghassa avaṇṇaṃ bhāsati. imesaṃ
kho . . . kareyya. ||2||
ākaṅkhamānachakkaṃ niṭṭhitaṃ. ||4||
tajjaniyakammakatena bhikkhave bhikkhunā sammāvatti-
tabbaṃ. tatrāyaṃ sammāvattanā: na upasampādetabbaṃ,
na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo, na bhi-
kkhunovādakasammuti sāditabbā, sammatena pi bhikkhuniyo
na ovaditabbā, yāya āpattiyā saṃghena tajjaniyakammaṃ
kataṃ hoti sā āpatti na āpajjitabbā, aññā vā tādisikā, tato vā
pāpiṭṭhatarā, kammaṃ na garahitabbaṃ, kammikā na garahi-
tabbā, na pakatattassa bhikkhuno uposatho ṭhapetabbo, na
pavāraṇā ṭhapetabbā, na savacanīyaṃ kātabbaṃ, na anuvādo
paṭṭhapetabbo, na okāso kāretabbo, no codetabbo, na sāre-
tabbo, na bhikkhūhi sampayojetabban ti. ||1||
tajjaniyakamme aṭṭhārasavattaṃ niṭṭhitaṃ. ||5||
atha kho saṃgho Paṇḍukalohitakānaṃ bhikkhūnaṃ tajjani-
yakammaṃ akāsi. te saṃghena tajjaniyakammakatā sammā-
vattanti lomaṃ pātenti netthāraṃ vattanti bhikkhū upasaṃ-
kamitvā evaṃ vadenti: mayaṃ āvuso saṃghena tajjaniya-
kammakatā sammāvattāma lomaṃ pātema netthāraṃ vattā-
ma. kathaṃ nu kho amhehi paṭipajjitabban ti. bhagavato
etam atthaṃ ārocesuṃ. tena hi bhikkhave saṃgho Paṇḍu-
kalohitakānaṃ bhikkhūnaṃ tajjaniyakammaṃ paṭippassam-
bhetu. ||1|| pañcahi bhikkhave aṅgehi samannāgatassa
bhikkhuno tajjaniyakammaṃ na paṭippassambhetabbaṃ:
upasampādeti, nissayaṃ deti, sāmaṇeraṃ upaṭṭhāpeti, bhi-
kkhunovādakasammutiṃ sādiyati, sammato pi bhikkhuniyo
ovadati. imehi kho bhikkhave pañcah'; aṅgehi samannāga-
tassa bhikkhuno tajjaniyakammaṃ na paṭippassambhetabbaṃ.
aparehi pi bhikkhave pañcah'; aṅgehi . . . na paṭippassambhe-
tabbaṃ: yāya āpattiyā saṃghena tajjaniyakammaṃ kataṃ
hoti taṃ āpattiṃ āpajjati, aññaṃ vā tādisikaṃ, tato vā
{pāpiṭṭhataraṃ,} kammaṃ garahati, kammike garahati. imehi
kho bhikkhave . . . na paṭippassambhetabbaṃ. aṭṭhahi
bhikkhave aṅgehi samannāgatassa bhikkhuno tajjaniya-

[page 006]
6 CULLAVAGGA. [I. 6. 2-8. 2.
kammaṃ na paṭippassambhetabbaṃ: pakatattassa bhikkhuno
uposathaṃ ṭhapeti, pavāraṇaṃ ṭhapeti, savacanīyaṃ karoti,
anuvādaṃ paṭṭhapeti, okāsaṃ kāreti, codeti, sāreti, bhikkhūhi
sampayojeti. imehi kho bhikkhave aṭṭhah'; aṅgehi samannā-
gatassa bhikkhuno tajjaniyakammaṃ na paṭippassambhe-
tabbaṃ. ||2||
napaṭippassambhetabbāṭṭhārasakaṃ niṭṭhitaṃ. ||6||
pañcahi bhikkhave aṅgehi samannāgatassa bhikkhuno
tajjaniyakammaṃ paṭippassambhetabbaṃ: na upasampādeti,
na nissayaṃ deti, na sāmaṇeraṃ upaṭṭhāpeti, na bhikkhun-
ovādakasammutiṃ sādiyati, sammato pi bhikkhuniyo na ova-
dati. imehi kho bhikkhave pañcah'; aṅgehi samannāgatassa
bhikkhuno tajjaniyakammaṃ paṭippassambhetabbaṃ. apa-
rehi pi bhikkhave pañcah'; aṅgehi . . . paṭippassambhe-
tabbaṃ: yāya āpattiyā saṃghena tajjaniyakammaṃ kataṃ
hoti taṃ āpattiṃ na āpajjati, aññaṃ vā tādisikaṃ, tato vā
pāpiṭṭhataraṃ, kammaṃ na garahati, kammike na garahati.
imehi kho bhikkhave . . . paṭippassambhetabbaṃ. aṭṭhahi
bhikkhave aṅgehi . . . paṭippassambhetabbaṃ: pakatattassa
bhikkhuno na uposathaṃ ṭhapeti, na pavāraṇaṃ ṭhapeti, na
savacanīyaṃ karoti, na anuvādaṃ paṭṭhapeti, na okāsaṃ
kāreti, na codeti, na sāreti, na bhikkhūhi sampayojeti.
imehi kho bhikkhave aṭṭhah'; aṅgehi samannāgatassa bhi-
kkhuno tajjaniyakammaṃ paṭippassambhetabbaṃ. ||1||
paṭippassambhetabbāṭṭhārasakaṃ niṭṭhitaṃ. ||7||
evañ ca pana bhikkhave paṭippassambhetabbaṃ: tehi
bhikkhave Paṇḍukalohitakehi bhikkhūhi saṃghaṃ upa-
saṃkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ
bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ
paggahetvā evam assa vacanīyo: mayaṃ bhante saṃghena
tajjaniyakammakatā sammāvattāma lomaṃ pātema netthāraṃ
vattāma tajjaniyassa kammassa paṭippassaddhiṃ yācāmā 'ti.
dutiyam pi yācitabbā --la--, tatiyam pi yācitabbā. vyattena
bhikkhunā paṭibalena saṃgho ñāpetabbo: ||1|| suṇātu me
bhante saṃgho. ime Paṇḍukalohitakā bhikkhū saṃghena
tajjaniyakammakatā sammāvattanti lomaṃ pātenti netthāraṃ

[page 007]
I. 8. 2-9. 1.] CULLAVAGGA. 7
vattanti tajjaniyassa kammassa paṭippassaddhiṃ yācanti.
yadi saṃghassa pattakallaṃ, saṃgho Paṇḍukalohitakānaṃ
bhikkhūnaṃ tajjaniyakammaṃ paṭippassambheyya. esā
ñatti. suṇātu me bhante saṃgho. ime Paṇḍukalohitakā
bhikkhū saṃghena tajjaniyakammakatā sammāvattanti lo-
maṃ pātenti netthāraṃ vattanti tajjaniyassa kammassa pa-
ṭippassaddhiṃ yācanti. saṃgho Paṇḍukalohitakānaṃ bhi-
kkhūnaṃ tajjaniyakammaṃ paṭippassambheti. yassāyasmato
khamati Paṇḍukalohitakānaṃ bhikkhūnaṃ tajjaniyassa ka-
mmassa paṭippassaddhi so tuṇh'; assa, yassa na kkhamati so
bhāseyya. dutiyam pi etam atthaṃ vadāmi: suṇātu . . .
bhāseyya. tatiyam pi etam atthaṃ vadāmi: suṇātu . . .
bhāseyya. paṭippassaddhaṃ saṃghena Paṇḍukalohitakānaṃ
bhikkhūnaṃ tajjaniyakammaṃ. khamati saṃghassa, tasmā
tuṇhī, evam etaṃ dhārayāmīti. ||2||8||
tajjaniyakammaṃ niṭṭhitaṃ paṭhamaṃ.
tena kho pana samayena āyasmā Seyyasako bālo hoti
avyatto āpattibahulo anapadāno, gihisaṃsaṭṭho viharati
ananulomikehi gihisaṃsaggehi, api 'ssu bhikkhū pakatā
parivāsaṃ dentā mūlāya paṭikassantā mānattaṃ dentā
abbhentā. ye te bhikkhū appicchā te ujjhāyanti khīyanti
vipācenti: kathaṃ hi nāma āyasmā Seyyasako bālo bha-
vissati avyatto āpattibahulo anapadāno, gihisaṃsaṭṭho viha-
rissati ananulomikehi gihisaṃsaggehi, api 'ssu bhikkhū
pakatā parivāsaṃ dentā mūlāya paṭikassantā mānattaṃ
dentā abbhentā 'ti. atha kho te bhikkhū bhagavato etam
atthaṃ ārocesuṃ. atha kho bhagavā etasmiṃ nidāne
etasmiṃ pakaraṇe bhikkhusaṃghaṃ sannipātāpetvā bhi-
kkhū paṭipucchi: saccaṃ kira bhikkhave Seyyasako bhikkhu
bālo hoti . . . viharati . . . abbhentā 'ti. saccaṃ bhagavā.
vigarahi buddho bhagavā: ananucchaviyaṃ bhikkhave tassa
moghapurisassa ananulomikaṃ appaṭirūpaṃ assāmaṇakaṃ
akappiyaṃ akaraṇīyaṃ, kathaṃ hi nāma so bhikkhave
moghapuriso bālo bhavissati . . . viharissati . . . abbhentā.
n'; etaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ
vā bhiyyobhāvāya --la-- vigarahitvā dhammiṃ kathaṃ
katvā bhikkhū āmantesi: tena hi bhikkhave saṃgho Seyya-

[page 008]
8 CULLAVAGGA. [I. 9. 1-11. 2.
sakassa bhikkhuno nissayakammaṃ karotu nissāya te
vatthabban ti. ||1|| evañ ca pana bhikkhave kātabbaṃ:
paṭhamaṃ Seyyasako bhikkhu codetabbo, codetvā sāretabbo,
sāretvā āpattiṃ ropetabbo, āpattiṃ ropetvā vyattena bhi-
kkhunā paṭibalena saṃgho ñāpetabbo: suṇātu me bhante
saṃgho. ayaṃ Seyyasako bhikkhu bālo avyatto . . . viha-
rati . . . abbhentā. yadi saṃghassa pattakallaṃ, saṃgho
Seyyasakassa bhikkhuno nissayakammaṃ kareyya nissāya
te vatthabban ti. esā ñatti. suṇātu me bhante saṃgho.
ayaṃ Seyyasako bhikkhu bālo avyatto . . . viharati . . .
abbhentā. saṃgho Seyyasakassa bhikkhuno nissayakammaṃ
karoti nissāya te vatthabban ti. yassāyasmato khamati Seyya-
sakassa bhikkhuno nissayakammassa karaṇaṃ nissāya te
vatthabban ti so tuṇh'; assa, yassa na kkhamati so bhāseyya.
dutiyam pi etam atthaṃ vadāmi --la--, tatiyam pi etam
atthaṃ vadāmi: suṇātu me bhante . . . so bhāseyya. kataṃ
saṃghena Seyyasakassa bhikkhuno nissayyakammaṃ nissāya
te vatthabban ti. khamati saṃghassa, tasmā tuṇhī, evam
etaṃ dhārayāmīti. ||2||9||
tīhi bhikkhave aṅgehi . . . (=ch. 2-5. Instead of tajja-
niyakammaṃ, tajjaniyakammakatena, read nissayakammaṃ,
nissayakammakatena) . . . na bhikkhūhi sampayojetabban
ti. ||1||
nissayakamme aṭṭhārasavattaṃ niṭṭhitaṃ. ||10||
atha kho saṃgho Seyyasakassa bhikkhuno nissayakammaṃ
akāsi nissāya te vatthabban ti. so saṃghena nissayakamma-
kato kalyāṇamitte sevamāno bhajamāno payirupāsamāno
uddisāpento paripucchanto bahussuto hoti āgatāgamo dha-
mmadharo vinayadharo mātikādharo paṇḍito viyatto medhāvī
lajjī kukkuccako sikkhākāmo, sammāvattati lomaṃ pāteti
netthāraṃ vattati, bhikkhū upasaṃkamitvā evaṃ vadeti:
ahaṃ āvuso saṃghena nissayakammakato sammāvattāmi
lomaṃ pātemi netthāraṃ vattāmi. kathaṃ nu kho mayā
paṭipajjitabban ti. bhagavato etam atthaṃ ārocesuṃ. tena
hi bhikkhave saṃgho Seyyasakassa bhikkhuno nissaya-
kammaṃ paṭippassambhetu. ||1|| pañcahi bhikkhave . . .

[page 009]
I. 11. 2-13. 1.] CULLAVAGGA. 9
(=ch 6. 2-7. Instead of tajjaniyakammaṃ read nissaya-
kammaṃ) . . . paṭippassambhetabbaṃ. ||2||
paṭippassambhetabbāṭṭhārasakaṃ niṭṭhitaṃ. ||11||
evañ ca pana bhikkhave paṭippassambhetabbaṃ: tena bhi-
kkhave Seyyasakena bhikkhunā saṃghaṃ upasaṃkamitvā
ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ
pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evam
assa vacanīyo: ahaṃ bhante saṃghena nissayakammakato
sammāvattāmi lomaṃ pātemi netthāraṃ vattāmi nissayassa
kammassa paṭippassaddhiṃ yācāmīti. dutiyam pi yācitabbā
--la--, tatiyam pi yācitabbā. ||1|| vyattena bhikkhunā pa-
ṭibalena saṃgho ñāpetabbo: suṇātu me bhante saṃgho. ayaṃ
Seyyasako bhikkhu saṃghena nissayakammakato sammā-
vattati lomaṃ pāteti netthāraṃ vattati nissayassa kammassa
paṭippassaddhiṃ yācati. yadi saṃghassa pattakallaṃ, saṃgho
Seyyasakassa bhikkhuno nissayakammaṃ paṭippassambheyya.
esā ñatti. suṇātu me bhante saṃgho. ayaṃ Seyyasako bhi-
kkhu saṃghena nissayakammakato sammāvattati lomaṃ pā-
teti netthāraṃ vattati nissayassa kammassa paṭippassaddhiṃ
yācati. saṃgho Seyyasakassa bhikkhuno nissayakammaṃ
paṭippassambheti. yassāyasmato khamati Seyyasakassa bhi-
kkhuno nissayassa kammassa paṭippassaddhi so tuṇh'; assa,
yassa na kkhamati so bhāseyya. dutiyam pi etam atthaṃ
vadāmi: suṇātu . . . bhāseyya. tatiyam pi etam atthaṃ
vadāmi: suṇātu . . . bhāseyya. paṭippassaddhaṃ saṃghena
Seyyasakassa bhikkhuno nissayakammaṃ. khamati saṃ-
ghassa, tasmā tuṇhī, evam etaṃ dhārayāmīti. ||2||12||
nissayakammaṃ niṭṭhitaṃ dutiyaṃ.
tena kho pana samayena Assajipunabbasukā nāma
Kiṭāgirismiṃ āvāsikā honti alajjino pāpabhikkhū. te
evarūpaṃ anācāraṃ ācaranti: mālāvacchaṃ ropenti pi ropā-
penti pi siñcanti pi siñcāpenti pi ocinanti pi ocināpenti pi
ganthenti pi ganthāpenti pi ekatovaṇṭikamālaṃ karonti pi
kārāpenti pi ubhatovaṇṭikamālaṃ karonti pi kārāpenti pi
mañjarikaṃ karonti pi kārāpenti pi vidhutikaṃ karonti pi
kārāpenti pi vaṭaṃsakaṃ karonti pi kārāpenti pi āveḷaṃ

[page 010]
10 CULLAVAGGA. [I. 13. 1-3.
karonti pi kārāpenti pi uracchadaṃ karonti pi kārāpenti pi,
te kulitthīnaṃ kuladhītānaṃ kulakumārīnaṃ kulasuṇhānaṃ
kuladāsīnaṃ ekatovaṇṭikamālaṃ haranti pi harāpenti pi
ubhatovaṇṭikamālaṃ haranti pi harāpenti pi mañjarikaṃ
haranti pi harāpenti pi vidhutikaṃ haranti pi harāpenti pi
vaṭaṃsakaṃ haranti pi harāpenti pi āveḷaṃ haranti pi ha-
rāpenti pi uracchadaṃ haranti pi harāpenti pi, te kulitthīhi
kuladhītāhi kulakumārīhi kulasuṇhāhi kuladāsīhi saddhiṃ
ekabhājane pi bhuñjanti ekathālake pi pivanti ekāsane pi
nisīdanti ekamañce pi tuvaṭṭenti ekattharaṇāpi tuvaṭṭenti
ekapāvuraṇāpi tuvaṭṭenti ekattharaṇapāvuraṇāpi tuvaṭṭenti
vikāle pi bhuñjanti majjam pi pivanti mālāgandhavilepanam
pi dhārenti naccanti pi gāyanti pi vādenti pi lāsenti pi
naccantiyāpi naccanti naccantiyāpi gāyanti naccantiyāpi vā-
denti naccantiyāpi lāsenti gāyantiyāpi naccanti . . . vādenti-
yāpi naccanti . . . lāsentiyāpi naccanti . . . lāsentiyāpi lā-
senti ||1|| aṭṭhapade pi kīḷanti dasapade pi kīḷanti ākāse pi
kīḷanti parihārapathe pi kīḷanti santikāya pi kīḷanti khalikāya
pi kīḷanti ghaṭikena pi kīḷanti salākahatthena pi kīḷanti
akkhena pi kīḷanti paṅgacīrena pi kīḷanti vaṅkakena pi
kīḷanti mokkhacikāya pi kīḷanti ciṅgulakena pi kīḷanti
pattāḷhakena pi kīḷanti rathakena pi kīḷanti dhanukena pi
kīḷanti akkharikāya pi kīḷanti manesikāya pi kīḷanti yathā-
vajjena pi kīḷanti hatthismim pi sikkhanti assasmim pi
sikkhanti rathasmim pi sikkhanti dhanusmim pi sikkhanti
tharusmim pi sikkhanti hatthissa pi purato dhāvanti assassa
pi purato dhāvanti rathassa pi purato dhāvanti dhāvanti pi
ādhāvanti pi usseḷhenti pi appoṭhenti pi nibbujjhanti pi
muṭṭhīhi pi yujjhanti raṅgamajjham pi saṃghāṭiṃ pattha-
ritvā naccakiṃ evaṃ vadanti idha bhagini naccassū 'ti nalā-
ṭikam pi denti vividham pi anācāraṃ ācaranti. ||2|| tena
kho pana samayena aññataro bhikkhu Kāsīsu vassaṃ vuttho
Sāvatthiṃ gacchanto bhagavantaṃ dassanāya yena Kiṭā-
giri tad avasari. atha kho so bhikkhu pubbaṇhasamayaṃ
nivāsetvā pattacīvaraṃ ādāya Kiṭāgiriṃ piṇḍāya pāvisi
pāsādikena abhikkantena paṭikkantena ālokitena vilokitena
sammiñjitena pasāritena okkhittacakkhu iriyāpathasampanno.
manussā taṃ bhikkhuṃ passitvā evaṃ āhaṃsu: kv'; āyaṃ

[page 011]
I. 13. 3-5.] CULLAVAGGA. 11
abalabalo viya mandamando viya bhākuṭikabhākuṭiko viya,
ko imassa upagatassa piṇḍakam pi dassati. amhākaṃ pana
ayyā Assajipunabbasukā saṇhā sakhilā sukhasambhāsā mihi-
tapubbaṅgamā ehisvāgatavādino abbhākuṭikā uttānamukhā
pubbabhāsino, tesaṃ kho nāma piṇḍo dātabbo 'ti. addasā
kho aññataro upāsako taṃ bhikkhuṃ Kiṭāgirismiṃ piṇḍāya
carantaṃ, disvāna yena so bhikkhu ten'; upasaṃkami, upa-
saṃkamitvā taṃ bhikkhuṃ abhivādetvā etad avoca: api
bhante piṇḍo labbhatīti. na kho āvuso piṇḍo labbhatīti.
ehi bhante gharaṃ gamissāmā 'ti. ||3|| atha kho so upāsako
taṃ bhikkhuṃ gharaṃ netvā bhojetvā etad avoca: kahaṃ
bhante ayyo gamissatīti. Sāvatthiṃ kho ahaṃ āvuso ga-
missāmi bhagavantaṃ dassanāyā 'ti. tena hi bhante mama
vacanena bhagavato pāde sirasā vanda evañ ca vadehi:
duṭṭho bhante Kiṭāgirismiṃ āvāso: Assajipunabbasukā nāma
Kiṭāgirismiṃ āvāsikā alajjino pāpabhikkhū, te evarūpaṃ
anācāraṃ ācaranti . . . vividham pi anācāraṃ ācaranti, ye
pi te bhante manussā pubbe saddhā ahesuṃ pasannā te pi
etarahi assaddhā appasannā, yāni pi tāni saṃghassa pubbe
dānapathāni tāni pi etarahi upacchinnāni, riñcanti pesalā
bhikkhū nivasanti pāpabhikkhū. sādhu bhante bhagavā
Kiṭāgiriṃ bhikkhū pahiṇeyya yathāyaṃ Kiṭāgirismiṃ āvāso
saṇṭhaheyyā 'ti. ||4|| evaṃ āvuso 'ti kho so bhikkhu tassa
upāsakassa paṭissutvā uṭṭhāyāsanā yena Sāvatthi tena pakkā-
mi, anupubbena yena Sāvatthi Jetavanaṃ Anātha-
piṇḍikassa ārāmo yena bhagavā ten'; upasaṃkami, upa-
saṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
āciṇṇaṃ kho pan'; etaṃ buddhānaṃ bhagavantānaṃ āgantu-
kehi bhikkhūhi saddhiṃ paṭisammodituṃ. atha kho bhagavā
taṃ bhikkhuṃ etad avoca: kacci bhikkhu khamanīyaṃ,
kacci yāpanīyaṃ, kacci appakilamathena addhānaṃ āgato,
kuto ca tvaṃ bhikkhu āgacchasīti. khamanīyaṃ bhagavā,
yāpanīyaṃ bhagavā, appakilamathena cāhaṃ bhante addhā-
naṃ āgato. idhāhaṃ bhante Kāsīsu vassaṃ vuttho Sāvatthiṃ
āgacchanto bhagavantaṃ dassanāya yena Kiṭāgiri tad avasa-
riṃ. atha khv'; āhaṃ bhante pubbaṇhasamayaṃ nivāsetvā
pattacīvaraṃ ādāya Kiṭāgiriṃ piṇḍāya pāvisiṃ. addasā kho
maṃ bhante aññataro upāsako Kiṭāgirismiṃ piṇḍāya caran-

[page 012]
12 CULLAVAGGA. [I. 13. 5-7.
taṃ, disvāna yenāhaṃ ten'; upasaṃkami, upasaṃkamitvā
maṃ abhivādetvā etad avoca: api bhante piṇḍo labbhatīti.
na kho āvuso piṇḍo labbhatīti. ehi bhante gharaṃ gamissā-
mā 'ti. atha kho bhante so upāsako maṃ gharaṃ netvā
bhojetvā etad avoca: kahaṃ bhante ayyo gamissatīti. Sā-
vatthiṃ kho ahaṃ āvuso gamissāmi bhagavantaṃ dassanāyā
'ti. tena hi . . . saṇṭhaheyyā 'ti. tato ahaṃ bhagavā
āgacchāmīti. ||5|| atha kho bhagavā etasmiṃ nidāne
etasmiṃ pakaraṇe bhikkhusaṃghaṃ sannipātāpetvā bhi-
kkhū paṭipucchi: saccaṃ kira bhikkhave Assajipunabba-
sukā nāma Kiṭāgirismiṃ āvāsikā alajjino pāpabhikkhū, te
evarūpaṃ anācāraṃ ācaranti: mālāvacchaṃ ropenti pi
--la-- vividham pi anācāraṃ ācaranti, ye pi te manussā
. . . nivasanti pāpabhikkhū 'ti. saccaṃ bhagavā. vigarahi
buddho bhagavā: kathaṃ hi nāma te bhikkhave mogha-
purisā evarūpaṃ anācāraṃ ācarissanti mālāvacchaṃ ro-
pessanti pi ropāpessanti pi siñcissanti pi siñcāpessanti pi
ocinissanti pi ocināpessanti pi ganthessanti pi ganthāpessanti
pi . . . karissanti pi kārāpessanti pi . . . harissanti pi harā-
pessanti pi . . . bhuñjissanti . . . pivissanti . . . nisī-
dissanti . . . tuvaṭṭissanti . . . bhuñjissanti . . . pivissanti
. . . dhārissanti naccissanti pi gāyissanti pi vādissanti pi
lāsessanti pi . . . kīḷissanti . . . sikkhissanti . . . dhā-
vissanti . . . ādhāvissanti pi usseḷhissanti pi appoṭhissanti
pi nibbujjhissanti pi muṭṭhīhi pi yujjhissanti raṅgamajjham
pi saṃghāṭiṃ pattharitvā naccakiṃ evaṃ vakkhanti idha
bhagini naccassū 'ti nalāṭikam pi dassanti vividham pi anā-
cāraṃ ācarissanti. n 'etaṃ bhikkhave appasannānaṃ . . . viga-
rahitvā dhammiṃ kathaṃ katvā Sāriputtamoggallāne
āmantesi: gacchatha tumhe Sāriputtā Kiṭāgiriṃ gantvā
Assajipunabbasukānaṃ bhikkhūnaṃ Kiṭāgirismā pabbā-
janiyakammaṃ karotha, tumhākaṃ ete saddhivihārino
'ti. kathaṃ mayaṃ bhante Assajipunabbasukānaṃ bhi-
kkhūnaṃ Kiṭāgirismā pabbājaniyakammaṃ karoma, caṇḍā
te bhikkhū pharusā 'ti. tena hi tumhe Sāriputtā bahukehi
bhikkhūhi saddhiṃ gacchathā 'ti. evaṃ bhante 'ti kho
Sāriputtamoggallānā bhagavato paccassosuṃ. ||6|| evañ ca
pana bhikkhave kātabbaṃ. paṭhamaṃ Assajipunabbasukā

[page 013]
I. 13. 7-14. 2.] CULLAVAGGA. 13
bhikkhū codetabbā, codetvā sāretabbā, sāretvā āpattiṃ rope-
tabbā, āpattiṃ ropetvā vyattena bhikkhunā paṭibalena saṃgho
ñāpetabbo: suṇātu me bhante saṃgho. ime Assajipunal ba-
sukā bhikkhū kuladūsakā pāpasamācārā, imesaṃ pāpakā
samācarā dissanti c'; eva suyyanti ca kulāni ca imehi duṭṭhā-
ni dissanti c'; eva suyyanti ca. yadi saṃghassa pattakallaṃ
saṃgho Assajipunabbasukānaṃ bhikkhūnaṃ Kiṭāgirismā
pabbājaniyakammaṃ kareyya na Assajipunabbasukehi bhi-
kkhūhi Kiṭāgirismiṃ vatthabban ti. esā ñatti. suṇātu me
bhante saṃgho. ime . . . suyyanti ca. saṃgho Assaji-
punabbasukānaṃ bhikkhūnaṃ Kiṭāgirismā pabbājaniya-
kammaṃ karoti na Assajipunabbasukehi bhikkhūhi Kiṭā-
girismiṃ vatthabban ti. yassāyasmato khamati Assaji-
punabbasukānaṃ bhikkhūnaṃ Kiṭāgirismā pabbājaniyassa
kammassa karaṇaṃ na Assajipunabbasukehi bhikkhūhi Kiṭā-
girismiṃ vatthabban ti so tuṇh'; assa, yassa na kkhamati so
bhāseyya. dutiyam pi etam atthaṃ vadāmi --la--, tatiyam
pi etam atthaṃ vadāmi: suṇātu me . . . so bhāseyya. ka-
taṃ saṃghena Assajipunabbasukānaṃ bhikkhūnaṃ Kiṭāgi-
rismā pabbājaniyakammaṃ na Assajipunabbasukehi bhi-
kkhūhi Kiṭāgirismiṃ vatthabban ti. khamati saṃghassa,
tasmā tuṇhī, evam etaṃ dhārayāmīti. ||7||13||
tīhi bhikkhave aṅgehi . . . (=ch. 2-4.1) . . . saṃghassa
avaṇṇaṃ bhāsati. imehi kho . . . kareyya. aparehi pi . . .
kareyya: kāyikena davena samannāgato hoti, vācasikena
davena samannāgato hoti, kāyikavācasikena davena samannā-
gato hoti. imehi kho . . . kareyya. aparehi pi . . . ka-
reyya: kāyikena anācārena samannāgato hoti, vācasikena
anācārena samannāgato hoti, kāyikavācasikena anācārena
samannāgato hoti. imehi kho . . . kareyya. aparehi pi
. . . kareyya: kāyikena upaghātikena samannāgato hoti,
vācasikena upaghātikena samannāgato hoti, kāyikavācasi-
kena upaghātikena samannāgato hoti. imehi kho . . .
kareyya. aparehi pi . . . kareyya: kāyikena micchājīvena
samannāgato hoti, vācasikena micchājīvena samannāgato
hoti, kāyikavācasikena micchājīvena samannāgato hoti.
imehi kho . . . kareyya. ||1|| tiṇṇaṃ bhikkhave bhikkhū-

[page 014]
14 CULLAVAGGA. [I. 14. 2-16. 2.
naṃ ākaṅkhamāno saṃgho pabbājaniyakammaṃ kareyya eko
bhaṇḍanakārako . . . (=ch. 4. 2) . . . avaṇṇaṃ bhāsati.
imesaṃ kho . . . kareyya. aparesam pi . . . kareyya: eko
kāyikena davena samannāgato hoti eko vācasikena davena
. . . eko kāyikavācasikena micchājīvena samannāgato hoti.
imesaṃ kho . . . kareyya. ||2||14||
pabbājaniyakammakatena bhikkhave bhikkhunā sammā-
vattitabbaṃ. tatrāyaṃ sammāvattanā . . . (=ch. 5) . . .
na bhikkhūhi sampayojetabban ti. ||1||
pabbājaniyakamme aṭṭhārasavattaṃ niṭṭhitaṃ. ||15||
atha kho Sāriputtamoggallānapamukho bhikkhu-
saṃgho Kiṭāgiriṃ gantvā Assajipunabbasukānaṃ bhikkhū-
naṃ Kiṭāgirismā pabbājaniyakammaṃ akāsi na Assajipu-
nabbasukehi bhikkhūhi Kiṭāgirismiṃ vatthabban ti. te
saṃghena pabbājaniyakammakatā na sammāvattanti na
lomaṃ pātenti na netthāraṃ vattanti na bhikkhū khamā-
penti akkosanti paribhāsanti chandagāmitā dosagāmitā
mohagāmitā bhayagāmitā pāpenti pakkamanti pi vibbha-
manti pi. ye te bhikkhū appicchā te ujjhāyanti khīyanti
vipācenti: kathaṃ hi nāma Assajipunabbasukā bhikkhū
saṃghena pabbājaniyakammakatā na sammāvattissanti na
lomaṃ pātissanti na netthāraṃ vattissanti bhikkhū na
khamāpessanti akkosissanti paribhāsissanti chandagāmitā
dosagāmitā mohagāmitā bhayagāmitā pāpissanti pakka-
missanti pi vibbhamissanti pīti. atha kho te bhikkhū bha-
gavato etam atthaṃ ārocesuṃ. atha kho bhagavā etasmiṃ
nidāne etasmiṃ pakaraṇe bhikkhusaṃghaṃ sannipātāpetvā
bhikkhū paṭipucchi: saccaṃ kira bhikkhave Assajipunabba-
sukā bhikkhū saṃghena pabbājaniyakammakatā na sammā-
vattanti . . . vibbhamanti pīti. saccaṃ bhagavā. kathaṃ
hi nāma te bhikkhave moghapurisā saṃghena pabbājani-
yakammakatā na sammāvattissanti . . . vibbhamissanti
pīti. n'; etaṃ bhikkhave appasannānaṃ vā pasādāya --la--
vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: tena
hi bhikkhave saṃgho pabbājaniyakammaṃ na paṭippassam-
bhetu. ||1|| pañcahi bhikkhave aṅgehi samannāgatassa bhi-

[page 015]
I. 16. 2-18. 1.] CULLAVAGGA. 15
kkhuno pabbājaniyakammaṃ na paṭippassambhetabbaṃ:
upasampādeti . . . (=ch. 6. 2-7) . . . na bhikkhūhi
sampayojeti: imehi kho . . . paṭippassambhetabbaṃ. ||2||
pabbājaniyakamme paṭippassambhetabbāṭṭhāra-
sakaṃ niṭṭhitaṃ. ||16||
evañ ca pana bhikkhave paṭippassambhetabbaṃ: tena bhi-
kkhave pabbājaniyakammakatena bhikkhunā saṃghaṃ upa-
saṃkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ
bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ
paggahetvā evam assa vacanīyo: ahaṃ bhante saṃghena
pabbājaniyakammakato sammāvattāmi lomaṃ pātemi netthā-
raṃ vattāmi pabbājaniyassa kammassa paṭippassaddhiṃ yācā-
mīti. dutiyam pi yācitabbā, tatiyam pi yācitabbā. vyattena
bhikkhunā paṭibalena saṃgho ñāpetabbo: ||1|| suṇātu me
bhante saṃgho. ayaṃ itthannāmo bhikkhu saṃghena
pabbājaniyakammato sammāvattati . . . yācati. yadi
saṃghassa pattakallaṃ saṃgho itthannāmassa bhikkhuno
pabbājaniyakammaṃ paṭippassambheyya. esā ñatti. suṇātu
me bhante saṃgho. ayaṃ itthannāmo . . . yācati. saṃgho
itthannāmassa bhikkhuno pabbājaniyakammaṃ paṭippassam-
bheti. yassāyasmato khamati itthannāmassa bhikkhuno
pabbājaniyassa kammassa paṭippassaddhi so tuṇh'; assa,
yassa na kkhamati so bhāseyya. dutiyam pi etam atthaṃ
vadāmi --la--, tatiyam pi etam atthaṃ vadāmi. suṇātu
me . . . so bhāseyya. paṭippassaddhaṃ saṃghena itthannā-
massa bhikkhuno pabbājaniyakammaṃ. khamati saṃghassa,
tasmā tuṇhī, evam etaṃ dhārayāmīti. ||2||17||
pabbājaniyakammaṃ niṭṭhitaṃ tatiyaṃ.
tena kho pana samayena āyasmā Sudhammo Macchi-
kāsaṇḍe Cittassa gahapatino āvāsiko hoti navakammiko
dhuvabhattiko, yadā Citto gahapati saṃghaṃ vā gaṇaṃ
vā puggalaṃ vā nimantetukāmo hoti na āyasmantaṃ
Sudhammaṃ anapaloketvā saṃghaṃ vā gaṇaṃ vā pugga-
laṃ vā nimanteti. tena kho pana samayena sambahulā
therā bhikkhū āyasmā ca Sāriputto āyasmā ca Mahā-
moggallāno āyasmā ca Mahākaccāno āyasmā ca

[page 016]
16 CULLAVAGGA. [I. 18. 1-3.
Mahākoṭṭhito āyasmā ca Mahākappino āyasmā ca
Mahācundo āyasmā ca Anuruddho āyasmā ca
Revato āyasmā ca Upāli āyasmā ca Ānando āyasmā
ca Rāhulo Kāsīsu cārikañ caramānā yena Macchikā-
saṇḍo tad avasaruṃ. assosi kho Citto gahapati therā kira
bhikkhū Macchikāsaṇḍaṃ anuppattā 'ti. atha kho Citto
gahapati yena therā bhikkhū ten'; upasaṃkami, upasaṃka-
mitvā there bhikkhū abhivādetvā ekamantaṃ nisīdi. ekam-
antaṃ nisinnaṃ kho Cittaṃ gahapatiṃ āyasmā Sāriputto
dhammiyā kathāya sandassesi samādapesi samuttejesi sampa-
haṃsesi. atha kho Citto gahapati āyasmatā Sāriputtena
dhammiyā kathāya sandassito samādapito samuttejito sampa-
haṃsito there bhikkhū etad avoca: adhivāsentu me bhante
therā svātanāya āgantukabhattan ti. adhivāsesuṃ kho therā
bhikkhū tuṇhibhāvena. ||1|| atha kho Citto gahapati therā-
naṃ bhikkhūnaṃ adhivāsanaṃ viditvā uṭṭhāyāsanā there bhi-
kkhū abhivādetvā padakkhiṇaṃ katvā yenāyasmā Sudhammo
ten'; upasaṃkami, upasaṃkamitvā āyasmantaṃ Sudhammaṃ
abhivādetvā ekamantaṃ aṭṭhāsi, ekamantaṃ ṭhito kho Citto
gahapati āyasmantaṃ Sudhammaṃ etad avoca: adhivāsetu
me bhante ayyo Sudhammo svātanāya bhattaṃ saddhiṃ
therehīti. atha kho āyasmā Sudhammo pubbe khv'; āyaṃ
Citto gahapati yadā saṃghaṃ vā gaṇaṃ vā puggalaṃ
vā nimantetukāmo na maṃ anapaloketvā saṃghaṃ vā
gaṇaṃ vā puggalaṃ vā nimanteti, so dāni maṃ anapa-
loketvā there bhikkhū nimantesi, duṭṭho dān'; āyaṃ Citto
gahapati anapekkho virattarūpo mayīti Cittaṃ gahapatiṃ
etad avoca: alaṃ gahapati nādhivāsemīti. dutiyam pi
kho --la--, tatiyam pi kho Citto gahapati āyasmantaṃ
Sudhammaṃ etad avoca: adhivāsetu me bhante ayyo
Sudhammo svātanāya bhattaṃ saddhiṃ therehīti. alaṃ
gahapati nādhivāsemīti. atha kho Citto gahapati kiṃ
me karissati ayyo Sudhammo adhivāsento vā anadhi-
vāsento vā 'ti āyasmantaṃ Sudhammaṃ abhivādetvā pa-
dakkhiṇaṃ katvā pakkāmi. ||2|| atho kho Citto gahapati
tassā rattiyā accayena therānaṃ bhikkhūnaṃ paṇītaṃ khā-
daniyaṃ bhojaniyaṃ paṭiyādāpesi. atha kho āyasmā Su-
dhammo yaṃ nūnāhaṃ Cittassa gahapatino therānaṃ paṭi-

[page 017]
I. 18. 3-5.] CULLAVAGGA. 17
yattaṃ passeyyan ti pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ
ādāya yena Cittassa gahapatino nivesanaṃ ten'; upasaṃkami,
upasaṃkamitvā paññatte āsane nisīdi. atha kho Citto gaha-
pati yenāyasmā Sudhammo ten'; upasaṃkami, upasaṃkamitvā
āyasmantaṃ Sudhammaṃ abhivādetvā ekamantaṃ nisīdi.
ekamantaṃ nisinnaṃ kho Cittaṃ gahapatiṃ āyasmā Su-
dhammo etad avoca: pahūtaṃ kho te idaṃ gahapati khā-
daniyaṃ bhojaniyaṃ paṭiyattaṃ ekā ca kho idha n'; atthi yad
idaṃ tilasaṃguḷikā 'ti. bahumhi vata bhante ratane buddha-
vacane vijjamāne ayyena Sudhammena vad eva kiñci bhāsi-
taṃ yad idaṃ tilasaṃguḷikā 'ti. bhūtapubbaṃ bhante
Dakkhiṇāpathakā vāṇijā puratthimaṃ janapadaṃ aga-
maṃsu vāṇijjāya, te tato kukkuṭiṃ ānesuṃ. atha kho sā
bhante kukkuṭī kākena saddhiṃ saṃvāsaṃ kappesi, sā pota-
kaṃ janesi. yadā kho so bhante kukkuṭapotako kākavassaṃ
vassitukāmo hoti kukkuṭakā 'ti vassati, yadā kukkuṭavassaṃ
vassitukāmo hoti kākā 'ti vassati. evam eva kho bhante ba-
humhi ratane buddhavacane vijjamāne ayyena Sudhammena
yad eva kiñci bhāsitaṃ yad idaṃ tilasaṃguḷikā 'ti. ||3||
akkosasi maṃ tvaṃ gahapati, paribhāsasi maṃ tvaṃ gaha-
pati, eso te gahapati āvāso, pakkamissāmīti. nāhaṃ bhante
ayyaṃ Sudhammaṃ akkosāmi paribhāsāmi, vasatu bhante
ayyo Sudhammo Macchikāsaṇḍe, ramaṇīyaṃ ambāṭakava-
naṃ, ahaṃ ayyassa Sudhammassa ussukkaṃ karissāmi cīva-
rapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānan ti.
dutiyam pi kho --la-- , tatiyam pi kho āyasmā Sudhammo
Cittaṃ gahapatiṃ etad avoca: akkosasi . . . pakkamissāmīti.
kahaṃ bhante ayyo Sudhammo gamissatīti. Sāvatthiṃ
kho ahaṃ gahapati gamissāmi bhagavantaṃ dassanāyā 'ti.
tena hi bhante yañ ca attanā bhaṇitaṃ yañ ca mayā bhaṇitaṃ
taṃ sabbaṃ bhagavato ārocehi. anacchariyaṃ kho pan'
etaṃ bhante yaṃ ayyo Sudhammo punad eva Macchikā-
saṇḍaṃ paccāgaccheyyā 'ti. ||4|| atha kho āyasmā Sudhammo
senāsanaṃ saṃsāmetvā pattacīvaraṃ ādāya yena Sāvatthi
tena pakkāmi. anupubbena yena Sāvatthi Jetavanaṃ Anā-
thapiṇḍikassa ārāmo yena bhagavā ten'; upasaṃkami, upa-
saṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi,
ekamantaṃ nisinno kho āyasmā Sudhammo yañ ca attanā

[page 018]
18 CULLAVAGGA. [I. 18. 5-20. 1.
bhaṇitaṃ yañ ca Cittena gahapatinā bhaṇitaṃ taṃ sabbaṃ
bhagavato ārocesi. vigarahi buddho bhagavā: ananuccha-
viyaṃ moghapurisa ananulomikaṃ appaṭirūpaṃ assāmaṇa-
kaṃ akappiyaṃ akaraṇīyaṃ. kathaṃ hi nāma tvam mogha-
purisa Cittaṃ gahapatiṃ saddhaṃ pasannaṃ dāyakaṃ kā-
rakaṃ saṃghupaṭṭhāhakaṃ hīnena khuṃsessasi hīnena
vambhessasi. n'; etaṃ moghapurisa appasannānaṃ . . .
vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi:
tena hi bhikkhave saṃgho Sudhammassa bhikkhuno paṭi-
sāraṇiyakammaṃ karotu Citto te gahapati khamāpetabbo
'ti. ||5|| evañ ca pana bhikkhave kātabbaṃ: paṭhamaṃ
Sudhammo bhikkhu codetabbo, codetvā sāretabbo, sāretvā
āpattiṃ ropetabbo, āpattiṃ ropetvā vyattena bhikkhunā
paṭibalena saṃgho ñāpetabbo: suṇātu me bhante saṃgho.
ayaṃ Sudhammo bhikkhu Cittaṃ gahapatiṃ saddhaṃ pa-
sannaṃ dāyakaṃ kārakaṃ saṃghupaṭṭhāhakaṃ hīnena
khuṃsesi hīnena vambhesi. yadi saṃghassa pattakallaṃ
saṃgho Sudhammassa bhikkhuno paṭisāraṇiyakammaṃ ka-
reyya Citto te gahapati khamāpetabbo 'ti. esā ñatti. su-
ṇātu me bhante saṃgho. ayaṃ Sudhammo . . . vambhesi.
saṃgho Sudhammassa bhikkhuno paṭisāraṇiyakammaṃ ka-
roti Citto te gahapati khamāpetabbo 'ti. yassāyasmato
khamati Sudhammassa bhikkhuno paṭisāraṇiyassa kammassa
karaṇaṃ Citto te gahapati khamāpetabbo 'ti so tuṇh'; assa,
yassa na kkhamati so bhāseyya. dutiyam pi etam atthaṃ
vadāmi --la--, tatiyam pi etam atthaṃ vadāmi: suṇātu me
. . . so bhāseyya. kataṃ saṃghena Sudhammassa bhi-
kkhuno paṭisāraṇiyakammaṃ Citto te gahapati khamāpe-
tabbo 'ti. khamati saṃghassa, tasmā tuṇhī, evam etaṃ
dhārayāmīti. ||6||18||
tīhi bhikkhave aṅgehi . . . (=ch. 2, 3) . . . suvūpa-
santañ ca. ||1||19||
pañcahi bhikkhave aṅgehi samannāgatassa bhikkhuno
ākaṅkhamāno saṃgho paṭisāraṇiyakammaṃ kareyya: gihī-
naṃ alābhāya parisakkati, gihīnaṃ anatthāya parisakkati,
gihīnaṃ avāsāya parisakkati, gihī akkosati paribhāsati, gihī

[page 019]
I. 20. 1-22. 2.] CULLAVAGGA. 19
gihīhi bhedeti. imehi kho bhikkhave pañcah'; aṅgehi . . .
kareyya. aparehi pi . . . kareyya: gihīnaṃ buddhassa
avaṇṇaṃ bhāsati, gihīnaṃ dhammassa avaṇṇaṃ bhāsati, gihī-
naṃ saṃghassa avaṇṇaṃ bhāsati, gihī hīnena khuṃseti
hīnena vambheti, gihīnaṃ dhammikaṃ paṭissavaṃ na saccā-
peti. imehi kho . . . kareyya. pañcannaṃ bhikkhave
bhikkhūnaṃ ākaṅkhamāno saṃgho paṭisāraṇiyakammaṃ
kareyya: eko gihīnaṃ alābhāya parisakkati, eko gihīnaṃ
anatthāya parisakkati, eko gihīnaṃ avāsāya parisakkati, eko
gihī akkosati paribhāsati, eko gihī gihīhi bhedeti. imesaṃ
kho . . . kareyya. aparesaṃ pi . . . kareyya: eko gihī-
naṃ buddhassa avaṇṇaṃ bhāsati, eko gihīnaṃ dhammassa
avaṇṇaṃ bhāsati, eko gihīnaṃ saṃghassa avaṇṇaṃ bhāsati,
eko gihī hīnena khuṃseti hīnena vambheti, eko gihīnaṃ
dhammikaṃ paṭissavaṃ na saccāpeti. imesaṃ kho . . .
kareyya. ||1||
ākaṅkhamānacatupañcakaṃ niṭṭhitaṃ. ||20||
paṭisāraṇiyakammakatena bhikkhave bhikkhunā sammā-
vattitabbaṃ . . . (=ch. 5) . . . sampayojetabban ti. ||1||
paṭisāraṇiyakammamhi aṭṭhārasavattaṃ niṭṭhitaṃ. ||21||
atha kho saṃgho Sudhammassa bhikkhuno paṭisāraṇiya-
kammaṃ akāsi Citto te gahapati khamāpetabbo 'ti. so
saṃghena paṭisāraṇiyakammakato Macchikāsaṇḍaṃ gantvā
maṅkubhūto nāsakkhi Cittaṃ gahapatiṃ khamāpetuṃ, pu-
nad eva Sāvatthiṃ paccāgacchi. bhikkhū evaṃ āhaṃsu:
khamāpito tayā Citto gahapatīti. idhāhaṃ āvuso Macchi-
kāsaṇḍaṃ gantvā maṅkubhūto nāsakkhiṃ Cittaṃ gahapatiṃ
khamāpetun ti. bhagavato etam atthaṃ ārocesuṃ. ||1||
tena hi bhikkhave saṃgho Sudhammassa bhikkhuno anu-
dūtaṃ detu Cittaṃ gahapatiṃ khamāpetuṃ. evañ ca pana
bhikkhave dātabbo: paṭhamaṃ bhikkhu yācitabbo, yācitvā
vyattena bhikkhunā paṭibalena saṃgho ñāpetabbo: suṇātu
me bhante saṃgho. yadi saṃghassa pattakallaṃ saṃgho
itthannāmaṃ bhikkhuṃ Sudhammassa bhikkhuno anudūtaṃ
dadeyya Cittaṃ gahapatiṃ khamāpetuṃ. esā ñatti. suṇātu
me bhante saṃgho. saṃgho itthannāmaṃ bhikkhuṃ Su-

[page 020]
20 CULLAVAGGA. [I. 22. 2-23. 2.
dhammassa bhikkhuno anudūtaṃ deti Cittaṃ gahapatiṃ
khamāpetuṃ. yassāyasmato khamati itthannāmassa bhi-
kkhuno Sudhammassa bhikkhuno anudūtassa dānaṃ Cittaṃ
gahapatiṃ khamāpetuṃ so tuṇh'; assa, yassa na kkhamati
so bhāseyya. dinno saṃghena itthannāmo bhikkhu Su-
dhammassa bhikkhuno anudūto Cittaṃ gahapatiṃ khamā-
petuṃ. khamati saṃghassa, tasmā tuṇhī, evam etaṃ dhā-
rayāmīti. ||2|| tena bhikkhave Sudhammena bhikkhunā
anudūtena bhikkhunā saddhiṃ Macchikāsaṇḍaṃ gantvā
Citto gahapati khamāpetabbo khama gahapati, pasādemi
tan ti. evañ ce vuccamāno khamati icc etaṃ kusalaṃ, no
ce khamati anudūtena bhikkhunā vattabbo: khama gahapati
imassa bhikkhuno, pasādeti tan ti. evañ ce vuccamāno kha-
mati icc etaṃ kusalaṃ, no ce khamati anudūtena bhikkhunā
vattabbo: khama gahapati imassa bhikkhuno, ahan taṃ pa-
sādemīti. evañ ce . . . kusalaṃ, no ce . . . vattabbo:
khama gahapati imassa bhikkhuno saṃghassa vacanenā 'ti.
evañ ce . . . kusalaṃ, no ce khamati anudūtena bhikkhunā
Sudhammo bhikkhu Cittassa gahapatino dassanūpacāraṃ
avijahāpetvā savanūpacāraṃ avijahāpetvā ekaṃsaṃ uttarā-
saṅgaṃ kārāpetvā ukkuṭikaṃ nisīdāpetvā añjaliṃ paggaṇhā-
petvā sā āpatti desāpetabbā 'ti. ||3||22||
atha kho āyasmā Sudhammo anudūtena bhikkhunā saddhiṃ
Macchikāsaṇḍaṃ gantvā Cittaṃ gahapatiṃ khamāpesi. so
sammāvattati lomaṃ pāteti netthāraṃ vattati bhikkhū upa-
saṃkamitvā evaṃ vadeti: ahaṃ āvuso saṃghena paṭisāraṇi-
yakammakato sammāvattāmi lomaṃ pātemi netthāraṃ vattā-
mi. kathaṃ nu kho mayā paṭipajjitabban ti. bhagavato
etam atthaṃ ārocesuṃ. tena hi bhikkhave saṃgho Su-
dhammassa bhikkhuno paṭisāraṇiyakammaṃ paṭippassam-
bhetu. ||1|| pañcahi bhikkhave aṅgehi samannāgatassa
bhikkhuno paṭisāraṇiyakammaṃ na paṭippassambhetabbaṃ
. . . (=ch. 6. 2-7) . . . na bhikkhūhi sampayojeti.
imehi kho bhikkhave aṭṭhah'; aṅgehi . . . paṭippassambhe-
tabbaṃ. ||2||
paṭisāraṇiyakamme paṭippassambhetabbāṭṭhārasakaṃ
niṭṭhitaṃ. ||23||

[page 021]
I. 24. 1-25. 2.] CULLAVAGGA. 21
evañ ca pana bhikkhave paṭippassambhetabbaṃ: tena
bhikkhave Sudhammena bhikkhunā saṃghaṃ upasaṃka-
mitvā . . . (see ch. 12) . . . evam etaṃ dhārayāmīti.
||1||24||
paṭisāraṇiyakammaṃ niṭṭhitaṃ catutthaṃ.
tena samayena buddho bhagavā Kosambiyam viharati
Ghositārāme. tena kho pana samayena āyasmā Channo
āpattiṃ āpajjitvā na icchati āpattiṃ passituṃ. ye te bhi-
kkhū appicchā te ujjhāyanti khīyanti vipācenti: kathaṃ hi
nāma āyasmā Channo āpattiṃ āpajjitvā na icchissati āpattiṃ
passitun ti. atha kho te bhikkhū bhagavato etam atthaṃ
ārocesuṃ. atha kho bhagavā etasmiṃ nidāne etasmiṃ paka-
raṇe bhikkhusaṃghaṃ sannipātāpetvā bhikkhū paṭipucchi:
saccaṃ kira bhikkhave Channo bhikkhu āpattiṃ āpajjitvā
na icchati āpattiṃ passitun ti. saccaṃ bhagavā. viga-
rahi buddho bhagavā: kathaṃ hi nāma so bhikkhave
moghapuriso āpattiṃ āpajjitvā na icchissati āpattiṃ
passituṃ. n'; etaṃ bhikkhave appasannānaṃ vā pasādāya
--la-- vigarahitvā dhammiṃ kathaṃ katvā bhikkhū
āmantesi: tena hi bhikkhave saṃgho Channassa bhikkhuno
āpattiyā adassane ukkhepaniyakammaṃ karotu
asambhogaṃ saṃghena. ||1|| evañ ca pana bhikkhave
kātabbaṃ: paṭhamaṃ Channo bhikkhu codetabbo, codetvā
sāretabbo, sāretvā āpattiṃ ropetabbo, āpattiṃ ropetvā
vyattena bhikkhunā paṭibalena saṃgho ñāpetabbo: suṇātu
me bhante saṃgho. ayaṃ Channo bhikkhu āpattiṃ āpajjitvā
na icchati āpattiṃ passituṃ. yadi saṃghassa pattakallaṃ
saṃgho Channassa bhikkhuno āpattiyā adassane ukkhepani-
yakammaṃ kareyya asambhogaṃ saṃghena. esā ñatti.
suṇātu me bhante saṃgho. ayaṃ Channo bhikkhu āpattiṃ
āpajjitvā na icchati āpattiṃ passituṃ. saṃgho Channassa
bhikkhuno āpattiyā adassane ukkhepaniyakammaṃ karoti
asambhogaṃ saṃghena. yassāyasmato khamati Channassa
bhikkhuno āpattiyā adassane ukkhepaniyassa kammassa
karaṇaṃ asambhogaṃ saṃghena so tuṇh'; assa, yassa na
kkhamati so bhāseyya. dutiyam pi etam atthaṃ vadāmi
--la--, tatiyam pi etam atthaṃ vadāmi: suṇātu me . . .

[page 022]
22 CULLAVAGGA. [I. 25. 2-27. 1.
so bhāseyya. kataṃ saṃghena Channassa bhikkhuno
āpattiyā adassane ukkhepaniyakammaṃ asambhogaṃ saṃ-
ghena. khamati saṃghassa, tasmā tuṇhī, evam etaṃ dhāra-
yāmīti. āvāsaparamparañ ca bhikkhave saṃsatha: Channo
bhikkhu āpattiyā adassane ukkhepaniyakammakato asambho-
gaṃ saṃghenā 'ti. ||2||25||
tīhi bhikkhave aṅgehi samannāgataṃ āpattiyā adassane
ukkhepaniyakammaṃ adhammakammañ ca . . . (see ch.
2-4) . . . imesaṃ kho . . . kareyya. ||1||
āpattiyā adassane ukkhepaniyakamme ākaṅkhamāna-
chakkaṃ niṭṭhitaṃ. ||26||
āpattiyā adassane ukkhepaniyakammakatena bhikkhave
bhikkhunā sammāvattitabbaṃ. tatrāyaṃ sammāvattanā:
na upasampādetabbaṃ, na nissayo dātabbo, na sāmaṇero
upaṭṭhāpetabbo, na bhikkhunovādakasammuti sāditabbā,
sammatena pi bhikkhuniyo na ovaditabbā, yāya āpattiyā
saṃghena āpattiyā adassane ukkhepaniyakammaṃ kataṃ
hoti sā āpatti na āpajjitabbā, aññā vā tādisikā, tato vā pā-
piṭṭhatarā, kammaṃ na garahitabbaṃ, kammikā na gara-
hitabbā, na pakatattassa bhikkhuno abhivādanaṃ paccuṭṭhā-
naṃ añjalikammaṃ sāmīcikammaṃ āsanābhihāro seyyābhi-
hāro pādodakaṃ pādapīṭhaṃ pādakathalikaṃ pattacīvara-
paṭiggahaṇaṃ nahāne piṭṭhiparikammaṃ sāditabbaṃ, na
pakatatto bhikkhu sīlavipattiyā anuddhaṃsetabbo, na ācāra-
vipattiyā anuddhaṃsetabbo, na diṭṭhivipattiyā anuddhaṃse-
tabbo, na ājīvavipattiyā anuddhaṃsetabbo, na bhikkhu
bhikkhūhi bhedetabbo, na gihidhajo dhāretabbo, na titthi-
yadhajo dhāretabbo, na titthiyā sevitabbā, bhikkhū sevi-
tabbā, bhikkhusikkhāya sikkhitabbaṃ, na pakatattena
bhikkhunā saddhiṃ ekacchanne āvāse vatthabbaṃ, na
ekacchanne anāvāse vatthabbaṃ, na ekacchanne āvāse vā
anāvāse vā vatthabbaṃ, pakatattaṃ bhikkhuṃ disvā āsanā
vuṭṭhātabbaṃ, na pakatatto bhikkhu āsādetabbo anto vā
bahi vā, na pakatattassa bhikkhuno uposatho ṭhapetabbo,
na pavāraṇā ṭhapetabbā, na savacanīyaṃ kātabbaṃ, na

[page 023]
I. 27. 1-28. 2.] CULLAVAGGA. 23
anuvādo paṭṭhapetabbo, na okāso kāretabbo, na codetabbo,
na sāretabbo, na bhikkhūhi sampayojetabban ti. ||1||
āpattiyā adassane ukkhepaniyakamme tecattārīsavattaṃ
niṭṭhitaṃ. ||27||
atha kho saṃgho Channassa bhikkhuno āpattiyā adassane
ukkhepaniyakammaṃ akāsi asambhogaṃ saṃghena. so
saṃghena āpattiyā adassane ukkhepaniyakammakato tamhā
āvāsā aññaṃ āvāsaṃ agamāsi, tattha bhikkhū n'; eva abhivā-
desuṃ na paccuṭṭhesuṃ na añjalikammaṃ na sāmīcikammaṃ
akaṃsu na sakkariṃsu na garukariṃsu na mānesuṃ na
pūjesuṃ. so bhikkhūhi asakkariyamāno agarukariyamāno
amāniyamāno apūjiyamāno asakkārapakato tamhāpi āvāsā
aññaṃ āvāsaṃ agamāsi tattha pi bhikkhū n'; eva abhivā-
desuṃ na paccuṭṭhesuṃ . . . aññaṃ āvāsaṃ agamāsi tattha
pi bhikkhū n'; eva abhivādesuṃ na paccuṭṭhesuṃ . . .
asakkārapakato punad eva Kosambiṃ paccāgacchi. so
sammāvattati lomaṃ pāteti netthāraṃ vattati bhikkhū
upasaṃkamitvā evaṃ vadeti: ahaṃ āvuso saṃghena āpatti-
yā adassane ukkhepaniyakammakato sammāvattāmi lomaṃ
pātemi netthāraṃ vattāmi. kathaṃ nu kho mayā paṭipajji-
tabban ti. bhagavato etam atthaṃ ārocesuṃ. tena hi
bhikkhave saṃgho Channassa bhikkhuno āpattiyā adassane
ukkhepaniyakammaṃ paṭippassambhetu. ||1|| pañcahi bhi-
kkhave aṅgehi samannāgatassa bhikkhuno āpa ttiyā adassane
ukkhepaniyakammaṃ na paṭippassambhetabbaṃ: upasampā-
deti, nissayaṃ deti, sāmaṇeraṃ upaṭṭhāpeti, bhikkhunovāda-
kasammutiṃ sādiyati, sammato pi bhikkhuniyo ovadati.
imehi kho bhikkhave pañcah'; aṅgehi . . . na paṭippassambhe-
tabbaṃ. aparehi pi . . . na paṭippassambhetabbaṃ: yāya
āpattiyā saṃghena āpattiyā adassane ukkhepaniyakammaṃ
kataṃ hoti taṃ āpattiṃ āpajjati, aññaṃ vā tādisikaṃ, tato
vā pāpiṭṭhataraṃ, kammaṃ garahati, kammike garahati,
imehi kho . . . na paṭippassambhetabbaṃ. aparehi pi . . .
na paṭippassambhetabbaṃ: pakatattassa bhikkhuno abhivā-
danaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ āsanā-
bhihāraṃ sādiyati. imehi kho . . . na paṭippassambhe-
tabbaṃ. aparehi pi . . . na paṭippassambhetabbaṃ: paka-

[page 024]
24 CULLAVAGGA. [I. 28. 2-30. 1.
tattassa bhikkhuno seyyābhihāraṃ pādodakaṃ pādapīṭhaṃ
pādakathalikaṃ pattacīvarapaṭiggahaṇaṃ nahāne piṭṭhipari-
kammaṃ sādiyati. imehi kho . . . na paṭippassambhetabbam.
aparehi pi . . . na paṭippassambhetabbaṃ: pakatattaṃ bhi-
kkhuṃ sīlavipattiyā anuddhaṃseti, ācāravipattiyā anuddhaṃ-
seti, diṭṭhivipattiyā anuddhaṃseti, ājīvavipattiyā anuddhaṃ-
seti, bhikkhuṃ bhikkhūhi bhedeti. imehi kho . . . na
paṭippassambhetabbaṃ. aparehi pi . . . na paṭippassambhe-
tabbaṃ: gihidhajaṃ dhāreti, titthiyadhajaṃ dhāreti, titthiye
sevati, bhikkhū na sevati, bhikkhusikkhāya na sikkhati.
imehi kho . . . na paṭippassambhetabbaṃ. aparehi pi . . .
na paṭippassambhetabbaṃ: pakatattena bhikkhunā saddhiṃ
ekacchanne āvāse vasati, ekacchanne anāvāse vasati, ekaccha-
nne āvāse vā anāvāse vā vasati, pakatattaṃ bhikkhuṃ disvā
āsanā na vuṭṭhāti, pakatattaṃ bhikkhuṃ āsādeti anto vā
bahi vā. imehi kho . . . na paṭippassambhetabbaṃ. aṭṭhahi
bhikkhave aṅgehi . . . na paṭippassambhetabbaṃ: paka-
tattassa bhikkhuno uposathaṃ ṭhapeti, pavāraṇaṃ ṭhapeti,
savacanīyaṃ karoti, anuvādaṃ paṭṭhapeti, okāsaṃ kāreti,
codeti, sāreti, bhikkhūhi sampayojeti. imehi kho bhi-
kkhave aṭṭhah'; aṅgehi . . . na paṭippassambhetabbaṃ. ||2||
tecattārīsakaṃ niṭṭhitaṃ. ||28||
pañcahi bhikkhave aṅgehi samannāgatassa bhikkhuno
āpattiyā adassane ukkhepaniyakammaṃ paṭippassambhe-
tabbaṃ: na upasampādeti, na nissayaṃ deti, . . . na bhi-
kkhūhi sampayojeti. imehi kho bhikkhave aṭṭhah'; aṅgehi
. . . paṭippassambhetabbaṃ. ||1||
tecattārīsakaṃ niṭṭhitaṃ. ||29||
evañ ca pana bhikkhave paṭippassambhetabbaṃ: tena
bhikkhave Channena bhikkhunā saṃghaṃ upasaṃkamitvā
. . . (see ch. 12; instead of nissayakammaṃ read āpattiyā
adassane ukkhepaniyakammaṃ) . . . evam etaṃ dhārayā-
mīti. ||1||30||
āpattiyā adassane ukkhepaniyakammaṃ niṭṭhitaṃ
pañcamaṃ.

[page 025]
I. 31-32. 2.] CULLAVAGGA. 25
tena samayena buddho bhagavā Kosambiyaṃ viharati
Ghositārāme. tena kho pana samayena āyasmā Channo
āpattiṃ āpajjitvā na icchati āpattiṃ paṭikātuṃ . . . (=ch.x
25-30. Instead of passituṃ read paṭikātuṃ, instead of
āpattiyā adassane ukkhepaniyakammaṃ read āpattiyā appaṭi-
kamme ukkhepaniyakammaṃ) . . . evam etaṃ dhārayā-
mīti. ||31||
āpattiyā appaṭikamme ukkhepaniyakammaṃ
niṭṭhitaṃ chaṭṭhaṃ.
tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena Ariṭṭhassa nāma bhikkhuno gaddhabādhi-
pubbassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ hoti:
tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā ye
'me antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ
antarāyāyā 'ti. assosuṃ kho sambahulā bhikkhū: Ariṭṭhassa
nāma kira bhikkhuno gaddhabādhipubbassa evarūpaṃ pāpa-
kaṃ diṭṭhigataṃ uppannaṃ: tathāhaṃ . . . antarāyāyā 'ti.
atha kho te bhikkhū yena Ariṭṭho bhikkhu gaddhabādhi-
pubbo ten'; upasaṃkamiṃsu, upasaṃkamitvā Ariṭṭhaṃ bhi-
kkhuṃ gaddhabādhipubbaṃ etad avocuṃ: saccaṃ kira te
āvuso Ariṭṭha evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ:
tathāhaṃ . . . antarāyāyā 'ti. evaṃ byā kho ahaṃ āvuso
bhagavatā dhammaṃ desitaṃ ājānāmi yathā ye 'me antarā-
yikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarā-
yāyā 'ti. ||1|| māvuso Ariṭṭha evaṃ avaca, mā bhagavantaṃ
abbhācikkhi, na hi sādhu bhagavato abbhakkhānaṃ, na hi
bhagavā evaṃ vadeyya. anekapariyāyena āvuso Ariṭṭha
antarāyikā dhammā antarāyikā vuttā bhagavatā alañ ca
pana te paṭisevato antarāyāya. appassādā kāmā vuttā bhaga-
vatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, aṭṭhi-
kaṅkalūpamā kāmā vuttā bhagavatā bahudukkhā bahūpā-
yāsā ādīnavo ettha bhiyyo, maṃsapesūpamā kāmā vuttā
bhagavatā --la--, tiṇukkūpamā kāmā vuttā bhagavatā
--la--, aṅgārakāsūpamā kāmā vuttā bhagavatā --la--,
supinakūpamā kāmā vuttā bhagavatā --la--, yācitakūpamā
kāmā vuttā bhagavatā --la--, rukkhaphalūpamā kāmā

[page 026]
26 CULLAVAGGA. [I. 32. 2-4.
vuttā bhagavatā --la--, asisūnūpamā kāmā vuttā bhagavatā
--la--, sattisūlūpamā kāmā vuttā bhagavatā --la--, sappa-
sirūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā
ādīnavo ettha bhiyyo 'ti. evam pi kho Ariṭṭho bhikkhu
gaddhabādhipubbo tehi bhikkhūhi vuccamāno tath'; eva taṃ
pāpakaṃ diṭṭhigataṃ thāmasā parāmassa abhinivissa voharati:
evaṃ byā kho ahaṃ āvuso bhagavatā dhammaṃ desitaṃ
ājānāmi yathā ye 'me antarāyikā dhammā vuttā bhagavatā
te paṭisevato nālaṃ antarāyāyā 'ti. ||2|| yato kho te bhi-
kkhū nāsakkhiṃsu Ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ
etasmā pāpakā diṭṭhigatā vivecetuṃ atha kho te bhikkhū
yena bhagavā ten'; upasaṃkamiṃsu, upasaṃkamitvā bhaga-
vato etam atthaṃ ārocesuṃ. atha kho bhagavā etasmiṃ
nidāne etasmiṃ pakaraṇe bhikkhusaṃghaṃ sannipātāpetvā
Ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ paṭipucchi: saccaṃ
kira te Ariṭṭha evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ:
tathāhaṃ bhagavatā . . . antarāyāyā 'ti. evaṃ byā kho
ahaṃ bhante bhagavatā . . . antarāyāyā 'ti. kassa nu kho
nāma tvaṃ moghapurisa mayā evaṃ dhammaṃ desitaṃ
ājānāsi. nanu mayā moghapurisa anekapariyāyena antarā-
yikā dhammā antarāyikā vuttā alañ ca pana te paṭisevato
antarāyāya. appassādā kāmā vuttā mayā bahudukkhā bahū-
pāyāsā ādīnavo ettha bhiyyo, aṭṭhikaṅkalūpamā kāmā vuttā
mayā . . . sappasirūpamā kāmā vuttā mayā bahudukkhā
bahūpāyāsā ādīnavo ettha bhiyyo. atha ca pana tvaṃ
moghapurisa attanā duggahitena amhe c'; eva abbhācikkhasi
attānañ ca khaṇasi bahuñ ca apuññaṃ pasavasi, taṃ hi te
moghapurisa bhavissati dīgharattaṃ ahitāya dukkhāya. n'
etaṃ moghapurisa appasannānaṃ vā pasādāya . . . vigara-
hitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: tena hi
bhikkhave saṃgho Ariṭṭhassa bhikkhuno gaddhabādhi-
pubbassa pāpikāya diṭṭhiyā appaṭinissagge ukkhe -
paniyakammaṃ karotu asambhogaṃ saṃghena. ||3|| evañ
ca pana bhikkhave kātabbaṃ: paṭhamaṃ Ariṭṭho bhikkhu
codetabbo, codetvā sāretabbo, sāretvā āpattiṃ ropetabbo,
āpattiṃ ropetvā vyattena bhikkhunā paṭibalena saṃgho
ñāpetabbo: suṇātu me bhante saṃgho. Ariṭṭhassa bhi-
kkhuno gaddhabādhipubbassa evarūpaṃ pāpikaṃ diṭṭhiga-

[page 027]
I. 32. 4-34. 1.] CULLAVAGGA. 27
taṃ uppannaṃ: tathāhaṃ bhagavatā . . . antarāyāyā 'ti.
so taṃ diṭṭhiṃ na paṭinissajjati. yadi saṃghassa pattakallaṃ
saṃgho Ariṭṭhassa bhikkhuno gaddhabādhipubbassa pāpikā-
ya diṭṭhiyā appaṭinissagge ukkhepaniyakammaṃ kareyya
asambhogaṃ saṃghena. esā ñatti. suṇātu me bhante
saṃgho. Ariṭṭhassa bhikkhuno . . . na paṭinissajjati.
saṃgho Ariṭṭhassa bhikkhuno gaddhabādhipubbassa pāpi-
kāya diṭṭhiyā appaṭinissagge ukkhepaniyakammaṃ karoti
asambhogaṃ saṃghena. yassāyasmato khamati Ariṭṭhassa
bhikkhuno gaddhabādhipubbassa pāpikāya diṭṭhiyā appaṭi-
nissagge ukkhepaniyassa kammassa karaṇaṃ asambhogaṃ
saṃghena so tuṇh'; assa, yassa na kkhamati so bhāseyya.
dutiyam pi etam atthaṃ vadāmi --la--, tatiyam pi etam
atthaṃ vadāmi: suṇātu me . . . khamati saṃghassa, tasmā
tuṇhī, evam etaṃ dhārayāmīti. āvāsaparamparañ ca bhi-
kkhave saṃsatha: Ariṭṭho bhikkhu gaddhabādhipubbo pā-
pikāya diṭṭhiyā appaṭinissagge ukkhepaniyakammakato
asambhogaṃ saṃghenā 'ti. ||4||32||
tīhi bhikkhave aṅgehi . . . (=ch.2-5; instead of tajja-
niyakammaṃ read: pāpikāya diṭṭhiyā appaṭinissagge ukkhe-
paniyakammaṃ) . . . na bhikkhūhi sampayojetabban ti.
pāpikāya diṭṭhiyā appaṭinissagge ukkhepaniya-
kamme aṭṭhārasavattaṃ niṭṭhitaṃ. ||33||
atha kho saṃgho Ariṭṭhassa bhikkhuno gaddhabādhi-
pubbassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepaniya-
kammaṃ akāsi asambhogaṃ saṃghena. so saṃghena
pāpikāya diṭṭhiyā appaṭinissagge ukkhepaniyakammakato
vibbhami. ye te bhikkhū appicchā te ujjhāyanti khīyanti
vipācenti: kathañ hi nāma Ariṭṭho bhikkhu gaddhabādhi-
pubbo saṃghena pāpikāya diṭṭhiyā appaṭinissagge ukkhe-
paniyakammakato vibbhamissatīti. atha kho te bhikkhū
bhagavato etam atthaṃ ārocesuṃ. atha kho bhagavā
etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṃghaṃ sanni-
pātāpetvā bhikkhū paṭipucchi: saccaṃ kira bhikkhave
Ariṭṭho bhikkhu gaddhabādhipubbo saṃghena pāpikāya
diṭṭhiyā appaṭinissagge ukkhepaniyakammakato vibbhamīti.

[page 028]
28 CULLAVAGGA. [I. 34. 1-35. 1.
saccaṃ bhagavā. vigarahi buddho bhagavā. kathaṃ hi
nāma so bhikkhave moghapuriso saṃghena pāpikāya diṭṭhiyā
appaṭinissagge ukkhepaniyakammakato vibbhamissati. n'
etaṃ bhikkhave appasannānaṃ vā pasādāya --la-- vigara-
hitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: tena hi
bhikkhave saṃgho pāpikāya diṭṭhiyā appaṭinissagge ukkhe-
paniyakammaṃ paṭippassambhetu. ||1|| pañcahi bhikkhave
aṅgehi . . . (=ch. 6. 2-7) . . . paṭippassambhetabbaṃ. ||2||
pāpikāya diṭṭhiyā appaṭinissagge ukkhepaniya-
kamme paṭippassambhetabbāṭṭhārasakaṃ
niṭṭhitaṃ. ||34||
evañ ca pana bhikkhave paṭippassambhetabbaṃ: tena
bhikkhave pāpikāya diṭṭhiyā appaṭinissagge ukkhepaniya-
kammakatena bhikkhunā saṃghaṃ upasaṃkamitvā . . .
(see ch. 12. Instead of nissayako read pāpikāya diṭṭhiyā
appaṭinissagge ukkhepaniyako0; instead of Seyyasako read
itthannāmo) . . . evam etaṃ dhārayāmīti. ||1||35||
pāpikāya diṭṭhiyā appaṭinissagge ukkhepaniya-
kammaṃ niṭṭhitaṃ sattamaṃ.
kammakkhandhakaṃ niṭṭhitaṃ paṭhamaṃ.
imamhi khandhake vatthu satta. tass'; uddānaṃ:
Paṇḍukalohitakā bhikkhū sayaṃ bhaṇḍanakārakā
tādise upasaṃkame ussāhiṃsu ca bhaṇḍane, |
anuppannāpi jāyanti uppannāpi pavaḍḍhanti.
appicchā pesalā bhikkhū ujjhāyanti padassako. |
saddhammaṭṭhitiko buddho sayambhū aggapuggalo
āṇāpesi tajjaniyakammaṃ Sāvatthiyaṃ jino. |
asammukhā-'; paṭipucchā-'; patiññāya katañ ca yaṃ
anāpatti adesane desitāya katañ ca yaṃ |
acodetvā asāretvā aropetvā ca yaṃ kataṃ
5 asammukhā adhammena vaggena cāpi yaṃ kataṃ |
apaṭipucchā 'dhammena puna vaggena yaṃ kataṃ
apaṭiññāya adhammena vaggena cāpi yaṃ kataṃ |
anāpatti adhammena vaggena cāpi yaṃ kataṃ
adesanāgāminiyā adhammavaggam eva ca |
desitāya adhammena vaggenāpi tath'; eva ca

[page 029]
CULLAVAGGA. 29
acodetvā adhammena vaggenāpi tath'; eva ca |
asāretvā adhammena vaggenāpi tath'; eva ca
aropetvā adhammena vaggenāpi tath'; eva ca. |
kaṇhavāranayen'; eva sukkavāram pi jāniyaṃ.
10 saṃgho ākaṅkhamāno ca yassa tajjaniyaṃ kare: |
bhaṇḍanaṃ bālo saṃsaṭṭho adhisīlaṃ ajjhācāre
atidiṭṭhivipannassa saṃgho tajjaniyaṃ kare, |
buddhadhammassa saṃghassa avaṇṇaṃ yo ca bhāsati.
tiṇṇam pi ca bhikkhūnaṃ saṃgho tajjaniyaṃ kare: |
bhaṇḍanakārako eko bālo saṃsagganissito
adhisīle ajjhācāre tath'; eva atidiṭṭhiyā |
buddhadhammassa saṃghassa avaṇṇaṃ yo ca bhāsati.
tajjaniyakammakato evaṃ sammānuvattanā: |
upasampada-nissayo sāmaṇeraupaṭṭhanā
15 ovādasammatenāpi na kare tajjanikato |
nāpajje tañ ca āpattiṃ tādisañ ca tato paraṃ
kammañ ca kammike cāpi na garahe tathāvidho, |
uposathaṃ pavāraṇaṃ pakatattassa na ṭhape
savacani-anuvādo okāso codanena ca |
sāraṇaṃ sampayogañ ca na kareyya tathāvidho.
upasampada-nissayo sāmaṇeraupaṭṭhanā |
ovādasammatenāpi pañcāṅgo na sammati.
taṃ āpajjat'; āpattiñ ca tādisañ ca tato paraṃ |
kammañ ca kammikañ cāpi garahanto na sammati.
20 uposathaṃ pavāraṇaṃ savacaniyānuvādo |
okāso codanañ c'; eva sāraṇā sampayojanā
imeh'; aṭṭhaṅgehi yo yutto tajjanā n'; upasammati. |
kaṇhavāranayen'; eva sukkavāram pi jāniyaṃ.
bālo āpattibahulo saṃsaṭṭho pi ca Seyyaso. |
nissayakammaṃ sambuddho āṇāpesi mahāmuni.
Kiṭāgirismiṃ dve bhikkhū Assajipunabbasū |
anācārañ ca vividhaṃ ācariṃsu asaññatā.
pabbājaniyaṃ sambuddho kammaṃ Sāvatthiyaṃ jino. |
Macchikāsaṇḍe Sudhammo Cittassāvāsiko ahu,
25 jātivādena khuṃseti Sudhammo Cittupāsakaṃ. |
paṭisāraṇiyaṃ kammaṃ āṇāpesi tathāgato.
Kosambiyaṃ Channaṃ bhikkhuṃ n'; icchant'; āpattiṃ
passituṃ |

[page 030]
30 CULLAVAGGA.
adassane ukkhipituṃ āṇāpesi jinuttamo.
Channo taṃ yeva āpattiṃ paṭikātuṃ na icchati. |
ukkhepanāppaṭikamme āṇāpesi vināyako.
pāpadiṭṭhi Ariṭṭhassa āsi aññāṇanissitā, |
diṭṭhiappaṭinissagge ukkhepaṃ jinabhāsitaṃ.
nissayakammaṃ pabbājaṃ tath'; eva paṭisāraṇi |
adassanāppaṭikamme anissagge ca diṭṭhiyā.
30 davānācārupaghāti micchāājīvam eva ca |
pabbājaniyakammamhi atirekapadā ime.
alābhāvaṇṇa-dve pañca dvepañcako 'tināmako, |
paṭisāraṇiyakammamhi atirekapadā ime.
tajjaniyaṃ nissayañ ca duve kammesu sadisaṃ, |
pabbājā paṭisāri ca atthi padātirittatā.
tayo ukkhepanā kammā sadisā te vibhattito.
tajjaniyanayenāpi sesakammaṃ vijāniyā 'ti. |

[page 031]
31
CULLAVAGGA.
II.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena pārivāsikā bhikkhū sādiyanti pakatattānaṃ bhi-
kkhūnaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmī-
cikammaṃ āsanābhihāraṃ seyyābhihāraṃ pādodakaṃ pāda-
pīṭhaṃ pādakathalikaṃ pattacīvarapaṭiggahaṇaṃ nahāne
piṭṭhiparikammaṃ. ye te bhikkhū appicchā te ujjhāyanti
khīyanti vipācenti: kathaṃ hi nāma pārivāsikā bhikkhū
sādiyissanti pakatattānaṃ bhikkhūnaṃ . . . piṭṭhipari-
kamman ti. atha kho te bhikkhū bhagavato etam atthaṃ
ārocesuṃ. atha kho bhagavā etasmiṃ nidāne etasmiṃ
pakaraṇe bhikkhusaṃghaṃ sannipātāpetvā bhikkhū paṭi-
pucchi: saccaṃ kira bhikkhave pārivāsikā bhikkhū sādiyanti
pakatattānaṃ bhikkhūnaṃ . . . piṭṭhiparikamman ti. saccaṃ
bhagavā. vigarahi buddho bhagavā. kathaṃ hi nāma bhi-
kkhave pārivāsikā bhikkhū sādiyissanti pakatattānaṃ bhi-
kkhūnaṃ . . . piṭṭhiparikammaṃ. n'; etaṃ bhikkhave
appasannānaṃ . . . vigarahitvā dhammiṃ kathaṃ katvā
bhikkhū āmantesi: na bhikkhave pārivāsikena bhikkhunā
sāditabbaṃ pakatattānaṃ bhikkhūnaṃ . . . piṭṭhipari-
kammaṃ. yo sādiyeyya, āpatti dukkaṭassa. anujānāmi
bhikkhave pārivāsikānaṃ bhikkhūnaṃ mithu yathāvuḍḍhaṃ
abhivādanaṃ paccuṭṭhānaṃ . . . piṭṭhiparikammaṃ. anu-
jānāmi bhikkhave pārivāsikānaṃ bhikkhūnaṃ pañca yathā-
vuḍḍhaṃ: uposathaṃ pavāraṇaṃ vassikasāṭikaṃ oṇojanaṃ
bhattaṃ. ||1|| tena hi bhikkhave pārivāsikānaṃ bhikkhū-
naṃ vattaṃ paññāpessāmi yathā pārivāsikehi bhikkhūhi

[page 032]
32 CULLAVAGGA. [II. 1. 2-3.
vattitabbaṃ: pārivāsikena bhikkhave bhikkhunā sammāvatti-
tabbaṃ. tatrāyaṃ sammāvattanā: na upasampādetabbaṃ,
na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo, na bhi-
kkhunovādakasammuti sāditabbā, sammatena pi bhikkhuniyo
na ovaditabbā, yāya āpattiyā saṃghena parivāso dinno hoti
sā āpatti na āpajjitabbā, aññā vā tādisikā, tato vā pāpiṭṭhatarā,
kammaṃ na garahitabbaṃ, kammikā na garahitabbā, na paka-
tattassa bhikkhuno uposatho ṭhapetabbo, na pavāraṇā ṭhape-
tabbā, na savacanīyaṃ kātabbaṃ, na anuvādo paṭṭhapetabbo,
na okāso kāretabbo, na codetabbo, na sāretabbo, na bhikkhūhi
sampayojetabbaṃ. na bhikkhave pārivāsikena bhikkhunā
pakatattassa bhikkhuno purato gantabbaṃ, na purato nisīdi-
tabbaṃ. yo hoti saṃghassa āsanapariyanto seyyāpariyanto
vihārapariyanto so tassa dātabbo tena ca so sāditabbo. na
bhikkhave pārivāsikena bhikkhunā pakatattassa bhikkhuno
puresamaṇena vā pacchāsamaṇena vā kulāni upasaṃkami-
tabbāni, na āraññakaṅgaṃ samāditabbaṃ, na piṇḍapātik-
aṅgaṃ samāditabbaṃ, na tappaccayā piṇḍapāto nīharā-
petabbo mā maṃ jāniṃsū 'ti. pārivāsikena bhikkhave
bhikkhunā āgantukena ārocetabbaṃ, āgantukassa āroce-
tabbaṃ, uposathe ārocetabbaṃ, pavāraṇāya ārocetabbaṃ,
sace gilāno hoti dūtena pi ārocetabbaṃ. ||2|| na bhikkhave
pārivāsikena bhikkhunā sabhikkhukā āvāsā abhikkhuko āvāso
gantabbo aññatra pakatattena aññatra antarāyā. na bhi-
kkhave pārivāsikena bhikkhunā sabhikkhukā {āvāsā} abhi-
kkhuko anāvāso gantabbo aññatra pakatattena aññatra
antarāyā. na bhikkhave pārivāsikena bhikkhunā sabhi-
kkhukā āvāsā abhikkhuko āvāso vā anāvāso cā gantabbo
aññatra pakatattena aññatra antarāyā. na bhikkhave . . .
{sabhikkhukā} anāvāsā abhikkhuko āvāso . . . sabhikkhukā
anāvāsā abhikkhuko anāvāso . . . sabhikkhukā anāvāsā
abhikkhuko āvāso vā anāvāso vā . . . sabhikkhukā āvāsā
vā anāvāsā vā abhikkhuko āvāso . . . sabhikkhukā āvāsā
vā anāvāsā vā abhikkhuko anāvāso . . . sabhikkhukā āvāsā
vā anāvāsā vā abhikkhuko āvāso vā anāvāso vā gantabbo
aññatra pakatattena aññatra antarāyā. na bhikkhave pāri-
vāsikena bhikkhunā sabhikkhukā āvāsā sabhikkhuko āvāso
gantabbo yatth'; assu bhikkhū nānāsaṃvāsakā aññatra pakat-

[page 033]
[I. 1. 3-2. 1.] CULLAVAGGA. 33
attena aññatra antarāyā. na bhikkhave pārivāsikena bhi-
kkhunā sabhikkhukā āvāsā sabhikkhuko anāvāso . . . sa-
bhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso vā anā-
vāso vā gantabbo yatth'; assu bhikkhū nānāsaṃvāsakā aññatra
pakatattena aññatra antarāyā. gantabbo bhikkhave pārivā-
sikena bhikkhunā sabhikkhukā āvāsā sabhikkhuko āvāso
yatth'; assu bhikkhū samānasaṃvāsakā yaṃ jaññā sakkomi
ajj'; eva gantun ti. gantabbo bhikkhave pārivāsikena bhi-
kkhunā sabhikkhukā āvāsā sabhikkhuko anāvāso . . . sa-
bhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso vā anā-
vāso vā yatth'; assu bhikkhū samānasaṃvāsakā yaṃ jaññā
sakkomi ajj'; eva gantun ti. ||3|| na bhikkhave pārivāsikena
bhikkhunā pakatattena bhikkhunā saddhiṃ ekacchanne āvāse
vatthabbaṃ, na ekacchanne anāvāse vatthabbaṃ, na eka-
cchanne āvāse vā anāvāse vā vatthabbaṃ. pakatattaṃ bhi-
kkhuṃ disvā āsanā vuṭṭhātabbaṃ. pakatatto bhikkhu
āsanena nimantetabbo. na pakatattena bhikkhunā saddhiṃ
ekāsane nisīditabbaṃ, na nīce āsane nisinne ucce āsane
nisīditabbaṃ, na chamāya nisinne āsane nisīditabbaṃ, na
ekacaṅkame caṅkamitabbaṃ, na nīce caṅkame caṅkamante
ucce caṅkame caṅkamitabbaṃ, na chamāya caṅkamante
caṅkame caṅkamitabbaṃ. na bhikkhave pārivāsikena bhi-
kkhunā pārivāsikena vuḍḍhatarena bhikkhunā saddhiṃ
--la--, mūlāya paṭikassanārahena bhikkhunā saddhiṃ
--la--, mānattārahena bhikkhunā saddhiṃ --la--, mā-
nattacārikena bhikkhunā saddhiṃ --la--, abbhānārahena
bhikkhunā saddhiṃ ekacchanne āvāse vatthabbaṃ, na
ekacchanne anāvāse vatthabbaṃ . . . na chamāya caṅka-
mante caṅkame caṅkamitabbaṃ. pārivāsikacatuttho ce bhi-
kkhave parivāsaṃ dadeyya mūlāya paṭikasseyya mānattaṃ
dadeyya vīso abbheyya akammaṃ na ca karaṇīyan ti. ||4||
catunavutipārivāsikavattaṃ niṭṭhitaṃ. ||1||
atha kho āyasmā Upāli yena bhagavā ten'; upasaṃkami,
upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi,
ekamantaṃ nisinno kho āyasmā Upāli bhagavantaṃ etad
avoca: kati nu kho bhante pārivāsikassa bhikkhuno
ratticchedā 'ti. tayo kho Upāli pārivāsikassa bhikkhuno

[page 034]
34 CULLAVAGGA. [II. 2. 1-4. 1.
ratticchedā: sahavāso vippavāso anārocanā. ime kho Upāli
tayo pārivāsikassa bhikkhuno ratticchedā 'ti. ||1||2||
tena kho pana samayena Sāvatthiyaṃ mahā bhikkhu-
saṃgho sannipatito hoti, na sakkonti pārivāsikā bhikkhū
parivāsaṃ sodhetuṃ. bhagavato etam atthaṃ ārocesuṃ.
anujānāmi bhikkhave parivāsaṃ nikkhipituṃ. evañ
ca pana bhikkhave nikkhipitabbo: tena pārivāsikena bhi-
kkhunā ekaṃ bhikkhuṃ upasaṃkamitvā ekaṃsaṃ uttarā-
saṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā
evam assa vacanīyo: parivāsaṃ nikkhipāmīti, nikkhitto hoti
parivāso, vattaṃ nikkhipāmīti, nikkhitto hoti parivāso. ||1||
tena kho pana samayena Sāvatthiyā bhikkhū tahaṃ
-tahaṃ pakkamiṃsu, na sakkonti pārivāsikā bhikkhū pari-
vāsaṃ sodhetuṃ. bhagavato etam atthaṃ ārocesuṃ. anu-
jānāmi bhikkhave parivāsaṃ samādituṃ. evañ ca pana
bhikkhave samāditabbo: tena pārivāsikena bhikkhunā ekaṃ
bhikkhuṃ upasaṃkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā
ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evam assa vacanīyo:
parivāsaṃ samādiyāmīti, samādinno hoti parivāso, vattaṃ
samādiyāmīti, samādinno hoti parivāso. ||2||3||
pārivāsikavattaṃ niṭṭhitaṃ.
tena kho pana samayena mūlāya paṭikassanārahā
bhikkhū sādiyanti pakatattānaṃ bhikkhūnaṃ . . . (=ch.
1. 1, 2. Instead of saṃghena parivāso dinno hoti read
saṃghena mūlāya paṭikassanāraho kato hoti) . . . mā maṃ
jāniṃsū 'ti. na bhikkhave mūlāya paṭikassanārahena bhi-
kkhunā sabhikkhukā āvāsā sabhikkhuko āvāso gantabbo
aññatra pakatattena aññatra antarāyā --la--, sabhikkhuko
anāvāso --la-- sabhikkhuko āvāso va anāvāso vā --la--.
gantabbo bhikkhave mūlāya paṭikassanārahena bhikkhunā
sabhikkhukā āvāsā sabhikkhuko āvāso . . . sabhikkhukā
āvāsā vā anāvāsā vā sabhikkhuko āvāso vā anāvāso vā yatth'
assu bhikkhū samānasaṃvāsakā yaṃ jaññā sakkomi ajj'; eva
gantun ti. na bhikkhave mūlāya paṭikassanārahena bhi-
kkhunā pakatattena bhikkhunā saddhiṃ ekacchanne āvāse
vatthabbaṃ . . . (=ch. 1. 4) . . . na chamāya caṅkamante

[page 035]
[I. 4. 1-6. 1.] CULLAVAGGA. 35
caṅkame caṅkamitabbaṃ. na bhikkhave mūlāya paṭikassanā-
rahena bhikkhunā pārivāsikena bhikkhunā saddhiṃ --la--,
mūlāya paṭikassanārahena vuḍḍhatarena bhikkhunā saddhiṃ
--la--, mānattārahena bhikkhunā saddhiṃ --la--, mā-
nattacārikena bhikkhunā saddhiṃ --la--, abbhānārahena
bhikkhunā saddhiṃ ekacchanne āvāse vatthabbaṃ . . . na
chamāya caṅkamante caṅkame caṅkamitabbaṃ. mūlāya
paṭikassanārahacatuttho ce bhikkhave parivāsaṃ dadeyya
mūlāya paṭikasseyya mānattaṃ dadeyya vīso abbheyya
akammaṃ na ca karaṇīyan ti. ||1||4||
tena kho pana samayena mānattārahā bhikkhū sādi-
yanti pakatattānaṃ bhikkhūnaṃ . . . (=ch. 1. 1, 2) . . .
mā maṃ jāniṃsū 'ti. na bhikkhave mānattārahena bhi-
kkhunā sabhikkhukā āvāsā abhikkhuko āvāso gantabbo
aññatra pakatattena aññatra antarāyā . . . (=ch. 1. 3, 4)
. . . na chamāya caṅkamante caṅkame caṅkamitabbaṃ.
na bhikkhave mānattārahena bhikkhunā pārivāsikena bhi-
kkhunā saddhiṃ --la--, mūlāya paṭikassanārahena bhi-
kkhunā saddhiṃ --la--, mānattārahena vuḍḍhatarena
bhikkhunā saddhiṃ --la--, mānattacārikena bhikkhunā
saddhiṃ --la--, abbhānārahena bhikkhunā saddhiṃ eka-
cchanne āvāse vatthabbaṃ . . . na ca karaṇīyan ti. ||1||5||
tena kho pana samayena mānattacārikā bhikkhū sādi-
yanti pakatattānaṃ bhikkhūnaṃ . . . (=ch. 1. 1, 2. Instead
of saṃghena parivāso dinno hoti read saṃghena mānattaṃ
dinnaṃ hoti) . . . mā maṃ jāniṃsū 'ti. mānattacārikena
bhikkhave bhikkhunā āgantukena ārocetabbaṃ, āgantukassa
ārocetabbaṃ, uposathe ārocetabbaṃ, pavāraṇāya ārocetabbaṃ,
devasikaṃ ārocetabbaṃ. sace gilāno hoti dūtena pi āroce-
tabbaṃ. na bhikkhave mānattacārikena bhikkhunā sabhi-
kkhukā āvāsā abhikkhuko āvāso gantabbo aññatra saṃghena
aññatra antarāyā . . . na bhikkhave mānattacārikena bhi-
kkhunā sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko āvāso
vā anāvāso vā gantabbo aññatra saṃghena aññatra antarāyā.
na bhikkhave mānattacārikena bhikkhunā sabhikkhukā āvāsā
sabhikkhuko āvāso . . . sabhikkhukā āvāsā vā anāvāsā vā

[page 036]
36 CULLAVAGGA. [II. 6. 1-9. 1.
sabhikkhuko āvāso vā anāvāso vā gantabbo yatth'; assu bhi-
kkhū nānāsaṃvāsakā aññatra saṃghena aññatra antarāyā.
gantabbo bhikkhave mānattacārikena bhikkhunā sabhi-
kkhukā āvāsā sabhikkhuko āvāso . . . sabhikkhukā āvāsā vā
anāvāsā vā sabhikkhuko āvāso vā anāvāso vā yatth'; assu
bhikkhū samānasaṃvāsakā yaṃ jaññā sakkomi ajj'; eva
gantun ti. na bhikkhave mānattacārikena bhikkhunā pa-
katattena bhikkhunā saddhiṃ ekacchanne āvāse vatthabbaṃ
. . . (=ch. 1. 4) . . . na chamāya caṅkamante caṅkame
caṅkamitabbaṃ. na bhikkhave mānattacārikena bhikkhunā
pārivāsikena bhikkhunā saddhiṃ --la--, mūlāya paṭikassa-
nārahena bhikkhunā saddhiṃ --la--, mānattārahena bhi-
kkhunā saddhiṃ --la--, mānattacārikena vuḍḍhatarena
bhikkhunā saddhiṃ --la--, abbhānārahena bhikkhunā
saddhiṃ ekacchanne āvāse vatthabbaṃ . . . na ca karaṇī-
yan ti. ||1||6||
atha kho āyasmā Upāli yena bhagavā ten'; upasaṃkami,
upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi,
ekamantaṃ nisinno kho āyasmā Upāli bhagavantaṃ etad
avoca: kati nu kho bhante mānattacārikassa bhikkhuno
ratticchedā 'ti. cattāro kho Upāli mānattacārikassa bhi-
kkhuno ratticchedā: sahavāso vippavāso anārocanā ūne gaṇe
caraṇan ti. ime kho Upāli cattāro mānattacārikassa bhi-
kkhuno ratticchedā 'ti. ||1||7||
tena kho pana samayena Sāvatthiyaṃ mahā bhikkhu-
saṃgho sannipatito hoti, na sakkonti mānattacārikā bhikkhū
mānattaṃ sodhetuṃ . . . (see ch. 3. 1-2 ) . . . samādinnaṃ
hoti mānattan ti. ||1||8||
tena kho pana samayena abbhānārahā bhikkhū sādi-
yanti pakatattānaṃ bhikkhūnaṃ . . . (=ch. 1. 1, 2) . . .
mā maṃ jāniṃsū 'ti. na bhikkhave abbhānārahena bhi-
kkhunā sabhikkhukā āvāsā abhikkhuko āvāso . . . sabhi-
kkhukā āvāsā vā anāvāsā vā abhikkhuko āvāso vā anāvāso
vā gantabbo aññatra pakatattena aññatra antarāyā. gantabbo
bhikkhave abbhānārahena bhikkhunā sabhikkhukā āvāsā

[page 037]
II. 9. 1.] CULLAVAGGA. 37
sabhikkhuko āvāso . . . sabhikkhukā āvāsā vā anāvāsā vā
sabhikkhuko āvāso vā anāvāso vā yatth'; assu bhikkhū samā-
nasaṃvāsakā yaṃ jaññā sakkomi ajj'; eva gantun ti. na bhi-
kkhave abbhānārahena bhikkhunā pakatattena bhikkhunā
saddhiṃ ekacchanne āvāse vatthabbaṃ . . . na chamāya
caṅkamante caṅkame caṅkamitabbaṃ. na bhikkhave abbhā-
nārahena bhikkhunā pārivāsikena bhikkhunā saddhiṃ
--la--, mūlāya paṭikassanārahena bhikkhunā saddhiṃ
--la--, mānattārahena bhikkhunā saddhiṃ --la--, mā-
nattacārikena bhikkhunā saddhiṃ --la--, abbhānāra-
hena vuḍḍhatarena bhikkhunā saddhiṃ ekacchanne āvāse
vatthabbaṃ . . . na ca karaṇīyan ti. ||1||9||
pārivāsikakkhandhakaṃ niṭṭhitaṃ dutiyaṃ.
imamhi khandhake vatthu pañca. tass'; uddānaṃ:
pārivāsikā sādenti pakatattena bhikkhunā
abhivādanaṃ paccuṭṭhānaṃ añjali-sāmiyaṃ āsanaṃ |
seyyābhihāraṃ pādodakaṃ pādapīṭhaṃ pādakathalikaṃ
pattaṃ nahāne parikammaṃ ujjhāyanti ca pesalā. |
dukkaṭa sādiyantassa, mithu, pañca punāpare:
uposathaṃ pavāraṇaṃ vassik'; -oṇoja-bhojanaṃ. |
sammā ca vattanā tattha pakatattassa gacchanaṃ
yo ca hoti pariyanto pure pacchā tath'; eva ca |
arañña-piṇḍanihāro āgantuke uposathaṃ
5 pavāraṇā ca dūto ca gantabbañ ca sabhikkhuke |
ekacchanne ca vuṭṭhānaṃ tath'; eva ca nimantaye
āsane nīcacaṅkame chamāya caṅkamena ca, |
vuḍḍhatarena akammaṃ, ratticchedo ca, sodhanā,
nikkhipanaṃ, samādānaṃ, ratti vā pārivāsike. |
mūlāya, mānattārahā, tathā mānattacārikā,
abbhānāraho yo cāpi, sambhedaṃ nayato puna. |
pārivāsikesu tayo, catu mānattacārike,
saman tiratticchedesu mānattesu ca devasi.
dve kammā sadisā sesā tayo kammā samāsamā 'ti.

[page 038]
38
CULLAVAGGA.
III.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena āyasmā Udāyi ekaṃ āpattiṃ āpanno hoti saṃce-
tanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. so bhikkhūnaṃ
ārocesi: ahaṃ āvuso ekaṃ āpattiṃ āpajjiṃ saṃcetanikaṃ
sukkavisaṭṭhiṃ apaṭicchannaṃ. kathaṃ nu kho mayā paṭi-
pajjitabban ti. bhagavato etam atthaṃ ārocesuṃ. tena hi
bhikkhave saṃgho Udāyissa bhikkhuno ekissā āpattiyā
saṃcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ
mānattaṃ detu. ||1|| evañ ca pana bhikkhave dātabbaṃ:
tena bhikkhave Udāyinā bhikkhunā saṃghaṃ upasaṃka-
mitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhi-
kkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ pagga-
hetvā evam assa vacanīyo: ahaṃ bhante ekaṃ āpattiṃ
āpajjiṃ saṃcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ, so
'haṃ bhante saṃghaṃ ekissā āpattiyā saṃcetanikāya sukka-
visaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ yācāmi.
ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ . . . apaṭicchannaṃ,
dutiyam pi bhante saṃghaṃ . . . yācāmi. ahaṃ bhante
ekaṃ āpattiṃ āpajjiṃ . . . apaṭicchannaṃ, tatiyam pi
bhante saṃghaṃ . . . yācāmīti. ||2|| vyattena bhikkhunā
paṭibalena saṃgho ñāpetabbo: suṇātu me bhante saṃgho.
ayaṃ Udāyi bhikkhu ekaṃ āpattiṃ āpajji saṃcetanikaṃ
sukkavisaṭṭhiṃ apaṭicchannaṃ, so saṃghaṃ ekissā āpattiyā
saṃcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ
mānattaṃ yācati. yadi saṃghassa pattakallaṃ saṃgho
Udāyissa bhikkhuno ekissā āpattiyā saṃcetanikāya sukka-

[page 039]
III. 1. 3-2. 3.] CULLAVAGGA. 39
visaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ dadeyya.
esā ñatti. suṇātu me bhante saṃgho. ayaṃ Udāyi bhi-
kkhu . . . yācati. saṃgho Udāyissa bhikkhuno ekissā
āpattiyā saṃcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chā-
rattaṃ mānattaṃ deti. yassāyasmato khamati Udāyissa bhi-
kkhuno ekissā āpattiyā saṃcetanikāya sukkavisaṭṭhiyā apa-
ṭicchannāya chārattaṃ mānattassa dānaṃ so tuṇh'; assa.
yassa na kkhamati so bhāseyya. dutiyam pi etam atthaṃ
vadāmi . . . tatiyam pi etam atthaṃ vadāmi: suṇātu me
bhante saṃgho. ayaṃ Udāyi . . . so bhāseyya. dinnaṃ
saṃghena Udāyissa bhikkhuno ekissa āpattiyā saṃceta-
nikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ.
khamati saṃghassa, tasmā tuṇhī, evam etaṃ dhārayāmī-
ti. ||3||1||
so ciṇṇamānatto bhikkhūnaṃ ārocesi: ahaṃ āvuso ekaṃ
āpattiṃ āpajjiṃ saṃcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ,
so 'haṃ saṃghaṃ ekissā āpattiyā saṃcetanikāya sukkavi-
saṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ yāciṃ, tassa
me saṃgho ekissā āpattiyā saṃcetanikāya sukkavisaṭṭhiyā
apaṭicchannāya chārattaṃ mānattaṃ adāsi. so 'haṃ ciṇṇa-
mānatto. kathaṃ nu kho mayā paṭipajjitabban ti. bhaga-
vato etam atthaṃ ārocesuṃ. tena hi bhikkhave saṃgho
Udāyiṃ bhikkhuṃ abbhetu. ||1|| evañ ca pana bhikkhave
abbhetabbo: tena bhikkhave Udāyinā bhikkhunā saṃghaṃ
upasaṃkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ
bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ
paggahetvā evam assa vacanīyo: ahaṃ bhante ekaṃ āpattiṃ
āpajjiṃ saṃcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ, so
'haṃ saṃghaṃ ekissā āpattiyā saṃcetanikāya sukkavi-
saṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ yāciṃ, tassa
me saṃgho ekissā āpattiyā saṃcetanikāya sukkavisaṭṭhiyā
apaṭicchannāya chārattaṃ mānattaṃ adāsi. so 'haṃ bhante
ciṇṇamānatto saṃghaṃ abbhānaṃ yācāmi. ahaṃ bhante
ekaṃ āpattiṃ . . . so 'haṃ ciṇṇamānatto dutiyam pi bhante
saṃghaṃ abbhānaṃ yācāmi. ahaṃ bhante ekaṃ āpattiṃ
. . . so 'haṃ ciṇṇamānatto tatiyam pi bhante saṃghaṃ
abbhānaṃ yācāmīti. ||2|| vyattena bhikkhunā paṭibalena

[page 040]
40 CULLAVAGGA. [III. 2. 3-3. 3.
saṃgho ñāpetabbo: suṇātu me bhante saṃgho. ayaṃ
Udāyi bhikkhu ekaṃ āpattiṃ āpajji saṃcetanikaṃ sukkavi-
saṭṭhiṃ apaṭicchannaṃ, so saṃghaṃ ekissā āpattiyā saṃce-
tanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mā-
nattaṃ yāci. saṃgho Udāyissa bhikkhuno ekissā āpattiyā
saṃcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ
mānattaṃ adāsi. so ciṇṇamānatto saṃghaṃ abbhānaṃ yā-
cati. yadi saṃghassa pattakallaṃ saṃgho Udāyiṃ bhi-
kkhuṃ abbheyya. esā ñatti. suṇātu me bhante saṃgho.
ayaṃ Udāyi . . . abbhānaṃ yācati. saṃgho Udāyiṃ bhi-
kkhuṃ abbheti. yassāyasmato khamati Udāyissa bhikkhuno
abbhānaṃ so tuṇh'; assa, yassa na kkhamati so bhāseyya.
dutiyam pi etam atthaṃ vadāmi . . . tatiyam pi etam
atthaṃ vadāmi: suṇātu me . . . so bhāseyya. abbhito
saṃghena Udāyi bhikkhu. khamati saṃghassa, tasmā
tuṇhī, evam etaṃ dhārayāmīti. ||3||2||
tena kho pana samayena āyasmā Udāyi ekaṃ āpattiṃ
āpanno hoti saṃcetanikaṃ sukkavisaṭṭhiṃ ekāhapaṭiccha-
nnaṃ. so bhikkhūnaṃ ārocesi: ahaṃ āvuso ekaṃ āpattiṃ
āpajjiṃ saṃcetanikaṃ sukkavisaṭṭhiṃ ekāhapaṭicchannaṃ.
kathaṃ nu kho mayā paṭipajjitabban ti. bhagavato etam
atthaṃ ārocesuṃ. tena hi bhikkhave saṃgho Udāyissa
bhikkhuno ekissā āpattiyā saṃcetanikāya sukkavisaṭṭhiyā
ekāhapaṭicchannāya ekāhaparivāsaṃ detu. ||1|| evañ ca
pana bhikkhave dātabbo. tena bhikkhave Udāyinā bhi-
kkhunā saṃghaṃ upasaṃkamitvā ekaṃsaṃ uttarāsaṅgaṃ
karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ
nisīditvā añjaliṃ paggahetvā evam assa vacanīyo: ahaṃ
bhante ekaṃ āpattiṃ āpajjiṃ saṃcetanikaṃ sukkavisaṭṭhiṃ
ekāhapaṭicchannaṃ, so 'haṃ bhante saṃghaṃ ekissā āpatti-
yā saṃcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāha-
parivāsaṃ yācāmīti. dutiyam pi yācitabbo --la--, tatiyam pi
yācitabbo. ||2|| vyattena bhikkhunā paṭibalena saṃgho ñāpe-
tabbo: suṇātu me bhante saṃgho. ayaṃ Udāyi bhikkhu ekaṃ
āpattiṃ āpajji saṃcetanikaṃ sukkavisaṭṭhiṃ ekāhapaṭiccha-
nnaṃ, so saṃghaṃ ekissā āpattiyā . . . ekāhaparivāsaṃ
yācati. yadi saṃghassa pattakallaṃ saṃgho Udāyissa bhi-

[page 041]
III. 3. 3-4. 3.] CULLAVAGGA. 41
kkhuno ekissā āpattiyā saṃcetanikāya sukkavisaṭṭhiyā ekā-
hapaṭicchannāya ekāhaparivāsaṃ dadeyya. esā ñatti. su-
ṇātu me bhante saṃgho. ayaṃ Udāyi bhikkhu . . . yācati.
saṃgho Udāyissa bhikkhuno ekissā āpattiyā saṃcetanikāya
sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaṃ deti.
yassāyasmato khamati Udāyissa bhikkhuno ekissā āpattiyā
saṃcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāha-
parivāsassa dānaṃ so tuṇh'; assa, yassa na kkhamati so
bhāseyya. dutiyam pi etam atthaṃ vadāmi --la--, tatiyam
pi etam atthaṃ vadāmi --la--. dinno saṃghena {Udāyissa}
bhikkhuno ekissā āpattiyā saṃcetanikāya sukkavisaṭṭhiyā
ekāhapaṭicchannāya ekāhaparivāso. khamati saṃghassa,
tasmā tuṇhī, evam etaṃ dhārayāmīti. ||3||3||
so parivutthaparivāso bhikkhūnaṃ ārocesi: ahaṃ āvuso
ekaṃ āpattiṃ āpajjiṃ saṃcetanikaṃ sukkavisaṭṭhiṃ ekāha-
paṭicchannaṃ, so 'haṃ saṃghaṃ ekissā āpattiyā saṃcetani-
kāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaṃ
yāciṃ, tassa me saṃgho ekissā āpattiyā saṃcetanikāya
sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaṃ adāsi.
so 'ham parivutthaparivāso. kathaṃ nu kho mayā paṭi-
pajjitabban ti. bhagavato etam atthaṃ ārocesuṃ. tena hi
bhikkhave saṃgho Udāyissa bhikkhuno ekissā āpattiyā
saṃcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya chā-
rattaṃ mānattaṃ detu. ||1|| evañ ca pana bhikkhave
dātabbaṃ: tena bhikkhave Udāyinā bhikkhunā saṃghaṃ
upasaṃkamitvā --la-- evam assa vacanīyo: ahaṃ bhante
ekaṃ āpattiṃ āpajjiṃ saṃcetanikaṃ sukkavisaṭṭhiṃ ekāha-
paṭicchannaṃ, so 'haṃ saṃghaṃ ekissā āpattiyā saṃcetani-
kāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaṃ
yāciṃ, tassa me saṃgho ekissā āpattiyā saṃcetanikāya sukka-
visaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaṃ adāsi. so 'haṃ
parivutthaparivāso saṃghaṃ ekissā āpattiyā saṃcetanikāya
sukkavisaṭṭhiyā ekāhapaṭicchannāya chārattaṃ mānattaṃ
yācāmīti. dutiyam pi yācitabbaṃ --la--, tatiyam pi yāci-
tabbaṃ --la--. ||2|| vyattena bhikkhunā paṭibalena
saṃgho ñāpetabbo: suṇātu me bhante saṃgho. ayaṃ
Udāyi bhikkhu ekaṃ āpattiṃ āpajji saṃcetanikaṃ sukkavi-

[page 042]
42 CULLAVAGGA. [III. 4. 3-5. 3.
saṭṭhiṃ ekāhapaṭicchannaṃ. so saṃghaṃ ekissā āpattiyā
saṃcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāha-
parivāsaṃ yāci. saṃgho Udāyissa bhikkhuno ekissā āpattiyā
saṃcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhapa-
rivāsaṃ adāsi. so parivutthaparivāso saṃghaṃ ekissā āp.
saṃc. sukkav. ekāhapaṭicchannāya chārattaṃ mānattaṃ yā-
cati. yadi saṃghassa pattakallaṃ saṃgho Udāyissa bhi-
kkhuno ekissā āpattiyā saṃc. sukkav. ekāhap. chārattaṃ
mānattaṃ dadeyya. esā ñatti. suṇātu me bhante saṃgho.
ayaṃ Udāyi bhikkhu ekaṃ āpattiṃ āpajji . . . yācati.
saṃgho Udāyissa bhikkhuno ekissā āpattiyā saṃc. sukkav.
ekāhap. chārattaṃ mānattaṃ deti. yassāyasmato khamati
Udāyissa bhikkhuno ekissā āpattiyā saṃc. sukkav. ekāhap.
chārattaṃ mānattassa dānaṃ so tuṇh'; assa. yassa na kkha-
mati so bhāseyya. dutiyam pi etam atthaṃ vadāmi --la--,
tatiyam pi etam atthaṃ vadāmi --la--. dinnaṃ saṃghena
Udāyissa bhikkhuno ekissā āpattiyā saṃc. sukkav. ekāhapaṭ.
chārattaṃ mānattaṃ. khamati saṃghassa, tasmā tuṇhī,
evam etaṃ dhārayāmīti. ||3||4||
so ciṇṇamānatto bhikkhūnaṃ ārocesi: ahaṃ āvuso ekaṃ
āpattiṃ āpajjiṃ . . . (=ch. 4. 1) . . . so 'haṃ parivuttha-
parivāso saṃghaṃ ekissā āpattiyā saṃc. sukkav. ekāhap.
chārattaṃ mānattaṃ yāciṃ, tassa me saṃgho ekissā . . .
chārattaṃ mānattaṃ adāsi. so 'haṃ ciṇṇamānatto. kathaṃ
nu kho mayā paṭipajjitabban ti. bhagavato etam atthaṃ
ārocesuṃ. tena hi bhikkhave saṃgho Udāyiṃ bhikkhuṃ
abbhetu. ||1|| evañ ca pana bhikkhave abbhetabbo: tena
bhikkhave Udāyinā bhikkhunā saṃghaṃ upasaṃkamitvā
--la-- evam assa vacanīyo: ahaṃ bhante ekaṃ āpattiṃ
āpajjiṃ . . . so 'haṃ parivutthaparivāso saṃghaṃ ekissā
. . . chārattaṃ mānattaṃ yāciṃ. tassa me saṃgho ekissā
āpattiyā . . . chārattaṃ mānattaṃ adāsi. so 'haṃ bhante
ciṇṇamānatto saṃghaṃ abbhānaṃ yācāmīti. dutiyam pi
yācitabbaṃ --la--, tatiyam pi yācitabbaṃ --la--. ||2||
vyattena bhikkhunā paṭibalena saṃgho ñāpetabbo: suṇātu
me bhante saṃgho. ayaṃ Udāyi bhikkhu ekaṃ āpattiṃ
āpajji . . . chārattaṃ mānattaṃ yāci. saṃgho Udāyissa

[page 043]
III. 5. 3 7. 2.] CULLAVAGGA. 43
bhikkhuno ekissā āpattiyā . . . chārattaṃ mānattaṃ adāsi.
so ciṇṇamānatto saṃghaṃ abbhānaṃ yācati. yadi saṃghassa
pattakallaṃ, saṃgho Udāyiṃ bhikkhuṃ abbheyya. esā
ñatti. suṇātu me bhante saṃgho. ayaṃ Udāyi bhikkhu
. . . abbhānaṃ yācati. saṃgho Udāyiṃ bhikkhuṃ abbheti.
yassāyasmato khamati Udāyissa bhikkhuno abbhānaṃ so
tuṇh'; assa, yassa na kkhamati so bhāseyya. dutiyam pi
etam atthaṃ vadāmi --la--, tatiyam pi etam atthaṃ va-
dāmi --la--. abbhito saṃghena Udāyi bhikkhu. khamati
saṃghassa, tasmā tuṇhī, evam etaṃ dhārayāmīti. ||3||5||
tena kho pana samayena āyasmā Udāyi ekaṃ āpattiṃ
āpanno hoti saṃcetanikaṃ sukkavisaṭṭhiṃ dvīhapaṭiccha-
nnaṃ --la-- pañcāhapaṭicchannaṃ. so bhikkhūnaṃ āro-
cesi: ahaṃ āvuso ekaṃ āpattiṃ āpajjiṃ saṃcetanikaṃ . . .
(=ch. 3. Instead of ekāhapaṭicchanna, ekāhaparivāsa read
pañcāhapaṭicchanna, pañcāhaparivāsa) . . . evam etaṃ dhā-
rayāmīti. ||1||6||
so parivasanto antarā ekaṃ āpattiṃ āpajji saṃcetanikaṃ
sukkavisaṭṭhiṃ apaṭicchannaṃ. so bhikkhūnaṃ ārocesi:
ahaṃ āvuso ekaṃ āpattiṃ apajjiṃ saṃcetanikaṃ sukkavi-
saṭṭhiṃ pañcāhapaṭicchannaṃ, so 'haṃ saṃghaṃ ekissā āp.
saṃc. sukkav. pañcāhap. pañcāhaparivāsaṃ yāciṃ, tassa me
saṃgho ekissā . . . pañcāhaparivāsaṃ adāsi. so 'haṃ pari-
vasanto antarā ekaṃ āpattiṃ āpajjiṃ saṃc. sukkav. apa-
ṭicchannaṃ. kathaṃ nu kho mayā paṭipajjitabban ti. bha-
gavato etam atthaṃ ārocesuṃ. tena hi bhikkhave saṃgho
Udāyiṃ bhikkhuṃ antarā ekissā āpattiyā saṃcetanikāya
sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassatu. ||1||
evañ ca pana bhikkhave mūlāya paṭikassitabbo: tena
bhikkhave Udāyinā bhikkhunā saṃghaṃ upasaṃkamitvā
--la-- evam assa vacanīyo: ahaṃ bhante ekaṃ āpattiṃ
āpajjiṃ saṃc. sukkav. pañc., so 'haṃ saṃghaṃ ekissā āp.
saṃc. sukk. pañc. pañcāhaparivāsaṃ yāciṃ, tassa me saṃgho
ekissā . . . pañcāhaparivāsaṃ adāsi. so 'haṃ parivasanto
antarā ekaṃ āpattiṃ āpajjiṃ saṃc. sukkav. apaṭicchannaṃ.
so 'haṃ bhante saṃghaṃ antarā ekissā . . . apaṭicchannāya

[page 044]
44 CULLAVAGGA. [III. 7. 2-8. 2.
mūlāya paṭikassanaṃ yācāmīti. dutiyam pi yācitabbā --la--,
tatiyam pi yācitabbā --la--. ||2|| vyattena bhikkhunā
paṭibalena saṃgho ñāpetabbo: suṇātu me bhante saṃgho.
ayaṃ Udāyi bhikkhu . . . pañcāhaparivāsaṃ yāci, saṃgho
Udāyissa bhikkhuno . . . pañcāhaparivāsaṃ adāsi. so pari-
vasanto antarā ekaṃ āpattiṃ āpajji saṃc. sukk. apaṭiccha-
nnaṃ. so saṃghaṃ antarā ekissā . . . apaṭicchannāya
mūlāya paṭikassanaṃ yācati. yadi saṃghassa pattakallaṃ
saṃgho Udāyiṃ bhikkhuṃ antarā ekissā . . . apaṭicchannā-
ya mūlāya paṭikasseyya. esā ñatti. suṇātu me bhante
saṃgho. ayaṃ Udāyi bhikkhu ekaṃ āpattiṃ . . . mūlāya
paṭikassanaṃ yācati. saṃgho Udāyiṃ bhikkhuṃ antarā
ekissā . . . apaṭicchannāya mūlāya paṭikassati. yassā-
yasmato khamati Udāyissa bhikkhuno antarā ekissā . . .
apaṭicchannāya mūlāya paṭikassanā so tuṇh'; assa, yassa na
kkhamati so bhāseyya. dutiyam pi etam atthaṃ vadāmi
--la--, tatiyam pi etam atthaṃ vadāmi --la--. paṭikassito
saṃghena Udāyi bhikkhu antarā ekissā . . . apaṭicchannāya
mūlāya paṭikassanaṃ. khamati saṃghassa, tasmā tuṇhī,
evam etaṃ dhārayāmīti. ||3||7||
so parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ
āpajji saṃcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. so
bhikkhūnaṃ ārocesi: ahaṃ āvuso ekaṃ āpattiṃ āpajjiṃ
saṃc. sukk. pañcāhapaṭicchannaṃ, so 'haṃ . . . (=ch. 7. 1)
. . . apaṭicchannaṃ. so 'haṃ saṃghaṃ antarā ekissā . . .
apaṭicchannāya mūlāya paṭikassanaṃ yāciṃ, taṃ maṃ
saṃgho antarā ekissā . . . apaṭicchannāya mūlāya paṭi-
kassi. so 'haṃ parivutthaparivāso mānattāraho antarā ekaṃ
āpattiṃ āpajjiṃ saṃc. sukkav. apaṭicchannaṃ. kathaṃ nu
kho mayā paṭipajjitabban ti. bhagavato etam atthaṃ āro-
cesuṃ. tena hi bhikkhave saṃgho Udāyiṃ bhikkhuṃ
antarā ekissā . . . apaṭicchannāya mūlāya paṭikassatu. ||1||
evañ ca pana bhikkhave paṭikassitabbo: tena bhikkhave
Udāyinā bhikkhunā saṃghaṃ upasaṃkamitvā --la-- evaṃ
assa vacanīyo: ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ saṃce-
tanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ --la--, so
'haṃ parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ

[page 045]
III. 8. 2-9. 3.] CULLAVAGGA. 45
āpajjiṃ saṃc. sukk. apaṭicchannaṃ. so 'haṃ bhante saṃghaṃ
antarā ekissā . . . apaṭicchannāya mūlāya paṭikassanaṃ yā-
cāmīti. dutiyam pi yācitabbā --la--, tatiyam pi yācitabbā
--la--. ||2|| vyattena bhikkhunā paṭibalena saṃgho ñā-
petabbo: suṇātu me bhante saṃgho. ayaṃ Udāyi bhikkhu
. . . mūlāya paṭikassanaṃ yācati. yadi saṃghassa patta-
kallaṃ saṃgho Udāyiṃ bhikkhuṃ antarā ekissā . . . apa-
ṭicchannāya mūlāya paṭikasseyya. esā ñatti. suṇātu me
bhante saṃgho. ayaṃ Udāyi . . . yācati. saṃgho Udā-
yiṃ bhikkhuṃ antarā ekissā . . . apaṭicchannāya mūlāya
paṭikassati. yassāyasmato khamati Udāyissa bhikkhuno
antarā ekissā . . . apaṭicchannāya mūlāya paṭikassanā so
tuṇh'; assa, yassa na kkhamati so bhāseyya. dutiyam pi
etam atthaṃ vadāmi --la--, tatiyam pi etam atthaṃ va-
dāmi --la--. paṭikassito saṃghena Udāyi bhikkhu antarā
ekissā . . . apaṭicchannāya mūlāya paṭikassanaṃ. khamati
saṃghassa, tasmā tuṇhī, evam etaṃ dhārayāmīti. ||3||8||
so parivutthaparivāso bhikkhūnaṃ ārocesi: ahaṃ āvuso
ekaṃ āpattiṃ āpajjiṃ saṃc. sukkav. pañcāhapaṭicchannaṃ
--la-- so 'haṃ parivutthaparivāso. kathaṃ nu kho mayā
paṭipajjitabban ti. bhagavato etam atthaṃ ārocesuṃ. tena
hi bhikkhave saṃgho Udāyissa bhikkhuno tissannaṃ āpattī-
naṃ chārattaṃ mānattaṃ detu. ||1|| evañ ca pana bhikkhave
dātabbaṃ: tena bhikkhave Udāyinā bhikkhunā saṃghaṃ
upasaṃkamitvā --la-- evam assa vacanīyo: ahaṃ bhante
ekaṃ āpattiṃ āpajjiṃ saṃc. sukkav. pañcāhapaṭicchannaṃ
so 'haṃ . . . so 'haṃ bhante parivutthaparivāso saṃghaṃ
tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yācāmīti. duti-
yam pi yācitabbaṃ --la--, tatiyam pi yācitabbaṃ --la--.
||2|| vyattena bhikkhunā paṭibalena saṃgho ñāpetabbo:
suṇātu me bhante saṃgho. ayaṃ Udāyi bhikkhu ekaṃ
āpattiṃ āpajji saṃc. pañcāhapaṭicchannaṃ --la-- so pari-
vutthaparivāso saṃghaṃ tissannaṃ āpattīnaṃ chārattam mā-
nattaṃ yācati. yadi saṃghassa pattakallaṃ saṃgho Udāyissa
bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ da-
deyya. esā ñatti. suṇātu me bhante saṃgho. ayaṃ Udāyi
. . . yācati. saṃgho Udāyissa bhikkhuno tissannaṃ āpattī-

[page 046]
46 CULLAVAGGA. [III. 9. 3-12. 1.
naṃ chārattaṃ mānattaṃ deti. yassāyasmato khamati Udā-
yissa bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattassa
dānaṃ so tuṇh'; assa, yassa na kkhamati so bhāseyya. duti-
yam pi etam atthaṃ vadāmi --la--. tatiyam pi etam
atthaṃ vadāmi --la--. dinnaṃ saṃghena Udāyissa bhi-
kkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ. khamati
. . . dhārayāmīti. ||3||9||
so mānattaṃ caranto antarā ekaṃ āpattiṃ āpajji saṃc.
sukk. apaṭicchannaṃ. so bhikkhūnaṃ ārocesi: ahaṃ āvuso
ekaṃ āpattiṃ āpajjiṃ saṃc. sukk. pañcāhapaṭicchannaṃ
--la-- so 'haṃ mānattaṃ caranto antarā ekaṃ āpattiṃ
āpajjiṃ saṃc. sukk. apaṭicchannaṃ. kathaṃ nu kho mayā
paṭipajjitabban ti. bhagavato etam atthaṃ ārocesuṃ. tena
hi bhikkhave saṃgho Udāyiṃ bhikkhuṃ antarā ekissā . . .
apaṭicchannāya mūlāya paṭikassitvā chārattaṃ mānattaṃ
detu. evañ ca pana bhikkhave mūlāya paṭikassitabbo
--la--, evañ ca pana bhikkhave chārattaṃ mānattaṃ dā-
tabbaṃ --la--. dinnaṃ saṃghena Udāyissa bhikkhuno
antarā ekissā . . . apaṭicchannāya chārattaṃ mānattaṃ.
khamati . . . dhārayāmīti. ||1||10||
so ciṇṇamānatto abbhānāraho antarā ekaṃ āpattiṃ āpajji
saṃc. sukk. apaṭicchannaṃ. so bhikkhūnaṃ ārocesi: ahaṃ
āvuso ekaṃ āpattiṃ āpajjiṃ saṃc. sukk. pañcāhapaṭiccha-
nnaṃ --la-- so 'haṃ ciṇṇamānatto abbhānāraho antarā
ekaṃ āpattiṃ āpajjiṃ saṃc. sukk. apaṭicchannaṃ. kathaṃ
nu kho mayā paṭipajjitabban ti. bhagavato etam atthaṃ
ārocesuṃ. tena hi bhikkhave saṃgho Udāyiṃ bhikkhuṃ
antarā ekissā . . . apaṭicchannāya mūlāya paṭikassitvā chā-
rattaṃ mānattaṃ detu. evañ ca pana bhikkhave mūlāya
paṭikassitabbo --la--, evañ ca pana bhikkhave chārattaṃ
mānattaṃ dātabbaṃ --la--. dinnaṃ saṃghena Udāyissa
bhikkhuno antarā ekissā . . . apaṭicchannāya chārattaṃ
mānattaṃ, khamati . . . dhārayāmīti. ||1||11||
so ciṇṇamānatto bhikkhūnaṃ ārocesi: ahaṃ āvuso ekaṃ
āpattiṃ āpajjiṃ saṃc. sukk. pañcāhapaṭicchannaṃ . . . so

[page 047]
III. 12. 1-3.] CULLAVAGGA. 47
'haṃ ciṇṇamānatto. kathaṃ nu kho mayā paṭipajjitabban
ti. bhagavato etam atthaṃ ārocesuṃ. tena hi bhikkhave
saṃgho Udāyiṃ bhikkhuṃ abbhetu. ||1|| evañ ca pana bhi-
kkhave abbhetabbo: tena bhikkhave Udāyinā bhikkhunā
saṃghaṃ upasaṃkamitvā --la-- evam assa vacanīyo: ahaṃ
bhante ekaṃ āpattiṃ āpajjiṃ saṃc. sukk. pañcāhapaṭiccha-
nnaṃ, so 'haṃ saṃghaṃ ekissā . . . pañcāhapaṭiccha-
nnāya pañcāhaparivāsaṃ yāciṃ. tassa me saṃgho ekissā
. . . pañcāhapaṭicchannāya pañcāhaparivāsaṃ adāsi. so
'haṃ parivasanto antarā ekaṃ āpattiṃ āpajjiṃ saṃc.
sukk. apaṭicchannaṃ. so 'haṃ saṃghaṃ antarā ekissā
. . . apaṭicchannāya mūlāya paṭikassanaṃ yāciṃ. taṃ
maṃ saṃgho antarā ekissā . . . apaṭicchannāya mūlāya
paṭikassi. so 'haṃ parivutthaparivāso mānattāraho antarā
ekaṃ āpattiṃ āpajjiṃ saṃc. sukk. apaṭicchannaṃ. so
'haṃ saṃghaṃ antarā ekissā . . . apaṭicchannāya
mūlāya paṭikassanaṃ yāciṃ. taṃ maṃ saṃgho antarā
ekissā . . . apaṭicchannāya mūlāya paṭikassi. so
'haṃ parivutthaparivāso saṃghaṃ tissannaṃ āpattīnaṃ
chārattaṃ mānattaṃ yāciṃ. tassa me saṃgho tissannaṃ
āpattīnaṃ chārattaṃ mānattaṃ adāsi. so 'haṃ mānattaṃ
caranto antarā ekaṃ āpattiṃ āpajjiṃ saṃc. sukk. apa-
ṭicchannaṃ. so 'haṃ saṃghaṃ antarā ekissā . . . apa-
ṭicchannāya mūlāya paṭikassanaṃ yāciṃ. taṃ maṃ saṃgho
antarā ekissā . . . apaṭicchannāya mūlāya paṭikassi. so
'haṃ saṃghaṃ antarā ekissā . . . apaṭicchannāya chārattaṃ
mānattaṃ yāciṃ. tassa me saṃgho antarā ekissā . . . apa-
ṭicchannāya chārattaṃ mānattaṃ adāsi. so 'haṃ ciṇṇamā-
natto abbhānāraho antarā ekaṃ āpattiṃ āpajjiṃ saṃc. sukk.
apaṭicchannaṃ. so 'haṃ saṃghaṃ antarā ekissā . . . apa-
ṭicchannāya mūlāya paṭikassanaṃ yāciṃ. taṃ maṃ saṃgho
antarā ekissā . . . apaṭicchannāya mūlāya paṭikassi. so
'haṃ saṃghaṃ antarā ekissā . . . apaṭicchannāya chārattaṃ
mānattaṃ yāciṃ. tassa me saṃgho antarā ekissā . . . apa-
ṭicchannāya chārattaṃ mānattaṃ adāsi. so 'haṃ bhante
ciṇṇamānatto saṃghaṃ abbhānaṃ yācāmīti. dutiyam pi
yācitabbaṃ --la--, tatiyam pi yācitabbaṃ --la--. ||2||
vyattena bhikkhunā paṭibalena saṃgho ñāpetabbo: suṇātu

[page 048]
48 CULLAVAGGA. [III. 12. 3-14. 2.
me bhante saṃgho. ayaṃ Udāyi bhikkhu ekaṃ āpattiṃ
āpajji saṃc. sukk. pañcāhapaṭicchannaṃ so saṃghaṃ ekissā
. . . pañcāhapaṭicchannāya pañcāhaparivāsaṃ yāci, saṃgho
Udāyissa bhikkhuno ekissā . . . pañcāhapaṭicchannāya
pañcāhaparivāsaṃ adāsi. so parivasanto antarā ekaṃ
āpattiṃ āpajji saṃc. sukk. apaṭicchannaṃ. so saṃghaṃ
antarā ekissā . . . apaṭicchannāya mūlāya paṭikassanaṃ
yāci, saṃgho Udāyiṃ bhikkhuṃ antarā ekissā . . . apa-
ṭicchannāya mūlāya paṭikassi. so parivutthaparivāso . . . so
ciṇṇamānatto saṃghaṃ abbhānaṃ yācati. yadi saṃghassa
pattakallaṃ . . . tatiyam pi etam atthaṃ vadāmi --la--.
abbhito saṃghena Udāyi bhikkhu. khamati . . . dhārayā-
mīti. ||3||12||
tena kho pana samayena āyasmā Udāyi ekaṃ āpattiṃ
āpanno hoti saṃcetanikaṃ sukkavisaṭṭhiṃ pakkhapaṭiccha-
nnaṃ. so bhikkhūnaṃ ārocesi: ahaṃ āvuso ekaṃ āpattiṃ
āpajjiṃ . . . (=ch. 3. Instead of ekāhapaṭicchanna, ekāha-
parivāsa read pakkhapaṭicchanna, pakkhaparivāsa) . . . evam
etaṃ dhārayāmīti. ||1||13||
so parivasanto antarā ekaṃ āpattiṃ āpajji saṃc. sukk.
pañcāhapaṭicchannaṃ. so bhikkhūnaṃ ārocesi: ahaṃ āvuso
ekaṃ āpattiṃ āpajjiṃ saṃc. sukk. pakkhapaṭicchannaṃ, so
'haṃ saṃghaṃ ekissā . . . pakkhapaṭicchannāya pakkha-
parivāsaṃ yāciṃ, tassa me saṃgho ekissā . . . pakkhapa-
ṭicchannāya pakkhaparivāsaṃ adāsi. so 'haṃ parivasanto
antarā ekaṃ āpattiṃ āpajjiṃ saṃc. sukk. pañcāhapaṭiccha-
nnaṃ. kathaṃ nu kho mayā paṭipajjitabban ti. bhagavato
etam atthaṃ ārocesuṃ. tena hi bhikkhave saṃgho Udāyiṃ
bhikkhuṃ antarā ekissā . . . pañcāhapaṭicchannāya mūlāya
paṭikassitvā purimāya āpattiyā samodhānaparivāsaṃ
detu. ||1|| evañ ca pana bhikkhave mūlāya paṭikassitabbo:
tena bhikkhave Udāyinā bhikkhunā saṃghaṃ upasaṃka-
mitvā --la-- evam assa vacanīyo: ahaṃ bhante ekaṃ
āpattiṃ āpajjiṃ saṃc. sukk. pakkhapaṭicchannaṃ. so 'haṃ
saṃghaṃ ekissā . . . pakkhapaṭicchannāya pakkhaparivāsaṃ
yāciṃ, tassa me saṃgho ekissā . . . pakkhapaṭicchannāya

[page 049]
III. 14. 2-16. 1.] CULLAVAGGA. 49
pakkhaparivāsaṃ adāsi. so 'haṃ parivasanto antarā ekaṃ
āpattiṃ āpajjiṃ saṃc. sukk. pañcāhapaṭicchannaṃ. so 'haṃ
bhante saṃghaṃ antarā ekissā . . . pañcāhapaṭicchannāya
mūlāya paṭikassanaṃ yācāmīti. dutiyam pi yācitabbā --la--
tatiyam pi yācitabbā --la--. vyattena bhikkhunā paṭibalena
. . . evam etaṃ dhārayāmīti. ||2|| evañ ca pana bhikkhave
purimāya āpattiyā samodhānaparivāso dātabbo: tena
bhikkhave Udāyinā bhikkhunā saṃghaṃ upasaṃkamitvā
--la-- evam assa vacanīyo: ahaṃ bhante ekaṃ āpattiṃ
. . . (= 2) . . . mūlāya paṭikassanaṃ yāciṃ, taṃ maṃ
saṃgho antarā ekissā . . . pañcāhapaṭicchannāya mūlāya
paṭikassi. so 'haṃ bhante saṃghaṃ antarā ekissā . . .
pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivā-
saṃ yācāmīti. dutiyam pi yācitabbo --la--, tatiyam pi
yācitabbo --la--. vyattena bhikkhunā paṭibalena . . .
tatiyam pi etam atthaṃ vadāmi --la--. dinno saṃghena
Udāyissa bhikkhuno antarā ekissā . . . pañcāhapaṭicchannā-
ya purimāya āpattiyā samodhānaparivāso. khamati . . .
dhārayāmīti. ||3||14||
so parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ
āpajji saṃc. sukk. pañcāhapaṭicchannaṃ. so bhikkhūnaṃ
ārocesi: ahaṃ āvuso ekaṃ āpattiṃ āpajjiṃ saṃc. sukk.
pakkhapaṭicchannaṃ, so 'haṃ . . . pañcāhapaṭicchannaṃ.
kathaṃ nu kho mayā paṭipajjitabban ti. bhagavato etam
atthaṃ ārocesuṃ. tena hi bhikkhave saṃgho Udāyiṃ bhi-
kkhuṃ antarā ekissā . . . pañcāhapaṭicchannāya mūlāya
paṭikassitvā purimāya āpattiyā samodhānaparivāsaṃ detu.
evañ ca pana bhikkhave mūlāya paṭikassitabbo --la--. evañ
ca pana bhikkhave purimāya āpattiyā samodhānaparivāso
dātabbo --la-- deti. dinno saṃghena Udāyissa bhikkhuno
antarā ekissā . . . pañcāhapaṭicchannāya purimāya āpattiyā
samodhānaparivāso. khamati . . . dhārayāmīti. ||1||15||
so parivutthaparivāso bhikkhūnaṃ ārocesi: ahaṃ āvuso
ekaṃ āpattiṃ āpajjiṃ saṃc. sukk. pakkhapaṭicchannaṃ
--la--, so 'haṃ parivutthaparivāso. kathaṃ nu kho mayā
paṭipajjitabban ti. bhagavato etam atthaṃ ārocesuṃ. tena

[page 050]
50 CULLAVAGGA. [III. 16. 1-18. 1.
hi bhikkhave saṃgho Udāyissa bhikkhuno tissannaṃ āpattī-
naṃ chārattaṃ mānattaṃ detu. evañ ca pana bhikkhave
dātabbaṃ. tena bhikkhave Udāyinā bhikkhunā saṃghaṃ
upasaṃkamitvā . . . tatiyam pi etam atthaṃ vadāmi --la--.
dinnaṃ saṃghena Udāyissa bhikkhuno tissannaṃ āpattīnaṃ
chārattaṃ mānattaṃ. khamati . . . dhārayāmīti. ||1||16||
so mānattaṃ caranto antarā ekaṃ āpattiṃ āpajji saṃc.
sukk. pañcāhapaṭicchannaṃ. so bhikkhūnaṃ ārocesi: ahaṃ
āvuso ekaṃ āpattiṃ āpajjiṃ saṃc. sukk. pakkhapaṭicchannaṃ
--la--, so 'haṃ mānattaṃ caranto antarā ekaṃ āpattiṃ
āpajjiṃ saṃc. sukk. pañcāhapaṭicchannaṃ. kathaṃ nu
kho mayā paṭipajjitabban ti. bhagavato etam atthaṃ āro-
cesuṃ. tena hi bhikkhave saṃgho Udāyiṃ bhikkhuṃ
antarā ekissā . . . pañcāhapaṭicchannāya mūlāya paṭikassitvā
purimāya āpattiyā samodhānaparivāsaṃ datvā chārattaṃ mā-
nattaṃ detu. evañ ca pana bhikkhave mūlāya paṭikassitabbo
--la--. evañ ca pana bhikkhave purimāya āpattiyā sam-
odhānaparivāso dātabbo --la--. evañ ca pana bhikkhave
chārattaṃ mānattaṃ dātabbaṃ --la--. dinnaṃ saṃghena
Udāyissa bhikkhuno antarā ekissā . . . pañcāhapaṭicchannāya
chārattaṃ mānattaṃ. khamati . . . dhārayāmīti. ||1||17||
so ciṇṇamānatto abbhānāraho antarā ekaṃ āpattiṃ āpajji
saṃc. sukk. pañcāhapaṭicchannaṃ. so bhikkhūnaṃ ārocesi:
ahaṃ āvuso ekaṃ āpattiṃ āpajjiṃ saṃc. sukk. pakkhapa-
ṭicchannaṃ --la--, so 'haṃ ciṇṇamānatto abbhānāraho
antarā ekaṃ āpattiṃ āpajjiṃ saṃc. sukk. pañcāhapaṭiccha-
nnaṃ. kathaṃ nu kho mayā paṭipajjitabban ti. bhagavato
etam atthaṃ ārocesuṃ. tena hi bhikkhave saṃgho Udāyiṃ
bhikkhuṃ antarā ekissā . . . pañcāhapaṭicchannāya mūlāya
paṭikassitvā purimāya āpattiyā samodhānaparivāsaṃ datvā
chārattaṃ mānattaṃ detu. evañ ca pana bhikkhave mūlāya
paṭikassitabbo --la--. evañ ca pana bhikkhave purimāya
āpattiyā samodhānaparivāso dātabbo --la--. evañ ca pana
bhikkhave chārattaṃ mānattaṃ dātabbaṃ --la--. dinnaṃ
saṃghena Udāyissa bhikkhuno antarā ekissā . . . pañcāha-
paṭicchannāya chārattaṃ mānattaṃ. khamati . . . dhāra-
yāmīti. ||1||18||

[page 051]
III. 19. 1-20. 2. ] CULLAVAGGA. 51
so ciṇṇamānatto bhikkhūnaṃ ārocesi: ahaṃ āvuso ekaṃ
āpattiṃ āpajjiṃ saṃc. sukk. pakkhapaṭicchannaṃ --la--,
so 'haṃ ciṇṇamānatto. kathaṃ nu kho mayā paṭipajjitabban
ti. bhagavato etam atthaṃ ārocesuṃ. tena hi bhikkhave
saṃgho Udāyiṃ bhikkhuṃ abbhetu. evañ ca pana bhi-
kkhave abbhetabbo: tena bhikkhave Udāyinā bhikkhunā
saṃghaṃ upasaṃkamitvā . . . evam assa vacanīyo: ahaṃ
bhante ekaṃ āpattiṃ āpajjiṃ saṃc. sukk. pakkhapaṭiccha-
nnaṃ, so 'haṃ . . . so 'haṃ bhante ciṇṇamānatto saṃghaṃ
abbhānaṃ yācāmīti. dutiyam pi yācitabbaṃ --la--, tati-
yam pi yācitabbaṃ --la--. vyattena bhikkhunā paṭibalena
saṃgho ñāpetabbo: suṇātu me bhante saṃgho. ayaṃ Udāyi
bhikkhu ekaṃ āpattiṃ āpajji saṃc. sukk. pakkhapaṭiccha-
nnaṃ . . . tatiyam pi etam atthaṃ vadāmi --la--. abbhito
saṃghena Udāyibhikkhu. khamati . . . dhārayāmīti. ||1||19||
sukkavisaṭṭhi samattā.
tena kho pana samayena aññataro bhikkhu sambahulā
saṃghādisesā āpattiyo āpanno hoti, ekā āpatti ekāhapaṭiccha-
nnā, ekā āpatti dvīhapaṭicchannā, ekā āp. tīhap., ekā āp.
catūhap., ekā āp. pañcāhap. ekā āp. chāhap., ekā āp.
sattāhap., ekā āp. aṭṭhāhap., ekā āp. navāhap., ekā āp.
dasāhapaṭicchannā. so bhikkhūnaṃ ārocesi: ahaṃ āvuso
sambahulā saṃghādisesā āpattiyo āpajjiṃ, ekā āpatti ekā-
hapaṭicchannā --la-- ekā āpatti dasāhapaṭicchannā. ka-
thaṃ nu kho mayā paṭipajjitabban ti. bhagavato etam
atthaṃ ārocesuṃ. tena hi bhikkhave saṃgho tassa bhi-
kkhuno tāsaṃ āpattīnaṃ yā āpatti dasāhapaṭicchannā tassā
agghena samodhānaparivāsaṃ detu. ||1|| evañ ca pana bhi-
kkhave dātabbo: tena bhikkhave bhikkhunā saṃghaṃ upa-
saṃkamitvā --la-- evam assa vacanīyo: ahaṃ bhante
sambahulā saṃghādisesā āpattiyo āpajjiṃ, ekā āpatti ekāha-
paṭicchannā --la-- ekā āpatti dasāhapaṭicchannā. so 'haṃ
bhante saṃghaṃ tāsaṃ āpattīnaṃ yā āpatti dasāhapaṭiccha-
nnā tassā agghena samodhānaparivāsaṃ yācāmīti. dutiyam
pi yācitabbo --la--, tatiyam pi yācitabbo --la--. vyattena
bhikkhunā paṭibalena saṃgho ñāpetabbo: suṇātu me bhante
saṃgho. ayaṃ itthannāmo bhikkhu sambahulā saṃghā-

[page 052]
52 CULLAVAGGA. [III. 20. 2-21. 1.
disesā āpattiyo āpajji, ekā āpatti ekāhapaṭicchannā --la--
ekā āpatti dasāhapaṭicchannā. so saṃghaṃ tāsaṃ āpattīnaṃ
yā āpatti dasāhapaṭicchannā tassā agghena samodhānapari-
vāsaṃ yācati. yadi saṃghassa pattakallaṃ saṃgho itthannā-
massa bhikkhuno tāsaṃ āpattinaṃ yā āpatti dasāhapaṭiccha-
nnā tassā agghena samodhānaparivāsaṃ dadeyya. esā ñatti.
suṇātu me bhante saṃgho. ayaṃ itthannāmo bhikkhu . . .
yācati. saṃgho itthannāmassa bhikkhuno tāsaṃ āpattīnaṃ
yā āpatti dasāhapaṭicchannā tassā agghena samodhānaparivā-
saṃ deti. yassāyasmato khamati . . . tatiyam pi etam
atthaṃ vadāmi --la--. dinno saṃghena itthannāmassa
bhikkhuno tāsaṃ āpattīnaṃ yā āpatti dasāhapaṭicchannā
tassā agghena samodhānaparivāso. khamati . . . dhārayā-
mīti. ||2||20||
tena kho pana samayena aññataro bhikkhu sambahulā
saṃghādisesā āpattiyo āpanno hoti, ekā āpatti ekāhapaṭiccha-
nnā, dve āpattiyo dvīhapaṭicchannā, tisso āpattiyo tīhap.,
catasso āp. catūhap., pañca āp. pañcāhap., cha āp. chāhap.,
satta āp. sattāhap., aṭṭha āp. aṭṭhāhap., nava āp. navāhap.,
dasa āp. dasāhapaṭicchannā. so bhikkhūnaṃ ārocesi: ahaṃ
āvuso sambahulā saṃghādisesā āpattiyo āpajjiṃ, ekā āpatti
ekāhapaṭicchannā --la-- dasa āpattiyo dasāhapaṭicchannā.
kathaṃ nu kho mayā paṭipajjitabban ti. bhagavato etam
atthaṃ ārocesuṃ. tena hi bhikkhave saṃgho tassa bhi-
kkhuno tāsaṃ āpattīnaṃ yā āpattiyo sabbacirapaṭicchannāyo
tāsaṃ agghena samodhānap arivāsaṃ detu. evañca pana
bhikkhave dātabbo: tena bhikkhave bhikkhunā saṃghaṃ
upasaṃkamitvā --la-- evam assa vacanīyo: ahaṃ bhante
sambahulā saṃghādisesā āpattiyo āpajjiṃ, ekā āpatti ekāha-
paṭicchannā --la-- dasa āpattiyo dasāhapaṭicchannā. so
'haṃ bhante saṃghaṃ tāsaṃ āpattīnaṃ yā āpattiyo sabbaci-
rapaṭicchannāyo tāsaṃ agghena samodhānaparivāsaṃ yācā-
mīti. dutiyam pi yācitabbo --la--, tatiyam pi yācitabbo.
vyattena bhikkhunā paṭibalena . . . tatiyam pi etam atthaṃ
vadāmi --la-- dinno saṃghena itthannāmassa bhikkhuno
tāsaṃ āpattīnaṃ yā āpattiyo sabbacirapaṭicchannāyo tāsaṃ
agghena samodhānaparivāso. khamati.. dhārayāmīti. ||1||21||

[page 053]
III. 22. 1-3.] CULLAVAGGA. 53
tena kho pana samayena aññataro bhikkhu dve saṃghā-
disesā āpattiyo āpanno hoti dvemāsapaṭicchannāyo. tassa
etad ahosi: ahaṃ kho dve saṃghādisesā āpattiyo āpajjiṃ
dvemāsapaṭicchannāyo. yaṃ nūnāhaṃ saṃghaṃ ekissā
āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāceyyan
ti. so saṃghaṃ ekissā āpattiyā dvemāsapaṭicchannāya
dvemāsaparivāsaṃ yāci, tassa saṃgho ek. āp. dvem. dvemā-
saparivāsaṃ adāsi. tassa parivasantassa lajjidhammo okkami:
ahaṃ kho dve saṃghādisesā āpattiyo āpajjiṃ dvemāsapa-
ṭicchannāyo, tassa me etad ahosi: ahaṃ kho dve saṃghādi-
sesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo, yaṃ nūnāhaṃ
saṃghaṃ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsa-
parivāsaṃ yāceyyan ti, so 'haṃ saṃghaṃ ekissā āpattiyā
dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāciṃ, tassa me
saṃgho ekissā āp. dvemāsap. dvemāsaparivāsaṃ adāsi, tassa
me parivasantassa lajjidhammo okkami. yaṃ nūnāhaṃ
saṃghaṃ itarissāpi āpattiyā dvemāsapaṭicchannāya dvemā-
saparivāsaṃ yāceyyan ti. ||1|| so bhikkhūnaṃ ārocesi: ahaṃ
āvuso dve saṃghādisesā āpattiyo āpajjiṃ . . . tassa me pari-
vasantassa lajjidhammo okkami: ahaṃ kho dve saṃghādisesā
āpattiyo āpajjiṃ dvemāsapaṭicchannāyo, tassa me etad ahosi:
ahaṃ kho dve saṃghādisesā āpattiyo āpajjiṃ dvemāsapa-
ṭicchannāyo, yaṃ nūnāhaṃ saṃghaṃ ekissā āpattiyā dvemā-
sap. dvemāsaparivāsaṃ yāceyyan ti, so 'haṃ saṃghaṃ
ekissā āpattiyā dvemāsap. dvemāsaparivāsaṃ yāciṃ, tassa me
saṃgho ekissā āpattiyā dvemāsap. dvemāsaparivāsaṃ adāsi,
tassa me parivasantassa lajjidhammo okkami, yaṃ nūnāhaṃ
saṃghaṃ itarissāpi āpattiyā dvemāsapaṭicchannāya dvemā-
saparivāsaṃ yāceyyan ti. kathaṃ nu kho mayā paṭipajji-
tabban ti. bhagavato etam atthaṃ ārocesuṃ. ||2|| tena hi
bhikkhave saṃgho tassa bhikkhuno itarissāpi āpattiyā dvemā-
sapaṭicchannāya dvemāsaparivāsaṃ detu. evaṅ ca pana bhi-
kkhave dātabbo: tena bhikkhave bhikkhunā saṃghaṃ upa-
saṃkamitvā . . . evam assa vacanīyo: ahaṃ bhante dve
saṃghādisesā āpattiyo āpajjiṃ . . . (= 2) . . . yaṃ nūnāhaṃ
saṃghaṃ itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsa-
parivāsaṃ yāceyyan ti. so 'haṃ bhante saṃghaṃ itarissāpi
āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yācāmīti.

[page 054]
54 CULLAVAGGA. [III. 22. 3-23. 2.
dutiyam pi yācitabbo --la--, tatiyam pi yācitabbo. ||3||
vyattena bhikkhunā paṭibalena saṃgho ñāpetabbo: suṇātu
me bhante saṃgho: ayaṃ itthannāmo bhikkhu dve saṃghā-
disesā āpattiyo āpajji dvemāsapaṭicchannāyo, tassa etad ahosi
. . . so saṃghaṃ itarissāpi āpattiyā dvemāsapaṭicchannāya
dvemāsaparivāsaṃ yācati. yadi saṃghassa pattakallaṃ,
saṃgho itthannāmassa bhikkhuno itarissāpi āpattiyā dve-
māsapaṭicchannāya dvemāsaparivāsaṃ dadeyya. esā ñatti.
suṇātu me bhante saṃgho. ayaṃ itthannāmo . . . tatiyam
pi etam atthaṃ vadāmi --la--. dinno saṃghena itthannā-
massa bhikkhuno itarissāpi āpattiyā dvemāsapaṭicchannāya
dvemāsaparivāso. khamati . . . dhārayāmīti. tena bhi-
kkhave bhikkhunā tadupādāya dve māsā parivasitabbā.
||4||22||
idha pana bhikkhave bhikkhu dve saṃghādisesā āpattiyo
āpajjati dvemāsapaṭicchannāyo. tassa evaṃ hoti: ahaṃ kho
dve saṃghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo.
yaṃ nūnāhaṃ saṃghaṃ ekissā āpattiyā dvemāsapaṭiccha-
nnāya dvemāsaparivāsaṃ yāceyyan ti. so saṃghaṃ ekissā
āpattiyā dvem. dvem. yācati. tassa saṃgho ekissā āpattiyā
dvem. dvem. deti. tassa parivasantassa lajjidhammo okkamati:
ahaṃ kho dve saṃghādisesā āpattiyo . . . (=ch. 22. 1) . . .
itarissāpi āpattiyā dvem. dvem. yāceyyan ti. so saṃghaṃ
itarissāpi āpattiyā dvem. dvem. yācati. tassa saṃgho ita-
rissāpi āpattiyā dvem. dvem. deti. tena bhikkhave bhi-
kkhunā tadupādāya dve māsā parivasitabbā. ||1|| idha
pana bhikkhave bhikkhu dve saṃghādisesā āpattiyo āpajjati
dvemāsapaṭicchannāyo, ekaṃ āpattiṃ jānāti, ekaṃ āpattiṃ
na jānāti. so saṃghaṃ yaṃ āpattiṃ jānāti tassā āpattiyā
dvemāsapaṭicchannāya dvemāsaparivāsaṃ yācati, tassa saṃgho
tassā āpattiyā dvem. dvem. deti. so parivasanto itaram pi
āpattiṃ jānāti. tassa evaṃ hoti: ahaṃ kho dve saṃghā-
disesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo, ekaṃ āpattiṃ
jāniṃ, ekaṃ āpattiṃ na jāniṃ. so 'haṃ saṃghaṃ yaṃ
āpattiṃ jāniṃ tassā āpattiyā dvem. dvem. yāciṃ, tassa me
saṃgho tassā āpattiyā dvem. dvem. adāsi, so 'haṃ pariva-
santo itaram pi āpattiṃ jānāmi. yaṃ nūnāhaṃ saṃghaṃ

[page 055]
III. 23. 2-6.] CULLAVAGGA. 55
itarissāpi āpattiyā dvem. dvem. yāceyyan ti. so saṃghaṃ
itarissāpi āpattiyā dvem. dvem. yācati. tassa saṃgho ita-
rissāpi āpattiyā dvem. dvem. deti. tena bhikkhave bhi-
kkhunā tadupādāya dve māsā parivasitabbā. ||2|| idha
pana bhikkhave bhikkhu dve saṃghādisesā āpattiyo āpajjati
dvemāsapaṭicchannāyo, ekaṃ āpattiṃ sarati, ekaṃ āpattiṃ
na sarati. so saṃghaṃ yaṃ āpattiṃ . . . (= 2. Instead
of jānāmi, jāniṃ read sarāmi, sariṃ) . . . parivasitabbā. ||3||
idha pana bhikkhave bhikkhu dve saṃghādisesā āpattiyo
āpajjati dvemāsapaṭicchannāyo, ekāya āpattiyā nibbematiko,
ekāya āpattiyā vematiko. so saṃghaṃ yāya āpattiyā nibbe-
matiko . . . (= 2. Read: itarissāpi āpattiyā nibbematiko
hoti, . . . so 'haṃ par. it. pi āp. nibbematiko) . . . pari-
vasitabbā. ||4|| idha pana bhikkhave bhikkhu dve saṃghā-
disesā āpattiyo āpajjati dvemāsapaṭicchannāyo, ekā āpatti
jānapaṭicchannā, ekā āpatti ajānapaṭicchannā. so saṃghaṃ
tāsaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ dvemāsaparivāsaṃ
yācati. tassa saṃgho tāsaṃ āpattīnaṃ dvem. dvem. deti.
tassa parivasantassa añño bhikkhu āgacchati bahussuto āga-
tāgamo dhammadharo vinayadharo mātikādharo paṇḍito
viyatto medhāvī lajjī kukkuccako sikkhākāmo. so evaṃ
vadeti: kiṃ ayaṃ āvuso bhikkhu āpanno, kissāyaṃ bhi-
kkhu parivasatīti. te evaṃ vadenti: ayaṃ āvuso bhikkhu
dve saṃghādisesā āpattiyo āpajji dvemāsapaṭicchannāyo, ekā
āpatti jānapaṭicchannā, ekā āpatti ajānapaṭicchannā. so
saṃghaṃ tāsaṃ āpattīnaṃ dvem. dvem. yāci, tassa saṃgho
tāsaṃ āpattīnaṃ dvem. dvem. adāsi. tāyo ayaṃ āvuso bhi-
kkhu āpanno, tāsāyaṃ bhikkhu parivasatīti. so evaṃ vadeti:
yāyaṃ āvuso āpatti jānapaṭicchannā dhammikaṃ tassā āpatti-
yā parivāsadānaṃ, dhammattā rūhati, yā ca khv'; āyaṃ āvuso
āpatti ajānapaṭicchannā adhammikaṃ tassā āpattiyā parivā-
sadānaṃ, adhammattā na rūhati. etissā āvuso āpattiyā bhi-
kkhu mānattāraho 'ti. ||5|| idha pana bhikkhave bhikkhu
dve saṃghādisesā āpattiyo āpajjati dvemāsapaṭicchannāyo,
ekā āpatti saramānapaṭicchannā, ekā āpatti asaramānapa-
ṭicchannā . . . ekā āpatti nibbematikapaṭicchannā ekā āpatti
vematikapaṭicchannā . . . etissā āvuso āpattiyā bhikkhu mā-
nattāraho 'ti. ||6||23||

[page 056]
56 CULLAVAGGA. [III. 24. 1-3.
tena kho pana samayena aññataro bhikkhu dve saṃghā-
disesā āpattiyo āpanno hoti dvemāsapaṭicchannāyo. tassa
etad ahosi: ahaṃ kho dve saṃghādisesā āpattiyo āpajjiṃ
dvemāsapaṭicchannāyo. yaṃ nūnāhaṃ saṃghaṃ dvinnaṃ
āpattīnaṃ dvemāsapaṭicchannānaṃ ekamāsaparivāsaṃ yā-
ceyyan ti. so saṃghaṃ dvinnaṃ āpattīnaṃ dvem. ekamā-
saparivāsaṃ yāci, tassa saṃgho dvinnaṃ āpattīnaṃ dvem.
ekamāsaparivāsaṃ adāsi. tassa parivasantassa lajjidhammo
okkami: ahaṃ kho dve saṃghādisesā āpattiyo āpajjiṃ
dvemāsapaṭicchannāyo. tassa me etad ahosi: ahaṃ kho dve
saṃghādisesā āpattiyo āpajjiṃ dvem., yaṃ nūnāhaṃ saṃghaṃ
dvinnaṃ āpattīnaṃ dvem. ekamāsaparivāsaṃ yāceyyan ti. so
'haṃ saṃghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ
ekamāsaparivāsaṃ yāciṃ, tassa me saṃgho dvinnaṃ āpattī-
naṃ dvem. ekamāsaparivāsaṃ adāsi, tassa me parivasantassa
lajjidhammo okkami. yaṃ nūnāhaṃ saṃghaṃ dvinnaṃ
āpattīnaṃ dvemāsapaṭicchannānaṃ itaram pi māsaṃ parivā-
saṃ yāceyyan ti. ||1|| so bhikkhūnaṃ ārocesi: ahaṃ āvuso
dve saṃghādisesā āpattiyo āpajjiṃ dvem., tassa me etad
ahosi: ahaṃ kho . . . lajjidhammo okkami: ahaṃ kho dve
saṃghādisesā āpattiyo āpajjiṃ dvem., tassa me etad ahosi:
ahaṃ kho dve saṃghādisesā āpattiyo āpajjiṃ dvem., yaṃ
nūnāhaṃ saṃghaṃ dvinnaṃ āpattīnaṃ dvem. ekamāsapari-
vāsaṃ yāceyyan ti, so 'haṃ saṃghaṃ dvinnaṃ āpattīnaṃ
dvem. ekamāsaparivāsaṃ yāciṃ, tassa me saṃgho dvinnaṃ
āpattīnaṃ dvem. ekamāsaparivāsaṃ adāsi, tassa me pari-
vasantassa lajjidhammo okkami. yaṃ nūnāhaṃ saṃghaṃ
dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ itaram pi mā-
saṃ parivāsaṃ yāceyyan ti. kathaṃ nu kho mayā paṭipajji-
tabban ti. bhagavato etam atthaṃ ārocesuṃ. ||2|| tena hi
bhikkhave saṃgho tassa bhikkhuno dvinnaṃ āpattīnaṃ
dvem. itaram pi māsaṃ parivāsaṃ detu. evañ ca pana
bhikkhave dātabbo: tena bhikkhave bhikkhunā saṃghaṃ
upasaṃkamitvā --la-- evam assa vacanīyo: ahaṃ bhante
dve saṃghādisesā āpattiyo āpajjiṃ . . . yaṃ nūnāhaṃ
saṃghaṃ dvinnaṃ āpattīnaṃ dvem. itaram pi māsaṃ pari-
vāsaṃ yāceyyan ti. so 'haṃ bhante saṃghaṃ dvinnaṃ
āpattīnaṃ dvem. itaram pi māsaṃ parivāsaṃ yācāmīti. duti-

[page 057]
III. 24. 3-25. 2.] CULLAVAGGA. 57
yam pi yācitabbo --la--, tatiyam pi yācitabbo. vyattena
bhikkhunā paṭibalena saṃgho ñāpetabbo: suṇātu me bhante
saṃgho: ayaṃ itthannāmo bhikkhu dve saṃghādisesā
āpattiyo āpajji dvemāsapaṭicchannāyo. tassa etad ahosi
. . . itaram pi māsaṃ parivāsaṃ yāceyyan ti. so saṃghaṃ
dvinnaṃ āpattīnaṃ dvem. itaram pi māsaṃ parivāsaṃ yācati.
yadi saṃghassa pattakallaṃ . . . dvinnaṃ āp. dvemāsap.
itaram pi māsaṃ parivāsaṃ deti. yassāyasmato khamati
itthannāmassa bhikkhuno dvinnaṃ āpattīnaṃ dvem. itaram pi
māsaṃ parivāsassa dānaṃ . . . tatiyam pi etam atthaṃ
vadāmi --la--. dinno saṃghena itthannāmassa bhikkhuno
dvinnaṃ āpattīnaṃ dvem. itaram pi māsaṃ parivāso. kha-
mati . . . dhārayāmīti. tena bhikkhave bhikkhunā puri-
maṃ upādāya dve māsā parivasitabbā. ||3||24||
idha pana bhikkhave bhikkhu dve saṃghādisesā āpattiyo
āpajjati dvemāsapaṭicchannāyo. tassa evaṃ hoti: ahaṃ kho
dve saṃghādisesā āpattiyo āpajjiṃ dvem., yaṃ nūnāhaṃ
saṃghaṃ dvinnaṃ āpattīnaṃ dvem. ekamāsaparivāsaṃ yā-
ceyyan ti. so saṃghaṃ dvinnaṃ āpattīnaṃ dvem. ekamāsa-
parivāsaṃ yācati. tassa saṃgho dvinnaṃ āpattīnaṃ dvem.
ekamāsaparivāsaṃ deti. tassa parivasantassa lajjidhammo
okkamati: ahaṃ kho dve saṃghādisesā āpattiyo . . . (=ch.x
24. 1) . . . itaram pi māsaṃ parivāsaṃ yāceyyan ti. so
saṃghaṃ dvinnaṃ āpattīnaṃ dvem. itaram pi māsaṃ pari-
vāsaṃ yācati. tassa saṃgho dvinnaṃ āpattīnaṃ dvem.
itaram pi māsaṃ parivāsaṃ deti. tena bhikkhave bhikkhunā
purimaṃ upādāya dve māsā parivasitabbā. ||1|| idha pana
bhikkhave bhikkhu dve saṃghādisesā āpattiyo āpajjati
dvemāsapaṭicchannāyo, ekaṃ māsaṃ jānāti, ekaṃ māsaṃ
na jānāti . . .; ekaṃ māsaṃ sarati, ekaṃ māsaṃ na sarati
. . .; ekaṃ māsaṃ nibbematiko, ekaṃ māsaṃ vematiko.
so saṃghaṃ dvinnaṃ āpattīnaṃ dvem. yaṃ māsaṃ nibbe-
matiko taṃ māsaṃ parivāsaṃ yācati, tassa saṃgho dvinnaṃ
āpattīnaṃ dvem. yaṃ māsaṃ nibbematiko taṃ māsaṃ pari-
vāsaṃ deti. so parivasanto itaram pi māsaṃ nibbematiko
hoti. tassa evaṃ hoti: ahaṃ kho dve saṃghādisesā āpattiyo
āpajjiṃ dvem., ekaṃ māsaṃ nibbematiko, ekaṃ māsaṃ ve-

[page 058]
58 CULLAVAGGA. [III. 25. 2-26. 1.
matiko, so 'haṃ saṃghaṃ dvinnaṃ āpattīnaṃ dvem. yaṃ
māsaṃ nibbematiko taṃ māsaṃ parivāsaṃ yāciṃ, tassa me
saṃgho dvinnaṃ āpattīnaṃ dvem. yaṃ māsaṃ nibbematiko
taṃ māsaṃ parivāsaṃ adāsi. so 'haṃ parivasanto itaram pi
māsaṃ nibbematiko. yaṃ nūnāhaṃ saṃghaṃ dvinnaṃ
āpattīnaṃ dvem. itaram pi māsaṃ parivāsaṃ yāceyyan ti.
so saṃghaṃ dvinnaṃ āpattīnaṃ dvem. itaram pi māsaṃ
parivāsaṃ yācati. tassa saṃgho dvinnaṃ āpattīnaṃ dvem.
itaram pi māsaṃ parivāsaṃ deti. tena bhikkhave bhikkhunā
purimaṃ upādāya dve māsā parivasitabbā. ||2|| idha pana
bhikkhave bhikkhu dve saṃghādisesā āpattiyo āpajjati dve-
māsapaṭicchannāyo, eko māso jānapaṭicchanno, eko māso ajā-
napaṭicchanno . . .; eko māso saramānapaṭicchanno, eko
māso asaramānapaṭicchanno . . .; eko māso nibbematika-
paṭicchanno, eko māso vematikapaṭicchanno. so saṃghaṃ
dvinnaṃ āpattīnaṃ dvem. dvemāsaparivāsaṃ yācati. tassa
saṃgho dvinnaṃ āpattīnaṃ dvem. dvemāsaparivāsaṃ deti.
tassa parivasantassa añño bhikkhu āgacchati bahussuto
--la-- sikkhākāmo, so evaṃ vadeti: kiṃ ayaṃ āvuso
bhikkhu āpanno, kissāyaṃ bhikkhu parivasatīti. te evaṃ
vadenti: ayaṃ āvuso bhikkhu dve saṃghādisesā āpattiyo
āpajji dvem., eko māso nibbematikapaṭicchanno, eko māso
vematikapaṭicchanno. so saṃghaṃ dvinnaṃ āpattīnaṃ
dvem. dvemāsaparivāsaṃ yāci, tassa saṃgho dvinnaṃ
āpattīnaṃ dvem. dvem. adāsi. tāyo ayaṃ āvuso bhikkhu
āpanno, tāsāyaṃ bhikkhu parivasatīti. so evaṃ vadeti: yv
āyaṃ āvuso māso nibbematikapaṭicchanno dhammikaṃ tassa
māsassa parivāsadānaṃ, dhammattā rūhati, yo ca khv'; āyaṃ
āvuso māso vematikapaṭicchanno adhammikaṃ tassa māsassa
parivāsadānaṃ, adhammattā na rūhati. etassa āvuso māsassa
bhikkhu mānattāraho 'ti. ||3||25||
tena kho pana samayena aññataro bhikkhu sambahulā
saṃghādisesā āpattiyo āpanno hoti, āpattipariyantaṃ na
jānāti, rattipariyantaṃ na jānāti. āpattipariyantaṃ na
sarati, rattipariyantaṃ na sarati. āpattipariyante vematiko,
rattipariyante vematiko. so bhikkhūnaṃ ārocesi: ahaṃ
āvuso sambahulā saṃghādisesā āpattiyo āpajjiṃ, āpattipari-

[page 059]
III. 26. 1-3.] CULLAVAGGA. 59
yantaṃ na jānāmi, rattipariyantaṃ na jānāmi . . . ratti-
pariyante vematiko. kathaṃ nu kho mayā paṭipajjitabban
ti. bhagavato etam atthaṃ ārocesuṃ. tena hi bhikkhave
saṃgho tassa bhikkhuno tāsaṃ āpattīnaṃ suddhantapari-
vāsaṃ detu. ||1|| evañ ca pana bhikkhave dātabbo: tena
bhikkhave bhikkhunā saṃghaṃ upasaṃkamitvā --la--
evam assa vacanīyo: ahaṃ bhante sambahulā saṃghādisesā
āpattiyo āpajjiṃ . . . rattipariyante vematiko. so 'haṃ
bhante saṃghaṃ tāsaṃ āpattīnaṃ suddhantaparivāsaṃ yā-
cāmīti. dutiyam pi yācitabbo --la--, tatiyam pi yācitabbo.
vyattena bhikkhunā paṭibalena saṃgho ñāpetabbo: suṇātu
me bhante saṃgho. ayaṃ itthannāmo bhikkhu sambahulā
saṃghādisesā āpattiyo āpajji, āpattipariyantaṃ na jānāti
. . . rattipariyante vematiko. so saṃghaṃ tāsaṃ āpattī-
naṃ suddhantaparivāsaṃ yācati. yadi saṃghassa patta-
kallaṃ saṃgho itthannāmassa bhikkhuno tāsaṃ āpattīnaṃ
suddhantaparivāsaṃ dadeyya. esā ñatti. suṇātu me bhante
saṃgho. ayaṃ itthannāmo bhikkhu . . . saṃgho ittha-
nnāmassa bhikkhuno tāsaṃ āpattīnaṃ suddhantaparivāsaṃ
deti. yassāyasmato khamati itthannāmassa bhikkhuno tāsaṃ
āpattīnaṃ suddhantaparivāsassa dānaṃ so tuṇh'; assa, . . .
tatiyam pi etam atthaṃ vadāmi --la--. dinno saṃghena
itthannāmassa bhikkhuno tāsaṃ āpattīnaṃ suddhantapari-
vāso. khamati . . . dhārayāmīti. ||2|| evaṃ kho bhi-
kkhave suddhantaparivāso dātabbo, evaṃ parivāso dātabbo.
kathañ ca bhikkhave suddhantaparivāso dātabbo. āpatti-
pariyantaṃ na jānāti, rattipariyantaṃ na jānāti, āpattipari-
yantaṃ na sarati, rattipariyantaṃ na sarati, āpattipariyante
vematiko, rattipariyante vematiko; suddhantaparivāso dā-
tabbo. āpattipariyantaṃ jānāti, rattip. na jānāti, āp. sarati,
ratt. na sarati, āp. nibbematiko, ratt. vematiko; suddhanta-
parivāso dātabbo. āpattipariyantaṃ ekaccaṃ jānāti ekaccaṃ
na jānāti, rattip. na jānāti, āp. ekaccaṃ sarati ekaccaṃ na
sarati, ratt. na sarati, āp. ekacce vematiko ekacce nibbema-
tiko, ratt. vematiko; suddhantaparivāso dātabbo. āpatti-
pariyantaṃ na jānāti, rattip. ekaccaṃ jānāti ekaccaṃ na
jānāti, āp. na sarati, ratt. ekaccaṃ sarati ekaccaṃ na sarati,
āp. vematiko, ratt. ekacce vematiko ekacce nibbematiko;

[page 060]
60 CULLAVAGGA. [III. 26. 3-27. 1.
suddhantaparivāso dātabbo. āpattipariyantaṃ jānāti, rattip.
ekaccaṃ jānāti ekaccaṃ na jānāti, āp. sarati, ratt. ekaccaṃ
sarati ekaccaṃ na sarati, āp. nibbematiko, ratt. ekacce vema-
tiko ekacce nibbematiko; suddhantaparivāso dātabbo. āpatti-
pariyantaṃ ekaccaṃ jānāti ekaccaṃ na jānāti, rattip. ekaccaṃ
jānāti ekaccaṃ na jānāti, āp. ekaccaṃ sarati ekaccaṃ na
sarati, ratt. ekaccaṃ sarati ekaccaṃ na sarati, āp. ekacce
vematiko ekacce nibbematiko, ratt. ekacce vematiko ekacce
nibbematiko; suddhantaparivāso dātabbo. evaṃ kho bhi-
kkhave suddhantaparivāso dātabbo. ||3|| kathañ ca bhi-
kkhave parivāso dātabbo. āpattipariyantaṃ jānāti, rattip.
jānāti, āp. sarati, ratt. sarati, āp. nibbematiko, ratt. nibbema-
tiko; parivāso dātabbo. āpattipariyantaṃ na jānāti, rattip.
jānāti, āp. na sarati, ratt. sarati, āp. vematiko, ratt. nibbema-
tiko; parivāso dātabbo. āpattipariyantaṃ ekaccaṃ jānāti
ekaccaṃ na jānāti, rattip. jānāti, āp. ekaccaṃ sarati ekaccaṃ
na sarati, ratt. sarati, āp. ekacce vematiko ekacce nibbema-
tiko, ratt. nibbematiko; parivāso dātabbo. evaṃ kho bhi-
kkhave parivāso dātabbo. ||4||26||
parivāso niṭṭhito.
tena kho pana samayena aññataro bhikkhu parivasanto
vibbhami, so puna paccāgantvā bhikkhū upasampadaṃ yāci.
bhagavato etam atthaṃ ārocesuṃ. idha pana bhikkhave
bhikkhu parivasanto vibbhamati. vibbhantakassa bhikkhave
parivāso na rūhati. so ce puna upasampajjati, tassa tad eva
purimaṃ parivāsadānaṃ, yo parivāso dinno sudinno, yo
parivuttho suparivuttho, avaseso parivasitabbo. idha pana
bhikkhave bhikkhu parivasanto sāmaṇero hoti. sāmaṇerassa
bhikkhave parivāso na rūhati. so ce puna upasampajjati,
tassa tad eva purimaṃ parivāsadānaṃ, yo parivāso dinno
sudinno, yo parivuttho suparivuttho, avaseso parivasitabbo.
idha pana bhikkhave bhikkhu parivasanto ummattako hoti.
ummattakassa bhikkhave parivāso na rūhati. so ce puna
anummattako hoti, tassa tad eva purimaṃ parivāsadānaṃ,
yo parivāso dinno sudinno, yo parivuttho suparivuttho,
avaseso parivasitabbo. idha pana bhikkhave bhikkhu pari-
vasanto khittacitto hoti. khittacittassa bhikkhave parivāso

[page 061]
III. 27. 1-5.] CULLAVAGGA. 61
na rūhati. so ce puna akhittacitto hoti . . . idha pana bhi-
kkhave bhikkhu parivasanto vedanaṭṭo hoti. vedanaṭṭassa
bhikkhave parivāso na rūhati. so ce puna avedanaṭṭo hoti
. . . idha pana bhikkhave bhikkhu parivasanto āpattiyā
adassane . . . āpattiyā appaṭikamme . . . pāpikāya diṭṭhiyā
appaṭinissagge ukkhipiyati. ukkhittakassa bhikkhave pari-
vāso na rūhati. so ce puna osāriyati tassa tad eva purimaṃ
parivāsadānaṃ, yo parivāso dinno sudinno, yo parivuttho
suparivuttho, avaseso parivasitabbo. ||1|| idha pana bhi-
kkhave bhikkhu mūlāya paṭikassanāraho vibbhamati.
vibbhantakassa bhikkhave mūlāya paṭikassanā na rūhati.
so ce puna upasampajjati, tassa tad eva purimaṃ parivāsa-
dānaṃ, yo parivāso dinno sudinno, so bhikkhu mūlāya paṭi-
kassitabbo. idha pana bhikkhave bhikkhu mūlāya paṭi-
kassanāraho sāmaṇero hoti --la-- ummattako hoti --la--
. . . pāpikāya diṭṭhiyā appaṭinissagge ukkhipiyati. ukkhitta-
kassa bhikkhave mūlāya paṭikassanā na rūhati. so ce puna
osāriyati tassa tad eva purimaṃ parivāsadānaṃ, yo parivāso
dinno sudinno, so bhikkhu mūlāya paṭikassitabbo. ||2|| idha
pana bhikkhave bhikkhu mānattāraho vibbhamati. vibbhanta-
kassa bhikkhave mānattadānaṃ na rūhati. so ce puna upa-
sampajjati, tassa tad eva purimaṃ parivāsadānaṃ, yo parivāso
dinno sudinno, yo parivuttho suparivuttho, tassa bhikkhuno
mānattaṃ dātabbaṃ. idha pana bhikkhave bhikkhu mā-
nattāraho sāmaṇero hoti . . . pāpikāya diṭṭhiyā appaṭi-
nissagge ukkhipiyati. ukkhittakassa bhikkhave mānatta-
dānaṃ na rūhati. so ce puna osāriyati, tassa tad eva puri-
maṃ parivāsadānaṃ, yo parivāso dinno sudinno, yo pari-
vuttho suparivuttho, tassa bhikkhuno mānattaṃ dātabbaṃ.
||3|| idha pana bhikkhave bhikkhu mānattaṃ caranto
vibbhamati . . . pāpikāya diṭṭhiyā appaṭinissagge ukkhi-
piyati. ukkhittakassa bhikkhave mānattacariyā na rūhati. so
ce puna osāriyati, tassa tad eva purimaṃ parivāsadānaṃ, yo
parivāso dinno sudinno, yo parivuttho suparivuttho, yaṃ
mānattaṃ dinnaṃ sudinnaṃ, yaṃ mānattaṃ ciṇṇaṃ su-
ciṇṇaṃ, avasesaṃ caritabbaṃ. ||4|| idha pana bhikkhave
bhikkhu abbhānāraho vibbhamati . . . pāpikāya diṭṭhiyā
appaṭinissagge ukkhipiyati. ukkhittakassa bhikkhave abbhā-

[page 062]
62 CULLAVAGGA. [III. 27. 5-29. 1.
naṃ na rūhati. so ce puna osāriyati, tassa tad eva puri-
maṃ parivāsadānaṃ, yo parivāso dinno sudinno, yo pari-
vuttho suparivuttho, yaṃ mānattaṃ dinnaṃ sudinnaṃ, yaṃ
mānattaṃ ciṇṇaṃ suciṇṇaṃ, so bhikkhu abbhetabbo. ||5||
cattālīsakaṃ samattaṃ. ||27||
idha pana bhikkhave bhikkhu parivasanto antarā samba-
hulā saṃghādisesā āpattiyo āpajjati parimāṇā apaṭicchannāyo.
so bhikkhu mūlāya paṭikassitabbo. idha pana bhikkhave
bhikkhu parivasanto antarā sambahulā saṃghādisesā āpattiyo
āpajjati parimāṇā paṭicchannāyo. so bhikkhu mūlāya paṭi-
kassitabbo yathāpaṭicchannānañ c'; assa āpattīnaṃ purimāya
āpattiyā samodhānaparivāso dātabbo. idha pana bhikkhave
bhikkhu parivasanto antarā sambahulā saṃghādisesā āpattiyo
āpajjati parimāṇā paṭicchannāyo pi apaṭicchannāyo pi. so
bhikkhu mūlāya paṭikassitabbo yathāpaṭicchannānañ c'; assa
āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo.
idha pana bhikkhave bhikkhu parivasanto antarā sambahulā
saṃghādisesā āpattiyo āpajjati aparimāṇā apaṭicchannāyo
--la--, aparimāṇā paṭicchannāyo --la--, aparimāṇā pa-
ṭicchannāyo pi apaṭicchannāyo pi --la--, parimāṇāyo pi
aparimāṇāyo pi apaṭicchannāyo --la--, parimāṇāyo pi apari-
māṇāyo pi paṭicchannāyo --la--, parimāṇāyo pi aparimāṇā-
yo pi paṭicchannāyo pi apaṭicchannāyo pi. so bhikkhu mū-
lāya paṭikassitabbo yathāpaṭicchannānañ c'; assa āpattīnaṃ
purimāya āpattiyā samodhānaparivāso dātabbo. ||1|| idha
pana bhikkhave bhikkhu mānattāraho --la--, mānattaṃ
caranto, abbhānāraho antarā sambahulā saṃghādisesā āpatti-
yo āpajjati parimāṇā apaṭicchannāyo . . . parimāṇāyo pi
aparimāṇāyo pi paṭicchannāyo pi apaṭicchannāyo pi. so
bhikkhu mūlāya paṭikassitabbo yathāpaṭicchannānañ c'; assa
āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo. ||2||
chattiṃsakaṃ samattaṃ. ||28||
idha pana bhikkhave bhikkhu sambahulā saṃghādisesā
āpattiyo āpajjitvā apaṭicchādetvā vibbhamati. so puna upa-
sampanno tā āpattiyo na chādeti. tassa bhikkhave bhi-
kkhuno mānattaṃ dātabbaṃ. idha pana bhikkhave bhikkhu

[page 063]
III. 29. 1-3.] CULLAVAGGA. 63
sambahulā saṃghādisesā āpattiyo āpajjitvā apaṭicchādetvā
vibbhamati. so puna upasampanno tā āpattiyo chādeti.
tassa bhikkhave bhikkhuno pacchimasmiṃ āpattikkhandhe
yathāpaṭicchanne parivāsaṃ datvā mānattaṃ dātabbaṃ.
idha pana bhikkhave bhikkhu sambahulā saṃghādisesā
āpattiyo āpajjitvā paṭicchādetvā vibbhamati. so puna upa-
sampanno tā āpattiyo na chādeti. tassa bhikkhave bhi-
kkhuno purimasmiṃ āpattikkhandhe yathāpaṭicchanne pari-
vāsaṃ datvā mānattaṃ dātabbaṃ. idha pana bhikkhave
bhikkhu sambahulā saṃghādisesā āpattiyo āpajjitvā paṭicchā-
detvā vibbhamati. so puna upasampanno tā āpattiyo chādeti.
tassa bhikkhave bhikkhuno purimasmiṃ ca pacchimasmiṃ
ca āpattikkhandhe yathāpaṭicchanne parivāsaṃ datvā mā-
nattaṃ dātabbaṃ. ||1|| idha pana bhikkhave bhikkhu
sambahulā saṃghādisesā āpattiyo āpajjati. tassa honti
āpattiyo paṭicchannāyo pi apaṭicchannāyo pi. so vibbha-
mitvā puna upasampanno yā āpattiyo pubbe chādesi tā
āpattiyo pacchā na chādeti, yā āpattiyo pubbe na chādesi tā
āpattiyo pacchā chādeti. tassa bhikkhave bhikkhuno puri-
masmiṃ ca pacchimasmiṃ ca āpattikkhandhe yathāpaṭiccha-
nne parivāsaṃ datvā mānattaṃ dātabbaṃ. idha pana bhi-
kkhave bhikkhu sambahulā saṃghādisesā āpattiyo āpajjati.
tassa honti āpattiyo paṭicchannāyo pi apaṭicchannāyo pi. so
vibbhamitvā puna upasampanno yā āpattiyo pubbe chādesi
tā āpattiyo pacchā na chādeti, yā āpattiyo pubbe na chādesi
tā āpattiyo pacchā chādeti. tassa bhikkhave bhikkhuno
purimasmiṃ ca pacchimasmiṃ ca āpattikkhandhe yathā-
paṭicchanne parivāsaṃ datvā mānattaṃ dātabbaṃ. idha
pana bhikkhave bhikkhu sambahulā saṃghādisesā āpattiyo
āpajjati. tassa honti āpattiyo paṭicchannāyo pi apaṭiccha-
nnāyo pi. so vibbhamitvā puna upasampanno yā āpattiyo
pubbe chādesi tā āpattiyo pacchā chādeti, yā āpattiyo pubbe
na chādesi tā āpattiyo pacchā chādeti. tassa bhikkhave bhi-
kkhuno purimasmiṃ ca pacchimasmiṃ ca āpattikkhandhe
yathāpaṭicchanne parivāsaṃ datvā mānattaṃ dātabbaṃ. ||2||
idha pana bhikkhave bhikkhu sambahulā saṃghādisesā
āpattiyo āpajjati, ekaccā āpattiyo jānāti, ekaccā āpattiyo na
jānāti, yā āpattiyo jānāti tā āpattiyo chādeti, yā āpattiyo na

[page 064]
64 CULLAVAGGA. [III. 29. 3-30. 1.
jānāti tā āpattiyo na chādeti. so vibbhamitvā puna upa-
sampanno yā āpattiyo pubbe jānitvā chādesi tā āpattiyo
pacchā jānitvā na chādeti, yā āpattiyo pubbe ajānitvā na
chādesi tā āpattiyo pacchā jānitvā na chādeti. tassa bhi-
kkhave bhikkhuno purimasmiṃ āpattikkhandhe yathāpa-
ṭicchanne parivāsaṃ datvā mānattaṃ dātabbaṃ. idha pana
bhikkhave bhikkhu sambahulā . . . (as in the last case) . . .
puna upasampanno yā āpattiyo pubbe jānitvā chādesi tā
āpattiyo pacchā jānitvā na chādeti, yā āpattiyo pubbe ajā-
nitvā na chādesi tā āpattiyo pacchā jānitvā chādeti. tassa
bhikkhave bhikkhuno purimasmiṃ ca pacchimasmiṃ ca
āpattikkhandhe yathāpaṭicchanne parivāsaṃ datvā mānattaṃ
dātabbaṃ. idha pana bhikkhave bhikkhu sambahulā . . .
puna upasampanno yā āpattiyo pubbe jānitvā chādesi tā
āpattiyo pacchā jānitvā chādeti, yā āpattiyo pubbe ajānitvā
na chādesi tā āpattiyo pacchā jānitvā na chādeti. tassa bhi-
kkhave bhikkhuno purimasmiṃ ca pacchimasmiṃ ca āpatti-
kkhandhe yathāpaṭicchanne parivāsaṃ datvā mānattaṃ dā-
tabbaṃ. idha pana bhikkhave bhikkhu sambahulā . . .
puna upasampanno yā āpattiyo pubbe jānitvā chādesi tā
āpattiyo pacchā jānitvā chādeti, yā āpattiyo pubbe ajānitvā
na chādesi tā āpattiyo pacchā jānitvā chādeti. tassa bhi-
kkhave bhikkhuno purimasmiṃ ca pacchimasmiṃ ca āpatti-
kkhandhe yathāpaṭicchanne parivāsaṃ datvā mānattaṃ dā-
tabbaṃ. ||3|| idha pana bhikkhave bhikkhu sambahulā
saṃghādisesā āpattiyo āpajjati. ekaccā āpattiyo sarati . . .
(= 3. Instead of jānāti, jānitvā, ajānitvā read sarati, saritvā,
asaritvā) . . . mānattaṃ dātabbaṃ. ||4|| idha pana bhi-
kkhave bhikkhu sambahulā saṃghādisesā āpattiyo āpajjati,
ekaccāsu āpattīsu nibbematiko, ekaccāsu āpattīsu vematiko
. . . mānattaṃ dātabbaṃ. ||5||29||
idha pana bhikkhave bhikkhu sambahulā saṃghādisesā
āpattiyo āpajjitvā apaṭicchādetvā sāmaṇero hoti --la--,
ummattako hoti --la--, khittacitto hoti --la--, yathā
heṭṭhā tathā vitthāretabbaṃ. vedanaṭṭo hoti. tassa honti
āpattiyo paṭicchannāyo pi apaṭicchannāyo pi. ekaccā āpattiyo
jānāti, ekaccā āpattiyo na jānāti. ekaccā āpattiyo sarati,

[page 065]
III. 30. 1-31. 2.] CULLAVAGGA. 65
ekaccā āpattiyo na sarati. ekaccāsu āpattīsu nibbematiko,
ekaccāsu āpattīsu vematiko. yāsu āpattīsu nibbematiko tā
āpattiyo chādeti, yāsu āpattīsu vematiko tā āpattiyo na chā-
deti. so vedanaṭṭo hoti. so puna avedanaṭṭo hutvā yā
āpattiyo pubbe nibbematiko chādesi tā āpattiyo pacchā
nibbematiko na chādeti, yā āpattiyo pubbe vematiko na chā-
desi tā āpattiyo pacchā nibbematiko na chādeti. yā āpattiyo
pubbe nibbematiko chādesi tā āpattiyo pacchā nibbematiko
na chādeti, yā āpattiyo pubbe vematiko na chādesi tā
āpattiyo pacchā nibbematiko chādeti. yā āpattiyo pubbe
nibbematiko chādesi tā āpattiyo pacchā nibbematiko chādeti,
yā āpattiyo pubbe vematiko na chādesi tā āpattiyo pacchā
nibbematiko na chādeti. yā āpattiyo pubbe nibbematiko
chādesi tā āpattiyo pacchā nibbematiko chādeti, yā āpattiyo
pubbe vematiko na chādesi tā āpattiyo pacchā nibbematiko
chādeti. tassa bhikkhave bhikkhuno purimasmiñ ca pacchi-
masmiṃ ca āpattikkhandhe yathāpaṭicchanne parivāsaṃ
datvā mānattaṃ dātabbaṃ. ||1||30||
mānattasataṃ.
idha pana bhikkhave bhikkhu parivasanto antarā samba-
hulā saṃghādisesā āpattiyo āpajjitvā apaṭicchādetvā vibbha-
mati. so puna upasampanno tā āpattiyo na chādeti. so
bhikkhu mūlāya paṭikassitabbo. idha pana bhikkhave bhi-
kkhu parivasanto antarā sambahulā saṃghādisesā āpattiyo
āpajjitvā apaṭicchādetvā vibbhamati. so puna upasampanno
tā āpattiyo chādeti. so bhikkhu mūlāya paṭikassitabbo
yathāpaṭicchannānañ c'; assa āpattīnaṃ purimāya āpattiyā
samodhānaparivāso dātabbo. idha pana . . . āpajjitvā pa-
ṭicchādetvā vibbhamati. so puna upasampanno tā āpattiyo
na chādeti. so bhikkhu mūlāya paṭikassitabbo yathāpaṭi-
cchannānañ c'; assa āpattīnaṃ purimāya āpattiyā samodhā-
naparivāso dātabbo. idha pana . . . āpajjitvā paṭicchādetvā
vibbhamati. so puna upasampanno tā āpattiyo chādeti. so
bhikkhu mūlāya paṭikassitabbo yathāpaṭicchannānañ c'; assa
āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo.
||1|| idha pana bhikkhave bhikkhu parivasanto antarā
sambahulā saṃghādisesā āpattiyo āpajjati. tassa honti

[page 066]
66 CULLAVAGGA. [III. 31. 2-32. 1.
āpattiyo paṭicchannāyo pi apaṭicchannāyo pi. so vibbha-
mitvā puna upasampanno yā āpattiyo pubbe chādesi tā
āpattiyo pacchā na chādeti, yā āpattiyo pubbe na chādesi
tā āpattiyo pacchā na chādeti. so bhikkhu mūlāya paṭikassi-
tabbo yathāpaṭicchannānañ c'; assa āpattīnaṃ purimāya āpatti-
yā samodhānaparivāso dātabbo. idha pana bhikkhave bhi-
kkhu parivasanto antarā sambahulā saṃghādisesā āpattiyo
āpajjati. tassa honti āpattiyo paṭicchannāyo pi apaṭicchannā-
yo pi. so vibbhamitvā puna upasampanno yā āpattiyo pubbe
chādesi tā āpattiyo pacchā na chādeti, yā āpattiyo pubbe na
chādesi tā āpattiyo pacchā chādeti. so bhikkhu mūlāya paṭi-
kassitabbo yathāpaṭicchannānañ c'; assa āpattīnaṃ purimāya
āpattiyā samodhānaparivāso dātabbo. idha pana . . . puna
upasampanno yā āpattiyo pubbe chādesi tā āpattiyo pacchā
chādeti, yā āpattiyo pubbe na chādesi tā āpattiyo pacchā na
chādeti. so bhikkhu mūlāya . . . dātabbo. idha pana . . .
puna upasampanno yā āpattiyo pubbe chādesi tā āpattiyo
pacchā chādeti, yā āpattiyo pubbe na chādesi tā āpattiyo
pacchā chādeti. so bhikkhu mūlāya . . . dātabbo. ||2||
idha pana bhikkhave bhikkhu parivasanto antarā sambahulā
saṃghādisesā āpattiyo āpajjati, ekaccā āpattiyo jānāti ekaccā
āp. na jānāti . . . (This passage exactly corresponds to ch.
29. 3, 4. 30. The decision given by Buddha is always the
same: so bhikkhu mūlāya paṭikassitabbo yathāpaṭicchannā-
nañ c'; assa āpattīnaṃ purimāya āpattiyā samodhānaparivāso
dātabbo.) . . . ||3||31||
idha pana bhikkhave bhikkhu mānattāraho --la--, mā-
nattaṃ caranto, abbhānāraho antarā sambahulā saṃghā-
disesā āpattiyo āpajjitvā apaṭicchādetvā vibbhamati --la--.
mānattāraho ca mānattacārī ca abbhānāraho ca yathā pari-
vāsaṃ tathā vitthāretabbaṃ. idha pana bhikkhave bhikkhu
abbhānāraho antarā sambahulā saṃghādisesā āpattiyo āpa-
jjitvā apaṭicchādetvā sāmaṇero hoti --la--, ummattako hoti
--la--, khittacitto hoti --la--, vedanaṭṭo hoti. tassa honti
āpattiyo paṭicchannāyo pi apaṭicchannāyo pi . . . (=ch.x
30) . . . tā āpattiyo pacchā nibbematiko chādeti. so
bhikkhu mūlāya paṭikassitabbo yathāpaṭicchannānañ c'; assa

[page 067]
III. 32. 1-34. 2.] CULLAVAGGA. 67
āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo.
||1||32||
idha pana bhikkhave bhikkhu sambahulā saṃghādisesā
āpattiyo āpajjitvā parimāṇā apaṭicchādetvā aparimāṇā apa-
ṭicchādetvā ekanāmā apaṭicchādetvā nānānāmā apaṭicchā-
detvā sabhāgā apaṭicchādetvā visabhāgā apaṭicchādetvā va-
vatthitā apaṭicchādetvā sambhinnā apaṭicchādetvā vibbha-
mati. ||1||33||
dve bhikkhū saṃghādisesaṃ āpannā honti, te saṃghādisese
saṃghādisesadiṭṭhino honti. eko chādeti, eko na chādeti.
yo chādeti so dukkaṭaṃ desāpetabbo yathāpaṭicchanne c'; assa
parivāsaṃ datvā ubhinnam pi mānattaṃ dātabbaṃ dve
bhikkhū saṃghādisesaṃ āpannā honti, te saṃghādisese ve-
matikā honti. eko chādeti, eko na chādeti. yo chādeti
so dukkaṭaṃ desāpetabbo yathāpaṭicchanne c'; assa parivā-
saṃ datvā ubhinnam pi mānattaṃ dātabbaṃ. dve bhikkhū
saṃghādisesaṃ āpannā honti, te saṃghādisese missakadiṭṭhino
honti. eko chādeti eko na chādeti. yo chādeti so dukkaṭaṃ
desāpetabbo yathāpaṭicchanne c'; assa parivāsaṃ datvā ubhi-
nnam pi mānattaṃ dātabbaṃ. dve bhikkhū missakaṃ
āpannā honti, te missake saṃghādisesadiṭṭhino honti. eko
chādeti eko na chādeti. yo chādeti so dukkaṭaṃ desāpetabbo
yathāpaṭicchanne c'; assa parivāsaṃ datvā ubhinnam pi mā-
nattaṃ dātabbaṃ. dve bhikkhū missakaṃ āpannā honti,
te missake missakadiṭṭhino honti. eko chādeti eko na chā-
deti. yo chādeti so dukkaṭaṃ desāpetabbo yathāpaṭicchanne
c'; assa parivāsaṃ datvā ubhinnam pi mānattaṃ dātabbaṃ.
dve bhikkhū suddhakaṃ āpannā honti, te suddhake saṃghā-
disesadiṭṭhino honti. eko chādeti eko na chādeti. yo chādeti
so dukkaṭaṃ desāpetabbo, ubho pi yathādhammaṃ kārāpe-
tabbā. dve bhikkhū suddhakaṃ āpannā honti, te suddhake
suddhakadiṭṭhino honti. eko chādeti eko na chādeti. yo
chādeti so dukkaṭaṃ desāpetabbo, ubho pi yathādhammaṃ
kārāpetabbā. ||1|| dve bhikkhū saṃghādisesaṃ āpannā
honti, te saṃghādisese saṃghādisesadiṭṭhino honti. ekassa
hoti ārocessāmīti, ekassa hoti na ārocessāmīti. so paṭhamam

[page 068]
68 CULLAVAGGA. [III. 34. 2-35. 1.
pi yāmaṃ chādeti dutiyam pi yāmaṃ chādeti tatiyam pi yā-
maṃ chādeti. uddhate aruṇe channā hoti āpatti, yo chādeti
so dukkaṭaṃ desāpetabbo yathāpaṭicchanne c'; assa parivāsaṃ
datvā ubhinnam pi mānattaṃ dātabbaṃ. dve bhikkhū
saṃghādisesaṃ āpannā honti, te saṃghādisese saṃghādisesa-
diṭṭhino honti. te gacchanti ārocessāmā 'ti. ekassa antarā
magge makkhadhammo uppajjati na ārocessāmīti, so paṭha-
mam pi yāmaṃ chādeti dutiyam pi yāmaṃ chādeti tatiyam
pi yāmaṃ chādeti. uddhate aruṇe channā hoti āpatti, yo
chādeti so dukkaṭaṃ desāpetabbo yathāpaṭicchanne c'; assa
parivāsaṃ datvā ubhinnam pi mānattaṃ dātabbaṃ. dve
bhikkhū saṃghādisesaṃ āpannā honti, te saṃghādisese
saṃghādisesadiṭṭhino honti. te ummattakā honti, te pacchā
anummattakā hutvā eko chādeti eko na chādeti. yo chādeti
so dukkaṭaṃ desāpetabbo yathāpaṭicchanne c'; assa parivā-
saṃ datvā ubhinnam pi mānattaṃ dātabbaṃ. dve bhikkhū
saṃghādisesaṃ āpannā honti. te pātimokkhe uddissamāne
evaṃ vadenti: idān'; eva kho mayaṃ jānāma ayam pi kira
dhammo suttāgato suttapariyāpanno anvaddhamāsaṃ udde-
saṃ āgacchatīti. te saṃghādisese saṃghādisesadiṭṭhino
honti. eko chādeti eko na chādeti. yo chādeti so dukkaṭaṃ
desāpetabbo yathāpaṭicchanne c'; assa parivāsaṃ datvā ubhi-
nnam pi mānattaṃ dātabbaṃ. ||2||34||
idha pana bhikkhave bhikkhu sambahulā saṃghādisesā
āpattiyo āpajjati parimāṇam pi aparimāṇam pi ekanāmam
pi nānānāmam pi sabhāgam pi visabhāgam pi vavatthitam pi
sambhinnam pi. so saṃghaṃ tāsaṃ āpattīnaṃ samodhāna-
parivāsaṃ yācati, tassa saṃgho tāsaṃ āpattīnaṃ samodhāna-
parivāsaṃ deti. so parivasanto antarā sambahulā saṃghā-
disesā āpattiyo āpajjati parimāṇā apaṭicchannāyo. so
saṃghaṃ antarā āpattīnaṃ mūlāya paṭikassanaṃ yācati,
taṃ saṃgho antarā āpattīnaṃ mūlāya paṭikassati dhammi-
kena kammena akuppena ṭhānārahena, adhammena mānattaṃ
deti, adhammena abbheti. so bhikkhave bhikkhu avisuddho
tāhi āpattīhi. idha pana bhikkhave bhikkhu sambahulā
saṃghādisesā āpattiyo āpajjati parimāṇam pi aparimāṇam pi
ekanāmam pi nānānāmam pi sabhāgam pi visabhāgam pi

[page 069]
III. 35. 1-2.] CULLAVAGGA. 69
vavatthitam pi sambhinnam pi. so saṃghaṃ tāsaṃ āpattī-
naṃ samodhānaparivāsaṃ yācati, tassa saṃgho tāsaṃ āpattī-
naṃ samodhānaparivāsaṃ deti. so parivasanto antarā samba-
hulā saṃghādisesā āpattiyo āpajjati parimāṇā paṭicchannāyo.
so saṃghaṃ antarā āpattīnaṃ mūlāya paṭikassanaṃ yācati,
taṃ saṃgho antarā āpattīnaṃ mūlāya paṭikassati dhammikena
kammena akuppena ṭhānārahena, dhammena samodhānapari-
vāsaṃ deti, adhammena mānattaṃ deti, adhammena abbheti.
so bhikkhave bhikkhu avisuddho tāhi āpattīhi. idha pana
. . . sambhinnam pi. so saṃghaṃ tāsaṃ āpattīnaṃ samo-
dhānaparivāsaṃ yācati, tassa saṃgho tāsaṃ āpattīnaṃ samo-
dhānaparivāsaṃ deti. so parivasanto antarā sambahulā
saṃghādisesā āpattiyo āpajjati parimāṇā paṭicchannāyo pi
apaṭicchannāyo pi. so saṃghaṃ antarā āpattīnaṃ mūlāya
paṭikassanaṃ yācati, taṃ saṃgho antarā āpattīnaṃ mūlāya
paṭikassati dhammikena kammena akuppena ṭhānārahena,
dhammena samodhānaparivāsaṃ deti, adhammena mānattaṃ
deti, adhammena abbheti. so bhikkhave bhikkhu avisuddho
tāhi āpattīhi. ||1|| idha pana bhikkhave bhikkhu . . .
sambhinnam pi. so saṃghaṃ tāsaṃ āpattīnaṃ samodhā-
naparivāsaṃ yācati, tassa saṃgho tāsaṃ āpattīnaṃ samodhā-
naparivāsaṃ deti. so parivasanto antarā sambahulā saṃghā-
disesā āpattiyo āpajjati aparimāṇā apaṭicchannāyo --la--,
aparimāṇā paṭicchannāyo --la--, aparimāṇā paṭicchannāyo
pi apaṭicchannāyo pi, parimāṇāyo pi aparimāṇāyo pi apaṭi-
cchannāyo. so saṃghaṃ antarā āpattīnaṃ mūlāya paṭi-
kassanaṃ yācati, taṃ saṃgho antarā āpattīnaṃ mūlāya
paṭikassati dhammikena kammena akuppena ṭhānārahena,
dhammena samodhānaparivāsaṃ deti, adhammena mānattaṃ
deti, adhammena abbheti. so bhikkhave bhikkhu avisuddho
tāhi āpattīhi. idha pana . . . sambhinnam pi. so saṃghaṃ
tāsaṃ āpattīnaṃ samodhānaparivāsaṃ yācati, tassa saṃgho
tāsaṃ āpattīnaṃ samodhānaparivāsaṃ deti. so parivasanto
antarā sambahulā saṃghādisesā āpattiyo āpajjati parimāṇāyo
pi aparimāṇāyo pi paṭicchannāyo. so saṃghaṃ antarā
āpattīnaṃ mūlāya paṭikassanaṃ yācati, taṃ saṃgho antarā
āpattīnaṃ mūlāya paṭikassati dhammikena kammena aku-
ppena ṭhānārahena, dhammena samodhānaparivāsaṃ deti,

[page 070]
70 CULLAVAGGA. [III. 35. 2-36. 2.
adhammena mānattaṃ deti, adhammena abbheti. so bhi-
kkhave bhikkhu avisuddho tāhi āpattīhi. idha pana . . .
sambhinnam pi. so saṃghaṃ tāsaṃ āpattīnaṃ samodhāna-
parivāsaṃ yācati, tassa saṃgho tāsaṃ āpattīnaṃ samodhā-
naparivāsaṃ deti. so parivasanto antarā sambahulā saṃghā-
disesā āpattiyo āpajjati parimāṇāyo pi aparimāṇāyo pi
paṭicchannāyo pi apaṭicchannāyo pi. so saṃghaṃ antarā
āpattīnaṃ mūlāya paṭikassanaṃ yācati, taṃ saṃgho antarā
āpattīnaṃ mūlāya paṭikassati dhammikena kammena aku-
ppena ṭhānārahena, dhammena samodhānaparivāsaṃ deti,
adhammena mānattaṃ deti, adhammena abbheti. so bhi-
kkhave bhikkhu avisuddho tāhi āpattīhi. ||2||
mūlāvisuddhanavakaṃ niṭṭhitaṃ. ||35||
idha pana bhikkhave bhikkhu sambahulā saṃghādisesā
āpattiyo āpajjati parimāṇam pi aparimāṇam pi --la-- va-
vatthitam pi sambhinnam pi. so saṃghaṃ tāsaṃ āpattīnaṃ
samodhānaparivāsaṃ yācati, tassa saṃgho tāsaṃ āpattīnaṃ
samodhānaparivāsaṃ deti. so parivasanto antarā sambahulā
saṃghādisesā āpattiyo āpajjati parimāṇā apaṭicchannāyo. so
saṃghaṃ antarā āpattīnaṃ mūlāya paṭikassanaṃ yācati, taṃ
saṃgho antarā āpattīnaṃ mūlāya paṭikassati adhammikena
kammena kuppena aṭṭhānārahena, dhammena mānattaṃ
deti, dhammena abbheti. so bhikkhave bhikkhu avisuddho
tāhi āpattīhi. idha pana bhikkhave . . . so parivasanto
antarā sambahulā saṃghādisesā āpattiyo āpajjati pari-
māṇā paṭicchannāyo pi apaṭicchannāyo pi . . . pari-
māṇā paṭicchannāyo. so saṃghaṃ antarā āpattīnaṃ mū-
lāya paṭikassanaṃ yācati, taṃ saṃgho antarā āpattīnaṃ
mūlāya paṭikassati adhammikena kammena kuppena aṭṭhā-
nārahena, adhammena samodhānaparivāsaṃ deti, dhammena
mānattaṃ deti, dhammena abbheti. so bhikkhave bhi-
kkhu avisuddho tāhi āpattīhi. ||1|| idha pana bhikkhave
. . . so parivasanto antarā sambahulā saṃghādisesā
āpattiyo āpajjati parimāṇā paṭicchannāyo. so saṃghaṃ
antarā āpattīnaṃ mūlāya paṭikassanaṃ yācati, taṃ saṃgho
antarā āpattīnaṃ mūlāya paṭikassati adhammikena kammena
kuppena aṭṭhānārahena, adhammena samodhānaparivāsaṃ

[page 071]
III. 36. 2-3.] CULLAVAGGA. 71
deti. so parivasāmīti maññamāno antarā sambahulā saṃghā-
disesā āpattiyo āpajjati parimāṇā paṭicchannāyo. so tasmiṃ
bhūmiyaṃ ṭhito purimānaṃ āpattīnaṃ antarā āpattiyo sarati
aparāpattīnaṃ antarā āpattiyo sarati. tassa evaṃ hoti: ahaṃ
kho sambahulā saṃghādisesā āpattiyo āpajjiṃ parimāṇam pi
. . . sambhinnam pi, so 'haṃ saṃghaṃ tāsaṃ āpattīnaṃ
samodhānaparivāsaṃ yāciṃ, tassa me saṃgho tāsaṃ āpattī-
naṃ samodhānaparivāsaṃ adāsi. so'; haṃ parivasanto antarā
sambahulā saṃghādisesā āpattiyo āpajjiṃ parimāṇā paṭiccha-
nnāyo. so 'haṃ saṃghaṃ antarā āpattīnaṃ mūlāya paṭi-
kassanaṃ yāciṃ, taṃ maṃ saṃgho antarā āpattīnaṃ mūlāya
paṭikassi adhammikena kammena kuppena aṭṭhānārahena,
adhammena samodhānaparivāsaṃ adāsi. so 'haṃ parivasā-
mīti maññamāno antarā sambahulā saṃghādisesā āpattiyo
āpajjiṃ parimāṇā paṭicchannāyo. so 'haṃ tasmiṃ bhūmi-
yaṃ ṭhito purimānaṃ āpattīnaṃ antarā āpattiyo sarāmi apa-
rāpattīnaṃ antarā āpattiyo sarāmi. yaṃ nūnāhaṃ saṃghaṃ
purimānaṃ āpattīnaṃ antarā āpattīnañ ca aparāpattīnaṃ
antarā āpattīnañ ca mūlāya paṭikassanaṃ yāceyyaṃ dhammi-
kena kammena akuppena ṭhānārahena, dhammena samodhā-
naparivāsaṃ, dhammena mānattaṃ, dhammena abbhānan
ti. so saṃghaṃ purimānaṃ āpattīnaṃ antarā āpattīnañ ca
aparāpattīnaṃ antarā āpattīnañ ca mūlāya paṭikassanaṃ yā-
cati dhammikena kammena akuppena ṭhānārahena, dha-
mmena samodhānaparivāsaṃ, dhammena mānattaṃ, dha-
mmena abbhānaṃ. taṃ saṃgho purimānaṃ āpattīnaṃ
antarā āpattīnañ ca aparāpattīnaṃ antarā āpattīnañ ca mūlā-
ya paṭikassati dhammikena kammena akuppena ṭhānārahena,
dhammena samodhānaparivāsaṃ deti, dhammena mānattaṃ
deti, dhammena abbheti. so bhikkhave bhikkhu visuddho
tāhi āpattīhi. idha pana bhikkhave bhikkhu . . . (This
case is identical with the preceding; instead of paṭiccha-
nnāyo read paṭicchannāyo pi apaṭicchannāyo pi) . . .
visuddho tāhi āpattīhi. ||2|| idha pana bhikkhave . . .
so parivasanto antarā sambahulā saṃghādisesā āpattiyo
āpajjati aparimāṇā apaṭicchannāyo, aparimāṇā paṭiccha-
nnāyo, -- la -- parimāṇāyo pi aparimāṇāyo pi apa-
ṭicchannāyo. so saṃghaṃ antarā āpattīnaṃ mūlāya pa-

[page 072]
72 CULLAVAGGA. [III. 36. 3-4.
ṭikassanaṃ yācati, taṃ saṃgho antarā āpattīnaṃ mūlāya
paṭikassati adhammikena kammena kuppena aṭṭhānāra-
hena, dhammena mānattaṃ deti, dhammena abbheti.
so bhikkhave bhikkhu avisuddho tāhi āpattīhi. idha pana
bhikkhave . . . so parivasanto antarā sambahulā saṃghā-
disesā āpattiyo āpajjati parimāṇāyo pi aparimāṇāyo pi
paṭicchannāyo . . . parimāṇāyo pi aparimāṇāyo pi paṭiccha-
nnāyo pi apaṭicchannāyo pi. so saṃghaṃ antarā āpattīnaṃ
mūlāya paṭikassanaṃ yācati, taṃ saṃgho antarā āpattīnaṃ
mūlāya paṭikassati adhammikena kammena kuppena aṭṭhā-
nārahena, adhammena samodhānaparivāsaṃ deti, dhammena
mānattaṃ deti, dhammena abbheti. so bhikkhave bhikkhu
avisuddho tāhi āpattīhi. ||3|| idha pana . . . (The two
cases given here are identical with those specified in 2; instead
of parimāṇā read: parimāṇāyo pi aparimāṇāyo pi) . . .
visuddho tāhi āpattīhi. ||4||36||
samuccayakkhandhakaṃ niṭṭhitaṃ tatiyaṃ.
tass'; uddānaṃ:
apaṭicchannā, ekāha-dvīha-tīha-catūha ca
pañcāha ca pakkha-dasānaṃ āpattim āha mahāmuni |
suddhanto ca, vibbhamanto, parimāṇamukhaṃ, dve bhi-
kkhū tattha saññino,
dve vematikā, missakadiṭṭhino, asuddhakekadiṭṭhino,
suddhadiṭṭhino tath'; eva ca, |
eko chādeti, atha pakkhamitena ca,
ummattakadesanañ ca, mūlā, pannarasa visuddhato. |
ācariyānaṃ vibhajjapadānaṃ Tambapaṇṇidīpapasādakā-
naṃ
Mahāvihāravāsīnaṃ vācanā saddhammaṭṭhitiyā 'ti.

[page 073]
73
CULLAVAGGA.
IV.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana sam-
ayena chabbaggiyā bhikkhū asammukhībhūtānaṃ
bhikkhūnaṃ kammāni karonti tajjaniyam pi nissayam pi
pabbājaniyam pi paṭisāraṇiyam pi ukkhepaniyam pi. ye te
bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: kathaṃ
hi nāma chabbaggiyā bhikkhū asammukhībhūtānaṃ bhi-
kkhūnaṃ kammāni karissanti tajjaniyam pi . . . ukkhepa-
niyam pīti. atha kho te bhikkhū bhagavato etam atthaṃ
ārocesuṃ. saccaṃ kira bhikkhave chabbaggiyā bhikkhū
asammukhībhūtānaṃ bhikkhūnaṃ kammāni karonti tajjani-
yam pi . . . ukkhepaniyam pīti. saccaṃ bhagavā. viga-
rahi buddho bhagavā. ananucchaviyaṃ bhikkhave tesaṃ
moghapurisānaṃ ananulomikaṃ . . . akaraṇīyaṃ. kathaṃ
hi nāma te bhikkhave moghapurisā asammukhībhūtānaṃ
bhikkhūnaṃ kammāni karissanti tajjaniyam pi . . . ukkhe-
paniyam pi. n'; etaṃ . . . vigarahitvā dhammiṃ kathaṃ
katvā bhikkhū āmantesi: na bhikkhave asammukhībhūtā-
naṃ bhikkhūnaṃ kammaṃ kātabbaṃ tajjaniyaṃ vā . . .
ukkhepaniyaṃ vā. yo kareyya, āpatti dukkaṭassa. ||1||1||
adhammavādī puggalo, adhammavādī sambahulā, adha-
mmavādī saṃgho, dhammavādī puggalo, dhammavādī
sambahulā, dhammavādī saṃgho.
adhammavādī puggalo dhammavādiṃ puggalaṃ saññāpeti
nijjhāpeti pekkheti anupekkheti dasseti anudasseti ayaṃ
dhammo ayaṃ vinayo idaṃ satthusāsanaṃ imaṃ gaṇhāhi

[page 074]
74 CULLAVAGGA. [IV. 2. 1-4. 1.
imaṃ rocehīti. evañ ce taṃ adhikaraṇaṃ vūpasammati
adhammena vūpasammati sammukhāvinayapaṭirūpakena.
adhammavādī puggalo dhammavādī sambahule saññāpeti
. . . imaṃ gaṇhatha imaṃ rocethā 'ti. evañ ce taṃ adhi-
karaṇaṃ vūpasammati adhammena vūpasammati sammukhā-
vinayapaṭirūpakena. adhammavādī puggalo dhammavādiṃ
saṃghaṃ saññāpeti . . . imaṃ gaṇhāhi imaṃ rocehīti. evañ
ce taṃ adhikaraṇaṃ vūpasammati adhammena vūpasammati
sammukhāvinayapaṭirūpakena. adhammavādī sambahulā
dhammavādiṃ puggalaṃ saññāpenti . . .; adhammavādī
sambahulā dhammavādī sambahule . . .; adhammavādī
sambahulā dhammavādiṃ saṃghaṃ . . .; adhammavādī
saṃgho dhammavādiṃ puggalaṃ saññāpeti . . .; adhamma-
vādī saṃgho dhammavādī sambahule . . .; adhammavādī
saṃgho dhammavādiṃ saṃghaṃ . . . sammukhāvinaya-
paṭirūpakena.
kaṇhapakkhanavakaṃ niṭṭhitaṃ. ||2||
dhammavādī puggalo adhammavādiṃ puggalaṃ saññāpeti
. . . evañ ce taṃ adhikaraṇaṃ vūpasammati dhammena
vūpasammati sammukhāvinayena. dhammavādī puggalo
adhammavādī sambahule . . . dhammavādī saṃgho adha-
mmavādiṃ saṃghaṃ . . . sammukhāvinayenā 'ti.
sukkapakkhanavakaṃ niṭṭhitaṃ. ||3||
tena samayena buddho bhagavā Rājagahe viharati
Veḷuvane Kalandakanivāpe. tena kho pana sama-
yena āyasmatā Dabbena Mallaputtena jātiyā satta-
vassena arahattaṃ sacchikataṃ hoti, yaṃ kiñci sāvakena
pattabbaṃ sabbaṃ tena anuppattaṃ hoti, n'; atthi c'; assa
kiñci uttariṃ karaṇīyaṃ katassa vā paticayo. atha kho
āyasmato Dabbassa Mallaputtassa rahogatassa paṭisallīnassa
evañ cetaso parivitakko udapādi: mayā kho jātiyā satta-
vassena arahattaṃ sacchikataṃ, yaṃ kiñci sāvakena patta-
bbaṃ sabbaṃ mayā anuppattaṃ, n'; atthi ca me kiñci uttariṃ
karaṇīyaṃ katassa vā paticayo. kiṃ nu kho ahaṃ saṃghassa
veyyāvaccaṃ kareyyan ti. atha kho āyasmato Dabbassa
Mallaputtassa etad ahosi: yaṃ nūnāhaṃ saṃghassa senā-

[page 075]
IV. 4. 1-1.] CULLAVAGGA. 75
sanañ ca paññāpeyyaṃ bhattāni ca uddiseyyan ti. ||1|| atha
kho āyasmā Dabbo Mallaputto sāyaṇhasamayaṃ paṭisallānā
vuṭṭhito yena bhagavā ten'; upasaṃkami, upasaṃkamitvā
bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ
nisinno kho āyasmā Dabbo Mallaputto bhagavantaṃ etad
avoca: idha mayhaṃ bhante rahogatassa paṭisallīnassa . . .
veyyāvaccaṃ kareyyan ti. tassa mayhaṃ bhante etad ahosi:
yaṃ nūnāhaṃ saṃghassa senāsanañ ca paññāpeyyaṃ bhattā-
ni ca uddiseyyan ti. icchām'; ahaṃ bhante saṃghassa senā-
sanañ ca paññāpetuṃ bhattāni ca uddisitun ti. sādhu sādhu
Dabba, tena hi tvaṃ Dabba saṃghassa senāsanañ ca paññā-
pehi bhattāni ca uddisāhīti. evaṃ bhante 'ti kho āyasmā
Dabbo Mallaputto bhagavato paccassosi. ||2|| atha kho bha-
gavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ
katvā bhikkhū āmantesi: tena hi bhikkhave saṃgho Dabbaṃ
Mallaputtaṃ senāsanapaññāpakañ ca bhattuddesa-
kañ ca sammannatu. evañ ca pana bhikkhave sammanni-
tabbo: paṭhamaṃ Dabbo yācitabbo, yācitvā vyattena bhi-
kkhunā paṭibalena saṃgho ñāpetabbo: suṇātu me bhante
saṃgho. yadi saṃghassa pattakallaṃ, saṃgho āyasmantaṃ
Dabbaṃ Mallaputtaṃ senāsanapaññāpakañ ca bhattuddesakañ
ca sammanneyya. esā ñatti. suṇātu me bhante saṃgho.
saṃgho āyasmantaṃ Dabbaṃ Mallaputtaṃ senāsanapaññā-
pakañ ca bhattuddesakañ ca sammannati. yassāyasmato
khamati āyasmato Dabbassa Mallaputtassa senāsanapaññā-
pakassa ca bhattuddesakassa ca sammuti so tuṇh'; assa, yassa
na kkhamati so bhāseyya. sammato saṃghena āyasmā Dabbo
Mallaputto senāsanapaññāpako ca bhattuddesako ca. kha-
mati . . . dhārayāmīti. ||3||
sammato ca āyasmā Dabbo Mallaputto sabhāgānaṃ bhi-
kkhūnaṃ ekajjhaṃ senāsanaṃ paññāpeti. ye te bhikkhū
suttantikā tesaṃ ekajjhaṃ senāsanaṃ paññāpeti te aññam-
aññaṃ suttantaṃ saṃgāyissantīti, ye te bhikkhū vinaya-
dharā tesaṃ ekajjhaṃ senāsanaṃ paññāpeti te aññamaññaṃ
vinayaṃ vinicchissantīti, ye te bhikkhū dhammakathikā
tesaṃ ekajjhaṃ senāsanaṃ paññāpeti te aññamaññaṃ dha-
mmaṃ sākacchissantīti, ye te bhikkhū jhāyino tesaṃ
ekajjhaṃ senāsanaṃ paññāpeti te aññamaññaṃ na vyābā-

[page 076]
76 CULLAVAGGA. [IV. 4. 4-5.
dhissantīti, ye te bhikkhū tiracchānakathikā kāyadaḷhībahulā
viharanti tesam pi ekajjhaṃ senāsanaṃ paññāpeti imāya pi
ime āyasmantā ratiyā acchissantīti. ye pi te bhikkhū vikāle
āgacchanti tesam pi tejodhātuṃ samāpajjitvā ten'; eva ālokena
senāsanaṃ paññāpeti. api ssu bhikkhū sañcicca vikāle āga-
cchanti mayaṃ āyasmato Dabbassa Mallaputtassa iddhipāṭi-
hāriyaṃ passissāmā 'ti, te āyasmantaṃ Dabbaṃ Mallaputtaṃ
upasaṃkamitvā evaṃ vadenti: amhākaṃ āvuso Dabba senā-
sanaṃ paññāpehīti. te āyasmā Dabbo Mallaputto evaṃ va-
deti: kattha āyasmantā icchanti kattha paññāpemīti. te
sañcicca dūre apadissanti, amhākaṃ āvuso Dabba Gijjha-
kūṭe senāsanaṃ paññāpehi, amhākaṃ āvuso Corapapāte
senāsanaṃ paññāpehi, amhākaṃ āvuso Isigilipasse Kā-
ḷasilāyaṃ senāsanaṃ paññāpehi, amhākaṃ āvuso Vebhā-
rapasse Sattapaṇṇiguhāyaṃ senāsanaṃ paññāpehi,
amhākaṃ āvuso Sītavane Sappasoṇḍikapabbhāre senā-
sanaṃ paññāpehi, amhākaṃ āvuso Gomaṭakandarāyaṃ
senāsanaṃ paññāpehi, amhākaṃ āvuso Tindukakanda-
rāyaṃ senāsanaṃ paññāpehi, amhākaṃ āvuso Tapoda-
kandarāyaṃ senāsanaṃ paññāpehi, amhākaṃ āvuso Ta-
podārāme senāsanaṃ paññāpehi, amhākaṃ āvuso Jīvak-
ambavane senāsanaṃ paññāpehi, amhākaṃ āvuso Madda-
kucchismiṃ migadāye senāsanaṃ paññāpehīti. tesaṃ āya-
smā Dabbo Mallaputto tejodhātuṃ samāpajjitvā aṅguliyā
jalamānāya purato-purato gacchati, te pi ten'; eva ālokena
āyasmato Dabbassa Mallaputtassa piṭṭhito-piṭṭhito gacchanti.
tesaṃ āyasmā Dabbo Mallaputto evaṃ senāsanaṃ paññāpeti:
ayaṃ mañco idaṃ pīṭhaṃ ayaṃ bhisī idaṃ bimbohanaṃ
idaṃ vaccaṭṭhānaṃ idaṃ passāvaṭṭhānaṃ idaṃ pāniyaṃ
idaṃ paribhojaniyaṃ ayaṃ kattaradaṇḍo idaṃ saṃghassa
katikasaṇṭhānaṃ imaṃ kālaṃ pavisitabbaṃ imaṃ kālaṃ
{nikkhamitabban} ti. tesaṃ āyasmā Dabbo Mallaputto evaṃ
senāsanaṃ paññāpetvā punad eva Veḷuvanaṃ paccāgaccha-
ti. ||4||
tena kho pana samayena Mettiyabhummajakā bhi-
kkhū navakā c'; eva honti appapuññā ca, yāni saṃghassa
lāmakāni senāsanāni tāni tesaṃ pāpuṇanti lāmakāni ca
bhattāni. tena kho pana samayena Rājagahe manussā

[page 077]
IV. 4. 5-7.] CULLAVAGGA. 77
icchanti therānaṃ bhikkhūnaṃ abhisaṃkhārikaṃ dātuṃ
sappim pi telam pi uttaribhaṅgam pi, Mettiyabhummaja-
kānaṃ pana bhikkhūnaṃ pākatikaṃ denti yathāraddhaṃ
kaṇājakaṃ bilaṅgadutiyaṃ. te pacchābhattaṃ piṇḍapātapa-
ṭikkantā there bhikkhū pucchanti: tumhākaṃ āvuso bha-
ttagge kiṃ ahosi, tumhākaṃ kiṃ ahosīti. ekacce therā
evaṃ vadenti: amhākaṃ āvuso sappi ahosi, telaṃ ahosi,
uttaribhaṅgaṃ ahosīti. Mettiyabhummajakā pana bhikkhū
evaṃ vadenti: amhākaṃ āvuso na kiñci ahosi pākatikaṃ
yathāraddhaṃ kaṇājakaṃ bilaṅgadutiyan ti. ||5|| tena kho
pana samayena kalyāṇabhattiko gahapati saṃghassa catukka-
bhattaṃ deti niccabhattaṃ. so bhattagge saputtadāro upa-
tiṭṭhitvā parivisati, aññe odanena pucchanti aññe sūpena
pucchanti aññe telena pucchanti aññe uttaribhaṅgena
pucchanti. tena kho pana samayena kalyāṇabhattikassa
gahapatino bhattaṃ svātanāya Mettiyabhummajakānaṃ bhi-
kkhūnaṃ uddiṭṭhaṃ hoti. atha kho kalyāṇabhattiko ga-
hapati ārāmaṃ agamāsi kenacid eva karaṇīyena, yenā-
yasmā Dabbo Mallaputto ten'; upasaṃkami, upasaṃkamitvā
āyasmantaṃ Dabbaṃ Mallaputtaṃ abhivādetvā ekamantaṃ
nisīdi, ekamantaṃ nisinnaṃ kho kalyāṇabhattikaṃ gaha-
patiṃ āyasmā Dabbo Mallaputto dhammiyā kathāya sanda-
ssesi . . . sampahaṃsesi. atha kho kalyāṇabhattiko gaha-
pati āyasmatā Dabbena Mallaputtena dhammiyā kathāya
sandassito . . . sampahaṃsito āyasmantaṃ Dabbaṃ Malla-
puttaṃ etad avoca: kassa bhante amhākaṃ ghare svātanāya
bhattaṃ uddiṭṭhan ti. Mettiyabhummajakānaṃ kho gaha-
pati bhikkhūnaṃ tumhākaṃ ghare svātanāya bhattaṃ
uddiṭṭhan ti. atha kho kalyāṇabhattiko gahapati anatta-
mano ahosi kathaṃ hi nāma pāpabhikkhū amhākaṃ ghare
bhuñjissantīti, gharaṃ gantvā dāsiṃ āṇāpesi: ye je sve
bhattikā āgacchanti koṭṭhake āsanaṃ paññāpetvā kaṇājakena
bilaṅgadutiyena parivisā 'ti. evaṃ ayyā 'ti kho sā dāsī
kalyāṇabhattikassa gahapatino paccassosi. ||6|| atha kho
Mettiyabhummajakā bhikkhū hiyyo kho āvuso amhākaṃ
kalyāṇabhattikassa gahapatino bhattaṃ uddiṭṭhaṃ, sve amhā-
kaṃ kalyāṇabhattiko gahapati saputtadāro upatiṭṭhitvā pari-
visissati, aññe odanena pucchissanti aññe sūpena pucchissanti

[page 078]
78 CULLAVAGGA. [IV. 4. 7-8.
aññe telena pucchissanti aññe uttaribhaṅgena pucchissantīti,
te ten'; eva somanassena na cittarūpaṃ rattiyā supiṃsu.
atha kho Mettiyabhummajakā bhikkhū pubbaṇhasamayaṃ
nivāsetvā pattacīvaraṃ ādāya yena kalyāṇabhattikassa gaha-
patino nivesanaṃ ten'; upasaṃkamiṃsu. addasā kho sā dāsī
Mettiyabhummajake bhikkhū dūrato 'va āgacchante, disvāna
koṭṭhake āsanaṃ paññāpetvā Mettiyabhummajake bhikkhū
etad avoca: nisīdatha bhante 'ti. atha kho Mettiyabhumma-
jakānaṃ bhikkhūnaṃ etad ahosi: nissaṃsayaṃ kho na tāva
bhattaṃ siddhaṃ bhavissati yathā mayaṃ koṭṭhake nisīdā-
peyyāmā 'ti. atha kho sā dāsī kaṇājakena bilaṅgadutiyena
upagacchi bhuñjatha bhante 'ti. mayaṃ kho bhagini nicca-
bhattikā 'ti. jānāmi ayyā niccabhattikā, api cāhaṃ hiyyo
'va gahapatinā āṇattā: ye je sve bhattikā āgacchanti koṭṭhake
āsanaṃ paññāpetvā kaṇājakena bilaṅgadutiyena parivisā 'ti,
bhuñjatha bhante 'ti. atha kho Mettiyabhummajakā bhi-
kkhū hiyyo kho āvuso kalyāṇabhattiko gahapati ārāmaṃ
agamāsi Dabbassa Mallaputtassa santike, nissaṃsayaṃ Da-
bbena Mallaputtena gahapatino antare paribhinnā 'ti, te ten'
eva domanassena na cittarūpaṃ bhuñjiṃsu. atha kho Metti-
yabhummajakā bhikkhū pacchābhattaṃ piṇḍapātapaṭikkantā
ārāmaṃ gantvā pattacīvaraṃ paṭisāmetvā bahārāmakoṭṭhake
{saṃghāṭipallatthikāya} nisīdiṃsu tuṇhibhūtā maṅkubhūtā pa-
ttakkhandhā adhomukhā pajjhāyantā appaṭibhānā. ||7||
atha kho Mettiyā bhikkhunī yena Mettiyabhummajakā
bhikkhū ten'; upasaṃkami, upasaṃkamitvā Mettiyabhumma-
jake bhikkhū etad avoca: vandāmi ayyā 'ti. evaṃ vutte
Mettiyabhummajakā bhikkhū nālapiṃsu. dutiyam pi kho
. . . tatiyam pi kho Mettiyā bhikkhunī Mettiyabhummajake
bhikkhū etad avoca: vandāmi ayyā 'ti. tatiyam pi kho
Mettiyabhummajakā bhikkhū nālapiṃsu. ky āhaṃ ayyānaṃ
aparajjhāmi, kissa maṃ ayyā nālapantīti. tathā hi pana
tvaṃ bhagini amhe Dabbena Mallaputtena viheṭhiyamāne
ajjhupekkhasīti. ky āhaṃ ayyā karomīti. sace kho tvaṃ
bhagini iccheyyāsi ajj'; eva bhagavā āyasmantaṃ Dabbaṃ
Mallaputtaṃ nāsāpeyyā 'ti. ky āhaṃ ayyā karomi, kiṃ
mayā sakkā kātun ti. ehi tvaṃ bhagini yena bhagavā ten'
upasaṃkama, upasaṃkamitvā bhagavantaṃ evaṃ vadehi:

[page 079]
IV. 4. 8-10.] CULLAVAGGA. 79
idaṃ bhante na channaṃ na paṭirūpaṃ, yāyaṃ bhante disā
abhayā anītikā anupaddavā sāyaṃ disā sabhayā saītikā
saupaddavā, yato nivātaṃ tato pavātaṃ, udakaṃ maññe
ādittaṃ, ayyena 'mhi Dabbena Mallaputtena dūsitā 'ti.
evaṃ ayyā 'ti kho Mettiyā bhikkhunī Mettiyabhummaja-
kānaṃ bhikkhūnaṃ paṭissutvā yena bhagavā ten'; upasaṃka-
mi, upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ
aṭṭhāsi, ekamantaṃ ṭhitā kho Mettiyā bhikkhunī bhaga-
vantaṃ etad avoca: idaṃ bhante na channaṃ . . . dūsitā
'ti. ||8|| atha kho bhagavā etasmiṃ nidāne etasmiṃ paka-
raṇe bhikkhusaṃghaṃ sannipātāpetvā āyasmantaṃ Dabbaṃ
Mallaputtaṃ paṭipucchi: sarasi tvaṃ Dabba evarūpaṃ kattā
yathāyaṃ bhikkhunī āhā 'ti. yathā maṃ bhante bhagavā
jānātīti. dutiyam pi kho bhagavā āyasmantaṃ Dabbaṃ
Mallaputtaṃ etad avoca: sanasi . . . āhā 'ti. yathā maṃ
bhante bhagavā jānātīti. tatiyam pi kho bhagavā . . .
jānātīti. na kho Dabba Dabbā evaṃ nibbeṭhenti, sace tayā
kataṃ katan ti vadehi, sace akataṃ akatan ti vadehīti. yato
'haṃ bhante jāto nābhijānāmi supinantena pi methunaṃ
dhammaṃ paṭisevitā pag eva jāgaro 'ti. atha kho bhagavā
bhikkhū āmantesi: tena hi bhikkhave Mettiyaṃ bhikkhuniṃ
nāsetha ime ca bhikkhū anuyuñjathā 'ti. idaṃ vatvā bhaga-
vā uṭṭhāyāsanā vihāraṃ pāvisi. atha kho te bhikkhū Metti-
yaṃ bhikkhuniṃ nāsesuṃ. atha kho Mettiyabhummajakā
bhikkhū te bhikkhū etad avocuṃ: māvuso Mettiyaṃ bhi-
kkhuniṃ nāsetha, na sā kiñci aparajjhati, amhehi sā
ussāhitā kupitehi anattamanehi cāvanādhippāyehīti. kiṃ
pana tumhe āvuso āyasmantaṃ Dabbaṃ Mallaputtaṃ amū-
likāya sīlavipattiyā anuddhaṃsethā 'ti. evaṃ āvuso 'ti. ye
te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: kathaṃ
hi nāma Mettiyabhummajakā bhikkhū āyasmantaṃ Dabbaṃ
Mallaputtaṃ amūlikāya sīlavipattiyā anuddhaṃsessantīti.
atha kho te bhikkhū bhagavato etam atthaṃ ārocesuṃ.
saccaṃ kira bhikkhave Mettiyabhummajakā bhikkhū Da-
bbaṃ Mallaputtaṃ amūlikāya sīlavipattiyā anuddhaṃsentīti.
saccaṃ bhagavā. vigarahitvā dhammiṃ kathaṃ katvā bhi-
kkhū āmantesi: ||9|| tena hi bhikkhave saṃgho Dabbassa
Mallaputtassa sativepullappattassa sativinayaṃ detu. evañ

[page 080]
80 CULLAVAGGA. [IV. 4. 10-5. 1.
ca pana bhikkhave dātabbo: tena bhikkhave Dabbena Malla-
puttena saṃghaṃ upasaṃkamitvā ekaṃsaṃ uttarāsaṅgaṃ
karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ
nisīditvā añjaliṃ paggahetvā evam assa vacanīyo: ime maṃ
bhante Mettiyabhummajakā bhikkhū amūlikāya sīlavipattiyā
anuddhaṃsenti, so 'haṃ bhante sativepullappatto saṃghaṃ
sativinayaṃ yācāmīti. dutiyam pi yācitabbo, tatiyam pi
yācitabbo: ime maṃ bhante Mettiyabhummajakā bhikkhū
amūlikāya sīlavipattiyā anuddhaṃsenti, so 'haṃ bhante
sativepullappatto tatiyam pi saṃghaṃ sativinayaṃ yācāmīti.
vyattena bhikkhunā paṭibalena saṃgho ñāpetabbo: suṇātu
me bhante saṃgho. ime Mettiyabhummajakā bhikkhū
āyasmantaṃ Dabbaṃ Mallaputtaṃ amūlikāya sīlavipattiyā
anuddhaṃsenti, āyasmā Dabbo Mallaputto sativepullappatto
saṃghaṃ sativinayaṃ yācati. yadi saṃghassa pattakallaṃ,
saṃgho āyasmato Dabbassa Mallaputtassa sativepullappattassa
sativinayaṃ dadeyya. esā ñatti. suṇātu me bhante saṃgho.
ime Mettiyabhummajakā . . . yācati. saṃgho āyasmato
Dabbassa Mallaputtassa sativepullappattassa sativinayaṃ
deti. yassāyasmato khamati āyasmato Dabbassa Malla-
puttassa sativepullappattassa sativinayassa dānaṃ so tuṇh'
assa, yassa na kkhamati so bhāseyya. dutiyam pi etam
atthaṃ vadāmi --la-- tatiyam pi etam atthaṃ vadāmi:
suṇātu me . . . so bhāseyya. dinno saṃghena āyasmato
Dabbassa Mallaputtassa sativepullappattassa sativinayo.
khamati . . . dhārayāmīti. ||10||
pañc'; imāni bhikkhave dhammikāni sativinayassa dānāni:
suddho hoti bhikkhu anāpattiko, anuvadanti ca naṃ, yācati
ca, tassa saṃgho sativinayaṃ deti, dhammena samaggo.
imāni kho bhikkhave pañca dhammikāni sativinayassa dā-
nānīti. ||11||4||
tena kho pana samayena Gaggo bhikkhu ummattako
hoti cittavipariyāsakato, tena ummattakena cittavipariyā-
sakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ hoti bhāsitapari-
kantaṃ. bhikkhū Gaggaṃ bhikkhuṃ ummattakena cittavi-
pariyāsakatena ajjhāciṇṇena āpattiyā codenti sarat'; āyasmā
evarūpiṃ āpattiṃ āpajjitā 'ti. so evaṃ vadeti: ahaṃ kho

[page 081]
IV. 5. 1-2.] CULLAVAGGA. 81
āvuso ummattako ahosiṃ cittavipariyāsakato, tena me umma-
ttakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhā-
ciṇṇaṃ bhāsitaparikantaṃ, nāhaṃ taṃ sarāmi, mūḷhena
me etaṃ katan ti. evam pi naṃ vuccamānā codent'; eva
sarat'; āyasmā evarūpiṃ āpattiṃ āpajjitā 'ti. ye te bhikkhū
appicchā te ujjhāyanti khīyanti vipācenti: kathaṃ hi nāma
bhikkhū Gaggaṃ bhikkhuṃ ummattakena cittavipariyāsa-
katena ajjhāciṇṇena āpattiyā codessanti sarat'; āyasmā . . .
āpajjitā 'ti, so evaṃ vadeti: ahaṃ kho . . . mūḷhena me
etaṃ katan ti, evam pi naṃ . . . āpajjitā 'ti. atha
kho te bhikkhū bhagavato etam atthaṃ ārocesuṃ. saccaṃ
kira bhikkhave --la--, saccaṃ bhagavā. vigarahitvā dha-
mmiṃ kathaṃ katvā bhikkhū āmantesi: tena hi bhikkhave
saṃgho Gaggassa bhikkhuno amūḷhassa amūḷhavinayaṃ
detu. ||1|| evañ ca pana bhikkhave dātabbo: tena bhikkhave
Gaggena bhikkhunā saṃghaṃ upasaṃkamitvā ekaṃsaṃ
uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā
ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evam assa vacanīyo:
ahaṃ bhante ummattako ahosiṃ cittavipariyāsakato, tena
me ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ
ajjhāciṇṇaṃ bhāsitaparikantaṃ, taṃ maṃ bhikkhū ummatta-
kena cittavipariyāsakatena ajjhāciṇṇenāapattiyā codenti
sarat'; āyasmā evarūpiṃ āpattiṃ āpajjitā 'ti, ty āhaṃ evaṃ
vadāmi: ahaṃ kho āvuso ummattako ahosiṃ cittavipariyāsa-
kato, tena me ummattakena cittavipariyāsakatena bahuṃ
assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikantaṃ, nāhaṃ taṃ
sarāmi, mūḷhena me etaṃ katan ti, evam pi maṃ vuccamānā
codent'; eva sarat'; āyasmā . . . āpajjitā 'ti. so 'haṃ bhante
amūḷho saṃghaṃ amūḷhavinayaṃ yācāmīti. dutiyam pi
yācitabbo --la--, tatiyam pi yācitabbo. ahaṃ bhante
ummattako . . . tatiyam pi bhante saṃghaṃ amūḷhavina-
yaṃ yācāmīti. vyattena bhikkhunā paṭibalena saṃgho
ñāpetabbo: suṇātu me bhante saṃgho. ayaṃ Gaggo bhi-
kkhu ummattako ahosi cittavipariyāsakato, tena ummatta-
kena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ
bhāsitaparikantaṃ. bhikkhū Gaggaṃ bhikkhuṃ ummatta-
kena cittavipariyāsakatena ajjhāciṇṇena āpattiyā codenti
sarat'; āyasmā . . . āpajjitā 'ti, so evaṃ vadeti: ahaṃ kho

[page 082]
82 CULLAVAGGA. [IV. 5. 2-6. 2.
. . . mūḷhena me etaṃ katan ti, evam pi naṃ vuccamānā
codent'; eva sarat'; āyasmā evarūpiṃ āpattiṃ āpajjitā 'ti.
so amūḷho saṃghaṃ amūḷhavinayaṃ yācati. yadi saṃghassa
pattakallaṃ, saṃgho Gaggassa bhikkhuno amūḷhassa amūḷha-
vinayaṃ dadeyya. esā ñatti. suṇātu me bhante saṃgho.
ayaṃ Gaggo . . . amūḷhavinayaṃ yācati. saṃgho Gaggassa
bhikkhuno amūḷhassa amūḷahavinayaṃ deti. yassāyasmato
khamati Gaggassa bhikkhuno amūḷhassa amūḷhavinayassa
dānaṃ . . . tatiyam pi etam atthaṃ vadāmi --la--; dinno
saṃghena Gaggassa bhikkhuno amūḷhassa amūḷhavinayo,
khamati . . . dhārayāmīti. ||2||5||
tīṇīmāni bhikkhave adhammikāni amūḷhavinayassa dā-
nāni, tīṇi dhammikāni. katamāni tīṇi adhammikāni amūḷha-
vinayassa dānāni. idha pana bhikkhave bhikkhu āpattiṃ
āpanno hoti, tam enaṃ codeti saṃgho vā sambahulā vā
ekapuggalo vā sarat'; āyasmā evarūpiṃ āpattiṃ āpajjitā 'ti.
so saramāno 'va evaṃ vadeti: na kho ahaṃ āvuso sarāmi
evarūpiṃ āpattiṃ āpajjitā 'ti. tassa saṃgho amūḷhavinayaṃ
deti: adhammikaṃ amūḷhavinayassa dānaṃ. idha pana bhi-
kkhave bhikkhu āpattiṃ . . . āpajjitā 'ti. so saramāno
'va evaṃ vadeti: sarāmi kho ahaṃ āvuso yathā supinantenā
'ti. tassa saṃgho amūḷhavinayaṃ deti: adhammikaṃ
amūḷhavinayassa dānaṃ. idha pana bhikkhave bhikkhu
āpattiṃ . . . āpajjitā 'ti. so anummattako ummattakāla-
yaṃ karoti: aham pi evaṃ karomi, tumhe pi evaṃ karotha,
mayham pi etaṃ kappati, tumhākam p'; etaṃ kappatīti. tassa
saṃgho amūḷhavinayaṃ deti: adhammikaṃ amūḷhavinayassa
dānaṃ. imāni tīṇi adhammikāni amūḷhavinayassa dānāni. ||1||
katamāni tīṇi dhammikāni amūḷhavinayassa dānāni. idha
pana bhikkhave bhikkhu ummattako hoti cittavipariyāsa-
kato, tena ummattakena cittavipariyāsakatena bahuṃ assā-
maṇakaṃ ajjhāciṇṇaṃ hoti bhāsitaparikantaṃ. tam enaṃ
codeti saṃgho vā sambahulā vā ekapuggalo vā sarat'; āyasmā
evarūpiṃ āpattiṃ āpajjitā 'ti. so asaramāno 'va evaṃ vadeti:
na kho ahaṃ āvuso sarāmi evarūpiṃ āpattiṃ āpajjitā 'ti.
tassa saṃgho amūḷhavinayaṃ deti: dhammikaṃ amūḷhavi-
nayassa dānaṃ. idha pana bhikkhave bhikkhu ummattako

[page 083]
IV. 6. 2-8. 1.] CULLAVAGGA. 83
. . . āpajjitā 'ti. so asaramāno 'va evaṃ vadeti: sarāmi
kho ahaṃ āvuso yathā supinantenā 'ti. tassa saṃgho
amūḷhavinayaṃ deti: dhammikaṃ amūḷhavinayassa dānaṃ.
idha pana bhikkhave bhikkhu ummattako . . . āpajjitā 'ti.
so ummattako ummattakālayaṃ karoti: aham pi evaṃ ka-
romi, tumhe pi evaṃ karotha, mayham pi etaṃ kappati,
tumhākam p'; etaṃ kappatīti. tassa saṃgho amūḷhavinayaṃ
deti: dhammikaṃ amūḷhavinayassa dānaṃ. imāni tīṇi dha-
mmikāni amūḷhavinayassa dānānīti. ||2||6||
tena kho pana samayena chabbaggiyā bhikkhū apaṭi-
ññāya bhikkhūnaṃ kammāni karonti tajjaniyam pi nissayam
pi pabbājaniyam pi paṭisāraṇiyam pi ukkhepaniyam pi. ye
te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: ka-
thañ hi nāma chabbaggiyā bhikkhū apaṭiññāya bhikkhūnaṃ
kammāni karissanti tajjaniyam pi . . . ukkhepaniyam pīti.
atha kho te bhikkhū bhagavato etam atthaṃ ārocesuṃ.
saccaṃ kira bhikkhave --la--. saccaṃ bhagavā. vigara-
hitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: na bhi-
kkhave apaṭiññāya bhikkhūnaṃ kammaṃ kātabbaṃ tajja-
niyaṃ vā . . . ukkhepaniyaṃ vā. yo kareyya, āpatti dukka-
ṭassa. ||7||
evaṃ kho bhikkhave adhammikaṃ hoti paṭiññātakara-
ṇaṃ evaṃ dhammikaṃ. kathañ ca bhikkhave adhammikaṃ
hoti paṭiññātakaraṇaṃ. bhikkhu pārājikaṃ ajjhāpanno
hoti, tam enaṃ codeti saṃgho vā sambahulā vā ekapuggalo
vā pārājikaṃ āyasmā ajjhāpanno 'ti. so evaṃ vadeti: na
kho ahaṃ āvuso pārājikaṃ ajjhāpanno, saṃghādisesaṃ ajjhā-
panno 'ti. taṃ saṃgho saṃghādisesena kāreti: adhammi-
kaṃ paṭiññātakaraṇaṃ. bhikkhu pārājikaṃ ajjhāpanno
. . . so evaṃ vadeti: na kho ahaṃ āvuso pārājikaṃ ajjhā-
panno, thullaccayaṃ pācittiyaṃ pāṭidesaniyaṃ dukkaṭaṃ
dubbhāsitaṃ ajjhāpanno 'ti. taṃ saṃgho dubbhāsitena kā-
reti: adhammikaṃ paṭiññātakaraṇaṃ. bhikkhu saṃghā-
disesaṃ --la-- thullaccayaṃ pācittiyaṃ pāṭidesaniyaṃ
dukkaṭaṃ dubbhāsitaṃ ajjhāpanno hoti, tam enaṃ codeti
saṃgho vā sambahulā vā ekapuggalo vā dubbhāsitaṃ āyasmā

[page 084]
84 CULLAVAGGA. [IV. 8. 1-9.
ajjhāpanno 'ti. so evaṃ vadeti: na kho ahaṃ āvuso
dubbhāsitaṃ ajjhāpanno, pārājikaṃ ajjhāpanno 'ti, taṃ
saṃgho pārājikena kāreti: adhammikaṃ paṭiññātakaraṇaṃ.
bhikkhu dubbhāsitaṃ ajjhāpanno . . . so evaṃ vadeti:
na kho ahaṃ āvuso dubbhāsitaṃ ajjhāpanno, saṃghādisesaṃ
--la-- thullaccayaṃ pācittiyaṃ pāṭidesaniyaṃ dukkaṭaṃ
ajjhāpanno 'ti. taṃ saṃgho dukkaṭena kāreti: adhammi-
kaṃ paṭiññātakaraṇaṃ. evaṃ kho bhikkhave adhammikaṃ
hoti paṭiññātakaraṇaṃ. ||1|| kathañ ca bhikkhave dhammi-
kaṃ hoti paṭiññātakaraṇaṃ. bhikkhu pārājikaṃ ajjhāpanno
hoti, tam enaṃ codeti saṃgho vā sambahulā vā ekapuggalo
vā pārājikaṃ āyasmā ajjhāpanno 'ti. so evaṃ vadeti: āmā-
vuso pārājikaṃ ajjhāpanno 'ti. taṃ saṃgho pārājikena kā-
reti: dhammikaṃ paṭiññātakaraṇaṃ. bhikkhu saṃghādi-
sesaṃ thullaccayaṃ . . . dubbhāsitaṃ ajjhāpanno . . . so
evaṃ vadeti: āmāvuso dubbhāsitaṃ ajjhāpanno 'ti. taṃ
saṃgho dubbhāsitena kāreti: dhammikaṃ paṭiññātakaraṇaṃ.
evaṃ kho bhikkhave dhammikaṃ hoti paṭiññātakaraṇan
ti. ||2||8||
tena kho pana samayena bhikkhū saṃghamajjhe bhaṇḍa-
najātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi
vitudantā viharanti na sakkonti taṃ adhikaraṇaṃ vūpasa-
metuṃ. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhi-
kkhave evarūpaṃ adhikaraṇaṃ yebhuyyasikāya vūpasa-
metuṃ. pañcah'; aṅgehi samannāgato bhikkhu salākagā-
hāpako sammannitabbo: yo na chandāgatiṃ gaccheyya,
na dosāgatiṃ gaccheyya, na mohāgatiṃ gaccheyya, na bha-
yāgatiṃ gaccheyya, gahitāgahitañ ca jāneyya. evañ ca pana
bhikkhave sammannitabbo: paṭhamaṃ bhikkhu yācitabbo,
yācitvā vyattena bhikkhunā paṭibalena saṃgho ñāpetabbo:
suṇātu me bhante saṃgho. yadi saṃghassa pattakallaṃ
saṃgho itthannāmaṃ bhikkhuṃ salākagāhāpakaṃ samma-
nneyya. esā ñatti. suṇātu me bhante saṃgho. saṃgho itthan-
nāmaṃ bhikkhuṃ salākagāhāpakaṃ sammannati. yassā-
yasmato khamati itthannāmassa bhikkhuno salākagāhāpa-
kassa sammuti so tuṇh'; assa, yassa na kkhamati so bhāseyya.
sammato saṃghena . . . dhārayāmīti. ||9||

[page 085]
IV. 10. 1-11. 2.] CULLAVAGGA. 85
dasa yime bhikkhave adhammikā salākagāhā, dasa
dhammikā. katame dasa adhammikā salākagāhā. oramatta-
kañ ca adhikaraṇaṃ hoti, na ca gatigataṃ hoti, na ca sarita-
sāritaṃ hoti, jānāti adhammavādī bahutarā 'ti, app eva nāma
adhammavādī bahutarā assū 'ti, jānāti saṃgho bhijjissatīti,
app eva nāma saṃgho bhijjeyyā 'ti, adhammena gaṇhanti,
vaggā gaṇhanti, na ca yathādiṭṭhiyā gaṇhanti. ime dasa
adhammikā salākagāhā. ||1|| katame dasa dhammikā salā-
kagāhā. na ca oramattakaṃ adhikaraṇaṃ hoti, gatigatañ ca
hoti, saritasāritañ ca hoti, jānāti dhammavādī bahutarā 'ti,
app eva nāma dhammavādī bahutarā assū 'ti, jānāti saṃgho
na bhijjissatīti, app eva nāma saṃgho na bhijjeyyā 'ti,
dhammena gaṇhanti, samaggā gaṇhanti, yathādiṭṭhiyā ca
gaṇhanti. ime dasa dhammikā salākagāhā 'ti. ||2||10||
tena kho pana samayena Uvāḷo bhikkhu saṃghamajjhe
āpattiyā anuyuñjiyamāno avajānitvā paṭijānāti paṭijānitvā
avajānāti aññena aññaṃ paṭicarati sampajānamusā bhāsati.
ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti:
kathañ hi nāma Uvāḷo bhikkhu saṃghamajjhe āpattiyā anu-
yuñjiyamāno avajānitvā paṭijānissati paṭijānitvā avajānissati
aññena aññaṃ paṭicarissati sampajānamusā bhāsissatīti. atha
kho te bhikkhū bhagavato etam atthaṃ ārocesuṃ. saccaṃ
kira bhikkhave --la-- saccaṃ bhagavā --la--. vigarahitvā
dhammiṃ kathaṃ katvā bhikkhū āmantesi: tena hi bhi-
kkhave saṃgho Uvāḷassa bhikkhuno tassapāpiyyasikā-
kammaṃ karotu. ||1|| evañ ca pana bhikkhave kātabbaṃ:
paṭhamaṃ Uvāḷo bhikkhu codetabbo, codetvā sāretabbo, sā-
retvā āpattiṃ ropetabbo, āpattiṃ ropetvā vyattena bhikkhunā
paṭibalena saṃgho ñāpetabbo: suṇātu me bhante saṃgho.
ayaṃ Uvāḷo bhikkhu saṃghamajjhe āpattiyā anuyuñjiya-
māno avajānitvā paṭijānāti . . . sampajānamusā bhāsati.
yadi saṃghassa pattakallaṃ saṃgho Uvāḷassa bhikkhuno
tassapāpiyyasikākammaṃ kareyya. esā ñatti. suṇātu me
bhante saṃgho. ayaṃ Uvāḷo . . . bhāsati. saṃgho Uvā-
ḷassa bhikkhuno tassapāpiyyasikākammaṃ karoti. yassā-
yasmato . . . tatiyam pi etam atthaṃ vadāmi --la--.
kataṃ saṃghena Uvāḷassa bhikkhuno tassapāpiyyasikā-
kammaṃ. khamati . . . dhārayāmīti. ||2||11||

[page 086]
86 CULLAVAGGA. [IV. 12. 1-13. 1.
pañc'; imāni bhikkhave dhammikāni tassapāpiyyasikā-
kammassa karaṇāni: asuci ca hoti, alajjī ca, sānuvādo ca,
tassa saṃgho tassapāpiyyasikākammaṃ karoti, dhammena
samaggo. imāni kho bhikkhave pañca dhammikāni tassa-
pāpiyyasikākammassa karaṇāni. ||1|| tīhi bhikkhave aṅgehi
samannāgataṃ tassapāpiyyasikākammaṃ adhammakammañ
ca hoti avinayakammañ ca duvūpasantañ ca: asammukhā
kataṃ hoti, apaṭipucchā kataṃ hoti, apaṭiññāya kataṃ hoti;
--la-- adhammena kataṃ hoti, vaggena kataṃ hoti. imehi
kho bhikkhave tīh'; aṅgehi samannāgataṃ tassapāpiyya-
sikākammaṃ adhammakammañ ca hoti avinayakammañ ca
duvūpasantañ ca. tīhi bhikkhave aṅgehi samannāgataṃ
tassapāpiyyasikākammaṃ dhammakammañ ca hoti vinaya-
kammañ ca suvūpasantañ ca: sammukhā kataṃ hoti, paṭi-
pucchā kataṃ hoti, paṭiññāya kataṃ hoti; --la-- dhammena
kataṃ hoti, samaggena kataṃ hoti. imehi kho bhikkhave
tīh'; aṅgehi samannāgataṃ tassapāpiyyasikākammaṃ dha-
mmakammañ ca hoti vinayakammañ ca suvūpasantañ ca.
||2|| tīhi bhikkhave aṅgehi samannāgatassa bhikkhuno
ākaṅkhamāno saṃgho tassapāpiyyasikākammaṃ kareyya:
bhaṇḍanakārako hoti . . . (see I, 4) . . . imesaṃ kho bhi-
kkhave tiṇṇaṃ bhikkhūnaṃ ākaṅkhamāno saṃgho tassapā-
piyyasikākammaṃ kareyya. ||3|| tassapāpiyyasikākamma-
katena bhikkhunā sammāvattitabbaṃ. tatrāyaṃ sammā-
sāmaṇero upaṭṭhāpetabbo, na bhikkhunovādakasammuti sādi-
tabbā, sammatena pi bhikkhuniyo na ovaditabbā --pe-- na
bhikkhūhi sampayojetabban ti. ||4||
atha kho saṃgho Uvāḷassa bhikkhuno tassapāpiyyasikā-
kammaṃ akāsi. ||5||12||
tena kho pana samayena bhikkhūnaṃ bhaṇḍanajātānaṃ
kalahajātānaṃ vivādāpannānaṃ viharataṃ bahuṃ assāmaṇa-
kaṃ ajjhāciṇṇaṃ hoti bhāsitaparikantaṃ. atha kho tesaṃ
bhikkhūnaṃ etad ahosi: amhākaṃ kho bhaṇḍanajātānaṃ
. . . ajjhāciṇṇaṃ bhāsitaparikantaṃ. sace mayaṃ imāhi
āpattīhi aññamaññaṃ kāreyyāma siyāpi taṃ adhikaraṇaṃ
kakkhaḷattāya vālattāya bhedāya saṃvatteyya. kathaṃ nu

[page 087]
IV. 13. 1-3.] CULLAVAGGA. 87
kho amhehi paṭipajjitabban ti. bhagavato etam atthaṃ
ārocesuṃ. idha pana bhikkhave bhikkhūnaṃ bhaṇḍanajā-
tānaṃ . . . ajjhāciṇṇaṃ hoti bhāsitaparikantaṃ. tatra ce
bhikkhūnaṃ evaṃ hoti: amhākaṃ kho . . . saṃvatteyyā
'ti, anujānāmi bhikkhave evarūpaṃ adhikaraṇaṃ tiṇa-
vatthārakena vūpasametuṃ. ||1|| evañ ca pana bhi-
kkhave vūpasametabbaṃ: sabbeh'; eva ekajjhaṃ sannipa-
titabbaṃ, sannipatitvā vyattena bhikkhunā paṭibalena
saṃgho ñāpetabbo: suṇātu me bhante saṃgho. amhākaṃ
bhaṇḍanajātānaṃ . . . ajjhāciṇṇaṃ bhāsitaparikantaṃ. sace
mayaṃ . . . {saṃvatteyya.} yadi saṃghassa pattakallaṃ
saṃgho imaṃ adhikaraṇaṃ tiṇavatthārakena vūpasameyya
ṭhapetvā thūlavajjaṃ ṭhapetvā gihipaṭisaṃyuttan ti. ekato-
pakkhikānaṃ bhikkhūnaṃ vyattena bhikkhunā paṭibalena
sako pakkho ñāpetabbo: suṇantu me āyasmantā. amhākaṃ
bhaṇḍanajātānaṃ . . . saṃvatteyya. yad'; āyasmantānaṃ patta-
kallaṃ ahaṃ yā c'; eva āyasmantānaṃ āpatti yā ca attano
āpatti āyasmantānañ c'; eva atthāya attano ca atthāya saṃgha-
majjhe tiṇavatthārakena deseyyaṃ ṭhapetvā thūlavajjaṃ ṭha-
petvā gihipaṭisaṃyuttan ti. athāparesaṃ ekatopakkhikānaṃ
bhikkhūnaṃ vyattena bhikkhunā paṭibalena sako pakkho
ñāpetabbo: suṇantu me āyasmantā. amhākaṃ bhaṇḍana-
jātānaṃ . . . ṭhapetvā gihipaṭisaṃyuttan ti. ||2|| ekato-
pakkhikānaṃ bhikkhūnaṃ vyattena bhikkhunā paṭibalena
saṃgho ñāpetabbo: suṇātu me bhante saṃgho. amhākaṃ
bhaṇḍanajātānaṃ . . . saṃvatteyya. yadi saṃghassa patta-
kallaṃ ahaṃ yā c'; eva imesaṃ āyasmantānaṃ āpatti yā ca
attano āpatti imesañ c'; eva āyasmantānaṃ atthāya attano ca
atthāya saṃghamajjhe tiṇavatthārakena deseyyaṃ ṭhapetvā
thūlavajjaṃ ṭhapetvā gihipaṭisaṃyuttaṃ. esā ñatti. suṇātu
me bhante saṃgho. amhākaṃ bhaṇḍanajātānaṃ . . .
saṃvatteyya. ahaṃ yā c'; eva imesaṃ āyasmantānaṃ . . .
tiṇavatthārakena desemi ṭhapetvā thūlavajjaṃ ṭhapetvā gihi-
paṭisaṃyuttaṃ. yassāyasmato khamati amhākaṃ imāsaṃ
āpattīnaṃ saṃghamajjhe tiṇavatthārakena desanā ṭhapetvā
thūlavajjaṃ ṭhapetvā gihipaṭisaṃyuttaṃ so tuṇh'; assa, yassa
na kkhamati so bhāseyya. desitā amhākaṃ imā āpattiyo
saṃghamajjhe tiṇavatthārakena ṭhapetvā thūlavajjaṃ ṭha-

[page 088]
88 CULLAVAGGA. [IV. 13. 3-14. 2.
petvā gihipaṭisaṃyuttaṃ. khamati . . . dhārayāmīti. athā-
paresaṃ ekatopakkhikānaṃ bhikkhūnaṃ vyattena bhikkhunā
paṭibalena saṃgho ñāpetabbo: suṇātu me bhante saṃgho.
amhākaṃ bhaṇḍanajātānaṃ . . . dhārayāmīti. ||3|| evañ
ca pana bhikkhave te bhikkhū tāhi āpattīhi vuṭṭhitā honti
ṭhapetvā thūlavajjaṃ ṭhapetvā gihipaṭisaṃyuttaṃ ṭhapetvā
diṭṭhāvikammaṃ ṭhapetvā ye na tattha hontīti. ||4||13||
tena kho pana samayena bhikkhū pi bhikkhūhi vivadanti
bhikkhuniyo pi bhikkhūhi vivadanti Channo pi bhikkhu
bhikkhunīnaṃ anupakhajja bhikkhūhi saddhiṃ vivadati
bhikkhunīnaṃ pakkhaṃ gāheti. ye te bhikkhū appicchā
te ujjhāyanti khīyanti vipācenti: kathañ hi nāma Channo
bhikkhu bhikkhunīnaṃ anupakhajja bhikkhūhi saddhiṃ vi-
vadissati bhikkhunīnaṃ pakkhaṃ gāhessatīti. atha kho te
bhikkhū bhagavato etam atthaṃ ārocesuṃ. saccaṃ kira
bhikkhave --la--, saccaṃ bhagavā --la--. vigarahitvā
dhammiṃ kathaṃ katvā bhikkhū āmantesi: ||1|| cattārī-
māni bhikkhave adhikaraṇāni vivādādhikaraṇaṃ anu-
vādādhikaraṇaṃ āpattādhikaraṇaṃ kiccādhikara-
ṇaṃ. tattha katamaṃ vivādādhikaraṇaṃ. idha bhi-
kkhave bhikkhū vivadanti dhammo 'ti vā adhammo 'ti vā
vinayo 'ti vā avinayo 'ti vā bhāsitaṃ lapitaṃ tathāgatenā 'ti vā
abhāsitaṃ alapitaṃ tathāgatenā 'ti vā āciṇṇaṃ tathāgatenā
'ti vā anāciṇṇaṃ tathāgatenā 'ti vā paññattaṃ tathāgatenā 'ti
vā apaññattaṃ tathāgatenā 'ti vā āpattīti vā anāpattīti
vā lahukā āpattīti vā garukā āpattīti vā sāvasesā āpattīti vā
anavasesā āpattīti vā duṭṭhullā āpattīti vā aduṭṭhullā āpattīti
vā. yaṃ tattha bhaṇḍanaṃ kalaho viggaho vivādo nānā-
vādo aññathāvādo vipaccatāya vohāro medhakaṃ idaṃ
vuccati vivādādhikaraṇaṃ. tattha katamaṃ anuvādādhi-
karaṇaṃ. idha bhikkhave bhikkhū bhikkhuṃ anuvadanti
sīlavipattiyā vā ācāravipattiyā vā diṭṭhivipattiyā vā ājīvavi-
pattiyā vā. yo tattha anuvādo anuvadanā anullapanā anu-
bhaṇanā anusampavaṅkatā abbhussahanatā anubalappadānaṃ
idaṃ vuccati anuvādādhikaraṇaṃ. tattha katamaṃ āpattā-
dhikaraṇaṃ. pañca pi āpattikkhandhā āpattādhikaraṇaṃ
satta pi āpattikkhandhā āpattādhikaraṇaṃ. idaṃ vuccati

[page 089]
IV. 14. 2-4.] CULLAVAGGA. 89
āpattādhikaraṇaṃ. tattha katamaṃ kiccādhikaraṇaṃ.
yā saṃghassa kiccayatā karaṇīyatā apalokanakammaṃ ñatti-
kammaṃ ñattidutiyakammaṃ ñatticatutthakammaṃ idaṃ
vuccati kiccādhikaraṇaṃ. ||2||
vivādādhikaraṇassa kiṃ mūlaṃ. cha vivādamūlāni vivā-
dādhikaraṇassa mūlaṃ, tīṇi pi akusalamūlāni vivādādhikara-
ṇassa mūlaṃ, tīṇi pi kusalamūlāni vivādādhikaraṇassa mū-
laṃ. katamāni cha vivādamūlāni vivādādhikaraṇassa mū-
laṃ. idha bhikkhu kodhano hoti upanāhī. yo so bhikkhave
bhikkhu kodhano hoti upanāhī so satthari pi agāravo viharati
appatisso dhamme pi agāravo viharati appatisso saṃghe pi
agāravo viharati appatisso sikkhāya pi na paripūrakārī hoti.
yo so bhikkhave bhikkhu satthari agāravo viharati appatisso
dhamme saṃghe sikkhāya na paripūrakārī so saṃghe vivā -
daṃ janeti, so hoti vivādo bahujanāhitāya bahujanāsukhāya
bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ.
evarūpaṃ ce tumhe bhikkhave vivādamūlaṃ ajjhattaṃ vā
bahiddhā vā samanupasseyyātha tatra tumhe bhikkhave
tass'; eva pāpakassa vivādamūlassa pahānāya vāyameyyātha.
evarūpañ ce tumhe bhikkhave vivādamūlaṃ ajjhattaṃ vā
bahiddhā vā na samanupasseyyātha tatra tumhe bhikkhave
tass'; eva pāpakassa vivādamūlassa āyatiṃ anavassavāya paṭi-
pajjeyyātha. evam etassa pāpakassa vivādamūlassa pahānaṃ
hoti, evam etassa pāpakassa vivādamūlassa āyatiṃ anavassavo
hoti. puna ca paraṃ bhikkhave bhikkhu makkhī hoti palāsī,
issukī hoti maccharī, saṭho hoti māyāvī, pāpiccho hoti micchā-
diṭṭhi, sandiṭṭhiparāmāsī hoti ādhānagāhī duppaṭinissaggī.
yo so bhikkhave bhikkhu sandiṭṭhiparāmāsī hoti ādhā-
nagāhī duppaṭinissaggī so satthari pi agāravo viharati
appatisso . . . evam etassa pāpakassa vivādamūlassa āyatiṃ
anavassavo hoti. imāni cha vivādamūlāni vivādādhikara-
ṇassa mūlaṃ. ||3|| katamāni tīṇi akusalamūlāni vivādādhi-
karaṇassa mūlaṃ. idha bhikkhū luddhacittā vivadanti
duṭṭhacittā vivadanti mūḷhacittā vivadanti dhammo 'ti vā
adhammo 'ti vā . . . aduṭṭhullā āpattīti vā. imāni tīṇi
akusalamūlāni vivādādhikaraṇassa mūlaṃ. katamāni tīṇi
kusalamūlāni vivādādhikaraṇassa mūlaṃ. idha bhikkhū
aluddhacittā vivadanti aduṭṭhacittā vivadanti amūḷhacittā

[page 090]
90 CULLAVAGGA. [IV. 14. 4-7.
vivadanti dhammo 'ti vā adhammo 'ti vā . . . aduṭṭhullā
āpattīti vā. imāni tīṇi kusalamūlāni vivādādhikaraṇassa
mūlaṃ. ||4||
anuvādādhikaraṇassa kiṃ mūlaṃ. cha anuvādamūlāni
anuvādādhikaraṇassa mūlaṃ, tīṇi pi akusalamūlāni anuvā-
dādhikaraṇassa mūlaṃ, tīṇi pi kusalamūlāni anuvādādhi-
karaṇassa mūlaṃ, kāyo pi anuvādādhikaraṇassa mūlaṃ, vā-
cāpi anuvādādhikaraṇassa mūlaṃ. katamāni cha anuvāda-
mūlāni anuvādādhikaraṇassa mūlaṃ. idha bhikkhu kodhano
hoti . . . (= 3. Instead of vivāda, vivādamūlaṃ etc., read
anuvāda, anuvādamūlaṃ, etc.) . . . imāni cha anuvādamū-
lāni anuvādādhikaraṇassa mūlaṃ. katamāni tīṇi akusala-
mūlāni anuvādādhikaraṇassa mūlaṃ. idha bhikkhū bhi-
kkhuṃ luddhacittā anuvadanti duṭṭhacittā anuvadanti
mūḷhacittā anuvadanti sīlavipattiyā vā ācāravipattiyā vā
diṭṭhivipattiyā vā ājīvavipattiyā vā. imāni tīṇi akusala-
mūlāni anuvādādhikaraṇassa mūlaṃ. katamāni tīṇi kusala-
mūlāni anuvādādhikaraṇassa mūlaṃ. idha bhikkhū bhi-
kkhuṃ aluddhacittā anuvadanti aduṭṭhacittā anuvadanti
amūḷhacittā anuvadanti sīlavipattiyā vā . . . ājīvavipattiyā
vā. imāni tīṇi kusalamūlāni anuvādādhikaraṇassa mūlaṃ.
katamo kāyo anuvādādhikaraṇassa mūlaṃ. idh'; ekacco
dubbaṇṇo hoti duddassiko okoṭimako bahvābādho kāṇo vā
kuṇi vā khañjo vā pakkhahato vā yena naṃ anuvadanti.
ayaṃ kāyo anuvādādhikaraṇassa mūlaṃ. katamā vācā
anuvādādhikaraṇassa mūlaṃ. idh'; ekacco dubbaco hoti
mammano eḷagalavāco yāya naṃ anuvadanti. ayaṃ vācā
anuvādādhikaraṇassa mūlaṃ. ||5||
āpattādhikaraṇassa kiṃ mūlaṃ. cha āpattisamuṭṭhānā
āpattādhikaraṇassa mūlaṃ. atth'; āpatti kāyato samuṭṭhāti
na vācato na cittato, atth'; āpatti vācato samuṭṭhāti na kāyato
na cittato, atth'; āpatti kāyato ca vācato ca samuṭṭhāti na
cittato, atth'; āpatti kāyato ca cittato ca samuṭṭhāti na vācato,
atth'; āpatti vācato ca cittato ca samuṭṭhāti na kāyato, atth'
āpatti kāyato ca vācato ca cittato ca samuṭṭhāti. ime cha
āpattisamuṭṭhānā āpattādhikaraṇassa mūlaṃ. ||6||
kiccādhikaraṇassa kiṃ mūlaṃ. kiccādhikaraṇassa ekaṃ
mūlaṃ saṃgho. ||7||

[page 091]
IV. 14. 8-11.] CULLAVAGGA. 91
vivādādhikaraṇaṃ kusalaṃ akusalaṃ abyākataṃ. vivā-
dādhikaraṇaṃ siyā kusalaṃ siyā akusalaṃ siyā abyākataṃ.
tattha katamaṃ vivādādhikaraṇaṃ kusalaṃ. idha bhikkhū
kusalacittā vivadanti dhammo 'ti vā adhammo 'ti vā . . .
aduṭṭhullā āpattīti vā. yaṃ tattha bhaṇḍanaṃ kalaho
viggaho vivādo nānāvādo aññathāvādo vipaccatāya vohāro
medhakaṃ idaṃ vuccati vivādādhikaraṇaṃ kusalaṃ. tattha
katamaṃ vivādādhikaraṇaṃ akusalaṃ. idha bhikkhū aku-
salacittā vivadanti dhammo 'ti vā . . . medhakaṃ idaṃ
vuccati vivādādhikaraṇaṃ akusalaṃ. tattha katamaṃ vivā-
dādhikaraṇaṃ abyākataṃ. idha bhikkhū abyākatacittā viva-
danti dhammo 'ti vā . . . medhakaṃ idaṃ vuccati vivā-
dādhikaraṇaṃ abyākataṃ. ||8||
anuvādādhikaraṇaṃ kusalaṃ akusalaṃ abyākataṃ. anu-
vādādhikaraṇaṃ siyā kusalaṃ siyā akusalaṃ siyā abyākataṃ.
tattha katamaṃ anuvādādhikaraṇaṃ kusalaṃ. idha bhikkhū
bhikkhuṃ kusalacittā anuvadanti sīlavipattiyā vā ācāravi-
pattiyā vā diṭṭhivipattiyā vā ājīvavipattiyā vā. yo tattha
anuvādo anuvadanā anullapanā anubhaṇanā anusampavaṅkatā
abbhussahanatā anubalappadānaṃ idaṃ vuccati anuvādādhi-
karaṇaṃ kusalaṃ. tattha katamaṃ anuvādādhikaraṇaṃ
akusalaṃ. idha bhikkhū bhikkhuṃ akusalacittā anuvadanti
. . . tattha katamaṃ anuvādādhikaraṇaṃ abyākataṃ. idha
bhikkhū bhikkhuṃ abyākatacittā anuvadanti . . . ||9||
āpattādhikaraṇaṃ kusalaṃ akusalaṃ abyākataṃ. āpattā-
dhikaraṇaṃ siyā akusalaṃ siyā abyākataṃ, n'; atthi āpattā-
dhikaraṇaṃ kusalaṃ. tattha katamaṃ āpattādhikaraṇaṃ
akusalaṃ. yaṃ jānanto sañjānanto cecca abhivitaritvā vīti-
kkamo, idaṃ vuccati āpattādhikaraṇaṃ akusalaṃ. tattha
katamaṃ āpattādhikaraṇaṃ abyākataṃ. yaṃ ajānanto
asañjānanto acecca anabhivitaritvā vītikkamo, idaṃ vuccati
āpattādhikaraṇaṃ abyākataṃ. ||10||
kiccādhikaraṇaṃ kusalaṃ akusalaṃ abyākataṃ. kiccā-
dhikaraṇaṃ siyā kusalaṃ siyā akusalaṃ siyā abyā-
kataṃ. tattha katamaṃ kiccādhikaraṇaṃ kusalaṃ. yaṃ
saṃgho kusalacitto kammaṃ karoti apalokanakammaṃ ñatti-
kammaṃ ñattidutiyakammaṃ ñatticatutthakammaṃ idaṃ
vuccati kiccādhikaraṇaṃ kusalaṃ. tattha katamaṃ kiccā-

[page 092]
92 CULLAVAGGA. [IV. 14. 11-14.
dhikaraṇaṃ akusalaṃ. yaṃ saṃgho akusalacitto kammaṃ
karoti . . . tattha katamaṃ kiccādhikaraṇaṃ abyākataṃ.
yaṃ saṃgho abyākatacitto kammaṃ karoti . . . ||11||
vivādo vivādādhikaraṇaṃ, vivādo no adhikaraṇaṃ, adhi-
karaṇaṃ no vivādo, adhikaraṇañ c'; eva vivādo ca. siyā
vivādo vivādādhikaraṇaṃ, siyā vivādo no adhikaraṇaṃ, siyā
adhikaraṇaṃ no vivādo, siyā adhikaraṇañ c'; eva vivādo ca.
tattha katamo vivādo vivādādhikaraṇaṃ. idha bhikkhū
vivadanti dhammo 'ti vā . . . aduṭṭhullā āpattīti vā. yaṃ
tattha bhaṇḍanaṃ . . . medhakaṃ ayaṃ vivādo vivādādhi-
karaṇaṃ. tattha katamo vivādo no adhikaraṇaṃ. mātāpi
puttena vivadati putto pi mātarā vivadati pitāpi puttena
vivadati putto pi pitarā vivadati bhātāpi bhātarā vivadati
bhātāpi bhaginiyā vivadati bhaginī pi bhātarā vivadati
sahāyo pi sahāyena vivadati. ayaṃ vivādo no adhikaraṇaṃ.
tattha katamaṃ adhikaraṇaṃ no vivādo. anuvādādhikara-
ṇaṃ āpattādhikaraṇaṃ kiccādhikaraṇaṃ. idaṃ adhikaraṇaṃ
no vivādo. tattha katamaṃ adhikaraṇañ c'; eva vivādo ca.
vivādādhikaraṇaṃ adhikaraṇañ c'; eva vivādo ca. ||12||
anuvādo anuvādādhikaraṇaṃ, anuvādo no adhikaraṇaṃ,
adhikaraṇaṃ no anuvādo, adhikaraṇañ c'; eva anuvādo ca.
siyā anuvādo anuvādādhikaraṇaṃ, siyā anuvādo no adhika-
raṇaṃ, siyā adhikaraṇaṃ no anuvādo, siyā adhikaraṇañ c'
eva anuvādo ca. tattha katamo anuvādo anuvādādhikara-
ṇaṃ. idha bhikkhū bhikkhuṃ anuvadanti sīlavipattiyā vā
. . . ājīvavipattiyā vā. yo tattha anuvādo . . . anubalappa-
dānaṃ ayaṃ anuvādo anuvādādhikaraṇaṃ. tattha katamo
anuvādo no adhikaraṇaṃ. mātāpi puttaṃ anuvadati . . .
sahāyo pi sahāyaṃ anuvadati. ayaṃ anuvādo no adhikara-
ṇaṃ. tattha katamaṃ adhikaraṇaṃ no anuvādo. āpattā-
dhikaraṇaṃ kiccādhikaraṇaṃ vivādādhikaraṇaṃ. idaṃ adhi-
karaṇaṃ no anuvādo. tattha katamaṃ adhikaraṇañ c'; eva anu-
vādo ca. ||13||
āpatti āpattādhikaraṇaṃ, āpatti no adhikaraṇaṃ, adhikara-
ṇaṃ no āpatti, adhikaraṇañ c'; eva āpatti ca. siyā āpatti
āpattādhikaraṇaṃ, siyā āpatti no adhikaraṇaṃ, siyā adhi-
karaṇaṃ no āpatti, siyā adhikaraṇañ c'; eva āpatti ca. tattha

[page 093]
IV. 14. 14-16.] CULLAVAGGA. 93
katamaṃ āpatti āpattādhikaraṇaṃ. pañca pi āpattikkhandhā
āpattādhikaraṇaṃ, satta pi āpattikkhandhā āpattādhikara-
ṇaṃ, ayaṃ āpatti āpattādhikaraṇaṃ. tattha katamaṃ āpatti
no adhikaraṇaṃ. sotāpatti samāpatti, ayaṃ āpatti no adhi-
karaṇaṃ. tattha katamaṃ adhikaraṇaṃ no āpatti. kiccā-
dhikaraṇaṃ vivādādhikaraṇaṃ anuvādādhikaraṇaṃ, idaṃ
adhikaraṇaṃ no āpatti. tattha katamaṃ adhikaraṇañ c'
eva āpatti ca. āpattādhikaraṇaṃ adhikaraṇañ c'; eva āpatti
ca. ||14||
kiccaṃ kiccādhikaraṇaṃ, kiccaṃ no adhikaraṇaṃ, adhi-
karaṇaṃ no kiccaṃ, adhikaraṇañ c'; eva kiccañ ca. siyā
kiccaṃ kiccādhikaraṇaṃ, siyā kiccaṃ no adhikaraṇaṃ, siyā
adhikaraṇaṃ no kiccaṃ, siyā adhikaraṇañ c'; eva kiccañ ca.
tattha katamaṃ kiccaṃ kiccādhikaraṇaṃ. yā saṃghassa
kiccayatā karaṇīyatā apalokanakammaṃ ñattikammaṃ ñatti-
dutiyakammaṃ ñatticatutthakammaṃ, idaṃ kiccaṃ kiccādhi-
karaṇaṃ. tattha katamaṃ kiccaṃ no adhikaraṇaṃ. āca-
riyakiccaṃ upajjhāyakiccaṃ samānupajjhāyakiccaṃ samānā-
cariyakiccaṃ, idaṃ kiccaṃ no adhikaraṇaṃ. tattha katamaṃ
adhikaraṇaṃ no kiccaṃ. vivādādhikaraṇaṃ anuvādādhika-
raṇaṃ āpattādhikaraṇaṃ, idaṃ adhikaraṇaṃ no kiccaṃ.
tattha katamaṃ adhikaraṇañ c'; eva kiccañ ca. kiccādhika-
raṇaṃ adhikaraṇañ c'; eva kiccañ ca. ||15||
vivādādhikaraṇaṃ katīhi samathehi sammati. vivādādhi-
karaṇaṃ dvīhi samathehi sammukhāvinayena ca yebhuyyasi-
kāya ca. siyā vivādādhikaraṇaṃ ekaṃ samathaṃ anāgamma
yebhuyyasikaṃ ekena samathena sammeyya sammukhāvina-
yenā 'ti. siyā ti 'ssa vacanīyaṃ. yathākathaṃ viya. idha
bhikkhū vivadanti dhammo 'ti vā . . . aduṭṭhullā āpattīti
vā. te ce bhikkhave bhikkhū sakkonti taṃ adhikaraṇaṃ
vūpasametuṃ idaṃ vuccati bhikkhave adhikaraṇaṃ vūpa-
santaṃ. kena vūpasantaṃ. sammukhāvinayena. kiñ ca
tattha sammukhāvinayasmiṃ. saṃghasammukhatā dhamma-
sammukhatā vinayasammukhatā puggalasammukhatā. kā
ca tattha saṃghasammukhatā. yāvatikā bhikkhū kamma-
ppattā te āgatā honti, chandārahānaṃ chando āhaṭo hoti,
sammukhībhūtā na paṭikkosanti. ayaṃ tattha saṃgha-
sammukhatā. kā ca tattha dhammasammukhatā vinaya-

[page 094]
94 CULLAVAGGA. [IV. 14. 16-18.
sammukhatā. yena dhammena yena vinayena yena satthu-
sāsanena taṃ adhikaraṇaṃ vūpasammati ayaṃ tattha
dhammasammukhatā vinayasammukhatā. kā ca tattha
puggalasammukhatā. yo ca vivadati yena ca vivadati ubho
attapaccatthikā sammukhībhūtā honti. ayaṃ tattha pugga-
lasammukhatā. evaṃ vūpasantaṃ ce bhikkhave adhikara-
ṇaṃ kārako ukkoṭeti ukkoṭanakaṃ pācittiyaṃ, chandadāyako
khīyati khīyanakaṃ pācittiyaṃ. ||16|| te ce bhikkhave
bhikkhū na sakkonti taṃ adhikaraṇaṃ tasmiṃ āvā se vūpasa-
metuṃ tehi bhikkhave bhikkhūhi yasmiṃ āvāse bahutarā
bhikkhū so āvāso gantabbo. te ce bhikkhave bhikkhū taṃ
āvāsaṃ gacchantā antarā magge sakkonti taṃ adhikaraṇaṃ
vūpasametuṃ idaṃ vuccati bhikkhave adhikaraṇaṃ vūpa-
santaṃ. kena vūpasantaṃ . . . khīyanakaṃ pācittiyaṃ.
||17|| te ce bhikkhave bhikkhū taṃ āvāsaṃ gacchantā
antarā magge na sakkonti taṃ adhikaraṇaṃ vūpasametuṃ
tehi bhikkhave bhikkhūhi taṃ āvāsaṃ gantvā āvāsikā bhi-
kkhū evam assu vacanīyā: idaṃ kho āvuso adhikaraṇaṃ
evaṃ jātaṃ evaṃ samuppannaṃ. sādh'; āyasmantā imaṃ
adhikaraṇaṃ vūpasamentu dhammena vinayena satthusā-
sanena yatha yidaṃ adhikaraṇaṃ suvūpasantaṃ assā 'ti.
sace bhikkhave āvāsikā bhikkhū vuḍḍhatarā honti āgantukā
bhikkhū navakatarā tehi bhikkhave āvāsikehi bhikkhūhi
āgantukā bhikkhū evam assu vacanīyā: iṅgha tumhe
āyasmanto muhuttaṃ ekamantaṃ hotha yāva mayaṃ
mantemā 'ti. sace pana bhikkhave āvāsikā bhikkhū
navakatarā honti āgantukā bhikkhū vuḍḍhatarā tehi bhi-
kkhave āvāsikehi bhikkhūhi āgantukā bhikkhū evam assu
vacanīyā: tena hi tumhe āyasmanto muhuttaṃ idh'; eva
hotha yāva mayaṃ mantemā 'ti. sace bhikkhave āvā-
sikānaṃ bhikkhūnaṃ mantayamānānaṃ evaṃ hoti: na
mayaṃ sakkoma imaṃ adhikaraṇaṃ vūpasametuṃ dha-
mmena vinayena satthusāsanenā 'ti, na taṃ adhikara-
ṇaṃ paṭicchitabbaṃ. sace pana bhikkhave āvāsikānaṃ
bhikkhūnaṃ mantayamānānaṃ evaṃ hoti: sakkoma ma-
yaṃ imaṃ adhikaraṇaṃ vūpasametuṃ dhammena vina-
yena satthusāsanenā 'ti, tehi bhikkhave āvāsikehi bhikkhūhi
āgantukā bhikkhū evam assu vacanīyā: sace tumhe āyasmanto

[page 095]
IV. 14. 18-19.] CULLAVAGGA. 95
amhākaṃ imaṃ adhikaraṇaṃ yathājātaṃ yathāsamuppannaṃ
ārocessatha yathā ca mayaṃ imaṃ adhikaraṇaṃ vūpasa-
messāma dhammena vinayena satthusāsanena tathā vūpa-
santaṃ bhavissati, evaṃ mayaṃ imaṃ adhikaraṇaṃ pa-
ṭicchissāma, no ce tumhe āyasmanto amhākaṃ imaṃ adhi-
karaṇaṃ yathājātaṃ yathāsamuppannaṃ ārocessatha yathā
ca . . . bhavissati, na mayaṃ imaṃ adhikaraṇaṃ paṭicchissā-
mā 'ti. evaṃ supariggahitaṃ kho bhikkhave katvā āvāsi-
kehi bhikkhūhi taṃ adhikaraṇaṃ paṭicchitabbaṃ. tehi bhi-
kkhave āgantukehi bhikkhūhi āvāsikā bhikkhū evam assu
vacanīyā: yathājātaṃ yathāsamuppannaṃ mayaṃ imaṃ
adhikaraṇaṃ āyasmantānaṃ ārocessāma. sace āyasmantā
sakkonti ettakena vā antarena imaṃ adhikaraṇaṃ vūpasame-
tuṃ dhammena vinayena satthusāsanena tathā suvūpasantaṃ
bhavissati evaṃ mayaṃ imaṃ adhikaraṇaṃ āyasmantānaṃ
niyyādessāma, no ce āyasmantā sakkonti ettakena . . .
tathā na suvūpasantaṃ bhavissati na mayaṃ imaṃ adhika-
raṇaṃ āyasmantānaṃ niyyādessāma, mayam eva imassa adhi-
karaṇassa sāmino bhavissāmā 'ti. evaṃ supariggahitaṃ kho
bhikkhave katvā āgantukehi bhikkhūhi taṃ adhikaraṇaṃ
āvāsikānaṃ bhikkhūnaṃ niyyādetabbaṃ. te ce bhikkhave
bhikkhū sakkonti taṃ adhikaraṇaṃ vūpasametuṃ, idaṃ
vuccati bhikkhave adhikaraṇaṃ vūpasantaṃ. kena vūpa-
santaṃ . . . khīyanakaṃ pācittiyaṃ. ||18||
tehi ce bhikkhave bhikkhūhi tasmiṃ adhikaraṇe vinicchi-
yamāne anaggāni c'; eva bhassāni jāyanti na c'; ekassa bhā-
sitassa attho viññāyati, anujānāmi bhikkhave evarūpaṃ adhi-
karaṇaṃ ubbāhikāya vūpasametuṃ. dasah'; aṅgehi sam-
annāgato bhikkhu ubbāhikāya sammannitabbo: sīlavā hoti,
pātimokkhasaṃvarasaṃvuto viharati, ācārasampanno anu-
mattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpa-
desu, bahussuto hoti sutadharo sutasannicayo, ye te dhammā
ādikalyāṇā majjhe kalyāṇā pariyosānakalyāṇā {sātthaṃ} sa-
{vyañjanaṃ} kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ
abhivadanti tathārūp'; assa dhammā bahussutā honti dhatā
vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā,
ubhayāni kho pan'; assa pātimokkhāni vitthārena svāgatāni
honti suvibhattāni suppavattīni suvinicchitāni suttato anu-

[page 096]
96 CULLAVAGGA. [IV. 14. 19-22.
vyañjanaso, vinaye kho pana cheko hoti asaṃhīro, paṭibalo
hoti ubho attapaccatthike saññāpetuṃ nijjhāpetuṃ pekkhe-
tuṃ passituṃ pasādetuṃ, adhikaraṇasamuppādavūpasamana-
kusalo hoti, adhikaraṇaṃ jānāti adhikaraṇasamudayaṃ jānāti
adhikaraṇanirodhaṃ jānāti adhikaraṇanirodhagāminipaṭipa-
daṃ jānāti. anujānāmi bhikkhave imehi dasah'; aṅgehi
samannāgataṃ bhikkhuṃ ubbāhikāya sammannituṃ. ||19||
evañ ca pana bhikkhave sammannitabbo: paṭhamaṃ bhikkhu
yācitabbo, yācitvā vyattena bhikkhunā paṭibalena saṃgho
ñāpetabbo: suṇātu me bhante saṃgho. amhākaṃ imasmiṃ
adhikaraṇe vinicchiyamāne anaggāni c'; eva bhassāni jāyanti
na c'; ekassa bhāsitassa attho viññāyati. yadi saṃghassa
pattakallaṃ saṃgho itthannāmañ ca itthannāmañ ca bhi-
kkhuṃ sammanneyya ubbāhikāya imaṃ adhikaraṇaṃ vūpa-
sametuṃ. esā ñatti. suṇātu me bhante saṃgho. amhā-
kaṃ . . . viññāyati. saṃgho itthannāmañ ca itthannāmañ
ca bhikkhuṃ sammannati ubbāhikāya imaṃ adhikaraṇaṃ
vūpasametuṃ. yassāyasmato khamati itthannāmassa ca
itthannāmassa ca bhikkhuno sammuti ubbāhikāya imaṃ
adhikaraṇaṃ vūpasametuṃ so tuṇh'; assa, yassa na kkha-
mati so bhāseyya. sammato saṃghena itthannāmo ca
itthannāmo ca bhikkhu ubbāhikāya imaṃ adhikaraṇaṃ
vūpasametuṃ. khamati . . . dhārayāmīti. ||20|| te ce
bhikkhave bhikkhū sakkonti taṃ adhikaraṇaṃ ubbāhikāya
vūpasametuṃ idaṃ vuccati bhikkhave adhikaraṇaṃ vūpa-
santaṃ. kena vūpasantaṃ. sammukhāvinayena. kiñ ca
tattha sammukhāvinayasmiṃ. dhammasammukhatā vina-
yasammukhatā puggalasammukhatā --la--. evaṃ vūpa-
santaṃ ce bhikkhave adhikaraṇaṃ kārako ukkoṭeti ukkoṭa-
nakaṃ pācittiyaṃ. ||21|| tehi ce bhikkhave bhikkhūhi
tasmiṃ adhikaraṇe vinicchiyamāne tatr'; assa bhikkhu dha-
mmakathiko, tassa n'; eva suttaṃ āgataṃ hoti no suttavi-
bhaṅgo, so atthaṃ asallakkhento vyañjanacchāyāya atthaṃ
paṭibāhati, vyattena bhikkhunā paṭibalena te bhikkhū ñāpe-
tabbā: suṇantu me āyasmantā. ayaṃ itthannāmo bhikkhu
dhammakathiko, imassa n'; eva suttaṃ āgataṃ no suttavi-
bhaṅgo, so atthaṃ asallakkhento vyañjanacchāyāya atthaṃ
paṭibāhati. yad'; āyasmantānaṃ pattakallaṃ itthannāmaṃ

[page 097]
IV. 14. 22-24.] CULLAVAGGA. 97
bhikkhuṃ vuṭṭhāpetvā avasesā imaṃ adhikaraṇaṃ vūpa-
sameyyāmā 'ti. te ce bhikkhave bhikkhū taṃ bhikkhuṃ
vuṭṭhāpetvā sakkonti taṃ adhikaraṇaṃ vūpasametuṃ idaṃ
vuccati bhikkhave adhikaraṇaṃ vūpasantaṃ. kena vūpa-
santaṃ. sammukhāvinayena. kiñ ca tattha sammukhāvi-
nayasmiṃ. dhammasammukhatā vinayasammukhatā pugga-
lasammukhatā --la--. evaṃ vūpasantaṃ ce bhikkhave
adhikaraṇaṃ kārako ukkoṭeti ukkoṭanakaṃ pācittiyaṃ. ||22||
tehi ce bhikkhave bhikkhūhi tasmiṃ adhikaraṇe vinicchi-
yamāne tatr'; assa bhikkhu dhammakathiko, tassa suttañ hi
kho āgataṃ hoti no suttavibhaṅgo, so atthaṃ asallakkhento
vyañjanacchāyāya atthaṃ paṭibāhati, vyattena bhikkhunā
paṭibalena te bhikkhū ñāpetabbā: suṇantu me āyasmantā.
ayaṃ itthannāmo bhikkhu dhammakathiko, imassa suttaṃ hi
kho āgataṃ no suttavibhaṅgo, so atthaṃ . . . ukkoṭanakaṃ
pācittiyaṃ. ||23||
te ce bhikkhave bhikkhū na sakkonti taṃ adhikaraṇaṃ
ubbāhikāya vūpasametuṃ, tehi bhikkhave bhikkhūhi taṃ
adhikaraṇaṃ saṃghassa niyyādetabbaṃ: na mayaṃ bhante
sakkoma imaṃ adhikaraṇaṃ ubbāhikāya vūpasametuṃ,
saṃgho 'va imaṃ adhikaraṇaṃ vūpasametū 'ti. anujānāmi
bhikkhave evarūpaṃ adhikaraṇaṃ yebhuyyasikāya vū-
pasametuṃ. pañcah'; aṅgehi samannāgato bhikkhu salāka-
gāhāpako . . . (=ch. 9) . . . dhārayāmīti. tena salāka-
gāhāpakena bhikkhunā salākā gāhetabbā. yathā bahutarā
bhikkhū dhammavādino vadenti tathā taṃ adhikaraṇaṃ
vūpasametabbaṃ. idaṃ vuccati bhikkhave adhikaraṇaṃ
vūpasantaṃ. kena vūpasantaṃ. sammukhāvinayena ca ye-
bhuyyasikāya ca. kiñ ca tattha sammukhāvinayasmiṃ.
saṃghasammukhatā dhammasammukhatā vinayasammukha-
tā puggalasammukhatā. kā ca tattha saṃghasammukhatā.
yāvatikā . . . ayaṃ tattha puggalasammukhatā. kā ca
tattha yebhuyyasikāya. yā yebhuyyasikāya kammassa
kiriyā karaṇaṃ upagamanaṃ ajjhupagamanaṃ adhivāsanā
apaṭikkosanā, ayaṃ tattha yebhuyyasikāya. evaṃ vūpa-
santaṃ ce bhikkhave adhikaraṇaṃ kārako ukkoṭeti, ukkoṭa-
nakaṃ pācittiyaṃ. chandadāyako khīyati, khīyanakaṃ pā-
cittiyan ti. ||24||

[page 098]
98 CULLAVAGGA. [IV. 14. 25-26.
tena kho pana samayena Sāvatthiyā evaṃ jātaṃ evaṃ
samuppannaṃ adhikaraṇaṃ hoti. atha kho te bhikkhū
asantuṭṭhā Sāvatthiyā saṃghassa adhikaraṇavūpasamanena.
assosuṃ kho amukasmiṃ kira āvāse sambahulā therā viha-
ranti bahussutā āgatāgamā dhammadharā vinayadharā mā-
tikādharā paṇḍitā viyattā medhāvino lajjino kukkuccakā
sikkhākāmā, te ce therā imaṃ adhikaraṇaṃ vūpasameyyuṃ
dhammena vinayena satthusāsanena evam idaṃ adhikaraṇaṃ
suvūpasantaṃ assā 'ti. atha kho te bhikkhū taṃ āvāsaṃ gantvā
te there etad avocuṃ: idaṃ bhante adhikaraṇaṃ evaṃ jātaṃ
evaṃ samuppannaṃ. sādhu bhante therā imaṃ adhikara-
ṇaṃ vūpasamentu dhammena vinayena satthusāsanena yatha
yidaṃ adhikaraṇaṃ suvūpasantaṃ assā 'ti. atha kho te therā
yathā Sāvatthiyā saṃghena adhikaraṇaṃ vūpasamitaṃ tathā
suvūpasantan ti tathā taṃ adhikaraṇaṃ vūpasamesuṃ. atha
kho te bhikkhū asantuṭṭhā Sāvatthiyā saṃghassa adhikara-
ṇavūpasamanena asantuṭṭhā sambahulānaṃ therānaṃ adhi-
karaṇavūpasamanena. assosuṃ kho amukasmiṃ kira āvāse
tayo therā viharanti, dve therā viharanti, eko thero viharati
bahussuto āgatāgamo . . . sikkhākāmo, so ce thero imaṃ
adhikaraṇaṃ vūpasameyya dhammena . . . assā 'ti. atha
kho te bhikkhū taṃ āvāsaṃ gantvā taṃ theraṃ etad avocuṃ:
idaṃ bhante . . . sādhu bhante thero imaṃ adhikaraṇaṃ
vūpasametu . . . assā 'ti. atha kho so thero yathā Sāvatthi-
yā saṃghena adhikaraṇaṃ vūpasamitaṃ yathā sambahulehi
therehi adhikaraṇaṃ vūpasamitaṃ yathā tīhi therehi adhi-
karaṇaṃ vūpasamitaṃ yathā dvīhi therehi adhikaraṇaṃ vū-
pasamitaṃ tathā suvūpasantan ti tathā taṃ adhikaraṇaṃ
vūpasamesi. atha kho te bhikkhū asantuṭṭhā Sāvatthiyā
saṃghassa adhikaraṇavūpasamanena asantuṭṭhā sambahulā-
naṃ therānaṃ . . . tiṇṇaṃ therānaṃ . . . dvinnaṃ therā-
naṃ . . . ekassa therassa adhikaraṇavūpasamanena yena
bhagavā ten'; upasaṃkamiṃsu, upasaṃkamitvā bhagavato
etam atthaṃ ārocesuṃ. nihataṃ etaṃ bhikkhave adhikara-
ṇaṃ santaṃ vūpasantaṃ suvūpasantan ti. ||25|| anujānāmi
bhikkhave tesaṃ bhikkhūnaṃ saññattiyā tayo salākagāhe
gūḷhakaṃ sakaṇṇajappakaṃ vivaṭakaṃ. kathañ ca bhi-
kkhave gūḷhako salākagāho hoti. tena salākagāhāpakena

[page 099]
IV. 14. 26-27.] CULLAVAGGA. 99
bhikkhunā salākāyo vaṇṇāvaṇṇāyo katvā ekameko bhikkhu
upasaṃkamitvā evam assa vacanīyo: ayaṃ evaṃvādissa
salākā ayaṃ evaṃvādissa salākā, yaṃ icchasi taṃ gaṇhāhīti.
gahite vattabbo: mā ca kassaci dassehīti. sace jānāti adha-
mmavādī bahutarā 'ti duggaho 'ti paccukkaḍḍhitabbaṃ, sace
jānāti dhammavādī bahutarā 'ti suggaho 'ti sāvetabbaṃ.
evaṃ kho bhikkhave gūḷhako salākagāho hoti. kathañ ca
bhikkhave sakaṇṇajappako salākagāho hoti. tena salākagā-
hāpakena bhikkhunā ekamekassa bhikkhuno upakaṇṇake
ārocetabbaṃ: ayaṃ evaṃvādissa salākā ayaṃ evaṃvādissa
salākā, yaṃ icchasi taṃ gaṇhāhīti. gahite vattabbo: mā ca
kassaci ārocehīti. sace jānāti adhammavādī bahutarā 'ti
duggaho 'ti paccukkaḍḍhitabbaṃ, sace jānāti dhammavādī
bahutarā 'ti suggaho 'ti sāvetabbaṃ. evaṃ kho bhikkhave
sakaṇṇajappako salākagāho hoti. kathañ ca bhikkhave vi-
vaṭako salākagāho hoti. sace jānāti dhammavādī bahutarā
'ti vissatthen'; eva vivaṭena gāhetabbo. evaṃ kho bhikkhave
vivaṭako salākagāho hoti. ime kho bhikkhave tayo salāka-
gāhā 'ti. ||26||
anuvādādhikaraṇaṃ katīhi samathehi sammati. anuvādā-
dhikaraṇaṃ catūhi samathehi sammati sammukhāvinayena
ca sativinayena ca amūḷhavinayena ca tassapāpiyyasikāya ca.
siyā anuvādādhikaraṇaṃ dve samathe anāgamma amūḷha-
vinayañ ca tassapāpiyyasikañ ca dvīhi samathehi sammeyya
sammukhāvinayena ca sativinayena cā 'ti. siyā 'ti 'ssa
vacanīyaṃ. yathākathaṃ viya. idha bhikkhū bhikkhuṃ
amūlikāya sīlavipattiyā anuddhaṃsenti. tassa kho taṃ bhi-
kkhave bhikkhuno sativepullappattassa sativinayo dātabbo.
evañ ca pana bhikkhave dātabbo: tena bhikkhave bhikkhunā
saṃghaṃ upasaṃkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā
vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā
añjaliṃ paggahetvā evam assa vacanīyo: maṃ bhante bhi-
kkhū amūlikāya sīlavipattiyā anuddhaṃsenti, so 'haṃ bhante
sativepullappatto saṃghaṃ sativinayaṃ yācāmīti. dutiyam
pi yācitabbo, tatiyam pi yācitabbo. vyattena bhikkhunā
paṭibalena saṃgho ñāpetabbo: suṇātu me bhante saṃgho.
bhikkhū itthannāmaṃ bhikkhuṃ amūlikāya sīlavipattiyā
anuddhaṃsenti, so sativepullappatto saṃghaṃ sativinayaṃ

[page 100]
100 CULLAVAGGA. [IV. 14. 27-28.
yācati. yadi saṃghassa . . . (see ch. 4. 11) . . . dhārayā-
mīti. idaṃ vuccati bhikkhave adhikaraṇaṃ vūpasantaṃ.
kena vūpasantaṃ. sammukhāvinayena ca sativinayena ca.
kiñ ca tattha sammukhāvinayasmiṃ. saṃghasammukhatā
dhammasammukhatā vinayasammukhatā puggalasammu-
khatā . . . kā ca tattha puggalasammukhatā. yo
ca anuvadati yañ ca anuvadati ubho sammukhībhūtā
honti, ayaṃ tattha puggalasammukhatā. kiñ ca tattha
sativinayasmiṃ. yā sativinayassa kammassa kiriyā kara-
ṇaṃ upagamanaṃ ajjhupagamanaṃ adhivāsanā apaṭikko-
sanā, idaṃ tattha sativinayasmiṃ. evaṃ vūpasantaṃ
ce bhikkhave adhikaraṇaṃ kārako ukkoṭeti ukkoṭana-
kaṃ pācittiyaṃ. chandadāyako khīyati khīyanakaṃ pā-
cittiyaṃ. ||27|| siyā anuvādādhikaraṇaṃ dve samathe
anāgamma sativinayañ ca tassapāpiyyasikañ ca dvīhi sama-
thehi sammeyya sammukhāvinayena ca amūḷhavinayena cā
'ti. siyā 'ti 'ssa vacanīyaṃ. yathākathaṃ viya. idha bhi-
kkhu ummattako hoti cittavipariyāsakato, tena ummattakena
cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ hoti
bhāsitaparikantaṃ. taṃ bhikkhū ummattakena cittavipari-
yāsakatena ajjhāciṇṇena āpattiyā codenti sarat'; āyasmā
evarūpiṃ āpattiṃ āpajjitā 'ti. so evaṃ vadeti: ahaṃ kho
āvuso ummattako ahosiṃ cittavipariyāsakato, tena me
ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ
ajjhāciṇṇaṃ bhāsitaparikantaṃ, nāhaṃ taṃ sarāmi, mūḷhena
me etaṃ katan ti. evam pi naṃ vuccamānā codent'; eva
sarat'; āyasmā evarūpiṃ āpattiṃ āpajjitā 'ti. tassa kho bhi-
kkhave bhikkhuno amūḷhassa amūḷhavinayo dātabbo. evañ
ca pana bhikkhave dātabbo: tena bhikkhave bhikkhunā
saṃghaṃ upasaṃkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā
--la-- evam assa vacanīyo: ahaṃ bhante ummattako . . .
(=ch. 5, 2. Instead of Gaggo, Gaggassa, read itthannāmo,
itthannāmassa; instead of bhikkhū Gaggaṃ bhikkhuṃ, read
taṃ bhikkhū.) . . . dhārayāmīti. idaṃ vuccati bhikkhave
adhikaraṇaṃ vūpasantaṃ. kena vūpasantaṃ. sammukhā-
vinayena ca amūḷhavinayena ca. kiñ ca tattha sammukhā-
vinayasmiṃ. saṃghasammukhatā dhammasammukhatā vina-
yasammukhatā puggalasammukhatā . . . kiñ ca tattha amūḷha-

[page 101]
IV. 14. 28-29.] CULLAVAGGA. 101
vinayasmiṃ. yā amūḷhavinayassa kammassa kiriyā . . .
apaṭikkosanā, idaṃ tattha amūḷhavinayasmiṃ. evaṃ vūpa-
santaṃ ce bhikkhave adhikaraṇaṃ kārako ukkoṭeti, {ukkoṭa-
nakaṃ} pācittiyaṃ. chandadāyako khīyati, khīyanakaṃ pā-
cittiyaṃ. ||28|| siyā anuvādādhikaraṇaṃ dve samathe anā-
gamma sativinayañ ca amūḷhavinayañ ca dvīhi samathehi
sammeyya sammukhāvinayena ca tassapāpiyyasikāya cā 'ti.
siyā 'ti 'ssa vacanīyaṃ. yathākathaṃ viya. idha bhikkhu
bhikkhuṃ saṃghamajjhe garukāya āpattiyā codeti sarat'
āyasmā evarūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā
pārājikasāmantaṃ vā 'ti. so evaṃ vadeti na kho ahaṃ āvuso
sarāmi evarūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā
pārājikasāmantaṃ vā 'ti. tam enaṃ so nibbeṭhentaṃ ati-
veṭheti iṅghāyasmā sādhukam eva jānāhi yadi sarasi evarū-
piṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ
vā 'ti. so evaṃ vadeti: na kho ahaṃ āvuso sarāmi evarūpiṃ
garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā,
sarāmi ca kho ahaṃ āvuso evarūpiṃ appamattikaṃ āpattiṃ
āpajjitā 'ti. tam enaṃ so nibbeṭhentaṃ ativeṭheti iṅghā-
yasmā sādhukam eva jānāhi yadi sarasi . . . vā 'ti. so evaṃ
vadeti: imaṃ hi nāmāhaṃ āvuso appamattikaṃ āpattiṃ
āpajjitvā apuṭṭho paṭijānissāmi, kiṃ panāhaṃ evarūpiṃ
garukaṃ āpattiṃ āpajjitvā pārājikaṃ vā pārājikasāmantaṃ
vā puṭṭho na paṭijānissāmīti. so evaṃ vadeti: imaṃ hi nāma
tvaṃ āvuso appamattikaṃ āpattiṃ āpajjitvā apuṭṭho na paṭi-
jānissasi, kim pana tvaṃ evarūpiṃ garukaṃ āpattiṃ āpajjitvā
pārājikaṃ vā pārājikasāmantaṃ vā apuṭṭho paṭijānissasi.
iṅghāyasmā sādhukam eva jānāhi yadi sarasi evarūpiṃ garu-
kaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā 'ti.
so evaṃ vadeti: sarāmi kho ahaṃ āvuso evarūpiṃ garukaṃ
āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā, davā
me etaṃ vuttaṃ, ravā me etaṃ vuttaṃ nāhan taṃ sarāmi
evarūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasām-
antaṃ vā 'ti. tassa kho bhikkhave bhikkhuno tassapā-
piyyasikākammaṃ kātabbaṃ. evañ ca pana bhikkhave kā-
tabbaṃ: vyattena bhikkhunā . . . (=ch. 11, 2. Instead of
Upavāḷa read itthannāma; instead of āpattiyā read garukāya
āpattiyā) . . . dhārayāmīti. idaṃ vuccati bhikkhave adhi-

[page 102]
102 CULLAVAGGA. [IV. 14. 29-31.
karaṇaṃ vūpasantaṃ. kena vūpasantaṃ. sammukhāvina-
yena ca tassapāpiyyasikāya ca. kiñ ca tattha sammukhā-
vinayasmiṃ. saṃghasammukhatā dhammasammukhatā vi-
nayasammukhatā puggalasammukhatā --la--. kā ca tattha
tassapāpiyyasikāya. yā tassapāpiyyasikāya kammassa kiriyā
karaṇaṃ upagamanaṃ ajjhupagamanaṃ adhivāsanā apaṭi-
kkosanā, ayaṃ tattha tassapāpiyyasikāya. evaṃ vūpasantaṃ
ce bhikkhave adhikaraṇaṃ kārako ukkoṭeti, ukkoṭanakaṃ
pācittiyaṃ. chandadāyako khīyati, khīyanakaṃ pācitti-
yaṃ. ||29||
āpattādhikaraṇaṃ katīhi samathehi sammati. āpattādhi-
karaṇaṃ tīhi samathehi sammati sammukhāvinayena ca pa-
ṭiññātakaraṇena ca tiṇavatthārakena ca. siyā āpattādhika-
raṇaṃ ekaṃ samathaṃ anāgamma tiṇavatthārakaṃ dvīhi
samathehi sammeyya sammukhāvinayena ca paṭiññātakara-
ṇena cā 'ti. siyā 'ti 'ssa vacanīyaṃ. yathākathaṃ viya.
idha bhikkhu lahukaṃ āpattiṃ āpanno hoti. tena bhi-
kkhave bhikkhunā ekaṃ bhikkhuṃ upasaṃkamitvā ekaṃsaṃ
uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ pagga-
hetvā evam assa vacanīyo: ahaṃ āvuso itthannāmaṃ āpattiṃ
āpanno taṃ paṭidesemīti. tena vattabbo: passasīti. āma
passāmīti. āyatiṃ saṃvareyyāsīti. idaṃ vuccati bhikkhave
adhikaraṇaṃ vūpasantaṃ. kena vūpasantaṃ. sammukhā-
vinayena ca paṭiññātakaraṇena ca. kiñ ca tattha sammu-
khāvinayasmiṃ. dhammasammukhatā vinayasammukhatā
puggalasammukhatā --la--. kā ca tattha puggalasammu-
khatā. yo ca deseti yassa ca deseti ubho sammukhībhūtā
honti. ayaṃ tattha puggalasammukhatā. kiñ ca tattha pa-
ṭiññātakaraṇasmiṃ. yā paṭiññātakaraṇassa kammassa kiriyā
karaṇaṃ upagamanaṃ ajjhupagamanaṃ adhivāsanā apaṭikko-
sanā, idaṃ tattha paṭiññātakaraṇasmiṃ. evaṃ vūpasantaṃ
ce bhikkhave adhikaraṇaṃ paṭiggāhako ukkoṭeti, ukkoṭana-
kaṃ pācittiyaṃ. ||30|| evañ ce taṃ labhetha icc etaṃ kusa-
laṃ. no ce labhetha tena bhikkhave bhikkhunā sambahule
bhikkhū upasaṃkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā
vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā
añjaliṃ paggahetvā evam assu vacanīyā: ahaṃ bhante itthan-
nāmaṃ āpattiṃ āpanno taṃ paṭidesemīti. vyattena bhi-

[page 103]
IV. 14. 31-33.] CULLAVAGGA. 103
kkhunā paṭibalena te bhikkhū ñāpetabbā: suṇantu me
āyasmantā. ayaṃ itthannāmo bhikkhu āpattiṃ sarati vi-
varati uttānīkaroti deseti. yad'; āyasmantānaṃ pattakallaṃ
ahaṃ itthannāmassa bhikkhuno āpattiṃ paṭigaṇheyyan ti.
tena vattabbo: passasīti. āma passāmīti. āyatiṃ saṃva-
reyyāsīti. idaṃ vuccati bhikkhave adhikaraṇaṃ vūpasantaṃ.
kena vūpasantaṃ. sammukhāvinayena ca . . . (= 30) . . .
ukkoṭanakaṃ pācittiyaṃ. ||31|| evañ ce taṃ labhetha icc
etaṃ kusalaṃ. no ce labhetha tena bhikkhave bhikkhunā
saṃghaṃ upasaṃkamitvā . . . evam assa vacanīyo: ahaṃ
bhante itthannāmam āpattiṃ āpanno taṃ paṭidesemīti.
vyattena bhikkhunā paṭibalena saṃgho ñāpetabbo: suṇātu
me bhante saṃgho. ayaṃ itthannāmo bhikkhu āpattiṃ
sarati vivarati uttānīkaroti deseti. yadi saṃghassa patta-
kallaṃ ahaṃ itthannāmassa bhikkhuno āpattiṃ paṭigaṇhe-
yyan ti. tena vattabbo: passasīti. āma passāmīti. āyatiṃ
saṃvareyyāsīti. idaṃ vuccati bhikkhave adhikaraṇaṃ vū-
pasantaṃ. kena vūpasantaṃ. sammukhāvinayena ca pa-
ṭiññātakaraṇena ca. kiñ ca tattha sammukhāvinayasmiṃ.
saṃghasammukhatā dhammasammukhatā vinayasammukhatā
puggalasammukhatā --la--. evaṃ vūpasantañ ce bhi-
kkhave adhikaraṇaṃ paṭiggāhako ukkoṭeti, ukkoṭanakaṃ
pācittiyaṃ. chandadāyako khīyati, khīyanakaṃ pācittiyaṃ.
||32|| siyā āpattādhikaraṇaṃ ekaṃ samathaṃ anāgamma
paṭiññātakaraṇaṃ dvīhi samathehi sammeyya sammukhāvina-
yena ca tiṇavatthārakena cā 'ti. siyā 'ti 'ssa vacanīyaṃ.
yathākathaṃ viya. idha bhikkhūnaṃ bhaṇḍanajātānaṃ
. . . (see ch. 13. 1-3) . . . evam etaṃ dhārayāmīti.
idaṃ vuccati bhikkhave adhikaraṇaṃ vūpasantaṃ. kena
vūpasantaṃ. sammukhāvinayena ca tiṇavatthārakena ca.
kiñ ca tattha sammukhāvinayasmiṃ. saṃghasammukhatā
dhammasammukhatā vinayasammukhatā puggalasammukha-
tā. kā ca tattha saṃghasammukhatā. yāvatikā bhikkhū
kammappattā te āgatā honti, chandārahānaṃ chando āhaṭo
hoti, sammukhībhūtā na paṭikkosanti, ayaṃ tattha saṃgha-
sammukhatā. kā ca tattha dhammasammukhatā vinaya-
sammukhatā. yena dhammena yena vinayena yena satthu
sāsanena taṃ adhikaraṇaṃ vūpasammati, ayaṃ tattha dha-

[page 104]
104 CULLAVAGGA. [IV. 14. 33-34.
mmasammukhatā vinayasammukhatā. kā ca tattha pugga-
lasammukhatā. yo ca deseti yassa ca deseti ubho sammu-
khībhūtā honti, ayaṃ tattha puggalasammukhatā. kiñ ca
tattha tiṇavatthārakasmiṃ. yā tiṇavatthārakassa kammassa
kiriyā karaṇaṃ upagamanaṃ ajjhupagamanaṃ adhivāsanā
apaṭikkosanā, idaṃ tattha tiṇavatthārakasmiṃ. evaṃ vū-
pasantaṃ ce bhikkhave . . . ukkoṭanakaṃ pācittiyaṃ.
chandadāyako khīyati, khīyanakaṃ pācittiyaṃ. ||33||
kiccādhikaraṇaṃ katīhi samathehi sammati. kiccādhi-
karaṇaṃ ekena samathena sammati sammukhāvinayenā 'ti.
||34||14||
samathakkhandhakaṃ niṭṭhitaṃ catutthaṃ.

[page 105]
105
CULLAVAGGA.
V.
Tena samayena buddho bhagavā Rājagahe viharati
Veḷuvane Kalandakanivāpe. tena kho pana sam-
ayena chabbaggiyā bhikkhū nahāyamānā rukkhe kāyaṃ
ugghaṃsenti ūrum pi bāham pi uram pi piṭṭhim pi. manussā
ujjhāyanti khīyanti vipācenti: kathañ hi nāma samaṇā Sa-
kyaputtiyā nahāyamānā rukkhe kāyaṃ ugghaṃsessanti . . .
piṭṭhim pi seyyathāpi mallamuṭṭhikā gāmapoddavā 'ti. asso-
suṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khī-
yantānaṃ vipācentānaṃ. atha kho te bhikkhū bhagavato
etam atthaṃ ārocesuṃ. atha kho bhagavā etasmiṃ nidāne
etasmiṃ pakaraṇe bhikkhusaṃghaṃ sannipātāpetvā bhikkhū
paṭipucchi: saccaṃ kira bhikkhave chabbaggiyā bhikkhū
. . . piṭṭhim pīti. saccaṃ bhagavā. vigarahi buddho
bhagavā: ananucchaviyaṃ bhikkhave . . . akaraṇīyaṃ.
kathañ hi nāma te bhikkhave moghapurisā nahāyamānā
rukkhe kāyaṃ ugghaṃsessanti . . . piṭṭhim pi. n'; etaṃ
bhikkhave appasannānaṃ . . . vigarahitvā dhammiṃ ka-
thaṃ katvā bhikkhū āmantesi: na bhikkhave nahāyamā-
nena bhikkhunā rukkhe kāyo ugghaṃsetabbo. yo
ugghaṃseyya, āpatti dukkaṭassā 'ti. ||1|| tena kho pana
samayena chabbaggiyā bhikkhū nahāyamānā thambhe
kāyaṃ ugghaṃsenti . . . (= 1. Instead of rukkhe read
thambhe) . . . āpatti dukkaṭassā 'ti. tena kho pana sam-
ayena chabbaggiyā bhikkhū nahāyamānā kuḍḍe kāyaṃ
ugghaṃsenti . . . āpatti dukkaṭassā 'ti. ||2|| tena kho pana
samayena chabbaggiyā bhikkhū aṭṭāne nahāyanti. ma-
nussā ujjhāyanti khīyanti vipācenti: seyyathāpi gihikāma-

[page 106]
106 CULLAVAGGA. [V. 1. 1-2. 2.
bhogino 'ti. assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhā-
yantānaṃ khīyantānaṃ vipācentānaṃ. atha kho te bhikkhū
bhagavato etam atthaṃ ārocesuṃ. saccaṃ kira bhikkhave
--la--. saccaṃ bhagavā --la--. vigarahitvā dhammiṃ
kathaṃ katvā bhikkhū āmantesi: na bhikkhave aṭṭāne
nahāyitabbaṃ. yo nahāyeyya, āpatti dukkaṭassā 'ti.
tena kho pana samayena chabbaggiyā bhikkhū gandhabba-
hatthakena nahāyanti . . . na bhikkhave gandhabba-
hatthakena nahāyitabbaṃ. yo nahāyeyya, āpatti dukka-
ṭassā 'ti. tena kho pana samayena chabbaggiyā bhikkhū
kuruvindakasuttiyā nahāyanti . . . na bhikkhave kuru-
vindakasuttiyā nahāyitabbaṃ. yo nahāyeyya, āpatti
dukkaṭassā 'ti. ||3|| tena kho pana samayena chabbaggiyā
bhikkhū vigayha parikammaṃ kārāpenti . . . na bhikkhave
vigayha parikammaṃ kārāpetabbaṃ. yo kārāpeyya, āpatti
dukkaṭassā 'ti. tena kho pana samayena chabbaggiyā
bhikkhū mallakena nahāyanti . . . na bhikkhave malla-
kena nahāyitabbaṃ. yo nahāyeyya, āpatti dukkaṭassā 'ti.
tena kho pana samayena aññatarassa bhikkhuno kacchu-
rogābādho hoti, tassa vinā mallakā na phāsu hoti. bhagavato
etam atthaṃ ārocesuṃ. anujānāmi bhikkhave gilānassa
akatamallakan ti. ||4|| tena kho pana samayena aññataro
bhikkhu jarādubbalo nahāyamāno na sakkoti attano kāyaṃ
ugghaṃsetuṃ. bhagavato etam atthaṃ ārocesuṃ. anujā-
nāmi bhikkhave ukkāsikan ti. tena kho pana samayena
bhikkhū piṭṭhiparikammaṃ kātuṃ kukkuccāyanti. bhaga-
vato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave puthu-
pāṇiyan ti. ||5||1||
tena kho pana samayena chabbaggiyā bhikkhū vallikaṃ
dhārenti, pāmaṅgaṃ dhārenti, kaṇṭhasuttakaṃ dh., kaṭi-
suttakaṃ dh., ovaṭṭikaṃ dh., kāyuraṃ dh., hatthābharaṇaṃ
dh., aṅgulimuddikaṃ dhārenti. manussā ujjhāyanti . . .
bhikkhū āmantesi: na bhikkhave vallikā dhāretabbā, na
pāmaṅgo dh., na kaṇṭhasuttakaṃ dh., na kaṭisutta-
kaṃ dh., na ovaṭṭikaṃ dh., na kāyuraṃ dh., na hatthā-
bharaṇaṃ dh., na aṅgulimuddikā dhāretabbā. yo dhā-
reyya, āpatti dukkaṭassā 'ti. ||1|| tena kho pana samayena

[page 107]
V. 2. 2-6.] CULLAVAGGA. 107
chabbaggiyā bhikkhū dīghe kese dhārenti. manussā . . .
na bhikkhave dīghā kesā dhāretabbā. yo dhāreyya, āpatti
dukkaṭassa. anujānāmi bhikkhave dumāsikaṃ vā duvaṅgu-
laṃ vā 'ti. ||2|| tena kho pana samayena chabbaggiyā
bhikkhū kocchena kese osaṇhenti, phaṇakena kese osaṇhenti,
hatthaphaṇakena kese osaṇhenti, sitthatelakena kese osaṇ-
henti, udakatelakena kese osaṇhenti. manussā ujjhāyanti
khīyanti vipācenti: seyyathāpi {gihikāmabhogino 'ti}. bha-
gavato etam atthaṃ ārocesuṃ. na bhikkhave kocchena
kesā osaṇhetabbā --la--, na sitthatelakena kesā osaṇhe-
tabbā, na udakatelakena kesā osaṇhetabbā. yo osaṇheyya,
āpatti dukkaṭassā 'ti. ||3|| tena kho pana samayena cha-
bbaggiyā bhikkhū ādāse pi udakapatte pi mukhanimittaṃ
olokenti. manussā ujjhāyanti . . . kāmabhogino 'ti. bha-
gavato etam atthaṃ ārocesuṃ. na bhikkhave ādāse vā uda-
kapatte vā mukhanimittaṃ oloketabbaṃ. yo olokeyya,
āpatti dukkaṭassā 'ti. tena kho pana samayena aññatarassa
bhikkhuno mukhe vaṇo hoti. so bhikkhū pucchi: kīdiso
me āvuso vaṇo 'ti. bhikkhū evam āhaṃsu: īdiso te āvuso
vaṇo 'ti. so na saddahati. bhagavato etam atthaṃ āroce-
suṃ. anujānāmi bhikkhave ābādhapaccayā ādāse vā udaka-
patte vā mukhanimittaṃ oloketun ti. ||4|| tena kho pana
samayena chabbaggiyā bhikkhū mukhaṃ ālimpanti, mu-
khaṃ ummaddenti, mukhaṃ cuṇṇenti, manosilikāya mukhaṃ
lañchenti, aṅgarāgaṃ karonti, mukharāgaṃ karonti, aṅga-
rāgamukharāgaṃ karonti. manussā ujjhāyanti . . . kāma-
bhogino 'ti. bhagavato etam atthaṃ ārocesuṃ. na bhikkhave
mukhaṃ ālimpitabbaṃ, na mukhaṃ ummadditabbaṃ, na
mukhaṃ cuṇṇetabbaṃ, na manosilikāya mukhaṃ lañche-
tabbaṃ, na aṅgarāgo kātabbo, na mukharāgo kātabbo, na
aṅgarāgamukharāgo kātabbo. yo kareyya, āpatti dukkaṭassā
'ti. tena kho pana samayena aññatarassa bhikkhuno cakkhu-
rogābādho hoti. bhagavato etam atthaṃ ārocesuṃ. anujā-
nāmi bhikkhave ābādhapaccayā mukhaṃ ālimpitun ti. ||5||
tena kho pana samayena Rājagahe giraggasamajjo hoti.
chabbaggiyā bhikkhū giraggasamajjaṃ dassanāya aga-
maṃsu. manussā ujjhāyanti khīyanti vipācenti: kathañ hi
nāma samaṇā Sakyaputtiyā naccam pi gītam pi vāditam pi

[page 108]
108 CULLAVAGGA. [V. 2. 6-5. 1.
dassanāya āgacchissanti seyyathāpi {gihikāmabhogino 'ti}.
bhagavato etam atthaṃ ārocesuṃ. na bhikkhave naccaṃ
vā gītaṃ vā vāditaṃ vā dassanāya gantabbaṃ. yo
gaccheyya, āpatti dukkaṭassā 'ti. ||6||2||
tena kho pana samayena chabbaggiyā bhikkhū āyata-
kena gītassarena dhammaṃ gāyanti. manussā ujjhāyanti
khīyanti vipācenti: yath'; eva mayaṃ gāyāma evam ev'; ime
samaṇā Sakyaputtiyā āyatakena gītassarena dhammaṃ gā-
yantīti. assosuṃ kho bhikkhū tesam manussānaṃ ujjhāyantā-
naṃ khīyantānaṃ vipācentānaṃ. ye te bhikkhū appicchā te
ujjhāyanti khīyanti vipācenti: kathañ hi nāma chabbaggiyā
bhikkhū āyatakena gītassarena dhammaṃ gāyissantīti. atha
kho te bhikkhū bhagavato etam atthaṃ ārocesuṃ. saccaṃ
kira bhikkhave --la--. saccaṃ bhagavā. --la-- dha-
mmiṃ kathaṃ katvā bhikkhū āmantesi: pañc'; ime bhi-
kkhave ādīnavā āyatakena gītassarena dhammaṃ gāyantassa:
attanāpi tasmiṃ sare sārajjati, pare pi tasmiṃ sare sārajjanti,
gahapatikāpi ujjhāyanti, sarakuttiṃ pi nikāmayamānassa
samādhissa bhaṅgo hoti, pacchimā janatā diṭṭhānugatiṃ
āpajjati. ime kho bhikkhave pañca ādīnavā āyatakena
gītassarena dhammaṃ gāyantassa. na bhikkhave āyata-
kena gītassarena dhammo gāyitabbo. yo gāyeyya, āpatti
dukkaṭassā 'ti. ||1|| tena kho pana samayena bhikkhū sara-
bhaññe kukkuccāyanti. bhagavato etam atthaṃ ārocesuṃ.
anujānāmi bhikkhave sarabhaññan ti. ||2||3||
tena kho pana samayena chabbaggiyā bhikkhū bāhira-
lomiṃ uṇṇiṃ dhārenti. manussā ujjhāyanti . . . kāmabho-
gino 'ti. bhagavato etam atthaṃ ārocesuṃ. na bhikkhave
bāhiralomī uṇṇī dhāretabbā. yo dhāreyya, āpatti dukka-
ṭassā 'ti. ||4||
tena kho pana samayena rañño Māgadhassa Seniyassa
Bimbisārassa ārāme ambā phalitā honti raññā ca Māga-
dhena Seniyena Bimbisārena anuññātaṃ hoti yathāsukhaṃ
ayyā ambaṃ paribhuñjantū 'ti. chabbaggiyā bhikkhū
taruṇañ ñeva ambaṃ pātāpetvā paribhuñjiṃsu. rañño ca

[page 109]
V. 5. 1-6.] CULLAVAGGA. 109
Māgadhassa Seniyassa Bimbisārassa ambena attho hoti.
atha kho rājā Māgadho Seniyo Bimbisāro manusse āṇāpesi:
gacchatha bhaṇe ārāmaṃ gantvā ambaṃ āharathā 'ti. evaṃ
devā 'ti kho te manussā rañño Māgadhassa Seniyassa Bimbi-
sārassa paṭissutvā ārāmaṃ gantvā ārāmapāle etad avocuṃ:
devassa bhaṇe ambena attho, ambaṃ dethā 'ti. n'; atth'; ayyo
ambaṃ, taruṇaṃ yeva ambaṃ pātāpetvā bhikkhū pari-
bhuñjiṃsū 'ti. atha kho te manussā rañño Māgadhassa
Seniyassa Bimbisārassa etam atthaṃ ārocesuṃ. supari-
bhuttaṃ bhaṇe ayyehi ambaṃ, api ca bhagavatā mattā
vaṇṇitā 'ti. manussā ujjhāyanti khīyanti vipācenti: kathañ
hi nāma samaṇā Sakyaputtiyā na mattaṃ jānitvā rañño
ambaṃ paribhuñjissantīti. assosuṃ kho bhikkhū tesaṃ ma-
nussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ. atha
kho te bhikkhū bhagavato etam athaṃ ārocesuṃ. na bhi-
kkhave ambaṃ paribhuñjitabbaṃ. yo paribhuñjeyya, āpatti
dukkaṭassā 'ti. ||1|| tena kho pana samayena aññatarassa
pūgassa saṃghabhattaṃ hoti. sūpe ambapesikāyo pakkhittā
honti. bhikkhū kukkuccāyantā na paṭigaṇhanti. paṭigaṇha-
tha bhikkhave paribhuñjatha. anujānāmi bhikkhave amba-
pesikan ti. tena kho pana samayena aññatarassa pūgassa
saṃghabhattaṃ hoti. te na pariyāpuṇiṃsu pesikaṃ kātuṃ,
bhattagge sakaleh'; eva ambehi caranti. bhikkhū kukkuccā-
yantā na paṭigaṇhanti. paṭigaṇhatha bhikkhave paribhuñja-
tha. anujānāmi bhikkhave pañcahi samaṇakappehi pha-
laṃ paribhuñjituṃ aggiparicitaṃ satthaparicitaṃ nakha-
paricitaṃ abījaṃ nivattabījañ ñeva pañcamaṃ. anujānāmi
bhikkhave imehi pañcahi samaṇakappehi phalaṃ paribhuñji-
tun ti. ||2||5||
tena kho pana samayena aññataro bhikkhu ahinā daṭṭho
kālaṃkato hoti. bhagavato etam atthaṃ ārocesuṃ. na ha
nūna so bhikkhave bhikkhu cattāri ahirājakulāni mettena
cittena phari. sace hi so bhikkhave bhikkhu cattāri ahirā-
jakulāni mettena cittena phareyya na hi so bhikkhave bhi-
kkhu ahinā daṭṭho kālaṃ kareyya. katamāni cattāri ahirā-
jakulāni. Virūpakkhaṃ ahirājakulaṃ, Erāpathaṃ ahirā-
jakulaṃ, Chabyāputtaṃ ahirājakulaṃ, Kaṇhāgotamakaṃ

[page 110]
110 CULLAVAGGA. [V. 6-8. 1.
ahirājakulaṃ. na ha nūna so bhikkhave bhikkhu imāni
cattāri ahirājakulāni mettena cittena phari. sace hi so bhi-
kkhave bhikkhu imāni cattāri ahirājakulāni mettena cittena
phareyya na hi so bhikkhave bhikkhu ahinā daṭṭho kālaṃ
kareyya. anujānāmi bhikkhave imāni cattāri ahirājakulāni
mettena cittena pharituṃ attaguttiyā attarakkhāya attapa-
rittaṃ kātuṃ. evañ ca pana bhikkhave kātabbaṃ:
Virūpakkhehi me mettaṃ, mettaṃ Erāpathehi me,
Chabyāputtehi me mettaṃ, mettaṃ Kaṇhāgotamakehi ca, |
apādakehi me mettaṃ, mettaṃ dvipādakehi me,
catuppadehi me mettaṃ, mettaṃ bahuppadehi me. |
mā maṃ apādako hiṃsi, mā maṃ hiṃsi dvipādako,
mā maṃ catuppado hiṃsi, mā maṃ hiṃsi bahuppado. |
sabbe sattā sabbe pāṇā sabbe bhūtā ca kevalā
sabbe bhadrāni passantu, mā kiñci pāpam āgamā. |
appamāṇo buddho appamāṇo dhammo appamāṇo saṃgho,
pamāṇavantāni siriṃsapāni ahivicchikā satapadī uṇṇanā-
bhisarabū mūsikā. katā me rakkhā katā me parittā, paṭi-
kkamantu bhūtāni, so 'haṃ namo bhagavato namo sattannaṃ
sammāsambuddhānan ti. anujānāmi bhikkhave lohitaṃ
mocetun ti. ||6||
tena kho pana samayena aññataro bhikkhu anabhiratiyā
pīḷito attano aṅgajātaṃ chindi. bhagavato etam atthaṃ
ārocesuṃ. aññamhi so bhikkhave moghapuriso chetabbamhi
aññaṃ chindi. na bhikkhave attano aṅgajātaṃ che-
tabbaṃ. yo chindeyya, āpatti thullaccayassā 'ti. ||7||
tena kho pana samayena Rājagahakassa seṭṭhissa mah-
agghassa candanasārassa candanagaṇṭhī uppannā hoti. atha
kho Rājagahakassa seṭṭhissa etad ahosi: yaṃ nūnāhaṃ imāya
candanagaṇṭhiyā pattaṃ likhāpeyyaṃ lekhañ ca me paribho-
gaṃ bhavissati pattañ ca dānaṃ dassāmīti. atha kho Rāja-
gahako seṭṭhi tāya candanagaṇṭhiyā pattaṃ likhāpetvā
sikkāya pakkhipitvā veḷagge ālaggetvā veḷuparamparāya
bandhitvā evam āha: yo samaṇo vā brāhmaṇo vā arahā c'
eva iddhimā ca dinnaṃ yeva pattaṃ oharatū 'ti. atha kho

[page 111]
V. 8. 1-2.] CULLAVAGGA. 111
Pūraṇo Kassapo yena Rājagahako seṭṭhi ten'; upasaṃkami,
upasaṃkamitvā Rājagahakaṃ {seṭṭhiṃ} etad avoca: ahaṃ hi
gahapati arahā c'; eva iddhimā ca, dehi me pattan ti. sace
bhante āyasmā arahā c'; eva iddhimā ca, dinnaṃ yeva pattaṃ
oharatū 'ti. atha kho Makkhali Gosālo, Ajito Kesa-
kambalī, Pakudho Kaccāyano, Sañjayo Belaṭṭhi-
putto, nigaṇṭho Nātaputto yena Rājagahako seṭṭhi ten'
upasaṃkami . . . oharatū 'ti. tena kho pana samayena
āyasmā ca Mahāmoggallāno āyasmā ca Piṇḍolabhā-
radvājo pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya
Rājagahaṃ piṇḍāya pavisiṃsu. atha kho āyasmā Piṇḍola-
bhāradvājo āyasmantaṃ Mahāmoggallānaṃ etad avoca:
āyasmā kho Mahāmoggallāno arahā c'; eva iddhimā ca,
gacchāvuso Moggallāna etaṃ pattaṃ ohara, tuyh'; eso
patto 'ti. āyasmā kho Piṇḍolabhāradvājo arahā c'; eva
iddhimā ca, gacchāvuso Bhāradvāja etaṃ pattaṃ ohara,
tuyh'; eso patto 'ti. atha kho āyasmā Piṇḍolabhāradvājo
vehāsaṃ abbhuggantvā taṃ pattaṃ gahetvā tikkhattuṃ
Rājagahaṃ anupariyāsi. tena kho pana samayena Rājaga-
hako seṭṭhi saputtadāro sake nivesane ṭhito hoti pañjaliko
namassamāno idh'; eva bhante ayyo Bhāradvājo amhākaṃ
nivesane patiṭṭhātū 'ti. atha kho āyasmā Piṇḍolabhāradvājo
Rājagahakassa seṭṭhissa nivesane patiṭṭhāsi. atha kho Rā-
jagahako seṭṭhi āyasmato Piṇḍolabhāradvājassa hatthato
pattaṃ gahetvā mahagghassa khādaniyassa pūretvā āyasmato
Piṇḍolabhāradvājassa pādāsi. atha kho āyasmā Piṇḍolabhā-
radvājo taṃ pattaṃ gahetvā ārāmaṃ agamāsi. ||1|| assosuṃ
kho manussā: ayyena kira Piṇḍolabhāradvājena Rājagaha-
kassa seṭṭhissa patto ohārito 'ti, te ca manussā uccāsaddā
mahāsaddā āyasmantaṃ Piṇḍolabhāradvājaṃ piṭṭhito-piṭṭhito
anubandhiṃsu. assosi kho bhagavā uccāsaddaṃ mahāsaddaṃ,
sutvāna āyasmantaṃ Ānandaṃ āmantesi: kiṃ nu kho so
Ānanda uccāsaddo mahāsaddo 'ti. āyasmatā bhante Piṇḍo-
labhāradvājena Rājagahakassa seṭṭhissa patto ohārito, asso-
suṃ kho bhante manussā ayyena kira . . . ohārito 'ti, te ca
bhante manussā . . . anubaddhā, so eso bhante bhagavā
uccāsaddo mahāsaddo 'ti. atha kho bhagavā etasmiṃ nidāne
etasmiṃ pakaraṇe bhikkhusaṃghaṃ sannipātāpetvā āyas-

[page 112]
112 CULLAVAGGA. [V. 8. 2-9. 2.
mantaṃ Piṇḍolabhāradvājaṃ paṭipucchi: saccaṃ kira
tayā Bhāradvāja Rājagahakassa seṭṭhissa patto ohārito 'ti.
saccaṃ bhagavā. vigarahi buddho bhagavā: ananucchavi-
yaṃ Bhāradvāja ananulomikaṃ . . . akaraṇīyaṃ. kathaṃ
hi nāma tvaṃ Bhāradvāja chavassa dārupattassa kāraṇā
gihīnaṃ uttarimanussadhammaṃ iddhipāṭihāriyaṃ dassessasi.
seyyathāpi Bhāradvāja mātugāmo chavassa māsakarūpassa
kāraṇā kopīnaṃ dasseti evam eva kho tayā Bhāradvāja
chavassa dārupattassa kāraṇā gihīnaṃ uttarimanussadha-
mmaṃ iddhipāṭihāriyaṃ dassitaṃ. n'; etaṃ Bhāradvāja
appasannānaṃ . . . vigarahitvā dhammiṃ kathaṃ katvā
bhikkhū āmantesi: na bhikkhave gihīnaṃ uttarimanussa-
dhammaṃ iddhipāṭihāriyaṃ dassetabbaṃ. yo dasseyya,
āpatti dukkaṭassa. bhindath'; etaṃ bhikkhave dārupattaṃ,
sakalikaṃ-sakalikaṃ katvā bhikkhūnaṃ añjanupapisanaṃ
detha. na ca bhikkhave dārupatto dhāretabbo. yo dhā-
reyya, āpatti dukkaṭassā 'ti. ||2||8||
tena kho pana samayena chabbaggiyā bhikkhū uccā-
vace patte dhārenti sovaṇṇamayaṃ rūpiyamayaṃ. manussā
ujjhāyanti . . . kāmabhogino 'ti. bhagavato etam atthaṃ
ārocesuṃ. na bhikkhave sovaṇṇamayo patto dhāretabbo,
na rūpiyamayo patto dhāretabbo, na maṇimayo p. dh.,
na veḷuriyamayo p. dh., na phalikamayo p. dh., na kaṃsa-
mayo p. dh., na kācamayo p. dh., na tipumayo p. dh., na
sīsamayo p. dh., na tambalohamayo patto dhāretabbo. yo
dhāreyya, āpatti dukkaṭassa. anujānāmi bhikkhave dve
patte ayopattaṃ mattikāpattan ti. ||1|| tena kho pana
samayena pattamūlaṃ ghaṃsīyati. bhagavato etam atthaṃ
ārocesuṃ. anujānāmi bhikkhave pattamaṇḍalan ti. tena
kho pana samayena chabbaggiyā bhikkhū uccāvacāni
pattamaṇḍalāni dhārenti sovaṇṇamayaṃ rūpiyamayaṃ. ma-
nussā ujjhāyanti . . . kāmabhogino 'ti. bhagavato etam
atthaṃ ārocesuṃ. na bhikkhave uccāvacāni pattamaṇḍalāni
dhāretabbāni. yo dhāreyya, āpatti dukkaṭassa. anujānāmi
bhikkhave dve pattamaṇḍalāni tipumayaṃ sīsamayan ti.
bahalāni maṇḍalāni na acchupīyanti. bhagavato etam
atthaṃ ārocesuṃ. anujānāmi bhikkhave likhitun ti. valiṃ

[page 113]
V. 9. 2-4.] CULLAVAGGA. 113
honti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhi-
kkhave makaradantakaṃ chinditun ti. tena kho pana
samayena chabbaggiyā bhikkhū citrāni pattamaṇḍalāni dhā-
renti rūpakokiṇṇāni bhatikammakatāni, tāni rathikāya pi
dassentā āhiṇḍanti. manussā ujjhāyanti . . . kāmabhogino
'ti. bhagavato etam atthaṃ ārocesuṃ. na bhikkhave
citrāni {pattamaṇḍalāni} dhāretabbāni rūpakokiṇṇāni bhati-
kammakatāni. yo dhāreyya, āpatti dukkaṭassa. anujānāmi
bhikkhave pakatimaṇḍalan ti. ||2|| tena kho pana samayena
bhikkhū saudakaṃ pattaṃ paṭisāmenti, patto dussati. bha-
gavato etam atthaṃ ārocesuṃ. na bhikkhave saudako patto
paṭisāmetabbo. yo paṭisāmeyya, āpatti dukkaṭassa. anujā-
nāmi bhikkhave otāpetvā pattaṃ paṭisāmetun ti. tena kho
pana samayena bhikkhū saudakaṃ pattaṃ otāpenti, patto
duggandho hoti. bhagavato etam atthaṃ ārocesuṃ. na
bhikkhave saudako patto otāpetabbo. yo otāpeyya, āpatti
dukkaṭassa. anujānāmi bhikkhave vodakaṃ katvā otāpetvā
pattaṃ paṭisāmetun ti. tena kho pana samayena bhikkhū
uṇhe pattaṃ nidahanti, pattassa vaṇṇo dussati. bhagavato
etam atthaṃ ārocesuṃ. na bhikkhave uṇhe patto nidahi-
tabbo. yo nidaheyya, āpatti dukkaṭassa. anujānāmi bhi-
kkhave muhuttaṃ uṇhe otāpetvā pattaṃ paṭisāmetun ti. ||3||
tena kho pana samayena sambahulā pattā ajjhokāse anādhārā
nikkhittā honti. vātamaṇḍalikāya āvaṭṭitvā pattā bhijjiṃsu.
bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave
pattādhārakan ti. tena kho pana samayena bhikkhū mi-
ḍhante pattaṃ nikkhipanti, paripatitvā patto bhijjati.
bhagavato etam atthaṃ ārocesuṃ. na bhikkhave miḍhante
patto nikkhipitabbo. yo nikkhipeyya, āpatti dukkaṭassā 'ti.
tena kho pana samayena bhikkhū paribhaṇḍante pattaṃ
nikkhipanti, paripatitvā patto bhijjati. bhagavato etam
atthaṃ ārocesuṃ. na bhikkhave paribhaṇḍante patto
nikkhipitabbo. yo nikkhipeyya, āpatti dukkaṭassā 'ti. tena
kho pana samayena bhikkhū chamāya pattaṃ nikkujjanti,
oṭṭho ghaṃsīyati. bhagavato etam atthaṃ ārocesuṃ. anu-
jānāmi bhikkhave tiṇasanthārakan ti. tiṇasanthārako upa-
cikāhi khajjati. bhagavato etam atthaṃ ārocesuṃ. anujā-
nāmi bhikkhave colakan ti. colakaṃ upacikāhi khajjati.

[page 114]
114 CULLAVAGGA. [V. 9. 4-10. 1.
bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave
pattamāḷakan ti. pattamāḷakā paripatitvā patto bhijjati.
bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave
pattakaṇḍolikan ti. pattakaṇḍolikāya patto ghaṃsīyati.
bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave
pattatthavikan ti. aṃsavaddhako na hoti. bhagavato etam
atthaṃ ārocesuṃ. anujānāmi bhikkhave aṃsavaddhakaṃ
bandhanasuttakan ti. ||4|| tena kho pana samayena bhi-
kkhū bhittikhīle pi nāgadantake pi pattaṃ laggenti,
paripatitvā patto bhijjati. bhagavato etam atthaṃ āro-
cesuṃ. na bhikkhave patto laggetabbo. yo laggeyya,
āpatti dukkaṭassā 'ti. tena kho pana samayena bhikkhū
mañce pattaṃ nikkhipanti, satisammosā nisīdantā ottha-
ritvā pattaṃ bhindanti. bhagavato etam atthaṃ āro-
cesuṃ. na bhikkhave mañce patto nikkhipitabbo. yo
nikkhipeyya, āpatti dukkaṭassā 'ti. tena kho pana samayena
bhikkhū pīṭhe pattaṃ nikkhipanti, satisammosā nisīdantā
ottharitvā pattaṃ bhindanti. bhagavato etam atthaṃ āro-
cesuṃ. na bhikkhave pīṭhe patto nikkhipitabbo. yo
nikkhipeyya, āpatti dukkaṭassā 'ti. tena kho pana sam-
ayena bhikkhū aṅke pattaṃ nikkhipanti. satisammosā
vuṭṭhahanti, paripatitvā patto bhijjati. bhagavato etam
atthaṃ ārocesuṃ. na bhikkhave aṅke patto nikkhipitabbo.
yo nikkhipeyya, āpatti dukkaṭassā 'ti. tena kho pana sam-
ayena bhikkhū chatte pattaṃ nikkhipanti. vātamaṇḍalikāya
chattaṃ ukkhipīyati, paripatitvā patto bhijjati. bhagavato
etam atthaṃ ārocesuṃ. na bhikkhave chatte patto nikkhi-
pitabbo. yo nikkhipeyya, āpatti dukkaṭassā 'ti. tena kho
pana samayena bhikkhū pattahatthā kavāṭaṃ paṇāmenti.
kavāṭo āvaṭṭitvā patto bhijjati. bhagavato etam atthaṃ
ārocesuṃ. na bhikkhave pattahatthena kavāṭaṃ paṇāme-
tabbaṃ. yo paṇāmeyya, āpatti dukkaṭassā 'ti. ||5||9||
tena kho pana samayena bhikkhū tumbakaṭāhe piṇḍāya
caranti. manussā ujjhāyanti khīyanti vipācenti: seyyathā-
pi titthiyā 'ti. bhagavato etam atthaṃ ārocesuṃ. na bhi-
kkhave tumbakaṭāhe piṇḍāya caritabbaṃ. yo careyya,
āpatti dukkaṭassā 'ti. tena kho pana samayena bhikkhū

[page 115]
V. 10. 1-11. 2.] CULLAVAGGA. 115
ghaṭikaṭāhe piṇḍāya caranti. manussā ujjhāyanti . . .
titthiyā 'ti. bhagavato etam atthaṃ ārocesuṃ. na bhi-
kkhave ghaṭikaṭāhe piṇḍāya caritabbaṃ. yo careyya, āpatti
dukkaṭassā 'ti. ||1|| tena kho pana samayena aññataro bhi-
kkhu sabbapaṃsukūliko hoti, so chavasīsassa pattaṃ dhāreti.
aññatarā itthi passitvā bhītā vissaram akāsi: abbhuṃ me,
pisāco vata man ti. manussā ujjhāyanti khīyanti vipācenti:
kathaṃ hi nāma samaṇā Sakyaputtiyā chavasīsassa pattaṃ
dhāressanti seyyathāpi pisācillikā 'ti. bhagavato etam
atthaṃ ārocesuṃ. na bhikkhave chavasīsassa patto dhāre-
tabbo. yo dhāreyya, āpatti dukkaṭassa. na ca bhikkhave
sabbapaṃsukūlikena bhavitabbaṃ. yo bhaveyya, āpatti
dukkaṭassā 'ti. ||2|| tena kho pana samayena bhikkhū cala-
kāni pi aṭṭhikāni pi ucchiṭṭhodakam pi pattena nīharanti.
manussā ujjhāyanti khīyanti vipācenti: yasmiṃ yev'; ime
samaṇā Sakyaputtiyā bhuñjanti so 'va nesaṃ paṭiggaho 'ti.
bhagavato etam atthaṃ ārocesuṃ. na bhikkhave calakāni
vā aṭṭhikāni vā ucchiṭṭhodakaṃ vā pattena nīharitabbaṃ.
yo nīhareyya, āpatti dukkaṭassa. anujānāmi bhikkhave pa-
ṭiggahan ti. ||3||10||
tena kho pana samayena bhikkhū hatthena vipāṭetvā cīva-
raṃ sibbenti. cīvaraṃ vilomaṃ hoti. bhagavato etam atthaṃ
ārocesuṃ. anujānāmi bhikkhave satthakaṃ namatakan
ti. tena kho pana samayena saṃghassa daṇḍasatthakaṃ
uppannaṃ hoti. bhagavato etam atthaṃ ārocesuṃ. anujā-
nāmi bhikkhave daṇḍasatthakan ti. tena kho pana sam-
ayena chabbaggiyā bhikkhū uccāvace satthakadaṇḍe dhā-
renti sovaṇṇamayaṃ rūpiyamayaṃ. manussā ujjhāyanti . . .
kāmabhogino 'ti. bhagavato etam atthaṃ ārocesuṃ. na
bhikkhave uccāvacā satthakadaṇḍā dhāretabbā. yo dhāreyya,
āpatti dukkaṭassa. anujānāmi bhikkhave aṭṭhimayaṃ danta-
mayaṃ visāṇamayaṃ naḷamayaṃ veḷumayaṃ kaṭṭhamayaṃ
jatumayaṃ phalamayaṃ lohamayaṃ saṅkhanābhimayan ti.
||1|| tena kho pana samayena bhikkhū kukkuṭapattena pi
veḷupesikāya pi cīvaraṃ sibbenti, cīvaraṃ dussibbitaṃ
hoti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhi-
kkhave sūcin ti. sūciyo kaṇṇakitāyo honti. anujānāmi

[page 116]
116 CULLAVAGGA. [V. 11. 2-5.
bhikkhave sūcināḷikan ti. nāḷikāya pi kaṇṇakitāyo honti.
anujānāmi bhikkhave kiṇṇena pūretun ti. kiṇṇe pi kaṇṇa-
kitāyo honti. anujānāmi bhikkhave satthuyā pūretun ti.
satthuyāpi kaṇṇakitāyo honti. anujānāmi bhikkhave sari-
takan ti. saritake pi kaṇṇakitāyo honti. anujānāmi bhi-
kkhave madhusitthakena sāretun ti. saritakaṃ paribhijjati.
anujānāmi bhikkhave saritasipāṭikan ti. ||2|| tena kho pana
samayena bhikkhū tattha-tattha khīlaṃ nikhanitvā samban-
dhitvā cīvaraṃ sibbenti. cīvaraṃ vikaṇṇaṃ hoti. bhaga-
vato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave kaṭhi-
naṃ kaṭhinarajjuṃ tattha-tattha obandhitvā cīvaraṃ sibbe-
tun ti. visame kaṭhinaṃ pattharanti, kaṭhinaṃ paribhijjati.
na bhikkhave visame kaṭhinaṃ pattharitabbaṃ. yo pattha-
reyya, āpatti dukkaṭassā 'ti. chamāya kaṭhinaṃ pattharanti,
kaṭhinaṃ paṃsukitaṃ hoti. anujānāmi bhikkhave tiṇa-
santhārakan ti. kaṭhinassa anto jīrati. anujānāmi bhi-
kkhave anuvātaṃ paribhaṇḍaṃ āropetun ti. kaṭhinaṃ na
ppahoti. anujānāmi bhikkhave daṇḍakaṭhinaṃ pidalakaṃ
salākaṃ vinandhanarajjuṃ vinandhanasuttakaṃ vinandhitvā
cīvaraṃ sibbetun ti. suttantarikāyo visamā honti. anujā-
nāmi bhikkhave kaḷimbhakan ti. suttā vaṅkā honti. anu-
jānāmi bhikkhave moghasuttakan ti. ||3|| tena kho pana
samayena bhikkhū adhotehi pādehi kaṭhinaṃ akkamanti,
kaṭhinaṃ dussati. bhagavato etam atthaṃ ārocesuṃ. na
bhikkhave adhotehi pādehi kaṭhinaṃ akkamitabbaṃ. yo
akkameyya, āpatti dukkaṭassā 'ti. tena kho pana samayena
bhikkhū allehi pādehi kaṭhinaṃ akkamanti, kaṭhinaṃ
dussati. bhagavato etam atthaṃ ārocesuṃ. na bhikkhave
allehi pādehi kaṭhinaṃ akkamitabbaṃ. yo akkameyya,
āpatti dukkaṭassā 'ti. tena kho pana samayena bhikkhū
saupāhanā kaṭhinaṃ akkamanti, kaṭhinaṃ dussati. bhaga-
vato etam atthaṃ ārocesuṃ. na bhikkhave saupāhanena
kaṭhinaṃ akkamitabbaṃ. yo akkameyya, āpatti dukkaṭassā
'ti. ||4|| tena kho pana samayena bhikkhū cīvaraṃ sibbentā
aṅguliyā paṭigaṇhanti, aṅguliyo dukkhā honti. bhagavato
etam atthaṃ ārocesuṃ. anujānāmi bhikkhave paṭiggahan
ti. tena kho pana samayena chabbaggiyā bhikkhū uccā-
vace paṭiggahe dhārenti sovaṇṇamayaṃ rūpiyamayaṃ. ma-

[page 117]
V. 11. 5-12. 1.] CULLAVAGGA. 117
nussā ujjhāyanti . . . kāmabhogino 'ti. bhagavato etam
atthaṃ ārocesuṃ. na bhikkhave uccāvacā paṭiggahā dhāre-
tabbā. yo dhāreyya, āpatti dukkaṭassa. anujānāmi bhi-
kkhave aṭṭhimayaṃ --la-- saṅkhanābhimayan ti. tena
kho pana samayena sūciyo pi satthakāpi paṭiggahāpi nassanti.
bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave
āvesanavitthakan ti. āvesanavitthake samākulā honti. bha-
gavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave pa-
ṭiggahathavikan ti. aṃsavaddhako na hoti. bhagavato
etam atthaṃ ārocesuṃ. anujānāmi bhikkhave aṃsavaddha-
kaṃ bandhanasuttakan ti. ||5|| tena kho pana samayena
bhikkhū abbhokāse cīvaraṃ sibbentā sītena pi uṇhena pi
kilamanti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi
bhikkhave kaṭhinasālaṃ kaṭhinamaṇḍapan ti. kaṭhinasālā
nīcavatthukā hoti, udakena ottharīyati. bhagavato etam
atthaṃ ārocesuṃ. anujānāmi bhikkhave uccavatthukaṃ
kātun ti. cayo paripatati. anujānāmi bhikkhave cinituṃ
tayo caye iṭṭhakācayaṃ silācayaṃ dārucayan ti. ārohantā
vihaññanti. anujānāmi bhikkhave tayo sopāne iṭṭhakāsopā-
naṃ silāsopānaṃ dārusopānan ti. ārohantā paripatanti.
anujānāmi bhikkhave ālambanabāhan ti. kaṭhinasālāya
tiṇacuṇṇaṃ paripatati. anujānāmi bhikkhave ogumphetvā
ullittāvalittaṃ kātuṃ, setavaṇṇaṃ kāḷavaṇṇaṃ gerukapari-
kammaṃ mālākammaṃ latākammaṃ makaradantakaṃ pañca-
paṭṭhikaṃ cīvaravaṃsaṃ cīvararajjun ti. ||6|| tena kho pana
samayena bhikkhū cīvaraṃ sibbetvā tatth'; eva kaṭhinaṃ
ujjhitvā pakkamanti, undurehi pi upacikāhi pi khajjati.
bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave
kaṭhinaṃ saṃharitun ti. kaṭhinaṃ paribhijjati. anujānāmi
bhikkhave goghaṃsikāya kaṭhinaṃ saṃharitun ti. kaṭhi-
naṃ viveṭhiyati. anujānāmi bhikkhave bandhanarajjun ti.
tena kho pana samayena bhikkhū kuḍḍe pi thambhe pi
kaṭhinaṃ ussāpetvā pakkamanti, paripatitvā kaṭhinaṃ bhijja-
ti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave
bhittikhīle vā nāgadante vā laggetun ti. ||7||11||
atha kho bhagavā Rājagahe yathābhirantaṃ viharitvā
yena Vesālī tena cārikaṃ pakkāmi. tena kho pana sam-

[page 118]
118 CULLAVAGGA. [V. 12. 1-13. 2.
ayena bhikkhū sūcikam pi satthakam pi bhesajjam pi pattena
ādāya gacchanti. bhagavato etam atthaṃ ārocesuṃ. anujā-
nāmi bhikkhave bhesajjatthavikan ti. aṃsavaddhako na hoti.
anujānāmi bhikkhave aṃsavaddhakaṃ bandhanasuttakan ti.
tena kho pana samayena aññataro bhikkhu upāhanāyo kāya-
bandhane bandhitvā gāmaṃ piṇḍāya pāvisi. aññataro upā-
sako taṃ bhikkhuṃ abhivādento upāhanāyo sīsena ghaṭṭesi,
so bhikkhu maṅku ahosi. atha kho so bhikkhu ārāmaṃ
gantvā bhikkhūnaṃ etam atthaṃ ārocesi. bhikkhū bhaga-
vato etam atthaṃ ārocesuṃ anujānāmi bhikkhave upāha-
natthavikan ti. aṃsavaddhako na hoti. anujānāmi bhi-
kkhave aṃsavaddhakaṃ bandhanasuttakan ti. ||12||
tena kho pana samayena antarā magge udakaṃ akappiyaṃ
hoti, parissāvanaṃ na hoti. bhagavato etam atthaṃ āroce-
suṃ. anujānāmi bhikkhave parissāvanan ti. colakaṃ
na ppahoti. anujānāmi bhikkhave kaṭacchuparissāvanan ti.
colakaṃ na ppahoti. bhagavato etam atthaṃ ārocesuṃ.
anujānāmi bhikkhave dhammakarakan ti. ||1|| tena kho
pana samayena dve bhikkhū Kosalesu janapadesu addhā-
namaggapaṭipannā honti. eko bhikkhu anācāraṃ ācarati,
dutiyo bhikkhu taṃ bhikkhuṃ etad avoca: mā āvuso evarū-
paṃ akāsi, n'; etaṃ kappatīti. so tasmiṃ upanandhi. atha
kho so bhikkhu pipāsāya pīḷito upanandhaṃ bhikkhuṃ etad
avoca: dehi me āvuso parissāvanaṃ, pāniyaṃ pivissāmīti.
upanandho bhikkhu na adāsi. so bhikkhu pipāsāya pīḷito
kālam akāsi. atha kho so bhikkhu ārāmaṃ gantvā bhikkhū-
naṃ etam atthaṃ ārocesi. kim pana tvaṃ āvuso parissāva-
naṃ yāciyamāno na adāsīti. evam āvuso 'ti. ye te bhikkhū
appicchā te ujjhāyanti khīyanti vipācenti: kathañ hi nāma
bhikkhu parissāvanaṃ yāciyamāno na dassatīti. atha kho te
bhikkhū bhagavato etam atthaṃ ārocesuṃ. atha kho bhaga-
vā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṃghaṃ sanni-
pātāpetvā taṃ bhikkhuṃ paṭipucchi: saccaṃ kira tvaṃ bhi-
kkhu parissāvanaṃ yāciyamāno na adāsīti. saccaṃ bhagavā.
vigarahi buddho bhagavā: ananucchaviyaṃ te moghapurisa
ananulomikaṃ . . . akaranīyaṃ. kathañ hi nāma tvaṃ
moghapurisa parissāvanaṃ yāciyamāno na dassasi. n'; etaṃ

[page 119]
V. 13. 2-14. 2.] CULLAVAGGA. 119
moghapurisa appasannānaṃ vā pasādāya --la-- vigarahitvā
dhammiṃ kathaṃ katvā bhikkhū āmantesi: na bhikkhave
addhānamaggapaṭipannena bhikkhunā parissāvanaṃ yāciya-
mānena na dātabbaṃ. yo na dadeyya, āpatti dukkaṭassa.
na ca bhikkhave aparissāvanakena addhānamaggo paṭipajji-
tabbo. yo paṭipajjeyya, āpatti dukkaṭassa. sace na hoti
parissāvanaṃ vā dhammakarako vā, saṃghāṭikaṇṇo pi
adhiṭṭhātabbo iminā parissāvetvā pivissāmīti. ||2|| atha
kho bhagavā anupubbena cārikañ caramāno yena Vesālī
tad avasari. tatra sudaṃ bhagavā Vesāliyaṃ viharati
Mahāvane kūṭāgārasālāyaṃ. tena kho pana samayena
bhikkhū navakammaṃ karonti, parissāvanaṃ na sammati.
bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave
daṇḍaparissāvanan ti. daṇḍaparissāvanaṃ na sammati.
bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave
ottharakan ti. tena kho pana samayena bhikkhū makasehi
ubbāḷhā honti. bhagavato etam atthaṃ ārocesuṃ. anujā-
nāmi bhikkhave makasakuṭikan ti. ||3||13||
tena kho pana samayena Vesāliyaṃ paṇītānaṃ bhattānaṃ
bhattapaṭipāṭī adhiṭṭhitā hoti, bhikkhū paṇītāni bhojanāni
bhuñjitvā abhisannakāyā honti bahvābādhā. atha kho Jīvako
Komārabhacco Vesāliṃ agamāsi kenacid eva karaṇīyena.
addasā kho Jīvako Komārabhacco bhikkhū abhisannakāye
bahvābādhe, disvāna yena bhagavā ten'; upasaṃkami, upa-
saṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
ekamantaṃ nisinno kho Jīvako Komārabhacco bhagavantaṃ
etad avoca: etarahi bhante bhikkhū abhisannakāyā bahv-
ābādhā, sādhu bhante bhagavā bhikkhūnaṃ caṅkamañ ca
jantāgharañ ca anujānātu, evaṃ bhikkhū appābādhā bha-
vissantīti. atha kho bhagavā Jīvakaṃ Komārabhaccaṃ
dhammiyā kathāya sandassesi . . . sampahaṃsesi. atha
kho Jīvako Komārabhacco bhagavatā dhammiyā kathāya
sandassito . . . sampahaṃsito uṭṭhāyāsanā bhagavantaṃ
abhivādetvā padakkhiṇaṃ katvā pakkāmi. atha kho bha-
gavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ
katvā bhikkhū āmantesi: anujānāmi bhikkhave caṅkamañ
ca jantāgharañ cā 'ti. ||1|| tena kho pana samayena bhi-

[page 120]
120 CULLAVAGGA. [V. 14. 2-3.
kkhū visame caṅkame caṅkamanti, pādā dukkhā honti. bha-
gavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave samaṃ
kātun ti. caṅkamo nīcavatthuko hoti, udakena ottharīyati.
anujānāmi bhikkhave uccavatthukaṃ . . . (=ch. 11. 6)
. . . ālambanabāhan ti. tena kho pana samayena bhikkhū
caṅkame caṅkamantā paripatanti. bhagavato etam atthaṃ
ārocesuṃ. anujānāmi bhikkhave caṅkamanavedikan ti.
tena kho pana samayena bhikkhū ajjhokāse caṅkamantā
sītena pi uṇhena pi kilamanti. bhagavato etam atthaṃ
ārocesuṃ. anujānāmi bhikkhave caṅkamanasālan ti. caṅka-
manasālāya tiṇacuṇṇaṃ paripatati. anujānāmi bhikkhave
ogumphetvā . . . (=ch. 11. 6) . . . cīvararajjun ti. ||2||
jantāgharaṃ nīcavatthukaṃ hoti, udakena ottharīyati. anu-
jānāmi bhikkhave uccavatthukaṃ . . . (=ch. 11. 6) . . .
ālambanabāhan ti. jantāgharassa kavāṭaṃ na hoti. anujā-
nāmi bhikkhave kavāṭaṃ piṭṭhasaṃghāṭaṃ udukkhalikaṃ
uttarapāsakaṃ aggalavaṭṭiṃ kapisīsakaṃ sūcikaṃ ghaṭikaṃ
tālacchiddaṃ āviñchanacchiddaṃ āviñchanarajjun ti. jantā-
gharassa kuḍḍapādo jīrati. bhagavato etam atthaṃ ārocesuṃ.
anujānāmi bhikkhave maṇḍalikaṃ kātun ti. jantāgharassa
dhūmanettaṃ na hoti. anujānāmi bhikkhave dhūmanettan
ti. tena kho pana samayena bhikkhū khuddake jantāghare
majjhe aggiṭṭhānaṃ karonti, upacāro na hoti. anujānāmi
bhikkhave khuddake jantāghare ekamantaṃ aggiṭṭhānaṃ
kātuṃ, mahallake majjhe 'ti. jantāghare aggi mukhaṃ
ḍahati. anujānāmi bhikkhave mukhamattikan ti. hatthena
mattikaṃ tementi. anujānāmi bhikkhave mattikādoṇikan ti.
mattikā duggandhā hoti. anujānāmi bhikkhave vāsetun ti.
jantāghare aggi kāyaṃ ḍahati. anujānāmi bhikkhave uda-
kaṃ atiharitun ti. pātiyāpi pattena pi udakaṃ atiharanti.
anujānāmi bhikkhave udakaṭṭhānaṃ udakasarāvakan ti.
jantāgharaṃ tiṇacchadanaṃ na sedeti. anujānāmi bhi-
kkhave ogumphetvā ullittāvalittaṃ kātun ti. jantāgharaṃ
cikkhallaṃ hoti. anujānāmi bhikkhave santharituṃ tayo
santhāre iṭṭhakāsanthāraṃ silāsanthāraṃ dārusanthāran ti.
cikkhallaṃ yeva hoti. anujānāmi bhikkhave dhovitun ti.
udakaṃ santiṭṭhati. anujānāmi bhikkhave udakaniddham-
anan ti. tena kho pana samayena bhikkhū jantāghare

[page 121]
V. 14. 3-16. 1.] CULLAVAGGA. 121
chamāya nisīdanti gattāni kaṇḍuvanti. anujānāmi bhikkhave
jantāgharapīṭhan ti. tena kho pana samayena jantāgharaṃ
aparikkhittaṃ hoti. anujānāmi bhikkhave parikkhipituṃ
tayo pākāre iṭṭhakāpākāraṃ silāpākāraṃ dārupākāran ti. ||3||
koṭṭhako na hoti. anujānāmi bhikkhave koṭṭhakan ti.
koṭṭhako nīcavatthuko hoti, udakena ottharīyati. anujānāmi
bhikkhave uccavatthukaṃ . . . (=ch. 11. 6) . . . ālamba-
nabāhan ti. koṭṭhakassa kavāṭaṃ na hoti. anujānāmi bhi-
kkhave kavāṭaṃ piṭṭhasaṃghāṭaṃ udukkhalikaṃ uttarapā-
sakaṃ aggalavaṭṭiṃ kapisīsakaṃ sūcikaṃ ghaṭikaṃ tāla-
cchiddaṃ āviñchanacchiddaṃ āviñchanarajjun ti. koṭṭhake
tiṇacuṇṇaṃ paripatati. anujānāmi bhikkhave ogumphetvā
ullittāvalittaṃ kātuṃ setavaṇṇaṃ kāḷavaṇṇaṃ gerukapari-
kammaṃ mālākammaṃ latākammaṃ makaradantakaṃ pañca-
paṭṭhikan ti. ||4|| pariveṇaṃ cikkhallaṃ hoti. anujānāmi
bhikkhave marumbaṃ upakiritun ti. na pariyāpuṇanti.
anujānāmi bhikkhave padasilaṃ nikkhipitun ti. udakaṃ
santiṭṭhati. anujānāmi bhikkhave udakaniddhamanan ti.
||5||14||
tena kho pana samayena bhikkhū naggā naggaṃ abhivā-
denti naggā naggaṃ abhivādāpenti naggā naggassa pari-
kammaṃ karonti naggā naggassa parikammaṃ kārāpenti
naggā naggassa denti naggā paṭigaṇhanti naggā khādanti
naggā bhuñjanti naggā sāyanti naggā pivanti. bhagavato
etam atthaṃ ārocesuṃ. na bhikkhave naggo abhivāde-
tabbo na naggena abhivādetabbaṃ na naggo abhivādāpe-
tabbo na naggena abhivādāpetabbaṃ na naggena naggassa
parikammaṃ kātabbaṃ na naggena naggassa parikammaṃ
kārāpetabbaṃ na naggena naggassa dātabbaṃ na naggena
paṭiggahetabbaṃ na naggena khāditabbaṃ na naggena
bhuñjitabbaṃ na naggena sāyitabbaṃ na naggena pātabbaṃ.
yo piveyya, āpatti dukkaṭassā 'ti. ||15||
tena kho pana samayena bhikkhū jantāghare chamāya
cīvaraṃ nikkhipanti, cīvaraṃ paṃsukitaṃ hoti. bhagavato
etam atthaṃ ārocesuṃ. anujānāmi bhikkhave cīvaravaṃsaṃ
cīvararajjun ti. deve vassante cīvaraṃ ovassati. anujānāmi

[page 122]
122 CULLAVAGGA. [V. 16. 1-17. 2.
bhikkhave jantāgharasālan ti. jantāgharasāla nīcavatthu-
kā hoti . . . ālambanabāhan ti. jantāgharasālāya tiṇacu-
ṇṇaṃ paripatati . . . cīvararajjun ti. ||1|| tena kho pana
samayena bhikkhū jantāghare pi udake pi parikammaṃ
kātuṃ kukkuccāyanti. bhagavato etam atthaṃ ārocesuṃ.
anujānāmi bhikkhave tisso paṭicchādiyo jantāgharapaṭicchā-
diṃ udakapaṭicchādiṃ vatthapaṭicchādin ti. tena kho pana
samayena jantāghare udakaṃ na hoti. bhagavato etam
atthaṃ ārocesuṃ. anujānāmi bhikkhave udapānan ti.
udapānassa kūlaṃ lujjati. anujānāmi bhikkhave cinituṃ
tayo caye iṭṭhakācayaṃ silācayaṃ dārucayan ti. udapāno
nīcavatthuko hoti . . . ālambanabāhan ti. tena kho pana
samayena bhikkhū vallikāya pi kāyabandhanena pi udakaṃ
vāhanti. anujānāmi bhikkhave udakavāhanarajjun ti. hatthā
dukkhā honti. anujānāmi bhikkhave tulaṃ karakaṭakaṃ
cakkavaṭṭakan ti. bhājanā bahuṃ bhijjanti. anujānāmi bhi-
kkhave tayo vārake lohavārakaṃ dāruvārakaṃ camma-
khaṇḍan ti. tena kho pana samayena bhikkhū ajjhokāse
udakaṃ vāhantā sītena pi uṇhena pi kilamanti. bhagavato
etam atthaṃ ārocesuṃ. anujānāmi bhikkhave udapānasā-
lan ti. udapānasālāya tiṇacuṇṇaṃ paripatati . . . cīvararajjun
ti. udakapāno apāruto hoti, tiṇacuṇṇehi pi paṃsukehi pi
okirīyati. anujānāmi bhikkhave apidhānan ti. udakabhā-
janaṃ na saṃvijjati. anujānāmi bhikkhave udakadoṇiṃ
udakakaṭāhan ti. ||2||16||
tena kho pana samayena bhikkhū ārāme tahaṃ-tahaṃ
nahāyanti, ārāmo cikkhallo hoti. bhagavato etam atthaṃ
ārocesuṃ. anujānāmi bhikkhave candanikan ti. canda-
nikā pākatā hoti, bhikkhū hirīyanti nahāyituṃ. anujānāmi
bhikkhave parikkhipituṃ tayo pākāre iṭṭhakāpākāraṃ silā-
pākāraṃ dārupākāran ti. candanikā cikkhallā hoti. anujā-
nāmi bhikkhave santharituṃ tayo santhāre iṭṭhakāsanthāraṃ
silāsanthāraṃ dārusanthāran ti. udakaṃ santiṭṭhati. anu-
jānāmi bhikkhave udakaniddhamanan ti. tena kho pana
samayena bhikkhūnaṃ gattāni sītikatāni honti. bhagavato
etam atthaṃ ārocesuṃ. anujānāmi bhikkhave udakapuñcha-
niṃ colakena pi paccuddharitun ti. ||1|| tena kho pana

[page 123]
V. 17. 2-19. 1.] CULLAVAGGA. 123
samayena aññataro upāsako saṃghassa atthāya pokkharaṇiṃ
kāretukāmo hoti. bhagavato etam atthaṃ ārocesuṃ. anu-
jānāmi bhikkhave pokkharaṇin ti. pokkharaṇiyā kūlaṃ
lujjati. anujānāmi bhikkhave cinituṃ tayo caye iṭṭhakā-
cayaṃ silācayaṃ dārucayan ti. ārohantā vihaññanti. anu-
jānāmi bhikkhave tayo sopāne {iṭṭhakāsopānaṃ} silāsopānaṃ
dārusopānan ti. ārohantā paripatanti. anujānāmi bhi-
kkhave ālambanabāhan ti. pokkharaṇiyā udakaṃ purāṇaṃ
hoti. anujānāmi bhikkhave udakāyatikaṃ udakaniddha-
manan ti. tena kho pana samayena aññataro bhikkhu
saṃghassa atthāya nillekhaṃ jantāgharaṃ kattukāmo hoti.
bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave
nillekhaṃ jantāgharan ti. ||2||17||
tena kho pana samayena chabbaggiyā bhikkhū catumā-
saṃ nisīdanena vippavasanti. bhagavato etam atthaṃ āro-
cesuṃ. na bhikkhave catumāsaṃ nisīdanena vippavasi-
tabbaṃ. yo vippavaseyya, āpatti dukkaṭassā 'ti. tena kho
pana samayena chabbaggiyā bhikkhū pupphābhikiṇṇesu
sayanesu sayanti. manussā vihāracārikaṃ āhiṇḍantā passitvā
ujjhāyanti . . . kāmabhogino 'ti. bhagavato etam atthaṃ
ārocesuṃ. na bhikkhave pupphābhikiṇṇesu sayanesu sayi-
tabbaṃ. so sayeyya, āpatti dukkaṭassā 'ti. tena kho pana
samayena manussā gandham pi mālam pi ādāya ārāmaṃ
āgacchanti. bhikkhū kukkuccāyantā na paṭigaṇhanti. bha-
gavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave gan-
dhaṃ gahetvā kavāṭe pañcaṅgulikaṃ dātuṃ, pupphaṃ ga-
hetvā vihāre ekamantaṃ nikkhipitun ti. ||18||
tena kho pana samayena saṃghassa namatakaṃ uppa-
nnaṃ hoti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi
bhikkhave namatakan ti. atha kho bhikkhūnaṃ etad ahosi:
namatakaṃ adhiṭṭhātabbaṃ nu kho udāhu vikappetabban ti.
na bhikkhave namatakaṃ adhiṭṭhātabbaṃ na vikappetabban
ti. tena kho pana samayena chabbaggiyā bhikkhū āsittak-
ūpadhāne bhuñjanti. manussā ujjhāyanti . . . kāmabhogino
'ti. bhagavato etam atthaṃ ārocesuṃ. na bhikkhave
āsittakūpadhāne bhuñjitabbaṃ. yo bhuñjeyya, āpatti

[page 124]
124 CULLAVAGGA. [V. 19. 1-20. 2.
dukkaṭassā 'ti. tena kho pana samayena aññataro bhikkhu
gilāno hoti, so bhuñjamāno na sakkoti hatthena pattaṃ
sandhāretuṃ. bhagavato etam atthaṃ ārocesuṃ. anujā-
nāmi bhikkhave maḷorikan ti. ||1|| tena kho pana sam-
ayena chabbaggiyā bhikkhū ekabhājane pi bhuñjanti eka-
thālake pi pivanti ekamañce pi tuvaṭṭenti ekattharaṇāpi
tuvaṭṭenti ekapāvuraṇāpi tuvaṭṭenti ekattharaṇapāvuraṇāpi
tuvaṭṭenti. manussā ujjhāyanti . . . kāmabhogino 'ti.
bhagavato etam atthaṃ ārocesuṃ. na bhikkhave ekabhā-
jane bhuñjitabbaṃ, na ekathālake pātabbaṃ, na ekamañce
tuvaṭṭitabbaṃ, na ekattharaṇā tuvaṭṭitabbaṃ, na ekapāvu-
raṇā tuvaṭṭitabbaṃ, na ekattharaṇapāvuraṇā tuvaṭṭitabbaṃ.
yo tuvaṭṭeyya, āpatti dukkaṭassā 'ti. ||2||19||
tena kho pana samayena Vaḍḍho Licchavi Mettiya-
bhummajakānaṃ bhikkhūnaṃ sahāyo hoti. atha kho
Vaḍḍho Licchavi yena Mettiyabhummajakā bhikkhū ten'
upasaṃkami, upasaṃkamitvā Mettiyabhummajake bhikkhū
etad avoca: vandāmi ayyā 'ti. evaṃ vutte Mettiyabhumma-
jakā bhikkhū nālapiṃsu. dutiyam pi kho . . . tatiyam pi
kho Vaḍḍho Licchavi Mettiyabhummajake bhikkhū etad
avoca: vandāmi ayyā 'ti. tatiyam pi kho Mettiyabhumma-
jakā bhikkhū nālapiṃsu. ky āhaṃ ayyānaṃ aparajjhāmi,
kissa maṃ ayyā nālapantīti. tathā hi pana tvaṃ āvuso
Vaḍḍha amhe Dabbena Mallaputtena viheṭhiyamāne
ajjhupekkhasīti. ky āhaṃ ayyā karomīti. sace kho tvaṃ
āvuso Vaḍḍha iccheyyāsi ajj'; eva bhagavā āyasmantaṃ
Dabbaṃ Mallaputtaṃ nāsāpeyyā 'ti. ky āhaṃ ayyā karomi,
kiṃ mayā sakkā kātun ti. ehi tvaṃ āvuso Vaḍḍha yena
bhagavā ten'; upasaṃkama, upasaṃkamitvā bhagavantaṃ
evaṃ vadehi: idaṃ bhante na channaṃ na paṭirūpaṃ, yā-
yaṃ bhante disā abhayā anītikā anupaddavā sāyaṃ disā
sabhayā saītikā saupaddavā, yato nivātaṃ tato pavātaṃ, uda-
kaṃ maññe ādittaṃ, ayyena me Dabbena Mallaputtena pajā-
patī dūsitā 'ti. ||1|| evaṃ ayyā 'ti kho Vaḍḍho Licchavi
Mettiyabhummajakānaṃ bhikkhūnaṃ paṭissutvā yena bha-
gavā ten'; upasaṃkami, upasaṃkamitvā bhagavantaṃ abhivā-
detvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho Vaḍḍho

[page 125]
V. 20. 2-5.] CULLAVAGGA. 125
Licchavi bhagavantaṃ etad avoca: idaṃ bhante na channaṃ
. . . dūsitā 'ti. atha kho bhagavā etasmiṃ nidāne etasmiṃ
pakaraṇe bhikkhusaṃghaṃ sannipātāpetvā āyasmantaṃ Da-
bbaṃ Mallaputtaṃ paṭipucchi: sarasi tvaṃ Dabba evarūpaṃ
kattā yathāyaṃ Vaḍḍho āhā 'ti. yathā maṃ bhante bhagavā
jānātīti. dutiyam pi kho bhagavā --la--, tatiyam pi kho
bhagavā āyasmantaṃ Dabbaṃ Mallaputtaṃ etad avoca:
sarasi . . . āhā 'ti. yathā maṃ bhante bhagavā jānātīti.
na kho Dabba Dabbā evaṃ nibbeṭhenti, sace tayā kataṃ
katan ti vadehi, sace akataṃ akatan ti vadehīti. yato 'haṃ
bhante jāto nābhijānāmi supinantena pi methunaṃ dha-
mmaṃ paṭisevitā pag eva jāgaro 'ti. ||2|| atha kho bhagavā
bhikkhū āmantesi: tena hi bhikkhave saṃgho Vaḍḍhassa
Licchavissa pattaṃ nikkujjatu asambhogaṃ saṃghena
karotu. aṭṭhahi bhikkhave aṅgehi samannāgatassa upāsa-
kassa patto nikkujjitabbo: bhikkhūnaṃ alābhāya parisakkati,
bhikkhūnaṃ anatthāya parisakkati, bhikkhūnaṃ avāsāya
parisakkati, bhikkhū akkosati paribhāsati, bhikkhū bhi-
kkhūhi bhedeti, buddhassa avaṇṇaṃ bhāsati, dhammassa
avaṇṇaṃ bhāsati, saṃghassa avaṇṇaṃ bhāsati. anujānāmi
bhikkhave imehi aṭṭhah'; aṅgehi samannāgatassa upāsakassa
pattaṃ nikkujjituṃ. ||3|| evañ ca pana bhikkhave nikkujji-
tabbo: vyattena bhikkhunā paṭibalena saṃgho ñāpetabbo:
suṇātu me bhante saṃgho. Vaḍḍho Licchavi āyasmantaṃ
Dabbaṃ Mallaputtaṃ amūlikāya sīlavipattiyā anuddhaṃseti.
yadi saṃghassa pattakallaṃ saṃgho Vaḍḍhassa Licchavissa
pattaṃ nikkujjeyya asambhogaṃ saṃghena kareyya. esā
ñatti. suṇātu me bhante saṃgho. Vaḍḍho . . . anuddhaṃseti.
saṃgho Vaḍḍhassa Licchavissa pattaṃ nikkujjati asambho-
gaṃ saṃghena karoti. yassāyasmato khamati Vaḍḍhassa
Licchavissa pattassa nikkujjanā asambhogaṃ saṃghena
karaṇaṃ so tuṇh'; assa, yassa na kkhamati so bhāseyya.
nikkujjito saṃghena Vaḍḍhassa Licchavissa patto asambhogo
saṃghena. khamati . . . dhārayāmīti. ||4|| atha kho āyasmā
Ānando pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya
yena Vaḍḍhassa Licchavissa nivesanaṃ ten'; upasaṃkami,
upasaṃkamitvā Vaḍḍhaṃ Licchaviṃ etad avoca: saṃghena
te āvuso Vaḍḍha patto nikkujjito asambhogo 'si saṃghenā 'ti.

[page 126]
126 CULLAVAGGA. [V. 20. 5-7.
atha kho Vaḍḍho Licchavi saṃghena kira me patto nikkujjito
asambhogo 'mhi kira saṃghenā 'ti tatth'; eva mucchito pa-
pato. atha kho Vaḍḍhassa Licchavissa mittāmaccā ñātisā-
lohitā Vaḍḍhaṃ Licchaviṃ etad avocuṃ: alaṃ āvuso Vaḍḍha
mā soci mā paridevi, mayaṃ bhagavantaṃ pasādessāma bhi-
kkhusaṃghañ cā 'ti. atha kho Vaḍḍho Licchavi saputta-
dāro samittāmacco sañātisālohito allavattho allakeso yena
bhagavā ten'; upasaṃkami, upasaṃkamitvā bhagavato pādesu
sirasā nipatitvā bhagavantaṃ etad avoca: accayo maṃ bhante
accagamā yathā bālaṃ yathā mūḷhaṃ yathā akusalaṃ yo
'haṃ ayyaṃ Dabbaṃ Mallaputtaṃ amūlikāya sīlavipattiyā
anuddhaṃsesiṃ, tassa me bhante bhagavā accayaṃ accayato
paṭigaṇhātu āyatiṃ saṃvarāyā 'ti. taggha tvaṃ āvuso
Vaḍḍha accayo accagamā yathā bālaṃ yathā mūḷhaṃ yathā
akusalaṃ yaṃ tvaṃ Dabbaṃ Mallaputtaṃ amūlikāya sīlavi-
pattiyā anuddhaṃsesi. yato ca kho tvaṃ āvuso Vaḍḍha
accayaṃ accayato disvā yathādhammaṃ paṭikarosi tan te
mayaṃ paṭigaṇhāma, vuḍḍhi h'; esā āvuso Vaḍḍha ariyassa
vinaye yo accayaṃ accayato disvā yathādhammaṃ paṭikaroti
āyatiṃ saṃvaraṃ āpajjatīti. ||5|| atha kho bhagavā bhi-
kkhū āmantesi: tena hi bhikkhave saṃgho Vaḍḍhassa
Licchavissa pattaṃ ukkujjatu sambhogaṃ saṃghena
karotu. aṭṭhahi bhikkhave aṅgehi samannāgatassa upāsa-
kassa patto ukkujjitabbo: na bhikkhūnaṃ alābhāya pari-
sakkati, na bhikkhūnaṃ anatthāya parisakkati, na bhi-
kkhūnaṃ avāsāya parisakkati, na bhikkhū akkosati paribhā-
sati, na bhikkhū bhikkhūhi bhedeti, na buddhassa avaṇṇaṃ
bhāsati, na dhammassa avaṇṇaṃ bhāsati, na saṃghassa
avaṇṇaṃ bhāsati. anujānāmi bhikkhave imehi aṭṭhah'
aṅgehi samannāgatassa upāsakassa pattaṃ ukkujjituṃ. ||6||
evañ ca pana bhikkhave ukkujjitabbo: tena bhikkhave
Vaḍḍhena Licchavinā saṃghaṃ upasaṃkamitvā ekaṃsaṃ
uttarāsaṅgaṃ karitvā bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ
nisīditvā añjaliṃ paggahetvā evam assa vacanīyo: saṃghena
me bhante patto nikkujjito asambhogo 'mhi saṃghena, so
'haṃ bhante sammāvattāmi lomaṃ pātemi netthāraṃ vattā-
mi saṃghaṃ pattukkujjanaṃ yācāmīti. dutiyam pi yācitabbā,
tatiyam pi yācitabbā. vyattena bhikkhunā paṭibalena

[page 127]
V. 20. 7-21. 2.] CULLAVAGGA. 127
saṃgho ñāpetabbo: suṇātu me bhante saṃgho. saṃghena
Vaḍḍhassa Licchavissa patto nikkujjito asambhogo saṃghena,
so sammāvattati . . . yācati. yadi saṃghassa pattakallaṃ,
saṃgho Vaḍḍhassa Licchavissa pattaṃ ukkujjeyya sambho-
gaṃ saṃghena kareyya. esā ñatti. suṇātu me bhante
saṃgho. saṃghena Vaḍḍhassa . . . yācati. saṃgho Va-
ḍḍhassa Licchavissa pattaṃ ukkujjati sambhogaṃ saṃghena
karoti. yassāyasmato khamati Vaḍḍhassa Licchavissa pa-
ttassa ukkujjanā sambhogaṃ saṃghena karaṇaṃ so tuṇh'
assa, yassa na kkhamati so bhāseyya. ukkujjito saṃghena
Vaḍḍhassa Licchavissa patto sambhogo saṃghena. khamati
. . . {dhārayāmīti.} ||7||20||
atha kho bhagavā Vesāliyaṃ yathābhirantaṃ viharitvā
yena Bhaggā tena cārikaṃ pakkāmi. anupubbena cārikañ
caramāno yena Bhaggā tad avasari. tatra sudaṃ bhagavā
Bhaggesu viharati Suṃsumāragire Bhesakaḷāvane
migadāye. tena kho pana samayena Bodhissa rājaku-
mārassa Kokanado nāma pāsādo acirakārito hoti anajjhā-
vuttho samaṇena vā brāhmaṇena vā kenaci vā manussabhū-
tena. atha kho Bodhi rājakumāro Sañjikāputtaṃ māṇa-
vaṃ āmantesi: ehi tvaṃ samma Sañjikāputta yena bhagavā
ten'; upasaṃkama, upasaṃkamitvā mama vacanena bhagavato
pāde sirasā vanda appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ ba-
laṃ phāsuvihāraṃ puccha: Bodhi bhante rājakumāro bhaga-
vato pāde sirasā vandati: appābādhaṃ . . . phāsuvihāraṃ
pucchati evaṃ ca vadeti: adhivāsetu kira bhante bhagavā
Bodhissa rājakumārassa svātanāya bhattaṃ saddhiṃ bhi-
kkhusaṃghenā 'ti. evaṃ bho 'ti kho Sañjikāputto māṇavo
Bodhissa rājakumārassa paṭissutvā yena bhagavā ten'; upa-
saṃkami, upasaṃkamitvā bhagavatā saddhiṃ sammodi,
sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ
nisīdi, ekamantaṃ nisinno kho Sañjikāputto māṇavo bhaga-
vantaṃ etad avoca: Bodhi kho rājakumāro bhoto Gotamassa
pāde . . . adhivāsetu kira bhavaṃ Gotamo Bodhissa . . .
bhikkhusaṃghenā 'ti. adhivāsesi bhagavā tuṇhībhāvena.
||1|| atha kho Sañjikāputto māṇavo bhagavato adhivāsanaṃ
viditvā uṭṭhāyāsanā yena Bodhi rājakumāro ten'; upasaṃkami,

[page 128]
128 CULLAVAGGA. [V. 21. 2-3.
upasaṃkamitvā Bodhiṃ rājakumāraṃ etad avoca: avocumha
kho mayaṃ bhoto vacanena taṃ bhagavantaṃ Gotamaṃ:
Bodhi kho . . . bhikkhusaṃghenā 'ti, adhivutthañ ca pana
samaṇena Gotamenā 'ti. atha kho Bodhi rājakumāro tassā
rattiyā accayena paṇītaṃ khādaniyaṃ bhojaniyaṃ paṭiyādā-
petvā Kokanadañ ca pāsādaṃ odātehi dussehi santharāpetvā
yāva pacchimā sopānakaliṅgarā Sañjikāputtaṃ māṇavaṃ
āmantesi: ehi tvaṃ samma Sañjikāputta yena bhagavā ten'
upasaṃkama, upasaṃkamitvā bhagavato kālaṃ ārocehi kālo
bhante niṭṭhitaṃ bhattan ti. evaṃ bho 'ti kho Sañjikāputto
māṇavo Bodhissa rājakumārassa paṭissutvā yena bhagavā ten'
upasaṃkami, upasaṃkamitvā bhagavato kālaṃ ārocesi kālo
bho Gotama niṭṭhitaṃ bhattan ti. atha kho bhagavā pu-
bbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya yena Bodhissa
rājakumārassa nivesanaṃ ten'; upasaṃkami. tena kho pana
samayena Bodhi rājakumāro bahidvārakoṭṭhake ṭhito hoti
bhagavantaṃ āgamayamāno. addasā kho Bodhi rājakumāro
bhagavantaṃ dūrato 'va āgacchantaṃ, disvāna tato paccug-
gantvā bhagavantaṃ abhivādetvā purakkhatvā yena Koka-
nado pāsādo ten'; upasaṃkami. atha kho bhagavā pacchi-
maṃ sopānakaliṅgaraṃ nissāya aṭṭhāsi. atha kho Bodhi
rājakumāro bhagavantaṃ etad avoca: akkamatu bhante
bhagavā dussāni akkamatu sugato dussāni yaṃ mama assa
dīgharattaṃ hitāya sukhāyā 'ti. evaṃ vutte bhagavā tuṇhī
ahosi. dutiyam pi kho . . . , tatiyam pi kho Bodhi rājakumāro
bhagavantaṃ etad avoca: akkamatu . . . sukhāyā 'ti. atha
kho bhagavā āyasmantaṃ Ānandaṃ apalokesi. atha kho
āyasmā Ānando Bodhiṃ rājakumāraṃ etad avoca: saṃha-
rantu rājakumāra dussāni, na bhagavā celapattikaṃ akka-
missati, pacchimaṃ janataṃ tathāgato anukampatīti. ||2||
atha kho Bodhi rājakumāro dussāni saṃharāpetvā upari
Kokanade āsanaṃ paññāpesi. atha kho bhagavā Kokanadaṃ
pāsādaṃ abhirūhitvā paññatte āsane nisīdi saddhiṃ bhi-
kkhusaṃghena. atha kho Bodhi rājakumāro buddhapamu-
khaṃ bhikkhusaṃghaṃ paṇītena khādaniyena bhojaniyena
sahatthā santappetvā sampavāretvā bhagavantaṃ bhuttāviṃ
onītapattapāṇiṃ ekamantaṃ nisīdi, ekamantaṃ nisinnaṃ
kho Bodhiṃ rājakumāraṃ bhagavā dhammiyā kathāya

[page 129]
V. 21. 3-22. 1.] CULLAVAGGA. 129
sandassetvā . . . sampahaṃsetvā uṭṭhāyāsanā pakkāmi.
atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dha-
mmiṃ kathaṃ katvā bhikkhū āmantesi: na bhikkhave
celapattikā akkamitabbā. yo akkameyya, āpatti dukka-
ṭassā 'ti. ||3||
tena kho pana samayena aññatarā itthi apagatagabbhā
bhikkhū nimantetvā dussaṃ paññāpetvā etad avoca: akka-
matha bhante dussan ti. bhikkhū kukkuccāyantā na akka-
manti. akkamatha bhante dussaṃ maṅgalatthāyā 'ti. bhi-
kkhū kukkuccāyantā na akkamiṃsu. atha kho sā itthi
ujjhāyati khīyati vipāceti: kathañ hi nāma ayyā maṅgal-
atthāya yāciyamānā celapattikaṃ na akkamissantīti. asso-
suṃ kho bhikkhū tassā itthiyā ujjhāyantiyā khīyantiyā vipā-
centiyā. atha kho te bhikkhū bhagavato etam atthaṃ āro-
cesuṃ. gihī bhikkhave maṅgalikā. anujānāmi bhikkhave
gihīnaṃ maṅgalatthāya yāciyamānena celapattikaṃ akkami-
tun ti. tena kho pana samayena bhikkhū dhotapādakaṃ
akkamituṃ kukkuccāyanti. bhagavato etam atthaṃ ārocesuṃ.
anujānāmi bhikkhave dhotapādakaṃ akkamitun ti. ||4||21||
dutiyabhāṇavāraṃ.
atha kho bhagavā Bhaggesu yathābhirantaṃ viharitvā
yena Sāvatthi tena cārikaṃ pakkāmi. anupubbena cāri-
kañ caramāno yena Sāvatthi tad avasari. tatra sudaṃ
bhagavā Sāvatthiyaṃ viharati Jetavane Anātha-
piṇḍikassa ārāme. atha kho Visākhā Migāramātā
ghaṭakañ ca katakañ ca sammajjaniñ ca ādāya yena
bhagavā ten'; upasaṃkami, upasaṃkamitvā bhagavantaṃ
abhivādetvā ekamantaṃ nisīdi. ekamantaṃ nisinnā kho
Visākhā Migāramātā bhagavantaṃ etad avoca: paṭigaṇ-
hātu me bhante bhagavā ghaṭakañ ca katakañ ca samma-
jjaniñ ca yaṃ mama assa dīgharattaṃ hitāya sukhāyā 'ti.
paṭiggahesi bhagavā ghaṭakañ ca sammajjaniñ ca, na bha-
gavā katakaṃ paṭiggahesi. atha kho bhagavā Visākhaṃ
Migāramātaraṃ dhammiyā kathāya sandassesi . . . sampa-
haṃsesi. atha kho Visākhā Migāramātā bhagavatā dhammi-
yā kathāya sandassitā . . . sampahaṃsitā uṭṭhāyāsanā bha-
gavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. atha

[page 130]
130 CULLAVAGGA. [V. 22. 1-23. 2.
kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ
kathaṃ katvā bhikkhū āmantesi: anujānāmi bhikkhave
ghaṭakañ ca sammajjaniñ ca. na bhikkhave katakaṃ
paribhuñjitabbaṃ. yo paribhuñjeyya, āpatti dukkaṭassa.
anujānāmi bhikkhave tisso pādaghaṃsaniyo sakkharaṃ ka-
ṭhalaṃ samuddapheṇakan ti. ||1|| atha kho Visākhā
Migāramātā vidhūpanañ ca tālavaṇṭañ ca ādāya yena
bhagavā ten'; upasaṃkami, upasaṃkamitvā bhagavantaṃ
abhivādetvā ekamantaṃ nisīdi. ekamantaṃ nisinnā kho
Visākhā Migāramātā bhagavantaṃ etad avoca: paṭigaṇhātu
me bhante bhagavā vidhūpanañ ca tālavaṇṭañ ca yaṃ mam'
assa dīgharattaṃ hitāya sukhāyā 'ti. paṭiggahesi bhagavā
vidhūpanañ ca tālavaṇṭañ ca. atha kho bhagavā Visākhaṃ
Migāramātaraṃ dhammiyā kathāya sandassesi . . . sampa-
haṃsesi --la-- padakkhiṇaṃ katvā pakkāmi. atha kho
bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ ka-
thaṃ katvā bhikkhū āmantesi: anujānāmi bhikkhave vi-
dhūpanañ ca tālavaṇṭañ cā 'ti. ||2||22||
tena kho pana samayena saṃghassa makasavījanī uppannā
hoti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhi-
kkhave makasavījanin ti. camaravījanī uppannā hoti.
bhagavato etam atthaṃ ārocesuṃ. na bhikkhave camaravī-
janī dhāretabbā. yo dhāreyya, āpatti dukkaṭassa. anujā-
nāmi bhikkhave tisso vījaniyo vākamayaṃ usīramayaṃ
morapiñchamayan ti. ||1|| tena kho pana samayena saṃ-
ghassa chattaṃ uppannaṃ hoti. bhagavato etam atthaṃ
ārocesuṃ. anujānāmi bhikkhave chattan ti. tena kho
pana samayena chabbaggiyā bhikkhū chattaṃ paggahetvā
āhiṇḍanti. tena kho pana samayena aññataro upāsako
sambahulehi ājīvakasāvakehi saddhiṃ uyyānaṃ agamāsi.
addasāsuṃ kho te ājīvakasāvakā chabbaggiye bhikkhū dū-
rato 'va chattapaggahite āgacchante, disvāna taṃ upāsakaṃ
etad avocuṃ: ete kho ayyo tumhākaṃ bhaddantā chatta-
paggahitā āgacchanti seyyathāpi gaṇakamahāmattā 'ti.
nāyyo ete bhikkhū paribbājakā 'ti. bhikkhū na bhikkhū 'ti.
abbhutaṃ akaṃsu. atha kho so upāsako upagate sañjānitvā
ujjhāyati khīyati vipāceti: kathaṃ hi nāma bhaddantā

[page 131]
V. 23. 2-24. 2.] CULLAVAGGA. 131
chattapaggahitā āhiṇḍissantīti. assosuṃ kho bhikkhū tassa
upāsakassa ujjhāyantassa khīyantassa vipācentassa. atha
kho te bhikkhū bhagavato etam atthaṃ ārocesuṃ. saccaṃ
kira bhikkhave --la--. saccaṃ bhagavā. --la--. viga-
rahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: na bhi-
kkhave chattaṃ dhāretabbaṃ. yo dhāreyya āpatti dukka-
ṭassā 'ti. ||2|| tena kho pana samayena aññataro bhikkhu
gilāno hoti, tassa vinā chattena na phāsu hoti. bhagavato
etam atthaṃ ārocesuṃ. anujānāmi bhikkhave gilānassa
chattan ti. tena kho pana samayena bhikkhū gilānass'; eva
bhagavatā chattaṃ anuññātaṃ no agilānassā 'ti ārāme
ārāmūpacāre chattaṃ dhāretuṃ kukkuccāyanti. bhagavato
etam atthaṃ ārocesuṃ. anujānāmi bhikkhave gilānena pi
agilānena pi ārāme ārāmūpacāre chattaṃ dhāretun ti.
||3||23||
tena kho pana samayena aññataro bhikkhu sikkāya pattaṃ
uṭṭitvā daṇḍe ālaggetvā vikāle aññatarena gāmadvārena
atikkamati. manussā es'; ayyo coro gacchati asi 'ssa vijjo-
talatīti anupatitvā gahetvā sañjānitvā muñciṃsu. atha kho
so bhikkhu ārāmaṃ gantvā bhikkhūnaṃ etaṃ atthaṃ ārocesi.
kiṃ pana tvaṃ āvuso daṇḍasikkaṃ dhāresīti. evaṃ āvuso
'ti. ye te bhikkhū appicchā te ujjhāyanti khīyanti vipā-
centi: kathañ hi nāma bhikkhu daṇḍasikkaṃ dhāressatīti.
atha kho te bhikkhū bhagavato etam atthaṃ ārocesuṃ
--la--. saccaṃ bhagavā --la--. vigarahitvā dhammiṃ
kathaṃ katvā bhikkhū āmantesi: na bhikkhave daṇḍasikkā
dhāretabbā. yo dhāreyya, āpatti dukkaṭassā 'ti. ||1|| tena
kho pana samayena aññataro bhikkhu gilāno hoti, na sakkoti
vinā daṇḍena āhiṇḍituṃ. bhagavato etam atthaṃ ārocesuṃ.
anujānāmi bhikkhave gilānassa bhikkhuno daṇḍasammutiṃ
dātuṃ. evañ ca pana bhikkhave dātabbā: tena gilānena
bhikkhunā saṃghaṃ upasaṃkamitvā ekaṃsaṃ uttarāsaṅgaṃ
karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ
nisīditvā añjaliṃ paggahetvā evam assa vacanīyo: ahaṃ
bhante gilāno na sakkomi vinā daṇḍena āhiṇḍituṃ, so 'haṃ
bhante saṃghaṃ daṇḍasammutiṃ yācāmi. dutiyam pi yāci-
tabbā, tatiyam pi yācitabbā. vyattena bhikkhunā paṭibalena

[page 132]
132 CULLAVAGGA. [V. 24. 2-26.
saṃgho ñāpetabbo: suṇātu me bhante saṃgho. ayaṃ itthan-
nāmo bhikkhu gilāno na sakkoti vinā daṇḍena āhiṇḍituṃ, so
saṃghaṃ daṇḍasammutiṃ yācati. yadi saṃghassa patta-
kallaṃ saṃgho itthannāmassa bhikkhuno daṇḍasammutiṃ
dadeyya. esā ñatti. suṇātu me bhante saṃgho. ayaṃ . . . yā-
cati. saṃgho itthannāmassa bhikkhuno daṇḍasammutiṃ deti.
yassāyasmato khamati itthannāmassa bhikkhuno daṇḍa-
sammutiyā dānaṃ so tuṇh'; assa, yassa na kkhamati so
bhāseyya. dinnā saṃghena itthannāmassa bhikkhuno . . .
dhārayāmīti. ||2|| tena kho pana samayena aññataro
bhikkhu gilāno hoti na sakkoti vinā sikkāya pattaṃ pari-
harituṃ. bhagavato etam atthaṃ ārocesuṃ. anujānāmi
bhikkhave gilānassa bhikkhuno sikkāsammutiṃ dātuṃ.
evañ ca pana bhikkhave dātabbā: tena gilānena . . .
(=. Instead of vinā daṇḍena āhiṇḍituṃ, etc., read vinā
sikkāya pattaṃ pariharituṃ, etc.) . . . dhārayāmīti. tena
kho pana samayena aññataro bhikkhu gilāno hoti na sakkoti
vinā daṇḍena āhiṇḍituṃ na sakkoti vinā sikkāya pattaṃ
pariharituṃ. bhagavato etam atthaṃ ārocesuṃ. anujānāmi
bhikkhave gilānassa bhikkhuno daṇḍasikkāsammutiṃ dātuṃ.
evañ ca pana bhikkhave dātabbā: tena gilānena . . . (read:
na sakkomi vinā daṇḍena āhiṇḍituṃ na sakkomi vinā sikkāya
pattaṃ pariharituṃ, etc.) . . . dhārayāmīti. ||3||24||
tena kho pana samayena aññataro bhikkhu romanthako
hoti, so romanthitvā-romanthitvā ajjhoharati. bhikkhū ujjhā-
yanti khīyanti vipācenti: vikāle 'yaṃ bhikkhu bhojanaṃ
bhuñjatīti. bhagavato etaṃ atthaṃ ārocesuṃ. eso bhi-
kkhave bhikkhu aciraṃ goyoniyā cuto. anujānāmi bhi-
kkhave romanthakassa romanthanaṃ. na ca bhikkhave
bahi mukhadvārā nīharitvā ajjhoharitabbaṃ. yo ajjhoha-
reyya, yathādhammo kāretabbo 'ti. ||25||
tena kho pana samayena aññatarassa pūgassa saṃgha-
bhattaṃ hoti, bhattagge bahusitthāni pakiriyiṃsu. manussā
ujjhāyanti khīyanti vipācenti: kathañ hi nāma samaṇā
Sakyaputtiyā odane diyyamāne na sakkaccaṃ paṭiggahessanti,
ekamekaṃ sitthaṃ kammasatena niṭṭhāyatīti. assosuṃ kho

[page 133]
V. 26. 1-27. 3.] CULLAVAGGA. 133
bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ
vipācentānaṃ. atha kho te bhikkhū bhagavato etam atthaṃ
ārocesuṃ. anujānāmi bhikkhave yaṃ diyyamānaṃ pat-
ati taṃ sāmaṃ gahetvā paribhuñjituṃ, pariccattaṃ taṃ
bhikkhave dāyakehīti. ||26||
tena kho pana samayena aññataro bhikkhu dīghehi nakhehi
piṇḍāya carati. aññatarā itthi passitvā taṃ bhikkhuṃ etad
avoca: ehi bhante methunaṃ dhammaṃ paṭisevā 'ti. alaṃ
bhagini n'; etaṃ kappatīti. sace kho tvaṃ bhante na paṭi-
sevissasi idān'; āhaṃ attano nakhehi gattāni vilikhitvā kuppaṃ
karissāmi ayaṃ maṃ bhikkhu vippakarotīti. pajānāsi tvaṃ
bhaginīti. atha kho sā itthi attano nakhehi gattāni vili-
khitvā kuppaṃ akāsi ayaṃ maṃ bhikkhu vippakarotīti.
manussā upadhāvitvā taṃ bhikkhuṃ aggahesuṃ. addasāsuṃ
kho te manussā tassā itthiyā nakhe chavim pi lohitam pi,
disvāna imissā yeva itthiyā idaṃ kammaṃ akārako bhikkhū
'ti taṃ bhikkhuṃ muñciṃsu. atha kho so bhikkhu ārāmaṃ
gantvā bhikkhūnaṃ etam atthaṃ ārocesi. kiṃ pana tvaṃ
āvuso dīghe nakhe dhāresīti. evaṃ āvuso 'ti. ye te bhikkhū
appicchā te ujjhāyanti khīyanti vipācenti: kathañ hi nāma
bhikkhu dīghe nakhe dhāressatīti. atha kho te bhikkhū
bhagavato etam atthaṃ ārocesuṃ. na bhikkhave dīghā
nakhā dhāretabbā. yo dhāreyya, āpatti dukkaṭassā 'ti. ||1||
tena kho pana samayena bhikkhū nakhena pi nakhaṃ
chindanti mukhena pi nakhaṃ chindanti kuḍḍe pi ni-
ghaṃsanti, aṅguliyo dukkhā honti. bhagavato etam atthaṃ
ārocesuṃ. anujānāmi bhikkhave nakhacchedanan ti. salo-
hitaṃ nakhaṃ chindanti, aṅguliyo dukkhā honti. anujā-
nāmi bhikkhave maṃsappamāṇena nakhaṃ chinditun ti.
tena kho pana samayena chabbaggiyā bhikkhū vīsati-
maṭṭaṃ kārāpenti. manussā ujjhāyanti . . . kāmabhogino
'ti. bhagavato etam atthaṃ ārocesuṃ. na bhikkhave vīsati-
maṭṭaṃ kārāpetabbaṃ. yo kārāpeyya, āpatti dukkaṭassa.
anujānāmi bhikkhave malamattaṃ apakaḍḍhitun ti. ||2||
tena kho pana samayena bhikkhūnaṃ kesā dīghā honti.
bhagavato etam atthaṃ ārocesuṃ. ussahanti pana bhikkhave
bhikkhū aññamaññaṃ kese oropetun ti. ussahanti bhagavā

[page 134]
134 CULLAVAGGA. [V. 27. 3-6.
'ti. atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe
dhammiṃ kathaṃ katvā bhikkhū āmantesi: anujānāmi bhi-
kkhave khuraṃ khurasilaṃ khurasipāṭikaṃ namatakaṃ
sabbaṃ khurabhaṇḍan ti. ||3|| tena kho pana samayena
chabbaggiyā bhikkhū massuṃ kappāpenti massuṃ vaḍḍhā-
penti golomikaṃ kārāpenti caturassakaṃ kārāpenti parimu-
khaṃ kārāpenti aḍḍharukaṃ kārāpenti dāṭhikaṃ ṭhapenti
sambādhe lomaṃ saṃharāpenti. manussā ujjhāyanti . . .
kāmabhogino 'ti. bhagavato etam atthaṃ ārocesuṃ. na
bhikkhave massuṃ kappāpetabbaṃ, na massuṃ vaḍḍhāpe-
tabbaṃ, na golomikaṃ kārāpetabbaṃ, na caturassakaṃ kārā-
petabbaṃ, na parimukhaṃ kārāpetabbaṃ, na aḍḍharukaṃ
kārāpetabbaṃ, na dāṭhikā ṭhapetabbā, na sambādhe lomaṃ
saṃharāpetabbaṃ. yo saṃharāpeyya, āpatti dukkaṭassā 'ti.
tena kho pana samayena aññatarassa bhikkhuno sambādhe
vaṇo hoti, bhesajjaṃ na santiṭṭhati. bhagavato etam atthaṃ
ārocesuṃ. anujānāmi bhikkhave ābādhapaccayā sambādhe
lomaṃ saṃharāpetun ti. ||4|| tena kho pana samayena
chabbaggiyā bhikkhū kattarikāya kese chedāpenti. ma-
nussā ujjhāyanti . . . kāmabhogino 'ti. bhagavato etam
atthaṃ ārocesuṃ. na bhikkhave kattarikāya kesā chedā-
petabbā. yo chedāpeyya, āpatti dukkaṭassā 'ti. tena kho
pana samayena aññatarassa bhikkhuno sīse vaṇo hoti, na
sakkoti khurena kese oropetuṃ. bhagavato etam atthaṃ
ārocesuṃ. anujānāmi bhikkhave ābādhapaccayā kattarikāya
kese chedāpetun ti. tena kho pana samayena bhikkhū
dīghāni nāsikālomāni dhārenti. manussā ujjhāyanti khīyanti
vipācenti: seyyathāpi pisācillikā 'ti. bhagavato etam atthaṃ
ārocesuṃ. na bhikkhave dīghaṃ nāsikālomaṃ dhāretabbaṃ.
yo dhāreyya, āpatti dukkaṭassā 'ti. tena kho pana samayena
bhikkhū sakkharikāya pi madhusitthakena pi nāsikālomaṃ
gāhāpenti, nāsikā dukkhā hoti. bhagavato etam atthaṃ
ārocesuṃ. anujānāmi bhikkhave saṇḍāsan ti. tena kho
pana samayena chabbaggiyā bhikkhū palitaṃ gāhāpenti.
manussā ujjhāyanti . . . kāmabhogino 'ti. bhagavato etam
atthaṃ ārocesuṃ. na bhikkhave palitaṃ gāhāpetabbaṃ. yo
gāhāpeyya, āpatti dukkaṭassā 'ti. ||5|| tena kho pana sam-
ayena aññatarassa bhikkhuno kaṇṇagūthakehi kaṇṇā thakitā

[page 135]
V. 27. 6-29. 1.] CULLAVAGGA. 135
honti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhi-
kkhave kaṇṇamalaharaṇin ti. tena kho pana samayena
chabbaggiyā bhikkhū uccāvacā kaṇṇamalaharaṇiyo dhā-
renti sovaṇṇamayaṃ rūpiyamayaṃ. manussā ujjhāyanti
. . . kāmabhogino 'ti. bhagavato etam atthaṃ ārocesuṃ.
na bhikkhave uccāvacā kaṇṇamalaharaṇiyo dhāretabbā. yo
dhāreyya, āpatti dukkaṭassā 'ti. anujānāmi bhikkhave aṭṭhi-
mayaṃ dantamayaṃ visāṇamayaṃ naḷamayaṃ veḷumayaṃ
kaṭṭhamayaṃ jatumayaṃ phalamayaṃ lohamayaṃ saṅkhanā-
bhimayan ti. ||6||27||
tena kho pana samayena chabbaggiyā bhikkhū bahuṃ
lohabhaṇḍaṃ kaṃsabhaṇḍaṃ sannicayaṃ karonti. manussā
vihāracārikaṃ āhiṇḍantā passitvā ujjhāyanti khīyanti vipā-
centi: kathañ hi nāma samaṇā Sakyaputtiyā bahuṃ loha-
bhaṇḍaṃ kaṃsabhaṇḍaṃ sannicayaṃ karissanti, seyyathāpi
kaṃsapattharikā 'ti. bhagavato etam atthaṃ ārocesuṃ. na
bhikkhave lohabhaṇḍaṃ {kaṃsabaṇḍhaṃ} sannicayo kā-
tabbo. yo kareyya, āpatti dukkaṭassā 'ti. ||1|| tena kho
pana samayena bhikkhū añjanim pi añjanisalākam pi kaṇṇa-
malaharaṇim pi bandhanamattam pi kukkuccāyanti. bhaga-
vato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave añjaniṃ
añjanisalākaṃ kaṇṇamalaharaṇiṃ bandhanamattan ti.
tena kho pana samayena chabbaggiyā bhikkhū saṃghā-
ṭipallatthikāya nisīdanti, saṃghāṭiyā pattā lujjanti. bha-
gavato etam atthaṃ ārocesuṃ. na bhikkhave saṃghāṭi-
pallatthikāya nisīditabbaṃ. yo nisīdeyya, āpatti dukkaṭassā
'ti. tena kho pana samayena aññataro bhikkhu gilāno hoti,
tassa vinā āyogena na phāsu hoti. bhagavato etam atthaṃ
ārocesuṃ. anujānāmi bhikkhave āyogan ti. atha kho
bhikkhūnaṃ etad ahosi: kathaṃ nu kho āyogo kātabbo 'ti.
bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave
tantakaṃ vemakaṃ vaṭaṃ salākaṃ sabbaṃ tantabhaṇḍan
ti. ||2||28||
tena kho pana samayena aññataro bhikkhu akāyabandhano
gāmaṃ piṇḍāya pāvisi, tassa rathiyāya antaravāsako pa-
bhassittha. manussā ukkuṭṭhiṃ akaṃsu, so bhikkhu maṅku

[page 136]
136 CULLAVAGGA. [V. 29. 1-3.
ahosi. atha kho so bhikkhu ārāmaṃ gantvā bhikkhūnaṃ
etam atthaṃ ārocesi. bhikkhū bhagavato etam atthaṃ āro-
cesuṃ. na bhikkhave akāyabandhanena gāmo pavisi-
tabbo. yo paviseyya, āpatti dukkaṭassa. anujānāmi bhi-
kkhave kāyabandhanan ti. ||1|| tena kho pana samayena
chabbaggiyā bhikkhū uccāvacāni kāyabandhanāni dhārenti
kalābukaṃ deḍḍubhakaṃ murajaṃ maddaviṇaṃ. manussā
ujjhāyanti . . . kāmabhogino 'ti. bhagavato etam atthaṃ
ārocesuṃ. na bhikkhave uccāvacāni kāyabandhanāni dhā-
retabbāni kalābukaṃ deḍḍubhakaṃ murajaṃ maddaviṇaṃ.
yo dhāreyya, āpatti dukkaṭassa. anujānāmi bhikkhave dve
kāyabandhanāni paṭṭikaṃ sūkarantakan ti. kāyabandha-
nassa dasā jīranti. anujānāmi bhikkhave murajaṃ madda-
viṇan ti. kāyabandhanassa anto jīrati. anujānāmi bhi-
kkhave sobhaṇaṃ guṇakan ti. kāyabandhanassa pavananto
jīrati. anujānāmi bhikkhave vidhan ti. tena kho pana
samayena chabbaggiyā bhikkhū uccāvace vidhe
dhārenti sovaṇṇamayaṃ rūpiyamayaṃ. manussā ujjhā-
yanti . . . kāmabhogino 'ti. bhagavato etam atthaṃ
ārocesuṃ. na bhikkhave uccāvacā vidhā dhāretabbā. yo
dhāreyya, āpatti dukkaṭassa. anujānāmi bhikkhave aṭṭhima-
yaṃ --la-- saṅkhanābhimayaṃ suttamayan ti. ||2|| tena
kho pana samayena āyasmā Ānando lahukā saṃghāṭiyo
pārupitvā gāmaṃ piṇḍāya pāvisi, vātamaṇḍalikāya saṃghā-
ṭiyo ukkhipiyiṃsu. atha kho āyasmā Ānando ārāmaṃ
gantvā bhikkhūnaṃ etam atthaṃ ārocesi. bhikkhū bhaga-
vato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave gaṇṭhi-
kaṃ pāsakan ti. tena kho pana samayena chabbaggiyā
bhikkhū uccāvacā gaṇṭhikāyo dhārenti sovaṇṇamayaṃ rūpi-
yamayaṃ. manussā ujjhāyanti . . . kāmabhogino 'ti. bha-
gavato etam atthaṃ ārocesuṃ. na bhikkhave uccāvacā
gaṇṭhikā dhāretabbā. yo dhāreyya, āpatti dukkaṭassa. anu-
jānāmi bhikkhave aṭṭhimayaṃ dantamayaṃ visāṇamayaṃ
naḷamayaṃ veḷumayaṃ kaṭṭhamayaṃ jatumayaṃ phalama-
yaṃ lohamayaṃ saṅkhanābhimayaṃ suttamayan ti. tena
kho pana samayena bhikkhū gaṇṭhikam pi pāsakam pi cīvare
appenti, cīvaraṃ jīrati. bhagavato etam atthaṃ ārocesuṃ.
anujānāmi bhikkhave gaṇṭhikaphalakaṃ pāsakaphalakan ti.

[page 137]
V. 29. 3-31. 1.] CULLAVAGGA. 137
gaṇṭhikaphalakam pi pāsakaphalakam pi ante appenti, koṇo
vivariyati. bhagavato etam atthaṃ ārocesuṃ. anujānāmi
bhikkhave {gaṇṭhikaphalakaṃ} ante appetuṃ pāsakaphalakaṃ
sattaṅgulaṃ vā aṭṭhaṅgulaṃ vā ogāhetvā appetun ti. ||3||
tena kho pana samayena chabbaggiyā bhikkhū gihi-
nivatthaṃ nivāsenti hatthisoṇḍakaṃ macchavālakaṃ catu-
kaṇṇakaṃ tālavaṇṭakaṃ satavallikaṃ. manussā ujjhāyanti
. . . kāmabhogino 'ti. bhagavato etam atthaṃ ārocesuṃ.
na bhikkhave gihinivatthaṃ nivāsetabbaṃ hatthisoṇḍa-
kaṃ . . . satavallikaṃ. yo nivāseyya, āpatti dukkaṭassā 'ti.
tena kho pana samayena chabbaggiyā bhikkhū gihipā-
rutaṃ pārupanti. manussā ujjhāyanti . . . kāmabhogino
'ti. bhagavato etam atthaṃ ārocesuṃ. na bhikkhave gihi-
pārutaṃ pārupitabbaṃ. yo pārupeyya, āpatti dukkaṭassā
'ti. ||4|| tena kho pana samayena chabbaggiyā bhikkhū
saṃvelliyaṃ nivāsenti. manussā ujjhāyanti khīyanti vipā-
centi: seyyathāpi rañño muṇḍavaṭṭīti. bhagavato etam
atthaṃ ārocesuṃ. na bhikkhave saṃvelliyaṃ nivāse-
tabbaṃ. yo nivāseyya, āpatti dukkaṭassā 'ti. ||5||29||
tena kho pana samayena chabbaggiyā bhikkhū ubhato-
kājaṃ haranti. manussā ujjhāyanti . . . seyyathāpi rañño
muṇḍavaṭṭīti. bhagavato etam atthaṃ ārocesuṃ. na bhi-
kkhave ubhatokājaṃ haritabbaṃ. yo hareyya, āpatti
dukkaṭassa. anujānāmi bhikkhave ekatokājaṃ antarākā-
jaṃ sīsabhāraṃ khandhabhāraṃ kaṭibhāraṃ olambakan
ti. ||30||
tena kho pana samayena bhikkhū dantakaṭṭhaṃ na khā-
danti, mukhaṃ duggandhaṃ hoti. bhagavato etam atthaṃ
ārocesuṃ. pañc'; ime bhikkhave ādīnavā dantakaṭṭhassa
akhādane: acakkhussaṃ, mukhaṃ duggandhaṃ hoti, rasa-
haraṇiyo na visujjhanti, pittaṃ semhaṃ bhattaṃ pariyo-
nandhati, bhattam assa na cchādeti. ime kho bhikkhave
pañca ādīnavā dantakaṭṭhassa akhādane. pañc'; ime bhi-
kkhave ānisaṃsā dantakaṭṭhassa khādane: cakkhussaṃ,
mukhaṃ na duggandhaṃ hoti, rasaharaṇiyo visujjhanti,
pittaṃ semhaṃ bhattaṃ na pariyonandhati, bhattam assa

[page 138]
138 CULLAVAGGA. [V. 31. 1-32. 2.
chādeti. ime kho bhikkhave pañca ānisaṃsā dantakaṭṭhassa
khādane. anujānāmi bhikkhave dantakaṭṭhan ti. ||1||
tena kho pana samayena chabbaggiyā bhikkhū dīghāni
dantakaṭṭhāni khādanti, teh'; eva sāmaṇeraṃ ākoṭenti. bha-
gavato etam atthaṃ ārocesuṃ. na bhikkhave dīghaṃ danta-
kaṭṭhaṃ khāditabbaṃ. yo khādeyya, āpatti dukkaṭassa.
anujānāmi bhikkhave aṭṭhaṅgulaparamaṃ dantakaṭṭhaṃ. na
ca tena sāmaṇero ākoṭetabbo. yo ākoṭeyya, āpatti dukka-
ṭassā 'ti. tena kho pana samayena aññatarassa bhikkhuno
atimaṭāhakaṃ dantakaṭṭhaṃ khādantassa kaṇṭhe vilaggaṃ
hoti. bhagavato etam atthaṃ ārocesuṃ. na bhikkhave atima-
ṭāhakaṃ dantakaṭṭhaṃ khāditabbaṃ. yo khādeyya, āpatti
dukkaṭassa. anujānāmi bhikkhave caturaṅgulapacchimaṃ
dantakaṭṭhan ti. ||2||31||
tena kho pana samayena chabbaggiyā bhikkhū dāyaṃ
ālimpenti. manussā ujjhāyanti khīyanti vipācenti: seyyathā-
pi davaḍāhakā 'ti. bhagavato etam atthaṃ ārocesuṃ. na
bhikkhave dāyo ālimpetabbo. yo ālimpeyya, āpatti
dukkaṭassā 'ti. tena kho pana samayena vihārā tiṇagahaṇā
honti, davaḍāhe ḍayhamāne vihārā ḍayhanti. bhikkhū
kukkuccāyanti paṭaggiṃ dātuṃ parittaṃ kātuṃ. bhagavato
etam atthaṃ ārocesuṃ. anujānāmi bhikkhave davaḍāhe
ḍayhamāne paṭaggiṃ dātuṃ parittaṃ kātun ti. ||1|| tena
kho pana samayena chabbaggiyā bhikkhū rukkhaṃ
abhirūhanti rukkhā rukkhaṃ saṃkamanti. manussā ujjhā-
yanti khīyanti vipācenti: seyyathāpi makkaṭā 'ti. bhaga-
vato etam atthaṃ ārocesuṃ. na bhikkhave rukkho abhi-
rūhitabbo. yo abhirūheyya, āpatti dukkaṭassā 'ti. tena
kho pana samayena aññatarassa bhikkhuno Kosalesu jana-
padesu Sāvatthiṃ gacchantassa antarā magge hatthī pari-
yuṭṭhāti. atha kho so bhikkhu rukkhamūlaṃ upadhāvitvā
kukkuccāyanto rukkhaṃ na abhirūhati, so hatthī aññena
agamāsi. atha kho so bhikkhu Sāvatthiṃ gantvā bhikkhū-
naṃ etam atthaṃ ārocesi. anujānāmi bhikkhave sati kara-
ṇīye porisiyaṃ rukkhaṃ abhirūhituṃ, āpadāsu yāvadatthan
ti. ||2||32||

[page 139]
V. 33. 1-3.] CULLAVAGGA. 139
tena kho pana samayena Yameḷutekulā nāma bhikkhū
dve bhātikā honti brāhmaṇajātikā kalyāṇavācā kalyāṇavākka-
raṇā. te yena bhagavā ten'; upasaṃkamiṃsu, upasaṃkamitvā
bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu, ekamantaṃ
nisinnā kho te bhikkhū bhagavantaṃ etad avocuṃ: etarahi
bhante bhikkhū nānānāmā nānāgottā nānājaccā nānākulā
pabbajitā, te sakāya niruttiyā buddhavacanaṃ dūsenti.
handa mayaṃ bhante buddhavacanaṃ chandaso āropemā
'ti. vigarahi buddho bhagavā. kathañ hi nāma tumhe
moghapurisā evaṃ vakkhatha: handa mayaṃ bhante buddha-
vacanaṃ chandaso āropemā 'ti. n'; etaṃ moghapurisā appa-
sannānaṃ vā . . . vigarahitvā dhammiṃ kathaṃ katvā bhi-
kkhū āmantesi: na bhikkhave buddhavacanaṃ chandaso
āropetabbaṃ. yo āropeyya, āpatti dukkaṭassa. anujānāmi
bhikkhave sakāya niruttiyā buddhavacanaṃ pariyāpu-
ṇitun ti. ||1|| tena kho pana samayena chabbaggiyā bhi-
kkhū lokāyataṃ pariyāpuṇanti. manussā ujjhāyanti . . .
kāmabhogino 'ti. assosuṃ kho bhikkhū tesaṃ manussānaṃ
ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ. atha kho te
bhikkhū bhagavato etam atthaṃ ārocesuṃ. api nu kho
bhikkhave lokāyate sāradassāvī imasmiṃ dhammavinaye
vuddhiṃ virūḷhiṃ vepullaṃ āpajjeyyā 'ti. no h'; etaṃ
bhante. imasmiṃ vā pana dhammavinaye sāradassāvī lokā-
yataṃ pariyāpuṇeyyā 'ti. no h'; etaṃ bhante. na bhikkhave
lokāyataṃ pariyāpuṇitabbaṃ. yo pariyāpuṇeyya, āpatti
dukkaṭassā 'ti. tena kho pana samayena chabbaggiyā
bhikkhū lokāyataṃ vācenti. manussā ujjhāyanti . . .
kāmabhogino 'ti. bhagavato etam atthaṃ ārocesuṃ. na
bhikkhave lokāyataṃ vācetabbaṃ. yo vāceyya, āpatti
dukkaṭassā 'ti. tena kho pana samayena chabbaggiyā
bhikkhū tiracchānavijjaṃ pariyāpuṇanti. manussā ujjhā-
yanti . . . kāmabhogino 'ti. bhagavato etam atthaṃ āro-
cesuṃ. na bhikkhave tiracchānavijjā pariyāpuṇitabbā. yo
pariyāpuṇeyya, āpatti dukkaṭassā 'ti. tena kho pana sam-
ayena chabbaggiyā bhikkhū tiracchānavijjaṃ vācenti.
manussā ujjhāyanti . . . kāmabhogino 'ti. bhagavato etam
atthaṃ ārocesuṃ. na bhikkhave tiracchānavijjā vāce-
tabbā. yo vāceyya, āpatti dukkaṭassā 'ti. ||2|| tena kho

[page 140]
140 CULLAVAGGA. [V. 33. 3-35. 1.
pana samayena bhagavā mahatiyā parisāya parivuto dha-
mmaṃ desento khipi. bhikkhū jīvatu bhante bhagavā jīvatu
sugato 'ti uccāsaddaṃ mahāsaddaṃ akaṃsu, tena saddena
dhammakathā antarāahosi. atha kho bhagavā bhikkhū
āmantesi: api nu kho bhikkhave khipite jīvā 'ti vutte
tappaccayā jīveyya vā mareyya vā 'ti. no h'; etaṃ bhante.
na bhikkhave khipite jīvā 'ti vattabbo. yo vadeyya, āpatti
dukkaṭassā 'ti. tena kho pana samayena manussā bhikkhū-
naṃ khipite jīvatha bhante 'ti vadanti, bhikkhū kukkuccā-
yantā nālapanti. manussā ujjhāyanti khīyanti vipācenti:
kathañ hi nāma samaṇā Sakyaputtiyā jīvatha bhante 'ti
vuccamānā nālapissantīti. bhagavato etam atthaṃ ārocesuṃ.
gihī bhikkhave maṅgalikā. anujānāmi bhikkhave gihīnaṃ
jīvatha bhante 'ti vuccamānena ciraṃ jīvā 'ti vattun ti.
||3||33||
tena kho pana samayena bhagavā mahatiyā parisāya pari-
vuto dhammaṃ desento nisinno hoti. aññatarena bhikkhunā
lasunaṃ khāyitaṃ hoti, so mā bhikkhū vyābāhiṃsū 'ti ekam-
antaṃ nisīdi. addasā kho bhagavā taṃ bhikkhuṃ ekam-
antaṃ nisinnaṃ, disvāna bhikkhū āmantesi: kiṃ nu kho
so bhikkhave bhikkhu ekamantaṃ nisinno 'ti. etena bhante
bhikkhunā lasunaṃ khāyitaṃ, so mā bhikkhū vyābāhiṃsū 'ti
ekamantaṃ nisinno 'ti. api nu kho bhikkhave taṃ khādi-
tabbaṃ yaṃ khāditvā evarūpāya dhammakathāya paribāhiro
assā 'ti. no h'; etaṃ bhante. na bhikkhave lasunaṃ khā-
ditabbaṃ. yo khādeyya, āpatti dukkaṭassā 'ti. ||1|| tena
kho pana samayena āyasmato Sāriputtassa udaravātābā-
dho hoti. atha kho āyasmā Mahāmoggallāno yenāyasmā
Sāriputto ten'; upasaṃkami, upasaṃkamitvā āyasmantaṃ
Sāriputtaṃ etad avoca: pubbe te āvuso Sāriputta udaravā-
tābādho kena phāsu hotīti. lasunena me āvuso 'ti. bhaga-
vato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave ābādha-
paccayā lasunaṃ khāditun ti. ||2||34||
tena kho pana samayena bhikkhū ārāme tahaṃ-tahaṃ
passāvaṃ karonti, ārāmo dussati. bhagavato etam atthaṃ
ārocesuṃ. anujānāmi bhikkhave ekamantaṃ passāvaṃ

[page 141]
V. 35. 1-3.] CULLAVAGGA. 141
kātun ti. ārāmo duggandho hoti. anujānāmi bhikkhave
passāvakumbhin ti. dukkhaṃ nisinnā passāvaṃ karonti.
anujānāmi bhikkhave passāvapādukan ti. passāvapādukā
pākaṭā honti, bhikkhū hirīyanti passāvaṃ kātaṃ. anujā-
nāmi bhikkhave parikkhipituṃ tayo pākāre iṭṭhakāpākāraṃ
silāpakāraṃ dārupākāran ti. passāvakumbhī apārutā dug-
gandhā hoti. anujānāmi bhikkhave apidhānan ti. ||1||
tena kho pana samayena bhikkhū ārāme tahaṃ-tahaṃ
vaccaṃ karonti, ārāmo dussati. bhagavato etam atthaṃ
ārocesuṃ. anujānāmi bhikkhave ekamantaṃ vaccaṃ kā-
tun ti. ārāmo duggandho hoti. anujānāmi bhikkhave vacca-
kūpan ti. vaccakūpassa kūlaṃ lujjati. anujānāmi bhi-
kkhave cinituṃ tayo caye iṭṭhakācayaṃ silācayaṃ dārucayan
ti. vaccakūpo nīcavatthuko hoti, udakena ottharīyati. anu-
jānāmi bhikkhave uccavatthukaṃ kātun ti. cayo paripatati.
anujānāmi bhikkhave cinituṃ tayo caye iṭṭhakācayaṃ silā-
cayaṃ dārucayan ti. ārohantā vihaññanti. anujānāmi bhi-
kkhave tayo sopāne iṭṭhakāsopānaṃ silāsopānaṃ dārusopānan
ti. ārohantā paripatanti. anujānāmi bhikkhave ālambana-
bāhan ti. ante nisinnā vaccaṃ karontā paripatanti. anujā-
nāmi bhikkhave santharivā majjhe chiddaṃ katvā vaccaṃ
kātun ti. dukkhaṃ nisinnā vaccaṃ karonti. anujānāmi
bhikkhave vaccapādukan ti ||2|| bahiddhā passāvaṃ karonti.
anujānāmi bhikkhave passāvadoṇikan ti. avalekhanakaṭṭhaṃ
na hoti. anujānāmi bhikkhave avalekhanakaṭṭhan ti. ava-
lekhanapidharo na hoti. anujānāmi bhikkhave avalekhana-
pidharan ti. vaccakūpo apāruto duggandho hoti. anujā-
nāmi bhikkhave apidhānan ti. ajjhokāse vaccaṃ karontā
sītena pi uṇhena pi kilamanti. anujānāmi bhikkhave vacca-
kuṭin ti. vaccakuṭiyā kavāṭaṃ na hoti. anujānāmi bhi-
kkhave kavāṭaṃ piṭṭhasaṃghāṭaṃ udukkhalikaṃ uttarapāsa-
kaṃ aggaḷavaṭṭiṃ kapisīsakaṃ sūcikaṃ ghaṭikaṃ tālacchi-
ddaṃ āviñchanacchiddaṃ āviñchanarajjun ti. vaccakuṭiyā
tiṇacuṇṇaṃ paripatati. anujānāmi bhikkhave ogumphetvā
ullittāvalittaṃ kātuṃ setavaṇṇaṃ kālavaṇṇaṃ gerukapari-
kammaṃ mālākammaṃ latākammaṃ makaradantakaṃ pañca-
paṭṭhikaṃ cīvaravaṃsaṃ cīvarajjun ti. tena kho pana
samayena aññataro bhikkhu jarādubbalo vaccaṃ katvā

[page 142]
142 CULLAVAGGA. [V. 35. 3-37.
vuṭṭhahanto paripati. bhagavato etam atthaṃ ārocesuṃ.
anujānāmi bhikkhave olambanakan ti. vaccakuṭī apari-
kkhittā hoti. anujānāmi bhikkhave parikkhipituṃ tayo
pākāre iṭṭhakāpākāraṃ silāpākāraṃ dārupākāran ti. ||3||
koṭṭhako na hoti. anujānāmi bhikkhave koṭṭhakan ti.
koṭṭhakassa kavāṭaṃ na hoti. anujānāmi bhikkhave kavā-
ṭaṃ . . . āviñchanarajjun ti. koṭṭhake tiṇacuṇṇaṃ paripa-
tati. anujānāmi bhikkhave ogumphetvā ullittāvalittaṃ kā-
tuṃ . . . pañcapaṭṭhikaṃ. parivenaṃ cikkhallaṃ hoti.
anujānāmi bhikkhave marumbaṃ pakiritun ti. na pariyā-
puṇanuti. anujānāmi bhikkhave padasilaṃ nikkhipitun ti.
udakaṃ santiṭṭhati. anujānāmi bhikkhave udakaniddham-
anan ti. ācamanakumbhī na hoti. anujānāmi bhikkhave
ācamanakumbhin ti. ācamanasarāvako na hoti. anujānāmi
bhikkhave ācamanasarāvakan ti. dukkhaṃ nisinnā ācamenti.
anujānāmi bhikkhave ācamanapādukan ti. ācamanapādukā
pākaṭā honti, bhikkhū hirīyanti ācametuṃ. anujānāmi bhi-
kkhave parikkhipituṃ tayo pākāre iṭṭhakāpākāraṃ silāpā-
kāraṃ dārupākāran ti. ācamanakumbhī apārutā hoti, tiṇa-
cuṇṇehi pi paṃsukehi pi okirīyati. anujānāmi bhikkhave
apidhānan ti. ||4||35||
tena kho pana samayena chabbaggiyā bhikkhū evarū-
paṃ anācāraṃ ācaranti: mālāvacchaṃ . . . (=I. 13. 1, 2)
. . . vividham pi anācāraṃ ācaranti. bhagavato etaṃ atthaṃ
ārocesuṃ --la--. na bhikkhave vividhaṃ anācāraṃ {āca-
ritabbaṃ.} yo ācareyya, yathādhammo kāretabbo 'ti. ||36||
tena kho pana samayena āyasmante Uruvelakassape
pabbajite saṃghassa bahuṃ lohabhaṇḍaṃ dārubhaṇḍaṃ
mattikābhaṇḍaṃ uppannaṃ hoti. atha kho bhikkhūnaṃ
etad ahosi: kiṃ nu kho bhagavatā lohabhaṇḍaṃ anuññātaṃ
kiṃ ananuññātaṃ, kiṃ dārubhaṇḍaṃ anuññātaṃ kiṃ ana-
nuññātaṃ, kiṃ mattikābhaṇḍaṃ anuññātaṃ kiṃ ananuññā-
tan ti. bhagavato etam atthaṃ ārocesuṃ. atha kho bha-
gavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ
katvā bhikkhū āmantesi: anujānāmi bhikkhave ṭhapetvā
paharaṇiṃ sabbaṃ lohabhaṇḍaṃ, ṭhapetvā āsandiṃ

[page 143]
V. 37.] CULLAVAGGA. 143
pallaṅkaṃ dārupattaṃ dārupādukaṃ sabbaṃ dārubhaṇ-
ḍaṃ, ṭhapetvā katakañ ca kumbhakārikañ cā sabbaṃ matti-
kābhaṇḍan ti. ||37||
khuddakavatthukkhandhakaṃ niṭṭhitaṃ pañcamaṃ.
tassa uddānaṃ:
rukkhe, thambhe ca, kuḍḍe ca, aṭṭāne, gandha-suttiyā,
vigayha, mallako, kacchu, jarā ca, puthupāṇikā, |
vallikāpi ca, pāmaṅgo, kaṇṇasuttaṃ na dhāraye,
kaṭi, ovaṭṭi, kāyuraṃ, hatthābharaṇa-muddikā, |
dīghe, kocche, phaṇe, hatthe, sitthā, udakatelake,
ādās'; -udapatta-vaṇā, ālepo, madda-cuṇṇanā, |
lañcanti, aṅgarāgañ ca, mukharāgaṃ, tadubhayaṃ,
cakkhurogaṃ, giraggañ ca, āyataṃ, sara-bāhiraṃ, |
amba-pesi-sakalehi, ahi, cchindi ca, candanaṃ,
5 uccāvacā, pattamūlā, suvaṇṇo, bahalā, vali, |
citra-dussanti, duggandho, uṇhe, bhijjiṃsu, miḍḍhiyā,
paribhaṇḍaṃ, tiṇaṃ, colaṃ, mālaṃ, kaṇḍolikāya ca, |
thavikā, aṃsabaddhañ ca, katā bandhanasuttakā,
khīlaṃ, mañce ca, pīṭhe ca, aṅka-cchatte, paṇāmitā, |
tumba-ghaṭi-chavasīsaṃ, calakāni, paṭiggaho,
vippāri-daṇḍa-sovaṇṇaṃ, patte pesi ca, nāḷikā, |
kiṇṇa-satthu-sarikañ ca, madhusittha-sipāṭikaṃ,
vikaṇṇaṃ, bandhi, visamaṃ, chamā, jira-patoti ca, |
kaḷimbhaṃ, moghasuttañ ca, adhot'; allaṃ, upāhanā,
10 aṅgule, paṭiggahañ ca, vitthakaṃ, thavika-bandhakā, |
ajjhokāse, nīcavatthu, cayo cāpi, vihaññare,
paripataṃ, tiṇacuṇṇaṃ, ullittāvalittakaṃ |
setaṃ kāḷakavaṇṇañ ca parikammañ ca gerukaṃ
mālākammaṃ latākammaṃ makaradantakaṃ paṭikā |
cīvaravaṃsarajjuñ ca anuññāsi vināyako.
ujjhitvā pakkamanti ca, kaṭhinaṃ paribhijjati, |
viniveṭhiya, kuḍḍe pi, pattenādāya gacchare,
thavikā, bandhasuttañ ca, bandhitvā ca, upāhanā, |
udakappiyaṃ magge, parissāvana-colakaṃ,
15 dhammakarake, dve bhikkhū, Vesāliṃ agamā muni, |
daṇḍa-ottharakaṃ tattha anuññāsi parissāvanaṃ.
makasehi, paṇītena bahvābādhā ca Jīvako, |

[page 144]
144 CULLAVAGGA.
caṅkamana-jantāgharaṃ, visame, nīcavatthukā,
tayo caye, vihaññanti, sopān'; -ālamba-vedikaṃ, |
ajjhokāse, tiṇacuṇṇaṃ, ullittāvalittakaṃ
setakaṃ kālavaṇṇañ ca parikammañ ca gerukaṃ |
mālākammaṃ latākammaṃ makarantakapaṭikaṃ
vaṃsaṃ cīvararajjuñ ca, uccā ca vatthukaṃ kare, |
cayo, sopānā-bāhañ ca, kavāṭaṃ, piṭṭhasaṃghaṭaṃ,
20 udukkhal'; -uttarapāsakaṃ, vaṭṭiñ ca, kapisīsakaṃ, |
sūci-ghaṭi-tālachiddaṃ, āviñchanañ ca, rajjukaṃ,
maṇḍalaṃ, dhūmanettañ ca, majjhe ca, mukhamattikā, |
duggandho ca, dahati ca, udakātara-sarāvakaṃ,
na sedeti ca, cikkhallaṃ, dhovi-niddhamanaṃ kare, |
pīṭhe ca, koṭṭhake, kammaṃ, marumbā-silā-niddhamanā,
naggā, chamāya, vassante, paṭicchāditayo tahiṃ, |
udapānaṃ, lujja-tīṇi ca, valliyā, kāyabandhane,
tulaṃ kaṭakaṃ cakkam, bahū bhijjanti bhājanā, |
loha-dāruka-cammakhaṇḍaṃ, sālā, tiṇa-apidhāni,
25 doṇi-candani-pākāraṃ, cikkhallaṃ, niddhamanena ca, |
sītikataṃ, pokkharaṇī, purāṇañ ca, nillekhakaṃ,
catumāsaṃ, sayanti ca, namatakañ ca, nadhiṭṭhahe, |
āsittakā, maḷorakaṃ, bhuñjanto ka tuvaṭṭayyuṃ,
Vaḍḍho, Bodhi ca, akkami, ghaṭaṃ kataka-sammajjani, |
sakkhara-kaṭhalañ c'; eva pheṇakaṃ pādaghaṃsanī,
vidhūpanaṃ tālavaṇṭaṃ, makasañ cāpi, cāmarī, |
chattaṃ, vinā va, ārāme, tayo, sikkāya, sammuti,
romā-sitthā, nakhā dīghā, chindant', aṅgulikā dukkhā, |
salohitaṃ, pamāṇañ ca, vīsati, dīghakesatā,
30 khuraṃ silaṃ sipāṭikaṃ namatakaṃ khurabhaṇḍakaṃ, |
massuṃ kappenti vaḍḍhenti golomi-caturassakaṃ
parimukhaṃ aḍḍhadukañ ca dāṭhi-sambādha-saṃhare, |
ābādhā, kattari, vaṇo, dīghaṃ, sakkharikāya ca,
palitaṃ, thakitaṃ, uccā lohabhaṇḍañ ca, nisaha, |
pallatthikañ ca, āyogo, paṭaṃ salāka-bandhanaṃ,
kalābukaṃ ḍeḍḍabhakaṃ murajaṃ maddaviṇakaṃ, |
tālavaṇṭaṃ satavali, gihipārutapārupaṃ,
saṃvelli, ubhatokājaṃ, dantakaṭṭhaṃ, ākoṭane, |
kaṇṭhe vilaggaṃ, dāyañ ca, paṭaggi, rukkha-hatthinā,
35 Yameḷe lokāyatakaṃ pariyāpuṇiṃsu, vācesuṃ, |

[page 145]
CULLAVAGGA. 145
tiracchānakathā-vijjā, khipi, maṅgalaṃ, khādi ca,
vātābādho, dussati ca, duggandho, dukkha-pādukā. |
hirīyanti, pāru-duggandho, tahaṃ-tahaṃ karonti ca,
duggandho, kūpa-lujjanti, uccavatthu, cayena ca, |
sopān'; -ālambanabāhā, ante, dukkhañ ca pādukā,
bahiddhā, doṇi-kaṭṭhañ ca, pidhāro ca, apāruto, |
vaccakuṭiṃ, kavāṭañ ca piṭṭhasaṃghāṭam eva ca
udukkhal'; -uttarapāso vaṭṭiñ ca kapisīsakaṃ |
sūci-ghaṭi-tālacchiddaṃ āviñchanachiddam eva ca
40 rajju, ullittāvalittaṃ setavaṇṇañ ca kāḷakaṃ |
mālākammaṃ latākammaṃ makaraṃ pañcapaṭikaṃ
cīvaravaṃsa-rajjuñ ca, jarādubbala-pākāraṃ, |
koṭṭhake cāpi, tatth'; eva, marumbañ ca, padāsilā,
santiṭṭhati niddhamanaṃ, kumbhiñ capi, sarāvakaṃ, |
dukkhaṃ, hirī, apidhānaṃ, anācārañ ca ācaruṃ.
lohabhaṇḍaṃ anuññāsi ṭhapayitvā paharaṇiṃ. |
ṭhapayitvāsandipallaṅkaṃ dārupattañ ca pādukaṃ
sabbaṃ dārumayaṃ bhaṇḍaṃ anuññāsi mahāmuni. |
katakaṃ kumbhakārañ ca ṭhapayayitvā tathāgato
45 sabbam pi mattikābhaṇḍaṃ anuññāsi anukampako. |
yassa vatthussa niddeso purimena yadi samaṃ
tam pi saṃkhittaṃ uddāne nayato taṃ vijāniyā. |
evaṃ dasasatā vatthu vinaye khuddakavatthuke
saddhammaṭṭhitikā c'; eva pesalānañ c'; anuggaho. |
susikkhito vinayadharo hitacitto supesalo
padīpakaraṇo dhiro pūjāraho bahussuto 'ti.

[page 146]
146
CULLAVAGGA.
VI.
Tena samayena buddho bhagavā Rājagahe vihar-
ati Veḷuvane Kalandakanivāpe. tena kho pana
samayena bhagavatā bhikkhūnaṃ senāsanaṃ apaññattaṃ
hoti. te 'dha bhikkhū tahaṃ-tahaṃ viharanti araññe rukkha-
mūle pabbate kandarāyaṃ giriguhāyaṃ susāne vanapatthe
ajjhokāse palālapuñje, te kālass'; eva tato-tato upanikkham-
anti araññā rukkhamūlā pabbatā kandarā giriguhā susānā
vanapatthā ajjhokāsā palālapuñjā pāsādikena abhikkantena
paṭikkantena ālokitena vilokitena sammiñjitena pasāritena
okkhittacakkhū iriyāpathasampannā. ||1|| tena kho pana
samayena Rājagahako seṭṭhi kālass'; eva uyyānaṃ agam-
āsi. addasā kho Rājagahako seṭṭhi te bhikkhū kālass'; eva
tato-tato upanikkhamante araññā . . . iriyāpathasampanne,
disvān'; assa cittaṃ pasīdi. atha kho Rājagahako seṭṭhi yena
te bhikkhū ten'; upasaṃkami, upasaṃkamitvā te bhikkhū
etad avoca: sac'; āhaṃ bhante vihāre kārāpeyya vaseyyātha
me vihāresū 'ti. na kho gahapati bhagavatā vihārā anuññātā
'ti. tena hi bhante bhagavantaṃ paṭipucchitvā mama āro-
ceyyāthā 'ti. evaṃ gahapatīti kho te bhikkhū Rājagaha-
kassa seṭṭhissa paṭissutvā yena bhagavā ten'; upasaṃkamiṃsu,
upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisī-
diṃsu, ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ
etad avocuṃ: Rājagahako bhante seṭṭhi vihāre kārāpetu-
kāmo, kathaṃ nu kho bhante paṭipajjitabban ti. atha kho
bhagavā etasmiṃ nidāne dhammiṃ kathaṃ katvā bhikkhū
āmantesi: anujānāmi bhikkhave pañca {leṇāni} vihāraṃ
aḍḍhayogaṃ pāsādaṃ hammiyaṃ guhan ti. ||2|| atha kho

[page 147]
VI. 1. 3-5.] CULLAVAGGA. 147
te bhikkhū yena Rājagahako seṭṭhi ten'; upasaṃkamiṃsu,
upasaṃkamitvā Rājagahakaṃ seṭṭhiṃ etad avocuṃ: anuññātā
kho gahapati bhagavatā vihārā, yassa dāni kālaṃ maññasīti.
atha kho Rājagahako seṭṭhi ekāhen'; eva saṭṭhiṃ vihāre
patiṭṭhāpesi. atha kho Rājagahako seṭṭhi te saṭṭhiṃ vihāre
pariyosāpetvā yena bhagavā ten'; upasaṃkami, upasaṃkamitvā
bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ
nisinno kho Rājagahako seṭṭhi bhagavantaṃ etad avoca:
adhivāsetu me bhante bhagavā svātanāya bhattaṃ saddhiṃ
bhikkhusaṃghenā 'ti. adhivāsesi bhagavā tuṇhibhāvena.
atha kho Rājagahako seṭṭhi bhagavato adhivāsanaṃ viditvā
uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā
pakkāmi. ||3|| atha kho Rājagahako seṭṭhi tassā rattiyā
accayena paṇītaṃ khādaniyaṃ bhojaniyaṃ paṭiyādāpetvā
bhagavato kālaṃ ārocāpesi: kālo bhante, niṭṭhitaṃ bhattan
ti. atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā patta-
cīvaraṃ ādāya yena Rājagahakassa seṭṭhissa nivesanaṃ ten'
upasaṃkami, upasaṃkamitvā paññatte āsane nisīdi saddhiṃ
bhikkhusaṃghena. atha kho Rājagahako seṭṭhi buddhapa-
mukhaṃ bhikkhusaṃghaṃ paṇītena khādaniyena bhojaniyena
sahatthā santappetvā sampavāretvā bhagavantaṃ bhuttāviṃ
onītapattapāṇiṃ ekamantaṃ nisīdi, ekamantaṃ nisinno kho
Rājagahako seṭṭhi bhagavantaṃ etad avoca: ete me bhante
saṭṭhi vihārā puññatthikena saggatthikena kārāpitā, kathā-
haṃ bhante tesu vihāresu paṭipajjāmīti. tena hi tvaṃ gaha-
pati te saṭṭhiṃ vihāre āgatānāgatassa cātuddisassa saṃghassa
patiṭṭhāpehīti. evaṃ bhante 'ti kho Rājagahako seṭṭhi
bhagavato paṭissutvā te saṭṭhiṃ vihāre āgatānāgatassa
cātuddisassa saṃghassa patiṭṭhāpesi. ||4|| atha kho bhagavā
Rājagahakaṃ seṭṭhiṃ imāhi gāthāhi anumodi:
sītaṃ uṇhaṃ paṭihanti tato vāḷamigāni ca
siriṃsape ca makase ca sisire cāpi vuṭṭhiyo, |
tato vātātapo ghoro sañjāto paṭihaññati:
{leṇatthañ} ca sukhatthañ ca jhāyituñ ca vipassituṃ
vihāradānaṃ saṃghassa aggaṃ buddhena vaṇṇitaṃ |
tasmā hi paḍito poso sampassaṃ atthaṃ attano
vihāre kāraye ramme vāsayettha bahussute. |

[page 148]
148 CULLAVAGGA. [VI. 1. 5-2. 3.
tesaṃ annañ ca pānañ ca vatthasenāsanāni ca
dadeyya ujubhūtesu vippasannena cetasā. |
te tassa dhammaṃ desenti sabbadukkhāpanūdanaṃ
yaṃ so dhammaṃ idh'; aññāya parinibbāti anāsavo 'ti.
atha kho bhagavā Rājagahakaṃ seṭṭhiṃ imāhi gāthāhi
anumoditvā uṭṭhāyāsanā pakkāmi. ||5||1||
assosuṃ kho manussā: bhagavatā kira vihārā anuññātā 'ti,
sakkaccaṃ vihāre kārāpenti. te vihārā akavāṭakā honti,
ahivicchikāpi satapadiyo pi pavisanti. bhagavato etam
atthaṃ ārocesuṃ. anujānāmi bhikkhave kavāṭan ti. bhi-
tticchiddaṃ karitvā valliyāpi rajjuyāpi kavāṭaṃ bandhanti,
undurehi pi upacikāhi pi khajjanti, khāyitabandhanāni kavā-
ṭāni patanti. bhagavato etam atthaṃ ārocessuṃ. anujānāmi
bhikkhave piṭṭhasaṃghāṭaṃ udukkhalikaṃ uttarapāsakan ti.
kavāṭā na phassīyanti. anujānāmi bhikkhave āviñchana-
cchiddaṃ āviñchanarajjun ti. kavāṭā na thakīyanti. anujā-
nāmi bhikkhave aggaḷavaṭṭiṃ kapisīsakaṃ sūcikaṃ ghaṭikan
ti. tena kho pana samayena bhikkhū na sakkonti kavātaṃ
apāpurituṃ. bhagavato etam atthaṃ ārocesuṃ. anujānāmi
bhikkhave tālacchiddaṃ tīṇi tālāni lohatālaṃ kaṭṭhatālaṃ
visāṇatālan ti. ye pi te ugghāṭetvā pavisanti vihārā aguttā
honti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhi-
kkhave yantakaṃ sūcikan ti. ||1|| tena kho pana samayena
vihārā tiṇacchādanā honti sītakāle sītā uṇhe kāle uṇhā.
bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave
ogumphetvā ullittāvalittaṃ kātun ti. tena kho pana sam-
ayena vihārā avātapānakā honti acakkhussā duggandhā.
bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave
tīṇi vātapānāni vedikāvātapānaṃ jālavātapānaṃ salāka-
vātapānaṃ ti. vātapānantarikāya kālakāpi vagguliyo pi
pavisanti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi
bhikkhave vātapānacakkalikan ti. cakkalikantarikāya pi
kālakāpi vagguliyo pi pavisanti. anujānāmi bhikkhave
vātapānakavāṭakaṃ vātapānabhisikan ti. ||2|| tena kho pana
samayena bhikkhū chamāya sayanti, gattāni pi {cīvarāni} pi
paṃsukitāni honti. bhagavato etam atthaṃ ārocesuṃ. anu-
jānāmi bhikkhave tiṇasanthārakan ti. tiṇasanthārako

[page 149]
VI. 2. 3-5.] CULLAVAGGA. 149
undurehi pi upacikāhi pi khajjati. anujānāmi bhikkhave
miḍhin ti. miḍhiyā gattāni dukkhā honti. anujānāmi bhi-
kkhave bidalamañcakan ti. tena kho pana samayena saṃ-
ghassa sosāniko masārako mañco uppanno hoti. bhagavato
etam atthaṃ ārocesuṃ. anujānāmi bhikkhave masārakaṃ
mañcan ti. masārakaṃ pīṭhaṃ uppannaṃ hoti. bhaga-
vato etam ārocesuṃ. anujānāmi bhikkhave masāra-
kaṃ pīṭhan ti. tena kho pana samayena saṃghassa
sosāniko bundikābaddho mañco uppanno hoti. bhagavato
etam atthaṃ ārocesuṃ. anujānāmi bhikkhave bundikā-
baddhaṃ mañcan ti. bundikābaddhaṃ pīṭham uppannaṃ
hoti. anujānāmi bhikkhave bundikābaddhaṃ piṭhan ti.
tena kho pana samayena saṃghassa sosāniko kulīrapādako
mañco uppanno hoti. bhagavato etam atthaṃ ārocessuṃ.
anujānāmi bhikkhave kulīrapādakaṃ mañcan ti. kulīrapā-
dakaṃ pīṭhan uppannaṃ hoti. anujānāmi bhikkhave kulī-
rapādakaṃ pīṭhan ti. tena kho pana samayena saṃghassa
sosāniko āhaccapādako mañco uppanno hoti. bhagavato
etam atthaṃ ārocesuṃ. anujānāmi bhikkhave āhaccapāda-
kaṃ mañcan ti. āhaccapādakaṃ pīṭhaṃ uppannaṃ hoti.
anujānāmi bhikkhave āhaccapādakaṃ pīṭhan ti. ||3|| tena
kho pana samayena saṃghassa āsandiko uppanno hoti.
bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave
āsandikan ti. uccako āsandiko uppanno hoti. bhaga-
vato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave ucca-
kam pi āsandikan ti. sattaṅgo uppanno hoti. bhagavato
etam atthaṃ ārocesuṃ. anujānāmi bhikkhave sattaṅgan ti.
uccako sattaṅgo uppanno hoti. bhagavato etam atthaṃ
ārocesuṃ. anujānāmi bhikkhave uccakam pi sattaṅgan ti.
bhaddapīṭhaṃ uppannaṃ hoti . . . , pīṭhikā . . . , eḷakapā-
dakaṃ pīṭhaṃ . . . , āmalakavaṇṭikaṃ pīṭhaṃ . . . , phala-
kaṃ . . . , kocchaṃ . . . , palālapīṭhaṃ uppannaṃ hoti.
bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave
palālapīṭhan ti. ||4|| tena kho pana samayena chabba-
ggiyā bhikkhū ucce mañce sayanti. manussā vihāracāri-
kaṃ āhiṇḍantā passitvā ujjhāyanti khīyanti vipācenti: seyya-
thāpi {gihikāmabhogino 'ti}. bhagavato etam atthaṃ āro-
cesuṃ. na bhikkhave ucce mañce sayitabbaṃ. yo sayeyya,

[page 150]
150 CULLAVAGGA. [VI. 2. 5-7.
āpatti dukkaṭassā 'ti. tena kho pana samayena aññataro
bhikkhu nīce mañce sayanto ahinā daṭṭho hoti. bhagavato
etam atthaṃ ārocesuṃ. anujānāmi bhikkhave mañcapaṭi-
pādakan ti. tena kho pana samayena chabbaggiyā bhi-
kkhū ucce mañcapaṭipādake dhārenti saha mañcapaṭipādakehi
pavedhenti. na bhikkhave uccā mañcapaṭipādakā dhāre-
tabbā. yo dhāreyya, āpatti dukkaṭassa. anujānāmi bhi-
kkhave aṭṭhaṅgulaparamaṃ mañcapaṭipādakan ti. ||5|| tena
kho pana samayena saṃghassa suttaṃ uppannaṃ hoti.
bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave
mañcaṃ vetun ti. aṅgāni bahuṃ suttaṃ pariyādiyanti.
anujānāmi bhikkhave aṅge vijjhitvā aṭṭhapadakaṃ vetun
ti. colakaṃ uppannaṃ hoti. bhagavato etam atthaṃ āro-
cesuṃ. anujānāmi bhikkhave cilimikaṃ kātun ti. tūlikā
uppannā hoti. bhagavato etam atthaṃ ārocesuṃ. anujā-
nāmi bhikkhave vijaṭetvā bimbohanaṃ kātuṃ tīṇi tūlāni
rukkhatūlaṃ latātūlaṃ poṭakitūlan ti. tena kho pana sam-
ayena chabbaggiyā bhikkhū aḍḍhakāyikāni bimbohanāni
dhārenti. manussā vihāracārikaṃ āhiṇḍantā passitvā ujjhā-
yanti khīyanti vipācenti: seyyathāpi {gihikāmabhogino 'ti}.
bhagavato etam atthaṃ ārocesuṃ. na bhikkhave aḍḍha-
kāyikāni bimbohanāni dhāretabbāni. yo dhāreyya, āpatti
dukkaṭassa. anujānāmi bhikkhave sīsappamāṇaṃ bimbo-
hanaṃ kātun ti. ||6|| tena kho pana samayena Rājagahe
giraggasamajjo hoti. manussā mahāmattānaṃ atthāya bhisiyo
paṭiyādenti uṇṇabhisiṃ colabhisiṃ vākabhisiṃ tiṇabhisiṃ
paṇṇabhisiṃ. te vītivatte samajje chaviṃ opāṭetvā haranti.
addasāsaṃ kho bhikkhū samajjaṭṭhāne bahuṃ uṇṇaṃ pi
colam pi vākam pi tiṇaṃ pi paṇṇaṃ pi chaḍḍitāni, disvāna
bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave
pañca bhisiyo uṇṇabhisiṃ colabhisiṃ vākabhisiṃ tiṇabhi-
siṃ paṇṇabhisin ti. tena kho pana samayena saṃghassa
senāsanaparikkhāradussaṃ uppannaṃ hoti. bhagavato etam
atthaṃ ārocesuṃ. anujānāmi bhikkhave bhisiṃ onandhitun
ti. tena kho pana samayena bhikkhū mañcabhisiṃ pīṭhe
saṃharanti pīṭhabhisiṃ mañce saṃharanti, bhisiyo pari-
bhijjanti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi
bhikkhave onaddhamañcaṃ onaddhapīṭhan ti. ullokaṃ

[page 151]
VI. 2. 7-3. 2.] CULLAVAGGA. 151
akaritvā saṃharanti, heṭṭhato nipphaṭanti. anujānāmi bhi-
kkhave ullokaṃ karitvā santharitvā bhisiṃ onandhitun ti.
chaviṃ uppāṭetvā haranti. anujānāmi bhikkhave positun ti.
haranti yeva. anujānāmi bhikkhave bhattikamman ti.
haranti yeva. anujānāmi bhikkhave hatthabhittin ti. ||7||2||
tena kho pana samayena titthiyānaṃ seyyāyo setavaṇṇā
honti kāḷavaṇṇakatā bhūmi gerukaparikammakatā bhitti.
bahū manussā seyyāpekkhakā gacchanti. bhagavato etam
atthaṃ ārocesuṃ. anujānāmi bhikkhave vihāre setavaṇṇaṃ
kaḷavaṇṇaṃ gerukaparikamman ti. tena kho pana samayena
pharusāya bhittiyā setavaṇṇo na nipatati. bhagavato etam
atthaṃ ārocesuṃ. anujānāmi bhikkhave thusapiṇḍaṃ datvā
pāṇikāya paṭibāhitvā setavaṇṇaṃ nipātetun ti. setavaṇṇo
anibandhanīyo hoti. bhagavato etam atthaṃ ārocesuṃ.
anujānāmi bhikkhave saṇhamattikaṃ datvā pāṇikāya paṭi-
bāhitvā setavaṇṇaṃ nipātetun ti. setavaṇṇo anibandhanīyo
hoti. anujānāmi bhikkhave ikkāsaṃ piṭṭhamaddan ti. tena
kho pana samayena pharusāya bhittiyā gerukā na nipatati.
bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave
thusapiṇḍaṃ datvā pāṇikāya paṭibāhitvā gerukaṃ nipātetun
ti. gerukā anibandhanīyā hoti. anujānāmi bhikkhave
kuṇḍakamattikaṃ datvā pāṇikāya paṭibāhitvā gerukaṃ
nipātetun ti. gerukā anibandhanīyā hoti. bhagavato etam
atthaṃ ārocesuṃ. anujānāmi bhikkhave sāsapakuḍḍaṃ
sitthatelakan ti. accussannaṃ hoti. bhagavato etam atthaṃ
ārocesuṃ. anujānāmi bhikkhave colakena paccuddharitun
ti. tena kho pana samayena pharusāya bhūmiyā kāḷavaṇṇo
na nipatati. anujānāmi bhikkhave thusapiṇḍaṃ datvā
pāṇikāya paṭibāhitvā kāḷavaṇṇaṃ nipātetun ti. kāḷavaṇṇo
anibandhanīyo hoti. bhagavato etam atthaṃ ārocessuṃ.
anujānāmi bhikkhave gaṇḍamattikaṃ datvā pāṇikāya paṭi-
bāhitvā kāḷavaṇṇaṃ nipātetun ti. kāḷavaṇṇo anibandhanīyo
hoti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhi-
kkhave ikkāsaṃ kasāvan ti. ||1|| tena kho pana samayena
chabbaggiyā bhikkhū vihāre paṭibhānacittaṃ kārāpenti
itthirūpakaṃ purisarūpakaṃ. manussā vihāracārikaṃ āhiṇ-
ḍantā passitvā ujjhāyanti khīyanti vipācenti: seyyathāpi

[page 152]
152 CULLAVAGGA. [VI. 3. 2-5.
{gihikāmabhogino 'ti}. bhagavato etam atthaṃ ārocessuṃ.
na bhikkhave paṭibhānacittaṃ kārāpetabbaṃ itthirūpakaṃ
purisarūpakaṃ. yo kārāpeyya, āpatti dukkaṭassa. anujā-
nāmi bhikkhave mālākammaṃ latākammaṃ makaradanta-
kaṃ pañcapaṭṭhikan ti. ||2|| tena kho pana samayena vihārā
nīcavatthukā honti, udakena ottharīyanti. bhagavato etam
atthaṃ ārocesuṃ. anujānāmi bhikkhave uccavatthukaṃ
kātuṃ. cayo paripatati. anujānāmi bhikkhave cinituṃ
tayo caye iṭṭhakācayaṃ silācayaṃ dārucayan ti. ārohantā
vihaññanti. anujānāmi bhikkhave tayo sopāne iṭṭhakāsopā-
naṃ silāsopānaṃ dārusopānaṃ. ārohantā paripatanti. anu-
jānāmi bhikkhave ālambanabāhan ti. tena kho pana sam-
ayena vihārā ālakamandā honti. bhikkhū hirīyanti nipajji-
tuṃ. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhi-
kkhave tirokaraṇin ti. tirokaraṇiṃ ukkhipitvā olokenti.
bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave
aḍḍhakuḍḍakan ti. aḍḍhakuḍḍakā uparito olokenti. anujā-
nāmi bhikkhave tayo gabbhe sivikāgabbhaṃ nāḷikāgabbhaṃ
hammiyagabbhan ti. tena kho pana samayena bhikkhū
khuddake vihāre majjhe gabbhaṃ karonti, upacāro na hoti.
bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave
khuddake vihāre ekamantaṃ gabbhaṃ kātuṃ mahallake
majjhe 'ti. ||3|| tena kho pana samayena vihārassa kuḍḍa-
pādo jīrati. bhagavato etam atthaṃ ārocesuṃ. anujānāmi
bhikkhave kulaṅkapādakan ti. vihārassa kuḍḍo ovassati.
anujānāmi bhikkhave parittānakiṭikaṃ uddhasudhan ti.
tena kho pana samayena aññatarassa bhikkhuno tiṇacchā-
danā ahi khandhe papati, so bhīto vissaram akāsi. bhikkhū
upadhāvitvā taṃ bhikkhuṃ etad avocuṃ: kissa tvaṃ āvuso
vissaram akāsīti. atha kho so bhikkhu bhikkhūnaṃ etam
atthaṃ ārocesi. bhikkhū bhagavato etam atthaṃ ārocesuṃ.
anujānāmi bhikkhave vitānan ti. ||4|| tena kho pana sam-
ayena bhikkhū mañcapāde pi pīṭhapāde pi thavikāyo laggenti.
undurehi pi upacikāhi pi khajjanti. bhagavato etam atthaṃ
ārocessuṃ. anujānāmi bhikkhave bhittikhīlaṃ nāgadantakan
ti. tena kho pana samayena bhikkhū mañce pi pīṭhe pi
cīvaraṃ nikkhipanti, cīvaraṃ paribhijji. bhagavato etam
atthaṃ ārocesuṃ. anujānāmi bhikkhave cīvaravaṃsuṃ cīva-

[page 153]
VI. 3. 5-8.] CULLAVAGGA. 153
rarajjun ti. tena kho pana samayena vihārā anālindakā
honti apaṭissaraṇā. bhagavato etam atthaṃ ārocesuṃ. anu-
jānāmi bhikkhave ālindaṃ paghanaṃ pakuṭaṃ osarakan ti.
ālindā pākaṭā honti, bhikkhū hirīyanti nipajjituṃ. anujā-
nāmi bhikkhave saṃsaraṇakiṭikaṃ ugghāṭanakiṭikan ti. ||5||
tena kho pana samayena bhikkhū ajjhokāse bhattavissaggaṃ
karontā sītena pi uṇhena pi kilamanti. bhagavato etam
atthaṃ ārocesuṃ. anujānāmi bhikkhave upaṭṭhānasālan
ti. upaṭṭhānasālā nīcavatthukā hoti, udakena ottharīyati.
anujānāmi bhikkhave uccavatthukaṃ kātun ti. cayo pari-
patati. anujānāmi bhikkhave cinituṃ tayo caye iṭṭhakāca-
yaṃ silācayaṃ dārucayan ti. ārohantā vihaññanti. anujā-
nāmi bhikkhave tayo sopāne {iṭṭhakāsopānaṃ} silāsopānaṃ
dārusopānan ti. ārohantā paripatanti. anujānāmi bhikkhave
ālambanabāhan ti. upaṭṭhānasālāya tiṇacuṇṇaṃ paripatati.
anujānāmi bhikkhave ogumphetvā ullittāvalittaṃ kātuṃ
setavaṇṇaṃ kāḷavaṇṇaṃ gerukaparikammaṃ mālākammaṃ
latākammaṃ makaradantakaṃ pañcapaṭṭhikaṃ cīvaravaṃsaṃ
cīvararajjun ti. tena kho pana samayena bhikkhū ajjhokāse
chamāya cīvaraṃ pattharanti, cīvaraṃ paṃsukitaṃ hoti.
anujānāmi bhikkhave ajjhokāse cīvaravaṃsaṃ cīvararajjun
ti. ||6|| pāniyaṃ otappati. anujānāmi bhikkhave pāniyasā-
laṃ pāniyamaṇḍapan ti. pāniyasālā nīcavatthukā hoti . . .
cīvararajjun ti. pāniyabhājanaṃ na saṃvijjati. anujānāmi
bhikkhave pāniyasaṅkhaṃ pāniyasarāvakan ti. ||7|| tena kho
pana samayena vihārā aparikkhittā honti. anujānāmi bhi-
kkhave parikkhipituṃ tayo pākāre iṭṭhakāpākāraṃ silāpākā-
raṃ dārupākāran ti. koṭṭhako na hoti. anujānāmi bhi-
kkhave koṭṭhakan ti. koṭṭhako nīcavatthuko hoti, uda-
kena ottharīyati. anujānāmi bhikkhave uccavatthukaṃ
kātun ti. koṭṭhakassa kavāṭaṃ na hoti. anujānāmi bhi-
kkhave kavāṭaṃ {piṭṭhasaṃghāṭaṃ} udukkhalikaṃ uttarapā-
sakaṃ aggalavaṭṭiṃ kapisīsakaṃ sūcikaṃ ghaṭikaṃ tālacchi-
ddaṃ āviñchanacchiddaṃ āviñchanarajjun ti. koṭṭhakā tiṇa-
cuṇṇaṃ paripatati. anujānāmi . . . pañcapaṭṭhikan ti.
tena kho pana samayena pariveṇaṃ cikkhallaṃ hoti. bha-
gavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave ma-
rumbaṃ upakirituṃ. na pariyāpuṇanti. anujānāmi bhi-

[page 154]
154 CULLAVAGGA. [VI. 3. 8-4. 1.
kkhave padasilaṃ nikkhipitun ti. udakaṃ santiṭṭhati. anu-
jānāmi bhikkhave udakaniddhamanan ti. ||8|| tena kho
pana samayena bhikkhū pariveṇe tahaṃ-tahaṃ aggiṭṭhānaṃ
karonti, pariveṇaṃ uklāpaṃ hoti. bhagavato etam atthaṃ
ārocesuṃ. anujānāmi bhikkhave ekamantaṃ aggisālaṃ
kātun ti. aggisālā nīcavatthukā hoti . . . ālambanabāhan
ti. aggisālāya kavāṭaṃ na hoti. anujānāmi bhikkhave
kavāṭaṃ piṭṭhasaṃghāṭaṃ . . . āviñchanarajjun ti. aggisā-
lāya tiṇacuṇṇaṃ paripatati. anujānāmi . . . cīvararajjun
ti. ||9|| ārāmo aparikkhitto hoti, ajakāpi pasukāpi uparope
viheṭhenti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi
bhikkhave parikkhipituṃ tayo vāṭe veḷuvāṭaṃ kaṇṭakīvāṭaṃ
parikhan ti. koṭṭhako na hoti, tath'; eva ajakāpi pasukāpi
uparope viheṭhenti. anujānāmi bhikkhave koṭṭhakā apesi-
yam akkavāṭaṃ toraṇaṃ palighan ti. koṭṭhakā tiṇacuṇṇaṃ
paripatati. anujānāmi . . . pañcapaṭṭhikan ti. ārāmo
cikkhallo hoti . . . udakaniddhamanan ti. ||10|| tena kho
pana samayena rājā Māgadho Seniyo Bimbisāro saṃ-
ghassa atthāya sudhāmattikālepanaṃ pāsādaṃ kārāpetukāmo
hoti. atha kho bhikkhūnaṃ etad ahosi: kin nu kho bhaga-
vatā chadanaṃ anuññātaṃ kiṃ ananuññātan ti. bhagavato
etam atthaṃ ārocesuṃ. anujānāmi bhikkhave pañca chada-
nāni iṭṭhakāchadanaṃ silāchadanaṃ sudhāchadanaṃ tiṇa-
chadanaṃ paṇṇachadanan ti. ||11||3||
bhāṇavāraṃ niṭṭhitaṃ paṭhamaṃ.
tena kho pana samayena Anāthapiṇḍiko gahapati
Rājagahakassa seṭṭhissa bhaginipatiko hoti. atha kho
Anāthapiṇḍiko gahapati Rājagahaṃ agamāsi kenacid eva
karaṇīyena. tena kho pana samayena Rājagahakena seṭṭhinā
svātanāya buddhapamukho saṃgho nimantito hoti. atha
kho Rājagahako seṭṭhi dāse ca kammakare ca āṇāpesi: tena
hi bhaṇe kālass'; eva uṭṭhāya yāguyo pacatha bhattāni pa-
catha sūpāni sampādetha uttaribhaṅgāni sampādethā 'ti.
atha kho Anāthapiṇḍikassa gahapatissa etad ahosi: pubbe
khv'; āyaṃ gahapati mayi āgate sabbakiccāni nikkhipitvā
mamañ ñeva saddhiṃ paṭisammodati, so dān 'ayaṃ vikkhitta-
rūpo dāse ca kammakare ca āṇāpeti: tena hi bhaṇe . . .

[page 155]
VI. 4. 1-3.] CULLAVAGGA. 155
uttaribhaṅgāni sampādethā 'ti. kiṃ nu kho imassa gaha-
patissa āvāho vā bhavissati vivāho vā bhavissati mahayañño
vā paccupaṭṭhito rājā vā Māgadho Seniyo Bimbisāro
nimantito svātanāya saddhiṃ balakāyenā 'ti. ||1|| atha kho
Rājagahako seṭṭhi dāse ca kammakare ca āṇāpetvā yena
Anāthapiṇḍiko gahapati ten'; upasaṃkami, upasaṃkamitvā
Anāthapiṇḍikena gahapatinā saddhiṃ paṭisammoditvā ekam-
antaṃ nisīdi, ekamantaṃ nisinnaṃ kho Rājagahakaṃ
seṭṭhiṃ Anāthapiṇḍiko gahapati etad avoca: pubbe kho
tvaṃ gahapati mayi āgate sabbakiccāni nikkhipitvā mamañ
ñeva saddhiṃ paṭisammodasi, so dāni tvaṃ vikkhittarūpo
dāse ca kammakare ca āṇāpesi: tena hi bhaṇe . . .
uttaribhaṅgāni sampādethā 'ti. kiṃ nu kho te gahapati
āvāho vā bhavissati vivāho vā bhavissati mahāyañño
vā paccupaṭṭhito rājā vā Māgadho Seniyo Bimbisāro ni-
mantito svātanāya saddhiṃ balakāyenā 'ti. na me gahapati
āvāho bhavissati nāpi vivāho bhavissati nāpi rājā Māgadho
Seniyo Bimbisāro nimantito svātanāya saddhiṃ balakāyena,
api ca me mahāyañño paccupaṭṭhito, svātanāya buddhapamu-
kho saṃgho nimantito 'ti. buddho 'ti tvaṃ gahapati vade-
sīti. buddho 't'; āhaṃ gahapati vadāmīti. buddho 'ti tvaṃ
gahapati vadesīti. buddho 't'; āhaṃ gahapati vadāmīti.
buddho 'ti tvaṃ gahapati vadesīti. buddho 't'; āhaṃ gaha-
pati vadāmīti. ghoso pi kho eso gahapati dullabho lokasmiṃ
yad idaṃ buddho buddho 'ti. sakkā nu kho gahapati imaṃ
kālaṃ taṃ bhagavantaṃ dassanāya upasaṃkamituṃ arahan-
taṃ sammāsambuddhan ti. akālo kho gahapati imaṃ kālaṃ
taṃ bhagavantaṃ dassanāya upasaṃkamituṃ arahantaṃ
sammāsambuddhaṃ, sve dāni tvaṃ kālena taṃ bhagavantaṃ
dassanāya upasaṃkamissasi arahantaṃ sammāsambuddhan ti.
atha kho Anāthapiṇḍiko gahapati sve dān'; āhaṃ kālena taṃ
bhagavantaṃ dassanāya upasaṃkamissāmi arahantaṃ sammā-
sambuddhan ti buddhagatāya satiyā nippajjitvā rattiyā sudaṃ
tikkhattuṃ uṭṭhāsi pabhātaṃ maññamāno. ||2|| atha kho
Anāthapiṇḍiko gahapati yena Sītavanadvāraṃ ten'; upa-
saṃkami, amanussā dvāraṃ vivariṃsu. atha kho Anātha-
piṇḍikassa gahapatissa nagaramhā nikkhantassa āloko antar-
adhāyi andhakāro pāturahosi bhayaṃ chambhitattaṃ loma-

[page 156]
156 CULLAVAGGA. [VI. 4. 3-5.
haṃso udapādi tato 'va puna nivattitukāmo ahosi. atha kho
Sīvako yakkho antarahito saddaṃ anussāvesi:
sataṃ hatthī sataṃ assā sataṃ assatarirathā
sataṃ kaññāsahassāni āmuttamaṇikuṇḍalā
ekassa padavītihārassa kaḷaṃ nāgghanti soḷasiṃ.
abhikkama gahapati abhikkama gahapati, abhikkantan te
seyyo no paṭikkantan ti. atha kho Anāthapiṇḍikassa gaha-
patissa andhakāro antaradhāyi āloko pāturahosi, yaṃ ahosi
bhayaṃ chambhitattaṃ lomahaṃso so paṭippassambhi. duti-
yam pi kho --la--, tatiyam pi kho Anāthapiṇḍikassa gaha-
patissa āloko antaradhāyi . . . tatiyam pi kho Sīvako yakkho
. . . no paṭikkantan ti. tatiyam pi kho Anāthapiṇḍikassa
gahapatissa andhakāro . . . so paṭippassambhi. ||3|| atha
kho Anāthapiṇḍiko gahapati yena Sītavanaṃ ten'; upa-
saṃkami. tena kho pana samayena bhagavā rattiyā paccūsa-
samayaṃ paccuṭṭhāya ajjhokāse caṅkamati. addasā kho bha-
gavā Anāthapiṇḍikaṃ gahapatiṃ dūrato 'va āgacchantaṃ,
disvāna caṅkamā orohitvā paññatte āsane nisīdi, nisajja kho
bhagavā Anāthapiṇḍikaṃ gahapatiṃ etad avoca: ehi Su-
dattā 'ti. atha kho Anāthapiṇḍiko gahapati nāmena maṃ
bhagavā ālapatīti haṭṭho udaggo yena bhagavā ten'; upa-
saṃkami, upasaṃkamitvā bhagavato pādesu sirasā nipatitvā
bhagavantaṃ etad avoca: kacci bhante bhagavā sukhaṃ
sayitthā 'ti.
sabbadā ve sukhaṃ seti brāhmaṇo parinibbuto
yo na lippati kāmesu sītibhūto nirūpadhi. |
sabbā āsattiyo chetvā vineyya hadaye daraṃ,
upasanto sukhaṃ seti santiṃ appuyya cetaso 'ti. ||4||
atha kho bhagavā Anāthapiṇḍikassa gahapatissa anupubbi-
kathaṃ kathesi seyyath'; īdaṃ: dānakathaṃ sīlakathaṃ
saggakathaṃ kāmānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ
nekkhamme ānisaṃsaṃ pakāsesi. yadā bhagavā aññāsi
Anāthapiṇḍikaṃ gahapatiṃ kallacittaṃ muducittaṃ vinī-
varaṇacittaṃ udaggacittaṃ pasannacittaṃ, atha yā buddhā-
naṃ sāmukkaṃsikā dhammadesanā taṃ pakāsesi, dukkhaṃ
samudayaṃ nirodhaṃ maggaṃ. seyyathāpi nāma suddhaṃ

[page 157]
VI. 4. 5-7.] CULLAVAGGA. 157
vatthaṃ apagatakāḷakaṃ sammad eva rajanaṃ paṭigaṇheyya,
evam eva Anāthapiṇḍikassa gahapatissa tasmiṃ yeva āsane
virajaṃ vītamalaṃ dhammacakkhuṃ udapādi yaṃ kiñci
samudayadhammaṃ sabbaṃ taṃ nirodhadhamman ti. atha
kho Anāthapiṇḍiko gahapati diṭṭhadhammo pattadhammo
viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigata-
kathaṃkatho vesārajjappatto aparappaccayo satthu sāsane
bhagavantaṃ etad avoca: abhikkantaṃ bhante abhikkantaṃ
bhante, seyyathāpi bhante nikkujjitaṃ vā ukkujjeyya pa-
ṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya
andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni
dakkhintīti, evam eva bhagavatā anekapariyāyena dhammo
pakāsito. es'; āhaṃ bhante bhagavantaṃ saraṇaṃ gacchāmi
dhammañ ca bhikkhusaṃghañ ca, upāsakaṃ maṃ bhagavā
dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gataṃ. adhivāsetu
ca me bhante bhagavā svātanāya bhattaṃ saddhiṃ bhikkhu-
saṃghenā 'ti. adhivāsesi bhagavā tuṇhibhāvena. atha kho
Anāthapiṇḍiko gahapati bhagavato adhivāsanaṃ viditvā
uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā
pakkāmi. ||5|| assosi kho Rājagahako seṭṭhi: Anāthapiṇḍi-
kena kira gahapatinā svātanāya buddhapamukho saṃgho
nimantito 'ti. atha kho Rājagahako seṭṭhi Anāthapiṇḍikaṃ
gahapatiṃ etad avoca: tayā kira gahapati svātanāya buddha-
pamukho saṃgho nimantito tvañ cāsi āgantuko, demi te
gahapati veyyāyikaṃ yena tvaṃ buddhapamukhassa saṃ-
ghassa bhattaṃ kareyyāsīti. alaṃ gahapati atthi me veyyā-
yikaṃ yenāhaṃ buddhapamukhassa saṃghassa bhattaṃ ka-
rissāmīti. assosi kho Rājagahako negamo: Anāthapiṇḍikena
kira gahapatinā svātanāya buddhapamukho saṃgho nimantito
'ti. atha kho Rājagahako negamo Anāthapiṇḍikaṃ gaha-
patiṃ etad avoca: tayā kira gahapati svātanāya buddhapa-
mukho saṃgho nimantito tvañ cāsi āgantuko, demi te gaha-
pati veyyāyikaṃ yena tvaṃ buddhapamukhassa saṃghassa
bhattaṃ kareyyāsīti. alaṃ ayyo atthi me . . . karissāmīti.
assosi kho rājā Māgadho Seniyo Bimbisāro . . ., alaṃ
deva atthi me . . . karissāmīti. ||6|| atha kho Anātha-
piṇḍiko gahapati tassā rattiyā accayena Rājagahakassa
seṭṭhissa nivesane paṇītaṃ khādaniyaṃ bhojaniyaṃ paṭi-

[page 158]
158 CULLAVAGGA. [VI. 4. 7-9.
yādāpetvā bhagavato kālaṃ ārocāpesi: kālo bhante niṭṭhitaṃ
bhattan ti. atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā
pattacīvaraṃ ādāya yena Rājagahakassa seṭṭhissa nivesanaṃ
ten'; upasaṃkami, upasaṃkamitvā paññatte āsane nisīdi
saddhiṃ bhikkhusaṃghena. atha kho Anāthapiṇḍiko gaha-
pati buddhapamukhaṃ bhikkhusaṃghaṃ paṇītena khādani-
yena bhojaniyena sahatthā santappetvā sampavāretvā bhaga-
vantaṃ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ nisīdi, ekam-
antaṃ nisinno kho Anāthapiṇḍiko gahapati bhagavantaṃ
etad avoca: adhivāsetu me bhante bhagavā Sāvatthiyaṃ
vassāvāsaṃ saddhiṃ bhikkhusaṃghenā 'ti. suññāgāre kho
gahapati tathāgatā abhiramantīti. aññātaṃ bhagavā aññā-
taṃ sugatā 'ti. atha kho bhagavā Anāthapiṇḍikaṃ gaha-
patiṃ dhammiyā kathāya sandassetvā samādapetvā samutte-
jetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi. ||7|| tena kho
pana samayena Anāthapiṇḍiko gahapati bahumitto hoti
bahusahāyo ādeyyavāco. atha kho Anāthapiṇḍiko gahapati
Rājagahe taṃ karaṇīyaṃ tīretvā yena Sāvatthi tena
pakkāmi. atha kho Anāthapiṇḍiko gahapati antarā magge
manusse āṇāpesi: ārāme ayyo karotha vihāre patiṭṭhāpetha
dānāni paṭṭhapetha, buddho loke uppanno so ca mayā bha-
gavā nimantito iminā maggena āgacchissatīti. atha kho te
manussā Anāthapiṇḍikena gahapatinā uyyojitā ārāme akaṃsu
vihāre patiṭṭhāpesuṃ dānāni paṭṭhapesuṃ. atha kho Anā-
thapiṇḍiko gahapati Sāvatthiṃ gantvā samantā Sāvatthiṃ
anuvilokesi: kattha nu kho bhagavā vihareyya yaṃ assa
gāmato n'; eva avidūre na accāsanne gamanāgamanasampa-
nnaṃ atthikānaṃ-atthikānaṃ manussānaṃ abhikkamanīyaṃ
divā appākiṇṇaṃ rattiṃ appasaddaṃ appanigghosaṃ vijana-
vātaṃ manussarāhaseyyakaṃ paṭisallānasāruppan ti. ||8||
addasā kho Anāthapiṇḍiko gahapati Jetassa kumārassa
uyyānaṃ gāmato n'; eva avidūre na accāsanne . . . paṭisallā-
nasāruppaṃ, disvāna yena Jeto kumāro ten'; upasaṃkami,
upasaṃkamitvā Jetaṃ kumāraṃ etad avoca: dehi me ayya-
putta uyyānaṃ ārāmaṃ kātun ti. adeyyo gahapati ārāmo
api koṭisantharenā 'ti. gahito ayyaputta ārāmo 'ti. na
gahapati gahito ārāmo 'ti. gahito na gahito 'ti vohārike
mahāmatte pucchiṃsu. mahāmattā evam āhaṃsu: yato

[page 159]
VI. 4. 9-5. 2.] CULLAVAGGA. 159
tayā ayyaputta aggho kato gahito ārāmo 'ti. atha kho
Anāthapiṇḍiko gahapati sakaṭehi hiraññaṃ nibbāhāpetvā
Jetavanaṃ koṭisantharaṃ santharāpesi. ||9|| sakiṃ nīha-
ṭam hiraññaṃ thokassa okāsassa koṭṭhakaṃ sāmantā na
ppahoti. atha kho Anāthapiṇḍiko gahapati manusse āṇā-
pesi: gacchatha bhaṇe hiraññaṃ āharatha, imaṃ okāsaṃ
santharissāmīti. atha kho Jetassa kumārassa etad ahosi: na
kho idaṃ orakaṃ bhavissati yathāyaṃ gahapati tāva bahuṃ
hiraññaṃ pariccajatīti, Anāthapiṇḍikaṃ gahapatiṃ etad
avoca: alaṃ gahapati m'; etaṃ okāsaṃ santharāpesi, dehi
me etaṃ okāsaṃ, mam'; etaṃ dānaṃ bhavissatīti. atha kho
Anāthapiṇḍiko gahapati ayaṃ kho Jeto kumāro abhiññāto
ñātamanusso. mahiddhiyo kho pana evarūpānaṃ ñātama-
nussānaṃ imasmiṃ dhammavinaye pasādo 'ti taṃ okāsaṃ
Jetassa kumārassa pādāsi. atha kho Jeto kumāro tasmiṃ
okāse koṭṭhakaṃ māpesi. atha kho Anāthapiṇḍiko gahapati
Jetavane vihāre kārāpesi, pariveṇāni kārāpesi, koṭṭhake kārā-
pesi, upaṭṭhānasālāyo k., aggisālāyo k., kappiyakuṭiyo k.,
vaccakuṭiyo k., caṅkame k., caṅkamanasālāyo k., udapāne k.,
udapānasālāyo k., jantāghare k., jantāgharasālāyo k., pokkha-
raṇiyo k., maṇḍape kārāpesi. ||10||4||
atha kho bhagavā Rājagahe yathābhirantaṃ viharitvā
yena Vesālī tena cārikaṃ pakkāmi. anupubbena cārikaṃ
caramāno yena Vesālī tad avasari. tatra sudaṃ bhagavā
Vesāliyaṃ viharati Mahāvane kūṭāgārasālāyaṃ. tena
kho pana samayena manussā sakkaccaṃ navakammaṃ ka-
ronti ye pi bhikkhū navakammaṃ adhiṭṭhenti te pi sakkaccaṃ
upaṭṭhenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjapa-
rikkhārena. atha kho aññatarassa daliddassa tunnavāyassa
etad ahosi: na kho idaṃ orakaṃ bhavissati yathā yime
manussā sakkaccaṃ navakammaṃ karonti. yan nūnāham
pi navakammaṃ kareyyan ti. atha kho so daliddo tunna-
vāyo sāmaṃ cikkhallaṃ madditvā iṭṭhakāyo cinitvā kuḍḍe
uṭṭhāpesi. tena akusalakena citā vaṅkā bhitti paripati.
dutiyam pi kho . . . , tatiyam pi kho so daliddo tunnavāyo
sāmaṃ cikkhallaṃ . . . paripati. ||1|| atha kho so daliddo
tunnavāyo ujjhāyati khīyati vipāceti: ye ime samaṇānaṃ

[page 160]
160 CULLAVAGGA. [VI. 5. 2-6. 2.
Sakyaputtiyānaṃ denti cīvarapiṇḍapātasenāsanagilānapacca-
yabhesajjaparikkhāraṃ te ime ovadanti anusāsanti tesañ ca
navakammaṃ adhiṭṭhenti. ahaṃ pan'; amhi daliddo, na
maṃ koci ovadati vā anusāsati vā navakammaṃ vā adhiṭṭhe-
tīti. assosuṃ kho bhikkhū tassa daliddassa tunnavāyassa
ujjhāyantassa khīyantassa vipācentassa. atha kho te bhi-
kkhū bhagavato etam atthaṃ ārocesuṃ. atha kho bhagavā
etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā
bhikkhū āmantesi: anujānāmi bhikkhave navakammaṃ
dātuṃ. navakammiko bhikkhave bhikkhu ussukkaṃ āpa-
jjissati kinti nu kho vihāro khippaṃ pariyosānaṃ gaccheyyā
'ti, khaṇḍaphullaṃ paṭisaṃkharissati. ||2|| evañ ca pana
bhikkhave dātabbaṃ: paṭhamaṃ bhikkhu yācitabbo, yācitvā
vyattena bhikkhunā paṭibalena saṃgho ñāpetabbo: suṇātu
me bhante saṃgho. yadi saṃghassa pattakallaṃ saṃgho
itthannāmassa gahapatino vihāraṃ itthannāmassa bhikkhuno
navakammaṃ dadeyya. esā ñatti. suṇātu me bhante saṃgho.
saṃgho itthannāmassa . . . deti. yassāyasmato khamati
itthannāmassa gahapatino vihāraṃ itthannāmassa bhikkhuno
navakammassa dānaṃ so tuṇh'; assa. yassa na kkhamati so
bhāseyya. dinno saṃghena . . . dhārayāmīti. ||3||5||
atha kho bhagavā Vesāliyaṃ yathābhirantaṃ viharitvā
yena Sāvatthi tena cārikaṃ pakkāmi. tena kho pana
samayena chabbaggiyānaṃ bhikkhūnaṃ antevāsikā bhi-
kkhū buddhapamukhassa saṃghassa purato-purato gantvā
vihāre parigaṇhanti seyyāyo parigaṇhanti: idaṃ amhākaṃ
upajjhāyānaṃ bhavissati, idaṃ amhākaṃ ācariyānaṃ bha-
vissati, idaṃ amhākaṃ bhavissatīti. atha kho āyasmā
Sāriputto buddhapamukhassa saṃghassa piṭṭhito-piṭṭhito
gantvā vihāresu pariggahitesu seyyāsu pariggahitāsu seyyaṃ
alabhamāno aññatarasmiṃ rukkhamūle nisīdi. atha kho
bhagavā rattiyā paccūsasamayaṃ paccuṭṭhāya ukkāsi, āyasmā-
pi Sāriputto ukkāsi. ko etthā 'ti. ahaṃ bhagavā Sāriputto
'ti. kissa tvaṃ Sāriputta idha nisinno 'ti. atha kho āyasmā
Sāriputto bhagavato etam atthaṃ ārocesi. ||1|| atha kho
bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṃghaṃ
sannipātāpetvā bhikkhū paṭipucchi: saccaṃ kira bhikkhave

[page 161]
VI. 6. 2-3.] CULLAVAGGA. 161
chabbaggiyānaṃ bhikkhūnaṃ . . . idaṃ amhākaṃ bhavissa-
tīti. saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ
hi nāma te bhikkhave moghapurisā buddhapamukhassa . . .
pariggahessanti . . . amhākaṃ bhavissatīti. n'; etaṃ bhi-
kkhave appasannānaṃ . . . vigarahitvā dhammiṃ kathaṃ
katvā bhikkhū āmantesi: ko bhikkhave arahati aggāsanaṃ
aggodakaṃ aggapiṇḍan ti. ekacce bhikkhū evam āhaṃsu: yo
bhagavā khattiyakulā pabbajito so arahati aggāsanaṃ aggo-
dakaṃ aggapiṇḍan ti. ekacce bhikkhū evam āhaṃsu: yo
bhagavā brāhmaṇakulā pabbajito . . ., . . . gahapatikulā
pabbajito . . ., . . . suttantiko . . ., . . . vinayadharo . . .,
. . . dhammakathiko . . ., . . . paṭhamassa jhānassa lābhī
. . ., . . . dutiyassa jhānassa lābhī . . ., . . . tatiyassa jhā-
nassa lābhī . . ., . . .catutthassa jhānassa lābhī . . .,
. . . sotāpanno . . ., . . . sakadāgāmī . . ., . . . anāgāmī
. . ., . . . arahā . . ., . . . tevijjo . . ., . . . chaḷabhiñño
so arahati aggāsanaṃ aggodakaṃ aggapiṇḍan ti. ||2||
atha kho bhagavā bhikkhū āmantesi: bhūtapubbaṃ bhi-
kkhave Himavantapasse mahānigrodho ahosi, taṃ tayo
sahāyā upanissāya vihariṃsu tittiro ca makkaṭo ca hatthināgo
ca. te aññamaññaṃ agāravā appatissā asabhāgavuttikā viha-
ranti. atha kho bhikkhave tesaṃ sahāyānam etad ahosi:
aho nūna mayaṃ jāneyyāma amhākaṃ jātiyā mahantataraṃ,
taṃ mayaṃ sakkareyyāma garukareyyāma māneyyāma pū-
jeyyāma tassa ca mayaṃ ovāde tiṭṭheyyāmā 'ti. atha kho
bhikkhave tittiro ca makkaṭo ca hatthināgaṃ pucchiṃsu:
tvaṃ samma kiṃ porāṇaṃ sarasīti. yadāhaṃ sammā chāpo
homi imaṃ nigrodhaṃ antarā satthīnaṃ karitvā atikkamāmi,
aggaṅkurakaṃ me udaraṃ chupati. imāhaṃ sammā porā-
ṇaṃ sarāmīti. atha kho bhikkhave tittiro ca hatthināgo ca
makkaṭaṃ pucchiṃsu: tvaṃ samma kiṃ porāṇaṃ sarasīti.
yadāhaṃ sammā chāpo homi chamāyaṃ nisīditvā imassa
nigrodhassa aggaṅkurakaṃ khādāmi. imāhaṃ sammā porā-
ṇaṃ sarāmīti. atha kho bhikkhave makkaṭo ca hatthināgo
ca tittiraṃ pucchiṃsu: tvaṃ samma kiṃ porāṇaṃ sarasīti.
amukasmiṃ sammā okāse mahānigrodho ahosi, tato ahaṃ
ekaṃ phalaṃ bhakkhitvā imasmiṃ okāse vaccaṃ akāsiṃ,
tassāyaṃ nigrodho jāto. tadā p'; ahaṃ sammā jātiyā ma

[page 162]
162 CULLAVAGGA. [VI. 6. 3-7.
hantataro 'ti. atha kho bhikkhave makkaṭo ca hatthināgo
ca tittiraṃ etad avocuṃ: tvaṃ samma amhākaṃ jātiyā ma-
hantataro, taṃ mayaṃ sakkarissāma garukarissāma mānessā-
ma pūjessāma tuyhañ ca mayaṃ ovāde tiṭṭhissāmā 'ti. atha
kho bhikkhave tittiro makkaṭañ ca hatthināgañ ca pañcasu
sīlesu samādapesi attanā ca pañcasu sīlesu samādāya vattati.
te aññamaññaṃ sagāravā sappatissā sabhāgavuttikā viharitvā
kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upa-
pajjiṃsu. etaṃ kho bhikkhave Tittiriyaṃ nāma brahma-
cariyaṃ ahosi.
ye vaddham apacāyanti narā dhammassa kovidā
diṭṭheva dhamme pāsaṃsā samparāye ca suggatīti. ||3||
tena hi nāma bhikkhave tiracchānagatā pāṇā aññamaññaṃ
sagāravā sappatissā sabhāgavuttikā viharissanti, idha kho
taṃ bhikkhave sobhetha yaṃ tumhe evaṃ svākkhāte
dhammavinaye pabbajitā samānā aññamaññaṃ sagāravā
sappatissā sabhāgavuttikā vihareyyātha. n'; etaṃ bhikkhave
appasannānaṃ . . . dhammiṃ kathaṃ katvā bhikkhū
āmantesi: anujānāmi bhikkhave yathāvuḍḍhaṃ abhivā-
danaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ aggā-
sanaṃ aggodakaṃ aggapiṇḍaṃ. na ca bhikkhave saṃghi-
kaṃ yathāvuḍḍhaṃ paṭibāhitabbaṃ. yo paṭibāheyya āpatti
dukkaṭassā 'ti. ||4|| dasa yime bhikkhave avandiyā: pure
upasampannena pacchā upasampanno avandiyo, anupa-
sampanno avandiyo, nānāsaṃvāsako vuḍḍhataro adhamma-
vādī av., mātugāmo av., paṇḍako av., parivāsiko av., mūlāya
paṭikassanāraho av., mānattāraho av., mānattacāriko av.,
abbhānāraho avandiyo. ime kho bhikkhave dasa avandiyā.
tayo 'me bhikkhave vandiyā: pacchā upasampannena pure
upasampanno vandiyo, nānāsaṃvāsako vuḍḍhataro dhamma-
vādī vandiyo, sadevake bhikkhave loke samārake sabrahmake
sassamaṇabrāhmaṇiyā pajāya sadevamanussāya tathāgato
arahaṃ sammāsambuddho vandiyo. ime kho bhikkhave
tayo vandiyā 'ti. ||5||6||
tena kho pana samayena manussā saṃghaṃ uddissa
maṇḍape paṭiyādenti santhare paṭiyādenti okāse paṭiyādenti.

[page 163]
VI. 7.-9. 1.] CULLAVAGGA. 163
chabbaggiyānaṃ bhikkhūnaṃ antevāsikā bhikkhū saṃ-
ghikañ ñeva bhagavatā yathāvuḍḍhaṃ anuññātaṃ no uddissa-
katan ti buddhapamukhassa saṃghassa purato-purato gantvā
maṇḍape parigaṇhanti santhare parigaṇhanti okāse pari-
gaṇhanti: idaṃ amhākaṃ upajjhāyānaṃ bhavissati, idaṃ
amhākaṃ ācariyānaṃ bhavissati, idaṃ amhākaṃ bhavissatīti.
atha kho āyasmā Sāriputto buddhapamukhassa saṃghassa
piṭṭhito-piṭṭhito gantvā maṇḍapesu pariggahitesu santharesu
pariggahitesu okāsesu pariggahitesu okāsaṃ alabhamāno
aññatarasmiṃ rukkhamūle nisīdi. atha kho bhagavā rattiyā
paccūsasamayaṃ paccuṭṭhāya ukkāsi, āyasmāpi Sāriputto
ukkāsi. ko etthā 'ti. ahaṃ bhagavā Sāriputto 'ti. kissa
tvaṃ Sāriputto idha nisinno 'ti. atha kho āyasmā Sāriputto
bhagavato etam atthaṃ ārocesi. atha kho bhagavā etasmiṃ
nidāne etasmiṃ pakaraṇe bhikkhusaṃghaṃ sannipātāpetvā
bhikkhū paṭipucchi: saccaṃ kira . . ., vigarahitvā dhammiṃ
kathaṃ katvā bhikkhū āmantesi: na bhikkhave uddissaka-
tam pi yathāvuḍḍhaṃ paṭibāhitabbaṃ. yo paṭibāheyya
āpatti dukkaṭassā 'ti. ||7||
tena kho pana samayena manussā bhattagge antaraghare
uccāsayanamahāsayanāni paññāpenti seyyath'; īdaṃ: āsandiṃ
pallaṅkaṃ goṇakaṃ cittakaṃ paṭikaṃ paṭalikaṃ tūlikaṃ
vikatikaṃ uddhalomiṃ ekantalomiṃ kaṭṭhissaṃ koseyyaṃ
kuttakaṃ hatthattharaṃ assattharaṃ rathattharaṃ ajinappa-
veṇiṃ kadalimigapavarapaccattharaṇaṃ sauttaracchadaṃ
ubhatolohitakūpadhānaṃ. bhikkhū kukkuccāyantā nābhi-
nisīdanti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi
bhikkhave ṭhapetvā tīṇi āsandiṃ pallaṅkaṃ tūlikaṃ gihivi-
kataṃ abhinisīdituṃ na tv eva abhinipajjitun ti. tena kho
pana samayena manussā bhattagge antaraghare tūlonaddhaṃ
mañcam pi pīṭham pi paññāpenti. bhikkhū kukkuccāyantā
nābhinisīdanti. bhagavato etam atthaṃ ārocesuṃ. anujā-
nāmi bhikkhave gihivikataṃ abhinisīdituṃ na tv eva abhini-
pajjitun ti. ||8||
atha kho bhagavā anupubbena cārikaṃ caramāno yena
Sāvatthi tad avasari. tatra sudaṃ bhagavā Sāvatthiyaṃ

[page 164]
164 CULLAVAGGA. [VI. 9. 1-2.
viharati Jetavane Anāthapiṇḍikassa ārāme. atha kho
Anāthapiṇḍiko gahapati yena bhagavā ten'; upasaṃkami,
upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
ekamantaṃ nisinno kho Anāthapiṇḍiko gahapati bhaga-
vantaṃ etad avoca: adhivāsetu me bhante bhagavā svāta-
nāya bhattaṃ saddhiṃ bhikkhusaṃghenā 'ti. adhivāsesi
bhagavā tuṇhibhāvena. atha kho Anāthapiṇḍiko gahapati
bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ
abhivādetvā padakkhiṇaṃ katvā pakkāmi. atha kho Anā-
thapiṇḍiko gahapati tassā rattiyā accayena paṇītaṃ khādani-
yaṃ bhojaniyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi:
kālo bhante niṭṭhitaṃ bhattan ti. atha kho bhagavā
pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya yena Anā-
thapiṇḍikassa gahapatissa nivesanaṃ ten'; upasaṃkami, upa-
saṃkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṃghena.
atha kho Anāthapiṇḍiko gahapati buddhapamukhaṃ bhikkhu-
saṃghaṃ paṇītena khādaniyena bhojaniyena sahatthā santa-
ppetvā sampavāretvā bhagavantaṃ bhuttāviṃ onītapattapā-
ṇiṃ ekamantaṃ nisīdi, ekamantaṃ nisinno kho Anātha-
piṇḍiko gahapati bhagavantaṃ etad avoca: kathāhaṃ bhante
Jetavane paṭipajjāmīti. tena hi tvaṃ gahapati Jetavanaṃ
āgatānāgatacātuddisassa saṃghassa patiṭṭhāpehīti.
evaṃ bhante 'ti kho Anāthapiṇḍiko gahapati bhagavato
paṭissutvā Jetavanaṃ āgatānāgatacātuddisassa saṃghassa
patiṭṭhāpesi. ||1|| atha kho bhagavā {Anāthapiṇḍikaṃ} gaha-
patiṃ imāhi gāthāhi anumodi:
sītaṃ uṇhaṃ paṭihanti tato vāḷamigāni ca
siriṃsape ca makase ca sisire cāpi vuṭṭhiyo, |
tato vātātapo ghoro sañjāto paṭihaññati:
{leṇatthañ} ca sukhatthañ ca jhāyituñ ca vipassituṃ
vihāradānaṃ saṃghassa aggaṃ buddhena vaṇṇitaṃ. |
tasmā hi paṇḍito poso sampassaṃ attham attano
vihāre kāraye ramme vāsayettha bahussute, |
tesaṃ annañ ca pānañ ca vatthasenāsanāni ca
dadeyya ujubhūtesu vippasannena cetasā. |
te tassa dhammaṃ desenti sabbadukkhāpanūdanaṃ
yaṃ so dhammaṃ idh'; aññāya parinibbāti anāsavo 'ti.

[page 165]
VI. 9. 2-10. 2.] CULLAVAGGA. 165
atha kho bhagavā Anāthapiṇḍikaṃ gahapatiṃ imāhi
gāthāhi anumoditvā uṭṭhāyāsanā pakkāmi. ||2||9||
tena kho pana samayena aññatarassa ajīvakasāvakassa
mahāmattassa saṃghabhattaṃ hoti. āyasmā Upanando
Sakyaputto pacchā āgantvā vippakatabhojane anantarikaṃ
bhikkhuṃ vuṭṭhāpesi, bhattaggaṃ kolāhalaṃ ahosi. atha
kho so mahāmatto ujjhāyati khīyati vipāceti: kathaṃ hi
nāma samaṇā Sakyaputtiyā pacchā āgantvā vippakatabhojane
bhikkhū vuṭṭhāpessanti, bhattaggaṃ kolāhalaṃ ahosi. nanu
nāma labbhā aññatrāpi nisinnena yāvadatthaṃ bhuñjitun ti.
assosuṃ kho bhikkhū tassa mahāmattassa ujjhāyantassa khī-
yantassa vipācentassa. ye te bhikkhū appicchā te ujjhāyanti
khīyanti vipācenti: kathaṃ hi nāma āyasmā Upanando
Sakyaputto pacchā āgantvā vippakatabhojane anantarikaṃ
bhikkhuṃ vuṭṭhāpessati, bhattaggaṃ kolāhalaṃ ahosīti. atha
kho te bhikkhū bhagavato etam atthaṃ ārocesuṃ. saccaṃ
kira tvaṃ Upananda pacchā āgantvā vippakatabhojane
anantarikaṃ bhikkhuṃ vuṭṭhāpesi, bhattaggaṃ kolāhalaṃ
ahosīti. saccaṃ bhagavā. vigarahi buddho bhagavā: kathaṃ
hi nāma tvaṃ moghapurisa pacchā āgantvā vippakatabhojane
anantarikaṃ bhikkhuṃ vuṭṭhāpessasi, bhattaggaṃ kolāhalaṃ
ahosi. n'; etaṃ moghapurisa appasannānaṃ . . . vigarahitvā
dhammiṃ kathaṃ katvā bhikkhū āmantesi: na bhikkhave
vippakatabhojane bhikkhu {vuṭṭhāpetabbo.} yo vuṭṭhāpeyya
āpatti dukkaṭassa. sace vuṭṭhāpeti pavārito ca hoti, gaccha
udakaṃ āharā 'ti vattabbo. evaṃ ce taṃ labhetha icc etaṃ
kusalaṃ, no ce labhetha sādhukaṃ sitthāni gilitvā vuḍḍha-
tarassa āsanaṃ dātabbaṃ. na tv evāhaṃ bhikkhave kenaci
pariyāyena vuḍḍhatarassa bhikkhuno āsanaṃ paṭibāhitabban
ti vadāmi. yo paṭibāheyya āpatti dukkaṭassā 'ti. ||1|| tena
kho pana samayena chabbaggiyā bhikkhū gilāne bhikkhū
vuṭṭhāpenti. gilānā evaṃ vadenti: na mayaṃ āvuso sakkoma
vuṭṭhātuṃ, gilān'; amhā 'ti. mayaṃ āyasmante vuṭṭhāpessā-
mā 'ti pariggahetvā vuṭṭhāpetvā ṭhitake muñcanti. gilānā
mucchitā papatanti. bhagavato etam atthaṃ ārocesuṃ. na
bhikkhave gilāno vuṭṭhāpetabbo. yo vuṭṭhāpeyya āpatti
dukkaṭassā 'ti. tena kho pana samayena chabbaggiyā

[page 166]
166 CULLAVAGGA. [VI. 10. 2-11. 2.
bhikkhū gilānā mayaṃ avuṭṭhāpanīyā 'ti varaseyyāyo pali-
buddhanti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi
bhikkhave gilānassa paṭirūpaṃ seyyaṃ dātun ti. tena kho
pana samayena chabbaggiyā bhikkhū lesakappena senā-
sanaṃ paṭibāhanti. bhagavato etam atthaṃ ārocesuṃ. na
bhikkhave lesakappena senāsanaṃ paṭibāhitabbaṃ. yo paṭi-
bāheyya āpatti dukkaṭassā 'ti. ||2||10||
tena kho pana samayena sattarasavaggiyā bhikkhū
aññataraṃ paccantimaṃ mahāvihāraṃ paṭisaṃkharonti idha
mayaṃ vassaṃ vasissāmā 'ti. addasāsuṃ kho chabbaggiyā
bhikkhū sattarasavaggiye bhikkhū vihāraṃ paṭisaṃkharonte,
disvāna evam āhaṃsu: ime āvuso sattarasavaggiyā bhikkhū
vihāraṃ paṭisaṃkharonti, handa ne vuṭṭhāpemā 'ti. ekacce
evam āhaṃsu: āgametha āvuso yāva paṭisaṃkharonti, paṭi-
saṃkhate vuṭṭhāpessāmā 'ti. atha kho chabbaggiyā bhikkhū
sattarasavaggiye bhikkhū etad avocuṃ: uṭṭhethāvuso, amhā-
kaṃ vihāro pāpuṇātīti. nanu āvuso paṭigacc'; eva ācikkhi-
tabbaṃ, mayaṃ c'; aññaṃ paṭisaṃkhareyyāmā 'ti. nanu
āvuso saṃghiko vihāro 'ti. āmāvuso saṃghiko vihāro 'ti.
uṭṭhethāvuso, amhākaṃ vihāro pāpuṇātīti. mahallako āvuso
vihāro, tumhe pi vasatha mayam pi vasissāmā 'ti. uṭṭhethā-
vuso, amhākaṃ vihāro pāpuṇātīti kupitā anattamanā gīvā-
yaṃ gahetvā nikkaḍḍhanti. te nikkaḍḍhiyamānā rodanti.
bhikkhū evam āhaṃsu: kissa tumhe āvuso rodathā 'ti. ime
āvuso chabbaggiyā bhikkhū kupitā anattamanā amhe saṃghi-
kā vihārā nikkaḍḍhantīti. ye te bhikkhū appicchā te ujjhā-
yanti khīyanti vipācenti: kathaṃ hi nāma chabbaggiyā bhi-
kkhū kupitā anattamanā bhikkhū saṃghikā vihārā nikka-
ḍḍhissantīti. atha kho te bhikkhū bhagavato etam atthaṃ
ārocesuṃ. saccaṃ kira bhikkhave chabbaggiyā bhikkhū
kupitā anattamanā bhikkhū saṃghikā vihārā nikkaḍḍhantīti.
saccaṃ bhagavā. vigarahitvā dhammiṃ kathaṃ katvā bhi-
kkhū āmantesi: na bhikkhave kupitena anattamanena bhi-
kkhu saṃghikā vihārā nikkaḍḍhitabbo. yo nikkaḍḍheyya
yathādhammo kāretabbo. anujānāmi bhikkhave senāsanaṃ
gāhetun ti. ||1|| atha kho bhikkhūnaṃ etad ahosi: kena nu
kho senāsanaṃ gāhetabban ti. bhagavato etam atthaṃ āro-

[page 167]
VI. 11. 2-4] CULLAVAGGA. 167
cesuṃ. anujānāmi bhikkhave pañcah'; aṅgehi samannāgataṃ
bhikkhuṃ senāsanagāhāpakaṃ sammannituṃ: yo na
chandāgatiṃ gaccheyya, na dosāgatim gaccheyya, na
mohāgatiṃ gaccheyya, na bhayāgatiṃ gaccheyya, gahi-
tāgahitañ ca jāneyya. evañ ca pana bhikkhave sammanni-
tabbo: paṭhamaṃ bhikkhu yācitabbo, yācitvā vyattena
bhikkhunā paṭibalena saṃgho ñāpetabbo: suṇātu me
bhante saṃgho. yadi saṃghassa pattakallaṃ saṃgho
itthannāmaṃ bhikkhuṃ senāsanagāhāpakaṃ sammanneyya.
esā ñatti. suṇātu me bhante saṃgho. saṃgho itthannā-
maṃ bhikkhuṃ senāsanagāhāpakaṃ sammannati. yassā-
yasmato . . . bhāseyya. sammato . . . dhārayāmīti.
||2|| atha kho senāsanagāhāpakānaṃ bhikkhūnaṃ etad
ahosi: kathan nu kho senāsanaṃ gāhetabban ti. bhagavato
etam atthaṃ ārocesuṃ. anujānāmi bhikkhave paṭhamaṃ
bhikkhū gaṇetuṃ, bhikkhū gaṇetvā seyyā gaṇetuṃ, seyyā
gaṇetvā seyyaggena gāhetun ti. seyyaggena gāhentā seyyā
ussādiyiṃsu. anujānāmi bhikkhave vihāraggena gāhetun ti.
vihāraggena gāhentā vihārā ussādiyiṃsu. anujānāmi bhi-
kkhave pariveṇaggena gāhetun ti. pariveṇaggena gāhentā
pariveṇā ussādiyiṃsu. anujānāmi bhikkhave anubhāgam pi
dātuṃ. gahite anubhāge añño bhikkhu āgacchati. na akā-
mā dātabbo 'ti. tena kho pana samayena bhikkhū nissīme
ṭhitassa senāsanaṃ gāhenti. bhagavato etam atthaṃ āro-
cesuṃ. na bhikkhave nissīme ṭhitassa senāsanaṃ gāhe-
tabbaṃ. yo gāheyya āpatti dukkaṭassā 'ti. tena kho pana
samayena bhikkhū senāsanaṃ gahetvā sabbakālaṃ paṭibā-
hanti. bhagavato etam atthaṃ ārocesuṃ. na bhikkhave
senāsanaṃ gahetvā sabbakālaṃ paṭibāhitabbaṃ. yo paṭi-
bāheyya āpatti dukkaṭassa. anujānāmi bhikkhave vassānaṃ
temāsaṃ paṭibāhituṃ, utukālaṃ na paṭibāhitun ti. ||3|| atha
kho bhikkhūnaṃ etad ahosi: kati nu kho senāsanagāhā 'ti.
bhagavato etam atthaṃ ārocesuṃ. tayo 'me bhikkhave
senāsanagāhā purimako pacchimako antarāmuttako. apa-
rajjugatāya āsāḷhiyā purimako gāhetabbo, māsagatāya āsāḷhi-
yā pacchimako gāhetabbo, aparajjugatāya pavāraṇāya āyatiṃ
vassāvāsatthāya antarāmuttako gāhetabbo. ime kho bhi-
kkhave tayo senāsanagāhā 'ti. ||4||11||
dutiyabhāṇavāraṃ.

[page 168]
168 CULLAVAGGA. [VI. 12-13. 1.
tena kho pana samayena āyasmā Upanando Sakya-
putto Sāvatthiyaṃ senāsanaṃ gahetvā aññataraṃ gāma-
kāvāsaṃ agamāsi, tattha pi senāsanaṃ aggahesi. atha kho
tesaṃ bhikkhūnaṃ etad ahosi: ayaṃ kho āvuso āyasmā
Upanando Sakyaputto bhaṇḍanakārako kalahakārako vivāda-
kārako bhassakārako saṃghe adhikaraṇakārako. sac'; āyaṃ
idha vassaṃ vasissati sabbeva mayaṃ na phāsu vasissāma.
handa naṃ pucchāmā 'ti. atha kho te bhikkhū āyasmantaṃ
Upanandaṃ Sakyaputtaṃ etad avocuṃ: nanu tayā āvuso
Upananda Sāvatthiyaṃ senāsanaṃ gahitan ti. evam āvuso
'ti. kiṃ pana tvaṃ āvuso Upananda eko dve paṭibāhasīti.
idha dān'; āhaṃ āvuso muñcāmi tattha gaṇhāmīti. ye te
bhikkhū appicchā . . . vipācenti: kathaṃ hi nāma āyasmā
Upanando Sakyaputto eko dve paṭibāhissatīti. bhagavato
etam atthaṃ ārocesuṃ. atha kho bhagavā etasmiṃ nidane
etasmiṃ pakaraṇe bhikkhusaṃghaṃ sannipātāpetvā āyas-
mantaṃ Upanandaṃ Sakyaputtaṃ paṭipucchi: saccaṃ kira
tvaṃ Upananda eko dve paṭibāhasīti. saccaṃ bhagavā.
vigarahi buddho bhagavā: kathaṃ hi nāma tvaṃ mogha-
purisa eko dve paṭibāhissasi. tattha tayā moghapurisa gahi-
taṃ idha mukkaṃ, idha gahitaṃ kho tatra mukkaṃ. evaṃ
tvaṃ moghapurisa ubhayattha paṭibāhiro. n'; etaṃ mogha-
purisa appasannānaṃ . . . dhammiṃ kathaṃ katvā bhi-
kkhū āmantesi: na bhikkhave ekena dve paṭibāhitabbā. yo
paṭibāheyya āpatti dukkaṭassā 'ti. ||12||
tena kho pana samayena bhagavā bhikkhūnaṃ anekapari-
yāyena vinayakathaṃ katheti vinayassa vaṇṇaṃ bhāsati vina-
yapariyattiyā vaṇṇaṃ bhāsati ādissa-ādissa āyasmato Upā-
lissa vaṇṇaṃ bhāsati. bhikkhū bhagavā anekapariyāyena
vinayakathaṃ katheti . . . Upālissa vaṇṇaṃ bhāsati, handa
mayaṃ āvuso āyasmato Upālissa santike vinayaṃ pariyā-
puṇāmā 'ti, te 'dha bahū bhikkhū therā ca navā ca majjhimā
ca āyasmato Upālissa santike vinayaṃ pariyāpuṇanti. āyasmā
Upāli ṭhitako uddisati therānaṃ bhikkhūnaṃ gāravena,
therāpi bhikkhū ṭhitakā uddisāpenti dhammagāravena, tattha
therā c'; eva bhikkhū kilamanti āyasmā ca Upāli. bhagavato
etam attham ārocesuṃ. anujānāmi bhikkhave navakena bhi-

[page 169]
VI. 13. 1-14. 1.] CULLAVAGGA. 169
kkhunā uddisantena samake vā āsane nisīdituṃ uccatare vā
dhammagāravena, therena bhikkhunā uddisāpentena samake
vā āsane nisīdituṃ nīcatare vā dhammagāravenā 'ti. ||1||
tena kho pana samayena bahū bhikkhū āyasmato Upālissa
santike ṭhitakā uddesaṃ patimānentā kilamanti. bhagavato
etam atthaṃ ārocesuṃ. anujānāmi bhikkhave samānā-
sanikehi saha nisīditun ti. atha kho bhikkhūnaṃ etad
ahosi: kittāvatā nu kho samānāsaniko hotīti. bhagavato
etam atthaṃ ārocesuṃ. anujānāmi bhikkhave tivassanta-
rena saha nisīditun ti. tena kho pana samayena sambahulā
samānāsanikā mañce nisīditvā mañcaṃ bhindiṃsu, pīṭhe
nisīditvā pīṭhaṃ bhindiṃsu. bhagavato etam atthaṃ āro-
cesuṃ. anujānāmi bhikkhave tivaggassa mañcaṃ tivaggassa
pīṭhan ti. tivaggo pi mañce nisīditvā mañcaṃ bhindi,
pīṭhe nisīditvā pīṭhaṃ bhindi. anujānāmi bhikkhave du-
vaggassa mañcaṃ duvaggassa pīṭhan ti. tena kho pana
samayena bhikkhū asamānāsanikehi saha dīghāsane nisīdi-
tuṃ kukkuccāyanti. bhagavato etam atthaṃ ārocesuṃ.
anujānāmi bhikkhave ṭhapetvā paṇḍakaṃ mātugāmaṃ
ubhatovyañjanakaṃ asamānāsanikehi saha dīghāsane nisī-
ditun ti. atha kho bhikkhūnaṃ etad ahosi: kittakapacchi-
maṃ nu kho dīghāsanaṃ hotīti. anujānāmi bhikkhave yaṃ
tiṇṇaṃ pahoti ettakapacchimaṃ dīghāsanan ti. ||2||13||
tena kho pana samayena Visākhā Migāramātā saṃ-
ghassa atthāya sālindaṃ pāsādaṃ kārāpetukāmā hoti hatthi-
nakhakaṃ. atha kho bhikkhūnaṃ etad ahosi: kin nu kho
bhagavatā pāsādaparibhogo anuññāto kiṃ ananuññāto 'ti.
bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave
sabbaṃ pāsādaparibhogan ti. tena kho pana samayena
rañño Pasenadissa Kosalassa ayyakā kālaṃkatā hoti.
tassā kālaṃkiriyāya saṃghassa bahuṃ akappiyabhaṇḍaṃ
uppannaṃ hoti seyyath'; īdaṃ: āsandi pallaṅko goṇako
cittakā paṭikā paṭalikā tūlikā vikatikā uddhalomī ekantalomī
kaṭṭhissaṃ koseyyaṃ kuttakaṃ hatthattharaṃ assattharaṃ
rathattharaṃ ajinappaveṇi kadalimigapavarapaccattharaṇaṃ
sauttaracchadaṃ ubhatolohitakūpadhānaṃ. bhagavato etam
atthaṃ ārocesuṃ. anujānāmi bhikkhave āsandiyā pāde

[page 170]
170 CULLAVAGGA. [VI. 14. 1-16. 1.
bhinditvā paribhuñjituṃ, pallaṅkassa vāle bhinditvā pari-
bhuñjituṃ, tūlikaṃ vijaṭetvā bimbohanaṃ kātuṃ, avasesaṃ
bhummattharaṇaṃ kātun ti. ||14||
tena kho pana samayena Sāvatthiyā avidūre añña-
tarasmiṃ gāmakāvāse āvāsikā bhikkhū upaddutā honti
āgantukagamikānaṃ bhikkhūnaṃ senāsanaṃ paññāpentā.
atha kho tesaṃ bhikkhūnaṃ etad ahosi: etarahi kho mayaṃ
āvuso upaddutā āgantukagamikānaṃ bhikkhūnaṃ senāsanaṃ
paññāpentā. handa mayaṃ āvuso sabbaṃ saṃghikaṃ senā-
sanaṃ ekassa dema tassa santakaṃ paribhuñjissāmā 'ti. te
sabbam pi saṃghikaṃ senāsanaṃ ekassa adaṃsu. āgantukā
bhikkhū te bhikkhū etad avocuṃ: amhākaṃ āvuso senāsa-
naṃ paññāpethā 'ti. n'; atth'; āvuso saṃghikaṃ senāsanaṃ,
sabbaṃ amhehi ekassa dinnan ti. kiṃ pana tumhe āvuso
saṃghikaṃ senāsanaṃ vissajjethā 'ti. evam āvuso 'ti. ye
te bhikkhū appicchā . . . vipācenti: kathaṃ hi nāma bhi-
kkhū saṃghikaṃ senāsanaṃ vissajjessantīti. bhagavato etam
atthaṃ ārocesuṃ. saccaṃ kira bhikkhave bhikkhū saṃghi-
kaṃ senāsanaṃ vissajjentīti. saccaṃ bhagavā. vigarahi
buddho bhagavā: kathaṃ hi nāma te bhikkhave mogha-
purisā saṃghikaṃ senāsanaṃ vissajjessanti. n'; etaṃ bhi-
kkhave . . ., vigarahitvā dhammiṃ kathaṃ katvā bhikkhū
āmantesi: ||1|| pañc'; imāni bhikkhave avissajjiyāni na
vissajjetabbāni saṃghena vā gaṇena vā puggalena vā, vissa-
jjitāni pi avissajjitāni honti, yo vissajjeyya āpatti thullacca-
yassa. katamāni pañca. ārāmo ārāmavatthu, idaṃ paṭha-
maṃ avissajjiyaṃ na vissajjetabbaṃ saṃghena vā gaṇena vā
puggalena vā, vissajjitam pi avissajjitaṃ hoti, yo vissajjeyya
āpatti thullaccayassa. vihāro vihāravatthu, idaṃ dutiyaṃ
. . ., mañco pīṭhaṃ bhisī bimbohanaṃ, idaṃ tatiyaṃ . . .,
lohakumbhī lohabhāṇakaṃ lohavārako lohakaṭāhaṃ vāsī
pharasu kuṭhārī kuddālo nikhādanaṃ, idaṃ catutthaṃ . . .,
vallī veḷu muñjababbajaṃ tiṇaṃ mattikā dārubhaṇḍaṃ matti-
kābhaṇḍaṃ, idaṃ pañcamaṃ . . ., imāni kho bhikkhave
pañca avissajjiyāni . . . āpatti thullaccayassā 'ti. ||2||15||
atha kho bhagavā Sāvatthiyaṃ yathābhirantaṃ vihar-

[page 171]
VI. 16. 1-2.] CULLAVAGGA. 171
itvā yena Kiṭāgiri tena cārikaṃ pakkāmi mahatā bhi-
kkhusaṃghena saddhiṃ pañcamattehi bhikkhusatehi Sāri-
puttamoggallānehi ca. assosuṃ kho Assajipunabba-
sukā bhikkhū: bhagavā kira Kiṭāgiriṃ āgacchati mahatā
bhikkhusaṃghena saddhiṃ pañcamattehi bhikkhusatehi Sāri-
puttamoggallānehi ca. handa mayaṃ āvuso sabbaṃ saṃghi-
kaṃ senāsanaṃ bhājema, pāpicchā Sāriputtamoggallānā pāpi-
kānaṃ icchānaṃ vasaṃ gatā, na mayaṃ tesaṃ senāsanaṃ
paññāpessāmā 'ti, te sabbaṃ saṃghikaṃ senāsanaṃ bhā-
jesuṃ. atha kho bhagavā anupubbena cārikañ caramāno
yena Kiṭāgiri tad avasari. atha kho bhagavā sambahule
bhikkhū āmantesi: gacchatha tumhe bhikkhave Assaji-
punabbasuke bhikkhū upasaṃkamitvā evaṃ vadetha: bha-
gavā āvuso āgacchati mahatā . . . Sāriputtamoggallānehi
ca, bhagavato ca āvuso senāsanaṃ paññāpetha bhikkhu-
saṃghassa ca Sāriputtamoggallānānañ cā 'ti. evaṃ bhante
'ti kho te bhikkhū bhagavato paṭissutvā yena Assajipunabba-
sukā bhikkhū ten'; upasaṃkamiṃsu, upasaṃkamitvā Assaji-
punabbasuke bhikkhū etad avocuṃ: bhagavā āvuso . . .
Sāriputtamoggallānānañ cā 'ti. n'; atth'; āvuso saṃghikaṃ
senāsanaṃ, sabbaṃ amhehi bhājitaṃ. svāgataṃ āvuso bha-
gavato, yasmiṃ vihāre bhagavā icchissati tasmiṃ vihāre
vasissati, pāpicchā Sāriputtamoggallānā pāpikānaṃ icchānaṃ
vasaṃ gatā, na mayaṃ tesaṃ senāsanaṃ paññāpessāmā 'ti.
||1|| kiṃ pana tumhe āvuso saṃghikaṃ senāsanaṃ bhājitthā
'ti. evam āvuso 'ti. ye te bhikkhū appicchā . . . vipā-
centi: kathaṃ hi nāma Assajipunabbasukā bhikkhū saṃghi-
kaṃ senāsanaṃ bhājessantīti. atha kho te bhikkhū bhaga-
vato etam atthaṃ ārocesuṃ. saccaṃ kira bhikkhave. saccaṃ
bhagavā. kathaṃ hi nāma te bhikkhave moghapurisā saṃghi-
kaṃ senāsanaṃ bhājessanti. n'; etaṃ bhikkhave . . ., viga-
rahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: pañc'
imāni bhikkhave avebhaṅgiyāni na vibhajitabbāni
saṃghena vā gaṇena vā puggalena vā, vibhattāni pi avi-
bhattāni honti, yo vibhajeyya āpatti thullaccayassa. kata-
māni pañca. ārāmo . . . (see ch. 15. 2) . . . imāni kho
bhikkhave pañca avebhaṅgiyāni . . . āpatti thullaccayassā
'ti. ||2||16||

[page 172]
172 CULLAVAGGA. [VI. 17. 1-2.
atha kho bhagavā Kiṭāgirismiṃ yathābhirantaṃ viha-
ritvā yena Āḷavī tena cārikaṃ pakkāmi, anupubbena
cārikañ caramāno yena Āḷavī tad avasari. tatra sudaṃ
bhagavā Āḷaviyaṃ viharati Aggāḷave cetiye. tena kho
pana samayena Āḷavakā bhikkhū evarūpāni navakammāni
denti: piṇḍanikkhepanamattena pi navakammaṃ denti,
kuḍḍalepanamattena pi navakammaṃ denti, dvāraṭṭhapa-
namattena pi n. d., aggalavaṭṭikaraṇamattena pi n. d., āloka-
sandhikaraṇamattena pi n. d., setavaṇṇakaraṇamattena pi
n. d., kāḷavaṇṇakaraṇamattena pi n. d., gerukaparikamma-
karaṇamattena pi n. d., chādanamattena pi n. d., bhandhana-
mattena pi n. d., gaṇḍikādhānamattena pi n. d., khaṇḍa-
phullapaṭisaṃkharaṇamattena pi n. d., paribhaṇḍakaraṇa-
mattena pi n. d., vīsativassikam pi n. d., tiṃsavassikam pi
n. d., yāvajīvikam pi n. d., dhūmakālikam pi pariyositaṃ
vihāraṃ navakammaṃ denti. ye te bhikkhū appicchā . . .
vipācenti: kathaṃ hi nāma Āḷavakā bhikkhū evarūpāni
navakammāni dassanti . . . dhūmakālikam pi pariyositaṃ
vihāraṃ navakammaṃ dassantīti. bhagavato etam atthaṃ
ārocesuṃ. saccaṃ kira bhikkhave. saccaṃ bhagavā. viga-
rahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: na bhi-
kkhave piṇḍanikkhepanamattena navakammaṃ dātabbaṃ,
. . ., na dhūmakālikaṃ pariyositaṃ vihāraṃ navakammaṃ
dātabbaṃ. yo dadeyya āpatti dukkaṭassa. anujānāmi bhi-
kkhave akataṃ vā vihāraṃ vippakataṃ vā navakammaṃ
dātuṃ; khuddake vihāre kammaṃ oloketvā chapañcavassi-
kaṃ navakammaṃ dātuṃ, aḍḍhayoge kammaṃ oloketvā
sattaṭṭhavassikaṃ navakammaṃ dātuṃ, mahallake vihāre
pāsāde vā kammaṃ oloketvā dasadvādasavassikaṃ nava-
kammaṃ dātun ti. ||1|| tena kho pana samayena bhikkhū
sabbaṃ vihāraṃ navakammaṃ denti. bhagavato etam
atthaṃ ārocesuṃ. na bhikkhave sabbo vihāro nava-
kammaṃ dātabbo. yo dadeyya āpatti dukkaṭassā 'ti.
tena kho pana samayena bhikkhū ekassa dve denti. bha-
gavato etam atthaṃ ārocesuṃ. na bhikkhave ekassa dve
dātabbā. yo dadeyya āpatti dukkaṭassā 'ti. tena kho pana
samayena bhikkhū navakammaṃ gahetvā aññaṃ vāsenti.
bhagavato etam atthaṃ ārocesuṃ. na bhikkhave nava-

[page 173]
VI. 17. 2-3.] CULLAVAGGA. 173
kammaṃ gahetvā añño vāsetabbo. yo vāseyya āpatti dukka-
ṭassā 'ti. tena kho pana samayena bhikkhū navakammaṃ
gahetvā saṃghikaṃ paṭibāhanti. bhagavato etam atthaṃ
ārocesuṃ. na bhikkhave navakammaṃ gahetvā saṃghikaṃ
paṭibāhitabbaṃ. yo paṭibāheyya āpatti dukkaṭassa. anujā-
nāmi bhikkhave ekaṃ varaseyyaṃ gahetun ti. tena kho
pana samayena bhikkhū nissīme ṭhitassa navakammaṃ denti.
bhagavato etam atthaṃ ārocesuṃ. na bhikkhave nissīme
ṭhitassa navakammaṃ dātabbaṃ. yo dadeyya āpatti dukka-
ṭassā 'ti. tena kho pana samayena bhikkhū navakammaṃ
gahetvā sabbakālaṃ paṭibāhanti. bhagavato etam atthaṃ
ārocesuṃ. na bhikkhave navakammaṃ gahetvā sabbakālaṃ
paṭibāhitabbaṃ. yo paṭibāheyya āpatti dukkaṭassa. anujā-
nāmi bhikkhave vassānaṃ temāsaṃ paṭibāhituṃ, utukālaṃ
na paṭibāhitun ti. ||2|| tena kho pana samayena bhikkhū
navakammaṃ gahetvā pakkamanti pi vibbhamanti pi kālam
pi karonti sāmaṇerāpi paṭijānanti sikkhaṃ paccakkhātakāpi
paṭijānanti antimavatthuṃ ajjhāpannakāpi p. ummattakāpi
p. khittacittāpi p. vedanaṭṭāpi p. āpattiyā adassane ukkhitta-
kāpi p. āpattiyā appaṭikamme ukkhittakāpi p. pāpikāya
diṭṭhiyā appaṭinissagge ukkhittakāpi p. paṇḍakāpi p. theyya-
saṃvāsakāpi p. titthiyapakkantakāpi p. tiracchānagatāpi p.
mātughātakāpi p. pitughātakāpi p. arahantaghātakāpi p.
bhikkhunīdūsakāpi p. saṃghabhedakāpi p. lohituppādakāpi
p. ubhatovyañjanakāpi paṭijānanti. bhagavato etam atthaṃ
ārocesuṃ. idha pana bhikkhave bhikkhu navakammaṃ
gahetvā pakkamati. mā saṃghassa hāyīti aññassa dātabbaṃ.
idha pana bhikkhave bhikkhu navakammaṃ gahetvā vibbha-
mati, kālaṃ karoti . . . ubhatovyañjanako paṭijānāti. mā
saṃghassa hāyīti aññassa dātabbaṃ. idha pana bhikkhave
bhikkhu navakammaṃ gahetvā vippakate pakkamati, . . .,
ubhatovyañjanako paṭijānāti. mā saṃghassa hāyīti aññassa
dātabbaṃ. idha pana bhikkhave bhikkhu navakammaṃ
gahetvā pariyosite pakkamati, tass'; eva taṃ. idha pana bhi-
kkhave bhikkhu navakammaṃ gahetvā pariyosite vibbha-
mati, . . ., antimavatthuṃ ajjhāpannako paṭijānāti, saṃgho
sāmī. idha pana bhikkhave bhikkhu navakammaṃ gahetvā
pariyosite ummattako paṭijānāti, . . ., pāpikāya diṭṭhiyā

[page 174]
174 CULLAVAGGA. [VI. 17. 3-20. 1.
appaṭinissagge ukkhittako paṭijānāti, tass'; eva taṃ. idha
. . . pariyosite paṇḍako paṭijānāti, . . ., ubhatovyañjanako
paṭijānāti, saṃgho sāmīti. ||3||17||
tena kho pana samayena bhikkhū aññatarassa upāsakassa
vihāraparibhogaṃ senāsanaṃ aññatra paribhuñjanti. atha
kho so upāsako ujjhāyati khīyati vipāceti: kathaṃ hi nāma
bhaddantā aññatraparibhogaṃ aññatra paribhuñjissantīti.
bhagavato etam atthaṃ ārocesuṃ. na bhikkhave aññatra-
paribhogo aññatra paribhuñjitabbo. yo paribhuñjeyya
āpatti dukkaṭassā 'ti. tena kho pana samayena bhikkhū
uposathaggam pi sannisajjam pi harituṃ kukkuccāyantā
chamāya nisīdanti, gattāni pi cīvarāni pi paṃsukitāni honti.
bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave
tāvakālikaṃ haritun ti. tena kho pana samayena saṃghassa
mahāvihāro udriyati. bhikkhū kukkuccāyantā senāsanaṃ
nātiharanti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi
bhikkhave guttatthāya haritun ti. ||18||
tena kho pana samayena saṃghassa senāsanaparikkhāriko
mahaggho kambalo uppanno hoti. bhagavato etam atthaṃ
ārocesuṃ. anujānāmi bhikkhave phātikammatthāya pari-
vattetun ti. tena kho pana samayena saṃghassa senāsana-
parikkhārikaṃ mahagghaṃ dussaṃ uppannaṃ hoti. bhaga-
vato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave phāti-
kammatthāya parivattetun ti. tena kho pana samayena
saṃghassa acchacammaṃ uppannaṃ hoti. bhagavato etam
atthaṃ ārocesuṃ. anujānāmi bhikkhave pādapuñchaniṃ
kātun ti. cakkalī uppannā hoti. anujānāmi bhikkhave
pādapuñchaniṃ kātun ti. colakaṃ uppannaṃ hoti. anujā-
nāmi bhikkhave pādapuñchaniṃ kātun ti. ||19||
tena kho pana samayena bhikkhū adhotehi pādehi senā-
sanaṃ akkamanti, senāsanaṃ dussati. bhagavato etam
atthaṃ ārocesuṃ. na bhikkhave adhotehi pādehi senā-
sanaṃ akkamitabbaṃ. yo akkameyya āpatti dukkaṭassā 'ti.
tena kho pana samayena bhikkhū allehi pādehi senāsanaṃ
akkamanti, senāsanaṃ dussati. bhagavato etam atthaṃ

[page 175]
VI. 20. 1-21. 1.] CULLAVAGGA. 175
ārocesuṃ. na bhikkhave allehi pādehi senāsanaṃ akkami-
tabbaṃ. yo akkameyya āpatti dukkaṭassā 'ti. tena kho
pana samayena bhikkhū saupāhanā senāsanaṃ akkamanti,
senāsanaṃ dussati. bhagavato etam atthaṃ ārocesuṃ. na
bhikkhave saupāhanena senāsanaṃ akkamitabbaṃ. yo akka-
meyya āpatti dukkaṭassā 'ti. ||1|| tena kho pana samayena
bhikkhū parikammakatāya bhūmiyā nuṭṭhuhanti, vaṇṇo
dussati. bhagavato etam atthaṃ ārocesuṃ. na bhikkhave
parikammakatāya bhūmiyā nuṭṭhuhitabbaṃ. yo nuṭṭhu-
heyya āpatti dukkaṭassa. anujānāmi bhikkhave kheḷamalla-
kan ti. tena kho pana samayena mañcapādāpi pīṭhapā-
dāpi parikammakataṃ bhūmiṃ vilikhanti. bhagavato etam
atthaṃ ārocesuṃ. anujānāmi bhikkhave colakena paliveṭhe-
tun ti. tena kho pana samayena bhikkhū parikammakataṃ
bhittiṃ apassenti, vaṇṇo dussati. bhagavato etam atthaṃ
ārocesuṃ. na bhikkhave parikammakatā bhitti apasse-
tabbā. yo apasseyya āpatti dukkaṭassa. anujānāmi bhi-
kkhave apassenaphalakan ti. apassenaphalakaṃ heṭṭhato
bhūmiṃ vilikhati uparito bhittiṃ hanti. anujānāmi bhi-
kkhave heṭṭhato ca uparito ca colakena paliveṭhetun ti. tena
kho pana samayena dhotapādakā nipajjituṃ kukkuccāyanti.
bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave
paccattharitvā nipajjitun ti. ||2||20||
atha kho bhagavā Āḷaviyaṃ yathābhirantaṃ viharitvā
yena Rājagahaṃ tena cārikaṃ pakkāmi. anupubbena
cārikañ caramāno yena Rājagahaṃ tad avasari. tatra sudaṃ
bhagavā Rājagahe viharati Veḷuvane Kalandakani-
vāpe. tena kho pana samayena Rājagahaṃ dubbhikkhaṃ
hoti, manussā na sakkonti saṃghabhattaṃ kātuṃ, icchanti
uddesabhattaṃ nimantanaṃ salākabhattaṃ pakkhikaṃ uposa-
thikaṃ pāṭipadikaṃ kātuṃ. bhagavato etam atthaṃ ārocesuṃ.
anujānāmi bhikkhave saṃghabhattaṃ uddesabhattaṃ
nimantanaṃ salākabhattaṃ pakkhikaṃ uposathikaṃ pāṭipa-
dikan ti. tena kho pana samayena chabbaggiyā bhikkhū
attano madhurabhattāni gahetvā lāmakāni bhattāni bhikkhū-
naṃ denti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi
bhikkhave pañcah'; aṅgehi samannāgataṃ bhikkhuṃ bhatt-

[page 176]
176 CULLAVAGGA. [VI. 21. 1-3.
uddesakaṃ sammannituṃ: yo na chandāgatiṃ gaccheyya,
na dosāgatiṃ gaccheyya, na mohāgatiṃ gaccheyya, na bhayā-
gatiṃ gaccheyya, uddiṭṭhānuddiṭṭhañ ca jāneyya. evañ ca
pana bhikkhave sammannitabbo: paṭhamaṃ bhikkhu yā-
citabbo, yācitvā . . . (see IV. 9, etc.) . . . dhārayāmīti.
atha kho bhattuddesakānaṃ bhikkhūnaṃ etad ahosi: kathan
nu kho bhattaṃ uddisitabbaṃ. bhagavato etam atthaṃ āro-
cesuṃ. anujānāmi bhikkhave salākāya vā paṭṭikāya vā
upanibandhitvā opuñjitvā uddisitun ti. ||1|| tena kho pana
samayena saṃghassa senāsanapaññāpako na hoti. bhagavato
etam atthaṃ ārocesuṃ. anujānāmi bhikkhave pañcah'; aṅgehi
samannāgataṃ bhikkhuṃ senāsanapaññāpakaṃ samma-
nnituṃ: yo na chandāgatiṃ gaccheyya . . . paññattā-
paññattañ ca jāneyya. evañ ca pana bhikkhave sammanni-
tabbo . . . dhārayāmīti. tena kho pana samayena saṃ-
ghassa bhaṇḍāgāriko na hoti. bhagavato etam atthaṃ āro-
cesuṃ. anujānāmi bhikkhave pañcah'; aṅgehi samannāgataṃ
bhikkhuṃ bhaṇḍāgārikaṃ sammannituṃ: yo na chandā-
gatiṃ gaccheyya . . . guttāguttañ ca jāneyya. evañ ca
. . . dhārayāmīti. tena kho pana samayena saṃghassa
cīvarapaṭiggāhako na hoti. bhagavato etam atthaṃ āroce-
suṃ. anujānāmi bhikkhave pañcah'; aṅgehi samannāgataṃ
bhikkhuṃ cīvarapaṭiggāhakaṃ sammannituṃ: yo na
chandāgatiṃ gaccheyya . . . gahitāgahitañ ca jāneyya.
evañ ca . . . dhārayāmīti. tena kho pana samayena
saṃghassa cīvarabhājako . . . yāgubhājako . . . phalabhāja-
ko na hoti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhi-
kkhave pañcah'; aṅgehi samannāgataṃ bhikkhuṃ cīvabhāja-
kaṃ ( . . . yāgubhājakaṃ . . . phalabhājakaṃ) samman-
nituṃ: yo na chandāgatiṃ gaccheyya . . . bhājitābhājitañ
ca jāneyya. evañ ca . . . dhārayāmīti. tena kho pana
samayena saṃghassa khajjakabhājako na hoti, khajjakaṃ
abhājiyamānaṃ nassati. bhagavato etam atthaṃ ārocesuṃ.
anujānāmi bhikkhave pañcah'; aṅgehi samannāgataṃ bhi-
kkhuṃ khajjakabhājakaṃ sammannituṃ . . . dhārayā-
mīti. ||2|| tena kho pana samayena saṃghassa bhaṇḍāgāre
appamattako parikkhāro uppanno hoti. bhagavato etam
atthaṃ ārocesuṃ. anujānāmi bhikkhave pañcah'; aṅgehi

[page 177]
VI. 21. 3.] CULLAVAGGA. 177
samannāgataṃ bhikkhuṃ appamattakavissajjakaṃ
sammannituṃ: yo na chandāgatiṃ gaccheyya . . . vissajji-
tāvissajjitañ ca jāneyya. evañ ca . . . dhārayāmīti. tena
appamattakavissajjakena bhikkhunā ekekā sūci dātabbā
satthakaṃ dātabbaṃ upāhanā dātabbā kāyabandhanaṃ dā-
tabbaṃ aṃsavaddhako dātabbo parissāvanaṃ dātabbaṃ
dhammakarako dātabbo kusi dātabbā aḍḍhakusi dātabbā
maṇḍalaṃ dātabbaṃ aḍḍhamaṇḍalaṃ dātabbaṃ anuvāto
dātabbo paribhaṇḍaṃ dātabbaṃ. sace hoti saṃghassa
sappi vā telaṃ vā madhu vā phāṇitaṃ vā, sakiṃ paṭisāyituṃ
dātabbaṃ, sace puna pi attho hoti, puna pi dātabbaṃ, sace
puna pi attho hoti, puna pi dātabban ti. tena kho pana
samayena saṃghassa sāṭiyagāhāpako . . . pattagāhāpako na
hoti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhi-
kkhave pañcah'; aṅgehi samannāgataṃ bhikkhuṃ sāṭiyagā-
hāpakaṃ ( . . . pattagāhāpakaṃ) sammannituṃ: yo na
chandāgatiṃ gaccheyya . . . gahitāgahitañ ca jāneyya. evañ
ca . . . dhārayāmīti. tena kho pana samayena saṃghassa
ārāmikapesako na hoti, ārāmikā apesiyamānā kammaṃ na
karonti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhi-
kkhave pañcah'; aṅgehi samannāgataṃ bhikkhuṃ ārāmi-
kapesakaṃ sammannituṃ: yo na chandāgatiṃ gaccheyya
. . . pesitāpesitañ ca jāneyya. evañ ca . . . dhārayāmīti.
tena kho pana samayena saṃghassa sāmaṇerapesako na
hoti, sāmaṇerā apesiyamānā kammaṃ na karonti . . . dhā-
rayāmīti. ||3||21||
senāsanakkhandhakaṃ chaṭṭhaṃ.
tassa uddānaṃ:
vihāraṃ buddhaseṭṭhena apaññattaṃ tadā ahū,
tahaṃ-tahaṃ nikkhamanti āvāsā tamhā te jinasāvakā. |
seṭṭhi gahapati disvā bhikkhūnaṃ idam abravi:
kārāpeyyaṃ vaseyyātha. paṭipucchiṃsu nāyakaṃ. |
vihāraṃ aḍḍhayogañ ca pāsādaṃ hammiyaṃ guhaṃ
pañca leṇaṃ anuññāsi. vihāre seṭṭhi kārayi. |
jano vihāraṃ kāreti akavāṭaṃ asaṃvutaṃ,
kavāṭaṃ {piṭṭhasaṃghāṭaṃ} udukkhalañ ca uttari, |
āviñchanachiddaṃ rajjuñ ca, vaṭṭiñ ca kapisīsakaṃ

[page 178]
178 CULLAVAGGA.
5 sūci ghaṭi, tālachiddaṃ loha-kaṭṭha-visāṇakaṃ, |
yantakaṃ sūcikañ c'; eva, chadanaṃ ullittāvalittaṃ,
vedikaṃ jāla-salākañ ca, cakkali, santharena ca, |
miḍḍhi, pidalamañcañ ca, sosānikamasārako,
bundi, kuḷirapādañ ca, āhacc'; -āsandi, uccake, |
sattaṅgā ca, bhaddapīṭhaṃ, pīṭhik'; -eḷakapādakaṃ,
āmaṭāmalaka-kocchā, palālapīṭham eva ca, |
uccā hi, atipādakā, aṭṭhaṅguli ca pādakā,
suttaṃ, aṭṭhapadaṃ, colaṃ, tūlikaṃ, aḍḍhakāyikaṃ, |
giraggo bhisiyo cāpi, dussaṃ, senāsanañ cāpi,
10 onaddhaṃ, heṭṭhā patati, uppāṭetvā haranti ca, |
bhattiñ ca, hatthabhattiñ ca anuññāsi tathāgato,
titthiyā vihāre cāpi, thusaṃ, saṇhañ ca mattikā, |
ikkāsaṃ, pāṇikaṃ, kuḍḍaṃ, sāsapaṃ sitthatelakaṃ,
ussanne paccuddharituṃ, pharusaṃ, gaṇḍumattikaṃ, |
ikkāsaṃ, paṭibhānañ ca, nīcā, cayo ca, āruhaṃ,
paripatanti, āḷakā, aḍḍhakuḍḍaṃ, tayo puna, |
khuddake, kuḍḍapādo ca, ovassati, saraṃ, khilaṃ,
cīvaravaṃsaṃ rajjuñ ca, āḷindaṃ, kiṭakena ca, |
ālambanaṃ, tiṇacuṇṇaṃ, heṭṭhāmagge nayaṃ kare.
15 ajjhokāse, otappati, sālaṃ, heṭṭhā ca, bhājanaṃ, |
vihāro, koṭṭhako c'; eva, pariveṇ'; -aggisālakaṃ,
ārāme ca, puna koṭṭhe, heṭṭhañ ñeva nayaṃ kare. |
suddhaṃ, Anāthapiṇḍi ca saddho Sītavanaṃ agā,
diṭṭhadhammo nimantesi saha saṃghena nāyakaṃ. |
āṇāpes'; antarā magge, ārāmaṃ kārayi gaṇo.
Vesāliyaṃ navakammaṃ, purato ca paṭiggahaṃ, |
ko arahati bhattagge, tittirañ ca, avandiyā,
pariggahit', antaragharā, tūlo, Sāvatthiṃ osari, |
patiṭṭhapesi ārāmaṃ, bhattagge ca kolāhalaṃ,
20 gilānā, varaseyyā ca, lesā, sattarasā tahiṃ, |
kena nu kho, kathaṃ nu kho, vihāraggena bhājasi,
pariveṇa-anubhāgañ ca, akāmā bhāgā no dade, |
nissīmaṃ, sabbakālañ ca, gāhā senāsane tayo,
Upanando ca, vaṇṇesi, ṭhitakā, samānāsanā, |
samānāsanikā bhindiṃsu, tivaggā catuvaggikaṃ,
asamānāsanikaṃ dīghaṃ, taṃ dvinnaṃ, paribhuñjisu, |
ayyā ca, avidūre, bhājitañ ca, Kiṭāgiri,

[page 179]
CULLAVAGGA. 179
Āḷavī piṇḍaka-kuḍḍehi, dvāra-aggaḷavaṭṭikā, |
āloka-seta-kāḷañ ca, geru-chādana-bandhanā,
25 bhaṇḍi-khaṇḍa-paribhaṇḍaṃ, vīsa-tiṃsā ca kālikā, |
osite akataṃ sabbaṃ, khudde chapañcavassikaṃ,
aḍḍhayoge ca sattaṭṭha, mahallena dasadvādasa, |
sabbavihāraṃ, ekassa, aññaṃ vāsenti, saṃghikaṃ,
nissīmaṃ, sabbakālañ ca, pakkami, vibbhamanti ca, |
kālañ ca sāmaṇerañ ca, sikkhāpaccakkha-antimaṃ,
ummattā, khittacittā ca, vedan'; -āpatti'; dassanā, |
apaṭikamma-diṭṭhiyā, paṇḍakā, theyya-titthiyā,
tiracchāna-mātu-pitu, arahantā ca, dūsakā, |
bhedakā, lohituppādā, ubhato cāpi vyañjanakā,
30 mā saṃghassa parihāyi kammaṃ aññassa dātave; |
vippakate ca aññassa; kate tass'; eva pakkame;
vibbhamati, kāḷaṃ kato, sāmaṇero ca jāyati, |
paccakkhāto ca sikkhāya, antimāpaṇḍiko yadi
saṃgho 'va sāmiko hoti; ummattā, khitta-vedanā, |
adassanāpaṭikamme, diṭṭhi, tass'; eva hoti taṃ;
paṇḍako, theyya-titthi ca, tiracchāna-mātu-pettikaṃ, |
ghātako, dūsako cāpi, bheda-lohita-vyañjanā,
paṭijānāti yadi so saṃgho 'va hoti sāmiko. |
harant', aññatra, kukkuccaṃ, undriyati ca, kambalaṃ,
35 dussā ca, camma-cakkali, colakaṃ, akkamanti ca, |
allā, upāhanā, 'nuṭṭhu, khīlanti, apassenti ca,
apassenaṃ, khalite vā, dhota-paccattharena ca, |
Rājagahe na sakkonti, lāmakaṃ, bhattuddesakaṃ,
kathaṃ nu kho, paññāpakaṃ, bhaṇḍāgārikasammuti, |
paṭiggāha-bhājako cāpi, yāgu ca, phalabhājako,
khajjakabhājako c'; eva, appamattaka vissajje, |
sāṭiyagāhāpako c'; eva, tath'; eva pattagāhako,
ārāmika-sāmaṇerapesakassa ca sammuti. |
sabbābhibhū lokavidū hitacitto vināyako
40 leṇatthañ ca sukhatthañ ca jhayituñ ca vipassitun ti.

[page 180]
180
CULLAVAGGA.
VII.
Tena samayena buddho bhagavā Anupiyāyaṃ viharati,
Anupiyaṃ nāma Mallānaṃ nigamo. tena kho pana
samayena abhiññātā-abhiññātā Sakyakumārā bhaga-
vantaṃ pabbajitaṃ anupabbajanti. tena kho pana samayena
Mahānāmo ca Sakko Anuruddho ca Sakko dve bhā-
tukā honti. Anuruddho Sakko sukhumālo hoti, tassa tayo
pāsādā honti, eko hemantiko eko gimhiko eko vassiko. so
vassike pāsāde cattāro māse nippurisehi turiyehi paricāriya-
māno na heṭṭhā pāsādā orohati. atha kho Mahānāmassa
Sakkassa etad ahosi: etarahi kho abhiññātā-abhiññātā Sakya-
kumārā bhagavantaṃ pabbajitaṃ anupabbajanti, amhākaṃ ca
kulā n'; atthi koci agārasmā anagāriyaṃ pabbajito. yan nūnā-
haṃ vā pabbajeyyaṃ Anuruddho vā 'ti. atha kho Mahānāmo
Sakko yena Anuruddho Sakko ten'; upasaṃkami, upasaṃka-
mitvā Anuruddhaṃ Sakkaṃ etad avoca: etarahi tāta Anu-
ruddha abhiññātā-abhiññātā Sakyakumārā bhagavantaṃ
pabbajitaṃ anupabbajanti, amhākaṃ ca kulā n'; atthi koci
agārasmā anagāriyaṃ pabbajito. tena hi tvaṃ vā pabbaja
ahaṃ vā pabbajissāmīti. ahaṃ kho sukhumālo, nāhaṃ
sakkomi agārasmā anagāriyaṃ pabbajituṃ, tvaṃ pabbajā-
hīti. ||1|| ehi kho te tāta Anuruddha gharāvāsatthaṃ anusā-
sissāmi. paṭhamaṃ khettaṃ kasāpetabbaṃ, kasāpetvā vapā-
petabbaṃ, vapāpetvā udakaṃ atinetabbaṃ, udakaṃ atinetvā
udakaṃ ninnetabbaṃ, udakaṃ ninnetvā niḍḍāpetabbaṃ,
niḍḍāpetvā lavāpetabbaṃ, lavāpetvā ubbahāpetabbaṃ, ubbah-
āpetvā puñjaṃ kārāpetabbaṃ, puñjaṃ kārāpetvā maddā-
petabbam, maddāpetvā palālāni uddharāpetabbāni, palālāni

[page 181]
VII. 1. 2-3.] CULLAVAGGA. 181
uddharāpetvā bhusikā uddharāpetabbā, bhusikā uddharāpetvā
opunāpetabbaṃ, opunāpetvā atiharāpetabbaṃ, atiharāpetvā
āyatim pi vassaṃ evam eva kātabbaṃ, āyatim pi vassaṃ
evam eva kātabban ti. na kammā khīyanti, na kammānaṃ
anto paññāyati. kadā kammā khīyissanti, kadā kammānaṃ
anto paññāyissati, kadā mayaṃ appossukkā pañcahi kāma-
guṇehi samappitā samaṅgibhūtā paricārissāmā 'ti. na hi
tāta Anuruddha kammā khīyanti, na kammānaṃ anto
paññāyati, akhīṇe yeva kamme pitaro ca pitāmahā ca kā-
laṃkatā 'ti. tena hi tvaṃ ñeva gharāvāsatthena upajāna,
ahaṃ {agārasmā} anagāriyaṃ pabbajissāmīti. atha kho Anu-
ruddho Sakko yena mātā ten'; upasaṃkami, upasaṃkamitvā
mātaraṃ etad avoca: icchām'; ahaṃ amma agārasmā anagā-
riyaṃ pabbajituṃ, anujānāhi maṃ agārasmā anagāriyaṃ
pabbajjāyā 'ti. evaṃ vutte Anuruddhassa Sakkassa mātā
Anuruddhaṃ Sakkaṃ etad avoca: tumhe kho me tāta Anu-
ruddha dve puttā piyā manāpā appaṭikkūlā, maraṇena pi vo
akāmikā vinā bhavissāmi, kim panāhaṃ tumhe jīvante anu-
jānissāmi agārasmā anagāriyaṃ pabbajjāyā 'ti. dutiyam
pi kho Anuruddho Sakko mātaraṃ etad avoca: icchām'; ahaṃ
amma agārasmā anagāriyaṃ pabbajituṃ, anujānāhi maṃ
agārasmā anagāriyaṃ pabbajjāyā 'ti. tumhe kho . . .
pabbajjāyā 'ti. tatiyam pi kho Anuruddho Sakko mātaraṃ
. . . anujānāhi maṃ agārasmā anagāriyaṃ pabbajjāyā 'ti.
||2|| tena kho pana samayena Bhaddiyo Sakyarājā
Sakyānaṃ rajjaṃ kāreti, Anuruddhassa Sakkassa sahāyo hoti.
atha kho Anuruddhassa Sakkassa mātā ayaṃ kho Bhaddiyo
Sakyarājā Sakyānaṃ rajjaṃ kāreti, Anuruddhassa Sakkassa
sahāyo, so na ussahati agārasmā anagāriyaṃ pabbajitun ti,
Anuruddhaṃ Sakkaṃ etad avoca: sace tāta Anuruddha
Bhaddiyo Sakyarājā agārasmā anagāriyaṃ pabbajati evaṃ
tvam pi pabbajāhīti. atha kho Anuruddho Sakko yena
Bhaddiyo Sakyarājā ten'; upasaṃkami, upasaṃkamitvā
Bhaddiyaṃ Sakyarājānaṃ etad avoca: mama kho samma
pabbajjā tava paṭibaddhā 'ti. sace te samma pabbajjā mama
paṭibaddhā apaṭibaddhā sā hotu, ahaṃ tayā, yathāsukhaṃ
pabbajāhīti. ehi samma ubho agārasmā anagāriyaṃ pabbaj-
issāmā 'ti. nāhaṃ samma sakkomi agārasmā anagāriyaṃ

[page 182]
182 CULLAVAGGA. [VII. 1. 3-4.
pabbajituṃ, yan te sakkā aññaṃ mayā kātuṃ ty āhaṃ
karissāmi, tvaṃ pabbajāhīti. mātā kho maṃ samma evam
āha: sace tāta Anuruddha Bhaddiyo Sakyarājā agārasmā
anagāriyaṃ pabbajati evaṃ tvam pi pabbajāhīti. bhāsitā
kho pana te samma esā vācā: sace te samma pabbajjā mama
paṭibaddhā apaṭibaddhā sā hotu, ahaṃ tayā, yathāsukhaṃ
pabbajāhīti. ehi samma ubho agārasmā anagāriyaṃ pabbaj-
issāmā 'ti. tena kho pana samayena manussā saccavādino
honti saccapaṭiññā. atha kho Bhaddiyo Sakyarājā Anu-
ruddhaṃ Sakkaṃ etad avoca: āgamehi samma satta vassāni,
sattannaṃ vassānaṃ accayena ubho agārasmā anagāriyaṃ
pabbajissāmā 'ti. aticiraṃ samma satta vassāni, nāhaṃ
sakkomi satta vassāni āgametun ti. āgamehi samma cha
vassāni --pe-- pañca v., cattāri v., tīṇi v., dve v., ekaṃ
vassaṃ, ekassa vassassa accayena ubho agārasmā anagāriyaṃ
pabbajissāmā 'ti. aticiraṃ samma ekaṃ vassaṃ, nāhaṃ
sakkomi ekaṃ vassaṃ āgametun ti. āgamehi samma satta
māse, sattannaṃ māsānaṃ accayena ubho agārasmā anagā-
riyaṃ pabbajissāmā 'ti. aticiraṃ samma satta māsā, nāhaṃ
sakkomi satta māse āgametun ti. āgamehi samma cha māse
--pe-- pañca m., cattāro m., tayo m., dve m., ekaṃ māsaṃ,
addhamāsaṃ, addhamāsassa accayena . . . pabbajissāmā 'ti.
aticiraṃ samma addhamāso, nāhaṃ sakkomi addhamāsaṃ
āgametun ti. āgamehi samma sattāhaṃ yāvāhaṃ putte ca
bhātare ca rajjaṃ niyyādemīti. na ciraṃ samma sattāho,
āgamessāmīti. ||3|| atha kho Bhaddiyo ca Sakyarājā
Anuruddho ca Ānando ca Bhagu ca Kimbilo ca
Devadatto ca Upālikappakena sattamā yathā pure ca
pure ca caturaṅginiyā senāya uyyānabhūmiṃ niyyanti evam
eva caturaṅginiyā senāya niyyiṃsu. te dūraṃ gantvā senaṃ
nivattetvā paravisayaṃ okkamitvā ābharaṇaṃ omuñcitvā uttar-
āsaṅge bhaṇḍikaṃ bandhitvā Upālikappakaṃ etad avocuṃ:
handa bhaṇe Upāli nivattassu, alan {te} ettakaṃ jīvikāyā 'ti.
atha kho Upālissa kappakassa nivattantassa etad ahosi:
caṇḍā kho Sākiyā, iminā kumārā nippātitā 'ti ghātāpeyyum
pi maṃ. ime hi nāma Sakyakumārā agārasmā anagāriyaṃ
pabbajissanti, kim aṅga panāhan ti. so bhaṇḍikaṃ muñcitvā
taṃ bhaṇḍaṃ rukkhe ālaggetvā yo passati dinnaṃ ñeva

[page 183]
VII. 1. 4-5.] CULLAVAGGA. 183
haratū 'ti vatvā yena te Sakyakumārā ten'; upasaṃkami.
addasāsuṃ kho te Sakyakumārā Upālikappakaṃ dūrato 'va
āgacchantaṃ, disvāna Upālikappakaṃ etad avocuṃ: kissa
bhaṇe Upāli nivatto 'sīti. idha me ayyaputtā nivattantassa
etad ahosi: caṇḍā . . . kim aṅga panāhan ti. so kho
ahaṃ ayyaputtā bhaṇḍikaṃ muñcitvā taṃ bhaṇḍaṃ rukkhe
ālaggetvā yo passati dinnaṃ ñeva haratū 'ti vatvā tato 'mhi
paṭinivatto 'ti. suṭṭhu bhaṇe Upāli akāsi yam pi na nivatto,
caṇḍā Sākiyā . . . ghātāpeyyum pi tan ti. atha kho te
Sakyakumārā Upālikappakaṃ ādāya yena bhagavā ten'; upa-
saṃkamiṃsu, upasaṃkamitvā bhagavantaṃ abhivādetvā ekam-
antaṃ nisīdiṃsu, ekamantaṃ nisinnā kho te Sakyakumārā
bhagavantaṃ etad avocuṃ: mayaṃ bhante Sākiyā nāma
mānassino. ayaṃ bhante Upālikappako amhākaṃ dīgha-
rattaṃ paricārako. imaṃ bhagavā paṭhamaṃ pabbājetu,
imassa mayaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ
sāmīcikammaṃ karissāma, evaṃ amhākaṃ Sākiyānaṃ Sāki-
yamāno nimmāniyissati. atha kho bhagavā Upālikappakaṃ
paṭhamaṃ pabbājesi, pacchā te Sakyakumāre. atha kho
āyasmā Bhaddiyo ten'; eva antaravassena tisso vijjā sacchā-
kāsi, āyasmā Anuruddho dibbacakkhuṃ uppādesi, āyasmā
Ānando sotāpattiphalaṃ sacchākāsi, Devadatto pothujja-
nikaṃ iddhiṃ abhinipphādesi. ||4||
tena kho pana samayena āyasmā Bhaddiyo araññagato
pi rukkhamūlagato pi suññāgāragato pi abhikkhaṇaṃ udā-
naṃ udāneti: aho sukhaṃ aho sukhan ti. atha kho samba-
hulā bhikkhū yena bhagavā ten'; upasaṃkamiṃsu, upasaṃka-
mitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu, ekam-
antaṃ nisinnā kho te bhikkhū bhagavantaṃ etad avocuṃ:
āyasmā bhante Bhaddiyo araññagato pi rukkhamūlagato pi
suññāgāragato pi abhikkhaṇaṃ udānaṃ udāneti: aho sukhaṃ
aho sukhan ti. nissaṃsayaṃ kho bhante āyasmā Bhaddiyo
anabhirato 'va brahmacariyaṃ carati taṃ ñeva vā purimaṃ
rajjasukhaṃ samanussaranto araññagato pi rukkhamūlagato
pi suññāgāragato pi abhikkhaṇaṃ udānaṃ udāneti: aho
sukhaṃ aho sukhan ti. atha kho bhagavā aññataraṃ bhi-
kkhuṃ āmantesi: ehi tvaṃ bhikkhu mama vacanena Bhaddi-
yaṃ bhikkhuṃ āmantehi: satthā taṃ āvuso Bhaddiya

[page 184]
184 CULLAVAGGA. [VII. 1. 5-2. 1.
āmantetīti. evaṃ bhante 'ti kho so bhikkhu bhagavato
paṭissutvā yenāyasmā Bhaddiyo ten'; upasaṃkami, upasaṃka-
mitvā āyasmantaṃ Bhaddiyaṃ etad avoca: satthā taṃ āvuso
Bhaddiya āmantetīti. ||5|| evaṃ āvuso 'ti kho āyasmā
Bhaddiyo tassa bhikkhuno paṭissutvā yena bhagavā ten'
upasaṃkami, upasaṃkamitvā bhagavantaṃ abhivādetvā
ekamantaṃ nisīdi, ekamantaṃ nisinnaṃ kho āyasmantaṃ
Bhaddiyaṃ bhagavā etad avoca: saccaṃ kira tvaṃ Bhaddi-
ya araññagato pi rukkhamūlagato pi suññāgāragato pi abhi-
kkhaṇaṃ udānaṃ udānesi: aho sukhaṃ aho sukhan ti.
evaṃ bhante 'ti. kiṃ pana tvaṃ Bhaddiya atthavasaṃ
sampassamāno araññagato pi rukkhamūlagato pi suññāgāra-
gato pi abhikkhaṇaṃ udānaṃ udānesi: aho sukhaṃ aho
sukhan ti. pubbe me bhante rañño sato anto pi antepure
rakkhā susaṃvihitā hoti bahi pi antepure rakkhā susaṃvihitā
hoti anto pi nagare rakkhā susaṃvihitā hoti bahi pi nagare
rakkhā susaṃvihitā hoti anto pi janapade rakkhā susaṃvihitā
hoti. so kho ahaṃ bhante evaṃ rakkhito gopito pi santo
bhīto ubbiggo ussaṅkī utrasto viharāmi. etarahi kho panā-
haṃ bhante araññagato pi rukkhamūlagato pi suññāgāragato
pi abhīto anubbiggo anussaṅkī anutrasto appossukko panna-
lomo {paradavutto} migabhūtena cetasā viharāmi. imaṃ
kho ahaṃ bhante atthavasaṃ sampassamāno araññagato pi
rukkhamūlagato pi suññāgāragato pi abhikkhaṇaṃ udānaṃ
udānemi: aho sukhaṃ aho sukhan ti. atha kho bhagavā
etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
yass'; antarato na santi kopā itibhavābhavatañ ca vītivatto
taṃ vigatabhayaṃ sukhiṃ asokaṃ devā nānubhavanti
dassanāyā 'ti. ||6||1||
atha kho bhagavā Anupiyāyaṃ yathābhirantaṃ viha-
ritvā yena Kosambī tena cārikaṃ pakkāmi. anupubbena
cārikaṃ caramāno yena Kosambī tad avasari. tatra sudaṃ
bhagavā Kosambiyaṃ viharati Ghositārāme. atha kho
Devadattassa rahogatassa paṭisallīnassa evaṃ cetaso parivi-
takko udapādi: kin nu kho ahaṃ pasādeyyaṃ yasmiṃ me
pasanne bahu lābhasakkāro uppajjeyyā 'ti. atha kho Deva-
dattassa etad ahosi: ayaṃ kho Ajātasattukumāro taruṇo

[page 185]
VII. 2. 1-2.] CULLAVAGGA. 185
c'; eva āyatiṃ bhaddako ca. yan nūnāhaṃ Ajātasattukumā-
raṃ pasādeyyaṃ, tasmiṃ me pasanne bahu lābhasakkāro
uppajjissatīti. atha kho Devadatto senāsanaṃ saṃsāmetvā
pattacīvaraṃ ādāya yena Rājagahaṃ tena pakkāmi, anu-
pubbena yena Rājagahaṃ tad avasari. atha kho Devadatto
sakavaṇṇaṃ paṭisaṃharitvā kumārakavaṇṇaṃ abhinimmi-
nitvā ahimekhalikāya Ajātasattussa kumārassa ucchaṅge
pāturahosi. atha kho Ajātasattukumāro bhīto ahosi ubbiggo
ussaṅkī utrasto. atha kho Devadatto Ajātasattuṃ kumāraṃ
etad avoca: bhāyasi maṃ tvaṃ kumārā 'ti. āma bhāyāmi, ko
'si tvan ti. ahaṃ Devadatto 'ti. sace kho tvaṃ bhante ayyo
Devadatto iṅgha saken'; eva vaṇṇena pātubhavassū 'ti. atha
kho Devadatto kumārakavaṇṇaṃ paṭisaṃharitvā saṃghāṭi-
pattacīvaradharo Ajātasattussa kumārassa purato aṭṭhāsi.
atha kho Ajātasattukumāro Devadattassa iminā iddhipāṭi-
hāriyena abhippasanno pañcahi rathasatehi sāyaṃpātaṃ
upaṭṭhānaṃ gacchati pañca ca thālipākasatāni bhattābhihāro
abhiharīyati. atha kho Devadattassa lābhasakkārasilokena
abhibhūtassa pariyādinnacittassa evarūpaṃ icchāgataṃ
uppajji: ahaṃ bhikkhusaṃghaṃ pariharissāmīti. saha
cittuppādā 'va Devadatto tassā iddhiyā parihāyi. ||1||
tena kho pana samayena Kakudho nāma Koḷiyaputto
āyasmato Mahāmoggallānassa upaṭṭhāko adhunā kālaṃ-
kato aññataraṃ manomayaṃ kāyaṃ upapanno, tassa evarūpo
attabhāvapaṭilābho hoti seyyathāpi nāma dve vā tīṇi vā
Māgadhakāni gāmakkhettāni, so tena attabhāvapaṭilā-
bhena n'; eva attānaṃ na paraṃ vyābādheti. atha kho
Kakudho devaputto yenāyasmā Mahāmoggallāno ten'; upa-
saṃkami, upasaṃkamitvā āyasmantaṃ Mahāmoggallānaṃ
abhivādetvā ekamantaṃ aṭṭhāsi, ekamantaṃ ṭhito kho Ka-
kudho devaputto āyasmantaṃ Mahāmoggallānaṃ etad avoca:
Devadattassa bhante lābhasakkārasilokena abhibhūtassa pari-
yādinnacittassa evarūpaṃ icchāgataṃ uppajji: ahaṃ bhi-
kkhusaṃghaṃ pariharissāmīti. saha cittuppādā 'va bhante
Devadatto tassā iddhiyā parihīno 'ti. idaṃ avoca Kakudho
devaputto, idaṃ vatvā āyasmantaṃ Mahāmoggallānaṃ abhi-
vādetvā padakkhiṇaṃ katvā tatth'; ev'; antaradhāyi. atha
kho āyasmā Mahāmoggallāno yena bhagavā ten'; upasaṃ-

[page 186]
186 CULLAVAGGA. [VII. 2. 2-4.
kami, upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ
nisīdi. ekamantaṃ nisinno kho āyasmā Mahāmoggallāno
bhagavantaṃ etad avoca: Kakudho nāma bhante Koḷiya-
putto mama upaṭṭhāko adhunā kālaṃkato aññataraṃ mano-
mayaṃ kāyaṃ upapanno, tassa evarūpo attabhāvapaṭilābho
seyyathāpi nāma dve vā tīṇi vā Māgadhakāni gāmakkhettāni,
so tena attabhāvapaṭilābhena n'; eva attānaṃ na paraṃ vyā-
bādheti. atha kho bhante Kakudho devaputto yenāhaṃ ten'
upasaṃkami, upasaṃkamitvā maṃ abhivādetvā ekamantaṃ
aṭṭhāsi, ekamantaṃ ṭhito kho bhante Kakudho devaputto
maṃ etad avoca: Devadattassa bhante . . . parihīno 'ti.
idaṃ avoca bhante Kakudho devaputto, idaṃ vatvā maṃ
abhivādetvā padakkhiṇaṃ katvā tatth'; ev'; antaradhāyīti.
kim pana te Moggallāna Kakudho devaputto cetasā ceto
paricca vidito yaṃ kiñci Kakudho devaputto bhāsati sabban
taṃ tath'; eva hoti no aññathā 'ti. cetasā ceto paricca vidito
me bhante Kakudho devaputto yaṃ kiñci Kakudho devaputto
bhāsati sabban taṃ tath'; eva hoti no aññathā 'ti. rakkhass'
etaṃ Moggallāna vācaṃ, rakkhass'; etaṃ Moggallāna vācaṃ,
idāni so moghapuriso attanā 'va attānaṃ pātukarissati. ||2||
pañc'; ime Moggallāna satthāro santo saṃvijjamānā lo-
kasmiṃ, katame pañca. idha Moggallāna ekacco satthā
aparisuddhasīlo samāno parisuddhasīlo 'mhīti paṭijānāti pari-
suddhaṃ me sīlaṃ pariyodātaṃ asaṃkiliṭṭhan ti. tam enaṃ
sāvakā evaṃ jānanti: ayaṃ kho bhavaṃ satthā aparisuddha-
sīlo samāno parisuddhasīlo 'mhīti paṭijānāti parisuddhaṃ me
sīlaṃ pariyodātaṃ asaṃkiliṭṭhan ti. mayañ c'; eva kho pana
gihīnaṃ āroceyyāma, nāss'; assa manāpaṃ, yaṃ kho pan'
assa amanāpaṃ kathaṃ naṃ mayan tena samudācareyyāma.
sammannati kho pana cīvarapiṇḍapātasenāsanagilānapaccaya-
bhesajjaparikkhārena. yaṃ tumo karissati tumo 'va tena
paññāyissatīti. evarūpaṃ kho Moggallāna satthāraṃ sā-
vakā sīlato rakkhanti evarūpo ca pana satthā sāvakehi sīlato
rakkhaṃ paccāsiṃsati. ||3|| puna ca paraṃ Moggallāna idh'
ekacco satthā aparisuddhājīvo samāno parisuddhājīvo 'mhīti
paṭijānāti parisuddho me ājīvo pariyodāto asaṃkiliṭṭho 'ti.
tam enaṃ sāvakā evaṃ jānanti: ayaṃ kho bhavaṃ satthā
aparisuddhājīvo samāno parisuddhājīvo 'mhīti paṭijānāti . . .

[page 187]
VII. 2. 4-5.] CULLAVAGGA. 187
asaṃkiliṭṭho 'ti. mayaṃ c'; eva kho pana gihīnaṃ āro-
ceyyāma, nāss'; assa manāpaṃ . . . paññāyissatīti. evarū-
paṃ kho Moggallāna satthāraṃ sāvakā ājīvato rakkhanti
evarūpo ca pana satthā sāvakehi ājīvato rakkhaṃ paccā-
siṃsati. puna ca paraṃ Moggallāna idh'; ekacco satthā
aparisuddhadhammadesano samāno parisuddhadhammadesano
'mhīti paṭijānāti parisuddhā me dhammadesanā . . . dhamma-
desanato rakkhaṃ paccāsiṃsati. puna ca paraṃ Moggallāna
idh'; ekacco satthā aparisuddhaveyyākaraṇo samāno pari-
suddhaveyyākaraṇo 'mhīti paṭijānāti parisuddhaṃ me veyyā-
karaṇaṃ . . . veyyākaraṇato rakkhaṃ paccāsiṃsati. puna
ca paraṃ Moggallāna idh'; ekacco satthā aparisuddhañāṇa-
dassano samāno parisuddhañāṇadassano 'mhīti paṭijānāti pa-
risuddhaṃ me ñāṇadassanaṃ . . . ñāṇadassanato rakkhaṃ
paccāsiṃsati. ime kho Moggallāna pañca satthāro santo
saṃvijjamānā lokasmiṃ. ahaṃ kho pana Moggallāna pari-
suddhasīlo samāno parisuddhasīlo 'mhīti paṭijānāmi pari-
suddhaṃ me sīlaṃ pariyodātaṃ asaṃkiliṭṭhan ti. na ca maṃ
sāvakā sīlato rakkhanti na cāhaṃ sāvakehi sīlato rakkhaṃ
paccāsiṃsāmi. parisuddhājīvo samāno . . . parisuddhadhamma-
desano samāno . . . parisuddhaveyyākaraṇo samāno . . . pa-
risuddhañāṇadassano samāno parisuddhañāṇadassano 'mhīti
paṭijānāmi parisuddhaṃ me ñāṇadassanaṃ pariyodātaṃ asaṃ-
kiliṭṭhan ti. na ca maṃ sāvakā ñāṇadassanato rakkhanti na
cāhaṃ sāvakehi ñāṇadassanato rakkhaṃ paccāsiṃsāmīti. ||4||
atha kho bhagavā Kosambiyaṃ yathābhirantaṃ viha-
ritvā yena Rājagahaṃ tena cārikaṃ pakkāmi. anu-
pubbena cārikaṃ caramāno yena Rājagahaṃ tad avasari.
tatra sudaṃ bhagavā Rājagahe viharati Veḷuvane Ka-
landakanivāpe. atha kho sambahulā bhikkhū yena bha-
gavā ten'; upasaṃkamiṃsu, upasaṃkamitvā bhagavantaṃ
abhivādetvā ekamantaṃ nisīdiṃsu, ekamantaṃ nisinnā kho
te bhikkhū bhagavantaṃ etad avocuṃ: Devadattassa bhante
Ajātasattukumāro pañcahi rathasatehi sāyaṃpātaṃ upaṭṭhā-
naṃ gacchati pañca ca thālipākasatāni bhattābhihāro abhi-
harīyatīti. mā bhikkhave Devadattassa lābhasakkārasilokaṃ
pihayittha. yāva kīvañ ca bhikkhave Devadattassa Ajāta-
sattukumāro pañcahi rathasatehi sāyaṃpātaṃ upaṭṭhānaṃ

[page 188]
188 CULLAVAGGA. [VII. 2. 5-3. 1.
gamissati pañca ca thālipākasatāni bhattābhihāro abhiharī-
yissati hāni yeva bhikkhave Devadattassa pāṭikaṅkhā kusa-
lesu dhammesu no vuḍḍhi. seyyathāpi bhikkhave caṇḍassa
kukkurassa nāsāyaṃ pittaṃ bhindeyyuṃ, evaṃ hi so bhi-
kkhave kukkuro bhiyyosomattāya caṇḍataro assa, evam eva
kho bhikkhave yāva kīvañ ca Devadattassa Ajātasattukumāro
pañcahi rathasatehi sāyaṃpātaṃ upaṭṭhānaṃ gamissati pañca
ca thālipākasatāni bhattābhihāro abhiharīyissati hāni yeva
bhikkhave Devadattassa pāṭikaṅkhā kusalesu dhammesu no
vuḍḍhi. attavadhāya bhikkhave Devadattassa lābhasakkā-
rasiloko udapādi parābhavāya Devadattassa lābhasakkārasi-
loko udapādi. seyyathāpi bhikkhave kadalī attavadhāya
phalaṃ deti parābhavāya phalaṃ deti evam eva kho bhi-
kkhave attavadhāya Devadattassa lābhasakkārasiloko ud-
apādi parābhavāya Devadattassa lābhasakkārasiloko udapādi.
seyyathāpi bhikkhave veḷu attavadhāya phalaṃ deti parābha-
vāya phalaṃ deti evam eva kho . . . udapādi. seyyathāpi
bhikkhave naḷo attavadhāya . . . udapādi. seyyathāpi bhi-
kkhave assatarī attavadhāya gabbhaṃ gaṇhāti parābhavāya
gabbhaṃ gaṇhāti evam eva kho . . . udapādi.
phalaṃ ve kadaliṃ hanti phalaṃ veḷuṃ phalaṃ naḷaṃ,
sakkāro kāpurisaṃ hanti gabbho assatariṃ yathā 'ti. ||5||2||
paṭhamakabhāṇavāraṃ niṭṭhitaṃ.
tena kho pana samayena bhagavā mahatiyā parisāya pari-
vuto dhammaṃ desento nisinno hoti sarājikāya parisāya.
atha kho Devadatto uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ
karitvā yena bhagavā ten'; añjaliṃ paṇāmetvā bhagavantaṃ
etad avoca: jiṇṇo dāni bhante bhagavā vuḍḍho mahallako
addhagato vayo anuppatto, appossukko dāni bhante bhagavā
diṭṭhadhammasukhavihāraṃ anuyutto viharatu mama bhi-
kkhusaṃghaṃ nissajjatu, ahaṃ bhikkhusaṃghaṃ pariha-
rissāmīti. alaṃ Devadatta mā te rucci bhikkhusaṃghaṃ
pariharitun ti. dutiyam pi kho Devadatto . . ., tatiyam pi
kho Devadatto bhagavantaṃ etad avoca: jiṇṇo dāni . . .
pariharissāmīti. Sāriputtamoggallānānam pi kho ahaṃ
Devadatta bhikkhusaṃghaṃ na nissajjeyyaṃ, kim pana
tuyhaṃ {chavassa kheḷāpakassā} 'ti. atha kho Devadatto sarā-

[page 189]
VII. 3. 1-3.] CULLAVAGGA. 189
jikāya maṃ bhagavā parisāya kheḷāpakavādena apasādeti
Sāriputtamoggallāneva ukkaṃsatīti kupito anattamano bha-
gavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. ayañ
ca tarahi Devadattassa bhagavati paṭhamo āghāto ahosi. ||1||
atha kho bhagavā bhikkhū āmantesi: tena hi bhikkhave
saṃgho Devadattassa Rājagahe pakāsaniyakammaṃ
karotu pubbe Devadattassa aññā pakati ahosi idāni aññā
pakati, yaṃ Devadatto kareyya kāyena vācāya na tena
buddho vā dhammo vā saṃgho vā daṭṭhabbo, Devadatto
'va tena daṭṭhabbo 'ti. evañ ca pana bhikkhave kā-
tabbaṃ: vyattena bhikkhunā paṭibalena saṃgho ñāpetabbo:
suṇātu me bhante saṃgho. yadi saṃghassa pattakallaṃ
saṃgho Devadattassa Rājagahe pakāsaniyakammaṃ kareyya
pubbe Devadattassa aññā . . . tena daṭṭhabbo 'ti. esā ñatti.
suṇātu me bhante saṃgho. saṃgho Devadattassa Rājagahe
pakāsaniyakammaṃ karoti pubbe Devadattassa aññā . . .
tena daṭṭhabbo 'ti. yassāyasmato khamati Devadattassa Rā-
jagahe pakāsaniyassa kammassa karaṇaṃ pubbe Devadattassa
aññā . . . tena daṭṭhabbo 'ti so tuṇh'; assa . . . so bhāseyya.
kataṃ saṃghena Devadattassa Rājagahe pakāsaniyakammaṃ
pubbe Devadattassa aññā . . . tena daṭṭhabbo 'ti. khamati
. . . dhārayāmīti. atha kho bhagavā āyasmantaṃ Sāri-
puttaṃ āmantesi: tena hi tvaṃ Sāriputta Devadattaṃ
Rājagahe pakāsehīti. pubbe mayā bhante Devadattassa
Rājagahe vaṇṇo bhāsito mahiddhiko Godhiputto mahānu-
bhāvo Godhiputto 'ti, kathāhaṃ bhante Devadattaṃ Rāja-
gahe pakāsemīti. nanu tayā Sāriputta bhūto yeva Deva-
dattassa Rājagahe vaṇṇo bhāsito mahiddhiko Godhiputto
mahānubhāvo Godhiputto 'ti. evaṃ bhante 'ti. evam eva
kho tvaṃ Sāriputta bhūtaṃ ñeva Devadattaṃ Rājagahe
pakāsehīti. evaṃ bhante 'ti kho āyasmā Sāriputto bhagavato
paccassosi. ||2|| atha kho bhagavā bhikkhū āmantesi: tena
hi bhikkhave saṃgho Sāriputtaṃ sammannatu Devadattaṃ
Rājagahe pakāsetuṃ pubbe Devadattassa aññā pakati . . .
tena daṭṭhabbo 'ti. evañ ca pana bhikkhave sammannitabbo:
paṭhamaṃ Sāriputto yācitabbo, yācitvā vyattena bhikkhunā
paṭibalena saṃgho ñāpetabbo: suṇātu me bhante saṃgho.
yadi saṃghassa pattakallaṃ saṃgho āyasmantaṃ Sāriputtaṃ

[page 190]
190 CULLAVAGGA. [VII. 3. 3-5.
sammanneyya Devadattaṃ Rājagahe pakāsetuṃ pubbe Deva-
dattassa aññā pakati . . . tena daṭṭhabbo 'ti. esā ñatti.
suṇātu me . . . yassāyasmato . . . so bhāseyya. sammato
saṃghena āyasmā Sāriputto Devadattaṃ Rājagahe pakāse-
tuṃ pubbe Devadattassa aññā pakati . . . tena daṭṭhabbo
'ti, khamati . . . dhārayāmīti. sammato āyasmā Sāriputto
sambahulehi bhikkhūhi saddhiṃ Rājagahaṃ pavisitvā Deva-
dattaṃ Rājagahe pakāsesi pubbe Devadattassa aññā pakati
. . . tena daṭṭhabbo 'ti. tattha ye te manussā assaddhā
appasannā dubbuddhino te evam āhaṃsu: usuyyakā ime sa-
maṇā Sakyaputtiyā, Devadattassa lābhasakkāraṃ usuyyantīti.
ye pana te manussā saddhā pasannā paṇḍitā buddhimanto te
evam āhaṃsu: na kho idaṃ orakaṃ bhavissati yathā bha-
gavā Devadattaṃ Rājagahe pakāsāpeti. ||3||
atha kho Devadatto yena Ajātasattukumāro ten'; upa-
saṃkami, upasaṃkamitvā Ajātasattukumāraṃ etad avoca:
pubbe kho kumāra manussā dīghāyukā, etarahi appāyukā,
ṭhānaṃ kho pan'; etaṃ vijjati yaṃ tvaṃ kumāro 'va samāno
kālaṃ kareyyāsi. tena hi tvaṃ kumāra pitaraṃ hantvā rājā
hohi, ahaṃ bhagavantaṃ hantvā buddho bhavissāmīti. atha
kho Ajātasattukumāro ayyo kho Devadatto mahiddhiko ma-
hānubhāvo, jāneyyāti ayyo Devadatto 'ti ūruyā potthanikaṃ
bandhitvā divādivassa bhīto ubbiggo ussaṅkī utrasto sahasā
antepuraṃ pāvisi. addasāsuṃ kho antepure upacārakā ma-
hāmattā Ajātasattukumāraṃ divādivassa bhītaṃ ubbiggaṃ
ussaṅkiṃ utrastaṃ sahasā antepuraṃ pavisantaṃ, disvāna
aggahesuṃ. te vicinantā ūruyā potthanikaṃ baddhaṃ disvā
Ajātasattukumāraṃ etad avocuṃ: kin tvaṃ kumāra kattu-
kāmo 'sīti. pitaraṃ hi hantukāmo 'ti. kenāsi ussāhito 'ti.
ayyena Devadattenā 'ti. ekacce mahāmattā evaṃ matiṃ
akaṃsu: kumāro ca hantabbo Devadatto ca sabbe ca bhi-
kkhū hantabbā 'ti. ekacce mahāmattā evaṃ matiṃ akaṃsu:
na bhikkhū hantabbā, na bhikkhū kiñci aparajjhanti, ku-
māro ca hantabbo Devadatto cā 'ti, ekacce mahāmattā evaṃ
matiṃ akaṃsu: na kumāro hantabbo, na Devadatto, na bhi-
kkhū hantabbā, rañño ārocetabbaṃ, yathā rājā vakkhati
tathā karissāmā 'ti. ||4|| atha kho te mahāmattā Ajātasattu-
kumāraṃ ādāya yena rājā Māgadho Seniyo Bimbisāro

[page 191]
VII. 3. 5-6.] CULLAVAGGA. 191
ten'; upasaṃkamiṃsu, upasaṃkamitvā rañño Māgadhassa
Seniyassa Bimbisārassa etam atthaṃ ārocesuṃ. kathaṃ
bhaṇe mahāmattehi mati katā 'ti. ekacce deva mahāmattā
evaṃ matiṃ akaṃsu: kumāro ca hantabbo Devadatto ca
sabbe ca bhikkhū hantabbā 'ti. ekacce mahāmattā evaṃ
matiṃ akaṃsu: na bhikkhū hantabbā, na bhikkhū kiñci
aparajjhanti, kumāro ca hantabbo Devadatto cā 'ti, ekacce
mahāmattā evaṃ matiṃ akaṃsu: na kumāro hantabbo, na
Devadatto, na bhikkhū hantabbā, rañño ārocetabbaṃ, yathā
rājā vakkhati tathā karissāmā 'ti. kiṃ bhaṇe karissati
buddho vā dhammo vā saṃgho vā. nanu bhagavatā paṭi-
gacc'; eva Devadatto Rājagahe pakāsāpito pubbe Devadattassa
aññā pakati . . . tena daṭṭhabbo 'ti. tattha ye te mahā-
mattā evaṃ matiṃ akaṃsu: kumāro ca hantabbo Devadatto
ca sabbe ca bhikkhū hantabbā 'ti, te abhabbe akāsi. ye te
mahāmattā evaṃ matiṃ akaṃsu: na bhikkhū hantabbā, na
bhikkhū kiñci aparajjhanti, kumāro ca hantabbo Devadatto
cā 'ti, te nīce ṭhāne ṭhapesi. ye te mahāmattā evaṃ matiṃ
akaṃsu: na kumāro hantabbo, na Devadatto, na bhikkhū
hantabbā, rañño ārocetabbaṃ, yathā rājā vakkhati tathā
karissāmā 'ti, te ucce ṭhāne ṭhapesi. atha kho rājā Māgadho
Seniyo Bimbisāro Ajātasattukumāraṃ etad avoca: kissa maṃ
tvaṃ kumāra hantukāmo 'sīti. rajjen'; amhi deva atthiko
'ti. sace kho tvaṃ kumāra rajjena atthiko, etaṃ te rajjan ti
Ajātasattussa kumārassa rajjaṃ niyyādesi. ||5||
atha kho Devadatto yena Ajātasattukumāro ten'; upa-
saṃkami, upasaṃkamitvā Ajātasattukumāraṃ etad avoca:
purise mahārāja āṇāpehi ye samaṇaṃ Gotamaṃ jīvitā voro-
pessantīti. atha kho Ajātasattukumāro manusse āṇāpesi:
yathā bhaṇe ayyo Devadatto āha tathā karothā 'ti. atha kho
Devadatto ekaṃ purisaṃ āṇāpesi: gacchāvuso, amukasmiṃ
okāse samaṇo Gotamo viharati, taṃ jīvitā voropetvā iminā
maggena āgacchā 'ti, tasmiṃ magge dve purise ṭhapesi yo
iminā maggena eko puriso āgacchati taṃ jīvitā voropetvā
iminā maggena āgacchathā 'ti, tasmiṃ magge cattāro purise
ṭhapesi ye iminā maggena dve purisā āgacchanti te jīvitā vo-
ropetvā iminā maggena āgacchathā 'ti, tasmiṃ magge aṭṭha
purise ṭhapesi ye iminā maggena cattāro purisā āgacchanti te

[page 192]
192 CULLAVAGGA. [VII. 3. 6-7.
jīvitā voropetvā iminā maggena āgacchathā 'ti, tasmiṃ
magge soḷasa purise ṭhapesi ye iminā maggena aṭṭha purisā
āgacchanti te jīvitā voropetvā āgacchathā 'ti. ||6|| atha kho
so eko puriso asicammaṃ gahetvā dhanukalāpaṃ sannayhitvā
yena bhagavā ten'; upasaṃkami, upasaṃkamitvā bhagavato
avidūre bhīto ubbiggo ussaṅkī utrasto patthaddhena kāyena
aṭṭhāsi. addasā kho bhagavā taṃ purisaṃ bhītaṃ ubbiggaṃ
ussaṅkiṃ utrastaṃ patthaddhena kāyena ṭhitaṃ, disvāna
taṃ purisaṃ etad avoca: ehi āvuso mā bhāyīti. atha kho so
puriso asicammaṃ ekamantaṃ karitvā dhanukalāpaṃ nikkhi-
pitvā yena bhagavā ten'; upasaṃkami, upasaṃkamitvā bhaga-
vato pādesu sirasā nipatitvā bhagavantaṃ etad avoca: accayo
maṃ bhante accagamā yathā bālaṃ yathā mūḷhaṃ yathā
akusalaṃ yo 'haṃ duṭṭhacitto vadhakacitto idh'; ūpasaṃkanto,
tassa me bhante bhagavā accayaṃ accayato paṭigaṇhātu
āyatiṃ saṃvarāyā 'ti. taggha tvaṃ āvuso accayo accagamā
yathā bālaṃ yathā mūḷhaṃ yathā akusalaṃ yaṃ tvaṃ
duṭṭhacitto vadhakacitto idh'; ūpasaṃkanto. yato ca kho
tvaṃ āvuso accayaṃ accayato disvā yathādhammaṃ paṭika-
rosi tan te mayaṃ paṭigaṇhāma, vuḍḍhi h'; esā āvuso ariyassa
vinaye yo accayaṃ accayato disvā yathādhammaṃ paṭikaroti
āyatiṃ saṃvaraṃ āpajjatīti. atha kho bhagavā tassa puris-
assa anupubbikathaṃ kathesi seyyath'; īdaṃ: dānakathaṃ
sīlakathaṃ saggakathaṃ kāmānaṃ ādīnavaṃ okāraṃ saṃki-
lesaṃ nekkhamme ānisaṃsaṃ pakāsesi --pe-- dukkhaṃ
samudayaṃ nirodhaṃ maggaṃ. seyyathāpi nāma suddhaṃ
vatthaṃ apagatakāḷakaṃ sammad eva rajanaṃ paṭigaṇheyya,
evam eva tassa purisassa tasmiṃ yeva āsane virajaṃ vītama-
laṃ dhammacakkhuṃ udapādi yaṃ kiñci samudayadhammaṃ
sabbaṃ taṃ nirodhadhamman ti. atha kho so puriso diṭṭha-
dhammo pattadhammo viditadhammo pariyogāḷhadhammo
tiṇṇavicikiccho vigatakathaṃkatho vesārajjappatto aparappa-
ccayo satthu sāsane bhagavantaṃ etad avoca: abhikkantaṃ
bhante, abhikkantaṃ bhante, seyyathāpi bhante nikkujjitaṃ
vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā
maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya
cakkhumanto rūpāni dakkhintīti, evam eva bhagavatā aneka-
pariyāyena dhammo pakāsito. es'; āhaṃ bhante bhagavantaṃ

[page 193]
VII. 3. 7-10.] CULLAVAGGA. 193
saraṇaṃ gacchāmi dhammañ ca bhikkhusaṃghañ ca, upāsa-
kaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ
gatan ti. atha kho bhagavā taṃ purisaṃ etad avoca: mā
kho tvaṃ āvuso iminā maggena gaccha, iminā maggena
gacchāhīti aññena maggena uyyojesi. ||7|| atha kho te dve
purisā kiṃ nu kho so eko puriso cirena āgacchatīti paṭi-
pathaṃ gacchantā addasaṃsu bhagavantaṃ aññatarasmiṃ
rukkhamūle nisinnaṃ, disvāna yena bhagavā ten'; upa-
saṃkamiṃsu, upasaṃkamitvā bhagavantaṃ abhivādetvā
ekamantaṃ nisīdiṃsu. tesaṃ bhagavā anupubbikathaṃ
kathesi --pe-- aparappaccayā satthu sāsane bhagavantaṃ
etad avocuṃ: abhikkantaṃ bhante --pe-- upāsake no bha-
gavā dhāretu ajjatagge pāṇupete saraṇaṃ gate 'ti. atha kho
bhagavā te purise etad avoca: mā kho tumhe āvuso iminā
maggena gacchittha, iminā maggena gacchathā 'ti aññena
maggena uyyojesi. atha kho te cattāro purisā kin nu kho te
dve purisā cirena āgacchantīti . . . aññena maggena uyyo-
jesi. atha kho te aṭṭha purisā kin nu kho te cattāro purisā
cirena āgacchantīti . . . aññena maggena uyyojesi. atha
kho te soḷasa purisā kin nu kho te aṭṭha purisā cirena
āgacchantīti . . . pāṇupete saraṇaṃ gate 'ti. ||8|| atha kho
so eko puriso yena Devadatto ten'; upasaṃkami, upasaṃka-
mitvā Devadattaṃ etad avoca: nāhaṃ bhante sakkomi taṃ
bhagavantaṃ jīvitā voropetuṃ, mahiddhiko so bhagavā ma-
hānubhāvo 'ti. alaṃ āvuso mā kho tvaṃ samaṇaṃ Gotamaṃ
jīvitā voropesi, aham eva samaṇaṃ Gotamaṃ jīvitā voropessā-
mīti. tena kho pana samayena bhagavā Gijjhakūṭassa
pabbatassa pacchāyāyaṃ caṅkamati. atha kho Devadatto
Gijjhakūṭaṃ pabbataṃ abhirūhitvā mahantaṃ silaṃ pavijjhi
imāya samaṇaṃ Gotamaṃ jīvitā voropessāmīti. dve pabba-
takūṭā samāgantvā taṃ silaṃ sampaṭicchiṃsu, tatopapatikā
uppatitvā bhagavato pāde ruhiraṃ uppādesi. atha kho
bhagavā uddhaṃ ulloketvā Devadattaṃ etad avoca: bahuṃ
tayā moghapurisa apuññaṃ pasutaṃ yaṃ tvaṃ duṭṭhacitto
vadhakacitto tathāgatassa ruhiraṃ uppādesīti. atha kho
bhagavā bhikkhū āmantesi: idaṃ bhikkhave Devadattena
paṭhamaṃ ānantarikakammaṃ upacitaṃ yaṃ duṭṭhacittena
vadhakacittena tathāgatassa ruhiraṃ uppāditan ti. ||9|| asso-

[page 194]
194 CULLAVAGGA. [VII. 3. 10-11.
suṃ kho bhikkhū: Devadattena kira bhagavato vadho
payutto 'ti, te 'dha bhikkhū bhagavato virassa parito
-parito caṅkamanti uccāsaddā mahāsaddā sajjhāyaṃ karontā
bhagavato rakkhāvaraṇaguttiyā. assosi kho bhagavā uccā-
saddaṃ mahāsaddaṃ sajjhāyasaddaṃ, sutvāna āyasmantaṃ
Ānandaṃ āmantesi: kin nu kho so Ānanda uccāsaddo
mahāsaddo sajjhāyasaddo 'ti. assosuṃ kho bhante bhikkhū:
Devadattena kira bhagavato vadho payutto 'ti, te 'dha bhante
bhikkhū bhagavato vihārassa . . . rakkhāvaraṇaguttiyā, so
eso bhagavā uccāsaddo mahāsaddo sajjhāyasaddo 'ti. tena
h'; Ānanda mama vacanena te bhikkhū āmantehi: satthā
āyasmante āmantetīti. evam bhante 'ti kho āyasmā Ānando
bhagavato paṭissutvā yena te bhikkhū ten'; upasaṃkami,
upasaṃkamitvā te bhikkhū etad avoca: satthā āyasmante
āmantetīti. evam āvuso 'ti kho te bhikkhū āyasmato
Ānandassa paṭissutvā yena bhagavā ten'; upasaṃkamiṃsu,
upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisī-
diṃsu. ekamantaṃ nisinne kho te bhikkhū bhagavā etad
avoca: aṭṭhānam etaṃ bhikkhave anavakāso yo parūpakka-
mena tathāgataṃ jīvitā voropeyya, anupakkamena bhikkhave
tathāgatā parinibbāyanti. pañc'; ime bhikkhave satthāro
santo saṃvijjamānā lokasmiṃ . . . (=ch. 2. 3, 4. Instead
of Moggallāna read bhikkhave ) . . . na cāhaṃ sāvakehi
ñāṇadassanato rakkhaṃ paccāsiṃsāmi. aṭṭhānam etaṃ bhi-
kkhave anavakāso yo parūpakkamena tathāgataṃ jīvitā
voropeyya, anupakkamena bhikkhave tathāgatā parinibbā-
yanti. gacchatha tumhe bhikkhave yathāvihāraṃ, arakkhiyā
bhikkhave tathāgatā 'ti. ||10||
tena kho pana samayena Rājagahe Nālāgiri nāma
hatthī caṇḍo hoti manussaghātako. atha kho Devadatto
Rājagahaṃ pavisitvā hatthisālaṃ gantvā hatthibhaṇḍe etad
avoca: mayaṃ kho bhaṇe rājañātakā nāma paṭibalā nīcaṭhā-
niyaṃ ucce ṭhāne ṭhapetuṃ bhattam pi vetanam pi vaḍḍhā-
petuṃ. tena hi bhaṇe yadā samaṇo Gotamo imaṃ racchaṃ
paṭipanno hoti tadā imaṃ Nālāgiriṃ hatthiṃ muñcitvā imaṃ
racchaṃ paṭipādethā 'ti. evaṃ bhante 'ti kho te hatthi-
bhaṇḍā Devadattassa paccassosuṃ. atha kho bhagavā
pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya samba-

[page 195]
VII. 3. 11-12.] CULLAVAGGA. 195
hulehi bhikkhūhi saddhiṃ Rājagahaṃ piṇḍāya pāvisi, atha
kho bhagavā taṃ racchaṃ paṭipajji. addasāsuṃ kho te
hatthibhaṇḍā bhagavantaṃ taṃ racchaṃ paṭipannaṃ, disvāna
Nālāgiriṃ hatthiṃ muñcitvā taṃ racchaṃ paṭipādesuṃ.
addasā kho Nālāgiri hatthī bhagavantaṃ dūrato 'va āga-
cchantaṃ, disvāna soṇḍaṃ ussāpetvā pahaṭṭhakaṇṇavālo yena
bhagavā tena abhidhāvi. addasāsuṃ kho te bhikkhū Nālā-
giriṃ hatthiṃ dūrato 'va āgacchantaṃ, disvāna bhagavantaṃ
etad avocuṃ: ayaṃ bhante Nālāgiri hatthī caṇḍo manussa-
ghātako imaṃ racchaṃ paṭipanno, paṭikkamatu bhante bha-
gavā paṭikkamatu sugato 'ti. āgacchatha bhikkhave mā
bhāyittha, aṭṭhānam etaṃ bhikkhave . . . parinibbāyantīti.
dutiyam pi kho te bhikkhū . . . tatiyam pi kho te bhikkhū
bhagavantaṃ etad avocuṃ: ayaṃ bhante . . . paṭikkamatu
sugato 'ti. āgacchatha bhikkhave . . . parinibbāyantīti.
||11|| tena kho pana samayena manussā pāsādesu pi hammi-
yesu pi chadanesu pi ārūḷhā acchanti. tattha ye te manussā
assaddhā appasannā dubbuddhino te evam āhaṃsu: abhirūpo
vata bho mahāsamaṇo nāgena viheṭhiyissatīti. ye pana
te manussā saddhā pasannā paṇḍitā buddhimanto te evam
āhaṃsu: cirassaṃ vata bho nāgo nāgena saṃgāmessatīti.
atha kho bhagavā Nālāgiriṃ hatthiṃ mettena cittena phari.
atha kho Nālāgiri hatthī bhagavato mettena cittena phuṭṭho
soṇḍaṃ oropetvā yena bhagavā ten'; upasaṃkami, upasaṃka-
mitvā bhagavato purato aṭṭhāsi. atha kho bhagavā dakkhi-
ṇena hatthena Nālāgirissa hatthissa kumbhaṃ parāmasanto
Nālāgiriṃ hatthiṃ gāthāhi ajjhabhāsi:
mā kuñjara nāgam āsado, dukkhaṃ hi kuñjara nāgamāsado,
na hi nāgahatassa kuñjara sugati hoti ito paraṃ yato. |
mā ca mado mā ca pamādo, na hi pamattā sugatiṃ va-
janti te,
tvaṃ ñeva tathā karissasi yena tvaṃ sugatiṃ gamissasīti.
atha kho Nālāgiri hatthī soṇḍāya bhagavato pādapaṃsūni
gahetvā upari muddhani ākiritvā paṭikuṭito paṭisakki yāva
bhagavantaṃ addakkhi. atha kho Nālāgiri hatthī hatthi-
sālaṃ gantvā sake ṭhāne aṭṭhāsi, tathā danto ca pana

[page 196]
196 CULLAVAGGA. [VII. 3. 12-14.
Nālāgiri hatthī ahosi. tena kho pana samayena manussā
imaṃ gāthaṃ gāyanti:
daṇḍen'; eke damayanti aṅkusehi kasāhi ca,
adaṇḍena asatthena nāgo danto mahesinā 'ti. ||12||
manussā ujjhāyanti khīyanti vipācenti: yāva pāpo ayaṃ
Devadatto alakkhiko, yatra hi nāma samaṇassa Gotamassa
evaṃ mahiddhikassa evaṃ mahānubhāvassa vadhāya pa-
rakkamissatīti, Devadattassa lābhasakkāro parihāyi, bhaga-
vato lābhasakkāro abhivaḍḍhi. tena kho pana samayena
Devadatto pahīnalābhasakkāro sapariso kulesu viññāpetvā
-viññāpetvā bhuñjati. manussā ujjhāyanti khīyanti vipā-
centi: kathaṃ hi nāma samaṇā Sakyaputtiyā kulesu viññā-
petvā-viññāpetvā bhuñjissanti, kassa sampannaṃ na manā-
paṃ, kassa sāduṃ na ruccatīti. assosuṃ kho bhikkhū tesaṃ
manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānam, ye
te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: ka-
thaṃ hi nāma Devadatto sapariso kulesu viññāpetvā-viññā-
petvā bhuñjissatīti. bhagavato etam atthaṃ ārocesuṃ.
saccaṃ kira tvaṃ Devadatta sapariso kulesu viññāpetvā
-viññāpetvā bhuñjasīti. saccaṃ bhagavā. vigarahitvā dham-
miṃ kathaṃ katvā bhikkhū āmantesi: tena hi bhikkhave
bhikkhūnaṃ kulesu tikabhojanaṃ paññāpessāmi tayo
atthavase paṭicca: dummaṅkūnaṃ puggalānaṃ niggahāya
pesalānaṃ bhikkhūnaṃ phāsuvihārāya, mā pāpicchā pakkhaṃ
nissāya saṃghaṃ bhindeyyuṃ, kulānuddayāya ca. gaṇa-
bhojane yathādhammo kāretabbo 'ti. ||13||
atha kho Devadatto yena Kokāliko Kaṭamoraka-
tissako Khaṇḍadeviyā putto Samuddadatto ten'; upa-
saṃkami, upasaṃkamitvā Kokālikaṃ Kaṭamorakatissakaṃ
Khaṇḍadeviyā puttaṃ Samuddadattaṃ etad avoca: etha
mayaṃ āvuso samaṇassa Gotamassa saṃghabhedaṃ ka-
rissāma cakkabhedan ti. evaṃ vutte Kokāliko Devadattaṃ
etad avoca: samaṇo kho āvuso Gotamo mahiddhiko mahā-
nubhāvo. kathaṃ mayaṃ samaṇassa Gotamassa saṃghabhe-
daṃ karissāma cakkabhedan ti. etha mayaṃ āvuso sama-
ṇaṃ Gotamaṃ upasaṃkamitvā pañca vatthūni yācissāma:
bhagavā bhante anekapariyāyena appicchassa santuṭṭhassa

[page 197]
VII. 3. 14-16.] CULLAVAGGA. 197
sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa
vaṇṇavādī. imāni bhante pañca vatthūni anekapariyāyena
appicchatāya santuṭṭhiyā sallekhāya dhutatāya pāsādikatāya
apacayāya viriyārambhāya saṃvattanti. sādhu bhante bhi-
kkhū yāvajīvaṃ āraññakā assu, yo gāmantaṃ osareyya vajjaṃ
naṃ phuseyya. yāvajīvaṃ piṇḍapātikā assu, yo nimanta-
naṃ sādiyeyya vajjaṃ naṃ phuseyya. yāvajīvaṃ paṃsu-
kūlikā assu, yo gahapaticīvaraṃ sādiyeyya vajjaṃ naṃ
phuseyya. yāvajīvaṃ rukkhamūlikā assu, yo channaṃ
upagaccheyya vajjaṃ naṃ phuseyya. yāvajīvaṃ maccha-
maṃsaṃ na khādeyyuṃ, yo macchamaṃsaṃ khādeyya
vajjaṃ naṃ phuseyyā 'ti. imāni samaṇo Gotamo nānu-
jānissati. te mayaṃ imehi pañcahi vatthūhi janaṃ saññā-
pessāmā 'ti. sakkā kho āvuso imehi pañcahi vatthūhi
samaṇassa Gotamassa saṃghabhedo kātuṃ cakkabhedo,
lūkhappasannā hi āvuso manussā 'ti. ||14|| atha kho De-
vadatto sapariso yena bhagavā ten'; upasaṃkami, upasaṃka-
mitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. ekam-
antaṃ nisinno kho Devadatto bhagavantaṃ etad avoca: bha-
gavā bhante anekapariyāyena appicchassa . . . yo maccha-
maṃsaṃ khādeyya vajjaṃ naṃ phuseyyā 'ti. alaṃ Deva-
datta, yo icchati āraññako hotu, yo icchati gāmante viharatu,
yo icchati piṇḍapātiko hotu, yo icchati nimantanaṃ sādiyatu,
yo icchati paṃsukūliko hotu, yo icchati gahapaticīvaraṃ
sādiyatu. aṭṭha māse kho mayā Devadatta rukkhamūla-
senāsanaṃ anuññātaṃ, tikoṭiparisuddhaṃ macchamaṃsaṃ
adiṭṭhaṃ asutaṃ aparisaṅkitan ti. atha kho Devadatto na
bhagavā imāni pañca vatthūni anujānātīti haṭṭho udaggo
sapariso uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ
katvā pakkāmi. atha kho Devadatto sapariso Rājagahaṃ
pavisitvā pañcahi vatthūhi janaṃ saññāpesi: mayaṃ āvuso
samaṇaṃ Gotamaṃ upasaṃkamitvā pañca vatthūni yācimhā:
bhagavā bhante anekapariyāyena appicchassa . . . yo maccha-
maṃsaṃ khādeyya vajjaṃ naṃ phuseyyā 'ti. imāni pañca
vatthūni samaṇo Gotamo nānujānāti, te mayaṃ imehi pañcahi
vatthūhi samādāya vattāmā 'ti. ||15|| tattha ye te manussā
assaddhā appasannā dubbuddhino te evam āhaṃsu: ime kho
samaṇā Sakyaputtiyā dhutā sallekhavuttino, samaṇo pana
Gotamo bahulliko bāhullāya cetetīti. ye pana te manussā

[page 198]
198 CULLAVAGGA. [VII. 3. 16-17.
saddhā pasannā paṇḍitā buddhimanto te ujjhāyanti khīyanti
vipācenti: kathaṃ hi nāma Devadatto bhagavato saṃgha-
bhedāya parakkamissati cakkabhedāyā 'ti. assosuṃ kho
bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ
vipācentānaṃ. ye te bhikkhū appicchā te ujjhāyanti khīyanti
vipācenti: kathaṃ hi nāma Devadatto saṃghabhedāya pa-
rakkamissati cakkabhedāyā 'ti. atha kho te bhikkhū bha-
gavato etam atthaṃ ārocesuṃ. saccaṃ kira tvaṃ Devadatto
saṃghabhedāya parakkamasi cakkabhedāyā 'ti. saccaṃ bha-
gavā. alaṃ Devadatta, mā te rucci saṃghabhedo, garuko
kho Devadatta saṃghabhedo. yo kho Devadatta samaggaṃ
saṃghaṃ bhindati kappaṭṭhikaṃ kibbisaṃ pasavati kappaṃ
nirayamhi paccati, yo ca kho Devadatta bhinnaṃ saṃghaṃ
samaggaṃ karoti brahmaṃ puññaṃ pasavati kappaṃ
saggamhi modati. alaṃ Devadatta, mā te rucci saṃgha-
bhedo, garuko kho Devadatta saṃghabhedo 'ti. ||16||
atha kho āyasmā Ānando pubbaṇhasamayaṃ nivāsetvā
pattacīvaraṃ ādāya Rājagahaṃ piṇḍāya pāvisi. addasā
kho Devadatto āyasmantaṃ Ānandaṃ Rājagahe piṇḍāya ca-
rantaṃ, disvāna yenāyasmā Ānando ten'; upasaṃkami, upa-
saṃkamitvā āyasmantaṃ Ānandaṃ etad avoca: ajjatagge
dān'; āhaṃ āvuso Ānanda aññatr'; eva bhagavatā aññatr'; eva
bhikkhusaṃghā uposathaṃ karissāmi saṃghakammaṃ ka-
rissāmīti. atha kho āyasmā Ānando Rājagahe piṇḍāya ca-
ritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena bhagavā ten'
upasaṃkami, upasaṃkamitvā bhagavantaṃ abhivādetvā ekam-
antaṃ nisīdi, ekamantaṃ nisinno kho āyasmā Ānando bha-
gavantaṃ etad avoca: idhāhaṃ bhante pubbaṇhasamayaṃ
nivāsetvā pattacīvaraṃ ādāya Rājagahaṃ piṇḍāya pāvisiṃ.
addasā kho maṃ bhante Devadatto Rājagahe piṇḍāya ca-
rantaṃ, disvāna yenāhaṃ ten'; upasaṃkami, upasaṃkamitvā
maṃ etad avoca: ajjatagge . . . saṃghakammaṃ karissā-
mīti. ajja bhante Devadatto saṃghaṃ bhindissatīti. atha
kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ
udānaṃ udānesi:
sukaraṃ sādhunā sādhuṃ, sādhuṃ pāpena dukkaraṃ,
pāpaṃ pāpena sukaraṃ, pāpam ariyehi dukkaran ti. ||17||3||
bhāṇavāraṃ niṭṭhitaṃ dutiyaṃ.

[page 199]
VII. 4. 1-2.] CULLAVAGGA. 199
atha kho Devadatto tadah'; uposathe uṭṭhāyāsanā salākaṃ
gāhesi: mayaṃ āvuso samaṇaṃ Gotamaṃ upasaṃkamitvā
pañca vatthūni yācimhā: bhagavā bhante anekapariyāyena
appicchassa . . . yo macchamaṃsaṃ khādeyya vajjaṃ naṃ
phuseyyā 'ti. imāni samaṇo Gotamo nānujānāti, te mayaṃ
imehi pañcahi vatthūhi samādāya vattāma. yassāyasmato
imāni pañca vatthūni khamanti so salākaṃ gaṇhatū 'ti. tena
kho pana samayena Vesālikā Vajjiputtakā pañcamattā-
ni bhikkhusatāni navakā c'; eva honti apakataññuno ca, te
ayaṃ dhammo ayaṃ vinayo idaṃ satthu sāsanan ti salākaṃ
gaṇhiṃsu. atha kho Devadatto saṃghaṃ bhinditvā pañca-
mattāni bhikkhusatāni ādāya yena Gayāsīsaṃ tena pakkā-
mi. atha kho Sāriputtamoggallānā yena bhagavā ten'
upasaṃkamiṃsu, upasaṃkamitvā bhagavantaṃ abhivādetvā
ekamantaṃ nisīdiṃsu. ekamantaṃ nisinno kho āyasmā Sā-
riputto bhagavantaṃ etad avoca: Devadatto bhante saṃghaṃ
bhinditvā pañcamattāni bhikkhusatāni ādāya yena Gayāsīsaṃ
tena pakkanto 'ti. na hi nāma tumhākaṃ Sāriputtā tesu
navakesu bhikkhūsu kāruññam pi bhavissati. gacchatha
tumhe Sāriputtā purā te bhikkhū anayavyasanaṃ āpajjantīti.
evaṃ bhante 'ti kho Sāriputtamoggallānā bhagavato paṭissutvā
uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā
yena Gayāsīsaṃ ten'; upasaṃkamiṃsu. tena kho pana sam-
ayena aññataro bhikkhu bhagavato avidūre rodamāno ṭhito
hoti. atha kho bhagavā taṃ bhikkhuṃ etad avoca: kissa
tvaṃ bhikkhu rodasīti. ye pi te bhante bhagavato aggasā-
vakā Sāriputtamoggallānā te pi Devadattassa santike gacchanti
Devadattassa dhammaṃ rocentā 'ti. aṭṭhānam etaṃ bhikkhu
anavakāso yaṃ Sāriputtamoggallānā Devadattassa dhammaṃ
roceyyuṃ, api ca te gatā bhikkhusaññattiyā 'ti. ||1|| tena
kho pana samayena Devadatto mahatiyā parisāya parivuto
dhammaṃ desento nisinno hoti. addasā kho Devadatto
Sāriputtamoggallāne dūrato 'va āgacchante, disvāna bhikkhū
āmantesi: passatha bhikkhave yāva svākkhāto mayā dhammo,
ye pi te samaṇassa Gotamassa aggasāvakā Sāriputtamoggallā-
nā te pi mama santike āgacchanti mama dhammaṃ rocentā
'ti. evaṃ vutte Kokāliko Devadattaṃ etad avoca: mā-
vuso Devadatta Sāriputtamoggallāne vissāsi, pāpicchā Sāri-

[page 200]
200 CULLAVAGGA. [VII. 4. 2-4.
puttamoggallānā pāpikānaṃ icchānaṃ vasaṃ gatā 'ti. alaṃ
āvuso, svāgataṃ tesaṃ yato me dhammaṃ rocentīti. atha
kho Devadatto āyasmantaṃ Sāriputtaṃ upaḍḍhāsanena ni-
mantesi: eh'; āvuso Sāriputta idha nisīdāhīti. alaṃ āvuso
'ti kho āyasmā Sāriputto aññataraṃ āsanaṃ gahetvā ekam-
antaṃ nisīdi, āyasmāpi kho Mahāmoggallāno aññataraṃ
āsanaṃ gahetvā ekamantaṃ nisīdi. atha kho Devadatto
bahud eva rattiṃ bhikkhū dhammiyā kathāya sandassetvā
samādapetvā samuttejetvā sampahaṃsetvā āyasmantaṃ Sāri-
puttaṃ ajjhesi: vigatathīnamiddho kho āvuso Sāriputta bhi-
kkhusaṃgho, paṭibhātu taṃ āvuso Sāriputta bhikkhūnaṃ
dhammī kathā, piṭṭhī me āgilāyati tam ahaṃ āyamissāmīti.
evaṃ āvuso 'ti kho āyasmā Sāriputto Devadattassa paccassosi.
atha kho Devadatto catugguṇaṃ saṃghāṭiṃ paññāpetvā
dakkhiṇena passena seyyaṃ kappesi, tassa kilantassa muṭṭha-
ssatissa asampajānassa muhuttaken'; eva niddā okkami. ||2||
atha kho āyasmā Sāriputto ādesanāpāṭihāriyānusāsaniyā bhi-
kkhū dhammiyā kathāya ovadi anusāsi, āyasmā Mahā-
moggallāno iddhipāṭihāriyānusāsaniyā bhikkhū dhammiyā
kathāya ovadi anusāsi. atha kho tesaṃ bhikkhūnaṃ āyasma-
tā Sāriputtena ādesanāpāṭihāriyānusāsaniyā āyasmatā Mahā-
moggallānena iddhipāṭihāriyānusāsaniyā ovadiyamānānaṃ
anusāsiyamānānaṃ virajaṃ vītamalaṃ dhammacakkhuṃ
udapādi yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ niro-
dhadhamman ti. atha kho āyasmā Sāriputto bhikkhū
āmantesi: gacchāma mayaṃ āvuso bhagavato santike, yo
tassa bhagavato dhammaṃ roceti so āgacchatū 'ti. atha kho
Sāriputtamoggallānā tāni pañca bhikkhusatāni ādāya yena
Veḷuvanaṃ ten'; upasaṃkamiṃsu. atha kho Kokāliko
Devadattaṃ uṭṭhāpesi: uṭṭhehi āvuso Devadatta, nītā te
bhikkhū Sāriputtamoggallānehi. nanu tvaṃ āvuso Deva-
datta mayā vutto: māvuso Devadatta Sāriputtamoggallāne
vissāsi, pāpicchā Sāriputtamoggallānā pāpikānaṃ icchānaṃ
vasaṃ gatā 'ti. atha kho Devadattassa tatth'; eva uṇhaṃ
lohitaṃ mukhato uggañchi. ||3||
atha kho Sāriputtamoggallānā yena bhagavā ten'; upa-
saṃkamiṃsu, upasaṃkamitvā bhagavantaṃ abhivādetvā
ekamantaṃ nisīdiṃsu. ekamantaṃ nisinno kho āyasmā Sāri-

[page 201]
VII. 4. 4-6.] CULLAVAGGA. 201
putto bhagavantaṃ etad avoca: sādhu bhante bhedakānu-
vattakā bhikkhū puna upasampajjeyyun ti. alaṃ Sāriputta
mā te rucci bhedakānuvattakānaṃ bhikkhūnaṃ punaupa-
sampadā. tena hi tvaṃ Sāriputta bhedakānuvattake bhikkhū
thullaccayaṃ desāpehi. kathaṃ pana te Sāriputta Devadatto
paṭipajjīti. yath'; eva bhante bhagavā bahud eva rattiṃ bhi-
kkhū dhammiyā kathāya sandassetvā samādapetvā samutte-
jetvā sampahaṃsetvā maṃ ajjhesati: vigatathīnamiddho kho
Sāriputta bhikkhusaṃgho, paṭibhātu taṃ Sāriputta bhikkhū-
naṃ dhammī kathā, piṭṭhī me āgilāyati taṃ ahaṃ āyamissā-
mīti, evam eva kho bhante Devadatto paṭipajjīti. ||4|| atha
kho bhagavā bhikkhū āmantesi: bhūtapubbaṃ bhikkhave
araññāyatane mahāsarasī, taṃ nāgā upanissāya vihariṃsu, te
taṃ sarasiṃ ogāhetvā soṇḍāya bhisamuḷālaṃ abbāhitvā su-
vikkhālitaṃ vikkhāletvā akaddamaṃ saṃkhāditvā ajjhoha-
ranti. tesaṃ taṃ vaṇṇāya c'; eva hoti balāya ca na ca tato-
nidānaṃ maraṇaṃ vā nigacchanti maraṇamattaṃ vā du-
kkhaṃ. tesaṃ yeva kho pana bhikkhave mahānāgānaṃ
anusikkhamānā taruṇakā bhiṅkacchāpā te taṃ sarasiṃ
ogāhetvā soṇḍāya bhisamuḷālaṃ abbāhitvā na suvikkhālitaṃ
vikkhāletvā sakaddamaṃ saṃkhāditvā ajjhoharanti. tesaṃ
taṃ n'; eva vaṇṇāya hoti na balāya tatonidānañ ca maraṇaṃ
vā nigacchanti maraṇamattaṃ vā dukkhaṃ. evam eva kho
bhikkhave Devadatto mamānukubbaṃ kapaṇo marissatīti.
mahāvarāhassa mahiṃ vikubbato bhisaṃ ghasamānassa
nadīsu jaggato
bhiṅko 'va paṅkaṃ abhibhakkhayitvā mamānukubbaṃ
kapaṇo marissatīti. ||5||
aṭṭhahi bhikkhave aṅgehi samannāgato bhikkhu dū-
teyyaṃ gantuṃ arahati. katamehi aṭṭhahi. idha bhi-
kkhave bhikkhu sotā ca hoti, sāvetā ca, uggahetā ca,
dhāretā ca, viññātā ca, viññāpetā ca, kusalo ca sahitāsahi-
tassa, no ca kalahakārako. imehi kho bhikkhave aṭṭhah'
aṅgehi samannāgato bhikkhu dūteyyaṃ gantuṃ arahati.
aṭṭhahi bhikkhave aṅgehi samannāgato Sāriputto dūteyyaṃ
gantuṃ arahati. katamehi aṭṭhahi. idha bhikkhave Sāri-
putto sotā ca hoti, sāvetā ca, . . . no ca kalahakārako.

[page 202]
202 CULLAVAGGA. [VII. 4. 6-7.
imehi kho bhikkhave aṭṭhah'; aṅgehi samannāgato Sāriputto
dūteyyaṃ gantuṃ arahatīti.
yo ve na vyādhati patvā parisaṃ uggavādiniṃ
na ca hāpeti vacanaṃ na ca cohādeti sāsanaṃ |
asandiddho ca akkhāti pucchito ca na kuppati,
sa ve tādisako bhikkhu dūteyyaṃ gantum arahatīti. ||6||
aṭṭhahi bhikkhave asaddhammehi abhibhūto pariyādinna-
citto Devadatto āpāyiko nerayiko kappaṭṭho atekiccho. kata-
mehi aṭṭhahi. lābhena bhikkhave abhibhūto pariyādinna-
citto Devadatto āpāyiko nerayiko kappaṭṭho atekiccho, alā-
bhena bhikkhave . . ., yasena bhikkhave, ayasena bhikkhave,
sakkārena bhikkhave, asakkārena bhikkhave, pāpicchatāya
bhikkhave, pāpamittatāya bhikkhave abhibhūto . . . ate-
kiccho. imehi kho bhikkhave aṭṭhahi asaddhammehi abhi-
bhūto . . . atekiccho. sādhu bhikkhave bhikkhu uppannaṃ
lābhaṃ abhibhuyya-abhibhuyya vihareyya, uppannaṃ alā-
bhaṃ, uppannaṃ yasaṃ, uppannaṃ ayasaṃ, uppannaṃ
sakkāraṃ, uppannaṃ asakkāraṃ, uppannaṃ pāpicchataṃ,
uppannaṃ pāpamittataṃ abhibhuyya-abhibhuyya vihareyya.
kiñ ca bhikkhave bhikkhu atthavasaṃ paṭicca uppannaṃ
lābhaṃ abhibhuyya-abhibhuyya vihareyya, uppannaṃ alā-
bhaṃ . . . uppannaṃ pāpamittataṃ abhibhuyya-abhibhuyya
vihareyya. yaṃ hi 'ssa bhikkhave uppannaṃ lābhaṃ an-
abhibhuyya viharato uppajjeyyuṃ āsavā vighātapariḷāhā,
uppannaṃ lābhaṃ abhibhuyya-abhibhuyya viharato evaṃ
'sa te āsavā vighātapariḷāhā na honti. yaṃ hi 'ssa bhi-
kkhave uppannaṃ alābhaṃ . . . uppannaṃ pāpamittataṃ
anabhibhuyya viharato uppajjeyyuṃ āsavā vighātapariḷāhā,
uppannaṃ pāpamittataṃ abhibhuyya-abhibhuyya viharato
evaṃ 'sa te āsavā vighātapariḷāhā na honti. imaṃ kho
bhikkhave bhikkhu atthavasaṃ paṭicca uppannaṃ lābhaṃ
abhibhuyya-abhibhuyya vihareyya, uppannaṃ alābhaṃ . . .
uppannaṃ pāpamittataṃ abhibhuyya-abhibhuyya vihareyya.
tasmāt iha bhikkhave uppannaṃ lābhaṃ abhibhuyya-abhi-
bhuyya viharissāma, uppannaṃ alābhaṃ . . . uppannaṃ
pāpamittataṃ abhibhuyya-abhibhuyya viharissāmā 'ti, evañ
hi vo bhikkhave sikkhitabban ti. tīhi bhikkhave asaddham-

[page 203]
VII. 4. 7-5. 1.] CULLAVAGGA. 203
mehi abhibhūto pariyādinnacitto Devadatto āpāyiko nerayiko
kappaṭṭho atekiccho. katamehi tīhi. pāpicchatā, pāpamittatā,
oramattakena visesādhigamena antarāvosānaṃ āpādi. imehi
kho bhikkhave tīhi asaddhammehi abhibhūto . . . atekiccho
'ti. ||7||
mā jātu koci lokasmiṃ pāpiccho udapajjatha,
tad amināpi jānātha pāpicchānaṃ yathā gati. |
paṇḍito 'ti samaññāto bhāvitatto 'ti sammato
jalaṃ va yasasā aṭṭhā Devadatto 'ti me sutaṃ. |
so pamādaṃ anuciṇṇo āsajjanaṃ tathāgataṃ
avīcinirayaṃ patto catudvāraṃ bhayānakaṃ. |
aduṭṭhassa hi yo dubbho pāpakammaṃ akubbato
tam eva pāpaṃ phusati duṭṭhacittaṃ anādaraṃ. |
samuddaṃ visakumbhena yo maññeyya padūsituṃ
na so tena padūseyya, bhasmā hi udadhī mahā. |
evam evaṃ tathāgataṃ yo vāden'; upahiṃsati
sammāgataṃ santacittaṃ, vādo tamhi na rūhati. |
tādisaṃ mittaṃ kubbetha tañ ca sevetha paṇḍito
yassa maggānugo bhikkhu khayaṃ dukkhassa pāpuṇe
'ti. ||8||4||
atha kho āyasmā Upāli yena bhagavā ten'; upasaṃkami,
upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
ekamantaṃ nisinno kho āyasmā Upāli bhagavantaṃ etad
avoca: saṃgharāji saṃgharājīti bhante vuccati. kittā-
vatā nu kho bhante saṃgharāji hoti no ca saṃghabhedo,
kittāvatā ca pana saṃgharāji c'; eva hoti saṃghabhedo cā 'ti.
ekato Upāli eko hoti ekato dve catuttho anussāveti salākaṃ
gāheti ayaṃ dhammo ayaṃ vinayo idaṃ satthu sāsanaṃ
imaṃ gaṇhatha imaṃ rocethā 'ti: evam pi kho Upāli saṃgha-
rāji hoti no ca saṃghabhedo. ekato Upāli dve honti ekato
dve pañcamo anussāveti . . ., ekato Upāli dve honti ekato
tayo chaṭṭho anussāveti . . ., ekato Upāli tayo honti ekato
tayo sattamo anussāveti . . ., ekato Upāli tayo honti ekato
cattāro aṭṭhamo anussāveti salākaṃ gāheti ayaṃ dhammo
ayaṃ vinayo idaṃ satthu sāsanaṃ imaṃ gaṇhatha imaṃ ro-
cethā 'ti: evam pi kho Upāli saṃgharāji hoti no ca saṃgha-

[page 204]
204 CULLAVAGGA. [VII. 5. 1-4.
bhedo. ekato Upāli cattāro honti ekato cattāro navamo
anussāveti . . . evaṃ kho Upāli saṃgharāji c'; eva hoti
saṃghabhedo ca. navannaṃ vā Upāli atirekanavannaṃ vā
saṃgharāji c'; eva hoti saṃghabhedo ca. na kho Upāli
bhikkhunī saṃghaṃ bhindati api ca bhedāya parakkamati,
na sikkhamānā . . ., na sāmaṇero . . ., na sāmaṇerī . . .,
na upāsako . . ., na upāsikā saṃghaṃ bhindati api ca bhe-
dāya parakkamati. bhikkhu kho Upāli pakatatto samāna-
saṃvāsako samānasīmāya ṭhito saṃghaṃ bhindatīti. ||1||
saṃghabhedo saṃghabhedo 'ti bhante vuccati. kittā-
vatā nu kho bhante saṃgho bhinno hotīti. idh'; Upāli bhi-
kkhū adhammaṃ dhammo 'ti dīpenti, dhammaṃ adhammo
'ti dīpenti, avinayaṃ vinayo 'ti d., vinayam avinayo 'ti d.,
abhāsitaṃ alapitaṃ tathāgatena bhāsitaṃ lapitaṃ tathāga-
tenā 'ti d., bhāsitaṃ lapitaṃ tathāgatena abhāsitaṃ alapitaṃ
tathāgatenā 'ti d., anāciṇṇaṃ tathāgatena āciṇṇaṃ tathā-
gatenā 'ti d., āciṇṇaṃ tathāgatena anāciṇṇaṃ tathāgatenā
'ti d., apaññattaṃ tathāgatena paññattaṃ tathāgatenā 'ti d.,
paññattaṃ tathāgatena apaññattaṃ tathāgatenā 'ti d., anā-
pattiṃ āpattīti d., āpattiṃ anāpattīti d., lahukaṃ āpattiṃ
garukā āpattīti d., garukaṃ āpattiṃ lahukā āpattīti d., sāva-
sesaṃ āpattiṃ anavasesā āpattīti d., anavasesaṃ āpattiṃ sā-
vasesā āpattīti d., duṭṭhullaṃ āpattiṃ aduṭṭhullā āpattīti d.,
aduṭṭhullaṃ āpattiṃ duṭṭhullā āpattīti dīpenti. te imehi aṭṭhā-
rasahi vatthūhi apakāsanti avapakāsanti āveṇiuposathaṃ ka-
ronti āveṇipavāraṇaṃ karonti āveṇisaṃghakammaṃ karonti.
ettāvatā kho Upāli saṃgho bhinno hoti. ||2|| saṃghasām-
aggī saṃghasāmaggīti bhante vuccati. kittāvatā nu
kho bhante saṃgho samaggo hotīti. idh'; Ūpāli bhikkhū
adhammaṃ adhammo 'ti dīpenti, dhammaṃ dhammo 'ti dī-
penti, . . . aduṭṭhullaṃ āpattiṃ aduṭṭhullā āpattīti dīpenti.
te imehi aṭṭhārasahi vatthūhi na apakāsanti na avapakāsanti
na āveṇiuposathaṃ karonti na āveṇipavāraṇaṃ karonti na
āveṇisaṃghakammaṃ karonti. ettāvatā kho Upāli saṃgho
samaggo hotīti. ||3|| samaggaṃ pana bhante saṃghaṃ
bhinditvā kiṃ so pasavatīti. samaggaṃ kho Upāli saṃghaṃ
bhinditvā kappaṭṭhikaṃ kibbisaṃ pasavati kappaṃ nirayamhi
paccatīti.

[page 205]
VII. 5. 4-6.] CULLAVAGGA. 205
āpāyiko nerayiko kappaṭṭho saṃghabhedako,
vaggarato adhammaṭṭho yogakkhemā paddhaṃsati,
saṃghaṃ samaggaṃ bhinditvā kappaṃ nirayamhi paccatīti.
bhinnaṃ pana bhante saṃghaṃ samaggaṃ katvā kiṃ so
pasavatīti. bhinnaṃ kho Upāli saṃghaṃ samaggaṃ katvā
brahmaṃ puññaṃ pasavati kappaṃ saggamhi modatīti.
sukhā saṃghassa sāmaggī samaggānañ c'; anuggaho.
samaggarato dhammaṭṭho yogakkhemā na dhaṃsati,
saṃghaṃ samaggaṃ katvāna kappaṃ saggamhi moda-
tīti. ||4||
siyā nu kho bhante saṃghabhedako āpāyiko nerayiko
kappaṭṭho atekiccho 'ti. siyā Upāli saṃghabhedako āpā-
yiko nerayiko kappaṭṭho atekiccho 'ti. siyā pana bhante
saṃghabhedako na āpāyiko na nerayiko na kappaṭṭho
na atekiccho 'ti. siyā Upāli saṃghabhedako na āpā-
yiko na nerayiko na kappaṭṭho na atekiccho 'ti. katamo
pana bhante saṃghabhedako āpāyiko nerayiko kappaṭṭho
atekiccho 'ti. idh'; Ūpāli bhikkhu adhammaṃ dhammo
'ti dīpeti tasmiṃ adhammadiṭṭhi bhede adhammadiṭṭhi
vinidhāya diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ
vinidhāya bhāvaṃ anussāveti salākaṃ gāheti ayaṃ dham-
mo ayaṃ vinayo idaṃ satthu sāsanaṃ imaṃ gaṇhatha
imaṃ rocethā 'ti. ayam pi kho Upāli saṃghabhedako
āpāyiko nerayiko kappaṭṭho atekiccho. puna ca paraṃ
Upāli bhikkhu adhammaṃ dhammo 'ti dīpeti tasmiṃ
adhammadiṭṭhi bhede dhammadiṭṭhi vinidhāya . . . ate-
kiccho. puna ca paraṃ Upāli adhammaṃ dhammo 'ti dīpeti
tasmiṃ adhammadiṭṭhi bhede vematiko . . ., tasmiṃ dhamma-
diṭṭhi bhede adhammadiṭṭhi . . ., tasmiṃ dhammadiṭṭhi
bhede vematiko . . ., tasmiṃ vematiko bhede adhamma-
diṭṭhi . . ., tasmiṃ vematiko bhede dhammadiṭṭhi . . .,
tasmiṃ vematiko bhede vematiko vinidhāya . . . atekiccho.
puna ca paraṃ Upāli bhikkhu dhammaṃ adhammo 'ti dīpeti
. . . aduṭṭhullaṃ āpattiṃ duṭṭhullā āpattīti dīpeti tasmiṃ
adhammadiṭṭhi bhede adhammadiṭṭhi . . . tasmiṃ vematiko
bhede vematiko vinidhāya . . . atekiccho 'ti. ||5|| katamo
pana bhante saṃghabhedako na āpāyiko na nerayiko na

[page 206]
206 CULLAVAGGA. [VII. 5. 6.
kappaṭṭho na atekiccho 'ti. idh'; Ūpāli bhikkhu adhammaṃ
dhammo 'ti dīpeti tasmiṃ dhammadiṭṭhi bhede dhamma-
diṭṭhi avinidhāya diṭṭhiṃ avinidhāya khantiṃ avinidhāya
ruciṃ avinidhāya bhāvaṃ anussāveti salākaṃ gāheti ayaṃ
dhammo ayaṃ vinayo idaṃ satthu sāsanaṃ imaṃ gaṇhatha
imaṃ rocethā 'ti. ayam pi kho Upāli saṃghabhedako na
āpāyiko na nerayiko na kappaṭṭho na atekiccho. puna ca
paraṃ Upāli bhikkhu dhammaṃ adhammo 'ti dīpeti . . .
aduṭṭhullaṃ āpattiṃ duṭṭhullā āpattīti dīpeti tasmiṃ dham-
madiṭṭhi bhede dhammadiṭṭhi avinidhāya . . . na atekiccho
'ti. ||6||5||
bhāṇavāraṃ niṭṭhitaṃ tatiyaṃ.
saṃghabhedakkhandhakaṃ niṭṭhitaṃ sattamaṃ.
tassa uddānaṃ:
Anupiye, abhiññātā, sukhumālo na icchati,
kasā vapā ati ninne niddā lāve ca ubbahe |
puñja-madda-palālañ ca bhusa-opuna-nihare,
āyatim pi na khīyanti, pitaro ca pitāmahā. |
Bhaddiyo Anuruddho ca Ānando Bhagu Kimbilo,
Sakyamāno ca, Kosambiṃ, parihāyi, Kakudhena ca, |
pakāsesi, pituno ca, purisena, Nāḷāgiri,
tika-pañca, garuko kho, bhindi, thullaccayena ca,
tayo, aṭṭha, puna tīṇi, rāji, bhedā, siyā nu kho 'ti.

[page 207]
207
CULLAVAGGA.
VIII.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme. tena kho pana
samayena āgantukā bhikkhū saupāhanāpi ārāmaṃ pavi-
santi chattapaggahitāpi ārāmaṃ pavisanti oguṇṭhitāpi ārā-
maṃ pavisanti sīse pi cīvaraṃ karitvā ārāmaṃ pavisanti pā-
niyena pi pāde dhovanti vuḍḍhatare pi āvāsike bhikkhū na
abhivādenti na senāsanaṃ pucchanti, aññataro pi āgantuko
bhikkhu anajjhāvutthaṃ vihāraṃ ghaṭikaṃ ugghāṭetvā ka-
vāṭaṃ paṇāmetvā sahasā pāvisi, tassa uparipiṭṭhito ahi
khandhe papati, so bhīto vissaraṃ akāsi. bhikkhū upadhā-
vitvā taṃ bhikkhuṃ etad avocuṃ: kissa tvaṃ āvuso vissa-
raṃ akāsīti. atha kho so bhikkhu bhikkhūnaṃ etam atthaṃ
ārocesi. ye te bhikkhū appicchā te ujjhāyanti khīyanti vipā-
centi: kathaṃ hi nāma āgantukā bhikkhū saupāhanāpi ārā-
maṃ pavisissanti chattapaggahitāpi ārāmaṃ pavisissanti . . .
pāniyena pi pāde dhovissanti vuḍḍhatare pi āvāsike bhikkhū
na abhivādessanti na senāsanaṃ pucchissantīti. atha kho te
bhikkhū bhagavato etam atthaṃ ārocesuṃ. saccaṃ kira
bhikkhave āgantukā bhikkhū saupāhanāpi ārāmaṃ pavisanti
chattapaggahitāpi . . . na senāsanaṃ pucchantīti. saccaṃ
bhagavā. vigarahi buddho bhagavā. kathaṃ hi nāma bhi-
kkhave āgantukā bhikkhū saupāhanāpi ārāmaṃ pavisissanti
. . . pucchissanti. n'; etaṃ bhikkhave . . . vigarahitvā
dhammiṃ kathaṃ katvā bhikkhū āmantesi: tena hi bhi-
kkhave āgantukānaṃ bhikkhūnaṃ vattaṃ paññāpessāmi
yathā āgantukehi bhikkhūhi vattitabbaṃ. ||1|| āgantukena
bhikkhave bhikkhunā idāni ārāmaṃ pavisissāmīti upāhanā

[page 208]
208 CULLAVAGGA. [VIII. 1. 1-3.
omuñcitvā nīcaṃ katvā pappoṭhetvā gahetvā chattaṃ apanā-
metvā sīsaṃ vivaritvā cīvaraṃ khandhe karitvā sādhukaṃ
ataramānena ārāmo pavisitabbo. ārāmaṃ pavisantena salla-
kkhetabbaṃ kattha āvāsikā bhikkhū paṭikkamantīti. yattha
āvāsikā bhikkhū paṭikkamanti upaṭṭhānasālāyaṃ vā maṇḍape
vā rukkhamūle vā tattha gantvā ekamantaṃ patto nikkhi-
pitabbo, ekamantaṃ cīvaraṃ nikkhipitabbaṃ, paṭirūpaṃ
āsanaṃ gahetvā nisīditabbaṃ. pāniyaṃ pucchitabbaṃ, pari-
bhojaniyaṃ pucchitabbaṃ, katamaṃ pāniyaṃ katamaṃ pari-
bhojaniyan ti. sace pāniyena attho hoti pāniyaṃ gahetvā
pātabbaṃ, sace paribhojaniyena attho hoti paribhojaniyaṃ
gahetvā pādā dhovitabbā. pāde dhovantena ekena hatthena
udakaṃ āsiñcitabbaṃ ekena hatthena pādā dhovitabbā, na
ten'; eva hatthena udakaṃ āsiñcitabbaṃ na ten'; eva hatthena
pādā dhovitabbā. upāhanapuñchanacolakaṃ pucchitvā upā-
hanā puñchitabbā. upāhanā puñchantena paṭhamaṃ sukkhena
colakena puñchitabbā pacchā allena, upāhanapuñchanacola-
kaṃ dhovitvā ekamantaṃ vissajjetabbaṃ. sace āvāsiko bhi-
kkhu vuḍḍho hoti abhivādetabbo, sace navako hoti abhi-
vādāpetabbo. senāsanaṃ pucchitabbaṃ katamaṃ me senā-
sanaṃ pāpuṇātīti, ajjhāvutthaṃ vā anajjhāvutthaṃ vā pucchi-
tabbaṃ, gocaro pucchitabbo, agocaro pucchitabbo, sekha-
sammatāni kulāni pucchitabbāni, vaccaṭṭhānaṃ pucchitabbaṃ,
passāvaṭṭhānaṃ pucchitabbaṃ, pāniyaṃ pucchitabbaṃ, pari-
bhojaniyaṃ pucchitabbaṃ, kattaradaṇḍo pucchitabbo, saṃ-
ghassa katikasaṇṭhānaṃ pucchitabbaṃ kaṃ kālaṃ pavisi-
tabbaṃ kaṃ kālaṃ nikkhamitabban ti. ||2|| sace vihāro
anajjhāvuttho hoti, kavāṭaṃ ākoṭetvā muhuttaṃ āgametvā
ghaṭikaṃ ugghāṭetvā kavāṭaṃ paṇāmetvā bahi ṭhitena nillo-
ketabbo. sace so vihāro uklāpo hoti mañce vā mañco āropito
hoti pīṭhe vā pīṭhaṃ āropitaṃ hoti senāsanaṃ uparipuñja-
kitaṃ hoti, sace ussahati sodhetabbo. vihāraṃ sodhentena
paṭhamaṃ bhummattharaṇaṃ nīharitvā ekamantaṃ nikkhi-
pitabbaṃ. mañcapaṭipādakā nīharitvā ekamantaṃ nikkhipi-
tabbā. bhisibimbohanaṃ nīharitvā ekamantaṃ nikkhipi-
tabbaṃ. nisīdanapaccattharaṇaṃ nīharitvā ekamantaṃ
nikkhipitabbaṃ. mañco nīcaṃ katvā sādhukaṃ apari-
ghaṃsantena asaṃghaṭṭantena kavāṭapiṭṭhaṃ nīharitvā

[page 209]
VIII. 1. 3-5.] CULLAVAGGA. 209
ekamantaṃ nikkhipitabbo. pīṭhaṃ nīcaṃ katvā sādhukaṃ
aparighaṃsantena asaṃghaṭṭantena kavāṭapiṭṭhaṃ nīharitvā
ekamantaṃ nikkhipitabbaṃ. kheḷamallako nīharitvā ekam-
antaṃ nikkhipitabbo. apassenaphalakaṃ nīharitvā ekam-
antaṃ nikkhipitabbaṃ. sace vihāre santānakaṃ hoti,
ullokā paṭhamaṃ ohāretabbaṃ. ālokasandhikaṇṇabhāgā
pamajjitabbā. sace gerukaparikammakatā bhitti kaṇṇakitā
hoti, colakaṃ temetvā pīḷetvā pamajjitabbā. sace kāḷavaṇṇa-
katā bhūmi kaṇṇakitā hoti, colakaṃ temetvā pīḷetvā pa-
majjitabbā. sace akatā hoti bhūmi, udakena parippositvā
sammajjitabbā mā vihāro rajena ūhaññīti. saṃkāraṃ vici-
nitvā ekamantaṃ chaḍḍetabbaṃ. ||3|| bhummattharaṇaṃ otā-
petvā sodhetvā pappoṭhetvā atiharitvā yathābhāgaṃ paññā-
petabbaṃ. mañcapaṭipādakā otāpetvā pamajjitvā atiharitvā
yathābhāgaṃ ṭhapetabbā. mañco otāpetvā sodhetvā pappo-
ṭhetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena asaṃgha-
ṭṭantena kavāṭapiṭṭhaṃ atiharitvā yathābhāgaṃ paññāpe-
tabbo. pīṭhaṃ otāpetvā sodhetvā pappoṭhetvā nīcaṃ katvā
sādhukaṃ aparighaṃsantena asaṃghaṭṭantena kavāṭapiṭṭhaṃ
atiharitvā yathābhāgaṃ paññāpetabbaṃ. bhisibimbohanaṃ
otāpetvā sodhetvā pappoṭhetvā atiharitvā yathābhāgaṃ paññā-
petabbaṃ. nisīdanapaccattharaṇaṃ otāpetvā sodhetvā pappo-
ṭhetvā atiharitvā yathābhāgaṃ paññāpetabbaṃ. kheḷa-
mallako otāpetvā pamajjitvā atiharitvā yathābhāgaṃ ṭhape-
tabbo. apassenaphalakaṃ otāpetvā pamajjitvā atiharitvā
yathābhāgaṃ ṭhapetabbaṃ. ||4|| pattacīvaraṃ nikkhipi-
tabbaṃ. pattaṃ nikkhipantena ekena hatthena pattaṃ
gahetvā ekena hatthena heṭṭhāmañcaṃ vā heṭṭhāpīṭhaṃ vā
parāmasitvā patto nikkhipitabbo, na ca anantarahitāya bhū-
miyā patto nikkhipitabbo. cīvaraṃ nikkhipantena ekena
hatthena cīvaraṃ gahetvā ekena hatthena cīvaravaṃsaṃ vā
cīvararajjuṃ vā pamajjitvā pārato antaṃ orato bhogaṃ katvā
cīvaraṃ nikkhipitabbaṃ. sace puratthimā sarajā vātā vā-
yanti, puratthimā vātapānā thaketabbā. sace pacchimā . . .,
sace uttarā . . ., sace dakkhiṇā sarajā vātā vāyanti, dakkhi-
ṇā vātapānā thaketabbā. sace sītakālo hoti, divā vātapānā
vivaritabbā rattiṃ thaketabbā. sace uṇhakālo hoti, divā
vātapānā thaketabbā rattiṃ vivaritabbā. sace pariveṇaṃ

[page 210]
210 CULLAVAGGA. [VIII. 1. 5-2. 2.
uklāpaṃ hoti, pariveṇaṃ sammajjitabbaṃ. sace koṭṭhako
uklāpo hoti, koṭṭhako sammajjitabbo. sace upaṭṭhānasālā
uklāpo hoti, upaṭṭhānasālā sammajjitabbā. sace aggisālā
uklāpā hoti, aggisālā sammajjitabbā. sace vaccakuṭī uklāpā
hoti, vaccakuṭī sammajjitabbā. sace pāniyaṃ na hoti, pāni-
yaṃ upaṭṭhāpetabbaṃ. sace paribhojaniyaṃ na hot, pari-
bhojaniyaṃ upaṭṭhāpetabbaṃ. sace ācamanakumbhiyā uda-
kaṃ na hoti, ācamanakumbhiyā udakaṃ āsiñcitabbaṃ. idaṃ
kho bhikkhave āgantukānaṃ bhikkhūnaṃ vattaṃ yathā
āgantukehi bhikkhūhi vattitabban ti. ||5||1||
tena kho pana samayena āvāsikā bhikkhū āgantuke bhi-
kkhū disvā n'; eva āsannaṃ paññāpenti, na pādodakaṃ pāda-
pīṭhaṃ pādakathalikaṃ upanikkhipanti, na paccuggantvā
pattacīvaraṃ paṭigaṇhanti, na pāniyena pucchanti, vuḍḍha-
tare pi āgantuke bhikkhū na abhivādenti, na senāsanaṃ
paññāpenti. ye te bhikkhū appicchā te ujjhāyanti khīyanti
vipācenti: kathaṃ hi nāma āvāsikā bhikkhū āgantuke bhi-
kkhū disvā n'; eva āsanaṃ paññāpessanti . . . na senāsanaṃ
paññāpessantīti. atha kho te bhikkhū bhagavato etam atthaṃ
ārocesuṃ. saccaṃ kira bhikkhave. saccaṃ bhagavā. vigara-
hitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: tena hi
bhikkhave āvāsikānaṃ bhikkhūnaṃ vattaṃ paññāpessā-
mi yathā āvāsikehi bhikkhūhi vattitabbaṃ. ||1|| āvāsikena
bhikkhave bhikkhunā āgantukaṃ bhikkhuṃ vuḍḍhataraṃ
disvā āsanaṃ paññāpetabbaṃ, pādodakaṃ pādapīṭhaṃ pāda-
kathalikaṃ upanikkhipitabbaṃ, paccuggantvā pattacīvaraṃ
paṭiggahetabbaṃ, pāniyena pucchitabbo, sace ussahati upā-
hanā puñchitabbā. upāhanā puñchantena paṭhamaṃ sukkh-
ena colakena puñchitabbā pacchā allena, upāhanapuñcha-
nacolakaṃ dhovitvā ekamantaṃ vissajjetabbaṃ. āgantuko
bhikkhu abhivādetabbo, senāsanaṃ paññāpetabbaṃ etaṃ te
senāsanaṃ pāpuṇātīti, ajjhāvutthaṃ vā anajjhāvutthaṃ vā
ācikkhitabbaṃ, gocaro ācikkhitabbo, agocaro ācikkhitabbo,
sekhasammatāni kulāni ācikkhitabbāni, vaccaṭṭhānaṃ ācikkhi-
tabbaṃ, passāvaṭṭhānaṃ āc., pāniyaṃ āc., paribhojaniyaṃ
āc., kattaradaṇḍo āc., saṃghassa katikasaṇṭhānaṃ ācikkhi-
tabbaṃ imaṃ kālaṃ pavisitabbaṃ imaṃ kālaṃ nikkhami-

[page 211]
VIII. 2. 2-3. 3. CULLAVAGGA. 211
tabban ti. ||2|| sace navako hoti nisinnaken'; eva ācikkhi-
tabbaṃ atra pattaṃ nikkhipāhi atra cīvaraṃ nikkhipāhi
idaṃ āsanaṃ nisīdāhīti. pāniyaṃ ācikkhitabbaṃ, paribhoja-
niyaṃ āc., upāhanapuñchanacolakaṃ āc., āgantuko bhikkhu
abhivādāpetabbo, senāsanaṃ ācikkhitabbaṃ etaṃ te senāsa-
naṃ pāpuṇātīti, ajjhāvutthaṃ vā anajjhāvutthaṃ vā ācikkhi-
tabbaṃ, gocaro . . . imaṃ kālaṃ nikkhamitabban ti. idaṃ
kho bhikkhave āvāsikānaṃ bhikkhūnaṃ vattaṃ yathā āvāsi-
kehi bhikkhūhi vattitabban ti. ||3||2||
tena kho pana samayena gamikā bhikkhū dārubhaṇḍaṃ
mattikābhaṇḍaṃ apaṭisāmetvā dvāravātapānaṃ vivaritvā se-
nāsanaṃ anāpucchā pakkamanti, dārubhaṇḍaṃ mattikā-
bhaṇḍaṃ nassati, senāsanaṃ aguttaṃ hoti. ye te bhikkhū
appicchā . . . vipācenti: kathañ hi nāma gamikā bhikkhū
. . . pakkamissanti, dārubhaṇḍaṃ mattikābhaṇḍaṃ nassati
senāsanaṃ aguttaṃ bhavatīti. atha kho te bhikkhū bhaga-
vato etam atthaṃ ārocesuṃ. saccaṃ kira bhikkhave. saccaṃ
bhagavā. vigarahitvā dhammiṃ kathaṃ katvā bhikkhū
āmantesi: tena hi bhikkhave gamikānaṃ bhikkhūnaṃ
vattaṃ paññāpessāmi yathā gamikehi bhikkhūhi vatti-
tabbaṃ. ||1|| gamikena bhikkhave bhikkhunā dārubhaṇḍaṃ
mattikābhaṇḍaṃ paṭisāmetvā dvāravātapānaṃ thaketvā senā-
sanaṃ āpucchā pakkamitabbaṃ. sace bhikkhu na hoti, sā-
maṇero āpucchitabbo. sace sāmaṇero na hoti, ārāmiko
āpucchitabbo. sace na hoti bhikkhu vā sāmaṇero vā ārāmiko
vā, catūsu pāsāṇakesu mañcaṃ paññāpetvā, mañce mañcaṃ
āropetvā, pīṭhe pīṭhaṃ āropetvā, senāsanaṃ uparipuñjaṃ
karitvā, dārubhaṇḍaṃ mattikābhaṇḍaṃ paṭisāmetvā, dvāra-
vātapānaṃ thaketvā pakkamitabbaṃ. ||2|| sace vihāro
ovassati, sace ussahati chādetabbo, ussukkaṃ vā kātabbaṃ
kinti nu kho vihāro chādiyethā 'ti. evañ ce taṃ labhetha icc
etaṃ kusalaṃ, no ce labhetha yo deso anovassako hoti tattha
catūsu pāsāṇakesu mañcaṃ paññāpetvā, mañce mañcaṃ āro-
petvā, pīṭhe pīṭhaṃ āropetvā, senāsanaṃ uparipuñjaṃ karitvā,
dārubhaṇḍaṃ mattikābhaṇḍaṇḍaṃ paṭisāmetvā, dvāravātapānaṃ
thaketvā pakkamitabbaṃ. sace sabbo vihāro ovassati, sace
ussahati senāsanaṃ gāmaṃ atiharitabbaṃ, ussukkaṃ vā

[page 212]
212 CULLAVAGGA. [VIII. 3. 3-4. 2.
kātabbaṃ kinti nu kho senāsanaṃ gāmaṃ atihariyethā 'ti.
evañ ce taṃ labhetha icc etaṃ kusalaṃ, no ce labhetha ajjho-
kāse catūsu pāsāṇakesu mañcaṃ paññāpetvā, mañce mañcaṃ
āropetvā, pīṭhe pīṭhaṃ āropetvā, senāsanaṃ uparipuñjaṃ ka-
ritvā, dārubhaṇḍaṃ mattikābhaṇḍaṃ paṭisāmetvā, tiṇena vā
paṇṇena vā paṭicchādetvā pakkamitabbaṃ app'; eva nāma aṅgā-
ni pi seseyyun ti. idaṃ kho bhikkhave gamikānaṃ bhikkhū-
naṃ vattaṃ yathā gamikehi bhikkhūhi vattitabban ti. ||3||3||
tena kho pana samayena bhikkhū bhattagge na anumo-
danti. manussā ujjhāyanti khīyanti vipācenti: kathaṃ hi
nāma samaṇā Sakyaputtiyā bhattagge na anumodissantīti.
assosuṃ kho bhikkhū tesaṃ manussānaṃ . . . vipācentānaṃ.
atha kho te bhikkhū bhagavato etam atthaṃ ārocesuṃ. atha
kho bhagavā etasmiṃ nidāne dhammiṃ kathaṃ katvā bhi-
kkhū āmantesi: anujānāmi bhikkhave bhattagge anumodi-
tun ti. atha kho bhikkhūnaṃ etad ahosi: kena nu kho
bhattagge anumoditabban ti. bhagavato etam atthaṃ āro-
cesuṃ. atha kho bhagavā etasmiṃ nidāne dhammiṃ kathaṃ
katvā bhikkhū āmantesi: anujānāmi bhikkhave therena bhi-
kkhunā bhattagge anumoditun ti. tena kho pana samayena
aññatarassa pūgassa saṃghabhattaṃ hoti, āyasmā Sāriputto
saṃghatthero hoti. bhikkhū bhagavatā anuññātaṃ therena
bhikkhunā bhattagge anumoditun ti āyasmantaṃ Sāriputtaṃ
ekakaṃ ohāya pakkamiṃsu. atha kho āyasmā Sāriputto te
manusse paṭisammoditvā pacchā ekako agamāsi. addasā kho
bhagavā āyasmantaṃ Sāriputtaṃ dūrato 'va āgacchantaṃ,
disvāna āyasmantaṃ Sāriputtaṃ etad avoca: kacci Sāriputta
bhattaṃ iddhaṃ ahosīti. iddhaṃ kho bhante bhattaṃ ahosi,
api ca maṃ bhikkhū ekakaṃ ohāya pakkantā 'ti. atha kho
bhagavā etasmiṃ nidāne dhammiṃ kathaṃ katvā bhikkhū
āmantesi: anujānāmi bhikkhave bhattagge catūhi pañcahi
therānutherehi bhikkhūhi āgametun ti. tena kho pana
samayena aññataro thero bhattagge vaccito āgamesi, so
vaccaṃ sandhārento mucchito papati. bhagavato etam
atthaṃ ārocesuṃ. anujānāmi bhikkhave sati karaṇīye ānanta-
rikaṃ bhikkhuṃ āpucchitvā gantun ti. ||1|| tena kho pana
samayena chabbaggiyā bhikkhū dunnivatthā duppārutā

[page 213]
VIII. 4. 2-4.] CULLAVAGGA. 213
anākappasampannā bhattaggaṃ gacchanti, vokkamma pi
therānaṃ bhikkhūnaṃ purato-purato gacchanti, there pi
bhikkhū anupakhajja nisīdanti, nave pi bhikkhū āsanena
paṭibāhanti, saṃghāṭim pi ottharitvā antaraghare nisīdanti.
ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti:
kathaṃ hi nāma chabbaggiyā bhikkhū dunnivatthā . . .
gacchissanti . . . nisīdissanti . . . paṭibāhissanti . . . nisī-
dissantīti. atha kho te bhikkhū bhagavato etam atthaṃ
ārocesuṃ. saccaṃ kira bhikkhave chabbaggiyā bhikkhū
dunnivatthā . . . nisīdantīti. saccaṃ bhagavā. vigarahitvā
dhammiṃ kathaṃ katvā bhikkhū āmantesi: tena hi bhi-
kkhave bhikkhūnaṃ bhattaggavattaṃ paññāpessāmi
yathā bhikkhūhi bhattagge vattitabbaṃ. ||2|| sace ārāme
kālo ārocito hoti timaṇḍalaṃ paṭicchādentena parimaṇḍa-
laṃ nivāsetvā, kāyabandhanaṃ bandhitvā, saguṇaṃ katvā,
saṃghāṭiyo pārupitvā, gaṇṭhikaṃ paṭimuñcitvā, dhovitvā,
pattaṃ gahetvā, sādhukaṃ ataramānena gāmo pavisitabbo. na
vokkamma therānaṃ bhikkhūnaṃ purato-purato gantabbaṃ,
supaṭicchannena antaraghare gantabbaṃ, susaṃvutena anta-
raghare gantabbaṃ, okkhittacakkhunā antaraghare gantab-
baṃ, na ukkhittakāya ant. gant., na ujjhaggikāya ant. gant.,
appasaddena ant. gant., na kāyappacālakaṃ ant. gant., na
bāhuppacālakaṃ ant. gant., na sīsappacālakaṃ ant. gant.,
na khambhakatena ant. gant., na oguṇṭhitena ant. gant., na
ukkuṭikāya ant. gant., supaṭicchannena ant. nisīditabbaṃ,
susaṃvutena ant. nis., okkhittacakkhunā ant. nis., na ukkhi-
ttakāya ant. nis., na ujjhaggikāya ant. nis., appasaddena ant.
nis., na kāyappacālakaṃ ant. nis., na bāhuppacālakaṃ ant.
nis., na sīsappacālakaṃ ant. nis., na khambhakatena ant. nis.,
na oguṇṭhitena ant. nis., na pallatthikāya ant. nis., na there
bhikkhū anupakhajja nisīditabbaṃ, na navā bhikkhū āsanena
paṭibāhitabbā, na saṃghāṭiṃ ottharitvā antaraghare nisī-
ditabbaṃ. ||3|| udake diyyamāne ubhohi hatthehi pattaṃ
parigahetvā udakaṃ paṭiggahetabbaṃ, nīcaṃ katvā sādhukaṃ
aparighaṃsantena patto dhovitabbo. sace udakapaṭiggāhako
hoti, nīcaṃ katvā udakapaṭiggahe udakaṃ āsiñcitabbaṃ mā
udakapaṭiggāhako udakena osiñci mā sāmantā bhikkhū uda-
kena osiñciṃsu mā saṃghāṭi udakena osiñcīti. sace udaka-

[page 214]
214 CULLAVAGGA. [VIII. 4. 4-6.
paṭiggāhako na hoti, nīcaṃ katvā chamāya udakaṃ āsiñci-
tabbaṃ mā sāmantā bhikkhū udakena osiñciṃsu mā saṃghā-
ṭi udakena osiñcīti. odane diyyamāne ubhohi hatthehi pattaṃ
pariggahetvā odano paṭiggahetabbo. sūpassa okāso kātabbo.
sace hoti sappi vā telaṃ vā uttaribhaṅgaṃ vā, therena
vattabbo: sabbesaṃ samakaṃ sampādehīti. sakkaccaṃ
piṇḍapāto paṭiggahetabbo, pattasaññinā piṇḍapāto paṭigga-
hetabbo, samasūpako piṇḍapāto paṭiggahetabbo, samatittiko
piṇḍapāto paṭiggahetabbo. na tāva therena bhuñjitabbaṃ
yāva na sabbesaṃ odano sampanno hoti. ||4|| sakkaccaṃ
piṇḍapāto bhuñjitabbo, pattasaññinā piṇḍapāto bhuñjitabbo,
sapadāno piṇḍapāto bhuñjitabbo, samasūpako piṇḍapāto
bhuñjitabbo, na thūpakato omadditvā piṇḍapāto bhuñji-
tabbo, na sūpaṃ vā vyañjanaṃ vā odanena paṭicchāde-
tabbaṃ bhiyyokamyataṃ upādāya, na sīpaṃ vā odanaṃ
vā agilānena attano atthāya viññāpetvā bhuñjitabbaṃ, na
ujjhānasaññinā paresaṃ patto oloketabbo, nātimahanto kabalo
kātabbo, parimaṇḍalo ālopo kātabbo, na anāhaṭe kabale mu-
khadvāraṃ vivaritabbaṃ, na bhuñjamānena sabbo hattho
mukhe pakkhipitabbo, na sakabalena mukhena vyāhari-
tabbaṃ, na piṇḍukkhepakaṃ bhuñjitabbaṃ, na kabalāvacche-
dakaṃ bh., na avagaṇḍakārakaṃ bh., na hatthaniddhūnakaṃ
bh., na sitthāvakārakaṃ bh., na jivhānicchārakaṃ bh., na
capucapukārakaṃ bh., na surusurukārakaṃ bh., na hattha-
nillehakaṃ bh., na pattanillehakaṃ bh., na oṭṭhanillehakaṃ
bhuñjitabbaṃ, na sāmisena hatthena pāniyathālako paṭigga-
hetabbo. ||5|| na tāva therena udakaṃ paṭiggahetabbaṃ
yāva na sabbe bhuttāvino honti. udake diyyamāne ubhohi
hatthehi pattaṃ pariggahetvā udakaṃ paṭiggahetabbaṃ, nī-
caṃ katvā sādhukaṃ aparighaṃsantena patto dhovitabbo.
sace udakapaṭiggāhako hoti, nīcaṃ katvā udakapaṭiggahe
udakaṃ āsiñcitabbaṃ mā udakapaṭiggāhako udakena osiñci
mā sāmantā bhikkhū udakena osiñciṃsu mā saṃghāṭi uda-
kena osiñcīti. sace udakapaṭiggāhako na hoti, nīcaṃ katvā
chamāya udakaṃ āsiñcitabbaṃ mā sāmantā bhikkhū uda-
kena osiñciṃsu mā saṃghāṭi udakena osiñcīti. na sasittha-
kaṃ pattadhovanaṃ antaraghare chaḍḍetabbaṃ. nivattantena
navakehi bhikkhūhi paṭhamataraṃ nivattitabbaṃ pacchā the-

[page 215]
VIII. 4. 6-5. 2.] CULLAVAGGA. 215
rehi. supaṭicchannena antaraghare gantabbaṃ, susaṃvutena
. . . (see 3) . . . na ukkuṭikāya antaraghare gantabbaṃ.
idaṃ kho bhikkhave bhikkhūnaṃ bhattaggavattaṃ yathā
bhikkhūhi bhattagge vattitabban ti. ||6||4||
bhāṇavāraṃ paṭhamaṃ.
tena kho pana samayena piṇḍacārikā bhikkhū dunnivatthā
duppārutā anākappasampannā piṇḍāya caranti, asallakkhetvā-
pi nivesanaṃ pavisanti, asallakkhetvāpi nikkhamanti, atisa-
hasāpi pavisanti, atisahasāpi nikkhamanti, atidūre pi tiṭṭhanti,
accāsanne pi tiṭṭhanti, aticiram pi tiṭṭhanti, atilahukam pi
nivattanti. aññataro pi piṇḍacāriko bhikkhu asallakkhetvā
nivesanaṃ pāvisi, so dvāraṃ maññamāno aññataraṃ ovara-
kaṃ pāvisi, tasmiṃ ovarake itthi naggā uttānā nipannā hoti.
addasā kho so bhikkhu taṃ itthiṃ naggaṃ uttānaṃ nipannaṃ,
disvāna na yidaṃ dvāraṃ ovarakaṃ idan ti tamhā ovarakā
nikkhami. addasā kho tassā itthiyā sāmiko taṃ itthiṃ
naggaṃ uttānaṃ nipannaṃ, disvāna iminā me bhikkhunā
pajāpatī dūsitā 'ti taṃ bhikkhuṃ gahetvā ākoṭesi. atha kho
sā itthi tena saddena paṭibujjhitvā taṃ purisaṃ etad avoca:
kissa tvaṃ ayyo imaṃ bhikkhuṃ ākoṭesīti. imināsi tvaṃ
bhikkhunā dūsitā 'ti. nāhaṃ ayyo iminā bhikkhunā dūsitā,
akārako so bhikkhū 'ti taṃ bhikkhuṃ muñcāpesi. atha kho
so bhikkhu ārāmaṃ gantvā bhikkhūnaṃ etam atthaṃ ārocesi.
ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti:
kathaṃ hi nāma piṇḍacārikā bhikkhū dunnivatthā . . .
carissanti . . . pavisissanti . . . nikkhamissanti . . . tiṭṭhi-
ssanti . . . atilahukam pi nivattissantīti. atha kho te bhi-
kkhū bhagavato etam atthaṃ ārocesuṃ. saccaṃ kira bhi-
kkhave. saccaṃ bhagavā. vigarahitvā dhammiṃ kathaṃ
katvā bhikkhū āmantesi: tena hi bhikkhave piṇḍacārikā-
naṃ bhikkhūnaṃ vattaṃ paññāpessāmi yathā piṇḍa-
cārikehi bhikkhūhi vattitabbaṃ. ||1|| piṇḍacārikena bhi-
kkhave bhikkhunā idāni gāmaṃ pavisissāmīti timaṇḍalaṃ
paṭicchādentena parimaṇḍalaṃ nivāsetvā, kāyabandhanaṃ
bandhitvā, saguṇaṃ katvā, saṃghāṭiyo pārupitvā, gaṇṭhikaṃ
paṭimuñcitvā, dhovitvā, pattaṃ gahetvā, sādhukaṃ atara-
mānena gāmo pavisitabbo. supaṭicchannena antaraghare

[page 216]
216 CULLAVAGGA. [VIII. 5. 2-6. 1.
gantabbaṃ . . . (ch. 4. 3) . . . na ukkuṭikāya antaraghare
gantabbaṃ. nivesanaṃ pavisantena sallakkhetabbaṃ iminā
pavisissāmi iminā nikkhamissāmīti. nātisahasā pavisitabbaṃ,
nātisahasā nikkhamitabbaṃ, nātidūre ṭhātabbaṃ, na accā-
sanne ṭhātabbaṃ, nāticiraṃ ṭhātabbaṃ, nātilahukaṃ nivatti-
tabbaṃ. ṭhitakena sallakkhetabbaṃ bhikkhaṃ dātukāmā vā
adātukāmā vā 'ti. sace kammaṃ vā nikkhipati āsanā vā
vuṭṭhāti kaṭacchuṃ vā parāmasati bhājanaṃ vā parāmasati
ṭhapeti vā, dātukāmā viyā 'ti ṭhātabbaṃ. bhikkhāya diyya-
mānāya vāmena hatthena saṃghāṭiṃ uccāretvā dakkhiṇena
hatthena pattaṃ paṇāmetvā ubhohi hatthehi pattaṃ parigga-
hetvā bhikkhā paṭiggahetabbā, na ca bhikkhādāyikāya mu-
khaṃ ulloketabbaṃ. sallakkhetabbaṃ sūpaṃ dātukāmā vā
adātukāmā vā 'ti. sace kaṭacchuṃ vā parāmasati bhājanaṃ vā
parāmasati ṭhapeti vā, dātukāmā viyā 'ti ṭhātabbaṃ. bhi-
kkhāya dinnāya saṃghāṭiyā pattaṃ paṭicchādetvā sādhukaṃ
ataramānena nivattitabbaṃ. supaṭicchannena antaraghare
gantabbaṃ . . . na ukkuṭikāya antaraghare gantabbaṃ. ||2||
yo paṭhamaṃ gāmato piṇḍāya paṭikkamati, tena āsanaṃ
paññāpetabbaṃ, pādodakaṃ pādapīṭhaṃ pādakathalikaṃ
upanikkhipitabbaṃ, avakkārapātiṃ dhovitvā upaṭṭhāpe-
tabbaṃ, pāniyaṃ paribhojaniyaṃ upaṭṭhāpetabbaṃ. yo
pacchā gāmato piṇḍāya paṭikkamati, sace hoti bhuttāvaseso,
sace ākaṅkhati, bhuñjitabbaṃ, no ce ākaṅkhati, appaharite
vā chaḍḍetabbaṃ appāṇake vā udake opilāpetabbaṃ. tena
āsanaṃ uddharitabbaṃ, pādodakaṃ pādapīṭhaṃ pādakatha-
likaṃ paṭisāmetabbaṃ, avakkārapātiṃ dhovitvā paṭisāme-
tabbaṃ, pāniyaṃ paribhojaniyaṃ paṭisāmetabbaṃ, bhatta-
ggaṃ sammajjitabbaṃ. yo passati pāniyaghaṭaṃ vā pari-
bhojaniyaghaṭaṃ vā vaccaghaṭaṃ vā rittaṃ tucchaṃ, tena
upaṭṭhāpetabbaṃ. sac'; assa hoti avisayhaṃ hatthavikārena,
dutiyaṃ āmantetvā hatthavilaṅghakena upaṭṭhāpetabbaṃ, na
ca tappaccayā vācā bhinditabbā. idaṃ kho bhikkhave piṇḍa-
cārikānaṃ bhikkhūnaṃ vattaṃ yathā piṇḍacārikehi bhi-
kkhūhi vattitabban ti. ||3||5||
tena kho pana samayena sambahulā bhikkhū araññe viha-
ranti, te n'; eva pāniyaṃ upaṭṭhāpenti, na paribhojaniyaṃ

[page 217]
VIII. 6. 1-7. 1.] CULLAVAGGA. 217
upaṭṭhāpenti, na aggiṃ upaṭṭhāpenti, na araṇisahitaṃ upaṭṭhā-
penti, na nakkhattapadāni jānanti, na disābhāgaṃ jānanti.
corā tattha gantvā te bhikkhū etad avocuṃ: atthi bhante
pāniyan ti. n'; atth'; āvuso 'ti. atthi bhante paribhojaniyan
ti. n'; atth'; āvuso 'ti. atthi bhante aggīti. n'; atth'; āvuso
'ti. atthi bhante araṇisahitan ti. n'; atth'; āvuso 'ti. ken'
ajja bhante yuttan ti. na kho mayaṃ āvuso jānāmā 'ti.
katamāyaṃ bhante disā 'ti. na kho mayaṃ āvuso jānāmā 'ti.
atha kho te corā n'; ev'; imesaṃ pāniyaṃ atthi, na paribho-
janiyaṃ atthi, na aggi atthi, na araṇisahitaṃ atthi, na
nakkhattapadāni jānanti, na disābhāgaṃ jānanti, corā yime na
yime bhikkhū 'ti ākoṭetvā pakkamiṃsu. atha kho te bhikkhū
bhikkhūnaṃ etam atthaṃ ārocesuṃ. bhikkhū bhagavato
etam atthaṃ ārocesuṃ. atha kho bhagavā etasmiṃ nidāne
dhammiṃ kathaṃ katvā bhikkhū āmantesi: tena hi bhi-
kkhave āraññakānaṃ bhikkhūnaṃ vattaṃ paññāpessāmi
yathā āraññakehi bhikkhūhi vattitabbaṃ. ||1|| āraññakena
bhikkhave bhikkhunā kālass'; eva uṭṭhāya, pattaṃ thavikāya
pakkhipitvā, aṃse ālaggetvā, cīvaraṃ khandhe karitvā, upā-
hanā ārohitvā, dārubhaṇḍaṃ mattikābhaṇḍaṃ paṭisāmetvā,
dvāravātapānaṃ thaketvā, senāsanā otaritabbaṃ. idāni gā-
maṃ pavisissāmīti upāhanā omuñcitvā, nīcaṃ katvā, pappo-
ṭhetvā, thavikāya pakkhipitvā, aṃse ālaggetvā, timaṇḍalaṃ
paṭicchādentena parimaṇḍalaṃ nivāsetvā, kāyabandhanaṃ
. . . (ch. 5. 2) . . . ataramānena nivattitabbaṃ. supa-
ṭicchannena antaraghare gantabbaṃ --pe-- na ukkuṭikāya
antaraghare gantabbaṃ. ||2|| gāmato nikkhamitvā pattaṃ
thavikāya pakkhipitvā, aṃse ālaggetvā, cīvaraṃ saṃharitvā,
sīse karitvā, upāhanā ārohitvā gantabbaṃ. āraññakena
bhikkhave bhikkhunā pāniyaṃ upaṭṭhāpetabbaṃ, paribho-
janiyaṃ upaṭṭhāpetabbaṃ, aggi upaṭṭhāpetabbo, araṇisahitaṃ
upaṭṭhāpetabbaṃ, kattaradaṇḍo upaṭṭhāpetabbo, nakkhatta-
padāni uggahetabbāni sakalāni vā ekadesāni vā, disākusa-
lena bhavitabbaṃ. idaṃ kho bhikkhave āraññakānaṃ bhi-
kkhūnaṃ vattaṃ yathā āraññakehi bhikkhūhi vattitabban
ti. ||3||6||
tena kho pana samayena sambahulā bhikkhū ajjhokāse

[page 218]
218 CULLAVAGGA. [VIII. 7. 1-3.
cīvarakammaṃ karonti, chabbaggiyā bhikkhū paṭivāte
p'; aṅgaṇe senāsanaṃ pappoṭhesuṃ, bhikkhū rajena okiriṃsu.
ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti:
kathaṃ hi nāma chabbaggiyā bhikkhū paṭivāte p'; aṅgaṇe
senāsanaṃ pappoṭhessanti, bhikkhū rajena okiriṃsū 'ti. atha
kho te bhikkhū bhagavato etam atthaṃ ārocesuṃ. saccaṃ
kira bhikkhave chabbaggiyā bhikkhū paṭivāte p'; aṅgaṇe
senāsanaṃ pappoṭhenti, bhikkhū rajena okiriṃsū 'ti. saccaṃ
bhagavā. vigarahitvā dhammiṃ kathaṃ katvā bhikkhū
āmantesi: tena hi bhikkhave bhikkhūnaṃ senāsana-
vattaṃ paññāpessāmi yathā bhikkhūhi senāsane vatti-
tabbaṃ. ||1|| yasmiṃ vihāre viharati, sace so vihāro uklāpo
hoti, sace ussahati, sodhetabbo. vihāraṃ sodhentena paṭha-
maṃ pattacīvaraṃ nīharitvā ekamantaṃ nikkhipitabbaṃ.
nisīdanapaccattharaṇaṃ nīharitvā ekamantaṃ nikkhipi-
tabbaṃ. bhisibimbohanaṃ nīharitvā ekamantaṃ nikkhi-
pitabbaṃ. mañco nīcaṃ katvā sādhukaṃ aparighaṃsantena
asaṃghaṭṭantena kavāṭapiṭṭhaṃ nīharitvā ekamantaṃ nikkhi-
pitabbo. pīṭhaṃ nīcaṃ katvā sādhukaṃ aparighaṃsantena
asaṃghaṭṭantena kavāṭhapiṭṭhaṃ nīharitvā ekamantaṃ ni-
kkhipitabbaṃ. mañcapaṭipādakā nīharitvā ekamantaṃ ni-
kkhipitabbā. kheḷamallako nīharitvā ekamantaṃ nikkhipi-
tabbo. apassenaphalakaṃ nīharitvā ekamantaṃ nikkhipi-
tabbaṃ. bhummattharaṇaṃ yathāpaññattaṃ sallakkhetvā
nīharitvā ekamantaṃ nikkhipitabbaṃ. sace vihāre santā-
nakaṃ hoti, ullokā paṭhamaṃ ohāretabbaṃ. ālokasandhi-
kaṇṇabhāgā pamajjitabbā. sace gerukaparikammakatā bhitti
kaṇṇakitā hoti, colakaṃ temetvā pīḷetvā pamajjitabbā. sace
kāḷavaṇṇakatā bhūmi kaṇṇakitā hoti, coḷakaṃ temetvā pī-
ḷetvā pamajjitabbā. sace akatā hoti bhūmi, udakena parippo-
sitvā sammajjitabbā mā vihāro rajena ūhaññīti. saṃkāraṃ
vicinitvā ekamantaṃ chaḍḍetabbaṃ. na bhikkhusāmantā
senāsanaṃ pappoṭhetabbaṃ, na vihārasāmantā senāsanaṃ
pappoṭhetabbaṃ, na pāniyasāmantā sen. papp., na paribho-
janiyasāmantā sen. papp., na paṭivāte aṅgaṇe sen. papp.,
adhovāte sen. papp., ||2|| bhummattharaṇaṃ ekamantaṃ
otāpetvā sodhetvā pappoṭhetvā atiharitvā yathāpaññattaṃ
paññāpetabbaṃ. mañcapaṭipādakā ekamantaṃ otāpetvā pa-

[page 219]
VIII. 7. 3-4.] CULLAVAGGA. 219
majjitvā atiharitvā yathāṭṭhāne ṭhapetabbā. mañco ekam-
antaṃ otāpetvā sodhetvā pappoṭhetvā nīcaṃ katvā sādhukaṃ
aparighaṃsantena asaṃghaṭṭantena kavāṭapiṭṭhaṃ atiha-
ritvā yathāpaññattaṃ paññāpetabbo. pīṭhaṃ ekamantaṃ
otāpetvā sodhetvā pappoṭhetvā nīcaṃ katvā sādhukaṃ apari-
ghaṃsantena asaṃghaṭṭantena kavāṭapiṭṭhaṃ atiharitvā ya-
thāpaññattaṃ paññāpetabbaṃ. bhisibimbohanaṃ ekam-
antaṃ otāpetvā sodhetvā pappoṭhetvā atiharitvā yathā-
paññattaṃ paññāpetabbaṃ. nisīdanapaccattharaṇaṃ ekam-
antaṃ otāpetvā sodhetvā pappoṭhetvā atiharitvā yathā-
paññattaṃ paññāpetabbaṃ. kheḷamallako ekamantaṃ otā-
petvā pamajjitvā atiharitvā yathāṭṭhāne ṭhapetabbo. apasse-
naphalakaṃ ekamantaṃ otāpetvā {pamajjitvā} atiharitvā
yathāṭṭhāne ṭhapetabbaṃ. pattacīvaraṃ nikkhipitabbaṃ.
pattaṃ nikkhipantena ekena hatthena pattaṃ gahetvā ekena
hatthena heṭṭhāmañcaṃ vā heṭṭhāpīṭhaṃ vā parāmasitvā
patto nikkhipitabbo, na ca anantarahitāya bhūmiyā patto
nikkhipitabbo. cīvaraṃ nikkhipantena ekena hatthena cīva-
raṃ gahetvā ekena hatthena cīvaravaṃsaṃ vā cīvararajjuṃ
vā pamajjitvā pārato antaṃ orato bhogaṃ katvā cīvaraṃ
nikkhipitabbaṃ. ||3|| sace puratthimā sarajā vātā vāyanti,
puratthimā vātapānā thaketabbā. sace pacchimā . . ., sace
uttarā . . ., sace dakkhiṇā sarajā vātā vāyanti, dakkhiṇā
vātapānā thaketabbā. sace sītakālo hoti, divā vātapānā vivari-
tabbā, rattiṃ thaketabbā. sace uṇhakālo hoti, divā vātapānā
thaketabbā, rattiṃ vivaritabbā. sace pariveṇaṃ uklāpaṃ
hoti, pariveṇaṃ sammajjitabbaṃ. sace koṭṭhako uklāpo hoti,
koṭṭhako sammajjitabbo. sace upaṭṭhānasālā uklāpā hoti,
upaṭṭhānasālā sammajjitabbā. sace aggisālā uklāpā hoti,
aggisālā sammajjitabbā. sace vaccakuṭī uklāpā hoti, vacca-
kuṭī sammajjitabbā. sace pāniyaṃ na hoti, pāniyaṃ upaṭṭhā-
petabbaṃ. sace paribhojaniyaṃ na hoti, paribhojaniyaṃ
upaṭṭhāpetabbaṃ. sace ācamanakumbhiyā udakaṃ na hoti,
ācamanakumbhiyā udakaṃ āsiñcitabbaṃ. sace vuḍḍhena
saddhiṃ ekavihāre viharati, na vuḍḍhaṃ anāpucchā uddeso
dātabbo, na paripucchā dātabbā, na sajjhāyo kātabbo, na
dhammo bhāsitabbo, na padīpo kātabbo, na padīpo vijjhāpe-
tabbo, na vātapānā vivaritabbā, na vātapānā thaketabbā.

[page 220]
220 CULLAVAGGA. [VIII. 7. 4-8. 2.
sace vuḍḍhena saddhiṃ ekacaṅkame caṅkamati, yena vuḍḍho
tena parivattitabbaṃ, na ca vuḍḍho saṃghāṭikaṇṇena ghaṭṭe-
tabbo. idaṃ kho bhikkhave bhikkhūnaṃ senāsanavattaṃ
yathā bhikkhūhi senāsane vattitabban ti. ||4||7||
tena kho pana samayena chabbaggiyā bhikkhū jantā-
ghare therehi bhikkhūhi nivāriyamānā anādariyaṃ paṭicca
pahūtaṃ kaṭṭhaṃ āropetvā aggiṃ datvā dvāraṃ thaketvā
dvāre nisīdanti, bhikkhū uṇhābhitattā dvāraṃ alabhamānā
mucchitā papatanti. ye te bhikkhū appicchā . . . vipācenti:
kathaṃ hi nāma chabbaggiyā bhikkhū jantāghare therehi
bhikkhūhi . . . nisīdissanti . . . papatantīti. atha kho te
bhikkhū bhagavato etam atthaṃ ārocesuṃ. saccaṃ kira
bhikkhave chabbaggiyā bhikkhū jantāghare therehi bhi-
kkhūhi . . . nisīdanti . . . papatantīti. saccaṃ bhagavā.
vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: na
bhikkhave jantāghare therena bhikkhunā nivāriyamānena
anādariyaṃ paṭicca pahūtaṃ kaṭṭhaṃ āropetvā aggi dātabbo.
yo dadeyya āpatti dukkaṭassa. na ca bhikkhave dvāraṃ
thaketvā dvāre nisīditabbaṃ. yo nisīdeyya āpatti dukka-
ṭassa. ||1|| tena hi bhikkhave bhikkhūnaṃ jantāghara-
vattaṃ paññāpessāmi yathā bhikkhūhi jantāghare vatti-
tabbaṃ. yo paṭhamaṃ jantāgharaṃ gacchati, sace chārikā
ussannā hoti, chārikā chaḍḍetabbā. sace jantāgharaṃ
uklāpaṃ hoti, jantāgharaṃ sammajjitabbaṃ. sace pari-
bhaṇḍaṃ uklāpaṃ hoti, paribhaṇḍaṃ sammajjitabbaṃ. sace
pariveṇaṃ . . ., sace koṭṭhako . . ., sace jantāgharasālā
uklāpā hoti, jantāgharasālā sammajjitabbā. cuṇṇaṃ sanne-
tabbaṃ, mattikā temetabbā, udakadoṇikāya udakaṃ āsiñci-
tabbaṃ. jantāgharaṃ pavisantena mattikāya mukhaṃ
makkhetvā purato ca pacchato ca paṭicchādetvā jantāgharaṃ
pavisitabbaṃ. na there bhikkhū anupakhajja nisīditabbaṃ,
na navā bhikkhū āsanena paṭibāhitabbā. sace ussahati,
jantāghare therānaṃ bhikkhūnaṃ parikammaṃ kātabbaṃ.
jantāgharā nikkhamantena jantāgharapīṭhaṃ ādāya purato
ca pacchato ca paṭicchādetvā jantāgharā nikkhamitabbaṃ.
sace ussahati, udake pi therānaṃ bhikkhūnaṃ parikammaṃ
kātabbaṃ. na therānaṃ bhikkhūnaṃ purato nahāyitabbaṃ,

[page 221]
VIII. 8. 2-10. 2.] CULLAVAGGA. 221
na uparito nahāyitabbaṃ. nahātena uttarantena otaran-
tānaṃ maggo dātabbo. yo pacchā jantāgharā nikkhamati,
sace jantāgharaṃ cikkhallaṃ hoti, dhovitabbaṃ. mattikā-
doṇikaṃ dhovitvā, jantāgharapīṭhaṃ paṭisāmetvā, aggiṃ
vijjhāpetvā, dvāraṃ thaketvā pakkamitabbaṃ. idaṃ kho
bhikkhave bhikkhūnaṃ jantāgharavattaṃ yathā bhikkhūhi
jantāghare vattitabban ti. ||2||8||
tena kho pana samayena aññataro bhikkhu brāhmaṇajātiko
vaccaṃ katvā na icchati ācametuṃ ko imaṃ vasalaṃ duggan-
dhaṃ āmasissatīti, tassa vaccamagge kimi saṇṭhāsi. atha
kho so bhikkhu bhikkhūnaṃ etam atthaṃ ārocesi. kim
pana tvaṃ āvuso vaccaṃ katvā na ācamesīti. evaṃ āvuso
'ti. ye te bhikkhū appicchā . . . vipācenti: kathaṃ hi
nāma bhikkhu vaccaṃ katvā na ācamessatīti. atha kho te
bhikkhū bhagavato etaṃ atthaṃ ārocesuṃ. saccaṃ kira
tvaṃ bhikkhu vaccaṃ katvā na ācamesīti. saccaṃ bhagavā.
vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: na
bhikkhave vaccaṃ katvā sati udake na ācametabbaṃ. yo
na ācameyya āpatti dukkaṭassā 'ti. ||9||
tena kho pana samayena bhikkhū vaccakuṭiyā yathā-
vuḍḍhaṃ vaccaṃ karonti. navakā bhikkhū paṭhamataraṃ
āgantvā vaccitā āgamenti, te vaccaṃ sandhārentā mucchitā
papatanti. bhagavato etam atthaṃ ārocesuṃ. saccaṃ kira
bhikkhave. saccaṃ bhagavā. vigarahitvā dhammiṃ kathaṃ
katvā bhikkhū āmantesi: na bhikkhave vaccakuṭiyā yathā-
vuḍḍhaṃ vacco kātabbo. yo kareyya āpatti dukkaṭassa.
anujānāmi bhikkhave āgatapaṭipāṭiyā vaccaṃ kātun ti. ||1||
tena kho pana samayena chabbaggiyā bhikkhū atisahasāpi
vaccakuṭiṃ pavisanti, ubbhujitvāpi pavisanti, nitthunantāpi
vaccaṃ karonti, dantakaṭṭhaṃ khādantāpi vaccaṃ karonti,
bahiddhāpi vaccadoṇikāya vaccaṃ karonti, bahiddhāpi passā-
vadoṇikāya passāvaṃ karonti, passāvadoṇikāya pi kheḷaṃ
karonti, pharusena pi kaṭṭhena avalekhanti, avalekhana-
kaṭṭham pi vaccakūpamhi pātenti, atisahasāpi nikkhamanti,
ubbhujitvāpi nikkhamanti, capucapukārakam pi ācamenti,
ācamanasarāvake pi udakaṃ sesenti. ye te bhikkhū appicchā

[page 222]
222 CULLAVAGGA. [VIII. 10. 2-11. 1.
. . . vipācenti: kathaṃ hi nāma chabbaggiyā bhikkhū
atisahasāpi vaccakuṭiṃ pavisissanti . . . ācamanasarāvake
pi udakaṃ sesessantīti. atha kho te bhikkhū bhagavato
etam atthaṃ ārocesuṃ. saccaṃ kira bhikkhave. saccaṃ
bhagavā. vigarahitvā dhammiṃ kathaṃ katvā bhikkhū
āmantesi: tena hi bhikkhave bhikkhūnaṃ vaccakuṭi-
vattaṃ paññāpessāmi yathā bhikkhūhi vaccakuṭiyā vatti-
tabbaṃ. ||2|| yo vaccakuṭiṃ gacchati, bahi ṭhitena ukkāsi-
tabbaṃ, anto nisinnena pi ukkāsitabbaṃ. cīvaravaṃse vā
cīvararajjuyā vā cīvaraṃ nikkhipitvā sādhukaṃ ataramānena
vaccakuṭī pavisitabbā. nātisahasā pavisitabbā, na ubbhujitvā
pavisitabbā, vaccapādukāya ṭhitena ubbhujitabbaṃ. na
nitthunantena vacco kātabbo. na dantakaṭṭhaṃ khādantena
vacco kātabbo. na bahiddhā vaccadoṇikāya vacco kātabbo.
na bahiddhā passāvadoṇikāya passāvo kātabbo. na passāva-
doṇikāya kheḷo kātabbo. na pharusena kaṭṭhena avalekhi-
tabbaṃ. na avalekhanakaṭṭhaṃ vaccakūpamhi pātetabbaṃ.
vaccapādukāya ṭhitena paṭicchādetabbaṃ. nātisahasā nikkha-
mitabbaṃ, na ubbhujitvā nikkhamitabbaṃ. ācamanapādu-
kāya ṭhitena ubbhujitabbaṃ. na capucapukārakaṃ ācame-
tabbaṃ, na ācamanasarāvake udakaṃ sesetabbaṃ. ācamana-
pādukāya ṭhitena paṭicchādetabbaṃ. sace vaccakuṭī ūhatā
hoti, dhovitabbā. sace avalekhanapidharo pūro hoti, ava-
lekhanakaṭṭhaṃ chaḍḍetabbaṃ. sace vaccakuṭī uklāpā hoti,
vaccakuṭī sammajjitabbā. sace paribhaṇḍaṃ uklāpaṃ hoti,
paribhaṇḍaṃ sammajjitabbaṃ, sace pariveṇaṃ . . ., sace
koṭṭhako uklāpo hoti, koṭṭhako sammajjitabbo. sace ācama-
nakumbhiyā udakaṃ na hoti, ācamanakumbhiyā udakaṃ
āsiñcitabbaṃ. idaṃ kho bhikkhave bhikkhūnaṃ vaccakuṭi-
vattaṃ yathā bhikkhūhi vaccakuṭiyā vattitabban ti. ||3||10||
tena kho pana samayena saddhivihārikā upajjhāyesu na
sammāvattanti. ye te bhikkhū appicchā . . . vipācenti:
kathaṃ hi nāma saddhivihārikā upajjhāyesu na sammā-
vattissantīti. atha kho te bhikkhū bhagavato etam atthaṃ
ārocesuṃ. saccaṃ kira bhikkhave saddhivihārikā upajjhā-
yesu na sammāvattantīti. saccaṃ bhagavā. vigarahi buddho
bhagavā. kathaṃ hi nāma bhikkhave saddhivihārikā

[page 223]
VIII. 11. 1-5.] CULLAVAGGA. 223
upajjhāyesu na sammāvattissantīti. n'; etaṃ bhikkhave
. . ., vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āman-
tesi: tena hi bhikkhave saddhivihārikānaṃ upajjhāyesu
vattaṃ paññāpessāmi yathā saddhivihārikehi upajjhāyesu
vattitabbaṃ. ||1|| saddhivihārikena bhikkhave upajjhāyamhi
sammāvattitabbaṃ, tatrāyaṃ sammāvattanā: kālass'; eva
uṭṭhāya upāhanā omuñcitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā
dantakaṭṭhaṃ dātabbaṃ, mukhodakaṃ dātabbaṃ, āsanaṃ
paññāpetabbaṃ. sace yāgu hoti, bhājanaṃ dhovitvā yāgu
upanāmetabbā. yāguṃ pītassa udakaṃ datvā bhājanaṃ
paṭiggahetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena dho-
vitvā paṭisāmetabbaṃ. upajjhāyamhi vuṭṭhite āsanaṃ uddha-
ritabbaṃ. sace so deso uklāpo hoti, so deso sammajjitabbo.
||2|| sace upajjhāyo gāmaṃ pavisitukāmo hoti, nivāsanaṃ
dātabbaṃ, paṭinivāsanaṃ paṭiggahetabbaṃ, kāyabandhanaṃ
dātabbaṃ, saguṇaṃ katvā saṃghāṭiyo dātabbā, dhovitvā
patto saudako dātabbo. sace upajjhāyo pacchāsamaṇaṃ
ākaṅkhati, timaṇḍalaṃ paṭicchādentena parimaṇḍalaṃ ni-
vāsetvā kāyabandhanaṃ bandhitvā saguṇaṃ katvā saṃghā-
ṭiyo pārupitvā gaṇṭhikaṃ paṭimuñcitvā dhovitvā pattaṃ
gahetvā upajjhāyassa pacchāsamaṇena hotabbaṃ. nātidūre
gantabbaṃ, na accāsanne gantabbaṃ. pattapariyāpannaṃ
paṭiggahetabbaṃ. ||3|| na upajjhāyassa bhaṇamānassa antar-
antarā kathā opātetabbā. upajjhāyo āpattisāmantā bhaṇa-
māno nivāretabbo. nivattantena paṭhamataraṃ āgantvā
āsanaṃ paññāpetabbaṃ, pādodakaṃ pādapīṭhaṃ pādakatha-
likaṃ upanikkhipitabbaṃ, paccuggantvā pattacīvaraṃ pa-
ṭiggahetabbaṃ, paṭinivāsanaṃ dātabbaṃ, nivāsanaṃ paṭigga-
hetabbaṃ. sace cīvaraṃ sinnaṃ hoti, muhuttaṃ uṇhe otā-
petabbaṃ, na ca uṇhe cīvaraṃ nidahitabbaṃ. cīvaraṃ
saṃharitabbaṃ. cīvaraṃ saṃharantena caturaṅgulaṃ ka-
ṇṇaṃ ussāretvā cīvaraṃ saṃharitabbaṃ mā majjhe bhaṅgo
ahosīti. obhoge kāyabandhanaṃ kātabbaṃ. sace piṇḍapāto
hoti upajjhāyo ca bhuñjitukāmo hoti, udakaṃ datvā piṇḍa-
pāto upanāmetabbo. ||4|| upajjhāyo pāniyena pucchitabbo.
bhuttāvissa udakaṃ datvā pattaṃ paṭiggahetvā nīcaṃ katvā
sādhukaṃ aparighaṃsantena dhovitvā vodakaṃ katvā mu-
huttaṃ uṇhe otāpetabbo, na ca uṇhe patto nidahitabbo.

[page 224]
224 CULLAVAGGA. [VIII. 11. 5-9.
pattacīvaraṃ nikkhipitabbaṃ. pattaṃ nikkhipantena ekena
hatthena pattaṃ gahetvā ekena hatthena heṭṭhāmañcaṃ vā
heṭṭhāpīṭhaṃ vā parāmasitvā patto nikkhipitabbo, na ca
anantarahitāya bhūmiyā patto nikkhipitabbo. cīvaraṃ
nikkhipantena ekena hatthena cīvaraṃ gahetvā ekena
hatthena cīvaravaṃsaṃ vā cīvararajjuṃ vā pamajjitvā
pārato antaṃ orato bhogaṃ katvā cīvaraṃ nikkhipitabbaṃ.
upajjhāyamhi vuṭṭhite āsanaṃ uddharitabbaṃ, pādodakaṃ
pādapīṭhaṃ pādakathalikaṃ paṭisāmetabbaṃ. sace so deso
uklāpo hoti, so deso sammajjitabbo. ||5|| sace upajjhāyo
nahāyitukāmo hoti, nahānaṃ paṭiyādetabbaṃ. sace sītena
attho hoti, sītaṃ paṭiyādetabbaṃ. sace uṇhena attho hoti,
uṇhaṃ paṭiyādetabbaṃ. sace upajjhāyo jantāgharaṃ pavi-
situkāmo hoti, cuṇṇaṃ sannetabbaṃ, mattikā temetabbā,
jantāgharapīṭhaṃ ādāya upajjhāyassa piṭṭhito-piṭṭhito gantvā
jantāgharapīṭhaṃ datvā cīvaraṃ paṭiggahetvā ekamantaṃ
nikkhipitabbaṃ, cuṇṇaṃ dātabbaṃ, mattikā dātabbā. sace
ussahati, jantāgharaṃ pavisitabbaṃ. jantāgharaṃ pavi-
santena mattikāya mukhaṃ makkhetvā purato ca pacchato
ca paṭicchādetvā jantāgharaṃ pavisitabbaṃ. ||6|| na there
bhikkhū anupakhajja nisīditabbaṃ, na navā bhikkhū āsa-
nena paṭibāhitabbā. jantāghare upajjhāyassa parikammaṃ
kātabbaṃ. jantāgharā nikkhamantena jantāgharapīṭhaṃ ādā-
ya purato ca pacchato ca paṭicchādetvā jantāgharā nikkha-
mitabbaṃ. udake pi upajjhāyassa parikammaṃ kātabbaṃ.
nahātena paṭhamataraṃ uttaritvā attano gattaṃ vodakaṃ
katvā nivāsetvā upajjhāyassa gattato udakaṃ pamajjitabbaṃ,
nivāsanaṃ dātabbaṃ, saṃghāṭi dātabbā, jantāgharapīṭhaṃ
ādāya paṭhamataraṃ āgantvā āsanaṃ paññāpetabbaṃ, pādo-
dakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipitabbaṃ.
upajjhāyo pāniyena pucchitabbo. ||7|| sace uddisāpetukāmo
hoti, uddisāpetabbo. sace paripucchitukāmo hoti, paripucchi-
tabbo. yasmiṃ vihāre upajjhāyo viharati, sace so vihāro
uklāpo hoti, sace ussahati, sodhetabbo. vihāraṃ sodhentena
paṭhamaṃ pattacīvaraṃ nīharitvā ekamantaṃ nikkhipi-
tabbaṃ. nisīdanapaccattharaṇaṃ nīharitvā ekamantaṃ ni-
kkhipitabbaṃ. bhisibimbohanaṃ nīharitvā ekamantaṃ ni-
kkhipitabbaṃ. ||8|| mañco nīcaṃ katvā sādhukaṃ apari-

[page 225]
VIII. 11. 9-12.] CULLAVAGGA. 225
ghaṃsantena asaṃghaṭṭantena kavāṭapiṭṭhaṃ nīharitvā ekam-
antaṃ nikkhipitabbo. pīṭhaṃ nīcaṃ katvā sādhukaṃ apari-
ghaṃsantena asaṃghaṭṭantena kavāṭapiṭṭhaṃ nīharitvā ekam-
antaṃ nikkhipitabbaṃ. mañcapaṭipādakā nīharitvā ekam-
antaṃ nikkhipitabbā. kheḷamallako nīharitvā ekamantaṃ
nikkhipitabbo. apassenaphalakaṃ nīharitvā ekamantaṃ
nikkhipitabbaṃ. bhummattharaṇaṃ yathāpaññattaṃ salla-
kkhetvā nīharitvā ekamantaṃ nikkhipitabbaṃ. sace vihāre
santānakaṃ hoti, ullokā paṭhamaṃ ohāretabbaṃ. āloka-
sandhikaṇṇabhāgā pamajjitabbā. sace gerukaparikamma-
katā bhitti kaṇṇakitā hoti, colakaṃ temetvā pīḷetvā pamajji-
tabbā. sace kāḷavaṇṇakatā bhūmi kaṇṇakitā hoti, colakaṃ
temetvā pīḷetvā pamajjitabbā. sace akatā hoti bhūmi, uda-
kena parippositvā sammajjitabbā mā vihāro rajena ūhaññīti.
saṃkāraṃ vicinitvā ekamantaṃ chaḍḍetabbaṃ. ||9|| bhumm-
attharaṇaṃ otāpetvā sodhetvā pappoṭhetvā atiharitvā ya-
thāpaññattaṃ paññāpetabbaṃ. mañcapaṭipādakā otāpetvā
pamajjitvā atiharitvā yathāṭṭhāne ṭhapetabbā. mañco otā-
petvā sodhetvā pappoṭhetvā nīcaṃ katvā sādhukaṃ apari-
ghaṃsantena asaṃghaṭṭantena kavāṭapiṭṭhaṃ atiharitvā ya-
thāpaññattaṃ paññāpetabbo. pīṭhaṃ otāpetvā sodhetvā
pappoṭhetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena
asaṃghaṭṭantena kavāṭapiṭṭhaṃ atiharitvā yathāpaññattaṃ
paññāpetabbaṃ. bhisibimbohanaṃ otāpetvā sodhetvā pappo-
ṭhetvā atiharitvā yathāpaññattaṃ paññāpetabbaṃ. nisīdana-
paccattharaṇaṃ otāpetvā sodhetvā pappoṭhetvā atiharitvā
yathāpaññattaṃ paññāpetabbaṃ. kheḷamallako otāpetvā pa-
majjitvā atiharitvā yathāṭṭhāne ṭhapetabbo. apassenaphala-
kaṃ otāpetvā pamajjitvā atiharitvā yathāṭṭhāne ṭhapetabbaṃ.
||10|| pattacīvaraṃ nikkhipitabbaṃ. pattaṃ nikkhipantena
ekena hatthena pattaṃ gahetvā ekena hatthena heṭṭhāmañcaṃ
vā heṭṭhāpīṭhaṃ vā parāmasitvā patto nikkhipitabbo, na ca
anantarahitāya bhūmiyā patto nikkhipitabbo. cīvaraṃ
nikkhipantena ekena hatthena cīvaraṃ gahetvā ekena
hatthena cīvaravaṃsaṃ vā cīvararajjuṃ vā pamajjitvā pārato
antaṃ orato bhogaṃ katvā cīvaraṃ nikkhipitabbaṃ. ||11||
sace puratthimā sarajā vātā vāyanti, puratthimā vātapānā
thaketabbā. sace pacchimā . . ., sace uttarā . . ., sace

[page 226]
226 CULLAVAGGA. [VIII. 11. 12-17.
dakkhiṇā sarajā vātā vāyanti, dakkhiṇā vātapānā thaketabbā.
sace sītakālo hoti, divā vātapānā vivaritabbā, rattiṃ thake-
tabbā. sace uṇhakālo hoti, divā vātapānā thaketabbā, rattiṃ
vivaritabbā. ||12|| sace pariveṇaṃ uklāpaṃ hoti, parive-
ṇaṃ sammajjitabbaṃ. sace koṭṭhako uklāpo hoti, koṭṭhako
sammajjitabbo. sace upaṭṭhānasālā uklāpā hoti, upaṭṭhāna-
sālā sammajjitabbā. sace aggisālā uklāpā hoti, aggisālā
sammajjitabbā. sace vaccakuṭī uklāpā hoti, vaccakuṭī
sammajjitabbā. sace pāniyaṃ na hoti, pāniyaṃ upaṭṭhā-
petabbaṃ. sace paribhojaniyaṃ na hoti, paribhojaniyaṃ
upaṭṭhāpetabbaṃ. sace ācamanakumbhiyā udakaṃ na hoti,
ācamanakumbhiyā udakaṃ āsiñcitabbaṃ. ||13|| sace upajjhā-
yassa anabhirati uppannā hoti, saddhivihārikena vūpakāse-
tabbā vūpakāsāpetabbā dhammakathā vāssa kātabbā. sace
upajjhāyassa kukkuccaṃ uppannaṃ hoti, saddhivihārikena
vinodetabbaṃ vinodāpetabbaṃ dhammakathā vāssa kātabbā.
sace upajjhāyassa diṭṭhigataṃ uppannaṃ hoti, saddhivihā-
rikena vivecetabbaṃ vivecāpetabbaṃ dhammakathā vāssa
kātabbā. ||14|| sace upajjhāyo garudhammaṃ ajjhāpanno
hoti parivāsāraho, saddhivihārikena ussukkaṃ kātabbaṃ
kinti nu kho saṃgho upajjhāyassa parivāsaṃ dadeyyā 'ti.
sace upajjhāyo mūlāya paṭikassanāraho hoti, saddhivihāri-
kena ussukkaṃ kātabbaṃ kinti nu kho saṃgho upajjhāyaṃ
mūlāya paṭikasseyyā 'ti. sace upajjhāyo mānattāraho hoti,
saddhivihārikena ussukkaṃ kātabbaṃ kinti nu kho saṃgho
upajjhāyassa mānattaṃ dadeyyā 'ti. sace upajjhāyo abbhā-
nāraho hoti, saddhivihārikena ussukkaṃ kātabbaṃ kinti nu
kho saṃgho upajjhāyaṃ abbheyyā 'ti. ||15|| sace saṃgho
upajjhāyassa kammaṃ kattukāmo hoti tajjaniyaṃ vā nissa-
yaṃ vā pabbājaniyaṃ vā paṭisāraṇiyaṃ vā ukkhepaniyaṃ
vā, saddhivihārikena ussukkaṃ kātabbaṃ kinti nu kho
saṃgho upajjhāyassa kammaṃ na kareyya lahukāya vā pari-
ṇāmeyyā 'ti. kataṃ vā pan'; assa hoti saṃghena kammaṃ
tajjaniyaṃ vā nissayaṃ vā pabbājaniyaṃ vā paṭisāraṇiyaṃ
vā ukkhepaniyaṃ vā, saddhivihārikena ussukkaṃ kātabbaṃ
kinti nu kho upajjhāyo sammāvatteyya lomaṃ pāteyya
netthāraṃ vatteyya, saṃgho taṃ kammaṃ paṭippassam-
bheyyā 'ti. ||16|| sace upajjhāyassa cīvaraṃ dhovitabbaṃ

[page 227]
VIII. 11. 17-12. 2.] CULLAVAGGA. 227
hoti, saddhivihārikena dhovitabbaṃ ussukkaṃ vā kātabbaṃ
kinti nu kho upajjhāyassa cīvaraṃ dhoviyethā 'ti. sace
upajjhāyassa cīvaraṃ kātabbaṃ hoti, saddhivihārikena kā-
tabbaṃ ussukkaṃ vā kātabbaṃ kinti nu kho upajjhāyassa
cīvaraṃ kariyethā 'ti. sace upajjhāyassa rajanaṃ pacitabbaṃ
hoti, saddhivihārikena pacitabbaṃ ussukkaṃ vā kātabbaṃ
kinti nu kho upajjhāyassa rajanaṃ paciyethā 'ti. sace
upajjhāyassa cīvaraṃ rajitabbaṃ hoti, saddhivihārikena raji-
tabbaṃ ussukkaṃ vā kātabbaṃ kinti nu kho upajjhāyassa
cīvaraṃ rajiyethā 'ti. cīvaraṃ rajantena sādhukaṃ sampari-
vattakaṃ-samparivattakaṃ rajitabbaṃ na ca acchinne theve
pakkamitabbaṃ. ||17|| na upajjhāyaṃ anāpucchā ekaccassa
patto dātabbo, na ekaccassa patto paṭiggahetabbo, na ekaccassa
cīvaraṃ dātabbaṃ, na ekaccassa cīvaraṃ paṭiggahetabbaṃ,
na ekaccassa parikkhāro dātabbo, na ekaccassa parikkhāro
paṭiggahetabbo, na ekaccassa kesā chedātabbā, na ekaccena
kesā chedāpetabbā, na ekaccassa parikammaṃ kātabbaṃ,
na ekaccena parikammaṃ kārāpetabbaṃ, na ekaccassa veyyā-
vacco kātabbo, na ekaccena veyyāvacco kārāpetabbo, na
ekaccassa pacchāsamaṇena hotabbaṃ, na ekacco pacchā-
samaṇo ādātabbo, na ekaccassa piṇḍapāto nīharitabbo, na
ekaccena piṇḍapāto nīharāpetabbo. na upajjhāyaṃ anā-
pucchā gāmo pavisitabbo, na susānaṃ gantabbaṃ, na disā
pakkamitabbā. sace upajjhāyo gilāno hoti, yāvajīvaṃ
upaṭṭhātabbo, vuṭṭhānassa āgametabbaṃ. idaṃ kho bhi-
kkhave saddhivihārikānaṃ upajjhāyesu vattaṃ yathā
saddhivihārikehi upajjhāyesu vattitabban ti. ||18||11||
tena kho pana samayena upajjhāyā saddhivihārikesu na
sammāvattanti. ye te bhikkhū appicchā . . . vipācenti:
kathaṃ hi nāma upajjhāyā saddhivihārikesu na sammā-
vattissantīti. atha kho te bhikkhū bhagavato etam atthaṃ
ārocesuṃ. saccaṃ kira bhikkhave upajjhāyā saddhivihāri-
kesu na sammāvattantīti. saccaṃ bhagavā. vigarahitvā
dhammiṃ kathaṃ katvā bhikkhū āmantesi: tena hi bhi-
kkhave upajjhāyānaṃ saddhivihārikesu vattaṃ paññā-
pessāmi yathā upajjhāyehi saddhivihārikesu vattitabbaṃ.
||1|| upajjhāyena bhikkhave saddhivihārikamhi sammāvatti-

[page 228]
228 CULLAVAGGA. [VIII. 12. 2-5.
tabbaṃ, tatrāyaṃ sammāvattanā: upajjhāyena bhikkhave
saddhivihāriko saṃgahetabbo anuggahetabbo uddesena pari-
pucchāya ovādena anusāsaniyā. sace upajjhāyassa patto
hoti, saddhivihārikassa patto na hoti, upajjhāyena saddhivi-
hārikassa patto dātabbo ussukkaṃ vā kātabbaṃ kinti nu kho
saddhivihārikassa patto uppajjiyethā 'ti. sace upajjhāyassa
cīvaraṃ hoti, saddhivihārikassa cīvaraṃ na hoti, upajjhāyena
saddhivihārikassa cīvaraṃ dātabbaṃ ussukkaṃ vā kātabbaṃ
kinti nu kho saddhivihārikassa cīvaraṃ uppajjiyethā 'ti.
sace upajjhāyassa parikkhāro hoti, saddhivihārikassa pa-
rikkhāro na hoti, upajjhāyena saddhivihārikassa parikkhāro
dātabbo ussukkaṃ vā kātabbaṃ kinti nu kho saddhivihāri-
kassa parikkhāro uppajjiyethā 'ti. ||2|| sace saddhivihāriko
gilāno hoti, kālass'; eva uṭṭhāya dantakaṭṭhaṃ dātabbaṃ,
mukhodakaṃ dātabbaṃ, āsanaṃ paññāpetabbaṃ. sace yāgu
hoti, bhājanaṃ dhovitvā yāgu upanāmetabbā. yāguṃ pītassa
udakaṃ datvā bhājanaṃ paṭiggahetvā nīcaṃ katvā sādhukaṃ
aparighaṃsantena dhovitvā paṭisāmetabbaṃ. saddhivihāri-
kamhi vuṭṭhite āsanaṃ uddharitabbaṃ. sace so deso uklāpo
hoti, so deso sammajjitabbo. ||3|| sace saddhivihāriko gāmaṃ
pavisitukāmo hoti, nivāsanaṃ dātabbaṃ, paṭinivāsanaṃ pa-
ṭiggahetabbaṃ, kāyabandhanaṃ dātabbaṃ, saguṇaṃ katvā
saṃghāṭiyo dātabbā, dhovitvā patto saudako dātabbo. ettā-
vatā nivattissatīti āsanaṃ paññāpetabbaṃ, pādodakaṃ pāda-
pīṭhaṃ pādakathalikaṃ upanikkhipitabbaṃ, paccuggantvā
pattacīvaraṃ paṭiggahetabbaṃ, paṭinivāsanaṃ dātabbaṃ,
nivāsanaṃ paṭiggahetabbaṃ. sace cīvaraṃ sinnaṃ hoti,
muhuttaṃ uṇhe otāpetabbaṃ, na ca uṇhe cīvaraṃ nidahi-
tabbaṃ. cīvaraṃ saṃharitabbaṃ. cīvaraṃ saṃharantena
caturaṅgulaṃ kaṇṇaṃ ussāretvā cīvaraṃ saṃharitabbaṃ mā
majjhe bhaṅgo ahosīti. obhoge kāyabandhanaṃ kātabbaṃ.
sace piṇḍapāto hoti saddhivihāriko ca bhuñjitukāmo hoti,
udakaṃ datvā piṇḍapāto upanāmetabbo. ||4|| saddhivihāriko
pāniyena pucchitabbo. bhuttāvissa udakaṃ datvā pattaṃ
paṭiggahetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena dho-
vitvā vodakaṃ katvā muhuttaṃ uṇhe otāpetabbo, na ca uṇhe
patto nidahitabbo. pattacīvaraṃ nikkhipitabbaṃ. pattaṃ
nikkhipantena ekena hatthena pattaṃ gahetvā ekena hatthena

[page 229]
VIII. 12. 5-8.] CULLAVAGGA. 229
heṭṭhāmañcaṃ vā heṭṭhāpīṭhaṃ vā parāmasitvā patto nikkhi-
pitabbo, na ca anantarahitāya bhūmiyā patto nikkhipitabbo.
cīvaraṃ nikkhipantena ekena hatthena cīvaraṃ gahetvā
ekena hatthena cīvaravaṃsaṃ vā cīvararajjuṃ vā pamajjitvā
pārato antaṃ orato bhogaṃ katvā cīvaraṃ nikkhipitabbaṃ.
saddhivihārikamhi vuṭṭhite āsanaṃ uddharitabbaṃ, pādoda-
kaṃ pādapīṭhaṃ pādakathalikaṃ paṭisāmetabbaṃ. sace so
deso uklāpo hoti, so deso sammajjitabbo. ||5|| sace saddhivi-
hāriko nahāyitukāmo hoti, nahānaṃ paṭiyādetabbaṃ. sace
sītena attho hoti, sītaṃ paṭiyādetabbaṃ. sace uṇhena attho
hoti, uṇhaṃ paṭiyādetabbaṃ. sace saddhivihāriko jantāgha-
raṃ pavisitukāmo hoti, cuṇṇaṃ sannetabbaṃ, mattikā teme-
tabbā, jantāgharapīṭhaṃ ādāya gantvā jantāgharapīṭhaṃ
datvā cīvaraṃ paṭiggahetvā ekamantaṃ nikkhipitabbaṃ,
cuṇṇaṃ dātabbaṃ, mattikā dātabbā. sace ussahati, jantā-
gharaṃ pavisitabbaṃ. jantāgharaṃ pavisantena mattikāya
mukhaṃ makkhetvā purato ca pacchato ca paṭicchādetvā
jantāgharaṃ pavisitabbaṃ. ||6|| na there bhikkhū anupa-
khajja nisīditabbaṃ, na navā bhikkhū āsanena paṭibāhitabbā.
jantāghare saddhivihārikassa parikammaṃ kātabbaṃ. jantā-
gharā nikkhamantena jantāgharapīṭhaṃ ādāya purato ca
pacchato ca paṭicchādetvā jantāgharā nikkhamitabbaṃ.
udake pi saddhivihārikassa parikammaṃ kātabbaṃ. na-
hātena paṭhamataraṃ uttaritvā attano gattaṃ vodakaṃ
katvā nivāsetvā saddhivihārikassa gattato udakaṃ pamajji-
tabbaṃ, nivāsanaṃ dātabbaṃ, saṃghāṭi dātabbā, jantāghara-
pīṭhaṃ ādāya paṭhamataraṃ āgantvā āsanaṃ paññāpetabbaṃ,
pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipitabbaṃ.
saddhivihāriko pāniyena pucchitabbo. ||7|| yasmiṃ vihāre
saddhivihāriko viharati, sace so vihāro uklāpo hoti, sace
ussahati, sodhetabbo. vihāraṃ sodhentena paṭhamaṃ patta-
cīvaraṃ nīharitvā ekamantaṃ nikkhipitabbaṃ, --pe--,
sace ācamanakumbhiyā udakaṃ na hoti, ācamanakumbhiyā
udakaṃ āsiñcitabbaṃ. sace saddhivihārikassa anabhirati
uppannā hoti, upajjhāyena vūpakāsetabbā vūpakāsāpetabbā
dhammakathā vāssa kātabbā. sace saddhivihārikassa ku-
kkuccaṃ uppannaṃ hoti, upajjhāyena vinodetabbaṃ vinodā-
petabbaṃ dhammakathā vāssa kātabbā. sace saddhivihāri-

[page 230]
230 CULLAVAGGA [VIII. 12. 8-11.
kassa diṭṭhigataṃ uppannaṃ hoti, upajjhāyena vivecetabbaṃ
vivecāpetabbaṃ dhammakathā vāssa kātabbā. ||8|| sace
saddhivihāriko garudhammaṃ ajjhāpanno hoti parivāsāraho,
upajjhāyena ussukkaṃ kātabbaṃ kinti nu kho saṃgho
saddhivihārikassa parivāsaṃ dadeyyā 'ti. sace saddhivihā-
riko mūlāya paṭikassanāraho hoti, upajjhāyena ussukkaṃ
kātabbaṃ kinti nu kho saṃgho saddhivihārikaṃ mūlāya
paṭikasseyyā 'ti. sace saddhivihāriko mānattāraho hoti,
upajjhāyena ussukkaṃ kātabbaṃ kinti nu kho saṃgho
saddhivihārikassa mānattaṃ dadeyyā 'ti. sace saddhivihā-
riko abbhānāraho hoti, upajjhāyena ussukkaṃ kātabbaṃ
kinti nu kho saṃgho saddhivihārikaṃ abbheyyā 'ti. ||9||
sace saṃgho saddhivihārikassa kammaṃ kattukāmo hoti
tajjaniyaṃ vā nissayaṃ vā pabbājaniyaṃ vā paṭisāraṇiyaṃ
vā ukkhepaniyaṃ vā, upajjhāyena ussukkaṃ kātabbaṃ kinti
nu kho saṃgho saddhivihārikassa kammaṃ na kareyya
lahukāya vā pariṇāmeyyā 'ti. kataṃ vā pan'; assa hoti
saṃghena kammaṃ tajjaniyaṃ vā nissayaṃ vā pabbājaniyaṃ
vā paṭisāraṇiyaṃ vā ukkhepaniyaṃ vā, upajjhāyena ussukkaṃ
kātabbaṃ kinti nu kho saddhivihāriko sammāvatteyya lomaṃ
pāteyya netthāraṃ vatteyya, saṃgho taṃ kammaṃ paṭippa-
ssambheyyā 'ti. ||10|| sace saddhivihārikassa cīvaraṃ dhovi-
tabbaṃ hoti, upajjhāyena ācikkhitabbaṃ evaṃ dhoveyyāsīti,
ussukkaṃ vā kātabbaṃ kinti nu kho saddhivihārikassa cīva-
raṃ dhoviyethā 'ti. sace saddhivihārikassa cīvaraṃ kā-
tabbaṃ hoti, upajjhāyena ācikkhitabbaṃ evaṃ kareyyāsīti,
ussukkaṃ vā kātabbaṃ kinti nu kho saddhivihārikassa cīva-
raṃ kariyethā 'ti. sace saddhivihārikassa rajanaṃ paci-
tabbaṃ hoti, upajjhāyena ācikkhitabbaṃ evaṃ paceyyāsīti,
ussukkaṃ vā kātabbaṃ kinti nu kho saddhivihārikassa ra-
janaṃ paciyethā 'ti. sace saddhivihārikassa cīvaraṃ raji-
tabbaṃ hoti, upajjhāyena ācikkhitabbaṃ evaṃ rajeyyāsīti,
ussukkaṃ vā kātabbaṃ kinti nu kho saddhivihārikassa cīva-
raṃ rajiyethā 'ti. cīvaraṃ rajantena sādhukaṃ sampari-
vattakaṃ-samparivattakaṃ rajitabbaṃ na ca acchinne theve
pakkamitabbaṃ. sace saddhivihāriko gilāno hoti, yāvajīvaṃ
upaṭṭhātabbo, vuṭṭhānassa āgametabbaṃ. idaṃ kho bhi-

[page 231]
VIII. 12. 11-14.] CULLAVAGGA. 231
kkhave upajjhāyānaṃ saddhivihārikesu vattaṃ yathā upajjhā-
yehi saddhivihārikesu vattitabban ti. ||11||12||
dutiyabhāṇavāraṃ.
tena kho pana samayena antevāsikā ācariyesu na sammā-
vattanti . . . (=ch. 11. Instead of upajjhāya read ācariya;
instead of saddhivihārikā read antevāsika) . . . ||13||
tena kho pana samayena ācariyā antevāsikesu na sammā-
vattanti . . . (=ch. 12. Instead of upajjhāya, saddhivihā-
rika, read ācariya, antevāsika) . . . ||14||
vattakkhandhakaṃ niṭṭhitaṃ aṭṭhamaṃ.
imamhi khandhake vatthu pañcapaññāsa, vattaṃ cuddasa.
tassa uddānaṃ:
sahaupāhanachattā ca, oguṇṭhi, sīsaṃ, pāniyaṃ,
nābhivāde, na pucchanti, ahi, ujjhanti pesalā. |
omuñci, chattaṃ, khandhe ca, atarañ ca, paṭikkamaṃ,
pattacīvaraṃ nikkhipā, paṭirūpañ ca, pucchitā, |
asiñceyya, dhovitena, sukkhena all'; upāhanā,
vuḍḍho, navako puccheyya, ajjhāvutthañ ca, gocarā, |
sekhā, vaccā, pāni, pari, kattaraṃ, katikan tato,
kāla-muhutta-uklāpo, bhūmattharaṇā nīhare, |
paṭipāda-bhisibimbo, mañca-pīṭhañ ca, mallakaṃ
5 apassen', ulloka-kaṇṇā, gerukā-kāḷa, akatā, |
saṃkārañ ca, bhūmattharaṇaṃ, paṭipādakaṃ, {mañca
-pīṭhaṃ,}
bhisi, nisīdanaṃ, mallakaṃ, apassena ca, |
pattacīvaraṃ, bhūmi ca, pārantaṃ orabhogato,
puratthimā, pacchimā ca, uttarā, atha dakkhiṇā, |
sītuṇhe ca, divā rattiṃ, pariveṇañ ca, koṭṭhako,
upaṭṭhān', aggisālā ca, vattaṃ vaccakuṭīsu ca, |
pani-paribhojanikā, kumbhī ācamanesu ca,
anopamena paññattaṃ vattaṃ āgantukeh'; ime. |
n'; evāsanaṃ, na udakaṃ, na paccu, na ca pāniyaṃ,
10 nābhivāde, na paññape, ujjhāyanti ca pesalā. |
vuḍḍhāsanañ ca, udakaṃ, paccuggantvā ca, pāniyaṃ,
upāhane, ekamantaṃ, abhivāde ca, paññape, |

[page 232]
232 CULLAVAGGA.
vutthaṃ, gocara-sekho ca, ṭhānaṃ, pāniya-bhojani,
kattarā, katikaṃ, kālaṃ, navakassa nisinnake, |
abhivādaye, ācikkhe, yathā heṭṭhā tathā naye.
niddiṭṭhaṃ satthavāhena vattaṃ āvāsikeh'; ime. |
gamikā dāru-matti ca, vivaritvā, na pucchāya,
nassanti ca aguttañ ca, ujjhāyanti ca pesalā. |
paṭisāmetvā, thaketvā, āpucchitvā 'va pakkame,
15 bhikkhu vā sāmaṇero vā ārāmiko vā upāsako, |
pāsāṇakesu puñjaṃ, paṭisāme, thakeyya ca,
ussahati, ussukkaṃ vā, anovasse tath'; eva ca, |
sabbe ovassati gāmaṃ, ajjhokāse tath'; eva ca,
app ev'; aṅgāni seseyyuṃ: vattaṃ gamikabhikkhunā. |
nānumodanti, therena, ohāya, catupañcahi,
vaccito mucchito āsi: vattā anumodanesu 'me. |
chabbaggiyā dunnivatthā, atho pi ca dupārutā,
anākappā ca, vokkamma, there ca anupakhajjane, |
nave bhikkhū ca, saṃghāṭi, ujjhāyanti ca pesalā.
20 timaṇḍalaṃ nivāsetvā, kāya-saguṇa-gaṇṭhikā, |
na vokkamma, paṭicchannaṃ, susaṃvut', okkhittacakkhu,
ukkhittojjhaggikā, saddo, tayo c'; eva pacālanā, |
khambh', oguṇṭhi, ukkuṭikā, paṭicchannaṃ, susaṃvuto,
ukkhittacittā, ujjhaggi, appasaddā, tayo calā, |
khambh', oguṇṭhi, pallatthi ca, anupakhajja, nāsane,
uttaritvā na, udake, nīcaṃ katvā, na siñciyā |
paṭi-sāmante saṃghāṭi, odane ca paṭiggahe,
sūpaṃ, uttaribhaṅgena, sabbesaṃ, samatitti ca, |
sakkaccaṃ, pattasaññī ca, sapadānañ ca, sūpakaṃ,
25 na thūpato, paṭicchāde, viññatt', ujjhānasaññinā, |
mahanta-maṇḍala-dvāraṃ, sabbahattho, na byāhare,
ukkhepo, chedanā, gaṇḍa-dhūna-sitthāvakārakaṃ, |
jivhānicchārakañ c'; eva, capucapu, surusuru,
hattha-patt'; -oṭṭhanillehaṃ, sāmisena paṭiggaho, |
yāva na sabbe, udake, nīcaṃ katvā, na siñciyaṃ
paṭi-sāmantaṃ saṃghāṭi, nīcaṃ katvā chamāya ca, |
sasitthakaṃ, nivattante, supaṭicchannaṃ, ukkuṭi:
dhammarājena paññattaṃ idaṃ bhattaggavattanaṃ. |
dunnivatthā, anākappā, asallakkhe ca, sahasā,
30 dūre, acca, ciraṃ, lahuṃ, tath'; eva piṇḍacārike. |

[page 233]
CULLAVAGGA. 233
paṭicchannena gaccheyya, susaṃvut', okkhittacakkhu,
ukkhittojjhaggikā, saddo, tayo c'; eva pacālanā, |
khambh', oguṇṭhi, ukkuṭikā, sallakkhetvā ca, sahasā,
dūre, acca, ciraṃ, lahuṃ, āsanakaṃ, kaṭacchukā, |
bhājanaṃ vā ṭhapeti ca, uccāretvā paṇāmetvā
paṭiggahe, na ulloke, sūpesu pi tath'; eva taṃ, |
bhikkhu saṃghāṭiyā chāde, paṭicchanneva gacchiyaṃ,
saṃvut', okkhittacakkhu ca, ukkhitt', ujjhaggikāya cā, |
appasaddo, tayo cālā, khambh', oguṇṭhika-ukkuṭi,
paṭham'; āsan', avakkāra, pāniyaṃ, paribhojani,
35 pacchā kaṅkhati bhuñjeyya, opilāpeyya, uddhare, |
paṭisāmeyya, sammajje, rittaṃ tucchaṃ upaṭṭhaye,
hatthivikāre, bhindeyya: vattaṃ ca piṇḍapātike. |
pāni, pari, aggi, 'raṇi, nakkhatta-disa-corā ca,
sabbaṃ n'; atthīti koṭṭetvā, patt', aṃse, cīvaraṃ tato, |
idāni, aṃse laggetvā, timaṇḍalaṃ, parimaṇḍalaṃ,
yathā piṇḍacārivattaṃ naye araññakesu pi; |
patt', aṃse, cīvaraṃ, sīse, ārohitvā ca, pāniyaṃ,
paribhojanikā, aggi, araṇi cāpi, kattari, |
nakkhattaṃ, sappadesaṃ vā, disāpi kusalo bhave:
40 satthuttamena paññattaṃ vattaṃ āraññakesu 'me. |
ajjhokāse, okiriṃsu, ujjhāyanti ca pesalā.
sace vihāro uklāpo, paṭhamaṃ pattacīvaraṃ, |
bhisibimbohanaṃ, mañcaṃ, pīṭhañ ca, kheḷamallakaṃ,
apassen'; -āloka-kaṇṇā, gerukaṃ, kāḷaṃ, ākataṃ, |
{saṃkāra-bhikkhusāmantā,} senā, vihāra-pāniyaṃ,
paribhojanasāmantā, paṭivāte ca aṅgaṇe, |
adhovāte, attharaṇaṃ, paṭipādaka-mañco ca,
pīṭhaṃ, bhisi, nisīdanaṃ, mallakaṃ, apassena ca, |
pattacīvara-bhūmi ca, pārantaṃ, orabhogato,
45 puratthimā ca, pacchimā, uttarā, atha dakkhiṇā, |
sītuṇhe ca, divā rattiṃ, pariveṇañ ca, koṭṭhako,
upaṭṭhān', aggisālā ca, vaccakuṭī ca, pāniyaṃ, |
ācamakumbhī, vuḍḍhe ca, uddesa-paripucchanā, sajjhā,
dhammo, padīpañ ca, vijjhāpe, na vivare, na pi thake, |
yena vuḍḍho parivatti, kaṇṇena pi na ghaṭṭaye:
paññapesi mahāvīro vattaṃ senāsanesu taṃ. |
nivāriyamānā, dvāraṃ, mucchit', ujjhanti pesalā.

[page 234]
234 CULLAVAGGA.
chārikaṃ chaḍḍaye, jantā, paribhaṇḍaṃ tath'; eva ca, |
pariveṇa-koṭṭhake, sālā, cuṇṇa-mattika-doṇikā,
50 mukhaṃ, purato, na there, na nave, ussahati sace, |
purato, upari, maggo, cikkhallaṃ, matti, pīṭhakaṃ,
vijjhāpetvā ca, pakkame: vattaṃ jantāgharesu 'me. |
nācameti. yathāvuḍḍhaṃ, paṭipāṭi ca, sahasā,
uppajji, nitthuno, kaṭṭhaṃ, vaccaṃ, passāva-kheḷakaṃ, |
pharusā, kūpa-sahasā, ubbhajjhi, capu, sethena,
bahi anto ca ukkāse, rajju, ataramānañ ca, |
sahasā, ubbhajjitvāna, nitthune, kaṭṭha, vaccañ ca,
passāvā-kheḷa-pharusā, kūpañ ca, vaccapāduke, |
nātisahasā, ubbhajji, pādukāya, capucapu,
55 na sesaye, na paṭicchāde, uhana-pidharena ca, |
vaccakuṭī. paribhaṇḍaṃ, pariveṇañ ca, koṭṭhako,
ācamane ca udakaṃ: vattaṃ vaccakuṭīsu 'me. |
upāhanā, dantakaṭṭha-mukhodakañ ca, āsanaṃ,
yāgu, udakaṃ, dhovitvā, uddhār', uklāpa-gāma ca, |
nivāsanā, kāyabandhanā, saguṇaṃ, pattasodakaṃ,
pacchā, timaṇḍalo c'; eva, parimaṇḍala-bandhanaṃ, |
saguṇaṃ, dhovitvā, pacchā, nātidūre, paṭiggahe,
bhaṇamānassa, āpatti, paṭhamaṃ gantvāna, āsanaṃ, |
udakaṃ, pīṭha-kathali, paccuggantvā, nivāsanaṃ,
60 otāpe, nidahi, bhaṅgo, obhoge, bhuñjitu, name, |
pāniyaṃ, udakaṃ, nīcaṃ, muhuttaṃ, na ca nidahe,
pattacīvara-bhūmi ca, pārantaṃ orabhogato, |
uddhare, paṭisāme ca, uklāpo ca, nahāyituṃ,
sītaṃ, uṇhaṃ, jantāgharaṃ, cuṇṇaṃ, mattika-piṭṭhito, |
pīṭhañ ca, cīvaraṃ, cuṇṇaṃ, mattik', ussahati, mukhaṃ,
purato, there, na c'; eva, parikammañ ca, nikkhame, |
purato, udake, nhāte nivāsetvā, upajjhāya,
nivāsanañ ca, saṃghāṭi, pīṭhakaṃ, āsanena ca, |
pādo. pīṭhaṃ, kathaliñ ca, pāniy', uddesa-pucchanā,
65 uklāpaṃ su sodheyya, paṭhamaṃ pattacīvaraṃ, |
nisīdanapaccattharaṇaṃ, bhisibimbohanāni ca,
mañco, pīṭhaṃ, paṭipādaṃ, mallakaṃ, apassena ca, |
bhumma-santāna-āloka-geruka-kāḷa-akatā,
bhummatthara-paṭipādā, mañco, pīṭhaṃ, bimbohanaṃ, |
nisīdattharaṇaṃ, kheḷa-apasse, pattacīvaraṃ,

[page 235]
CULLAVAGGA. 235
puratthimā, pacchimā c'; eva, uttarā, atha dakkhiṇā, |
sītuṇhañ ca, divā rattiṃ, pariveṇañ ca, koṭṭhako,
upaṭṭhān', aggisālā ca, vacca-pāniya-bhojani, |
ācamanaṃ, anabhirati, kukkuccaṃ, diṭṭhi ca, garu,
70 mūla-mānatta-abbhānaṃ, tajjaniyaṃ, niyasakaṃ, |
pabbajā, paṭisāraṇi, ukkhepañ ca, kataṃ yadi,
dhove, kātabba-rajañ ca, raje, samparivattakaṃ, |
pattañ ca, cīvarañ cāpi, parikkhārañ ca, chedanaṃ,
parikammaṃ, veyyāvaccaṃ, pacchā, piṇḍaṃ, pavīsanaṃ, |
na susānaṃ, disā c'; eva, yāvajīvaṃ upaṭṭhahe:
saddhivihāriken'; etaṃ vatt'; ; upajjhāyaken'; ime: |
ovāda-sāsan'; -uddesā pucchā, pattañ ca, cīvaraṃ,
parikkhāra-gilāno ca, na pacchāsamaṇo sāve. |
upajjhāyesu yā vattā evaṃ ācariyesu pi,
75 saddhivihārike vattā tath'; eva antevāsike. |
āgantukesu yā vattā, puna āvāsikesu ca,
gamikā, 'numodanikā, bhattagge, piṇḍapātike, |
araññakesu yaṃ vattaṃ, yaṃ ca senāsanesu pi,
jantāghare, {vaccakuṭī,} upajjhā-saddhivihārike, |
ācariyesu yaṃ vattaṃ, tath'; eva antevāsike.
ekūnavīsati vatthu vuttā soḷasakhandhake. |
vattaṃ aparipūranto na sīlaṃ paripūrati,
asuddhasīlo duppañño cittekaggaṃ na vindati, |
vikkhittacitto nekaggo sammā dhammaṃ na passati,
80 apassamāno saddhammaṃ dukkhā na parimuccati. |
yaṃ vattaṃ paripūranto sīlaṃ pi paripūrati,
visuddhasīlo sappañño cittekaggaṃ pi vindati, |
avikkhittacitto ekaggo sammā dhammaṃ pi passati,
sampassamāno saddhammaṃ dukkhā so parimuccati: |
tasmā hi vattaṃ pūreyya jinaputto vicakkhaṇo
ovādaṃ buddhaseṭṭhassa, tabo nibbānam ehiti. |

[page 236]
236
CULLAVAGGA.
IX.
Tena samayena buddho bhagavā Sāvatthiyaṃ viharati
Pubbārāme Migāramātu pāsāde. tena kho pana sam-
ayena bhagavā tadah'; uposathe bhikkhusaṃghaparivuto ni-
sinno hoti. atha kho āyasmā Ānando abhikkantāya rattiyā
nikkhante paṭhame yāme uṭṭhāyāsanā ekaṃsaṃ uttarā-
saṅgaṃ karitvā yena bhagavā ten'; añjalim paṇāmetvā bha-
gavantaṃ etad avoca: abhikkantā bhante ratti, nikkhanto
paṭhamo yāmo, ciranisinno bhikkhusaṃgho, uddisatu bhante
bhagavā bhikkhūnaṃ pātimokkhan ti. evaṃ vutte bhagavā
tuṇhī ahosi. dutiyam pi kho āyasmā Ānando abhikkantāya
rattiyā nikkhante majjhime yāme uṭṭhāyāsanā ekaṃsaṃ . . .
nikkhanto majjhimo yāmo, ciranisinno . . . pātimokkhan ti.
dutiyam pi kho bhagavā tuṇhī ahosi. tatiyam pi kho
āyasmā Ānando abhikkantāya rattiyā nikkhante pacchime
yāme uddhate aruṇe nandimukhiyā rattiyā uṭṭhāyāsanā
ekaṃsaṃ . . . nikkhanto pacchimo yāmo uddhataṃ aruṇaṃ
nandimukhī ratti, ciranisinno . . . pātimokkhan ti. apari-
suddhā Ānanda parisā 'ti. ||1|| atha kho āyasmato Mahā-
moggallānassa etad ahosi: kan nu kho bhagavā pugga-
laṃ sandāya evam āha: aparisuddhā Ānanda parisā 'ti.
atha kho āyasmā Mahāmoggallāno sabbāvantaṃ bhikkhu-
saṃghaṃ cetasā ceto paricca manas'; ākāsi. addasā kho
āyasmā Mahāmoggallāno taṃ puggalaṃ dussīlaṃ pāpa-
dhammaṃ asucisaṃkassarasamācāraṃ paṭicchannakamman-
taṃ assamaṇaṃ samaṇapaṭiññaṃ abrahmacāriṃ brahmacāri-
paṭiññaṃ antopūtiṃ avassutaṃ kasambukajātaṃ majjhe bhi-
kkhusaṃghassa nisinnaṃ, disvāna yena so puggalo ten'

[page 237]
IX. 1. 1-3.] CULLAVAGGA. 237
upasaṃkami, upasaṃkamitvā taṃ puggalaṃ etad avoca:
uṭṭhehi āvuso, diṭṭho 'si bhagavatā, n'; atthi te bhikkhūhi
saddhiṃ saṃvāso 'ti. evaṃ vutte so puggalo tuṇhī ahosi.
dutiyam pi kho āyasmā Mahāmoggallāno taṃ puggalaṃ etad
avoca: uṭṭhehi . . . saṃvāso 'ti. dutiyam pi kho so puggalo
tuṇhī ahosi. tatiyam pi kho āyasmā Mahāmoggallāno taṃ
puggalaṃ etad avoca: uṭṭhehi . . . saṃvāso 'ti. tatiyam
pi kho so puggalo tuṇhī ahosi. atha kho āyasmā Mahā-
moggallāno taṃ puggalaṃ bāhāyaṃ gahetvā bahi dvāra-
koṭṭhakā nikkhāmetvā sucighaṭikaṃ datvā yena bhagavā
ten'; upasaṃkami, upasaṃkamitvā bhagavantaṃ etad avoca:
nikkhāmito so bhante puggalo mayā, parisuddhā parisā,
uddisatu bhante bhagavā bhikkhūnaṃ pātimokkhan ti.
acchariyaṃ Moggallāna abbhutaṃ Moggallāna, yāva bāhā-
gahaṇāpi nāma so moghapuriso āgamessatīti. ||2||
atha kho bhagavā bhikkhū āmantesi: aṭṭh'; ime bhikkhave
mahāsamudde acchariyā abbhutā dhammā ye disvā-disvā
asurā mahāsamudde abhiramanti. katame aṭṭha. mahāsa-
muddo bhikkhave anupubbaninno anupubbapoṇo anupubba-
pabbhāro na āyataken'; eva papāto. yam pi bhikkhave ma-
hāsamuddo anupubbaninno anupubbapoṇo anupubbapabbhāro
na āyataken'; eva papāto, ayaṃ bhikkhave mahāsamudde
paṭhamo acchariyo abbhuto dhammo yaṃ disvā-disvā asurā
mahāsamudde abhiramanti. puna ca paraṃ bhikkhave ma-
hāsamuddo ṭhitadhammo velaṃ nātivattati. yam pi bhi-
kkhave mahāsamuddo ṭhitadhammo velaṃ nātivattati, ayaṃ
bhikkhave mahāsamudde dutiyo . . . abhiramanti. puna ca
paraṃ bhikkhave mahāsamuddo na matena kuṇapena saṃvas-
ati, yaṃ hoti mahāsamudde mataṃ kuṇapaṃ taṃ khippaṃ
ñeva tīraṃ vāheti thalaṃ {ussādeti}. yaṃ pi bhikkhave
mahāsamuddo na matena kuṇapena saṃvasati, yaṃ hoti
mahāsamudde mataṃ kuṇapaṃ . . . {ussādeti}, ayaṃ bhi-
kkhave mahāsamudde tatiyo . . . abhiramanti. puna ca
paraṃ bhikkhave yā kāci mahānadiyo seyyath'; īdaṃ:
Gaṅgā Yamunā Aciravatī Sarabhū Mahī, tā mahā-
samuddaṃ pattā jahanti purimāni nāmagottāni mahāsamuddo
tv eva saṃkhaṃ gacchanti. yam pi bhikkhave yā kāci
mahānadiyo . . . gacchanti, ayaṃ bhikkhave mahāsamudde

[page 238]
238 CULLAVAGGA. [IX. 1. 3-4.
catuttho . . . abhiramanti. puna ca paraṃ bhikkhave
yā ca loke savantiyo mahāsamuddaṃ appenti yā ca anta-
likkhā dhārā papatanti na tena mahāsamuddassa ūnattaṃ
vā pūrattaṃ vā puññāyati. yam pi bhikkhave yā ca loke
. . . paññāyati, ayaṃ bhikkhave mahāsamudde pañcamo . . .
abhiramanti. puna ca paraṃ bhikkhave mahāsamuddo eka-
raso loṇaraso. yam pi bhikkhave mahāsamuddo ekaraso
loṇaraso, ayaṃ bhikkhave mahāsamudde chaṭṭho . . . abhi-
ramanti. puna ca paraṃ bhikkhave mahāsamuddo bahura-
tano anekaratano, tatr'; imāni ratanāni seyyath'; īdaṃ: muttā
maṇi veḷuriyo saṅkho silā pavāḷaṃ rajataṃ jātarūpaṃ
lohitaṅko masāragallaṃ. yam pi bhikkhave mahāsamuddo
bahuratano . . . masāragallaṃ, ayaṃ bhikkhave mahāsa-
mudde sattamo . . . abhiramanti. puna ca paraṃ bhi-
kkhave mahāsamuddo mahataṃ bhūtānaṃ āvāso, tatr'; ime
bhūtā: timi timiṃgalo timitimiṃgalo asurā nāgā gandhabbā,
santi mahāsamudde yojanasatikāpi attabhāvā dviyojanasati-
kāpi attabhāvā tiyojanasatikāpi attabhāvā catuyojanasatikāpi
attabhāvā pañcayojanasatikāpi attabhāvā. yam pi bhikkhave
mahāsamuddo mahataṃ bhūtānaṃ . . . attabhāvā, ayaṃ
bhikkhave mahāsamudde aṭṭhamo . . . abhiramanti. ime kho
bhikkhave mahāsamudde aṭṭha acchariyā abbhutā dhammā
ye disvā-disvā asurā mahāsamudde abhiramanti. ||3||
evam eva kho bhikkhave imasmiṃ dhammavinaye aṭṭha
acchariyā abbhutā dhammā ye disvā-disvā bhikkhū imasmiṃ
dhammavinaye abhiramanti. katame aṭṭha. seyyathāpi bhi-
kkhave mahāsamuddo anupubbaninno anupubbapoṇo anu-
pubbapabbhāro na āyataken'; eva pāpato, evam eva kho bhi-
kkhave imasmiṃ dhammavinaye anupubbasikkhā anupubba-
kiriyā anupubbapaṭipadā na āyataken'; eva aññāpaṭivedho.
yam pi bhikkhave imasmiṃ dhammavinaye anupubbasikkhā
. . . aññāpaṭivedho ayaṃ bhikkhave imasmiṃ dhamma-
vinaye paṭhamo acchariyo abbhuto dhammo yaṃ disvā-disvā
bhikkhū imasmiṃ dhammavinaye abhiramanti. seyyathāpi
bhikkhave mahāsamuddo ṭhitadhammo velaṃ nātivattati,
evam eva kho bhikkhave yaṃ mayā sāvakānaṃ sikkhāpadaṃ
paññattaṃ taṃ mama sāvakā jīvitahetu pi nātikkamanti.
yam pi bhikkhave mayā sāvakānaṃ sikkhāpadaṃ paññattaṃ

[page 239]
IX. 1. 4.] CULLAVAGGA. 239
taṃ mama sāvakā jīvitahetu pi nātikkamanti, ayaṃ bhi-
kkhave imasmiṃ dhammavinaye dutiyo . . . abhiramanti.
seyyathāpi bhikkhave mahāsamuddo na matena kuṇapena
saṃvasati yaṃ hoti mahāsamudde mataṃ kuṇapaṃ taṃ
khippaṃ ñeva tīraṃ vāheti thalaṃ {ussādeti}, evam eva kho
bhikkhave yo so puggalo dussīlo pāpadhammo asucisaṃkassa-
rasamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño
abrahmacārī brahmacāripaṭiñño antopūti avassuto kasambu-
kajāto, na tena saṃgho saṃvasati khippaṃ eva ca naṃ
sannipatitvā ukkhipati, kiñ cāpi so hoti majjhe bhikkhu-
saṃghassa nisinno atha kho so ārakā 'va saṃghamhā saṃgho
ca tena. yam pi bhikkhave yo so puggalo dussīlo . . .
saṃgho ca tena, ayaṃ bhikkhave imasmiṃ dhammavinaye
tatiyo . . . abhiramanti. seyyathāpi bhikkhave yā kāci
mahānadiyo seyyath'; īdaṃ: Gaṅgā Yamunā Aciravatī Sa-
rabhū Mahī tā mahāsamuddaṃ pattā jahanti purimāni nāma-
gottāni mahāsamuddo tv eva saṃkhaṃ gacchanti, evam eva
kho bhikkhave cattāro 'me vaṇṇā khattiyā brāhmaṇā vessā
suddā te tathāgatappavedite dhammavinaye agārasmā anagā-
riyaṃ pabbajitvā jahanti purimāni nāmagottāni samaṇā
Sakyaputtiyā tv eva saṃkhaṃ gacchanti, yaṃ pi bhikkhave
cattāro 'me vaṇṇā . . . saṃkhaṃ gacchanti, ayaṃ bhikkhave
imasmiṃ dhammavinaye catuttho . . . abhiramanti. seyya-
thāpi bhikkhave yā ca loke savantiyo mahāsamuddaṃ
appenti yā ca antalikkhā dhārā papatanti na tena mahāsa-
muddassa ūnattaṃ vā pūrattaṃ vā paññāyati, evam eva kho
bhikkhave bahū ce pi bhikkhū anupādisesāya nibbānadhātuyā
parinibbāyanti na tena nibbānadhātuyā ūnattaṃ vā pūrattaṃ
vā paññāyati. yam pi bhikkhave bahū ce pi . . . pūrattaṃ
vā paññāyati, ayaṃ bhikkhave imasmiṃ dhammavinaye
pañcamo . . . abhiramanti. seyyathāpi bhikkhave mahā-
samuddo ekaraso loṇaraso, evam eva kho bhikkhave ayaṃ
dhammavinayo ekaraso vimuttiraso. yam pi bhikkhave ayaṃ
dhammavinayo ekaraso vimuttiraso, ayaṃ bhikkhave imasmiṃ
dhammavinaye chaṭṭho . . . abhiramanti. seyyathāpi bhi-
kkhave mahāsamuddo bahuratano anekaratano, tatr'; imāni
ratanāni seyyath'; īdaṃ: muttā maṇi veḷuriyo saṅkho silā
pavāḷaṃ rajataṃ jātarūpaṃ lohitaṅko masāragallaṃ, evam

[page 240]
240 CULLAVAGGA. [IX. 1. 4-2.
eva kho bhikkhave ayaṃ dhammavinayo bahuratano aneka-
ratano, tatr'; imāni ratanāni seyyath'; īdaṃ: cattāro sati-
paṭṭhānā cattāro sammappadhānā cattāro iddhipādā pañc'
indriyāni pañca balāni satta bojjhaṅgāni ariyo aṭṭhaṅgiko
maggo. yam pi bhikkhave ayaṃ dhammavinayo bahuratano
. . . ariyo aṭṭhaṅgiko maggo, ayaṃ bhikkhave imasmiṃ
dhammavinaye sattamo . . . abhiramanti. seyyathāpi bhi-
kkhave mahāsamuddo mahataṃ bhūtānaṃ āvāso, tatr'; ime
bhūtā: timi timiṃgalo timitimiṃgalo asurā nāgā gandhabbā,
santi mahāsamudde yojanasatikāpi attabhāvā dviyojanasati-
kāpi attabhāvā tiyojanasatikāpi attabhāvā catuyojanasatikāpi
attabhāvā pañcayojanasatikāpi attabhāvā, evam eva kho bhi-
kkhave ayaṃ dhammavinayo mahataṃ bhūtānaṃ āvāso, tatr'
ime bhūtā: sotāpanno sotāpattiphalasacchikiriyāya paṭipanno
sakadāgāmī sakadāgāmiphalasacchikiriyāya paṭipanno anā-
gāmī anāgāmiphalasacchikiriyāya paṭipanno arahā arahattāya
paṭipanno. yam pi bhikkhave ayaṃ dhammavinayo maha-
taṃ bhūtānaṃ . . . arahattāya paṭipanno, ayaṃ bhikkhave
imasmiṃ dhammavinaye aṭṭhamo . . . abhiramanti. ime
kho bhikkhave imasmiṃ dhammavinaye aṭṭha acchariyā
abbhutā dhammā ye disvā-disvā bhikkhū imasmiṃ dhamma-
vinaye abhiramantīti. atha kho bhagavā etam atthaṃ vid-
itvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:
channam ativassati, vivaṭaṃ nātivassati:
tasmā channaṃ vivaretha, evan taṃ nātivassatīti. ||4||1||
atha kho bhagavā bhikkhū āmantesi: na dān'; āhaṃ bhi-
kkhave itoparaṃ uposathaṃ karissāmi pātimokkhaṃ uddis-
issāmi, tumheva dāni bhikkhave itoparaṃ uposathaṃ ka-
reyyātha pātimokkhaṃ uddiseyyātha. aṭṭhānam etaṃ bhi-
kkhave anavakāso yaṃ tathāgato aparisuddhāya parisāya
uposathaṃ kareyya pātimokkhaṃ uddiseyya. na ca bhi-
kkhave sāpattikena pātimokkhaṃ sotabbaṃ. yo suṇeyya,
āpatti dukkaṭassa. anujānāmi bhikkhave yo sāpattiko pāti-
mokkhaṃ suṇāti tassa pātimokkhaṃ ṭhapetuṃ. evañ
ca pana bhikkhave ṭhapetabbaṃ: tadah'; uposathe cātuddase
vā pannarase vā tasmiṃ puggale sammukhībhūte saṃgha-

[page 241]
IX. 2-3. 3.] CULLAVAGGA. 241
majjhe udāharitabbaṃ: suṇātu me bhante saṃgho. itthannā-
mo puggalo sāpattiko, tassa pātimokkhaṃ ṭhapemi na tasmiṃ
sammukhībhūte pātimokkhaṃ uddisitabban ti: ṭhapitaṃ hoti
pātimokkhan ti. ||2||
tena kho pana samayena chabbaggiyā bhikkhū n'; amhe
koci jānātīti sāpattikā 'va pātimokkhaṃ suṇanti. therā bhi-
kkhū paracittaviduno bhikkhūnaṃ ārocenti: itthannāmo ca
itthannāmo ca āvuso chabbaggiyā bhikkhū n 'amhe koci
jānātīti sāpattikā 'va pātimokkhaṃ suṇantīti. assosuṃ kho
chabbaggiyā bhikkhū: therā kira bhikkhū paracittaviduno
amhe bhikkhūnaṃ ārocenti: itthannāmo ca itthannāmo ca
āvuso chabbaggiyā bhikkhū n'; amhe koci jānātīti sāpattikā
'va pātimokkhaṃ suṇantīti. te pur'; amhākaṃ pesalā bhi-
kkhū pātimokkhaṃ ṭhapentīti paṭigacc'; eva suddhānaṃ bhi-
kkhūnaṃ anāpattikānaṃ avatthusmiṃ akāraṇe pātimokkhaṃ
ṭhapenti. ye te bhikkhū appicchā te ujjhāyanti khīyanti
vipācenti: kathaṃ hi nāma chabbaggiyā bhikkhū suddhā-
naṃ bhikkhūnaṃ anāpattikānaṃ avatthusmiṃ akāraṇe pāti-
mokkhaṃ ṭhapessantīti. atha kho te bhikkhū bhagavato
etam atthaṃ ārocesuṃ. saccaṃ kira bhikkhave chabbaggiyā
bhikkhū suddhānaṃ . . . ṭhapentīti. saccaṃ bhagavā. vi-
garahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: na bhi-
kkhave suddhānaṃ bhikkhūnaṃ anāpattikānaṃ avatthusmiṃ
akāraṇe pātimokkhaṃ ṭhapetabbaṃ. yo ṭhapeyya, āpatti
dukkaṭassa. ||1||
ekaṃ bhikkhave adhammikaṃ pātimokkhaṭhapanaṃ
ekaṃ dhammikaṃ. dve adhammikāni pātimokkhaṭhapanāni
dve dhammikāni. tīṇi adhammikāni pātimokkhaṭhapanāni
tīṇi dhammikāni. cattāri . . . pañca . . . cha . . . satta
aṭṭha . . . nava . . . dasa adhammikāni pātimokkhaṭhapa-
nāni dasa dhammikāni. ||2||
katamaṃ ekaṃ adhammikaṃ pātimokkhaṭhapanaṃ. amū-
likāya sīlavipattiyā pātimokkhaṃ ṭhapeti, idaṃ ekaṃ adham-
mikaṃ pātimokkhaṭhapanaṃ. katamaṃ ekaṃ dhammikaṃ
pātimokkhaṭhapanaṃ. samūlikāya sīlavipattiyā pātimokkhaṃ
ṭhapeti. idaṃ ekaṃ dhammikaṃ pātimokkhaṭhapanaṃ. ka-
tamāni dve adhammikāni pātimokkhaṭhapanāni. amūlikāya

[page 242]
242 CULLAVAGGA. [IX. 3. 3.
sīlavipattiyā pāt. ṭhapeti, amūlikāya ācāravipattiyā pāt. ṭh.,
imāni dve . . .; katamāni dve dhammikāni pātimokkhaṭha-
panāni. samūlikāya sīlavipattiyā pāt. ṭh., samūlikāya ācāra-
vipattiyā pāt. ṭh., imāni dve . . .; katamāni tīṇi adhammi-
kāni pātimokkhaṭhapanāni. amūlikāya sīlavipattiyā pāt. ṭh.,
amūlikāya ācāravipattiyā pāt. ṭh., amūlikāya diṭṭhivipattiyā
pāt. ṭh., imāni tīṇi . . .; katamāni tīṇi dhammikāni pāti-
mokkhaṭhapanāni. samūlikāya . . . diṭṭhivipattiyā pāt.
ṭh., imāni tīṇi . . .; katamāni cattāri adhammikāni pāti-
mokkhaṭhapanāni. amūlikāya sīlavipattiyā pāt. ṭh., amūli-
kāya ācāravipattiyā pāt. ṭh., amūlikāya diṭṭhivipattiyā pāt.
ṭh., amūlikāya ājīvavipattiyā pāt. ṭh., imāni cattāri . . .;
katamāni cattāri dhammikāni pātimokkhaṭhapanāni. samū-
likāya . . . {ājīvavipattiyā} pāt. ṭh., imāni cattāri . . .; ka-
tamāni pañca adhammikāni pātimokkhaṭhapanāni. amūla-
kena pārājikena pāt. ṭh., amūlakena saṃghādisesena pāt. ṭh.,
amūlakena pācittiyena pāt. ṭh., amūlakena pāṭidesaniyena
pāt. ṭh., amūlakena dukkaṭena pāt. ṭh., imāni pañca . . .;
katamāni pañca dhammikāni pātimokkhaṭhapanāni. samū-
lakena pārājikena . . . samūlakena dukkaṭena pāt. ṭh., imāni
pañca . . .; katamāni cha adhammikāni pātimokkhaṭhapa-
nāni. amūlikāya sīlavipattiyā pāt. ṭh. akatāya, amūlikāya
sīlavipattiyā pāt. ṭh. katāya, amūlikāya ācāravipattiyā pāt.
ṭh. akatāya, amūlikāya ācāravipattiyā pāt. ṭh. katāya, amūli-
kāya diṭṭhivipattiyā pāt. ṭh. akatāya, amūlikāya diṭṭhivi-
pattiyā pāt. ṭh. katāya. imāni cha . . .; katamāni cha
dhammikāni pātimokkhaṭhapanāni. samūlikāya sīlavipattiyā
pāt. ṭhapeti akatāya . . . samūlikāya diṭṭhivipattiyā pāti-
mokkhaṃ ṭhapeti katāya. imāni cha . . .; katamāni satta
adhammikāni pātimokkhaṭhapanāni. amūlakena pārājikena
pāt. ṭh., amūlakena saṃghādisesena . . . thullaccayena . . .
pācittiyena . . . pāṭidesaniyena . . . dukkaṭena . . . amū-
lakena dubbhāsitena pāt. ṭh., imāni satta . . .; katamāni
satta dhammikāni pātimokkhaṭhapanāni. samūlakena pārā-
jikena . . . dubbhāsitena pāt. ṭh., imāni satta . . .; kata-
māni aṭṭha adhammikāni pātimokkhaṭhapanāni. amūlikāya
sīlavipattiyā pāt. ṭh. akatāya, amūlikāya sīlavipattiyā pāt. ṭh.
katāya, amūlikāya ācāravipattiyā pāt. ṭh. akatāya, amūlikāya

[page 243]
IX. 3. 3-4.] CULLAVAGGA. 243
ācāravipattiyā pāt. ṭh. katāya, amūlikāya diṭṭhivipattiyā pāt.
ṭh. akatāya, amūlikāya diṭṭhivipattiyā pāt. ṭh. katāya, amū-
likāya ājīvavipattiyā pāt. ṭh. akatāya, amūlikāya ājīvavi-
pattiyā pāt. ṭh. katāya. imāni aṭṭha . . .; katamāni aṭṭha
dhammikāni pātimokkhaṭhapanāni. samūlikāya sīlavipatti-
yā pāt. ṭh. akatāya . . . samūlikāya ājīvavipattiyā pāt. ṭh.
katāya. imāni aṭṭha . . .; katamāni nava adhammikāni
pātimokkhaṭhapanāni. amūlikāya sīlavipattiyā pāt. ṭh. aka-
tāya, amūlikāya sīlavipattiyā pāt. ṭh. katāya, amūlikāya
sīlavipattiyā pāt. ṭh. katākatāya, amūlikāya ācāravipattiyā
pāt. ṭh. akatāya . . . katāya . . . katākatāya, amūlikāya
diṭṭhivipattiyā pāt. ṭh. akatāya . . . katāya . . . katākatāya.
imāni nava . . .; katamāni nava dhammikani pātimokkha-
ṭhapanāni. samūlikāya sīlavipattiyā pāt. ṭh. akatāya . . .
samūlikāya diṭṭhivipattiyā pāt. ṭh. katākatāya. imāni nava
. . .; katamāni dasa adhammikāni pātimokkhaṭhapanāni.
na pārājiko tassaṃ parisāyaṃ nisinno hoti, na pārājikakathā
vippakatā hoti, na sikkhaṃ paccakkhātako tassaṃ parisāyaṃ
nisinno hoti, na sikkhaṃ paccakkhātakathā vippakatā hoti,
dhammikaṃ sāmaggiṃ upeti, na dhammikaṃ sāmaggiṃ
paccādiyati, na dhammikāya sāmaggiyā paccādānakathā
vippakatā hoti, na sīlavipattiyā diṭṭhasutaparisaṅkito hoti,
na ācāravipattiyā diṭṭhasutaparisaṅkito hoti, na diṭṭhivi-
pattiyā diṭṭhasutaparisaṅkito hoti. imāni dasa . . .; kata-
māni dasa dhammikāni pātimokkhaṭhapanāni. pārājiko
tassaṃ parisāyaṃ nisinno hoti, pārājikakathā vippakatā hoti,
sikkhaṃ paccakkhātako tassaṃ parisāyaṃ nisinno hoti,
sikkhaṃ paccakkhātakathā vippakatā hoti, dhammikaṃ sām-
aggiṃ na upeti, dhammikaṃ sāmaggiṃ paccādiyati, dham-
mikāya sāmaggiyā paccādānakathā vippakatā hoti, sīlavi-
pattiyā diṭṭhasutaparisaṅkito hoti, ācāravipattiyā diṭṭha-
sutaparisaṅkito hoti, diṭṭhivipattiyā diṭṭhasutaparisaṅkito
hoti. ||3||
kathaṃ pārājiko tassaṃ parisāyaṃ nisinno hoti. idha bhi-
kkhave yehi ākārehi yehi liṅgehi yehi nimittehi pārājikassa
dhammassa ajjhāpatti hoti tehi ākārehi tehi liṅgehi tehi
nimittehi bhikkhu bhikkhuṃ passati pārājikaṃ dhammaṃ
ajjhāpajjantaṃ, na h'; eva kho bhikkhu bhikkhuṃ passati

[page 244]
244 CULLAVAGGA. [IX. 3. 4-5.
pārājikaṃ dhammaṃ ajjhāpajjantaṃ, api c'; añño bhikkhu
bhikkhussa āroceti: itthannāmo āvuso bhikkhu pārājikaṃ
dhammaṃ ajjhāpanno 'ti, na h'; eva kho bhikkhu bhikkhuṃ
passati pārājikaṃ dhammaṃ ajjhāpajjantaṃ, nāpi añño bhi-
kkhu bhikkhussa āroceti: itthannāmo āvuso bhikkhu pārā-
jikaṃ dhammaṃ ajjhāpanno 'ti, api ca so 'va bhikkhussa
āroceti: ahaṃ āvuso pārājikaṃ dhammaṃ ajjhāpanno 'ti.
ākaṅkhamāno bhikkhave bhikkhu tena diṭṭhena tena sutena
tāya parisaṅkāya tadah'; uposathe cātuddase vā pannarase vā
tasmiṃ puggale sammukhībhūte saṃghamajjhe udāhareyya:
suṇātu me bhante saṃgho. itthannāmo puggalo pārāji-
kaṃ dhammaṃ ajjhāpanno, tassa pātimokkhaṃ ṭhapemi,
na tasmiṃ sammukhībhūte pātimokkhaṃ uddisitabban ti:
dhammikaṃ pātimokkhaṭhapanaṃ. bhikkhussa pātimokkhe
ṭhapite parisā vuṭṭhāti dasannaṃ antarāyānaṃ aññatarena,
rājantarāyena vā corantarāyena vā agyantar. vā udakantar.
vā manussantar. vā amanussantar. vā vāḷantar. vā siriṃsa-
pantar. vā jīvitantar. vā brahmacariyantarāyena vā. ākaṅkha-
māno bhikkhave bhikkhu tasmiṃ āvāse aññatarasmiṃ vā
āvāse tasmiṃ puggale sammukhībhūte saṃghamajjhe udā-
hareyya: suṇātu me bhante saṃgho. itthannāmassa pugga-
lassa pārājikakathā vippakatā, taṃ vatthuṃ avinicchitaṃ.
yadi saṃghassa pattakallaṃ, saṃgho taṃ vatthuṃ vinicchi-
neyyā 'ti. evañ ce taṃ labhetha icc etaṃ kusalaṃ, no ce
labhetha tadah'; uposathe cātuddase vā pannarase vā tasmiṃ
puggale sammukhībhūte saṃghamajjhe udāharitabbaṃ: su-
ṇātu me bhante saṃgho. itthannāmassa puggalassa pārāji-
kakathā vippakatā, taṃ vatthuṃ avinicchitaṃ, tassa pāti-
mokkhaṃ ṭhapemi, na tasmiṃ sammukhībhūte pātimokkhaṃ
uddisitabban ti: dhammikaṃ pātimokkhaṭhapanaṃ. ||4|| ka-
thaṃ sikkhaṃ paccakkhātako tassaṃ parisāyaṃ nisinno hoti.
idha bhikkhave yehi ākārehi yehi liṅgehi yehi nimittehi
sikkhā paccakkhātā hoti tehi ākārehi tehi liṅgehi tehi ni-
mittehi bhikkhu bhikkhuṃ passati sikkhaṃ paccakkhantaṃ,
na h'; eva kho bhikkhu bhikkhuṃ passati sikkhaṃ pacca-
kkhantaṃ, api c'; añño bhikkhu bhikkhussa āroceti: itthannā-
mena āvuso bhikkhunā sikkhā paccakkhātā 'ti, na h'; eva kho
bhikkhu bhikkhuṃ passati sikkhaṃ paccakkhantaṃ, nāpi

[page 245]
IX. 3. 5-6.] CULLAVAGGA. 245
añño bhikkhu bhikkhussa āroceti: itthannāmena āvuso bhi-
kkhunā sikkhā paccakkhātā 'ti, api ca so 'va bhikkhussa
āroceti: mayā āvuso sikkhā paccakkhātā 'ti. ākaṅkhamāno
bhikkhave bhikkhu tena diṭṭhena tena sutena tāya pari-
saṅkāya tadah'; uposathe cātuddase vā pannarase vā tasmiṃ
puggale sammukhībhūte saṃghamajjhe udāhareyya: suṇātu
me bhante saṃgho. itthannāmena puggalena sikkhā pacca-
kkhātā, tassa pātimokkhaṃ ṭhapemi, na tasmiṃ sammukhī-
bhūte pātimokkhaṃ uddisitabban ti: dhammikaṃ pāti-
mokkhaṭhapanaṃ. bhikkhussa pātimokkhe ṭhapite parisā
vuṭṭhāti dasannaṃ antarāyānaṃ aññatarena, rājantarāyena
vā . . . brahmacariyantarāyena vā. ākaṅkhamāno bhi-
kkhave bhikkhu tasmiṃ āvāse aññatarasmiṃ vā āvāse tasmiṃ
puggale sammukhībhūte saṃghamajjhe udāhareyya: suṇātu
me bhante saṃgho. itthannāmassa puggalassa sikkhaṃ
paccakkhātakathā vippakatā, taṃ vatthuṃ avinicchitaṃ.
yadi saṃghassa pattakallaṃ, saṃgho taṃ vatthuṃ vinicchi-
neyyā 'ti. evañ ce taṃ labhetha icc etaṃ kusalaṃ, no ce
labhetha tadah'; uposathe cātuddase vā pannarase vā tasmiṃ
puggale sammukhībhūte saṃghamajjhe udāharitabbaṃ: su-
ṇātu me bhante saṃgho. itthannāmassa puggalassa sikkhaṃ
paccakkhātakathā vippakatā, taṃ vatthuṃ avinicchitaṃ, tassa
pātimokkhaṃ ṭhapemi, na tasmiṃ sammukhībhūte pāti-
mokkhaṃ uddisitabban ti: dhammikaṃ pātimokkhaṭhapa-
naṃ. ||5|| kathaṃ dhammikaṃ sāmaggiṃ na upeti. idha
bhikkhave yehi ākārehi yehi liṅgehi yehi nimittehi dhammi-
kāya sāmaggiyā anupagamanaṃ hoti tehi ākārehi tehi liṅgehi
tehi nimittehi bhikkhu bhikkhuṃ passati dhammikaṃ sām-
aggiṃ na upentaṃ, na h'; eva kho bhikkhu bhikkhuṃ
passati dhammikaṃ sāmaggiṃ na upentaṃ, api ca añño bhi-
kkhu bhikkhussa āroceti: itthannāmo āvuso bhikkhu dham-
mikaṃ sāmaggiṃ na upetīti, na h'; eva kho bhikkhu bhi-
kkhuṃ passati dhammikaṃ sāmaggiṃ na upentaṃ, nāpi
añño bhikkhu bhikkhussa āroceti: itthannāmo āvuso bhi-
kkhu dhammikaṃ sāmaggiṃ na upetīti, api ca so 'va bhi-
kkhussa āroceti: ahaṃ āvuso dhammikaṃ sāmaggiṃ na
upemīti. ākaṅkhamāno bhikkhave bhikkhu tena diṭṭhena
tena sutena tāya parisaṅkāya tadah'; uposathe cātuddase

[page 246]
246 CULLAVAGGA. [IX. 3. 6-9.
vā pannarase vā tasmiṃ puggale sammukhībhūte saṃgha-
majjhe udāhareyya: suṇātu me bhante saṃgho. itthannāmo
puggalo dhammikaṃ sāmaggiṃ na upeti, tassa pātimokkhaṃ
ṭhapemi, na tasmiṃ sammukhībhūte pātimokkhaṃ uddisi-
tabban ti: dhammikaṃ pātimokkhaṭhapanaṃ. ||6|| kathaṃ
dhammikaṃ sāmaggiṃ paccādiyati. idha bhikkhave yehi
ākārehi . . . nimittehi dhammikāya sāmaggiyā paccādānaṃ
hoti tehi ākārehi . . . nimittehi bhikkhu bhikkhuṃ passati
dhammikaṃ sāmaggiṃ paccādiyantaṃ, na h'; eva kho . . .
(see 6) . . . udāhareyya: suṇātu me bhante saṃgho.
itthannāmo puggalo dhammikaṃ sāmaggiṃ paccādiyati,
tassa pātimokkhaṃ ṭhapemi, na tasmiṃ sammukhībhūte
pātimokkhaṃ uddisitabban ti: dhammikaṃ pātimokkha-
ṭhapanaṃ. bhikkhussa pātimokkhe ṭhapite parisā vuṭṭhāti
. . . (see 5; instead of sikkhaṃ paccakkhātakathā read
dhammikāya sāmaggiyā paccādānakathā) . . . na tasmiṃ
sammukhībhūte pātimokkhaṃ uddisitabban ti: dhammikaṃ
pātimokkhaṭhapanaṃ. ||7|| kathaṃ sīlavipattiyā diṭṭhasuta-
parisaṅkito hoti. idha bhikkhave yehi ākārehi . . . ni-
mittehi sīlavipattiyā diṭṭhasutaparisaṅkito hoti tehi ākārehi
. . . nimittehi bhikkhu bhikkhuṃ passati sīlavipattiyā diṭṭha-
sutaparisaṅkitaṃ, na h'; eva kho bhikkhu bhikkhuṃ passati
sīlavipattiyā diṭṭhasutaparisaṅkitaṃ, api ca añño bhikkhu
bhikkhussa āroceti: itthannāmo āvuso bhikkhu sīlavipattiyā
diṭṭhasutaparisaṅkito 'ti, na h'; eva kho bhikkhu bhikkhuṃ
passati sīlavipattiyā diṭṭhasutaparisaṅkitaṃ nāpi añño bhi-
kkhu bhikkhussa āroceti: itthannāmo āvuso bhikkhu sīlavi-
pattiyā diṭṭhasutaparisaṅkito 'ti, api ca so 'va bhikkhussa
āroceti: ahaṃ āvuso sīlavipattiyā diṭṭhasutaparisaṅkito
'mhīti. ākaṅkhamāno bhikkhave bhikkhu tena diṭṭhena
. . . udāhareyya: suṇātu me bhante saṃgho. itthannāmo
puggalo sīlavipattiyā diṭṭhasutaparisaṅkito, tassa pātimo-
kkhaṃ ṭhapemi, na tasmiṃ sammukhībhūte pātimokkhaṃ
uddisitabban ti: dhammikaṃ pātimokkhaṭhapanaṃ. ||8|| ka-
thaṃ ācāravipattiyā diṭṭhasutaparisaṅkito hoti. idha bhi-
kkhave . . . (see 8) . . . kathaṃ diṭṭhivipattiyā diṭṭha-
sutaparisaṅkito hoti. idha bhikkhave . . . (see 8) . . .

[page 247]
IX. 3. 9-4.] CULLAVAGGA. 247
dhammikaṃ pātimokkhaṭhapanaṃ. imāni dasa dhammikāni
pātimokkhaṭhapanānīti. ||9||3||
paṭhamo bhāṇavaro.
atha kho āyasmā Upāli yena bhagavā ten'; upasaṃkami,
upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi,
ekamantaṃ nisinno kho āyasmā Upāli bhagavantaṃ etad
avoca: attādānaṃ ādātukāmena bhante bhikkhunā kat-
aṅgasamannāgataṃ attādānaṃ ādātabban ti. attādānaṃ
ādātukāmena Upāli bhikkhunā pañcaṅgasamannāgataṃ attā-
dānaṃ ādātabbaṃ. attādānaṃ ādātukāmena Upāli bhikkhu-
nā evaṃ paccavekkhitabbaṃ: yaṃ kho ahaṃ imaṃ attādā-
naṃ ādātukāmo, kālo nu kho imaṃ attādānaṃ ādātuṃ
udāhu no 'ti. sace Upāli bhikkhu paccavekkhamāno evaṃ
jānāti: akālo imaṃ attādānaṃ ādātuṃ no kālo 'ti, na taṃ
Upāli attādānaṃ ādātabbaṃ. sace pana Upāli bhikkhu
paccavekkhamāno evaṃ jānāti: kālo imaṃ attādānaṃ ādā-
tuṃ no akālo 'ti, ten'; Upāli bhikkhunā uttariṃ paccavekkhi-
tabbaṃ: yaṃ kho ahaṃ imaṃ attādānaṃ ādātukāmo, bhū-
taṃ nu kho idaṃ attādānaṃ udāhu no 'ti. sace Upāli bhi-
kkhu paccavekkhamāno evaṃ jānāti: abhūtaṃ idaṃ attādā-
naṃ no bhūtan ti, na taṃ Upāli attādānaṃ ādātabbaṃ.
sace pana Upāli bhikkhu paccavekkhamāno evaṃ jānāti:
bhūtaṃ idaṃ attādānaṃ no abhūtan ti, ten'; Upāli bhikkhunā
uttariṃ paccavekkhitabbaṃ: yaṃ kho ahaṃ imaṃ attādānaṃ
ādātukāmo, atthasaṃhitaṃ nu kho idaṃ attādānaṃ udāhu
no 'ti. sace Upāli bhikkhu paccavekkhamāno evaṃ jānāti:
anatthasaṃhitaṃ idaṃ attādānaṃ no atthasaṃhitan ti, na
taṃ Upāli attādānaṃ ādātabbaṃ. sace pana Upāli bhikkhu
paccavekkhamāno evaṃ jānāti: atthasaṃhitaṃ idaṃ attādā-
naṃ no anatthasaṃhitan ti, ten'; Upāli bhikkhunā uttariṃ
paccavekkhitabbaṃ: imaṃ kho ahaṃ attādānaṃ ādiyamāno
labhissāmi sandiṭṭhe sambhatte bhikkhū dhammato vinayato
pakkhe udāhu no 'ti. sace Upāli bhikkhu paccavekkhamāno
evaṃ jānāti: imaṃ kho ahaṃ attādānaṃ ādiyamāno na
labhissāmi sandiṭṭhe sambhatte bhikkhū dhammato vinayato
pakkhe 'ti, na taṃ Upāli attādānaṃ ādātabbaṃ. sace pana
Upāli bhikkhu paccavekkhamāno evaṃ jānāti: imaṃ kho

[page 248]
248 CULLAVAGGA. [IX. 4-5. 1.
ahaṃ attādānaṃ ādiyamāno labhissāmi sandiṭṭhe sambhatte
bhikkhū dhammato vinayato pakkhe 'ti, ten'; Upāli bhikkhu-
nā uttariṃ paccavekkhitabbaṃ: imaṃ kho me attādānaṃ
ādiyato bhavissati saṃghassa tatonidānaṃ bhaṇḍanaṃ kalaho
viggaho vivādo saṃghabhedo saṃgharāji saṃghavavatthā-
naṃ saṃghanānākaraṇaṃ udāhu no 'ti. sace Upāli bhikkhu
paccavekkhamāno evaṃ jānāti: imaṃ kho me attādānaṃ
ādiyato bhavissati saṃghassa tatonidānaṃ bhaṇḍanaṃ . . .
saṃghanānākaraṇan ti, na taṃ Upāli attādānaṃ ādātabbaṃ.
sace pana Upāli bhikkhu paccavekkhamāno evaṃ jānāti:
imaṃ kho me attādānaṃ ādiyato na bhavissati saṃghassa
tatonidānaṃ bhaṇḍanaṃ . . . saṃghanānākaraṇan ti, ādā-
tabbaṃ taṃ Upāli attḥÅānaṃ. evaṃ pañcaṅgasamannāga-
taṃ kho Upāli attādānaṃ ādinnaṃ pacchā avippaṭisārakaraṃ
bhavissatīti. ||4||
codakena bhante bhikkhunā paraṃ codetukāmena kati
dhamme ajjhattaṃ paccavekkhitvā paro codetabbo 'ti. coda-
kena Upāli bhikkhunā paraṃ codetukāmena pañca dhamme
ajjhattaṃ paccavekkhitvā paro codetabbo: codakena Upāli
bhikkhunā paraṃ codetukāmena evaṃ paccavekkhitabbaṃ:
parisuddhakāyasamācāro nu kho 'mhi parisuddhen'; amhi
kāyasamācārena samannāgato acchiddena appaṭimaṃsena,
saṃvijjati nu kho me eso dhammo udāhu no 'ti. no ce Upāli
bhikkhu parisuddhakāyasamācāro hoti parisuddhena kāyasam-
ācārena samannāgato acchiddena appaṭimaṃsena, tassa bha-
vanti vattāro: iṅgha tāva āyasmā kāyikaṃ sikkhassū 'ti, iti
'ssa bhavanti vattāro. puna ca paraṃ Upāli codakena bhi-
kkhunā paraṃ codetukāmena evaṃ paccavekkhitabbaṃ: pa-
risuddhavacīsamācāro nu kho 'mhi parisuddhen'; amhi va-
cīsamācārena samannāgato acchiddena appaṭimaṃsena, saṃ-
vijjati nu kho me eso dhammo udāhu no 'ti. no ce Upāli
bhikkhu parisuddhavacīsamācāro hoti parisuddhena vacīsam-
ācārena samannāgato acchiddena appaṭimaṃsena, tassa bha-
vanti vattāro: iṅgha tāva āyasmā vācasikaṃ sikkhassū 'ti,
iti 'ssa bhavanti vattāro. puna ca paraṃ Upāli codakena
bhikkhunā paraṃ codetukāmena evaṃ paccavekkhitabbaṃ:
mettaṃ nu kho me cittaṃ paccupaṭṭhitaṃ sabrahmacārīsu

[page 249]
IX. 5. 1-3.] CULLAVAGGA. 249
anāghātaṃ, saṃvijjati nu kho me eso dhammo udāhu no 'ti.
no ce Upāli bhikkhuno mettacittaṃ paccupaṭṭhitaṃ
hoti sabrahmacārīsu anāghātaṃ, tassa bhavanti vattāro:
iṅgha tāva āyasmā sabrahmacārīsu mettacittaṃ upaṭṭhāpe-
hīti, iti 'ssa bhavanti vattāro. puna ca paraṃ Upāli codakena
bhikkhunā paraṃ codetukāmena evaṃ paccavekkhitabbaṃ:
bahussuto nu kho 'mhi sutadharo sutasannicayo, ye te
dhammā ādikalyāṇā majjhe kalyāṇā pariyosānakalyāṇā sā-
tthaṃ savyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahma-
cariyaṃ abhivadanti tathārūpā me dhammā bahussutā dhatā
vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā,
saṃvijjati nu kho me eso dhammo udāhu no 'ti. no ce
Upāli bhikkhu bahussuto hoti sutadharo . . . tathārūpāssa
dhammā bahussutā honti dhatā vacasā paricitā manasānu-
pekkhitā diṭṭhiyā suppaṭividdhā, tassa bhavanti vattāro:
iṅgha tāva āyasmā āgamaṃ pariyāpuṇassū 'ti, iti 'ssa bha-
vanti vattāro. puna ca paraṃ Upāli codakena bhikkhunā
paraṃ codetukāmena evaṃ paccavekkhitabbaṃ: ubhayāni
nu kho me pātimokkhāni vitthārena svāgatāni suvibhattāni
suppavattīni suvinicchitāni suttato anuvyañjanaso, saṃvijjati
nu kho me eso dhammo udāhu no 'ti. no ce Upāli bhikkhu-
no ubhayāni pātimokkhāni vitthārena svāgatāni honti suvi-
bhattāni . . . anuvyañjanaso, idaṃ panāvuso kattha vuttaṃ
bhagavatā 'ti iti puṭṭho na {sampāyati}, tassa bhavanti
vattāro: iṅgha tāva āyasmā vinayaṃ pariyāpuṇassū 'ti, iti
'ssa bhavanti vattāro. codakena Upāli bhikkhunā paraṃ
codetukāmena ime pañca dhamme ajjhattaṃ paccavekkhitvā
paro codetabbo 'ti. ||1||
codakena bhante bhikkhunā paraṃ codetukāmena kati
dhamme ajjhattaṃ upaṭṭhāpetvā paro codetabbo 'ti. coda-
kena Upāli bhikkhunā paraṃ codetukāmena pañca dhamme
ajjhattaṃ upaṭṭhāpetvā paro codetabbo: kālena vakkhāmi no
akālena, bhūtena vakkhāmi no abhūtena, saṇhena vakkhāmi
no pharusena, atthasaṃhitena vakkhāmi no anatthasaṃhi-
tena, mettacitto vakkhāmi no dosantaro 'ti. codakena Upāli
bhikkhunā paraṃ codetukāmena ime pañca dhamme ajjhattaṃ
upaṭṭhāpetvā paro codetabbo 'ti. ||2||
adhammacodakassa bhante bhikkhuno katīh'; ākārehi

[page 250]
250 CULLAVAGGA. [IX. 5. 3-7.
vippaṭisāro upadahātabbo 'ti. adhammacodakassa Upāli bhi-
kkhuno pañcah'; ākārehi vippaṭisāro upadahātabbo. akālen-
āyasmā codesi no kālena alan te vippaṭisārāya, abhūtenā-
yasmā codesi no bhūtena alan te vippaṭisārāya, pharusenā-
yasmā codesi no saṇhena alan . . ., anatthasaṃhitenāyasmā
codesi no atthasaṃhitena alan . . ., dosantaro āyasmā codesi
no mettacitto alan te vippaṭisārāyā 'ti. adhammacodakassa
Upāli bhikkhuno imehi pañcah'; ākārehi vippaṭisāro upadahā-
tabbo. taṃ kissa hetu. yathā na añño pi bhikkhu abhūtena
codetabbaṃ maññeyyā 'ti. ||3|| adhammacuditakassa
pana bhante bhikkhuno katīh'; ākārehi avippaṭisāro upadahā-
tabbo 'ti. adhammacuditakassa Upāli bhikkhuno pañcah'
ākārehi avippaṭisāro upadahātabbo: akālenāyasmā cudito
no kālena alan te avippaṭisārāya . . . dosantarenāyasmā
cudito no mettacittena alan te avippaṭisārāyā 'ti. adhamma-
cuditakassa Upāli bhikkhuno imehi pañcah'; ākārehi avippa-
ṭisāro upadahātabbo 'ti. ||4||
dhammacodakassa bhante bhikkhuno katīh'; ākārehi
avippaṭisāro upadahātabbo 'ti. dhammacodakassa Upāli bhi-
kkhuno pañcah'; ākārehi avippaṭisāro upadahātabbo: kālenā-
yasmā codesi no akālena alan te avippaṭisārāya . . . metta-
citto āyasmā codesi no dosantaro alan te avippaṭisārāyā 'ti.
dhammacodakassa Upāli bhikkhuno imehi pañcah'; ākārehi
avippaṭisāro upadahātabbo. taṃ kissa hetu. yathā añño pi
bhikkhu bhūtena codetabbaṃ maññeyyā 'ti. ||5|| dhamma-
cuditakassa pana bhante bhikkhuno katīh'; ākārehi vippa-
ṭisāro upadahātabbo 'ti. dhammacuditakassa Upāli bhikkhu-
no pañcah'; ākārehi vippaṭisāro upadahātabbo: kālenāyasmā
cudito no akālena alan te vippaṭisārāya . . . mettacittenā-
yasmā cudito no dosantarena alan te vippaṭisārāyā 'ti.
dhammacuditakassa Upāli bhikkhuno imehi pañcah'; ākārehi
vippaṭisāro upadahātabbo 'ti. ||6||
codakena bhante bhikkhunā paraṃ codetukāmena kati
dhamme ajjhattaṃ manasikatvā paro codetabbo 'ti. coda-
ken'; Upāli bhikkhunā paraṃ codetukāmena pañca dhamme
ajjhattaṃ manasikaritvā paro codetabbo: kāruññatā hitesitā
anukampatā āpattivuṭṭhānatā vinayapurekkhāratā. codakena
Upāli bhikkhunā paraṃ codetukāmena ime pañca dhamme

[page 251]
IX. 5. 7.] CULLAVAGGA. 251
ajjhattaṃ manasikaritvā paro codetabbo 'ti. cuditena pana
bhante bhikkhunā katīsu dhammesu patiṭṭhātabban ti. cu-
diten'; Upāli bhikkhunā dvīsu dhammesu patiṭṭhātabbaṃ sacce
ca akuppe cā 'ti. ||7||5||
pātimokkhaṭhapanakkhandhakaṃ niṭṭhitaṃ
navamaṃ.
imamhi khandhake vatthu tiṃsa. tassa uddānaṃ:
uposathe yāvatikaṃ pāpabhikkhu na nikkhamati,
Moggallānena niccuddo, accharaṃ, jinasāsane, |
ninno 'nupubbasikkhā ca, ṭhitadhammo nātikkamma,
kuṇap'; ukkhipati saṃgho, savantiyo jahanti, |
savanti parinibbanti, ekarasa vimutti ca,
bahu dhammavinayo pi, bhūt'; aṭṭhāriyapuggalā: |
samuddaṃ upamaṃ katvā vācesi sāsane guṇaṃ.
uposathe pātimokkhaṃ, na amhe koci jānāti, |
paṭigacc'; eva, ujjhanti. eko dve tīṇi cattāri
5 pañca cha satta aṭṭhāni nava ca dasamāni ca. |
sīla-ācāra-diṭṭhi ca ājīvaṃ catusāvake,
pārājikañ ca saṃghādi pācitti pāṭidesani |
dukkaṭaṃ pañcabhāgesu, sīlācāravipatti ca
akatā katāya ca chabhāgesu yathāṭhiti, |
pārājikañ ca saṃghādi-thulla-pācittiyena ca
pāṭidesaniyañ c'; eva dukkaṭañ ca dubbhāsitaṃ, |
sīlācāravipatti ca diṭṭhi-ājīvavipatti
yā ca aṭṭhā katākate ten'; ekā sīlācāradiṭṭhiyā |
akatāya katāyāpi katākatāyam eva ca
10 evaṃ navavidhā vuttā yathābhūtena ñāyato, |
pārājiko vippakato paccakkhāto tath'; eva ca
upeti paccādiyati paccādānakathā ca yo |
sīlācāravipatti ca yathā diṭṭhivipattiyā
diṭṭhasutaparisaṅki dasadhā taṃ vijānātha. |
bhikkhu vipassati bhikkhuṃ, vipass'; añño cārocati,
taṃ suddheva tassa akkhāti: pātimokkhaṃ ṭhapeti so. |
vuṭṭhāti antarāyena, rājacoraggudakā ca
manussa-amanussā ca vāḷasarisapā jīvi-brahmaṃ, |
dasann'; aññatar'; ekena, tasmiṃ aññataresu vā,
15 dhammikādhammikā c'; eva yathāmaggena jānātha. |

[page 252]
252 CULLAVAGGA.
kālabhūtatthasañhitaṃ labhissāmi bhavissati.
kāyavācasikā mettā bāhusaccaṃ ubhayāni. |
kālabhūtena saṇhena attha-mettena codaye.
vippaṭisārādhammena tathā vācā vinodaye, |
dhammacodacuditassa vinodeti vippaṭisāro.
karuṇā hit'; -ānukampi vuṭṭhāna-purekkhāratā |
codakassa paṭipatti sambuddhena pakāsitaṃ.
sacce c'; eva akuppe ca cuditass'; eva dhammatā 'ti.

[page 253]
253
CULLAVAGGA.
X.
Tena samayena buddho bhagavā Sakkesu viharati Ka-
pilavatthusmiṃ Nigrodhārāme. atha kho Mahā-
pajāpatī Gotamī yena bhagavā ten'; upasaṃkami, upa-
saṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi,
ekamantaṃ ṭhitā kho Mahāpajāpatī Gotamī bhagavantaṃ
etad avoca: sādhu bhante labheyya mātugāmo tathāgatappa-
vedite dhammavinaye agārasmā anagāriyaṃ pabbajjan ti.
alaṃ Gotami mā te rucci mātugāmassa tathāgatappavedite
dhammavinaye agārasmā anagāriyaṃ pabbajjā 'ti. dutiyam
pi kho Mahāpajāpatī Gotamī bhagavantaṃ etad avoca:
sādhu bhante . . . pabbajjan ti. alaṃ Gotami mā te . . .
pabbajjā 'ti. tatiyam pi kho Mahāpajāpatī . . . pabbajjan
ti. alaṃ Gotami mā te . . . pabbajjā 'ti. atha kho Mahā-
pajāpatī Gotamī na bhagavā anujānāti mātugāmassa tathā-
gatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjan
ti dukkhī dummanā assumukhī rudamānā bhagavantaṃ abhi-
vādetvā padakkhiṇaṃ katvā pakkāmi. ||1|| atha kho bha-
gavā Kapilavatthusmiṃ yathābhirantaṃ viharitvā yena
Vesālī tena cārikaṃ pakkāmi, anupubbena cārikaṃ cara-
māno yena Vesālī tad avasari. tatra sudaṃ bhagavā Vesā-
liyaṃ viharati Mahāvane kūṭāgārasālāyaṃ. atha kho
Mahāpajāpatī Gotamī kese chedāpetvā kāsāyāni vatthāni
acchādetvā sambahulāhi Sākiyānīhi saddhiṃ yena Vesālī
tena pakkāmi, anupubbena yena Vesālī Mahāvanaṃ kūtāgā-
rasālā ten'; upasaṃkami. atha kho Mahāpajāpatī Gotamī
sunehi pādehi rajokiṇṇena gattena dukkhī dummanā assu-
mukhī rudamānā bahi dvārakoṭṭhake aṭṭhāsi. addasā kho

[page 254]
254 CULLAVAGGA. [X. 1. 2-3.
āyasmā Ānando Mahāpajāpatiṃ Gotamiṃ sunehi pādehi
rajokiṇṇena gattena dukkhiṃ dummanaṃ assumukhiṃ ruda-
mānaṃ bahi dvārakoṭṭhake ṭhitaṃ, disvāna Mahāpajāpatiṃ
Gotamiṃ etad avoca: kissa tvaṃ Gotami sunehi pādehi . . .
rudamānā bahi dvārakoṭṭhake ṭhitā 'ti. tathā hi pana bhante
Ānanda na bhagavā anujānāti mātugāmassa tathāgatappave-
dite dhammavinaye agārasmā anagāriyaṃ pabbajjan ti. tena
hi Gotami muhuttaṃ idh'; eva tāva hohi yāvāhaṃ bhaga-
vantaṃ yācāmi mātugāmassa tathāgatappavedite dhamma-
vinaye agārasmā anagāriyaṃ pabbajjan ti. ||2|| atha kho
āyasmā Ānando yena bhagavā ten'; upasaṃkami, upasaṃka-
mitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekam-
antaṃ nisinno kho āyasmā Ānando bhagavantaṃ etad avoca:
esā bhante Mahāpajāpatī Gotamī sunehi pādehi . . . ruda-
mānā bahi dvārakoṭṭhake ṭhitā na bhagavā anujānāti mātu-
gāmassa tathāgatappavedite dhammavinaye agārasmā anagā-
riyaṃ pabbajjan ti: sādhu bhante labheyya mātugāmo tathā-
gatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjan
ti. alaṃ Ānanda mā te rucci mātugāmassa tathāgatappa-
vedite dhammavinaye agārasmā anagāriyaṃ pabbajjā 'ti.
dutiyam pi kho āyasmā Ānando bhagavantaṃ etad avoca:
sādhu bhante . . . pabbajjan ti. alaṃ Ānanda mā . . .
pabbajjā 'ti. tatiyam pi kho āyasmā Ānando bhagavantaṃ
. . . pabbajjan ti. alaṃ Ānanda mā . . . pabbajjā 'ti.
atha kho āyasmā Ānando na bhagavā anujānāti mātugā-
massa tathāgatappavedite dhammavinaye agārasmā anagāri-
yaṃ pabbajjaṃ, yan nūnāhaṃ aññena pi pariyāyena bhaga-
vantaṃ yāceyyaṃ mātugāmassa . . . pabbajjan ti. atha
kho āyasmā Ānando bhagavantaṃ {etad} avoca: bhabbo nu
kho bhante mātugāmo tathāgatappavedite dhammavinaye
agārasmā anagāriyaṃ pabbajitvā sotāpattiphalaṃ vā sakad-
āgāmiphalaṃ vā anāgāmiphalaṃ vā arahattaṃ vā sacchi-
kātun ti. bhabbo Ānanda mātugāmo tathāgatappavedite
dhammavinaye agārasmā anagāriyaṃ pabbajitvā sotāpatti-
phalam pi sakadāgāmiphalam pi anāgāmiphalam pi arahattam
pi sacchikātun ti. sace bhante bhabbo mātugāmo tathāga-
tappavedite dhammavinaye . . . arahattam pi sacchikātuṃ,
bahūpakārā bhante Mahāpajāpatī Gotamī bhagavato mātucchā

[page 255]
X. 1. 3-5.] CULLAVAGGA. 255
āpādikā posikā khīrassa dāyikā bhagavantaṃ janettiyā kā-
laṃkatāya thaññaṃ pāyesi: sādhu bhante labheyya mātu-
gāmo tathāgatappavedite dhammavinaye agārasmā anagāri-
yaṃ pabbajjan ti. ||3|| sace Ānanda Mahāpajāpatī Gotamī
aṭṭha garudhamme paṭigaṇhāti sā 'v'; assā hotu upasampa-
dā. vassasatupasampannāya bhikkhuniyā tadahupasampa-
nnassa bhikkhuno abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ
sāmīcikammaṃ kātabbaṃ; ayam pi dhammo sakkatvā garu-
katvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo. na bhi-
kkhuniyā abhikkhuke āvāse vassaṃ vasitabbaṃ; ayam pi
dhammo . . . anatikkamanīyo. anvaddhamāsaṃ bhikkhu-
niyā bhikkhusaṃghato dve dhammā paccāsiṃsitabbā uposa-
thapucchakañ ca ovādūpasaṃkamanañ ca; ayam pi dhammo
. . . anatikkamanīyo. vassaṃ vutthāya bhikkhuniyā ubhato-
saṃghe tīhi ṭhānehi pavāretabbaṃ diṭṭhena vā sutena vā
parisaṅkāya vā; ayam pi dhammo . . . anatikkamanīyo.
garudhammaṃ ajjhāpannāya bhikkhuniyā ubhatosaṃghe
pakkhamānattaṃ caritabbaṃ; ayam pi . . . anatikkama-
nīyo. dve vassāni chasu dhammesu sikkhitasikkhāya sikkha-
mānāya ubhatosaṃghe upasampadā pariyesitabbā; ayam pi
. . . anatikkamanīyo. na bhikkhuniyā kenaci pariyāyena
bhikkhu akkositabbo paribhāsitabbo; ayam pi . . . ana-
tikkamanīyo. ajjatagge ovaṭo bhikkhunīnam bhikkhūsu
vacanapatho, anovaṭo bhikkhūnaṃ bhikkhunīsu vacana-
patho; ayam pi . . . anatikkamanīyo. sace Ānanda Mahā-
pajāpatī Gotamī ime aṭṭha garudhamme paṭigaṇhāti sā 'v'
assā hotu upasampadā 'ti. ||4|| atha kho āyasmā Ānando
bhagavato santike aṭṭha garudhamme uggahetvā yena Mahā-
pajāpatī Gotamī ten'; upasaṃkami, upasaṃkamitvā Mahā-
pajāpatiṃ Gotamiṃ etad avoca: sace kho tvaṃ Gotami aṭṭha
garudhamme paṭigaṇheyyāsi sā 'va te bhavissati upasampadā:
vassasatupasampannāya bhikkhuniyā tadahupasampannassa
bhikkhuno abhivādanaṃ . . . anovaṭo bhikkhūnaṃ bhi-
kkhunīsu vacanapatho; ayam pi dhammo . . . anatikka-
manīyo. sace kho tvaṃ Gotami ime aṭṭha garudhamme
paṭigaṇheyyāsi sā 'va te bhavissati upasampadā 'ti. seyya-
thāpi bhante Ānanda itthi vā puriso vā daharo yuvā maṇḍa-
najātiko sīsaṃ nahāto uppalamālaṃ vā vassikamālaṃ vā

[page 256]
256 CULLAVAGGA. [X. 1. 5-2. 1.
atimuttakamālaṃ vā labhitvā ubhohi hatthehi paṭiggahetvā
uttamaṅge sirasmiṃ patiṭṭhāpeyya, evam eva kho ahaṃ
bhante Ānanda ime aṭṭha garudhamme paṭigaṇhāmi yā-
vajīvaṃ anatikkamanīye 'ti. ||5|| atha kho āyasmā Ānando
yena bhagavā ten'; upasaṃkami, upasaṃkamitvā bhaga-
vantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno
kho āyasmā Ānando bhagavantaṃ etad avoca: paṭiggahitā
bhante Mahāpajāpatigotamiyā aṭṭha garudhammā, upa-
sampannā bhagavato mātucchā 'ti. sace Ānanda nāla-
bhissa mātugāmo tathāgatappavedite dhammavinaye agā-
rasmā anagāriyaṃ pabbajjaṃ, ciraṭṭhitikaṃ Ānanda brahma-
cariyaṃ abhavissa, vassasahassaṃ saddhammo tiṭṭheyya.
yato ca kho Ānanda mātugāmo tathāgatappavedite dhamma-
vinaye agārasmā anagāriyaṃ pabbajito, na dāni Ānanda
brahmacariyaṃ ciraṭṭhitikaṃ bhavissati, pañc'; eva dāni
Ānanda vassasatāni saddhammo ṭhassati. seyyathāpi Ānanda
yāni kānici kulāni bahutthikāni appapurisakāni tāni suppa-
dhaṃsiyāni honti corehi kumbhatthenakehi, evam eva kho
Ānanda yasmiṃ dhammavinaye labhati mātugāmo agārasmā
anagāriyaṃ pabbajjaṃ na taṃ brahmacariyaṃ ciraṭṭhitikaṃ
hoti. seyyathāpi Ānanda sampanne sālikkhette setaṭṭhikā
nāma rogajāti nipatati evan taṃ sālikkhettaṃ na ciraṭṭhiti-
kaṃ hoti, evam eva kho Ānanda yasmiṃ dhammavinaye
labhati mātugāmo agārasmā anagāriyaṃ pabbajjaṃ na taṃ
brahmacariyaṃ ciraṭṭhitikaṃ hoti. seyyathāpi Ānanda
sampanne ucchukkhette mañjeṭṭhikā nāma rogajāti nipa-
tati evan taṃ ucchukkhettaṃ na ciraṭṭhitikaṃ hoti, evam
eva kho Ānanda yasmiṃ . . . hoti. seyyathāpi Ānanda
puriso mahato taḷākassa paṭigacc'; eva ālim bandheyya yāvad
eva udakassa anatikkamanāya, evam eva kho Ānanda mayā
paṭigacc'; eva bhikkhunīnaṃ aṭṭha garudhammā paññattā
yāvajīvaṃ anatikkamanīyā 'ti. ||6||1||
bhikkhunīnaṃ aṭṭhagarudhammaṃ niṭṭhitaṃ.
atha kho Mahāpajāpatī Gotamī yena bhagavā ten'
upasaṃkami, upasaṃkamitvā bhagavantaṃ abhivādetvā
ekamantaṃ aṭṭhāsi, ekamantaṃ ṭhitā kho Mahāpajāpatī
Gotamī bhagavantaṃ etad avoca: kathāhaṃ bhante imāsu

[page 257]
X. 2. 1-3.] CULLAVAGGA. 257
Sākiyanīsu paṭipajjāmīti. atha kho bhagavā Mahāpajā-
patiṃ Gotamiṃ dhammiyā kathāya sandassesi . . . sampa-
haṃsesi. atha kho Mahāpajāpatī Gotamī bhagavatā dhammi-
yā kathāya sandassitā . . . {sampahaṃsitā} bhagavantaṃ abhi-
vādetvā padakkhiṇaṃ katvā pakkāmi. atha kho bhagavā
etasmiṃ nidāne dhammiṃ kathaṃ katvā bhikkhū āmantesi:
anujānāmi bhikkhave bhikkhūhi bhikkhuniyo upasampā-
detun ti. ||1|| atha kho tā bhikkhuniyo Mahāpajāpatiṃ
Gotamiṃ etad avocuṃ: ayyā anupasampannā, may'; amhā
upasampannā, evaṃ hi bhagavatā paññattaṃ: bhikkhūhi
bhikkhuniyo upasampādetabbā 'ti. atha kho Mahāpajāpatī
Gotamī yenāyasmā Ānando ten'; upasaṃkami, upasaṃka-
mitvā āyasmantaṃ Ānandaṃ abhivādetvā ekamantaṃ aṭṭhāsi,
ekamantaṃ ṭhitā kho Mahāpajāpatī Gotamī āyasmantaṃ
Ānandaṃ etad avoca: imā maṃ bhante Ānanda bhikkhu-
niyo evam āhaṃsu: ayyā anupasampannā, may'; amhā
upasampannā, evaṃ hi bhagavatā paññattaṃ: bhikkhūhi
bhikkhuniyo upasampādetabbā 'ti. atha kho āyasmā Ānando
yena bhagavā ten'; upasaṃkami, upasaṃkamitvā bhaga-
vantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno
kho āyasmā Ānando bhagavantaṃ etad avoca: Mahāpajāpatī
bhante Gotamī evam āha: imā maṃ bhante Ānanda . . .
upasampādetabbā 'ti. yadaggena Ānanda Mahāpajāpatigo-
tamiyā aṭṭha garudhammā paṭiggahitā, tad eva sā upa-
sampannā 'ti. ||2||2||
atha kho Mahāpajāpatī Gotamī yenāyasmā Ānando
ten'; upasaṃkami, upasaṃkamitvā āyasmantaṃ Ānandaṃ
abhivādetvā ekamantaṃ aṭṭhāsi, ekamantaṃ ṭhitā kho Mahā-
pajāpatī Gotamī āyasmantaṃ Ānandaṃ etad avoca: ekāhaṃ
bhante Ānanda bhagavantaṃ varaṃ yācāmi: sādhu bhante
bhagavā anujāneyya bhikkhūnañ ca bhikkhunīnañ ca yathā-
vuḍḍhaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīci-
kamman ti. atha kho āyasmā Ānando yena bhagavā ten'
upasaṃkami, upasaṃkamitvā bhagavantaṃ abhivādetvā
ekamantaṃ nisīdi, ekamantaṃ nisinno kho āyasmā Ānando
bhagavantaṃ etad avoca: Mahāpajāpatī bhante Gotamī evam
āha: ekāhaṃ . . . sāmīcikamman ti. aṭṭhānam etaṃ Ānanda

[page 258]
258 CULLAVAGGA. [X. 3-5.
anavakāso yaṃ tathāgato anujāneyya mātugāmassa abhivā-
danaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ. ime
hi nāma Ānanda aññatitthiyā durakkhātadhammā mātugā-
massa abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīci-
kammaṃ na karissanti, kim aṅga pana tathāgato anujā-
nissati mātugāmassa abhivādanaṃ paccuṭṭhānaṃ añjali-
kammaṃ sāmīcikamman ti. atha kho bhagavā etasmiṃ
nidāne dhammiṃ kathaṃ katvā bhikkhū āmantesi: na bhi-
kkhave mātugāmassa abhivādanaṃ paccuṭṭhānaṃ añjali-
kammaṃ sāmīcikammaṃ kātabbaṃ. yo kareyya, āpatti
dukkaṭassā 'ti. ||3||
atha kho Mahāpajāpatī Gotamī yena bhagavā ten'
upasaṃkami, upasaṃkamitvā bhagavantaṃ abhivādetvā
ekamantaṃ aṭṭhāsi, ekamantaṃ ṭhitā kho Mahāpajāpatī
Gotamī bhagavantaṃ etad avoca: yāni tāni bhante bhikkhu-
nīnaṃ sikkhāpadāni bhikkhūhi sādhāraṇāni kathaṃ ma-
yaṃ bhante tesu sikkhāpadesu paṭipajjāmā 'ti. yāni tāni
Gotami bhikkhunīnaṃ sikkhāpadāni bhikkhūhi sādhāraṇāni
yathā bhikkhū sikkhanti tathā tesu sikkhāpadesu sikkhathā
'ti. yāni pana tāni bhante bhikkhunīnaṃ sikkhāpadāni bhi-
kkhūhi asādhāraṇāni kathaṃ mayaṃ bhante tesu sikkhāpa-
desu paṭipajjāmā 'ti. yāni tāni Gotami bhikkhunīnaṃ
sikkhāpadāni bhikkhūhi asādhāraṇāni yathāpaññattesu
sikkhāpadesu sikkhathā 'ti. ||4||
atha kho Mahāpajāpatī Gotamī yena bhagavā ten'
upasaṃkami, upasaṃkamitvā bhagavantaṃ abhivādetvā
ekamantaṃ aṭṭhāsi, ekamantaṃ ṭhitā kho Mahāpajāpatī
Gotamī bhagavantaṃ etad avoca: sādhu bhante bhagavā
saṃkhittena dhammaṃ desetu yam ahaṃ bhagavato dha-
mmaṃ sutvā ekā vūpakaṭṭhā appamattā ātāpinī pahitattā
vihareyyan ti. ye kho tvaṃ Gotami dhamme jāneyyāsi:
ime dhammā sārāgāya saṃvattanti no virāgāya, saññogāya
saṃvattanti no visaññogāya, ācayāya saṃvattanti no apaca-
yāya, mahicchatāya saṃvattanti no appicchatāya, asantuṭṭhi-
yā saṃvattanti no santuṭṭhiyā, saṃgaṇikāya saṃvattanti
no pavivekāya, kosajjāya saṃvattanti no viriyārambhāya,

[page 259]
X. 5-6. 2.] CULLAVAGGA. 259
dubbharatāya saṃvattanti no subharatāya: ekaṃsena Gotami
dhāreyyāsi n'; eso dhammo n'; eso vinayo n'; etaṃ satthu sāsa-
nan ti. ye ca kho tvaṃ Gotami dhamme jāneyyāsi: ime
dhammā virāgāya saṃvattanti no sārāgāya, visaññogāya
saṃvattanti no saññogāya, apacayāya saṃvattanti no ācayāya,
appicchatāya saṃvattanti no mahicchatāya, santuṭṭhiyā
saṃvattanti no asantuṭṭhiyā, pavivekāya saṃvattanti no
saṃgaṇikāya, viriyārambhāya saṃvattanti no kosajjāya,
subharatāya saṃvattanti no dubbharatāya: ekaṃsena Go-
tami dhāreyyāsi eso dhammo eso vinayo etaṃ satthu sāsa-
nan ti. ||5||
tena kho pana samayena bhikkhunīnaṃ pātimokkhaṃ na
uddisiyati. bhagavato etam atthaṃ ārocesuṃ. anujānāmi
bhikkhave bhikkhunīnaṃ pātimokkhaṃ uddisitun ti.
atha kho bhikkhunīnaṃ etad ahosi: kena nu kho bhikkhu-
nīnaṃ pātimokkhaṃ uddisitabban ti. bhagavato etam atthaṃ
ārocesuṃ. anujānāmi bhikkhave bhikkhūhi bhikkhunīnaṃ
pātimokkhaṃ uddisitun ti. tena kho pana samayena bhi-
kkhū bhikkhunūpassayaṃ upasaṃkamitvā bhikkhunīnaṃ
pātimokkhaṃ uddisanti. manussā ujjhāyanti khīyanti vi-
pācenti: jāyāyo imā imesaṃ, jāriyo imā imesaṃ, idān'; ime
imāhi saddhiṃ abhiramissantīti. assosuṃ kho bhikkhū
tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentā-
naṃ. atha kho te bhikkhū bhagavato etam atthaṃ ārocesuṃ.
na bhikkhave bhikkhūhi bhikkhunīnaṃ pātimokkhaṃ uddi-
sitabbaṃ. yo uddiseyya, āpatti dukkaṭassa. anujānāmi bhi-
kkhave bhikkhunīhi bhikkhunīnaṃ pātimokkhaṃ uddisitun
ti. bhikkhuniyo na jānanti evam pi pātimokkhaṃ uddisi-
tabban ti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi
bhikkhave bhikkhūhi bhikkhunīnaṃ ācikkhituṃ evaṃ pāti-
mokkhaṃ uddiseyyāthā 'ti. ||1|| tena kho pana samayena
bhikkhuniyo āpattiṃ na paṭikaronti. bhagavato etam atthaṃ
ārocesuṃ. na bhikkhave bhikkhuniyā āpatti na paṭikā-
tabbā. yā na paṭikareyya, āpatti dukkaṭassā 'ti. bhikkhu-
niyo na jānanti evam pi āpatti paṭikātabbā 'ti. bhagavato
etam atthaṃ ārocesuṃ. anujānāmi bhikkhave bhikkhūhi
bhikkhunīnaṃ ācikkhituṃ evaṃ āpattiṃ paṭikareyyāthā 'ti.

[page 260]
260 CULLAVAGGA. [X. 6. 2-7.
atha kho bhikkhūnaṃ etad ahosi: kena nu kho bhikkhunī-
naṃ āpatti paṭiggahetabbā 'ti. bhagavato etam atthaṃ āro-
cesuṃ. anujānāmi bhikkhave bhikkhūhi bhikkhunīnaṃ
āpattiṃ paṭiggahetun ti. tena kho pana samayena bhi-
kkhuniyo rathiyāpi vyūhe pi siṅghāṭake pi bhikkhuṃ
passitvā pattaṃ bhūmiyaṃ nikkhipitvā ekaṃsaṃ uttarā-
saṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā
āpattiṃ paṭikaronti. manussā ujjhāyanti khīyanti vipā-
centi: jāyāyo imā imesaṃ, jāriyo imā imesaṃ, rattiṃ vimā-
netvā idāni khamāpentīti. bhagavato etam atthaṃ āroce-
suṃ. na bhikkhave bhikkhūhi bhikkhunīnaṃ āpatti pa-
ṭiggahetabbā. yo paṭigaṇheyya, āpatti dukkaṭassa. anujā-
nāmi bhikkhave bhikkhunīhi bhikkhunīnaṃ āpattiṃ paṭigga-
hetun ti. bhikkhuniyo na jānanti evam pi āpatti paṭiggahe-
tabbā 'ti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi
bhikkhave bhikkhūhi bhikkhunīnaṃ ācikkhituṃ evaṃ
āpattiṃ paṭigaṇheyyāthā 'ti. ||2|| tena kho pana samayena
bhikkhunīnaṃ kammaṃ na kariyati. bhagavato etam atthaṃ
ārocesuṃ. anujānāmi bhikkhave bhikkhunīnaṃ kammaṃ
kātun ti. atha kho bhikkhūnaṃ etad ahosi: kena nu kho
bhikkhunīnaṃ kammaṃ kātabban ti. bhagavato etam atthaṃ
ārocesuṃ. anujānāmi bhikkhave bhikkhūhi bhikkhunīnaṃ
kammaṃ kātun ti. tena kho pana samayena katakammā
bhikkhuniyo rathiyāpi vyūhe pi siṅghāṭake pi bhikkhuṃ
passitvā pattaṃ bhūmiyaṃ nikkhipitvā ekaṃsaṃ uttarā-
saṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā
khamāpenti evaṃ nūna kātabban ti maññamānā. manussā
tath'; eva ujjhāyanti khīyanti vipācenti: jāyāyo imā imesaṃ,
jāriyo imā imesaṃ, rattiṃ vimānetvā idāni khamāpentīti.
bhagavato etam atthaṃ ārocesuṃ. na bhikkhave bhikkhūhi
bhikkhunīnaṃ kammaṃ kātabbaṃ. yo kareyya, āpatti
dukkaṭassa. anujānāmi bhikkhave bhikkhunīhi bhikkhu-
nīnaṃ kammaṃ kātun ti. bhikkhuniyo na jānanti evam pi
kammaṃ kātabban ti. bhagavato etam atthaṃ ārocesuṃ.
anujānāmi bhikkhave bhikkhūhi bhikkhunīnaṃ ācikkhituṃ
evaṃ kammaṃ kareyyāthā 'ti. ||3||6||
tena kho pana samayena bhikkhuniyo saṃghamajjhe

[page 261]
X. 7-9. 1.] CULLAVAGGA. 261
bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukha-
sattīhi vitudantā viharanti na sakkonti taṃ adhikaraṇaṃ
vūpasametuṃ. bhagavato etam atthaṃ ārocesuṃ. anujā-
nāmi bhikkhave bhikkhūhi bhikkhunīnaṃ adhikaraṇaṃ
vūpasametun ti. tena kho pana samayena bhikkhū bhi-
kkhunīnaṃ adhikaraṇaṃ vūpasamenti, tasmiṃ kho pana adhi-
karaṇe vinicchiyamāne dissanti bhikkhuniyo kammappattāyo
pi āpattigāminiyo pi. bhikkhuniyo evam āhaṃsu: sādhu
bhante ayyā 'va bhikkhunīnaṃ kammaṃ karontu, ayyā 'va
bhikkhunīnaṃ āpattiṃ paṭigaṇhantu, evaṃ hi bhagavatā
paññattaṃ: bhikkhūhi bhikkhunīnaṃ adhikaraṇaṃ vūpasa-
metabban ti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi
bhikkhave bhikkhūhi bhikkhunīnaṃ kammaṃ ropetvā bhi-
kkhunīnaṃ niyyādetuṃ bhikkhunīhi bhikkhunīnaṃ kammaṃ
kātuṃ, bhikkhūhi bhikkhunīnaṃ āpattiṃ ropetvā bhikkhu-
nīnaṃ niyyādetuṃ bhikkhunīhi bhikkhunīnaṃ āpattiṃ pa-
ṭiggahetun ti. ||7||
tena kho pana samayena Uppalavaṇṇāya bhikkhuniyā
antevāsibhikkhunī satta vassāni bhagavantaṃ anubaddhā
hoti vinayaṃ pariyāpuṇantī, tassā muṭṭhassatiniyā gahito
-gahito mussati. assosi kho sā bhikkhunī: bhagavā kira
Sāvatthiṃ gantukāmo 'ti. atha kho tassā bhikkhuniyā
etad ahosi: ahaṃ kho satta vassāni bhagavantaṃ anubaddhā
vinayaṃ pariyāpuṇantī, tassā me muṭṭhassatiniyā gahito
-gahito mussati. dukkaraṃ kho pana mātugāmena yāvajīvaṃ
satthāraṃ anubandhituṃ. kathaṃ nu kho mayā paṭipajji-
tabban ti. atha kho sā bhikkhunī bhikkhunīnaṃ etam
atthaṃ ārocesi. bhikkhuniyo bhikkhūnaṃ etam atthaṃ
ārocesuṃ. bhikkhū bhagavato etam atthaṃ ārocesuṃ. anu-
jānāmi bhikkhave bhikkhūhi bhikkhunīnaṃ vinayaṃ vā-
cetun ti. ||8||
paṭhamabhāṇavāraṃ.
atha kho bhagavā Vesāliyaṃ yathābhirantaṃ viharitvā
yena Sāvatthi tena cārikaṃ pakkāmi, anupubbena cārikañ
caramāno yena Sāvatthi tad avasari. tatra sudaṃ bhagavā
Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa

[page 262]
262 CULLAVAGGA. [X. 9. 1-2.
ārāme. tena kho pana samayena chabbaggiyā
bhikkhū bhikkhuniyo kaddamodakena osiñcanti app eva
nāma amhesu sārajjeyyun ti. bhagavato etam atthaṃ āroce-
suṃ. na bhikkhave bhikkhunā bhikkhuniyo kaddamoda-
kena osiñcitabbā. yo osiñceyya, āpatti dukkaṭassa. anujānā-
mi bhikkhave tassa bhikkhuno daṇḍakammaṃ kātun ti.
atha kho bhikkhūnaṃ etad ahosi: kin nu kho daṇḍa-
kammaṃ kātabban ti. bhagavato etam atthaṃ ārocesuṃ.
avandiyo so bhikkhave bhikkhu bhikkhunīsaṃghena kā-
tabbo 'ti. tena kho pana samayena chabbaggiyā
bhikkhū kāyaṃ vivaritvā bhikkhunīnaṃ dassenti ūruṃ
vivaritvā bhikkhunīnaṃ dassenti aṅgajātaṃ vivaritvā
bhikkhunīnaṃ dassenti bhikkhuniyo obhāsanti bhikkhunīhi
saddhiṃ sampayojenti app eva nāma amhesu sārajjeyyun ti.
bhagavato etam atthaṃ ārocesuṃ. na bhikkhave bhikkhunā
kāyo vivaritvā bhikkhunīnaṃ dassetabbo, na ūru vivaritvā
bhikkhunīnaṃ dassetabbo, na aṅgajātaṃ vivaritvā bhikkhu-
nīnaṃ dassetabbaṃ, na bhikkhuniyo obhāsitabbā, na bhi-
kkhunīhi saddhiṃ sampayojetabbaṃ. yo sampayojeyya,
āpatti dukkaṭassa. anujānāmi bhikkhave tassa bhikkhuno
daṇḍakammaṃ kātun ti. atha kho bhikkhūnaṃ etad ahosi:
kin nu kho daṇḍakammaṃ kātabban ti. bhagavato etam
atthaṃ ārocesuṃ. avandiyo so bhikkhave bhikkhu bhi-
kkhunīsaṃghena kātabbo 'ti. ||1|| tena kho pana samayena
chabbaggiyā bhikkhuniyo bhikkhū kaddamodakena
osiñcanti app eva nāma amhesu sārajjeyyun ti. bhagavato
etam atthaṃ ārocesuṃ. na bhikkhave bhikkhuniyā bhikkhū
kaddamodakena osiñcitabbā. yā osiñceyya, āpatti dukka-
ṭassa. anujānāmi bhikkhave tassā bhikkhuniyā daṇḍa-
kammaṃ kātun ti. atha kho bhikkhūnaṃ etad ahosi:
kin nu kho daṇḍakammaṃ kātabban ti. bhagavato etam
atthaṃ ārocesuṃ. anujānāmi bhikkhave āvaraṇaṃ kātun
ti. āvaraṇe kate na ādiyanti. bhagavato etam atthaṃ
ārocesuṃ. anujānāmi bhikkhave ovādaṃ ṭhapetun ti.
tena kho pana samayena chabbaggiyā bhikkhuniyo kā-
yaṃ vivaritvā bhikkhūnaṃ dassenti thanaṃ vivaritvā bhi-
kkhūnaṃ dassenti ūruṃ vivaritvā bhikkhūnaṃ dassenti
aṅgajātaṃ vivaritvā bhikkhūnaṃ dassenti bhikkhū obhāsanti

[page 263]
X. 9. 2-4.] CULLAVAGGA. 263
bhikkhūhi saddhiṃ sampayojenti app eva nāma amhesu
sārajjeyyun ti. bhagavato etam atthaṃ ārocesuṃ. na bhi-
kkhave bhikkhuniyā kāyo vivaritvā bhikkhūnaṃ dassetabbo,
na thanaṃ vivaritvā bhikkhūnaṃ dassetabbaṃ, na ūru viva-
ritvā bhikkhūnaṃ dassetabbo, na aṅgajātaṃ vivaritvā bhi-
kkhūnaṃ dassetabbaṃ, na bhikkhū obhāsitabbā, na bhi-
kkhūhi saddhiṃ sampayojetabbaṃ. yā sampayojeyya, āpatti
dukkaṭassa. anujānāmi bhikkhave tassā bhikkhuniyā daṇḍa-
kammaṃ kātun ti. atha kho bhikkhūnaṃ etad ahosi: kin
nu kho daṇḍakammaṃ kātabban ti. bhagavato etam atthaṃ
ārocesuṃ. anujānāmi bhikkhave āvaraṇaṃ kātun ti. āvaraṇe
kāte na ādiyanti. bhagavato etam atthaṃ ārocesuṃ. anujā-
nāmi bhikkhave ovādaṃ ṭhapetun ti. ||2|| atha kho bhikkhū-
naṃ etad ahosi: kappati nu kho ovādaṭhapitāya bhikkhuniyā
saddhiṃ uposatho kātuṃ na nu kho kappatīti. bhagavato
etam atthaṃ ārocesuṃ. na bhikkhave ovādaṭhapitāya bhi-
kkhuniyā saddhiṃ uposatho kātabbo yāva na taṃ adhikara-
ṇaṃ vūpasantaṃ hotīti. tena kho pana samayena āyasmā
Udāyi ovādaṃ ṭhapetvā cārikaṃ pakkāmi. bhikkhuniyo
ujjhāyanti khīyanti vipācenti: kathaṃ hi nāma ayyo Udāyi
ovādaṃ ṭhapetvā cārikaṃ pakkamissatīti. bhagavato etam
atthaṃ ārocesuṃ. na bhikkhave ovādaṃ ṭhapetvā cārikā
pakkamitabbā. yo pakkameyya, āpatti dukkaṭassā 'ti. tena
kho pana samayena bālā avyattā ovādaṃ ṭhapenti. bha-
gavato etam atthaṃ ārocesuṃ. na bhikkhave bālena
avyattena ovādo ṭhapetabbo. yo ṭhapeyya, āpatti dukkaṭassā
'ti. tena kho pana samayena bhikkhū avatthusmiṃ akāraṇe
ovādaṃ ṭhapenti. bhagavato etam atthaṃ ārocesuṃ. na
bhikkhave avatthusmiṃ akāraṇe ovādo ṭhapetabbo. yo ṭha-
peyya, āpatti dukkaṭassā 'ti. tena kho pana samayena bhi-
kkhū ovādaṃ ṭhapetvā vinicchayaṃ na denti. bhaga-
vato etam atthaṃ ārocesuṃ. na bhikkhave ovādaṃ ṭha-
petvā vinicchayo na dātabbo. yo na dadeyya, āpatti dukka-
ṭassā 'ti. ||3|| tena kho pana samayena bhikkhuniyo ovā-
daṃ na gacchanti. bhagavato etam atthaṃ ārocesuṃ. na
bhikkhave bhikkhuniyā ovādo na gantabbo. yā na gaccheyya,
yathādhammo kāretabbo 'ti. tena kho pana samayena sabbo
bhikkhunīsaṃgho ovādaṃ gacchati. manussā ujjhāyanti

[page 264]
264 CULLAVAGGA. [X. 9. 4-5.
khīyanti vipācenti: jāyāyo imā imesaṃ, jāriyo imā imesaṃ,
idān'; ime imāhi saddhiṃ abhiramissantīti. bhagavato etam
atthaṃ ārocesuṃ. na bhikkhave sabbena bhikkhunī-
saṃghena ovādo gantabbo. gaccheyya ceva, āpatti dukka-
ṭassa. anujānāmi bhikkhave catūhi pañcahi bhikkhunīhi
ovādaṃ gantun ti. tena kho pana samayena catasso pañca
bhikkhuniyo ovādaṃ gacchanti. manussā tath'; eva ujjhā-
yanti khīyanti vipācenti: jāyāyo . . . abhiramissantīti.
bhagavato etam atthaṃ ārocesuṃ. na bhikkhave catūhi
pañcahi bhikkhunīhi ovādo gantabbo. gaccheyyuñ ceva,
āpatti dukkaṭassa. anujānāmi bhikkhave dve tisso bhi-
kkhunīhi ovādaṃ gantuṃ: ekaṃ bhikkhuṃ upasaṃka-
mitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā pāde vanditvā ukkuṭi-
kaṃ nisīditvā añjaliṃ paggahetvā evam assa vacanīyo: bhi-
kkhunīsaṃgho ayya bhikkhusaṃghassa pāde vandati ovādū-
pasaṃkamanañ ca yācati, labhatu kira ayya bhikkhunīsaṃgho
ovādūpasaṃkamanan ti. tena bhikkhunā pātimokkhuddesako
upasaṃkamitvā evam assa vacanīyo: bhikkhunīsaṃgho bhante
bhikkhusaṃghassa pāde vandati ovādūpasaṃkamanañ ca yā-
cati, labhatu kira bhante bhikkhunīsaṃgho ovādūpasaṃka-
manan ti. pātimokkhuddesakena vattabbo: atthi koci bhi-
kkhu bhikkhunovādako sammato 'ti. sace hoti koci bhikkhu
bhikkhunovādako sammato, pātimokkhuddesakena vattabbo:
itthannāmo bhikkhu bhikkhunovādako sammato, taṃ bhi-
kkhunīsaṃgho upasaṃkamatū 'ti. sace na hoti koci bhikkhu
bhikkhunovādako sammato, pātimokkhuddesakena vattabbo:
ko āyasmā ussahati bhikkhuniyo ovaditun ti. sace koci ussa-
hati bhikkhuniyo ovadituṃ so ca hoti aṭṭhah'; aṅgehi samannā-
gato, sammannitvā vattabbo: itthannāmo bhikkhu bhikkhun-
ovādako sammato, taṃ bhikkhunīsaṃgho upasaṃkamatū 'ti.
sace na koci ussahati bhikkhuniyo ovadituṃ, pātimokkhudde-
sakena vattabbo: n'; atthi koci bhikkhu bhikkhunovādako
sammato, pāsādikena bhikkhunīsaṃgho sampādetū 'ti. ||4||
tena kho pana samayena bhikkhū ovādaṃ na gaṇhanti.
bhagavato etam atthaṃ ārocesuṃ. na bhikkhave ovādo na
gahetabbo. yo na gaṇheyya, āpatti dukkaṭassā 'ti. tena
kho pana samayena aññataro bhikkhu bālo hoti, taṃ bhi-
kkhuniyo upasaṃkamitvā etad avocuṃ: ovādaṃ ayya gaṇhā-

[page 265]
X. 9. 5.] CULLAVAGGA. 265
hīti. ahañ hi bhagini bālo, kathāhaṃ ovādaṃ gaṇhāmīti.
gaṇhāh'; ayya ovādaṃ, evañ hi bhagavatā paññattaṃ: bhi-
kkhūhi bhikkhunīnaṃ ovādo gahetabbo 'ti. bhagavato etam
atthaṃ ārocesuṃ. anujānāmi bhikkhave ṭhapetvā bālaṃ
avasesehi ovādaṃ gahetun ti. tena kho pana samayena
aññataro bhikkhu gilāno hoti, taṃ bhikkhuniyo upasaṃka-
mitvā etad avocuṃ: ovādaṃ ayya gaṇhāhīti. ahañ hi bha-
gini gilāno, kathāhaṃ ovādaṃ gaṇhāmīti. gaṇhāh'; ayya
ovādaṃ, evañ hi bhagavatā paññattaṃ: ṭhapetvā bālaṃ
avasesehi ovādo gahetabbo 'ti. bhagavato etam atthaṃ
ārocesuṃ. anujānāmi bhikkhave ṭhapetvā bālaṃ ṭhapetvā
gilānaṃ avasesehi ovādaṃ gahetun ti. tena kho pana sam-
ayena aññataro bhikkhu gamiko hoti, taṃ bhikkhuniyo
upasaṃkamitvā etad avocuṃ: ovādaṃ ayya gaṇhāhīti.
ahañ hi bhagini gamiko, kathāhaṃ ovādaṃ gaṇhāmīti.
gaṇhāh'; ayya ovādaṃ, evañ hi bhagavatā paññattaṃ: ṭha-
petvā bālaṃ ṭhapetvā gilānaṃ avasesehi ovādo gahetabbo 'ti.
bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave
ṭhapetvā bālaṃ ṭhapetvā gilānaṃ ṭhapetvā gamikaṃ ava-
sesehi ovādaṃ gahetun ti. tena kho pana samayena aññataro
bhikkhu araññe viharati, taṃ bhikkhuniyo upasaṃkamitvā
etad avocuṃ: ovādaṃ ayya gaṇhāhīti. ahañ hi bhagini
araññe viharāmi, kathāhaṃ ovādaṃ gaṇhāmīti. gaṇhāh'
ayya ovādaṃ, evañ hi bhagavatā paññattaṃ: ṭhapetvā bālaṃ
ṭhapetvā gilānaṃ ṭhapetvā gamikaṃ avasesehi ovādo gahe-
tabbo 'ti. bhagavato etam atthaṃ ārocesuṃ. anujā-
nāmi bhikkhave āraññakena bhikkhunā ovādaṃ gahetuṃ
saṃketaṃ ca kātuṃ atra paṭiharissāmīti. tena kho pana
samayena bhikkhū ovādaṃ gahetvā na ārocenti. bhagavato
etam atthaṃ ārocesuṃ. na bhikkhave ovādo na ārocetabbo.
yo na āroceyya, āpatti dukkaṭassā 'ti. tena kho pana sam-
ayena bhikkhū ovādaṃ gahetvā na paccāharanti. bhagavato
etam atthaṃ ārocesuṃ. na bhikkhave ovādo na paccāhari-
tabbo. yo na paccāhareyya, āpatti dukkaṭassā 'ti. tena kho
pana samayena bhikkhuniyo saṃketaṃ na gacchanti. bha-
gavato etam atthaṃ ārocesuṃ. na bhikkhave bhikkhuniyā
saṃketaṃ na gantabbaṃ. yā na gaccheyya, āpatti dukka-
ṭassā 'ti. ||5||9||

[page 266]
266 CULLAVAGGA. [X. 10. 1-3.
tena kho pana samayena bhikkhuniyo dīghāni kāyabandha-
nāni dhārenti, teh'; eva pāsuke namenti. manussā ujjhāyanti
khīyanti vipācenti: seyyathāpi gihikāmabhoginiyo 'ti. bha-
gavato etam atthaṃ ārocesuṃ. na bhikkhave bhikkhuniyā
dīghaṃ kāyabandhanaṃ dhāretabbaṃ. yā dhāreyya,
āpatti dukkaṭassa. anujānāmi bhikkhave bhikkhuniyā
ekapariyākataṃ kāyabandhanaṃ. na ca tena pāsukā
nametabbā. yā nameyya, āpatti dukkaṭassā 'ti. tena
kho pana samayena bhikkhuniyo vilivena paṭṭena pāsuke
namenti, cammapaṭṭena pāsuke namenti, dussapaṭṭena
pāsuke namenti, dussaveṇiyā p. n., dussavaṭṭiyā p. n.,
colapaṭṭena p. n., colaveṇiyā p. n., colavaṭṭiyā p. n.,
suttaveṇiyā p. n., suttavaṭṭiyā pāsuke namenti. manussā
ujjhāyanti khīyanti vipācenti: seyyathāpi gihikāmabho-
giniyo 'ti. bhagavato etam atthaṃ ārocesuṃ. na bhi-
kkhave bhikkhuniyā vilivena paṭṭena pāsukā nametabbā,
na cammapaṭṭena p. n., na dussapaṭṭena p. n., na dussa-
veṇiyā p. n., na dussavaṭṭiyā p. n., na colapaṭṭena p. n., na
colaveṇiyā p. n., na colavaṭṭiyā p. n., na suttaveṇiyā p. n.,
na suttavaṭṭiyā pāsukā nametabbā. yā nameyya, āpatti
dukkaṭassā 'ti. ||1|| tena kho pana samayena bhikkhuniyo
aṭṭhillena jaghanaṃ ghaṃsāpenti, gohanukena jaghanaṃ
koṭṭāpenti, hatthaṃ koṭṭāpenti, hatthakocchaṃ koṭṭāpenti,
pādaṃ koṭṭāpenti, pādakocchaṃ koṭṭāpenti, ūruṃ koṭṭāpenti,
mukhaṃ koṭṭāpenti, dantamaṃsaṃ koṭṭāpenti. manussā
ujjhāyanti khīyanti vipācenti: seyyathāpi gihikāmabhoginiyo
'ti. bhagavato etam atthaṃ ārocesuṃ. na bhikkhave bhi-
kkhuniyā aṭṭhillena jaghanaṃ ghaṃsāpetabbaṃ, na gohanu-
kena jaghanaṃ koṭṭāpetabbaṃ, na hattho koṭṭāpetabbo, na
hatthakoccho koṭṭāpetabbo, na pādo koṭṭāpetabbo, na pā-
dakoccho koṭṭāpetabbo, na ūru koṭṭāpetabbo, na mukhaṃ
koṭṭāpetabbaṃ, na dantamaṃsaṃ koṭṭāpetabbaṃ. yā koṭṭā-
peyya, āpatti dukkaṭassā 'ti. ||2|| tena kho pana samayena
chabbaggiyā bhikkhuniyo mukhaṃ ālimpanti mukhaṃ
ummaddenti mukhaṃ cuṇṇenti manosilikāya mukhaṃ
lañchenti aṅgarāgaṃ karonti mukharāgaṃ karonti aṅga-
rāgamukharāgaṃ karonti. manussā ujjhāyanti . . . gihi-
kāmabhoginiyo 'ti. bhagavato etam atthaṃ ārocesuṃ. na

[page 267]
X. 10. 3-11.] CULLAVAGGA. 267
bhikkhave bhikkhuniyā mukhaṃ ālimpitabbaṃ, na mukhaṃ
ummaddetabbaṃ, na mukhaṃ cuṇṇetabbaṃ, na manosilikāya
mukhaṃ lañchetabbaṃ, na aṅgarāgo kātabbo, na mukharāgo
kātabbo, na aṅgarāgamukharāgo kātabbo. yā kareyya, āpatti
dukkaṭassā 'ti. ||3|| tena kho pana samayena chabbaggiyā
bhikkhuniyo avaṅgaṃ karonti visesakaṃ karonti olokana-
kena olokenti sāloke tiṭṭhanti sanaccaṃ kārāpenti vesiṃ
vuṭṭhāpenti pānāgāraṃ ṭhapenti sūnaṃ ṭhapenti āpaṇaṃ
pasārenti vaḍḍhiṃ payojenti vaṇijjaṃ payojenti dāsaṃ
upaṭṭhāpenti dāsiṃ upaṭṭhāpenti kammakaraṃ upaṭṭhāpenti
kammakariṃ upaṭṭhāpenti tiracchānagataṃ upaṭṭhāpenti ha-
rītakapaṇṇikaṃ pakiṇanti namatakaṃ dhārenti. manussā
ujjhāyanti . . . gihikāmabhoginiyo 'ti. bhagavato etam
atthaṃ ārocesuṃ. na bhikkhave bhikkhuniyā avaṅgaṃ kā-
tabbaṃ, na visesakaṃ kātabbaṃ, na olokanakena oloke-
tabbaṃ, na sāloke tiṭṭhātabbaṃ, na sanaccaṃ kārāpetabbaṃ,
na vesī vuṭṭhāpetabbā, na pānāgāraṃ ṭhapetabbaṃ, na sūnā
ṭhapetabbā, na āpaṇo pasāretabbo, na vaḍḍhi payojetabbā, na
vaṇijjā payojetabbā, na dāso upaṭṭhāpetabbo, {na} dāsī upaṭṭhā-
petabbā, na kammakaro upaṭṭhāpetabbo, na kammakarī
upaṭṭhāpetabbā, na tiracchānagato upaṭṭhāpetabbo, na harī-
takapaṇṇikaṃ pakiṇitabbaṃ, na namatakaṃ dhāretabbaṃ.
yā dhāreyya, āpatti dukkaṭassā 'ti. ||4|| tena kho pana sam-
ayena chabbaggiyā bhikkhuniyo sabbanīlakāni cīvarāni
dhārenti sabbapītakāni cīvarāni dhārenti sabbalohitakāni c.
dh. sabbamañjeṭṭhakāni c. dh. sabbakaṇhāni c. dh. sabbama-
hāraṅgarattāni c. dh. sabbamahānāmarattāni c. dh. acchinna-
dasāni c. dh. dīghadasāni c. dh. pupphadasāni c. dh. phaṇa-
dasāni c. dh. kañcukaṃ dhārenti tirīṭakaṃ dhārenti. ma-
nussā ujjhāyanti . . . gihikāmabhoginiyo 'ti. bhagavato
etam atthaṃ ārocesuṃ. na bhikkhave bhikkhuniyā sabba-
nīlakāni cīvarāni dhāretabbāni, na sabbapītakāni cīvarāni
dhāretabbāni, . . . na kañcukaṃ dhāretabbaṃ, na tirīṭakaṃ
dhāretabbaṃ. yā dhāreyya, āpatti dukkaṭassā 'ti. ||5||10||
tena kho pana samayena aññatarā bhikkhunī kālaṃ ka-
rontī evam āha: mam'; accayena mayhaṃ parikkhāro
saṃghassa hotū 'ti. tattha bhikkhū ca bhikkhuniyo ca

[page 268]
268 CULLAVAGGA. [X. 11-13. 1.
vivadanti amhākaṃ hoti amhākaṃ hotīti. bhagavato etam
atthaṃ ārocesuṃ. bhikkhunī ce bhikkhave kālaṃ karontī
evaṃ vadeyya: mam'; accayena mayhaṃ parikkhāro saṃ-
ghassa hotū 'ti, anissaro tattha bhikkhusaṃgho, bhikkhu-
nīsaṃghass'; eva taṃ. sikkhamānā ce bhikkhave --pe--
sāmaṇerī ce bhikkhave kālaṃ karontī . . . anissaro tattha
bhikkhusaṃgho, bhikkhunīsaṃghass'; eva taṃ. bhikkhu ce
bhikkhave kālaṃ karonto . . . anissaro tattha bhikkhunī-
saṃgho, bhikkhusaṃghass'; eva taṃ. sāmaṇero ce bhikkhave
--pe-- upāsako ce bhikkhave, upāsikā ce bhikkhave, añño
ce bhikkhave koci kālaṃ karonto evaṃ vadeyya: mam'
accayena mayhaṃ parikkhāro saṃghassa hotū 'ti, anissaro
tattha bhikkhunīsaṃgho, bhikkhusaṃghass'; eva tan ti. ||11||
tena kho pana samayena aññatarā purāṇa-Mallī bhi-
kkhunīsu pabbajitā hoti, sā rathikāya dubbalakaṃ bhikkhuṃ
passitvā aṃsakūṭena pahāraṃ datvā pavaṭṭesi. bhikkhū
ujjhāyanti khīyanti vipācenti: kathaṃ hi nāma bhikkhunī
bhikkhussa pahāraṃ dassatīti. bhagavato etam atthaṃ āro-
cesuṃ. na bhikkhave bhikkhuniyā bhikkhussa pahāro dā-
tabbo. yā dadeyya, āpatti dukkaṭassa. anujānāmi bhi-
kkhave bhikkhuniyā bhikkhuṃ passitvā dūrato 'va okka-
mitvā maggaṃ dātun ti. ||12||
tena kho pana samayena aññatarā itthi pavutthapatikā
jārena gabbhinī hoti, sā gabbhaṃ pātetvā kulupikaṃ bhi-
kkhuniṃ etad avoca: hand'; ayye imaṃ gabbhaṃ pattena
nīharā 'ti. atha kho sā bhikkhunī taṃ gabbhaṃ patte
pakkhipitvā saṃghāṭiyā paṭicchādetvā agamāsi. tena kho
pana samayena aññatarena piṇḍacārikena bhikkhunā samā-
dānaṃ kataṃ hoti: yāhaṃ paṭhamaṃ bhikkhaṃ labhissāmi
na adatvā bhikkhussa vā bhikkhuniyā vā paribhuñjissāmīti.
atha kho so bhikkhu taṃ bhikkhuniṃ passitvā etad avoca:
handa bhagini bhikkhaṃ paṭigaṇhā 'ti. alaṃ ayyā 'ti.
dutiyam pi kho . . . tatiyam pi kho so bhikkhu taṃ bhi-
kkhuniṃ etad avoca . . . alaṃ ayyā 'ti. mayā kho bhagini
samādānaṃ kataṃ: yāhaṃ paṭhamaṃ bhikkhaṃ labhissāmi
na adatvā bhikkhussa vā bhikkhuniyā vā paribhuñjissāmīti.

[page 269]
X. 13. 1-15. 1.] CULLAVAGGA. 269
handa bhagini bhikkhaṃ paṭigaṇhā 'ti. atha kho sā bhi-
kkhunī tena bhikkhunā nippīḷiyamānā nīharitvā pattaṃ
dassesi: pass'; ayya patte gabbhaṃ mā ca kassaci ārocesīti.
atha kho so bhikkhu ujjhāyati khīyati vipāceti: kathaṃ hi
nāma bhikkhunī pattena gabbhaṃ nīharissatīti. atha kho
so bhikkhu bhikkhūnaṃ etam atthaṃ ārocesi. ye te bhi-
kkhū appicchā te ujjhāyanti khīyanti vipācenti: kathaṃ hi
nāma bhikkhunī pattena gabbhaṃ nīharissatīti. bhagavato
etam atthaṃ ārocesuṃ. na bhikkhave bhikkhuniyā pattena
gabbho nīharitabbo. yā nīhareyya, āpatti dukkaṭassa. anu-
jānāmi bhikkhave bhikkhuniyā bhikkhuṃ passitvā nīharitvā
pattaṃ dassetun ti. ||1|| tena kho pana samayena chab-
baggiyā bhikkhuniyo bhikkhuṃ passitvā parivattetvā
pattamūlaṃ dassenti. bhikkhū ujjhāyanti khīyanti vipā-
centi: kathaṃ hi nāma chabbaggiyā bhikkhuniyo bhikkhuṃ
passitvā parivattetvā pattamūlaṃ dassessantīti. bhagavato
etam atthaṃ ārocesuṃ. na bhikkhave bhikkhuniyā bhi-
kkhuṃ passitvā parivattetvā pattamūlaṃ dassetabbaṃ. yā
dasseyya, āpatti dukkaṭassa. anujānāmi bhikkhave bhi-
kkhuniyā bhikkhuṃ passitvā ukkujjitvā pattaṃ dassetuṃ,
yañ ca patte āmisaṃ hoti tena ca bhikkhu nimantetabbo 'ti.
||2||13||
tena kho pana samayena Sāvatthiyaṃ rathikāya purisa-
vyañjanaṃ chaḍḍitaṃ hoti, taṃ bhikkhuniyo sakkaccaṃ upa-
nijjhāyiṃsu. manussā ukkuṭṭhiṃ akaṃsu, tā bhikkhuniyo
maṅkū ahesuṃ. atha kho tā bhikkhuniyo upassayaṃ gantvā
bhikkhunīnaṃ etam atthaṃ ārocesuṃ. yā tā bhikkhuniyo
appicchā tā ujjhāyanti khīyanti vipācenti: kathaṃ hi nāma
bhikkhuniyo purisavyañjanaṃ upanijjhāyissantīti. atha kho
tā bhikkhuniyo bhikkhūnaṃ etam atthaṃ ārocesuṃ. bhi-
kkhū bhagavato etam atthaṃ ārocesuṃ. na bhikkhave bhi-
kkhuniyā purisavyañjanaṃ upanijjhāyitabbaṃ. yā upa-
nijjhāyeyya, āpatti dukkaṭassā 'ti. ||14||
tena kho pana samayena manussā bhikkhūnaṃ āmisaṃ
denti, bhikkhū bhikkhunīnaṃ denti. manussā ujjhāyanti
khīyanti vipācenti: kathaṃ hi nāma bhaddantā attano pari-

[page 270]
270 CULLAVAGGA. [X. 15. 1-16. 2.
bhogatthāya dinnaṃ aññesaṃ dassanti, mayam ha na jānāma
dānaṃ dātun ti. bhagavato etam atthaṃ ārocesuṃ. na
bhikkhave attano paribhogatthāya dinnaṃ aññesaṃ dā-
tabbaṃ. yo dadeyya, āpatti dukkaṭassā 'ti. tena kho pana
samayena bhikkhūnaṃ āmisaṃ ussannaṃ hoti. bhagavato
etam atthaṃ ārocesuṃ. anujānāmi bhikkhave saṃghassa
dātun ti. bāḷhataraṃ ussannaṃ hoti. bhagavato etam
atthaṃ ārocesuṃ. anujānāmi bhikkhave puggalikam pi
dātun ti. tena kho pana samayena bhikkhūnaṃ sannidhi-
kataṃ āmisaṃ ussannaṃ hoti. bhagavato etam atthaṃ āro-
cesuṃ. anujānāmi bhikkhave bhikkhūnaṃ sannidhiṃ bhi-
kkhunīhi bhikkhūhi paṭiggahāpetvā paribhuñjitun ti. ||1||
tena kho pana samayena manussā bhikkhunīnaṃ āmisaṃ
denti, bhikkhuniyo bhikkhūnaṃ denti. manussā ujjhāyanti
khīyanti vipācenti: kathaṃ hi nāma bhikkhuniyo attano
paribhogatthāya dinnaṃ aññesaṃ dassanti, mayam ha na
jānāma dānaṃ dātun ti. bhagavato etam atthaṃ ārocesuṃ.
na bhikkhave bhikkhuniyā attano paribhogatthāya dinnaṃ
aññesaṃ dātabbaṃ. yā dadeyya, āpatti dukkaṭassā 'ti.
tena kho pana samayena bhikkhunīnaṃ āmisaṃ ussannaṃ
hoti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhi-
kkhave saṃghassa dātun ti. bāḷhataraṃ ussannaṃ hoti.
bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave
puggalikam pi dātun ti. tena kho pana samayena bhikkhu-
nīnaṃ sannidhikataṃ āmisaṃ ussannaṃ hoti. bhagavato
etam atthaṃ ārocesuṃ. anujānāmi bhikkhave bhikkhunīnaṃ
sannidhiṃ bhikkhūhi bhikkhunīhi paṭiggahāpetvā pari-
bhuñjitun ti. ||2||15||
tena kho pana samayena bhikkhūnaṃ senāsanaṃ
ussannaṃ hoti, bhikkhunīnaṃ na hoti. bhikkhuniyo bhi-
kkhūnaṃ santike dūtaṃ pāhesuṃ: sādhu bhante ayyā
amhākaṃ senāsanaṃ dentu tāvakālikan ti. bhagavato etam
atthaṃ ārocesuṃ. anujānāmi bhikkhave bhikkhunīnaṃ
senāsanaṃ dātuṃ tāvakālikan ti. ||1|| tena kho pana sam-
ayena utuniyo bhikkhuniyo onaddhamañcaṃ onaddhapīṭhaṃ
abhinisīdanti pi abhinipajjanti pi, senāsanaṃ lohitena makkhi-
yati. bhagavato etam atthaṃ ārocesuṃ. na bhikkhave

[page 271]
X. 16. 2-17. 2.] CULLAVAGGA. 271
bhikkhuniyā onaddhamañcaṃ onaddhapīṭhaṃ abhinisīdi-
tabbaṃ abhinipajjitabbaṃ. yā abhinisīdeyya vā abhini-
pajjeyya vā, āpatti dukkaṭassa. anujānāmi bhikkhave āvasa-
thacīvaran ti. āvasathacīvaraṃ lohitena makkhiyati. bha-
gavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave āṇi-
colakan ti. colakaṃ nipphaṭati. bhagavato etam atthaṃ āro-
cesuṃ. anujānāmi bhikkhave suttakena bandhitvā ūruyā
bandhitun ti. suttakaṃ chijjati. bhagavato etam atthaṃ
ārocesuṃ. anujānāmi bhikkhave saṃvelliyaṃ kaṭi-
suttakan ti. tena kho pana samayena chabbaggiyā bhi-
kkhuniyo sabbakālaṃ kaṭisuttakaṃ dhārenti. manussā ujjhā-
yanti . . . gihikāmabhoginiyo 'ti. bhagavato etam atthaṃ
ārocesuṃ. na bhikkhave bhikkhuniyā sabbakālaṃ kaṭi-
suttakaṃ dhāretabbaṃ. yā dhāreyya, āpatti dukkaṭassa.
anujānāmi bhikkhave utuniyā kaṭisuttakan ti. ||2||16||
dutiyabhāṇavāraṃ.
tena kho pana samayena upasampannāyo dissanti ani-
mittāpi nimittamattāpi alohitāpi dhuvalohitāpi dhuvacolāpi
paggharantī pi sikhariṇī pi itthipaṇḍikāpi vepurisikāpi sam-
bhinnāpi ubhatovyañjanāpi. bhagavato etam atthaṃ āro-
cesuṃ. anujānāmi bhikkhave upasampādentiyā catuvīsatiṃ
antarāyike dhamme pucchituṃ. evañ ca pana bhikkhave
pucchitabbā: na 'si animittā, na 'si nimittamattā, na 'si
alohitā, na 'si dhuvalohitā, na 'si dhuvacolā, na 'si paggha-
rantī, na 'si sikhariṇī, na 'si itthipaṇḍikā, na 'si vepurisikā,
na 'si sambhinnā, na 'si ubhatovyañjanā, santi te evarūpā
ābādhā: kuṭṭhaṃ, gaṇḍo, kilāso, soso, apamāro; manussāsi,
itthi 'si, bhujissāsi, anaṇāsi, na 'si rājabhaṭī, anuññātāsi
mātāpitūhi sāmikena, paripuṇṇavīsativassāsi, paripuṇṇan te
pattacīvaraṃ, kiṃnāmāsi, kānāmā te pavattinīti. ||1|| tena
kho pana samayena bhikkhū bhikkhunīnaṃ antarāyike
dhamme pucchanti, upasampadāpekkhāyo vitthāyanti maṅkū
honti na sakkonti vissajjetuṃ. bhagavato etam atthaṃ
ārocesuṃ. anujānāmi bhikkhave ekatoupasampannāya bhi-
kkhunīsaṃghe visuddhāya bhikkhusaṃghe upasampadan ti.
tena kho pana samayena bhikkhuniyo ananusiṭṭhā upasampa-
dāpekkhāyo antarāyike dhamme pucchanti. upasampadā-

[page 272]
272 CULLAVAGGA. [X. 17. 2-5.
pekkhāyo vitthāyanti maṅkū honti na sakkonti vissajjetuṃ.
bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave
paṭhamaṃ anusāsitvā pacchā antarāyike dhamme pucchitun
ti. tatth'; eva saṃghamajjhe anusāsanti, upasampadāpekkhā-
yo tath'; eva vitthāyanti maṅkū honti na sakkonti vissajjetuṃ.
bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave
ekamantaṃ anusāsitvā saṃghamajjhe antarāyike dhamme
pucchituṃ. evañ ca pana bhikkhave anusāsitabbā: paṭha-
maṃ upajjhaṃ gāhāpetabbā, upajjhaṃ gāhāpetvā pattacīva-
raṃ ācikkhitabbaṃ, ayan te patto, ayaṃ saṃghāṭi, ayaṃ
uttarāsaṅgo, ayaṃ antaravāsako, idaṃ saṃkacchikaṃ, ayaṃ
udakasāṭikā, gaccha amumhi okāse tiṭṭhāhīti. ||2|| bālā
avyattā anusāsanti, anusiṭṭhā upasampadāpekkhāyo vitthā-
yanti maṅkū honti na sakkonti vissajjetuṃ. bhagavato etam
atthaṃ ārocesuṃ. na bhikkhave bālāya avyattāya anusāsi-
tabbā. yā anusāseyya, āpatti dukkaṭassa. anujānāmi bhi-
kkhave vyattāya bhikkhuniyā paṭibalāya anusāsitun ti. ||3||
asammatā anusāsanti. bhagavato etam atthaṃ ārocesuṃ.
na bhikkhave asammatāya anusāsitabbā. yā anusāseyya,
āpatti dukkaṭassa. anujānāmi bhikkhave sammatāya anusā-
situṃ. evañ ca pana bhikkhave sammannitabbā: attanā vā
attānaṃ sammannitabbaṃ parāya vā parā sammannitabbā.
kathañ ca attanā vā attānaṃ sammannitabbaṃ. vyattāya
bhikkhuniyā paṭibalāya saṃgho ñāpetabbo: suṇātu me ayye
saṃgho. itthannāmā itthannāmāya ayyāya upasampadā-
pekkhā. yadi saṃghassa pattakallaṃ, ahaṃ itthannāmaṃ
anusāseyyan ti. evaṃ attanā vā attānaṃ sammannitabbaṃ.
kathañ ca parāya vā parā sammannitabbā. vyattāya bhi-
kkhuniyā paṭibalāya saṃgho ñāpetabbo: suṇātu me ayye
saṃgho. itthannāmā itthannāmāya ayyāya {upasampadā-
pekkhā}. yadi saṃghassa pattakallaṃ, itthannāmā itthannā-
maṃ anusāseyyā 'ti. evaṃ parāya vā parā sammannitabbā.
||4|| tāya sammatāya bhikkhuniyā upasampadāpekkhā upa-
saṃkamitvā evam assa vacanīyā: suṇasi itthannāme. ayaṃ
te saccakālo bhūtakālo. yaṃ jātaṃ taṃ saṃghamajjhe
pucchante santaṃ atthīti vattabbaṃ, asantaṃ n'; atthīti
vattabbaṃ. mā kho vitthāsi, mā kho maṅku ahosi. evan
taṃ pucchissan ti: na 'si animittā . . . kānāmā te pavatti-

[page 273]
X. 17. 5-8.] CULLAVAGGA. 273
nīti. ekato āgacchanti. na ekato āgantabbaṃ. anusāsikāya
paṭhamataraṃ āgantvā saṃgho ñāpetabbo: suṇātu me ayye
saṃgho. itthannāmā itthannāmāya ayyāya upasampadā-
pekkhā. anusiṭṭhā sā mayā. yadi saṃghassa pattakallaṃ,
itthannāmā āgaccheyyā 'ti. āgacchāhīti vattabbā. ekaṃsaṃ
uttarāsaṅgaṃ kārāpetvā bhikkhunīnaṃ pāde vandāpetvā
ukkuṭikaṃ nisīdāpetvā añjaliṃ paggaṇhāpetvā upasampa-
daṃ yācāpetabbā: saṃghaṃ ayye upasampadaṃ yācāmi,
ullumpatu maṃ ayye saṃgho anukampaṃ upādāya, dutiyam
pi ayye . . ., tatiyam pi ayye saṃghaṃ upasampadaṃ yācā-
mi, ullumpatu maṃ ayye saṃgho anukampaṃ upādāyā 'ti.
||5|| vyattāya bhikkhuniyā paṭibalāya saṃgho ñāpetabbo:
suṇātu me ayye saṃgho. ayaṃ itthannāmā itthannāmāya
ayyāya upasampadāpekkhā. yadi saṃghassa pattakallaṃ,
ahaṃ itthannāmaṃ antarāyike dhamme puccheyyan ti.
suṇasi itthannāme. ayaṃ te saccakālo bhūtakālo. yaṃ jā-
taṃ taṃ pucchāmi. santaṃ atthīti vattabbaṃ, asantaṃ
n'; atthīti vattabbaṃ. na 'si animittā . . . kānāmā te pa-
vattinīti. ||6|| vyattāya bhikkhuniyā paṭibalāya saṃgho
ñāpetabbo: suṇātu me ayye saṃgho. ayaṃ itthannāmā
itthannāmāya ayyāya upasampadāpekkhā, parisuddhā anta-
rāyikehi dhammehi, paripuṇṇ'; assā pattacīvaraṃ. itthannā-
mā saṃghaṃ upasampadaṃ yācati itthannāmāya ayyāya
pavattiniyā. yadi saṃghassa pattakallaṃ, saṃgho itthannā-
maṃ upasampādeyya itthannāmāya ayyāya pavattiniyā. esā
ñatti. suṇātu me ayye saṃgho. ayaṃ . . . yācati itthannā-
māya pavattiniyā. saṃgho itthannāmaṃ upasampādeti
itthannāmāya ayyāya pavattiniyā. yassā ayyāya khamati
itthannāmāya upasampadā itthannāmāya ayyāya pavattiniyā
sā tuṇh'; assa, yassā na kkhamati sā bhāseyya. dutiyam pi
etam atthaṃ vadāmi --pe--, tatiyam pi etam atthaṃ vadā-
mi: suṇātu me ayye saṃgho. ayaṃ . . . so bhāseyya.
upasampannā saṃghena itthannāmā itthannāmāya ayyāya
pavattiniyā. khamati . . . dhārayāmīti. ||7|| tāvad eva
ādāya bhikkhusaṃghaṃ upasaṃkamitvā ekaṃsaṃ uttarā-
saṅgaṃ kārāpetvā bhikkhūnaṃ pāde vandāpetvā ukkuṭikaṃ
nisīdāpetvā añjaliṃ paggaṇhāpetvā upasampadaṃ yācāpe-
tabbā: ahaṃ ayyā itthannāmā itthannāmāya ayyāya upa-

[page 274]
274 CULLAVAGGA. [X. 17. 8-18.
sampadāpekkhā ekatoupasampannā bhikkhunīsaṃghe vi-
suddhā saṃghaṃ ayyā upasampadaṃ yācāmi, ullumpatu
maṃ ayyā saṃgho anukampaṃ upādāya. ahaṃ ayyā
itthannāmā . . . visuddhā dutiyam pi . . ., ahaṃ ayyā
itthannāmā . . . visuddhā tatiyam pi ayyā saṃghaṃ upa-
sampadaṃ yācāmi, ullumpatu maṃ ayyā saṃgho anukampaṃ
upādāyā 'ti. vyattena bhikkhunā paṭibalena saṃgho ñāpe-
tabbo: suṇātu me bhante saṃgho. ayaṃ itthannāmā itthan-
nāmāya upasampadāpekkhā ekatoupasampannā bhikkhunī-
saṃghe visuddhā. itthannāmā saṃghaṃ upasampadaṃ yā-
cati itthannāmāya pavattiniyā. yadi saṃghassa pattakallaṃ,
saṃgho itthannāmaṃ upasampādeyya itthannāmāya pavatti-
niyā. esā ñatti. suṇātu me bhante saṃgho. ayaṃ . . .
yācati itthannāmāya pavattiniyā. saṃgho itthannāmaṃ upa-
sampādeti itthannāmāya pavattiniyā. yassāyasmato khamati
itthannāmāya upasampadā itthannāmāya pavattiniyā so tuṇh'
assa. yassa na kkhamati so bhāseyya. dutiyam pi etam
atthaṃ vadāmi --pe--, tatiyam pi etam atthaṃ vadāmi:
suṇātu . . . so bhāseyya. upasampannā saṃghena itthannā-
mā itthannāmāya pavattiniyā. khamati . . . dhārayāmīti.
tāvad eva chāyā metabbā, utupamāṇaṃ ācikkhitabbaṃ, diva-
sabhāgo ācikkhitabbo, saṃgīti ācikkhitabbā, bhikkhuniyo
vattabbā: imissā tayo ca nissaye aṭṭha ca akaraṇīyāni
acikkheyyāthā 'ti. ||8||17||
tena kho pana samayena bhikkhuniyo bhattagge āsanaṃ
saṃkāyantiyo kālaṃ vītināmesuṃ. bhagavato etam atthaṃ
ārocesuṃ. anujānāmi bhikkhave aṭṭhannaṃ bhikkhunīnaṃ
yathāvuḍḍhaṃ, avasesānaṃ yathāgatikaṃ. tena kho pana
samayena bhikkhuniyo bhagavatā anuññātaṃ aṭṭhannaṃ
bhikkhunīnaṃ yathāvuḍḍhaṃ avasesānaṃ yathāgatikan ti
sabbattha aṭṭhā 'va bhikkhuniyo yathāvuḍḍhaṃ paṭibāhanti
avasesāyo yathāgatikaṃ. bhagavato etam atthaṃ ārocesuṃ.
anujānāmi bhikkhave bhattagge aṭṭhannaṃ bhikkhunīnaṃ
{yathāvuḍḍhaṃ} avasesānaṃ yathāgatikaṃ, aññattha sabbattha
yathāvuḍḍhaṃ na paṭibāhitabbaṃ. yā paṭibāheyya, āpatti
dukkaṭassā 'ti. ||18||

[page 275]
X. 19. 1-3.] CULLAVAGGA. 275
tena kho pana samayena bhikkhuniyo na pavārenti.
bhagavato etam atthaṃ ārocesuṃ. na bhikkhave bhikkhu-
niyā na pavāretabbaṃ. yā na pavāreyya yathādhammo
kāretabbo 'ti. tena kho pana samayena bhikkhuniyo attanā
pavāretvā bhikkhusaṃghe na pavārenti. bhagavato etam
atthaṃ ārocesuṃ. na bhikkhave bhikkhuniyā attanā pavā-
retvā bhikkhusaṃghe na pavāretabbaṃ. yā na pavāreyya
yathādhammo kāretabbo 'ti. tena kho pana samayena bhi-
kkhuniyo bhikkhūhi saddhiṃ ekato pavārentiyo kolāhalaṃ
akaṃsu. bhagavato etam atthaṃ ārocesuṃ. na bhikkhave
bhikkhuniyā bhikkhūhi saddhiṃ ekato pavāretabbaṃ. yā
pavāreyya, āpatti dukkaṭassā 'ti. tena kho pana samayena
bhikkhuniyo purebhattaṃ pavārentiyo kālaṃ vītināmesuṃ.
bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave
pacchābhattaṃ pavāretun ti. pacchābhattaṃ pavārentiyo
vikāle ahesuṃ. bhagavato etam atthaṃ ārocesuṃ. anujā-
nāmi bhikkhave ajjatanā pavāretvā aparajju bhikkhusaṃghaṃ
pavāretun ti. ||1|| tena kho pana samayena sabbo bhikkhu-
nīsaṃgho pavārento kolāhalaṃ akāsi. bhagavato etam
atthaṃ ārocesuṃ. anujānāmi bhikkhave ekaṃ bhikkhu-
niṃ viyattaṃ paṭibalaṃ sammannituṃ bhikkhunīsaṃghassa
atthāya bhikkhusaṃghaṃ pavāretuṃ. evañ ca pana bhi-
kkhave sammannitabbā: paṭhamaṃ bhikkhunī yācitabbā,
yācitvā vyattāya bhikkhuniyā paṭibalāya saṃgho ñāpetabbo:
suṇātu me ayye saṃgho. yadi saṃghassa pattakallaṃ,
saṃgho itthannāmaṃ bhikkhuniṃ sammanneyya bhikkhu-
nīsaṃghassa atthāya bhikkhusaṃghaṃ pavāretuṃ. esā ñatti.
suṇātu me ayye saṃgho. saṃgho itthannāmaṃ bhikkhuniṃ
sammannati bhikkhunīsaṃghassa atthāya bhikkhusaṃghaṃ
pavāretuṃ. yassā ayyāya khamati itthannāmāya bhikkhu-
niyā sammuti bhikkhunīsaṃghassa atthāya bhikkhusaṃghaṃ
pavāretuṃ sā tuṇh'; assa. yassā na kkhamati sā bhāseyya.
sammatā saṃghena itthannāmā bhikkhunī bhikkhunīsaṃ-
ghassa atthāya bhikkhusaṃghaṃ pavāretuṃ. khamati . . .
dhārayāmīti. ||2|| tāya sammatāya bhikkhuniyā bhikkhunī-
saṃghaṃ ādāya bhikkhusaṃghaṃ upasaṃkamitvā ekaṃsaṃ
uttarāsaṅgaṃ karitvā bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ
nisīditvā añjaliṃ paggahetvā evam assa vacanīyo: bhikkhu-

[page 276]
276 CULLAVAGGA. [X. 19. 3-21.
nīsaṃgho ayyā bhikkhusaṃghaṃ pavāreti diṭṭhena vā sutena
vā parisaṅkāya vā, vadatu ayyā bhikkhusaṃgho bhikkhunī-
saṃghaṃ anukampaṃ upādāya, passanto paṭikarissati. duti-
yam pi ayyā . . . tatiyam pi ayyā bhikkhunīsaṃgho bhi-
kkhusaṃghaṃ pavāreti . . . paṭikarissatīti. ||3||19||
tena kho pana samayena bhikkhuniyo bhikkhūnaṃ uposa-
thaṃ ṭhapenti pavāraṇaṃ ṭhapenti savacanīyaṃ karonti anu-
vādaṃ ṭhapenti okāsaṃ kārenti codenti sārenti. bhagavato
etam atthaṃ ārocesuṃ. na bhikkhave bhikkhuniyā bhi-
kkhussa uposatho ṭhapetabbo: ṭhapito pi aṭhapito, ṭhapentiyā
āpatti dukkaṭassa. na pavāraṇā ṭhapetabbā: ṭhapitāpi aṭha-
pitā, ṭhapentiyā āpatti dukkaṭassa. na savacanīyaṃ kā-
tabbaṃ: katam pi akataṃ, karontiyā āpatti dukkaṭassa. na
anuvādo ṭhapetabbo: ṭhapito pi aṭhapito, ṭhapentiyā āpatti
dukkaṭassa. na okāso kāretabbo: kārito pi akārito, kārentiyā
āpatti dukkaṭassa. na codetabbo: codito pi acodito, codenti-
yā āpatti dukkaṭassa. na sāretabbo: sārito pi asārito, sā-
rentiyā āpatti dukkaṭassā 'ti. tena kho pana samayena bhi-
kkhū bhikkhunīnaṃ uposathaṃ ṭhapenti . . . sārenti. bha-
gavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave bhi-
kkhunā bhikkhuniyā uposathaṃ ṭhapetuṃ: ṭhapito pi suṭha-
pito, ṭhapentassa anāpatti; . . .; sāretuṃ: sāritāpi susāritā,
sārentassa anāpattīti. ||20||
tena kho pana samayena chabbaggiyā bhikkhuniyo yā-
nena yāyanti itthiyuttena pi purisantarena purisayuttena pi
itthantarena. manussā . . . vipācenti: seyyathāpi Gaṅgā-
mahiyāyā 'ti. bhagavato etam atthaṃ ārocesuṃ. na bhi-
kkhave bhikkhuniyā yānena yāyitabbaṃ. yā yāyeyya, ya-
thādhammo kāretabbo 'ti. tena kho pana samayena añña-
tarā bhikkhunī gilānā hoti, na sakkoti padasā gantuṃ. bha-
gavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave gilā-
nāya yānan ti. atha kho bhikkhunīnaṃ etad ahosi: itthi-
yuttan nu kho purisayuttan nu kho 'ti. bhagavato etam
atthaṃ ārocesuṃ. anujānāmi bhikkhave itthiyuttaṃ puri-
sayuttaṃ hatthavaṭṭakan ti. tena kho pana samayena añña-
tarāya bhikkhuniyā yānugghātena bāḷhataraṃ aphāsu ahosi.

[page 277]
X. 21-22. 3.] CULLAVAGGA. 277
bhagavato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave
sivikaṃ pāṭaṅkin ti. ||21||
tena kho pana samayena Aḍḍhakāsī gaṇikā bhikkhunīsu
pabbajitā hoti, sā Sāvatthiṃ gantukāmā hoti bhagavato
santike upasampajjissāmīti. assosuṃ kho dhuttā: Aḍḍhakāsī
kira gaṇikā Sāvatthiṃ gantukāmā 'ti, te magge pariyuṭṭhiṃsu.
assosi kho Aḍḍhakāsī gaṇikā: dhuttā kira magge pariyuṭṭhi-
tā 'ti, bhagavato santike dūtaṃ pāhesi: ahaṃ hi upasampajji-
tukāmā, kathaṃ nu kho mayā paṭipajjitabban ti. atha kho
bhagavā etasmiṃ nidāne dhammiṃ kathaṃ katvā bhikkhū
āmantesi: anujānāmi bhikkhave dūtena pi upasampā-
detun ti. ||1|| bhikkhudūtena upasampādenti. bhagavato
etam atthaṃ ārocesuṃ. na bhikkhave bhikkhudūtena upa-
sampādetabbā. yo upasampādeyya, āpatti dukkaṭassā 'ti.
sikkhamānādūtena upasampādenti, sāmaṇeradūtena upas., sā-
maṇerīdūtena upas., bālāya avyattāya dūtena upasampādenti.
na bhikkhave bālāya avyattāya dūtena upasampādetabbā. yo
upasampādeyya, āpatti dukkaṭassa. anujānāmi bhikkhave
vyattāya bhikkhuniyā paṭibalāya dūtena upasampādetuṃ.
||2|| tāya dūtāya bhikkhuniyā saṃghaṃ upasaṃkamitvā
ekaṃsaṃ uttarāsaṅgaṃ karitvā bhikkhūnaṃ pāde vanditvā
ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evam assa vacanīyo:
itthannāmā ayyā itthannāmāya ayyāya upasampadāpekkhā
ekatoupasampannā bhikkhunīsaṃghe visuddhā, sā kenacid
eva antarāyena nāgacchati. itthannāmā ayyā saṃghaṃ
upasampadaṃ yācati, ullumpatu taṃ ayyā saṃgho anu-
kampaṃ upādāya. itthannāmā . . . nāgacchati. dutiyam
pi ayyā itthannāmā saṃghaṃ upasampadaṃ yācati . . .
upādāya. itthannāmā . . . nāgacchati. tatiyam pi ayyā
itthannāmā saṃghaṃ upasampadaṃ yācati . . . upādāyā
'ti. vyattena bhikkhunā paṭibalena saṃgho ñāpetabbo:
suṇātu me bhante saṃgho. itthannāmā itthannāmāya upa-
sampadāpekkhā ekatoupasampannā bhikkhunīsaṃghe vi-
suddhā, sā kenacid eva antarāyena nāgacchati. itthannāmā
saṃghaṃ upasampadaṃ yācati itthannāmāya pavattiniyā.
yadi saṃghassa pattakallaṃ, saṃgho itthannāmaṃ upa-
sampādeyya itthannāmāya pavattiniyā. esā ñatti. suṇātu

[page 278]
278 CULLAVAGGA. [X. 22. 3-25. 1.
me bhante saṃgho. itthannāmā itthannāmāya upasampadā-
pekkhā . . . pavattiniyā. saṃgho itthannāmaṃ upasampā-
deti itthannāmāya pavattiniyā. yassāyasmato khamati
itthannāmāya upasampadā itthannāmāya pavattiniyā, so
tuṇh'; assa. yassa na kkhamati so bhāseyya. dutiyam pi
etam atthaṃ vadāmi . . ., tatiyam pi etam atthaṃ vadāmi:
suṇātu me . . . so bhāseyya. upasampannā saṃghena
itthannāmā itthannāmāya pavattiniyā. khamati . . . dhā-
rayāmīti. tāvad eva chāyā metabbā, utupamāṇaṃ ācikkhi-
tabbaṃ, divasabhāgo ācikkhitabbo, saṃgīti ācikkhitabbā,
bhikkhuniyo vattabbā: tassā tayo ca nissaye aṭṭha ca akara-
ṇīyāni ācikkheyyāthā 'ti. ||3||22||
tena kho pana samayena bhikkhuniyo araññe viharanti,
dhuttā dūsenti. bhagavato etam atthaṃ ārocesuṃ. na bhi-
kkhave bhikkhuniyā araññe vatthabbaṃ. yā vaseyya, āpatti
dukkaṭassā 'ti. ||23||
tena kho pana samayena aññatarena upāsakena bhikkhu-
nīsaṃghassa uddosito dinno hoti. bhagavato etam atthaṃ
ārocesuṃ. anujānāmi bhikkhave uddositan ti. uddosito
na sammati. bhagavato etam atthaṃ ārocesuṃ. anujānāmi
bhikkhave upassayan ti. upassayo na sammati. bhaga-
vato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave nava-
kamman ti. navakammaṃ na sammati. bhagavato etam
atthaṃ ārocesuṃ. anujānāmi bhikkhave puggalikam pi
kātun ti. ||24||
tena kho pana samayena aññatarā itthi sannisinnagabbhā
bhikkhunīsu pabbajitā hoti, tassā pabbajite gabbho vuṭṭhāsi.
atha kho tassā bhikkhuniyā etad ahosi: kathan nu kho mayā
imasmiṃ dārake paṭipajjitabban ti. bhagavato etam atthaṃ
ārocesuṃ. anujānāmi bhikkhave posetuṃ yāva so dārako
viññutaṃ pāpuṇātīti. atha kho tassā bhikkhuniyā etad
ahosi: mayā ca na labbhā ekikāya vatthuṃ, aññāya ca bhi-
kkhuniyā na labbhā dārakena saha vatthuṃ. kathaṃ nu
kho mayā paṭipajjitabban ti. bhagavato etam atthaṃ āro-
cesuṃ. anujānāmi bhikkhave ekaṃ bhikkhuniṃ sammannitvā

[page 279]
X. 25. 1-27. 1.] CULLAVAGGA. 279
tassā bhikkhuniyā dutiyaṃ dātuṃ. evañ ca pana bhi-
kkhave sammannitabbā: paṭhamaṃ bhikkhunī yācitabbā,
yācitvā vyattāya bhikkhuniyā paṭibalāya saṃgho ñāpetabbo:
suṇātu me ayye saṃgho. yadi saṃghassa pattakallaṃ,
saṃgho itthannāmaṃ bhikkhuniṃ sammanneyya itthannā-
māya bhikkhuniyā dutiyaṃ. esā ñatti. suṇātu me ayye
saṃgho. saṃgho itthannāmaṃ bhikkhuniṃ sammannati
itthannāmāya bhikkhuniyā dutiyaṃ. yassā ayyāya khamati
itthannāmāya bhikkhuniyā sammuti itthannāmāya bhikkhu-
niyā dutiyāya, sā tuṇh'; assa. yassā na kkhamati sā bhāseyya.
sammatā saṃghena itthannāmā bhikkhunī itthannāmāya bhi-
kkhuniyā dutiyā. khamati . . . dhārayāmīti. ||1|| atha
kho tassā dutiyikāya bhikkhuniyā etad ahosi: kathan nu
kho mayā imasmiṃ dārake paṭipajjitabban ti. bhagavato
etam atthaṃ ārocesuṃ. anujānāmi bhikkhave ṭhapetvā sā-
gāraṃ yathā aññe purise paṭipajjanti evaṃ tasmiṃ dārake
paṭipajjitun ti. ||2|| tena kho pana samayena aññatarā bhi-
kkhunī garudhammaṃ ajjhāpannā hoti mānattacārinī. atha
kho tassā bhikkhuniyā etad ahosi: mayā ca na labbhā ekikā-
ya vatthuṃ, aññāya ca bhikkhuniyā na labbhā saha mayā
vatthuṃ. kathaṃ nu kho mayā paṭipajjitabban ti. bhaga-
vato etam atthaṃ ārocesuṃ. anujānāmi bhikkhave ekaṃ
bhikkhuniṃ sammannitvā tassā bhikkhuniyā dutiyaṃ dā-
tuṃ. evañ ca pana bhikkhave sammannitabbā: paṭhamaṃ
. . . ( 1) . . . evam etaṃ dhārayāmīti. ||3||25||
tena kho pana samayena aññatarā bhikkhunī sikkhaṃ
paccakkhāya vibbhami, sā puna paccāgantvā bhikkhuniyo
upasampadaṃ yāci. bhagavato etam atthaṃ ārocesuṃ. na
bhikkhave bhikkhuniyā sikkhāpaccakkhānaṃ: yad eva
sā vibbhantā, tad eva sā abhikkhunīti. ||1|| tena kho pana
samayena aññatarā bhikkhunī sakāsāvā titthāyatanaṃ saṃka-
mi, sā puna paccāgantvā bhikkhuniyo upasampadaṃ yāci.
bhagavato etam atthaṃ ārocesuṃ. yā sā bhikkhave bhi-
kkhunī sakāsāvā titthāyatanaṃ saṃkantā, sā āgatā na
upasampādetabbā 'ti. ||2||26||
tena kho pana samayena bhikkhuniyo purisehi abhivā-

[page 280]
280 CULLAVAGGA. [X. 27. 1-4.
danaṃ kesacchedanaṃ nakhacchedanaṃ vaṇapaṭikammaṃ
kukkuccāyantā na sādiyanti. bhagavato etam atthaṃ āro-
cesuṃ. anujānāmi bhikkhave sāditun ti. ||1|| tena kho
pana samayena bhikkhuniyo pallaṅkena nisīdanti paṇhi-
samphassaṃ sādiyantā. bhagavato etam attham ārocesuṃ.
na bhikkhave bhikkhuniyā pallaṅkena nisīditabbaṃ. yā
nisīdeyya, āpatti dukkaṭassā 'ti. tena kho pana samayena
aññatarā bhikkhunī gilānā hoti, tassā vinā pallaṅkena na
phāsu hoti. bhagavato etam atthaṃ ārocesuṃ. anujānāmi
bhikkhave bhikkhuniyā aḍḍhapallaṅkan ti. ||2|| tena
kho pana samayena bhikkhuniyo vaccakuṭiyā vaccaṃ ka-
ronti, chabbaggiyā bhikkhuniyo tatth'; eva gabbaṃ pā-
tenti. bhagavato etam atthaṃ ārocesuṃ. na bhikkhave
bhikkhuniyā vaccakuṭiyā vacco kātabbo. yā kareyya, āpatti
dukkaṭassa. anujānāmi bhikkhave heṭṭhāvivaṭe uparipa-
ṭicchanne vaccaṃ kātun ti. ||3|| tena kho pana samayena
bhikkhuniyo cuṇṇena nahāyanti. manussā ujjhāyanti . . .
gihikāmabhoginiyo 'ti. bhagavato etam atthaṃ ārocesuṃ.
na bhikkhave bhikkhuniyā cuṇṇena nahāyitabbaṃ. yā na-
hāyeyya, āpatti dukkaṭassa. anujānāmi bhikkhave kukku-
saṃ mattikan ti. tena kho pana samayena bhikkhuniyo
vāsitikāya mattikāya nahāyanti. manussā ujjhāyanti . . .
gihikāmabhoginiyo 'ti. bhagavato etam atthaṃ ārocesuṃ.
na bhikkhave bhikkhuniyā vāsitikāya mattikāya nahāyi-
tabbaṃ. yā nahāyeyya, āpatti dukkaṭassa. anujānāmi bhi-
kkhave pakatimattikan ti. tena kho pana samayena bhi-
kkhuniyo jantāghare nahāyantiyo kolāhalaṃ akaṃsu. bha-
gavato etam atthaṃ ārocesuṃ. na bhikkhave bhikkhuniyā
jantāghare nahāyitabbaṃ. yā nahāyeyya, āpatti dukkaṭassā
'ti. tena kho pana samayena bhikkhuniyo paṭisote nahā-
yanti dhārāsamphassaṃ sādiyantā. bhagavato etam atthaṃ
ārocesuṃ. na bhikkhave bhikkhuniyā paṭisote nahāyitabbaṃ.
yā nahāyeyya, āpatti dukkaṭassā 'ti. tena kho pana sam-
ayena bhikkhuniyo atitthe nahāyanti, dhuttā dūsenti. bha-
gavato etam atthaṃ ārocesuṃ. na bhikkhave bhikkhuniyā
atitthe nahāyitabbaṃ. yā nahāyeyya, āpatti dukkaṭassā 'ti.
tena kho pana samayena bhikkhuniyo purisatitthe nahāyanti.
manussā ujjhāyanti . . . gihikāmabhoginiyo 'ti. bhagavato

[page 281]
X. 27. 4.] CULLAVAGGA. 281
etam atthaṃ ārocesuṃ. na bhikkhave bhikkhuniyā purisa-
titthe nahāyitabbaṃ. yā nahāyeyya, āpatti dukkaṭassa. anu-
jānāmi bhikkhave mahilātitthe nahāyitun ti. ||4||27||
tatiyabhāṇavāraṃ.
{bhikkhunīkhandhakaṃ} niṭṭhitaṃ dasamaṃ.
imamhi khandhake vatthu ekasataṃ cha. tassa uddānaṃ:
pabbajjaṃ Gotamī yāci, n'; anuññāsi tathāgato.
Kapilavatthu Vesāliṃ agamāsi vināyako. |
rajokiṇṇe koṭṭhakesu Ānandassa pavedayi.
bhabbo 'ti nayato yāci, mātā 'ti posikā 'ti ca. |
vassasataṃ tadahu ca, abhikkhu, paccāsiṃsanā,
pavāraṇā, garudhammā, dve vassā, anakkosanā, |
ovāden'; aṭṭha te dhammā yāvajīvānuvattanā.
garudhammapaṭiggaho sā 'v'; assā upasampadā. |
vassasahassaṃ pañc'; eva kumbhathenakā setaṭṭhi-
5 mañcaṭṭhika-upamāhi: evaṃ saddhammahiṃsanā. |
āḷiṃ bandheyya pā eva: puna saddhammasaṇṭhiti.
upasampādetuṃ, ayyā, yathāvuḍḍhābhivādanā, |
na karissanti kim eva, sādhāraṇāsādhāraṇaṃ,
ovādaṃ, pātimokkhañ ca, kena nu kho, upassayaṃ, |
na jānanti ca ācikkhi, na karonti ca, bhikkhuhi,
paṭiggahetuṃ bhikkhuhi, bhikkhunīhi paṭiggaho, |
ācikkhi, kammaṃ, bhikkhūhi, ujjhāyanti, bhikkhunīhi vā,
ācikkhituṃ, bhaṇḍanañ ca, ropetvā, Uppalāya ca, |
Sāvatthiyā, kaddamoda, avandi, kāya-ūru ca
10 aṅgajātañ ca obhāsaṃ sampayojenti vaggikā, |
avandiyo daṇḍakammaṃ, bhikkhuniyo tathā puna,
āvaraṇañ ca, ovādaṃ, kappati nu kho, pakkamati, |
bālā, 'vatthu, vinicchayo, ovādaṃ, saṃgho pañcahi,
duve tisso, na gaṇhanti, bālā, gilāna-gamikaṃ, |
āraññakā, nārocenti, na paccāgacchanti ca,
dīghaṃ, viliva-cammaṃ ca, dussā ca, veṇi, vaṭṭi ca,
coḷaveṇi ca, vaṭṭi ca, suttaveṇi ca, vaṭṭikā, |
aṭṭhillaṃ, gohanukena, hatthakocchaṃ, pari tathā,
ūru-mukhaṃ, dantamaṃsaṃ, ālimpā, madda-cuṇṇanā, |
lañchenti, aṅgarāgañ ca, mukharāgaṃ, tathā duve,
15 avaṅga-vises', oloke, sālokena, sanaccena ca, |

[page 282]
282 CULLAVAGGA.
vesī, pānāgāraṃ, sunaṃ, āpaṇaṃ, vaḍḍhi, vāṇijā,
dāsaṃ, dāsiṃ, kammakaraṃ, kammakariṃ upaṭṭhahaṃ, |
tiracchāna-harītaki, sandhārayanti namatakaṃ.
nīlaṃ pītaṃ lohitakaṃ {mañcaṭṭha-kaṇhacīvaro} |
mahāraṅga-mahānāma-acchinnā dīgham eva ca,
puppha-pala-kañcukañ ca tirīṭakañ c'; eva dhārayyaṃ. |
bhikkhunī sikkhamānāya sāmaṇerāya apaccaye
niyyādite parikkhāre bhikkhunī c'; eva issarā. |
bhikkhussa sāmaṇerassa upāsakass'; upāsikā
20 aññesañ ca parikkhāre niyyante bhikkhu issarā. |
Malle, gabbhaṃ, pattamūlaṃ, byañjanaṃ, āmisena ca,
ussannañ ca, bāḷhataraṃ, sannidhikataṃ āmisaṃ, |
bhikkhūnaṃ yādisaṃ heṭṭhaṃ bhikkhunīnaṃ tathā kare,
senāsanaṃ, utuniyo, makkhiyati, paṭāni ca, |
chijjanti, sabbakālañ ca, animittādi dissare
nimittā 'lohitā c'; eva tath'; eva dhuvalohitā |
dhuvacoḷaṃ paggharaṇi sīkharaṇ'; itthipaṇḍakā
vepurisi ca sambhinnā ubhatobyañjanā ca yā. |
animitt'; ādito katvā yāva ubhatobyañjanā
25 etaṃ peyyālato heṭṭhā, kuṭṭhaṃ gaṇḍo kilāsi ca |
sos'; apamāro mānusī itthi 'si bhujissāsi ca
anaṇā na rājabhaṭī anuññātā ca vīsati |
paripuṇṇā ca kinnāmā kānāmā te pavattinī:
catuvīs'; antarāyānaṃ pucchitvā upasampadā. |
vitthāyanti, anusiṭṭhā, saṃghamajjhe tath'; eva ca,
upajjhā gāha, saṃghāṭi uttar'; -antaravāsako |
saṃkaccha-dakasāṭi ca, ācikkhitvāna pesaye,
bālā, asammat', ekato, yāce, pucch'; antarāyikā, |
ekatoupasampannā, bhikkhusaṃghe tathā puna,
30 chāyā utu-divasā ca saṃgīti tayo nissaye |
aṭṭh'; akaraṇiyāni, kālaṃ, sabbattha aṭṭha vā,
na pavārenti bhikkhuniyo, bhikkhusaṃghaṃ tath'; eva ca, |
kolāhalaṃ, purebhattaṃ, vikāle ca, kolāhalaṃ.
uposathaṃ pavāraṇaṃ savacani anuvādanaṃ |
okāsaṃ code sārenti: paṭikkhittaṃ mahesinā.
tath'; eva bhikkhū bhikkhunī: anuññātaṃ mahesinā |
yānaṃ, gilāna-yuttañ ca, yānugghāt,'; Aḍḍhakāsikā,
bhikkhu sikkhā sāmaṇera-sāmaṇerī ca bālāya, |

[page 283]
CULLAVAGGA. 283
araññe, upāsakena uddosito, upassayaṃ,
35 na sammati navakammaṃ, nisinnagabbhā, ekikā, |
sāgārañ ca, garudhammaṃ, paccakkhāya ca, saṃkami,
abhivādana-kesā ca nakhā ca {vakakammanā,} |
pallaṅkena, gilānā ca, vaccaṃ, cuṇṇena, vāsitaṃ,
jantāghare, paṭisote, atitthe, purisena ca. |
Mahāgotamī āyāci Ānando cāpi yoniso.
parisā catasso honti pabbajjaṃ jinasāsane. |
saṃvegajananatthāya saddhammassa ca buddhiyā
āturassā va bhesajjaṃ evaṃ buddhena desitaṃ. |
evaṃ viditā saddhamme mātugāmāpi itarā
40 tāyanti accutaṃ ṭhānaṃ yattha gantvā na socare 'ti.

[page 284]
284
CULLAVAGGA.
XI.
Atha kho āyasmā Mahākassapo bhikkhū āmantesi:
ekaṃ idāhaṃ āvuso samayaṃ Pāvāya Kusināraṃ addhā-
namaggapaṭipanno mahatā bhikkhusaṃghena saddhiṃ pañca-
mattehi bhikkhusatehi. atha khv'; āhaṃ āvuso maggā
okkamma aññatarasmiṃ rukkhamūle nisīdiṃ. tena kho
pana samayena aññataro ājīvako Kusinārāya mandārava-
pupphaṃ gahetvā Pāvaṃ addhānamaggapaṭipanno hoti.
addasaṃ kho ahaṃ āvuso taṃ ājīvakaṃ dūrato 'va āga-
cchantaṃ, disvāna taṃ ājīvakaṃ etad avocaṃ: ap'; āvuso
amhākaṃ satthāraṃ jānāsīti. āmāvuso jānāmi, ajja sattāha-
parinibbuto samaṇo Gotamo, tato me idaṃ mandāravapupphaṃ
gahitan ti. tatrāvuso ye te bhikkhū avitarāgā app ekacce
bāhā paggayha kandanti chinnapapātaṃ papatanti āvaṭṭanti
vivaṭṭanti: atikhippaṃ bhagavā parinibbuto, atikhippaṃ
sugato parinibbuto, atikhippaṃ cakkhuṃ loke antarahitan
ti. ye pana te bhikkhū vītarāgā te satā sampajānā adhivā-
senti aniccā saṃkhārā taṃ kut'; ettha labbhā 'ti. atha khv
āhaṃ āvuso te bhikkhū etad avocuṃ: alaṃ āvuso mā socittha
mā paridevittha, nanv etaṃ āvuso bhagavatā paṭigacc'; eva
akkhātaṃ: sabbeh'; eva piyehi manāpehi nānābhāvo vinā-
bhāvo aññathābhāvo, taṃ kut'; ettha āvuso labbhā, yan taṃ
jātaṃ bhūtaṃ saṃkhataṃ palokadhammaṃ taṃ vata mā
palujjīti, n'; etaṃ ṭhānaṃ vijjatīti.
tena kho pana samayena āvuso Subhaddo nāma vuḍḍha-
pabbajito tassaṃ parisāyaṃ nisinno hoti. atha kho āvuso
Subhaddo vuḍḍhapabbajito te bhikkhū etad avoca: alaṃ
āvuso mā socittha mā paridevittha, sumuttā mayaṃ tena ma-

[page 285]
XI. 1. 1-4.] CULLAVAGGA. 285
hāsamaṇena, upaddutā ca mayaṃ homa idaṃ vo kappati idaṃ
vo na kappatīti, idāni pana mayaṃ yaṃ icchissāma taṃ
karissāma, yaṃ na icchissāma na taṃ karissāmā 'ti.
handa mayaṃ āvuso dhammañ ca vinayañ ca saṃgā-
yāma, pure adhammo dippati dhammo paṭibāhīyati, avinayo
dippati vinayo paṭibāhīyati, pure adhammavādino balavanto
honti dhammavādino dubbalā honti, avinayavādino balavanto
honti vinayavādino dubbalā hontīti. ||1||
tena hi bhante thero bhikkhū uccinatū 'ti. atha kho
āyasmā Mahākassapo eken'; ūnapañcārahantasatāni uccini.
bhikkhū āyasmantaṃ Mahākassapaṃ etad avocuṃ: ayaṃ
bhante āyasmā Ānando kiñ cāpi sekho abhabbo chandā
dosā mohā bhayā agatiṃ gantuṃ bahu ca tena bhagavato
santike dhammo ca vinayo ca pariyatto. tena hi bhante
thero āyasmantam pi Ānandaṃ uccinatū 'ti. atha kho
āyasmā Mahākassapo āyasmantam pi Ānandaṃ uccini. ||2||
atha kho therānaṃ bhikkhūnaṃ etad ahosi: kattha nu
kho mayaṃ dhammañ ca vinayañ ca saṃgāyeyyāmā 'ti.
atha kho therānaṃ bhikkhūnaṃ etad ahosi: Rājagahaṃ
kho mahāgocaraṃ pahūtasenāsanaṃ. yaṃ nūna mayaṃ Rā-
jagahe vassaṃ vasantā dhammañ ca vinayañ ca saṃgāyeyyā-
ma, na aññe bhikkhū Rājagahe vassaṃ upagaccheyyun ti. ||3||
atha kho āyasmā Mahākassapo saṃghaṃ ñāpesi: suṇātu
me āvuso saṃgho. yadi saṃghassa pattakallaṃ, saṃgho
imāni pañca bhikkhusatāni sammanneyya Rājagahe vassaṃ
vasantā dhammañ ca vinayañ ca saṃgāyituṃ na aññehi bhi-
kkhūhi Rājagahe vassaṃ vasitabban ti. esā ñatti. suṇātu
me āvuso saṃgho. saṃgho imāni pañca bhikkhusatāni
sammannati Rājagahe vassaṃ vasantā dhammañ ca vinayañ
ca saṃgāyituṃ na aññehi bhikkhūhi Rājagahe vassaṃ vasi-
tabban ti. yassāyasmato khamati imesaṃ pañcannaṃ bhi-
kkhusatānaṃ sammuti Rājagahe vassaṃ vasantā dhammaṃ
ca vinayañ ca saṃgāyituṃ na aññehi bhikkhūhi Rājagahe
vassaṃ vasitabban ti, so tuṇh'; assa. yassa na kkhamati so
bhāseyya. sammatā saṃghena imāni pañca bhikkhusatāni
Rājagahe vassaṃ vasantā dhammañ ca vinayañ ca saṃgāyi-
tuṃ na aññehi bhikkhūhi Rājagahe vassaṃ vasitabban ti.
khamati . . . dhārayāmīti. ||4||

[page 286]
286 CULLAVAGGA. [XI. 1. 5-7.
atha kho therā bhikkhū Rājagahaṃ agamaṃsu dhammañ
ca vinayañ ca saṃgāyituṃ. atha kho therānaṃ bhikkhūnaṃ
etad ahosi: bhagavatā kho āvuso khaṇḍaphullapaṭisaṃkhara-
ṇaṃ vaṇṇitaṃ. handa mayaṃ āvuso paṭhamaṃ māsaṃ
khaṇḍaphullaṃ paṭisaṃkharoma, majjhimaṃ māsaṃ sanni-
patitvā dhammañ ca vinayañ ca saṃgāyissāmā 'ti. atha kho
therā bhikkhū paṭhamaṃ māsaṃ khaṇḍaphullaṃ paṭisaṃkhar-
iṃsu. ||5||
atha kho āyasmā Ānando sve sannipāto, na kho me taṃ
paṭirūpaṃ yo 'haṃ sekho samāno sannipātaṃ gaccheyyan ti
bahud eva rattiṃ kāyagatāya satiyā vītināmetvā rattiyā
paccūsasamayaṃ nipajjissāmīti kāyaṃ āvajjesi, apattañ ca
sīsaṃ bimbohanaṃ bhūmito ca pādā muttā: etasmiṃ antare
anupādāya āsavehi cittaṃ vimucci. atha kho āyasmā
Ānando arahā samāno sannipātaṃ agamāsi. ||6||
atha kho āyasmā Mahākassapo saṃghaṃ ñāpesi: su-
ṇātu me āvuso saṃgho. yadi saṃghassa pattakallaṃ, ahaṃ
Upāliṃ vinayaṃ puccheyyan ti. āyasmā Upāli saṃghaṃ
ñāpesi: suṇātu me bhante saṃgho. yadi saṃghassa patta-
kallaṃ, ahaṃ āyasmatā Mahākassapena vinayaṃ puṭṭho
vissajjeyyan ti. atha kho āyasmā Mahākassapo āyasmantaṃ
Upāliṃ etad avoca: paṭhamaṃ āvuso Upāli pārājikaṃ
kattha paññattan ti. Vesāliyaṃ bhante 'ti. kaṃ ārabbhā
'ti. Sudinnaṃ Kalandaputtaṃ ārabbhā 'ti. kismiṃ
vatthusmin ti. methunadhamme 'ti. atha kho āyasmā
Mahākassapo āyasmantaṃ Upāliṃ paṭhamassa pārājikassa
vatthum pi pucchi nidānam pi pucchi puggalam pi pucchi
paññattim pi pucchi anupaññattim pi pucchi āpattim pi
pucchi anāpattim pi pucchi. dutiyam panāvuso Upāli pārā-
jikaṃ kattha paññattan ti. Rājagahe bhante 'ti. kaṃ
ārabbhā 'ti. Dhaniyaṃ kumbhakāraputtaṃ ārabbhā 'ti.
kismiṃ vatthusmin ti. adinnādāne 'ti. atha kho āyasmā
Mahākassapo āyasmantaṃ Upāliṃ dutiyassa pārājikassa
vatthum pi pucchi nidānam pi pucchi . . . anāpattim pi
pucchi. tatiyam panāvuso Upāli pārājikaṃ kattha paññattan
ti. Vesāliyaṃ bhante 'ti. kaṃ ārabbhā 'ti. sambahule
bhikkhū ārabbhā 'ti. kismiṃ vatthusmin ti. manussa-
viggahe 'ti. atha kho āyasmā Mahākassapo āyasmantaṃ

[page 287]
XI. 1. 7-9.] CULLAVAGGA. 287
Upāliṃ tatiyassa pārājikassa vatthum pi pucchi nidānam pi
pucchi . . . anāpattim pi pucchi. catuttham panāvuso
Upāli pārājikaṃ kattha paññattan ti. Vesāliyaṃ bhante
'ti. kaṃ ārabbhā 'ti. Vaggumudātīriye bhikkhū
ārabbhā 'ti. kismiṃ vatthusmin ti. uttarimanussadhamme
'ti. atha kho āyasmā Mahākassapo āyasmantaṃ Upāliṃ
catutthassa pārājikassa vatthum pi pucchi nidānam pi
pucchi . . . anāpattim pi pucchi. eten'; eva upāyena ubhato-
vinaye pucchi, puṭṭho-puṭṭho āyasmā Upāli vissajjesi. ||7||
atha kho āyasmā Mahākassapo saṃghaṃ ñāpesi: suṇātu
me āvuso saṃgho. yadi saṃghassa pattakallaṃ, ahaṃ
Ānandaṃ dhammaṃ puccheyyan ti. āyasmā Ānando
saṃghaṃ ñāpesi: suṇātu me bhante saṃgho. yadi saṃ-
ghassa pattakallaṃ, ahaṃ āyasmatā Mahākassapena dha-
mmaṃ puṭṭho vissajjeyyan ti. atha kho āyasmā Mahā-
kassapo āyasmantaṃ Ānandaṃ etad avoca: brahmajālaṃ
āvuso Ānanda kattha bhāsitan ti. antarā ca bhante Rāja-
gahaṃ antarā ca Nāḷandaṃ rājagārake Ambalaṭṭhikā-
yan ti. kaṃ ārabbhā 'ti. Suppiyañ ca paribbājakaṃ
Brahmadattañ ca māṇavan ti. atha kho āyasmā Mahā-
kassapo āyasmantaṃ Ānandaṃ brahmajālassa nidānam pi
pucchi puggalam pi pucchi. sāmaññaphalam {panāvuso}
Ānanda kattha bhāsitan ti. Rājagahe bhante Jīvak-
ambavane 'ti. kena saddhin ti. Ajātasattunā Vede-
hiputtena saddhin ti. atha kho āyasmā Mahākassapo
āyasmantaṃ Ānandaṃ sāmaññaphalassa nidānam pi pucchi
puggalam pi pucchi. eten'; eva upāyena pañca nikāye
pucchi, puṭṭho-puṭṭho āyasmā Ānando vissajjesi: ||8||
atha kho āyasmā Ānando there bhikkhū etad avoca:
bhagavā maṃ bhante parinibbānakāle evam āha: ākaṅkha-
māno Ānanda saṃgho mam'; accayena khuddānukhudda-
kāni sikkhāpadāni samūhaneyyā 'ti. pucchi pana tvaṃ
āvuso Ānanda bhagavantaṃ: katamāni pana bhante khuddā-
nukhuddakāni sikkhāpadānīti. na kho 'haṃ bhante bha-
gavantaṃ pucchiṃ: katamāni pana bhante khuddānukhudda-
kāni sikkhāpadānīti. ekacce therā evam āhaṃsu: cattāri
pārājikāni ṭhapetvā avasesāni khuddānukhuddakāni sikkhā-
padānīti. ekacce therā evam āhaṃsu: cattāri pārājikāni

[page 288]
288 CULLAVAGGA. [XI. 1. 9-10.
ṭhapetvā terasa saṃghādisese ṭhapetvā avasesāni khuddā-
nukhuddakāni sikkhāpadānīti. ekacce therā evam āhaṃsu:
cattāri pārājikāni ṭhapetvā terasa saṃghādisese ṭhapetvā dve
aniyate ṭhapetvā avasesāni khuddānukhuddakāni sikkhāpa-
dānīti. ekacce therā evam āhaṃsu: cattāri pārājikāni ṭh.
terasa saṃghādisese ṭh. dve aniyate ṭh. tiṃsa nissaggiye
pācittiye ṭh. avasesāni khuddānukhuddakāni sikkhāpadānīti.
ekacce therā evam āhaṃsu: cattāri pārājikāni ṭh. terasa
saṃghādisese ṭh. dve aniyate ṭh. tiṃsa nissaggiye pācittiye
ṭh. dvenavutiṃ pācittiye ṭh. avasesāni {khuddānukhuddakāni}
sikkhāpadānīti. ekacce therā evam āhaṃsu: cattāri pārā-
jikāni ṭh. terasa saṃghādisese ṭh. dve aniyate ṭh. tiṃsa
nissaggiye pācittiye ṭh. dvenavutiṃ pācittiye ṭh. cattāri
pāṭidesaniye ṭh. avasesāni khuddānukhuddakāni sikkhāpa-
dānīti. atha kho āyasmā Mahākassapo saṃghaṃ ñāpesi:
suṇātu me āvuso saṃgho. sant'; amhākaṃ sikkhāpadāni
gihigatāni, gihī pi no jānanti idaṃ vo samaṇānaṃ Sakya-
puttiyānaṃ kappati idaṃ vo na kappatīti. sace mayaṃ
khuddānukhuddakāni sikkhāpadāni samūhanissāma, bha-
vissanti vattāro: dhūmakālikaṃ samaṇena Gotamena sāva-
kānaṃ sikkhāpadaṃ paññattaṃ, yāv'; imesaṃ satthā aṭṭhāsi
tāv'; ime sikkhāpadesu sikkhiṃsu, yato imesaṃ satthā
parinibbuto na dān'; ime sikkhāpadesu sikkhantīti. yadi
saṃghassa pattakallaṃ, saṃgho apaññattaṃ na paññāpeyya
paññattaṃ na samucchindeyya yathāpaññattesu sikkhāpadesu
samādāya vatteyya. esā ñatti. suṇātu me āvuso saṃgho.
sant'; amhākaṃ . . . na dān'; ime sikkhāpadesu sikkhantīti.
saṃgho apaññattaṃ na paññāpeti paññattaṃ na samucchin-
dati yathāpaññattesu sikkhāpadesu samādāya vattati. yassā-
yasmato khamati apaññattassa apaññāpanā paññattassa asam-
ucchedo yathāpaññattesu sikkhāpadesu samādāya vattanā
so tuṇh'; assa, yassa na kkhamati so bhāseyya. saṃgho
apaññattaṃ na paññāpeti paññattaṃ na samucchindati ya-
thāpaññattesu sikkhāpadesu samādāya vattati. khamati . . .
dhārayāmīti. ||9||
atha kho therā bhikkhū āyasmantaṃ Ānandaṃ etad
avocuṃ: idan te āvuso Ānanda dukkaṭaṃ yaṃ tvaṃ bhaga-
vantaṃ na pucchi: katamāni pana bhante khuddānukhudda-

[page 289]
XI. 1. 10-11.] CULLAVAGGA. 289
kāni sikkhāpadānīti. desehi taṃ dukkaṭan ti. ahaṃ kho
bhante asatiyā bhagavantaṃ na pucchiṃ: katamāni pana
bhante khuddānukhuddakāni sikkhāpadānīti, nāhan taṃ
dukkaṭaṃ passāmi, api cāyasmantānaṃ saddhāya desemi
taṃ dukkaṭan ti. idam pi te āvuso Ānanda dukkaṭaṃ yaṃ
tvaṃ bhagavato vassikasāṭikaṃ akkamitvā sibbesi, desehi
taṃ dukkaṭan ti. ahaṃ kho bhante na agāravena bhagavato
vassikasāṭikaṃ akkamitvā sibbesiṃ, nāhan taṃ dukkaṭaṃ
passāmi, api cāyasmantānaṃ saddhāya desemi taṃ dukkaṭan
ti. idam pi te āvuso Ānanda dukkaṭaṃ yaṃ tvaṃ mātugā-
mehi bhagavato sarīraṃ paṭhamaṃ vandāpesi, tāsaṃ rodantī-
naṃ bhagavato sarīraṃ assukena makkhitaṃ. desehi taṃ
dukkaṭan ti. ahaṃ kho bhante mā yimā vikāle ahesun ti
mātugāmehi bhagavato sarīraṃ paṭhamaṃ vandāpesiṃ, nā-
han taṃ dukkaṭaṃ passāmi, api cāyasmantānaṃ saddhāya
desemi taṃ dukkaṭan ti. idam pi te āvuso Ānanda dukka-
ṭaṃ yaṃ tvaṃ bhagavatā oḷārike nimitte kayiramāne oḷārike
obhāse kayiramāne na bhagavantaṃ yāci: tiṭṭhatu bhagavā
kappaṃ tiṭṭhatu sugato kappaṃ bahujanahitāya bahujana-
sukhāya lokānukampāya atthāya hitāya sukhāya devama-
nussānan ti. desehi taṃ dukkaṭan ti. ahaṃ kho bhante
Mārena pariyuṭṭhitacitto na bhagavantaṃ yāciṃ: tiṭṭhatu
bhagavā . . . devamanussānan ti. nāhan taṃ dukkaṭaṃ
passāmi, api cāyasmantānaṃ saddhāya desemi taṃ dukkaṭan
ti. idam pi te āvuso Ānanda dukkaṭaṃ yaṃ tvaṃ mātugā-
massa tathāgatappavedite dhammavinaye pabbajjaṃ ussukkaṃ
akāsi, desehi taṃ dukkaṭan ti. ahaṃ kho bhante ayaṃ Ma-
hāpajāpatī Gotamī bhagavato mātucchā āpādikā posikā
khīrassa dāyikā bhagavantaṃ janettiyā kālaṃkatāya thañ-
ñaṃ pāyesīti mātugāmassa tathāgatappavedite dhammavi-
naye pabbajjaṃ ussukkaṃ akāsiṃ. nāhan taṃ dukkaṭaṃ
passāmi, api cāyasmantānaṃ saddhāya desemi taṃ dukkaṭan
ti. ||10||
tena kho pana samayena āyasmā Purāṇo Dakkhiṇā-
girismiṃ cārikaṃ carati mahatā bhikkhusaṃghena saddhiṃ
pañcamattehi bhikkhusatehi. atha kho āyasmā Purāṇo the-
rehi bhikkhūhi dhamme ca vinaye ca saṃgīte Dakkhiṇā-
girismiṃ yathābhirantaṃ viharitvā yena Rājagahaṃ

[page 290]
290 CULLAVAGGA. [XI. 1. 11-13.
Veḷuvanaṃ Kalandakanivāpo yena therā bhikkhū ten'
upasaṃkami, upasaṃkamitvā therehi bhikkhūhi saddhiṃ
paṭisammoditvā ekamantaṃ nisīdi. ekamantaṃ nisinnaṃ
kho āyasmantaṃ Purāṇaṃ therā bhikkhū etad avocuṃ:
therehi āvuso Purāṇa dhammo ca vinayo ca saṃgīto, apehi
taṃ saṃgītin ti. susaṃgīt'; āvuso therehi dhammo ca vinayo
ca, api ca yath'; eva mayā bhagavato sammukhā sutaṃ
sammukhā paṭiggahitaṃ tath'; evāhaṃ dhāressāmīti. ||11||
atha kho āyasmā Ānando there bhikkhū etad avoca:
bhagavā maṃ bhante parinibbānakāle evam āha: tena h'
Ānanda saṃgho mam'; accayena Channassa bhikkhuno
brahmadaṇḍaṃ āṇāpetū 'ti. pucchi pana tvaṃ āvuso
Ānanda bhagavantaṃ: katamo pana bhante brahmadaṇḍo
'ti. pucchiṃ kho 'haṃ bhante bhagavantaṃ: katamo pana
bhante brahmadaṇḍo 'ti. Channo Ānanda bhikkhū yaṃ
iccheyya taṃ vadeyya, bhikkhūhi Channo bhikkhu n'; eva
vattabbo na ovaditabbo nānusāsitabbo 'ti. tena h'; āvuso
Ānanda tvaṃ ñeva Channassa bhikkhuno brahmadaṇḍaṃ
āṇāpehīti. kathāhaṃ bhante Channassa bhikkhuno brahma-
daṇḍaṃ āṇāpemi, caṇḍo so bhikkhu pharuso 'ti. tena h'
āvuso Ānanda bahukehi bhikkhūhi saddhiṃ gacchāhīti.
evam bhante 'ti kho āyasmā Ānando therānaṃ bhikkhūnaṃ
paṭissutvā mahatā bhikkhusaṃghena saddhiṃ pañcamattehi
bhikkhusatehi nāvāya ujjavanikāya Kosambiyā pacco-
rohitvā rañño Udenassa uyyānassa avidūre aññatarasmiṃ
rukkhamūle nisīdi. ||12|| tena kho pana samayena rājā
Udeno uyyāne paricāresi saddhiṃ orodhena. assosi kho
rañño Udenassa orodho: amhākaṃ kira ācariyo ayyo Ānando
uyyānassa avidūre aññatarasmiṃ rukkhamūle nisinno 'ti.
atha kho rañño Udenassa orodho rājānaṃ Udenaṃ etad
avoca: amhākaṃ kira deva ācariyo ayyo Ānando uyyā-
nassa avidūre aññatarasmiṃ rukkhamūle nisinno, icchāma
mayaṃ deva ayyaṃ Ānandaṃ passitun ti. tena hi tumhe
samaṇaṃ Ānandaṃ passathā 'ti. atha kho rañño Udenassa
orodho yenāyasmā Ānando ten'; upasaṃkami, upasaṃkamitvā
āyasmantaṃ Ānandaṃ abhivādetvā ekamantaṃ nisīdi, ekam-
antaṃ nisinnaṃ kho rañño Udenassa orodhaṃ āyasmā
Ānando dhammiyā kathāya sandassesi samādapesi samuttejesi

[page 291]
XI. 1. 13-14.] CULLAVAGGA. 291
sampahaṃsesi. atha kho rañño Udenassa orodho āyasmatā
Ānandena dhammiyā kathāya sandassito . . . sampahaṃsito
āyasmato Ānandassa pañca uttarāsaṅgasatāni pādāsi. atha
kho rañño Udenassa orodho āyasmato Ānandassa bhāsitaṃ
abhinanditvā anumoditvā uṭṭhāyāsanā āyasmantaṃ Ānandaṃ
abhivādetvā padakkhiṇaṃ katvā yena rājā Udeno ten'; upa-
saṃkami. ||13|| addasā kho rājā Udeno orodhaṃ dūrato 'va
āgacchantaṃ, disvāna orodhaṃ etad avoca: api nu tumhe
samaṇaṃ Ānandaṃ passitthā 'ti. apassimha kho mayam
deva ayyaṃ Ānandan ti. api pana tumhe samaṇassa Ānan-
dassa kiñci adatthā 'ti. adamhā kho mayaṃ deva ayyassa
Ānandassa pañca uttarāsaṅgasatānīti. rājā Udeno ujjhāyati
khīyati vipāceti: kathaṃ hi nāma samaṇo Ānando tāva
bahuṃ cīvaraṃ paṭiggahessati, dussavaṇijjaṃ vā samaṇo
Ānando karissati paggāhikasālaṃ vā pasāressatīti. atha kho
rājā Udeno yenāyasmā Ānando ten'; upasaṃkami, upasaṃka-
mitvā āyasmatā Ānandena saddhiṃ sammodi, sammodanīyaṃ
kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi, ekamantaṃ
nisinno kho rājā Udeno āyasmantaṃ Ānandaṃ etad avoca:
āgamā nu kho 'dha bho Ānanda amhākaṃ orodho 'ti. āgamā
kho te 'dha mahārāja orodho 'ti. api pana bhoto Ānandassa
kiñci adāsīti. adāsi kho me mahārāja pañca uttarāsaṅgasa-
tāni. kiṃ pana bhavaṃ Ānando tāva bahuṃ cīvaraṃ
karissatīti. ye te mahārāja bhikkhū dubbalacīvarā tehi
saddhiṃ saṃvibhajissāmīti. yāni pana bho Ānanda porāṇa-
kāni dubbalacīvarāni tāni kathaṃ karissathā 'ti. tāni mahā-
rāja uttarattharaṇaṃ karissāmā 'ti. yāni pana bho Ānanda
porāṇakāni uttarattharaṇāni tāni kathaṃ karissathā 'ti.
tāni mahārāja bhisicchaviyo karissāmā 'ti. yā pana bho
Ānanda porāṇakā bhisicchaviyo tā kathaṃ karissathā 'ti.
tā mahārāja bhummattharaṇaṃ karissāmā 'ti. yāni pana
bho Ānanda porāṇakāni bhummattharaṇāni tāni kathaṃ
karissathā 'ti. tāni mahārāja pādapuñchaniyo karissāmā 'ti.
yā pana bho Ānanda porāṇakā pādapuñchaniyo tā kathaṃ
karissathā 'ti. tā mahārāja rajoharaṇaṃ karissāmā 'ti. yāni
pana bho Ānanda porāṇakāni rajoharaṇāni tāni kathaṃ ka-
rissathā 'ti. tāni mahārāja koṭṭetvā cikkhallena madditvā
paribhaṇḍaṃ limpissāmā 'ti. atha kho rājā Udeno sabbev'

[page 292]
292 CULLAVAGGA. [XI. 1. 14-16.
ime samaṇā Sakyaputtiyā yoniso upanenti na kulāvaṃ ga-
mentīti āyasmato Ānandassa aññāni pi pañca dussasatāni
pādāsi. ayañ carahi āyasmato Ānandassa paṭhamaṃ cīvara-
bhikkhā uppajji cīvarasahassaṃ. ||14||
atha kho āyasmā Ānando yena Ghositārāmo ten'; upa-
saṃkami, upasaṃkamitvā paññatte āsane nisīdi. atha kho
āyasmā Channo yenāyasmā Ānando ten'; upasaṃkami, upa-
saṃkamitvā āyasmantaṃ Ānandaṃ abhivādetvā ekamantaṃ
nisīdi, ekamantaṃ nisinnaṃ kho āyasmantaṃ Channaṃ
āyasmā Ānando etad avoca: saṃghena te āvuso Channa
brahmadaṇḍo āṇāpito 'ti. katamo pana bhante Ānanda
brahmadaṇḍo 'ti. tvaṃ āvuso Channa bhikkhū yaṃ
iccheyyāsi taṃ vadeyyāsi, bhikkhūhi tvaṃ n'; eva vattabbo
na ovaditabbo nānusāsitabbo 'ti. nanv āhaṃ bhante Ānanda
hato ettāvatā yato 'haṃ bhikkhūhi n'; eva vattabbo na ovadi-
tabbo nānusāsitabbo 'ti tatth'; eva mucchito papati. atha
kho āyasmā Channo brahmadaṇḍena aṭṭīyamāno harāyamāno
jigucchamāno eko vūpakaṭṭho appamatto ātāpī pahitatto
viharanto na cirass'; eva yass'; atthāya kulaputtā sammad eva
agārasmā anagāriyaṃ pabbajanti tad anuttaraṃ brahmacari-
yapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchi-
katvā upasampajja vihāsi, khīṇā jāti, vusitaṃ brahmacari-
yaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā 'ti abbhaññāsi,
aññataro ca pana āyasmā Channo arahataṃ ahosi. atha kho
āyasmā Channo arahattaṃ patto yenāyasmā Ānando ten'
upasaṃkami, upasaṃkamitvā āyasmantaṃ Ānandaṃ etad
avoca: paṭippassambhehi dāni me bhante Ānanda brahma-
daṇḍan ti. yadaggena tayā āvuso Channa arahattaṃ sacchi-
kataṃ tadaggena te brahmadaṇḍo paṭippassaddho 'ti. ||15||
imāya kho pana vinayasaṃgītiyā pañca bhikkhusa-
tāni anūnāni anadhikāni ahesuṃ, tasmā ayaṃ vinayasaṃgīti
pañcasatīti vuccatīti. ||16||1||
pañcasatikakkhandakaṃ niṭṭhitaṃ ekādasamaṃ.
imamhi khandhake vatthu tevīsati. tassa uddānaṃ:
parinibbute hi sambuddhe thero Kassapāvhayo
āmantayi bhikkhugaṇaṃ saddhammamanupālako, |
Pāvāy'; addhānamaggamhi, Subhaddena paveditaṃ,

[page 293]
CULLAVAGGA. 293
saṃgāyissāma saddhammaṃ, adhammo pure dippati. |
eken'; ūnapañcasataṃ Ānandaṃ pi ca uccini
dhammavinayasaṃgītiṃ vassanto guhamuttame. |
Upāliṃ vinayaṃ pucchi suttant'; Ānandapaṇḍitaṃ:
piṭakaṃ tīṇi saṃgītiṃ akaṃsu jinasāvakā. |
khuddānukhuddake, nānā, yathāpaññattiṃ vattanā,
5 na pucchi, akkamitvā, vandāpesi, na yāci ca, |
pabbajjaṃ mātugāmassa: saddhāya dukkaṭāni me.
{Purāṇo,} brahmadaṇḍañ ca, orodho Udenena saha, |
tāva bahu, dubbalañ ca, uttarattharaṇā, bhisi,
bhūmattharaṇā, puñchaniyo, rajo, cikkhallamaddanā,
sahassacīvaraṃ uppajji paṭhamānandassavhayā. |
tajjito brahmadaṇḍena catusaccaṃ apāpuṇi.
vasibhūtā pañcasatā: tasmā pañcasatī iti.

[page 294]
294
CULLAVAGGA.
XII.
Tena kho pana samayena vassasataparinibbute bhagavati
Vesālikā Vajjiputtakā bhikkhū Vesāliyaṃ dasa
vatthūni dīpenti: kappati siṅgiloṇakappo, kappati
dvaṅgulakappo, k. gāmantarakappo, k. āvāsakappo, k. anu-
matikappo, k. āciṇṇakappo, k. amathitakappo, k. jalogi pā-
tuṃ, k. adasakaṃ nisīdanaṃ, k. jātarūparajatan ti. tena kho
pana samayena āyasmā Yaso Kākaṇḍakaputto Vajjīsu
cārikaṃ caramāno yena Vesālī tad avasari. tatra sudaṃ
āyasmā Yaso Kākaṇḍakaputto Vesāliyaṃ viharati Mahā-
vane kūṭāgārasālāyaṃ. tena kho pana samayena Vesālikā
Vajjiputtakā bhikkhū tadah'; uposathe kaṃsapātiṃ udakena
pūretvā majjhe bhikkhusaṃghassa ṭhapetvā āgate Vesālike
upāsake evaṃ vadenti: dethāvuso saṃghassa kahāpaṇam pi
aḍḍham pi pādam pi māsakarūpam pi, bhavissati saṃghassa
parikkhārena karaṇīyan ti. evaṃ vutte āyasmā Yaso Kā-
kaṇḍakaputto Vesālike upāsake etad avoca: māvuso adattha
saṃghassa kahāpaṇam pi . . . māsakarūpam pi, na kappati
samaṇānaṃ Sakyaputtiyānaṃ jātarūparajataṃ, na sādiyanti
samaṇā Sakyaputtiyā jātarūparajataṃ, na paṭigaṇhanti sa-
maṇā Sakyaputtiyā jātarūparajataṃ, nikkhittamaṇisuvaṇṇā
samaṇā Sakyaputtiyā apetajātarūparajatā 'ti. evam pi kho
Vesālikā upāsakā āyasmatā Yasena Kākaṇḍakaputtena vucca-
mānā adaṃsu yeva saṃghassa kahāpaṇam pi . . . māsaka-
rūpam pi. atha kho Vesālikā Vajjiputtakā bhikkhū tassā
rattiyā accayena taṃ hiraññaṃ bhikkhaggena paṭivisaṃ
ṭhapetvā bhājesuṃ. atha kho Vesālikā Vajjiputtakā bhi-
kkhū āyasmantaṃ Yasaṃ Kākaṇḍakaputtaṃ etad avocuṃ:

[page 295]
XII. 1. 1-3.] CULLAVAGGA. 295
eso te āvuso Yasa hiraññassa paṭiviso 'ti. n'; atthi me āvuso
hiraññassa paṭiviso, nāhaṃ hiraññaṃ sādiyāmīti. ||1|| atha
kho Vesālikā Vajjiputtakā bhikkhū ayaṃ āvuso Yaso Kā-
kaṇḍakaputto upāsake saddhe pasanne akkosati paribhāsati
appasādaṃ karoti, hand'; assa mayaṃ paṭisāraṇiyakammaṃ
karomā 'ti. te tassa paṭisāraṇiyakammaṃ akaṃsu. atha
kho āyasmā Yaso Kākaṇḍakaputto Vesālike Vajjiputtake bhi-
kkhū etad avoca: bhagavatā āvuso paññattaṃ: paṭisāraṇiya-
kammakatassa bhikkhuno anudūto dātabbo 'ti. detha me
āvuso anudūtaṃ bhikkhun ti. atha kho Vesālikā Vajjiputtakā
bhikkhū ekaṃ bhikkhuṃ sammannitvā āyasmato Yasassa
Kākaṇḍakaputtassa anudūtaṃ adaṃsu. atha kho āyasmā
Yaso Kākaṇḍakaputto anudūtena bhikkhunā saddhiṃ Vesā-
liṃ pavisitvā Vesālike upāsake etad avoca: ahaṃ kirā-
yasmante upāsake saddhe pasanne akkosāmi paribhāsāmi
appasādaṃ karomi yo 'haṃ adhammaṃ adhammo 'ti vadāmi,
dhammaṃ dhammo 'ti vadāmi, avinayaṃ avinayo 'ti vadāmi,
vinayaṃ vinayo 'ti vadāmi. ||2|| ekam idaṃ āvuso samayaṃ
bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍi-
kassa ārāme. tatra kho āvuso bhagavā bhikkhū āmantesi:
cattāro 'me bhikkhave candimasuriyānaṃ upakkilesā yehi
upakkilesehi upakkiliṭṭhā candimasuriyā na tapanti na bhā-
santi na virocanti. katame cattāro. abbhaṃ bhikkhave
candimasuriyānaṃ upakkileso yena upakkilesena upakki-
liṭṭhā candimasuriyā na tapanti na bhāsanti na virocanti.
mahikā bhikkhave candimasuriyānaṃ upakkileso . . . dhū-
marajo bhikkhave candimasuriyānaṃ . . . Rāhu bhikkhave
asurindo candimasuriyānaṃ . . . ime kho bhikkhave cattāro
candimasuriyānaṃ upakkilesā yehi upakkilesehi upakkiliṭṭhā
candimasuriyā na tapanti na bhāsanti na virocanti. evam
eva kho bhikkhave cattāro 'me samaṇabrāhmaṇānaṃ upakki-
lesā yehi upakkilesehi upakkiliṭṭhā eke samaṇabrāhmaṇā na
tapanti na bhāsanti na virocanti. katame cattāro. santi
bhikkhave eke samaṇabrāhmaṇā suraṃ pivanti merayaṃ
pivanti surāmerayapānā appaṭiviratā. ayaṃ bhikkhave pa-
ṭhamo samaṇabrāhmaṇānaṃ upakkileso yena upakkilesena
upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti na bhāsanti na
virocanti. puna ca paraṃ bhikkhave eke samaṇabrāhmaṇā

[page 296]
296 CULLAVAGGA. [XII. 1. 3-4.
methunaṃ dhammaṃ paṭisevanti methunadhammā appaṭivi-
ratā. ayaṃ bhikkhave dutiyo . . . puna ca paraṃ bhi-
kkhave eke samaṇabrāhmaṇā jātarūparajataṃ sādiyanti jāta-
rūparajatapaṭiggahanā appaṭiviratā. ayaṃ bhikkhave tatiyo
. . . puna ca paraṃ bhikkhave eke samaṇabrāhmaṇā micchā-
jīvena jīvitaṃ kappenti micchājīvā appaṭiviratā. ayaṃ bhi-
kkhave catuttho . . . ime kho bhikkhave cattāro samaṇa-
brāhmaṇānaṃ upakkilesā yehi upakkilesehi upakkiliṭṭhā eke
samaṇabrāhmaṇā na tapanti na bhāsanti na virocanti. idam
avocāvuso bhagavā, idaṃ vatvāna sugato athāparaṃ etad
avoca satthā:
rāgadosaparikkiliṭṭhā eke samaṇabrāhmaṇā
avijjānivutā posā piyarūpābhinandino |
suraṃ pivanti merayaṃ, paṭisevanti methunaṃ,
rajatajātarūpañ ca sādiyanti aviddasū, |
micchājīvena jīvanti eke samaṇabrāhmaṇā:
ete upakkilesā vuttā buddhenādiccabandhunā, |
yehi upakkilesehi upakkiliṭṭhā eke samaṇabrāhmaṇā
na tapanti na bhāsanti asuddhā sarajā magā |
andhakārena onaddhā taṇhādāsā sanettikā
vaḍḍhenti kaṭasiṃ ghoraṃ ādiyanti punabbhavan ti.
evaṃvādī kirāhaṃ āyasmante upāsake saddhe pasanne
akkosāmi paribhāsāmi appasādaṃ karomi yo 'haṃ adhammaṃ
adhammo 'ti vadāmi dhammaṃ dhammo 'ti vadāmi avina-
yaṃ avinayo 'ti vadāmi vinayaṃ vinayo 'ti vadāmi. ||3||
ekam idaṃ āvuso samayaṃ bhagavā Rājagahe viharati
Veḷuvane Kalandakanivāpe. tena kho panāvuso sam-
ayena rājantepure rājaparisāyaṃ sannisinnānaṃ sannipatitā-
naṃ ayam antarākathā udapādi: kappati samaṇānaṃ Sakya-
puttiyānaṃ jātarūparajataṃ, sādiyanti samaṇā Sakyaputtiyā
jātarūparajataṃ, paṭigaṇhanti samaṇā Sakyaputtiyā jātarūpa-
rajatan ti. tena kho panāvuso samayena Maṇicūḷako
gāmaṇī tassaṃ parisāyaṃ nisinno hoti. atha kho āvuso
Maṇicūḷako gāmaṇī taṃ parisaṃ etad avoca: mā ayyo evaṃ
avacuttha, na kappati samaṇānaṃ Sakyaputtiyānaṃ jātarū-
parajataṃ, na sādiyanti samaṇā Sakyaputtiyā jātarūparaja-
taṃ, na paṭigaṇhanti samaṇā Sakyaputtiyā jātarūparajataṃ,

[page 297]
XII. 1. 4-5.] CULLAVAGGA. 297
nikkhittamaṇisuvaṇṇā samaṇā Sakyaputtiyā apetajātarūpara-
jatā 'ti. asakkhi kho āvuso Maṇicūḷako {gāmaṇī} taṃ parisaṃ
saññāpetuṃ. atha kho āvuso Maṇicūḷako gāmaṇī taṃ pari-
saṃ saññāpetvā yena bhagavā ten'; upasaṃkami, upasaṃka-
mitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. ekam-
antaṃ nisinno kho āvuso Maṇicūḷako gāmaṇī bhagavantaṃ
etad avoca: idha bhante rājantepure rājaparisāyaṃ sanni-
sinnānaṃ . . . paṭigaṇhanti samaṇā Sakyaputtiyā jātarūpa-
rajatan ti. evaṃ vutte ahaṃ taṃ bhante parisaṃ etad
avocaṃ: mā ayyo evaṃ avacuttha . . . apetajātarūparajatā
'ti. asakkhiṃ kho ahaṃ bhante taṃ parisaṃ saññāpetuṃ.
kacc'; āhaṃ bhante evaṃ vyākaramāno vuttavādī c'; eva bha-
gavato homi na ca bhagavantaṃ abhūtena abbhācikkhāmi
dhammassa vā anudhammaṃ vyākaromi, na ca koci saha-
dhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgacchatīti. taggha
tvaṃ gāmaṇī evaṃ vyākaramāno vuttavādī c'; eva hosi na ca
maṃ abhūtena abbhācikkhasi dhammassa vā anudhammaṃ
vyākarosi, na ca koci sahadhammiko vādānuvādo gārayhaṃ
ṭhānaṃ āgacchati. na hi gāmaṇī kappati samaṇānaṃ Sakya-
puttiyānaṃ jātarūparajataṃ, na sādiyanti samaṇā Sakya-
puttiyā jātarūparajataṃ, na paṭigaṇhanti samaṇā Sakyaputti-
yā jātarūparajataṃ, nikkhittamaṇisuvaṇṇā samaṇā Sakya-
puttiyā apetajātarūparajatā 'ti. yassa kho gāmaṇī jātarūpa-
rajataṃ kappati pañca pi tassa kāmaguṇā kappanti, yassa
pañca kāmaguṇā kappanti ekaṃsena gāmaṇī dhāreyyāsi
assamaṇadhammo asakyaputtiyadhammo 'ti. api cāhaṃ gā-
maṇī evaṃ vadāmi: tiṇaṃ tiṇatthikena pariyesitabbaṃ dāruṃ
dārutthikena pariyesitabbaṃ sakaṭaṃ sakaṭatthikena pari-
yesitabbaṃ puriso purisatthikena pariyesitabbo, na tv evāhaṃ
gāmaṇī kenaci pariyāyena jātarūparajataṃ sāditabbaṃ pari-
yesitabban ti vadāmīti. evaṃvādī kirāhaṃ āyasmante upā-
sake saddhe pasanne akkosāmi paribhāsāmi appasādaṃ karomi
yo 'haṃ adhammaṃ adhammo 'ti vadāmi . . . vinayaṃ
vinayo 'ti vadāmi. ||4|| ekam idaṃ āvuso samayaṃ bhagavā
tatth'; eva Rājagahe āyasmantaṃ Upanandaṃ Sakya-
puttaṃ ārabbha jātarūparajataṃ paṭikkhipi sikkhāpadañ ca
paññāpesi. evaṃvādī kirāhaṃ āyasmante upāsake saddhe
pasanne akkosāmi paribhāsāmi appasādaṃ karomi yo 'haṃ

[page 298]
298 CULLAVAGGA. [XII. 1. 5-8.
adhammaṃ adhammo 'ti vadāmi . . . vinayaṃ vinayo 'ti
vadāmi. ||5||
evaṃ vutte Vesālikā upāsakā āyasmantaṃ Yasaṃ Kā-
kaṇḍakaputtaṃ etad avocuṃ: eko 'va bhante ayyo Yaso
Kākaṇḍakaputto samaṇo Sakyaputtiyo, sabbev'; ime assamaṇā
asakyaputtiyā, vasatu bhante ayyo Yaso Kākaṇḍakaputto
Vesāliyaṃ, mayaṃ ayyassa Yasassa Kākaṇḍakaputtassa
ussukkaṃ karissāma cīvarapiṇḍapātasenāsanagilānapaccaya-
bhesajjaparikkhārānan ti. atha kho āyasmā Yaso Kākaṇḍa-
kaputto Vesālike upāsake saññāpetvā anudūtena bhikkhunā
saddhiṃ ārāmaṃ agamāsi. ||6||
atha kho Vesālikā Vajjiputtakā bhikkhū anudūtaṃ bhi-
kkhuṃ pucchiṃsu: khamāpitā āvuso Yasena Kākaṇḍaka-
puttena Vesālikā upāsakā 'ti. pāpikaṃ no āvuso kataṃ, eko
'va Yaso Kākaṇḍakaputto samaṇo Sakyaputtiyo kato, sabbeva
mayaṃ assamaṇā asakyaputtiyā katā 'ti. atha kho Vesālikā
Vajjiputtakā bhikkhū ayaṃ āvuso Yaso Kākaṇḍakaputto
amhehi asammato gihīnaṃ pakāsesi, hand'; assa mayaṃ
ukkhepaniyakammaṃ karomā 'ti, te tassa ukkhepaniya-
kammaṃ kattukāmā sannipatiṃsu. atha kho āyasmā Yaso
Kākaṇḍakaputto vehāsaṃ abbhuggantvā Kosambiyaṃ
paccuṭṭhāsi. atha kho āyasmā Yaso Kākaṇḍakaputto
Pāṭheyyakānañ ca Avantidakkhiṇāpathakānañ ca
bhikkhūnaṃ santike dūtaṃ pāhesi: āgacchantu āyasmantā,
imaṃ adhikaraṇaṃ ādiyissāma, pure adhammo dippati
dhammo paṭibāhīyati, avinayo dippati vinayo paṭibāhīyati,
pure adhammavādino balavanto honti dhammavādino dubbalā
honti, avinayavādino balavanto honti vinayavādino dubbalā
hontīti. ||7||
tena kho pana samayena āyasmā Sambhūto Sāṇavāsī
Ahogaṅge pabbate paṭivasati. atha kho āyasmā Yaso Kā-
kaṇḍakaputto yena Ahogaṅgo pabbato yenāyasmā Sambhūto
Sāṇavāsī ten'; upasaṃkami, upasaṃkamitvā āyasmantaṃ
Sambhūtaṃ Sāṇavāsiṃ abhivādetvā ekamantaṃ nisīdi, ekam-
antaṃ nisinno kho āyasmā Yaso Kākaṇḍakaputto āyasmantaṃ
Sambhūtaṃ Sāṇavāsiṃ etad avoca: ime bhante Vesālikā
Vajjiputtakā bhikkhū Vesāliyaṃ dasa vatthūni dīpenti:
kappati siṅgiloṇakappo . . . kappati jātarūparajatan ti.

[page 299]
XII. 1. 8-9.] CULLAVAGGA. 299
handa mayaṃ bhante imaṃ adhikaraṇaṃ ādiyissāma, pure
adhammo dippati . . . vinayavādino dubbalā hontīti. evam
āvuso 'ti kho āyasmā Sambhūto Sāṇavāsī āyasmato Yasassa
Kākaṇḍakaputtassa paccassosi. atha kho saṭṭhimattā Pā-
ṭheyyakā bhikkhū sabbe āraññakā sabbe piṇḍapātikā sabbe
paṃsukūlikā sabbe tecīvarikā sabbeva arahanto Ahogaṅge
pabbate sannipatiṃsu, aṭṭhāsītimattā Avantidakkhiṇāpathakā
bhikkhū app ekacce āraññakā app ekacce piṇḍapātikā app
ekacce paṃsukūlikā app ekacce tecīvarikā sabbeva arahanto
Ahogaṅge pabbate sannipatiṃsu. ||8||
atha kho therānaṃ bhikkhūnaṃ mantayamānānaṃ etad
ahosi: idaṃ kho adhikaraṇaṃ kakkhaḷañ ca vālañ ca. ka-
thaṃ nu kho mayaṃ pakkhaṃ labheyyāma yena mayaṃ
imasmiṃ adhikaraṇe balavantatarā assāmā 'ti. tena kho pana
samayena āyasmā Revato Soreyye paṭivasati bahussuto
āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito
viyatto medhāvī lajjī kukkuccako sikkhākāmo. atha kho
therānaṃ bhikkhūnaṃ etad ahosi: ayaṃ kho āyasmā Revato
Soreyye paṭivasati bahussuto . . . sikkhākāmo. sace mayaṃ
āyasmantaṃ Revataṃ pakkhaṃ labheyyāma evaṃ mayaṃ
imasmiṃ adhikaraṇe balavantatarā assāmā 'ti. assosi kho
āyasmā Revato dibbāya sotadhātuyā visuddhāya atikkantamā-
nusikāya therānaṃ bhikkhūnaṃ mantayamānānaṃ, sutvān'
assa etad ahosi: idaṃ kho adhikaraṇaṃ kakkhaḷañ ca vālañ
ca, na kho me taṃ patirūpaṃ yo 'haṃ evarūpe adhikaraṇe
osakkeyyaṃ. idāni ca pana te bhikkhū āgacchissanti. so
'haṃ tehi ākiṇṇo na phāsuṃ gamissāmi. yan nūnāhaṃ
paṭigacc'; eva gaccheyyan ti. atha kho āyasmā Revato
Soreyyā Saṃkassaṃ agamāsi. atha kho therā bhikkhū
Soreyyaṃ gantvā pucchiṃsu: kahaṃ āyasmā Revato 'ti.
te evam āhaṃsu: es'; āyasmā Revato Saṃkassaṃ gato 'ti.
atha kho āyasmā Revato Saṃkassā Kaṇṇakujjaṃ agamāsi.
atha kho therā bhikkhū Saṃkassaṃ gantvā pucchiṃsu: ka-
haṃ āyasmā Revato 'ti. te evam āhaṃsu: es'; āyasmā Re-
vato Kaṇṇakujjaṃ gato 'ti. atha kho āyasmā Revato Kaṇṇa-
kujjā Udumbaraṃ agamāsi. atha kho therā bhikkhū
Kaṇṇakujjaṃ gantvā pucchiṃsu: kahaṃ āyasmā Revato 'ti.
te evam āhaṃsu: es'; āyasmā Revato Udumbaraṃ gato 'ti.

[page 300]
300 CULLAVAGGA. [XII. 1. 9-10.
atha kho āyasmā Revato Udumbarā Aggaḷapuraṃ aga-
māsi. atha kho therā bhikkhū Udumbaraṃ gantvā pu-
cchiṃsu: kahaṃ āyasmā Revato 'ti. te evam āhaṃsu: es'
āyasmā Revato Aggaḷapuraṃ gato 'ti. atha kho āyasmā
Revato Aggaḷapurā Sahajātiṃ agamāsi. atha kho therā
bhikkhū Aggaḷapuraṃ gantvā pucchiṃsu: kahaṃ āyasmā
Revato 'ti. te evam āhaṃsu: es'; āyasmā Revato Sahajātiṃ
gato 'ti. atha kho therā bhikkhū āyasmantaṃ Revataṃ
Sahajātiyā sambhāvesuṃ. ||9|| atha kho āyasmā Sambhūto
Sāṇavāsī āyasmantaṃ Yasaṃ Kākaṇḍakaputtaṃ etad avoca:
ayaṃ āvuso āyasmā Revato bahussuto āgatāgamo dhamma-
dharo vinayadharo mātikādharo paṇḍito viyatto medhāvī
lajjī kukkuccako sikkhākāmo. sace mayaṃ āyasmantaṃ
Revataṃ pañhaṃ pucchissāma paṭibalo āyasmā Revato eken'
eva pañhena sakalam pi rattiṃ vītināmetuṃ. idāni ca panā-
yasmā Revato antevāsikaṃ sarabhāṇakaṃ bhikkhuṃ ajjhe-
sissati, so tvaṃ tassa bhikkhuno sarabhaññapariyosāne
āyasmantaṃ Revataṃ upasaṃkamitvā imāni dasa vatthūni
puccheyyāsīti. evaṃ bhante 'ti kho āyasmā Yaso Kākaṇḍa-
kaputto āyasmato Sambhūtassa Sāṇavāsissa paccassosi. atha
kho āyasmā Revato antevāsikaṃ sarabhāṇakaṃ bhikkhuṃ
ajjhesi. atha kho āyasmā Yaso Kākaṇḍakaputto tassa bhi-
kkhuno sarabhaññapariyosāne yenāyasmā Revato ten'; upa-
saṃkami, upasaṃkamitvā āyasmantaṃ Revataṃ abhivādetvā
ekamantaṃ nisīdi, ekamantaṃ nisinno kho āyasmā Yaso
Kākaṇḍakaputto āyasmantaṃ Revataṃ etad avoca: kappati
bhante siṅgiloṇakappo 'ti. ko so āvuso siṅgiloṇakappo
'ti. kappati bhante siṅginā loṇaṃ pariharituṃ yattha
aloṇakaṃ bhavissati tattha paribhuñjissāmīti. nāvuso
kappatīti. kappati bhante dvaṅgulakappo 'ti. ko so āvuso
dvaṅgulakappo 'ti. kappati bhante dvaṅgulāya chāyāya
vītivattāya vikāle bhojanaṃ bhuñjitun ti. nāvuso kappatīti.
kappati bhante gāmantarakappo 'ti. ko so āvuso gā-
mantarakappo 'ti. kappati bhante idāni gāmantaraṃ ga-
missāmīti bhuttāvinā pavāritena anatirittaṃ bhojanaṃ bhuñji-
tun ti. nāvuso kappatīti. kappati bhante āvāsakappo 'ti.
ko so āvuso āvāsakappo 'ti. kappati bhante sambahulā
āvāsā samānasīmā nānuposathaṃ kātun ti. nāvuso kappatīti.

[page 301]
XII. 1. 10-2. 1.] CULLAVAGGA. 301
kappati bhante anumatikappo 'ti. ko so āvuso anumati-
kappo 'ti. kappati bhante vaggena saṃghena kammaṃ
kātuṃ āgate bhikkhū anujānessāmā 'ti. nāvuso kappatīti.
kappati bhante āciṇṇakappo 'ti. ko so āvuso āciṇṇakappo
'ti. kappati bhante idaṃ me upajjhāyena ajjhāciṇṇaṃ idaṃ
me ācariyena ajjhāciṇṇaṃ taṃ ajjhācaritun ti. āciṇṇakappo
kho āvuso ekacco kappati ekacco na kappatīti. kappati
bhante amathitakappo 'ti. ko so āvuso amathitakappo
'ti. kappati bhante yan taṃ khīraṃ khīrabhāvaṃ vijahitaṃ
asampattaṃ dadhibhāvaṃ bhuttāvinā pavāritena anatirittaṃ
pātun ti. nāvuso kappatīti. kappati bhante jalogi pātun
ti. ko so āvuso jalogīti. kappati bhante yā sā surā asurātā
asampattā majjabhāvaṃ sā pātun ti. nāvuso kappatīti.
kappati bhante adasakaṃ nisīdanan ti. nāvuso kappa-
tīti. kappati bhante jātarūparajatan ti. nāvuso kappa-
tīti. ime bhante Vesālikā Vajjiputtakā bhikkhū Vesāliyaṃ
imāni dasa vatthūni dīpenti. handa mayaṃ bhante imaṃ
adhikaraṇaṃ ādiyissāma, pure adhammo dippati . . . vina-
yavādino dubbalā hontīti. evaṃ āvuso 'ti kho āyasmā Revato
āyasmato Yasassa Kākaṇḍakaputtassa paccassosi. ||10||1||
paṭhamabhāṇavāraṃ.
assosuṃ kho Vesālikā Vajjiputtakā bhikkhū: Yaso kira
Kākaṇḍakaputto imaṃ adhikaraṇaṃ ādiyitukāmo pakkhaṃ
pariyesati labhati ca kira pakkhan ti. atha kho Vesālikānaṃ
Vajjiputtakānaṃ bhikkhūnaṃ etad ahosi: idaṃ kho adhika-
raṇaṃ kakkhaḷañ ca vālañ ca. kan nu kho mayaṃ pakkhaṃ
labheyyāma yena mayaṃ imasmiṃ adhikaraṇe balavantatarā
assāmā 'ti. atha kho Vesālikānaṃ Vajjiputtakānaṃ bhi-
kkhūnaṃ etad ahosi: ayaṃ kho āyasmā Revato bahussuto
āgatāgamo . . . sikkhākāmo. sace mayaṃ āyasmantaṃ Re-
vataṃ pakkhaṃ labheyyāma evaṃ mayaṃ imasmiṃ adhika-
raṇe balavantatarā assāmā 'ti. atha kho Vesālikā Vajji-
puttakā bhikkhū pahūtaṃ sāmaṇakaṃ parikkhāraṃ paṭiyā-
desuṃ pattam pi cīvaram pi nisīdanam pi sucigharam pi
kāyabandhanam pi parissāvanam pi dhammakarakam pi.
atha kho Vesālikā Vajjiputtakā bhikkhū taṃ sāmaṇakaṃ
parikkhāraṃ ādāya nāvāya Sahajātiṃ ujjaviṃsu, nāvāya

[page 302]
302 CULLAVAGGA. [XII. 2. 1-3.
paccorohitvā aññatarasmiṃ rukkhamūle bhattavissaggaṃ
karonti. ||1||
atha kho āyasmato Sāḷhassa rahogatassa paṭisallīnassa
evaṃ cetaso parivitakko udapādi: ke nu kho dhammavādino
Pācīnakā vā bhikkhū Pāṭheyyakā vā 'ti. atha kho
āyasmato Sāḷhassa dhammañ ca vinayañ ca paccavekkhantassa
etad ahosi: adhammavādino Pācīnakā bhikkhū dhammavā-
dino Pāṭheyyakā bhikkhū 'ti. atha kho aññatarā suddhāvā-
sakāyikā devatā āyasmato Sāḷhassa cetasā cetoparivitakkaṃ
aññāya seyyathāpi nāma balavā puriso sammiñjitaṃ vā bā-
haṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya, evam eva
suddhāvāsesu devesu antarahitā āyasmato Sāḷhassa sammukhe
pāturahosi. atha kho sā devatā āyasmantaṃ Sāḷhaṃ etad
avoca: sādhu bhante Sāḷha adhammavādī Pācīnakā bhikkhū
dhammavādī Pāṭheyyakā bhikkhū, tena hi bhante Sāḷha
yathādhammo tathā tiṭṭhāhīti. pubbe cāhaṃ devate etarahi
ca yathādhammo tathā ṭhito, api cāhaṃ na tāva diṭṭhiṃ
āvikaromi app eva maṃ imasmiṃ adhikaraṇe sammanneyyā
'ti. ||2||
atha kho Vesālikā Vajjiputtakā bhikkhū taṃ sāmaṇakaṃ
parikkhāraṃ ādāya yenāyasmā Revato ten'; upasaṃkamiṃsu,
upasaṃkamitvā āyasmantaṃ Revataṃ etad avocuṃ: paṭi-
gaṇhātu bhante thero sāmaṇakaṃ parikkhāraṃ pattam pi cī-
varam pi nisīdanam pi sucigharam pi kāyabandhanam pi
parissāvanam pi dhammakarakam pīti. alaṃ āvuso, pari-
puṇṇaṃ me ticīvaran ti na icchi paṭiggahetuṃ. tena kho
pana samayena Uttaro nāma bhikkhu vīsativasso āyasmato
Revatassa upaṭṭhāko hoti. atha kho Vesālikā Vajjiputtakā
bhikkhū yenāyasmā Uttaro ten'; upasaṃkamiṃsu, upasaṃka-
mitvā āyasmantaṃ Uttaraṃ etad avocuṃ: paṭigaṇhātu
āyasmā Uttaro sāmaṇakaṃ parikkhāraṃ pattam pi . . .
dhammakarakam pīti. alaṃ āvuso, paripuṇṇaṃ me ticīvaran
ti na icchi paṭiggahetuṃ. manussā kho āvuso Uttara bhaga-
vato sāmaṇakaṃ parikkhāraṃ upanāmenti, sace bhagavā
paṭigaṇhāti ten'; eva te attamanā honti, no ce bhagavā paṭi-
gaṇhāti āyasmato Ānandassa upanāmenti paṭigaṇhātu bhante
thero sāmaṇakaṃ parikkhāraṃ, yathā bhagavatā paṭiggahito
evam eso bhavissatīti. paṭigaṇhātu āyasmā Uttaro sāmaṇa-

[page 303]
XII. 2. 3-4.] CULLAVAGGA. 303
kaṃ parikkhāraṃ yathā therena paṭiggahito evam eso bha-
vissatīti. atha kho āyasmā Uttaro Vesālikehi Vajjiputtakehi
bhikkhūhi nippīḷiyamāno ekaṃ cīvaraṃ aggahesi vadeyyā-
thāvuso yen'; attho 'ti. ettakaṃ āyasmā Uttaro theraṃ
vadetu: ettakaṃ bhante thero saṃghamajjhe vadetu: pu-
ratthimesu janapadesu buddhā bhagavanto uppajjanti,
dhammavādī Pācīnakā bhikkhū adhammavādī Pāṭheyyakā
bhikkhū 'ti. evam āvuso 'ti kho āyasmā Uttaro Vesālikānam
Vajjiputtakānaṃ bhikkhūnaṃ paṭissutvā yenāyasmā Revato
ten'; upasaṃkami, upasaṃkamitvā āyasmantaṃ Revataṃ etad
avoca: ettakaṃ bhante thero . . . adhammavādī Pāṭheyyakā
bhikkhū 'ti. adhamme maṃ tvaṃ bhikkhu niyojesīti thero
āyasmantaṃ Uttaraṃ paṇāmesi. atha kho Vesālikā Vajji-
puttakā bhikkhū āyasmantaṃ Uttaraṃ etad avocuṃ: kiṃ
āvuso Uttara thero āhā 'ti. pāpikaṃ no āvuso kataṃ,
adhamme maṃ tvaṃ bhikkhu niyojesīti thero maṃ paṇā-
mesīti. nanu tvaṃ āvuso vuḍḍho vīsativasso 'sīti. āmāvuso
'ti. api nu ca mayaṃ garunissayaṃ gaṇhāmā 'ti. ||3||
atha kho saṃgho taṃ adhikaraṇaṃ vinicchitukāmo sanni-
pati. atha kho āyasmā Revato saṃghaṃ ñāpesi: suṇātu
me āvuso saṃgho. sace mayaṃ imaṃ adhikaraṇaṃ idha
vūpasameyyāma siyāpi mūlādāyakā bhikkhū punakammāya
ukkoṭeyyuṃ. yadi saṃghassa pattakallaṃ, yatth'; ev'; imaṃ
adhikaraṇaṃ samuppannaṃ, saṃgho tatth'; ev'; imaṃ adhika-
raṇaṃ vūpasameyyā 'ti. atha kho therā bhikkhū Vesāliṃ
agamaṃsu taṃ adhikaraṇaṃ vinicchitukāmā. tena kho pana
samayena Sabbakāmī nāma pathavyā saṃghathero vī-
saṃvassasatiko upasampadāya āyasmato Ānandassa saddhi-
vihāriko Vesāliyaṃ paṭivasati. atha kho āyasmā Revato
āyasmantaṃ Sambhūtaṃ Sāṇavāsiṃ etad avoca: ahaṃ āvuso
yasmiṃ vihāre Sabbakāmī thero viharati taṃ vihāraṃ upa-
gacchāmi, so tvaṃ kālass'; eva āyasmantaṃ Sabbakāmiṃ
upasaṃkamitvā imāni dasa vatthūni puccheyyāsīti. evaṃ
bhante 'ti kho āyasmā Sambhūto Sāṇavāsī āyasmato Reva-
tassa paccassosi. atha kho āyasmā Revato yasmiṃ vihāre
Sabbakāmī thero viharati taṃ vihāraṃ upagañchi. gabbhe
āyasmato Sabbakāmissa senāsanaṃ paññattaṃ hoti gabbhapa-
mukhe āyasmato Revatassa. atha kho āyasmā Revato ayaṃ

[page 304]
304 CULLAVAGGA. [XII. 2. 4-6.
thero mahallako na nipajjatīti na seyyaṃ kappesi, āyasmā
Sabbakāmī ayaṃ bhikkhu āgantuko kilanto na nipajjatīti na
seyyaṃ kappesi. ||4|| atha kho āyasmā Sabbakāmī rattiyā
paccūsasamayaṃ āyasmantaṃ Revataṃ etad avoca: katamena
tvaṃ bhummi vihārena etarahi bahulaṃ viharasīti. mettā-
vihārena kho aham bhante etarahi bahulaṃ viharāmīti.
kullakavihārena kira tvaṃ bhummi etarahi bahulaṃ viharasi,
kullakavihāro eso bhummi yad idaṃ mettā 'ti. pubbe pi me
bhante gihibhūtassa āciṇṇā mettā, tenāhaṃ etarahi pi mettā-
vihārena bahulaṃ viharāmi, api ca mayā cirapattaṃ ara-
hattaṃ. thero pana bhante katamena vihārena etarahi
bahulaṃ viharatīti. suññatāvihārena kho ahaṃ bhummi
etarahi bahulaṃ viharāmīti. mahāpurisavihārena kira
bhante thero etarahi bahulaṃ viharati, mahāpurisavihāro
eso bhante yad idaṃ suññatā 'ti. pubbe pi me bhummi
gihibhūtassa āciṇṇā suññatā, tenāhaṃ etarahi pi suññatāvi-
hārena bahulaṃ viharāmi, api ca mayā cirapattaṃ arahattan
ti. ||5|| ayañ carahi therānaṃ bhikkhūnaṃ antarākathā
vippakatā, athāyasmā Sambhūto Sāṇavāsī tasmiṃ anuppatto
hoti. atha kho āyasmā Sambhūto Sāṇavāsī yenāyasmā Sabba-
kāmī ten'; upasaṃkami, upasaṃkamitvā āyasmantaṃ Sabba-
kāmiṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno
kho āyasmā Sambhūto Sāṇavāsī āyasmantaṃ Sabbakāmiṃ
etad avoca: ime bhante Vesālikā Vajjiputtakā bhikkhū
Vesāliyaṃ dasa vatthūni dīpenti: kappati siṅgiloṇakappo
. . . kappati jātarūparajatan ti. therena bhante upajjhāyassa
mūle bahu dhammo ca vinayo ca pariyatto, therassa bhante
dhammañ ca vinayañ ca paccavekkhantassa kathaṃ hoti, ke
nu kho dhammavādino Pācīnakā vā bhikkhū Pāṭheyyakā vā
'ti. tayāpi kho āvuso upajjhāyassa mūle bahu dhammo ca
vinayo ca pariyatto, tuyhaṃ panāvuso dhammañ ca vinayañ
ca paccavekkhantassa kathaṃ hoti, ke nu kho dhammavādino
Pācīnakā vā bhikkhū Pāṭheyyakā vā 'ti. mayhaṃ kho bhante
dhammañ ca vinayañ ca paccavekkhantassa evaṃ hoti:
adhammavādī Pācīnakā bhikkhū dhammavādī Pāṭheyyakā
bhikkhū 'ti, api cāhaṃ na tāva diṭṭhiṃ āvikaromi, app eva
maṃ imasmiṃ adhikaraṇe sammanneyyā 'ti. mayham pi
kho āvuso dhammañ ca vinayañ ca paccavekkhantassa evaṃ

[page 305]
XII. 2. 6-7.] CULLAVAGGA. 305
hoti: adhammavādī Pācīnakā bhikkhū dhammavādī Pā-
ṭheyyakā bhikkhū 'ti, api cāhaṃ na tāva diṭṭhiṃ āvikaromi,
app eva maṃ imasmiṃ adhikaraṇe sammanneyyā 'ti. ||6||
atha kho saṃgho taṃ adhikaraṇaṃ vinicchitukāmo sanni-
pati. tasmiṃ kho pana adhikaraṇe vinicchiyamāne anaggāni
c'; eva bhassāni jāyanti na c'; ekassa bhāsitassa attho viññāyati.
atha kho āyasmā Revato saṃghaṃ ñāpesi: suṇātu me
bhante saṃgho. amhākaṃ imasmiṃ adhikaraṇe vinicchiya-
māne anaggāni c'; eva bhassāni jāyanti na c'; ekassa bhāsitassa
attho viññāyati. yadi saṃghassa pattakallaṃ, saṃgho imaṃ
adhikaraṇaṃ ubbāhikāya vūpasameyya. cattāro Pācīnake
bhikkhū cattāro Pāṭheyyake bhikkhū uccini: Pācīnakā-
naṃ bhikkhūnaṃ āyasmantaṃ ca Sabbakāmiṃ āyas-
mantaṃ ca Sāḷhaṃ āyasmantaṃ ca Khujjasobhitaṃ
āyasmantaṃ ca Vāsabhagāmikaṃ, Pāṭheyyakānaṃ
bhikkhūnaṃ āyasmantaṃ ca Revataṃ āyasmantaṃ ca
Sambhūtaṃ Sāṇavāsiṃ āyasmantaṃ ca Yasaṃ Kā-
kaṇḍakaputtaṃ āyasmantaṃ ca Sumanaṃ. atha kho
āyasmā Revato saṃghaṃ ñāpesi: suṇātu me bhante saṃgho.
amhākaṃ imasmiṃ adhikaraṇe vinicchiyamāne anaggāni c'
eva bhassāni jāyanti na c'; ekassa bhāsitassa attho viññāyati.
yadi saṃghassa pattakallaṃ, saṃgho cattāro Pācīnake bhi-
kkhū cattāro Pāṭheyyake bhikkhū sammanneyya ubbāhikāya
imaṃ adhikaraṇaṃ vūpasametuṃ. esā ñatti. suṇātu me
bhante saṃgho. amhākaṃ imasmiṃ . . . viññāyati. saṃgho
cattāro . . . sammannati ubbāhikāya imaṃ adhikaraṇaṃ
vūpasametuṃ. yassāyasmato khamati catunnaṃ Pācīnakā-
naṃ bhikkhūnaṃ catunnaṃ Pāṭheyyakānaṃ bhikkhūnaṃ
sammuti ubbāhikāya imaṃ adhikaraṇaṃ vūpasametuṃ, so
tuṇh'; assa. yassa na kkhamati so bhāseyya. sammatā
saṃghena cattāro Pācīnakā bhikkhū cattāro Pāṭheyyakā
bhikkhū ubbāhikāya imaṃ adhikaraṇaṃ vūpasametuṃ.
khamati . . . dhārayāmīti. tena kho pana samayena Ajito
nāma bhikkhu dasavasso saṃghassa pātimokkhuddesako hoti.
atha kho saṃgho āyasmantam pi Ajitaṃ sammanni therā-
naṃ bhikkhūnaṃ āsanapaññāpakaṃ. atha kho therānaṃ
bhikkhūnaṃ etad ahosi: kattha nu kho mayaṃ imaṃ adhi-
karaṇaṃ vūpasameyyāmā 'ti. atha kho therānaṃ bhikkhū-

[page 306]
306 CULLAVAGGA. [XII. 2. 7-8.
naṃ etad ahosi: ayaṃ kho Vālikārāmo ramaṇīyo appa-
saddo appanigghoso. yan nūna mayaṃ Vālikārāme imaṃ
adhikaraṇaṃ vūpasameyyāmā 'ti. atha kho therā bhikkhū
Vālikārāmaṃ agamaṃsu taṃ adhikaraṇaṃ vinicchitukā-
mā. ||7||
atha kho āyasmā Revato saṃghaṃ ñāpesi: suṇātu me
bhante saṃgho. yadi saṃghassa pattakallaṃ, ahaṃ āyas-
mantaṃ Sabbakāmiṃ vinayaṃ puccheyyan ti. āyasmā Sabba-
kāmī saṃghaṃ ñāpesi: suṇātu me āvuso saṃgho. yadi
saṃghassa pattakallaṃ, ahaṃ Revatena vinayaṃ puṭṭho
vissajjeyyan ti. atha kho āyasmā Revato āyasmantaṃ
Sabbakāmiṃ etad avoca:
kappati bhante siṅgiloṇakappo 'ti. ko so āvuso siṅgi-
loṇakappo 'ti. kappati bhante siṅginā loṇaṃ pariharituṃ
yattha aloṇakaṃ bhavissati tattha paribhuñjissāmīti. nāvuso
kappatīti. kattha paṭikkhittan ti. Sāvatthiyā suttavi-
bhaṅge (Pāc. 38) 'ti. kiṃ āpajjatīti. sannidhikāraka-
bhojane pācittiyan ti. suṇātu me bhante saṃgho. idaṃ
paṭhamaṃ vatthuṃ saṃghena vinicchitaṃ iti p'; idaṃ vatthuṃ
uddhammaṃ ubbinayaṃ apagatasatthusāsanaṃ, idaṃ paṭha-
maṃ salākaṃ nikkhipāmi.
kappati bhante dvaṅgulakappo 'ti. ko so āvuso dvaṅgu-
lakappo 'ti. kappati bhante dvaṅgulāya . . . (see ch. 1. 10)
. . . nāvuso kappatīti. kattha paṭikkhittan ti. Rājagahe
suttavibhaṅge (Pāc. 37) 'ti. kiṃ āpajjatīti. vikālabho-
jane pācittiyan ti. suṇātu me bhante saṃgho. idaṃ duti-
yaṃ vatthuṃ . . . idaṃ dutiyaṃ salākaṃ nikkhipāmi.
kappati bhante gāmantarakappo 'ti. ko so . . .
nāvuso kappatīti. kattha paṭikkhittan ti. Sāvatthiyā
suttavibhaṅge (Pāc. 35) 'ti. kiṃ āpajjatīti. anatiritta-
bhojane pācittiyan ti. suṇātu me . . . idaṃ tatiyaṃ salā-
kaṃ nikkhipāmi.
kappati bhante āvāsakappo 'ti. ko so . . . nāvuso
kappatīti. kattha paṭikkhittan ti. Rājagahe uposatha-
saṃyutte (Mahāvagga, II. 8. 3) 'ti. kiṃ āpajjatīti. vina-
yātisāre dukkaṭan ti. suṇātu me . . . idaṃ catutthaṃ salā-
kaṃ nikkhipāmi.
kappati bhante anumatikappo 'ti. ko so . . . nāvuso

[page 307]
XII. 2. 8-9.] CULLAVAGGA. 307
kappatīti. kattha paṭikkhittan ti. Campeyyake vinaya-
vatthusmin (Mahāvagga, IX. 3. 5) ti. kiṃ āpajjatīti.
vinayātisāre dukkaṭan ti. suṇātu me . . . idaṃ pañcamaṃ
salākaṃ nikkhipāmi.
kappati bhante āciṇṇakappo 'ti. ko so . . . āciṇṇa-
kappo āvuso ekacco kappati ekacco na kappatīti. suṇātu me
. . . idaṃ chaṭṭhaṃ salākaṃ nikkhipāmi.
kappati bhante amathitakappo 'ti. ko so . . . nāvuso
kappatīti. kattha paṭikkhittan ti. Sāvatthiyā suttavi-
bhaṅge (Pāc. 35) 'ti. kiṃ āpajjatīti. anatirittabhojane
pācittiyan ti. suṇātu me . . . idaṃ sattamaṃ salākaṃ
nikkhipāmi.
kappati bhante jalogi pātun ti. ko so . . . nāvuso
kappatīti. kattha paṭikkhittan ti. Kosambiyā suttavi-
bhaṅge (Pāc. 51) 'ti. kiṃ āpajjatīti. surāmerayapāne
pācittiyan ti. suṇātu me . . . idaṃ aṭṭhamaṃ salākaṃ
nikkhipāmi.
kappati bhante adasakaṃ nisīdanan ti. nāvuso kappa-
tīti. kattha paṭikkhittan ti. Sāvatthiyā suttavibhaṅge
(Pāc. 89) 'ti. kiṃ āpajjatīti. chedanake pācittiyan ti. su-
ṇātu me . . . idaṃ navamaṃ salākaṃ nikkhipāmi.
kappati bhante jātarūparajatan ti. nāvuso kappa-
tīti. kattha paṭikkhittan ti. Rājagahe suttavibhaṅge
(Nissagg. 18) 'ti. kiṃ āpajjatīti. jātarūparajatapaṭiggahaṇe
pācittiyan ti. suṇātu me . . . idaṃ dasamaṃ salākaṃ
nikkhipāmi.
suṇātu me bhante saṃgho. imāni dasa vatthūni saṃghena
vinicchitāni iti p'; imāni vatthūni uddhammāni ubbinayāni
apagatasatthusāsanānīti. nihataṃ etaṃ āvuso adhikaraṇaṃ
santaṃ vūpasantaṃ suvūpasantaṃ. api ca maṃ tvaṃ āvuso
saṃghamajjhe pi imāni dasa vatthūni puccheyyāsi tesaṃ bhi-
kkhūnaṃ saññattiyā 'ti. atha kho āyasmā Revato āyasmantaṃ
Sabbakāmiṃ saṃghamajjhe pi imāni dasa vatthūni pucchi,
puṭṭho-puṭṭho āyasmā Sabbakāmī vissajjesi. ||8||
imāya kho pana vinayasaṃgītiyā satta bhikkhusatāni
anūnāni anadhikāni ahesuṃ, tasmāyaṃ vinayasaṃgīti satta-
satīti vuccatīti. ||9||2||
sattasatikakkhandhakaṃ niṭṭhitaṃ dvādasamaṃ.

[page 308]
308 CULLAVAGGA.
imamhi khandhake vatthu pañcavīsati. tassa uddānaṃ:
dasa vatthūni, pūretvā, kammaṃ, dūtena pāvisi,
cattāro, puna rūpañ ca, Kosambi ca, Pāveyyako, |
maggo Soreyyaṃ Saṃkāsaṃ Kaṇṇakujjaṃ Udumbaraṃ
Sahaṃjāti ca, majjhesi, assosi, kaṃ nu kho mayaṃ, |
pattanāvāya sa ujji, dūraho pi udāmassa
dārukaṃ, saṃgho ca Vesāli, mettā, saṃgho, ubbāhikā 'ti.
CULLAVAGGAṂ NIṬṬHITAṂ.